Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 24.2 sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā //
Rām, Bā, 1, 33.2 sutīkṣṇaṃ cāpy agastyaṃ ca agastyabhrātaraṃ tathā //
Rām, Bā, 1, 60.1 pañca senāgragān hatvā sapta mantrisutān api /
Rām, Bā, 1, 79.2 vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt //
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 3, 13.2 kabandhadarśanaṃ caiva pampāyāś cāpi darśanam //
Rām, Bā, 3, 18.2 prāyopaveśanaṃ caiva sampāteś cāpi darśanam //
Rām, Bā, 3, 19.2 rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam //
Rām, Bā, 3, 20.2 aśokavanikāyānaṃ sītāyāś cāpi darśanam //
Rām, Bā, 3, 21.1 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam /
Rām, Bā, 4, 16.2 ciranirvṛttam apy etat pratyakṣam iva darśitam //
Rām, Bā, 4, 26.2 mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata //
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Bā, 6, 11.1 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk /
Rām, Bā, 6, 11.2 nāhastābharaṇo vāpi dṛśyate nāpy anātmavān //
Rām, Bā, 6, 11.2 nāhastābharaṇo vāpi dṛśyate nāpy anātmavān //
Rām, Bā, 6, 12.1 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ /
Rām, Bā, 6, 15.1 na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana /
Rām, Bā, 6, 15.2 kaścin naro vā nārī vā nāśrīmān nāpy arūpavān /
Rām, Bā, 6, 15.3 draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān //
Rām, Bā, 6, 21.1 vindhyaparvatajair mattaiḥ pūrṇā haimavatair api /
Rām, Bā, 6, 22.1 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ /
Rām, Bā, 6, 22.1 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ /
Rām, Bā, 7, 6.2 kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam //
Rām, Bā, 7, 6.2 kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam //
Rām, Bā, 7, 7.2 prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api //
Rām, Bā, 7, 8.2 ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam //
Rām, Bā, 7, 14.2 videśeṣv api vijñātāḥ sarvato buddhiniścayāt //
Rām, Bā, 9, 19.1 asmākam api mukhyāni phalānīmāni vai dvija /
Rām, Bā, 9, 26.2 tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati //
Rām, Bā, 11, 9.2 ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham //
Rām, Bā, 11, 16.1 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā /
Rām, Bā, 12, 6.2 karmāntikāñ śilpakārān vardhakīn khanakān api //
Rām, Bā, 12, 10.2 tathā paurajanasyāpi kartavyā bahuvistarāḥ //
Rām, Bā, 12, 11.2 tathā jānapadasyāpi janasya bahuśobhanam //
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Bā, 12, 14.1 teṣām api viśeṣeṇa pūjā kāryā yathākramam /
Rām, Bā, 12, 28.2 avajñayā na dātavyaṃ kasyacil līlayāpi vā /
Rām, Bā, 12, 31.1 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ /
Rām, Bā, 13, 6.1 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃcana /
Rām, Bā, 13, 7.1 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate /
Rām, Bā, 13, 8.2 tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā //
Rām, Bā, 13, 14.1 karmāntare tadā viprā hetuvādān bahūn api /
Rām, Bā, 14, 10.2 calormimālī taṃ dṛṣṭvā samudro 'pi na kampate //
Rām, Bā, 15, 1.2 jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 15, 8.1 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ /
Rām, Bā, 15, 25.2 ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ //
Rām, Bā, 16, 15.2 nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān //
Rām, Bā, 16, 16.1 gṛhṇīyur api mātaṃgān mattān pravrajato vane /
Rām, Bā, 17, 15.1 teṣām api mahātejā rāmaḥ satyaparākramaḥ /
Rām, Bā, 17, 16.2 sarvapriyakaras tasya rāmasyāpi śarīrataḥ //
Rām, Bā, 17, 19.1 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ /
Rām, Bā, 18, 9.2 rākṣasā ye vikartāras teṣām api vināśane //
Rām, Bā, 18, 10.2 trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati //
Rām, Bā, 18, 14.2 vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ //
Rām, Bā, 19, 8.1 viprayukto hi rāmeṇa muhūrtam api notsahe /
Rām, Bā, 19, 23.1 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam /
Rām, Bā, 20, 14.1 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ /
Rām, Bā, 20, 17.1 suprabhājanayac cāpi putrān pañcāśataṃ punaḥ /
Rām, Bā, 21, 15.3 vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi //
Rām, Bā, 23, 13.2 siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam //
Rām, Bā, 23, 30.2 yakṣyā cotsāditaṃ sarvam adyāpi na nivartate //
Rām, Bā, 24, 10.2 agastyaḥ paramakruddhas tāṭakām api śaptavān //
Rām, Bā, 25, 12.2 vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ //
