UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10533
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uta devā avahitaṃ devā un nayathā punaḥ / (1.1)
Par.?
utāgaś cakruṣaṃ devā devā jīvayathā punaḥ // (1.2)
Par.?
dvāv imau vātau vāta ā sindhor ā parāvataḥ / (2.1)
Par.?
dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ // (2.2)
Par.?
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ / (3.1)
Par.?
tvaṃ hi viśvabheṣaja devānāṃ dūta īyase // (3.2)
Par.?
trāyantām imaṃ devās trāyantāṃ marutāṃ gaṇāḥ / (4.1)
Par.?
trāyantāṃ viśvā bhūtāni yathāyam arapā asat // (4.2)
Par.?
ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ / (5.1)
Par.?
dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te // (5.2) Par.?
ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ / (6.1)
Par.?
ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ // (6.2)
Par.?
hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī / (7.1)
Par.?
anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi // (7.2)
Par.?
Duration=0.049410104751587 secs.