UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13054
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā sūr etu parāvato 'gnir gṛhapatis supratīko vibhāvasuḥ / (1.1)
Par.?
agnir jyotir nicāyyaḥ pṛthivyām adhy ābhara / (1.2)
Par.?
yam āgatya vājy adhvānaṃ sarvā mṛdho vi dhūnute / (1.3)
Par.?
ākramyā vājin pṛthivīm agnim iccha rucā tvam / (1.4)
Par.?
senāṃ jigāti suṣṭutiṃ sudīdhitir vibhāvasum // (1.5)
Par.?
dhruvam agnir no dūto rodasī havyavāḍ devāṁ ā vakṣad adhvare / (2.1)
Par.?
vipro dūtaḥ pariṣkṛto yakṣaś ca yajñiyaḥ kaviḥ / (2.2)
Par.?
apnavānavad aurvavad bhṛguvaj jamadagnivad ... // (2.3)
Par.?
yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase / (3.1)
Par.?
prajāṃ me yaccha dvipadaṃ catuṣpadam agnim ahiṃsantam aṅgirasvat / (3.2)
Par.?
ud asthād ūrdhva īyate dyumanto dīdyato bṛhacchukrāś śocanto arcayaḥ // (3.3)
Par.?
mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi // (4.1)
Par.?
na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ / (5.1) Par.?
vratāni bibhrad vratapā adabdho yajā no devāṁ ajaras suvīraḥ / (5.2)
Par.?
dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ // (5.3)
Par.?
devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi // (6.1)
Par.?
sarvaṃ vahantu duṣkṛtam agniṃ gīrbhir havāmahe / (7.1)
Par.?
agniś śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata / (7.2)
Par.?
ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare / (7.3)
Par.?
saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat // (7.4)
Par.?
Duration=0.18080306053162 secs.