Rām, Bā, 26, 3.1 devāsuragaṇān vāpi sagandharvoragān api /
Rām, Bā, 26, 3.1 devāsuragaṇān vāpi sagandharvoragān api /
Rām, Bā, 26, 6.2 astraṃ brahmaśiraś caiva aiṣīkam api rāghava //
Rām, Bā, 26, 19.2 dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam //
Rām, Bā, 27, 2.1 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api /
Rām, Bā, 27, 13.1 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 28, 12.2 mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate //
Rām, Bā, 28, 14.2 tad āśramapadaṃ tāta tavāpy etad yathā mama //
Rām, Bā, 28, 20.1 kumārāv api tāṃ rātrim uṣitvā susamāhitau /
Rām, Bā, 29, 18.1 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ /
Rām, Bā, 30, 20.1 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca /
Rām, Bā, 32, 26.1 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām /
Rām, Bā, 33, 7.1 pūrvajā bhaginī cāpi mama rāghava suvratā /
Rām, Bā, 33, 20.1 rāmo 'pi saha saumitriḥ kiṃcid āgatavismayaḥ /
Rām, Bā, 35, 7.2 na cāpi tanayo rāma tasyām āsīt paraṃtapa //
Rām, Bā, 35, 22.1 evam uktvā surān sarvāñ śaśāpa pṛthivīm api /
Rām, Bā, 37, 22.2 saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ //
Rām, Bā, 38, 18.2 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ //
Rām, Bā, 39, 3.1 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ /
Rām, Bā, 39, 16.2 dakṣiṇasyām api diśi dadṛśus te mahāgajam //
Rām, Bā, 39, 19.1 paścimāyām api diśi mahāntam acalopamam /
Rām, Bā, 39, 20.1 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam /
Rām, Bā, 40, 4.1 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api /
Rām, Bā, 42, 9.2 pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ //
Rām, Bā, 42, 12.1 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ /
Rām, Bā, 42, 21.1 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ /
Rām, Bā, 43, 17.1 bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam /
Rām, Bā, 43, 20.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca /
Rām, Bā, 45, 10.2 nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam //
Rām, Bā, 45, 19.2 bibheda ca mahātejā rudantam api vāsavaḥ //
Rām, Bā, 46, 5.2 divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ //
Rām, Bā, 46, 14.2 dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata //
Rām, Bā, 47, 15.2 āśramo divyasaṃkāśaḥ surair api supūjitaḥ //
Rām, Bā, 47, 28.1 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān /
Rām, Bā, 48, 13.2 lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ //
Rām, Bā, 48, 16.2 trayāṇām api lokānāṃ yāvad rāmasya darśanam //
Rām, Bā, 48, 19.2 gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ //
Rām, Bā, 48, 21.1 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī /
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 49, 9.1 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāyapurodhasaḥ /
Rām, Bā, 50, 4.1 api te muniśārdūla mama mātā yaśasvinī /
Rām, Bā, 50, 5.1 api rāme mahātejo mama mātā yaśasvinī /
Rām, Bā, 50, 6.1 api rāmāya kathitaṃ yathāvṛttaṃ purātanam /
Rām, Bā, 50, 7.1 api kauśika bhadraṃ te guruṇā mama saṃgatā /
Rām, Bā, 50, 8.1 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja /
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 51, 21.1 ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama /
Rām, Bā, 52, 3.1 uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ /
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Bā, 52, 11.1 nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām /
Rām, Bā, 53, 1.1 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ /
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Bā, 53, 19.2 pahlavān nāśayāmāsa śastrair uccāvacair api //
Rām, Bā, 55, 6.1 aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ /
Rām, Bā, 55, 15.2 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā //
Rām, Bā, 55, 22.1 viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt /
Rām, Bā, 56, 7.1 viśvāmitro 'pi tac chrutvā hriyā kiṃcid avāṅmukhaḥ /
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 57, 5.2 yājane bhagavāñ śaktas trailokyasyāpi pārthiva //
Rām, Bā, 57, 18.2 kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape //
Rām, Bā, 59, 14.1 svārjitaṃ kiṃcid apy asti mayā hi tapasaḥ phalam /
Rām, Bā, 59, 22.3 daivatāny api sa krodhāt sraṣṭuṃ samupacakrame //
Rām, Bā, 60, 17.1 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa //
Rām, Bā, 61, 11.2 devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ //
Rām, Bā, 61, 15.1 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam /
