UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16222
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhur aśāntam iva vā etat stotraṃ yat stotriyeṇa nānupratipadyante // (1)
Par.?
kenaiṣāṃ stotriyapratipado 'nitaṃ bhavatīti // (2)
Par.?
sa brūyād vāg vā anuṣṭup // (3) Par.?
vācy u vai sarvāṇi chandāṃsi // (4)
Par.?
yad āgneyam aindraṃ pavamānaṃ tenaiṣāṃ stotriyapratipado 'nitaṃ bhavati // (5)
Par.?
jayā ha vai nāmaite stomā yat pavamānāḥ // (6)
Par.?
pavamānair vai devā asurān parāñca eva jayanta āyan // (7)
Par.?
tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat // (8)
Par.?
tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti // (9)
Par.?
sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat // (10)
Par.?
devā vai pavamānāḥ // (11)
Par.?
tāni devānāṃ stotrāṇi // (12)
Par.?
tāni devā anvāyattāḥ // (13)
Par.?
prajāḥ pṛṣṭhokthāni // (14)
Par.?
tāni prajānāṃ stotrāṇi // (15)
Par.?
tāni prajā anvāyattāḥ // (16)
Par.?
tad yat pavamānaiḥ parācīnair eva stuvate tasmāt parāñco devāḥ // (17)
Par.?
parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti // (18)
Par.?
atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ // (19)
Par.?
parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante // (20)
Par.?
parāg retaḥ siktaṃ tad arvāk prajāyate // (21)
Par.?
Duration=0.027799844741821 secs.