Rām, Bā, 61, 27.1 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ /
Rām, Bā, 64, 6.1 na hy asya vṛjinaṃ kiṃcid dṛśyate sūkṣmam apy atha /
Rām, Bā, 64, 15.1 kṣatravedavidāṃ śreṣṭho brahmavedavidām api /
Rām, Bā, 64, 17.2 ity uktvā devatāś cāpi sarvā jagmur yathāgatam //
Rām, Bā, 64, 18.1 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam /
Rām, Bā, 64, 30.1 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ /
Rām, Bā, 65, 19.2 na śekur grahaṇe tasya dhanuṣas tolane 'pi vā //
Rām, Bā, 65, 26.2 rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata //
Rām, Bā, 66, 10.2 āropaṇe samāyoge vepane tolane 'pi vā //
Rām, Bā, 66, 14.2 yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā //
Rām, Bā, 67, 12.2 putrayor ubhayor eva prītiṃ tvam api lapsyase //
Rām, Bā, 68, 3.1 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ /
Rām, Bā, 68, 18.1 janako 'pi mahātejāḥ kriyāṃ dharmeṇa tattvavit /
Rām, Bā, 69, 4.2 prītiṃ so 'pi mahātejā imāṃ bhoktā mayā saha //
Rām, Bā, 69, 7.2 so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam //
Rām, Bā, 69, 23.2 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit //
Rām, Bā, 70, 3.2 prathamo janako nāma janakād apy udāvasuḥ //
Rām, Bā, 70, 5.1 suketor api dharmātmā devarāto mahābalaḥ /
Rām, Bā, 70, 7.1 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ /
Rām, Bā, 70, 9.1 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ /
Rām, Bā, 71, 8.1 ubhayor api rājendra sambandhenānubadhyatām /
Rām, Bā, 72, 9.1 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api //
Rām, Bā, 72, 16.2 praveśayāmāsa sutān sarvān ṛṣigaṇān api //
Rām, Bā, 72, 20.1 śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Bā, 73, 7.2 rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ //
Rām, Bā, 73, 10.2 asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ /
Rām, Bā, 75, 7.2 lokān apratimān vāpi haniṣyāmi yad icchasi //
Rām, Bā, 76, 15.2 guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata //
Rām, Bā, 76, 16.2 antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā //
Rām, Ay, 1, 4.2 mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau //
Rām, Ay, 1, 7.1 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ /
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 1, 10.1 teṣām api mahātejā rāmo ratikaraḥ pituḥ /
Rām, Ay, 1, 15.2 ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate //
Rām, Ay, 1, 16.2 na smaraty apakārāṇāṃ śatam apy ātmavattayā //
Rām, Ay, 1, 17.2 kathayann āsta vai nityam astrayogyāntareṣv api //
Rām, Ay, 1, 21.2 śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api //
Rām, Ay, 1, 24.2 apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ /
Rām, Ay, 1, 25.3 buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ //
Rām, Ay, 1, 34.1 nānānagaravāstavyān pṛthagjānapadān api /
Rām, Ay, 2, 4.1 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā /
Rām, Ay, 2, 11.2 trailokyam api nāthena yena syān nāthavattaram //
Rām, Ay, 2, 19.2 ikṣvākubhyo hi sarvebhyo 'py atirakto viśāṃ pate //
Rām, Ay, 3, 25.2 guṇavaty api tu snehāt putra vakṣyāmi te hitam //
Rām, Ay, 3, 32.1 te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya /
Rām, Ay, 4, 5.2 śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat //
Rām, Ay, 4, 17.1 api cādyāśubhān rāma svapnān paśyāmi dāruṇān /
Rām, Ay, 4, 36.1 sītayāpy upavastavyā rajanīyaṃ mayā saha /
Rām, Ay, 5, 12.1 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ /
Rām, Ay, 6, 16.1 bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ /
Rām, Ay, 6, 23.2 yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ //
Rām, Ay, 6, 25.2 digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ //
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 8, 9.1 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param /
Rām, Ay, 8, 15.2 sthāpayanty anavadyāṅgi guṇavatsv itareṣv api //
Rām, Ay, 8, 18.2 deśāntaraṃ nāyayitvā lokāntaram athāpi vā //
Rām, Ay, 8, 19.2 saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api //
Rām, Ay, 8, 20.1 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ /
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ay, 9, 17.2 tvatkṛte ca mahārājo viśed api hutāśanam //
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 32.2 jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau //
Rām, Ay, 9, 39.1 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 10, 3.1 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm /
Rām, Ay, 10, 10.2 daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ //
Rām, Ay, 10, 12.1 ātmano jīvitenāpi brūhi yan manasecchasi /
Rām, Ay, 10, 18.1 bhadre hṛdayam apy etad anumṛśyoddharasva me /
Rām, Ay, 10, 19.2 kariṣyāmi tava prītiṃ sukṛtenāpi te śape //
Rām, Ay, 10, 33.2 kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā //
Rām, Ay, 10, 37.1 kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam /
Rām, Ay, 10, 40.2 api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me //
Rām, Ay, 12, 9.1 udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat /
Rām, Ay, 14, 8.1 sthitayā pārśvataś cāpi vālavyajanahastayā /
Rām, Ay, 15, 3.2 saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api //
Rām, Ay, 15, 4.2 yathārhaṃ cāpi sampūjya sarvān eva narān yayau //
Rām, Ay, 15, 10.2 naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave //
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ay, 16, 9.1 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati /
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Rām, Ay, 16, 14.2 muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe //
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 16, 18.2 bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave /
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 16, 44.1 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ /
Rām, Ay, 16, 47.2 prāṇān api parityajya sarvathā kṛtam eva tat //
Rām, Ay, 16, 49.1 anukto 'py atrabhavatā bhavatyā vacanād aham /
Rām, Ay, 16, 54.2 kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ //
Rām, Ay, 17, 6.1 kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
Rām, Ay, 17, 22.2 api putre vipaśyeyam iti rāmāsthitaṃ mayā //
Rām, Ay, 17, 24.1 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā /
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 18, 4.1 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham /
Rām, Ay, 18, 5.1 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ /
Rām, Ay, 18, 5.2 amitro 'pi nirasto 'pi yo 'sya doṣam udāharet //
Rām, Ay, 18, 5.2 amitro 'pi nirasto 'pi yo 'sya doṣam udāharet //
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ay, 18, 22.2 tvayā saha mama śreyas tṛṇānām api bhakṣaṇam //
Rām, Ay, 18, 27.2 gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā //
Rām, Ay, 19, 5.1 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe /
Rām, Ay, 19, 8.1 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte /
Rām, Ay, 19, 15.2 bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā //
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 19, 21.1 vyāhate 'py abhiṣeke me paritāpo na vidyate /
Rām, Ay, 19, 21.2 tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām /
Rām, Ay, 20, 10.1 yady api pratipattis te daivī cāpi tayor matam /
Rām, Ay, 20, 10.1 yady api pratipattis te daivī cāpi tayor matam /
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 21, 9.2 sa bhavatyā na kartavyo manasāpi vigarhitaḥ //
Rām, Ay, 21, 16.2 naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā /
Rām, Ay, 21, 18.1 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 22, 12.1 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī /
Rām, Ay, 22, 15.1 oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām /
Rām, Ay, 22, 19.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje //
Rām, Ay, 23, 3.1 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī /
Rām, Ay, 23, 11.1 vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
Rām, Ay, 23, 22.2 pitrā me bharataś cāpi yauvarājye niyojitaḥ /
Rām, Ay, 23, 24.1 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana /
Rām, Ay, 23, 25.1 ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan /
Rām, Ay, 23, 30.1 bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ /
Rām, Ay, 23, 33.1 aurasān api putrān hi tyajanty ahitakāriṇaḥ /
Rām, Ay, 23, 33.2 samarthān sampragṛhṇanti janān api narādhipāḥ //
Rām, Ay, 24, 3.2 ataś caivāham ādiṣṭā vane vastavyam ity api //
Rām, Ay, 24, 11.2 anyasyāpi janasyeha kiṃ punar mama mānada //
Rām, Ay, 24, 16.1 svarge 'pi ca vinā vāso bhavitā yadi rāghava /
Rām, Ay, 24, 16.2 tvayā mama naravyāghra nāhaṃ tam api rocaye //
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 26, 4.1 na ca māṃ tvatsamīpasthām api śaknoti rāghava /
Rām, Ay, 26, 6.1 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam /
Rām, Ay, 26, 15.1 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā /
Rām, Ay, 26, 16.2 adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ay, 27, 10.2 pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api //
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 27, 20.1 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe /
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 27, 26.2 vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe //
Rām, Ay, 28, 7.1 kausalyā bibhṛyād āryā sahasram api madvidhān /
Rām, Ay, 28, 19.2 teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām //
Rām, Ay, 29, 5.2 sahemasūtrair maṇibhiḥ keyūrair valayair api //
Rām, Ay, 29, 8.2 tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi //
Rām, Ay, 29, 24.2 gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā /
Rām, Ay, 30, 8.1 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api /
Rām, Ay, 30, 11.1 nirguṇasyāpi putrasya kathaṃ syād vipravāsanam /
Rām, Ay, 32, 4.2 teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya //
Rām, Ay, 32, 9.2 mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata //
Rām, Ay, 32, 9.2 mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata //
Rām, Ay, 32, 17.2 tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan //
Rām, Ay, 33, 8.1 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe /
Rām, Ay, 33, 15.2 kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ //
Rām, Ay, 34, 4.2 prāṇino hiṃsitā vāpi tasmād idam upasthitam //
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Ay, 34, 25.2 nāpatiḥ sukham edhate yā syād api śatātmajā //
Rām, Ay, 34, 33.1 tāś cāpi sa tathaivārtā mātṝn daśarathātmajaḥ /
Rām, Ay, 34, 34.1 saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
Rām, Ay, 35, 2.1 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha /
Rām, Ay, 35, 18.1 pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ /
Rām, Ay, 35, 34.1 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi /
Rām, Ay, 35, 35.2 vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ //
Rām, Ay, 35, 36.2 manasāpy aśruvegaiś ca na nyavartata mānuṣam //
Rām, Ay, 36, 3.1 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan /
Rām, Ay, 36, 10.1 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api /
Rām, Ay, 37, 3.1 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ /
Rām, Ay, 37, 24.2 adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ //
Rām, Ay, 37, 27.2 rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate //
Rām, Ay, 38, 4.2 kāmakāro varaṃ dātum api dāsaṃ mamātmajam //
Rām, Ay, 38, 9.1 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ /
Rām, Ay, 40, 2.1 nivartite 'pi ca balāt suhṛdvarge ca rājani /
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 40, 19.2 dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī //
Rām, Ay, 40, 23.2 vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ //
Rām, Ay, 40, 29.2 pakṣiṇo 'pi prayācante sarvabhūtānukampinam //
Rām, Ay, 41, 6.2 nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa //
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 41, 9.1 evam uktvā tu saumitraṃ sumantram api rāghavaḥ /
Rām, Ay, 41, 17.1 asmadvyapekṣān saumitre nirapekṣān gṛheṣv api /
Rām, Ay, 41, 18.2 api prāṇān asiṣyanti na tu tyakṣyanti niścayam //
Rām, Ay, 41, 20.1 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ /
Rām, Ay, 41, 30.2 ālokam api rāmasya na paśyanti sma duḥkhitāḥ //
Rām, Ay, 42, 6.2 putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam //
Rām, Ay, 42, 10.1 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati /
Rām, Ay, 42, 11.2 akāle cāpi mukhyāni puṣpāṇi ca phalāni ca /
Rām, Ay, 42, 20.2 jīvantyā jātu jīvantyaḥ putrair api śapāmahe //
Rām, Ay, 42, 23.2 rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata //
Rām, Ay, 43, 1.1 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram /
Rām, Ay, 43, 10.1 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ /
Rām, Ay, 44, 8.1 sumantro 'py avatīryaiva mocayitvā hayottamān /
Rām, Ay, 44, 10.2 vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ //
Rām, Ay, 44, 18.2 api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca //
Rām, Ay, 44, 26.1 guho 'pi saha sūtena saumitrim anubhāṣayan /
Rām, Ay, 45, 7.2 caturaṅgaṃ hy api balaṃ sumahat prasahemahi //
Rām, Ay, 45, 15.1 jīved api hi me mātā śatrughnasyānvavekṣayā /
Rām, Ay, 45, 22.1 api satyapratijñena sārdhaṃ kuśalinā vayam /
Rām, Ay, 46, 10.2 mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam //
Rām, Ay, 46, 12.1 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ /
Rām, Ay, 46, 25.2 āgataś cāpi bharataḥ sthāpyo nṛpamate pade //
Rām, Ay, 46, 27.1 bharataś cāpi vaktavyo yathā rājani vartase /
Rām, Ay, 46, 32.1 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ /
Rām, Ay, 46, 32.2 vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī //
Rām, Ay, 46, 34.1 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam /
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 46, 37.1 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam /
Rām, Ay, 46, 45.1 ime cāpi hayā vīra yadi te vanavāsinaḥ /
Rām, Ay, 46, 50.2 śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ //
Rām, Ay, 47, 7.2 api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam //
Rām, Ay, 47, 10.1 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet /
Rām, Ay, 47, 15.1 apīdānīṃ na kaikeyī saubhāgyamadamohitā /
Rām, Ay, 47, 19.2 jananyā mama saumitre tad apy etad upasthitam //
Rām, Ay, 47, 25.1 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa /
Rām, Ay, 47, 31.1 na ca sītā tvayā hīnā na cāham api rāghava /
Rām, Ay, 47, 31.2 muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau //
Rām, Ay, 47, 32.2 draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā //
Rām, Ay, 48, 3.1 te bhūmim āgān vividhān deśāṃś cāpi manoramān /
Rām, Ay, 48, 22.2 āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ /
Rām, Ay, 53, 2.2 prasthito ratham āsthāya tad duḥkham api dhārayan //
Rām, Ay, 53, 4.2 api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ //
Rām, Ay, 53, 18.1 sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
Rām, Ay, 53, 19.1 yad yad yāpi mamaivājñā nivartayatu rāghavam /
Rām, Ay, 53, 19.2 na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum //
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 54, 2.2 tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham //
Rām, Ay, 54, 3.1 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api /
Rām, Ay, 54, 6.1 lakṣmaṇaś cāpi rāmasya pādau paricaran vane /
Rām, Ay, 54, 7.1 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva /
Rām, Ay, 54, 8.1 nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
Rām, Ay, 54, 9.2 tathaiva ramate sītā nirjaneṣu vaneṣv api //
Rām, Ay, 54, 10.2 rāmā rāme hy adhīnātmā vijane 'pi vane satī //
Rām, Ay, 54, 11.2 ayodhyāpi bhavet tasyā rāmahīnā tathā vanam //
Rām, Ay, 54, 12.2 gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api //
Rām, Ay, 54, 15.2 adyāpi caraṇau tasyāḥ padmakośasamaprabhau //
Rām, Ay, 54, 16.2 idānīm api vaidehī tadrāgā nyastabhūṣaṇā //
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 55, 2.1 yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 55, 21.2 tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat //
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Rām, Ay, 56, 5.1 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā /
Rām, Ay, 56, 6.2 nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam //
Rām, Ay, 56, 11.2 putraśokārtayā tat tu mayā kimapi bhāṣitam //
Rām, Ay, 56, 13.2 soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate //
Rām, Ay, 57, 9.2 evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam //
Rām, Ay, 57, 33.1 jānann api ca kiṃ kuryād aśaktir aparikramaḥ /
Rām, Ay, 58, 20.2 jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam //
Rām, Ay, 58, 21.2 api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān //
Rām, Ay, 58, 32.1 ubhāv api ca śokārtāv anāthau kṛpaṇau vane /
Rām, Ay, 58, 38.1 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api /
Rām, Ay, 58, 41.2 bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ //
Rām, Ay, 59, 4.2 upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ //
Rām, Ay, 60, 10.2 so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam //
Rām, Ay, 61, 5.2 lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha //
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 19.2 na cāpy arājake senā śatrūn viṣahate yudhi //
Rām, Ay, 61, 20.1 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam /
Rām, Ay, 61, 22.2 te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ //
Rām, Ay, 61, 24.1 jīvaty api mahārāje tavaiva vacanaṃ vayam /
Rām, Ay, 62, 13.3 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm //
Rām, Ay, 63, 1.2 bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ //
Rām, Ay, 63, 4.1 vādayanti tathā śāntiṃ lāsayanty api cāpare /
Rām, Ay, 63, 11.1 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi /
Rām, Ay, 63, 11.2 sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam //
Rām, Ay, 64, 7.2 arogā cāpi kausalyā mātā rāmasya dhīmataḥ //
Rām, Ay, 64, 8.2 śatrughnasya ca vīrasya sārogā cāpi madhyamā //
Rām, Ay, 64, 9.2 arogā cāpi kaikeyī mātā me kim uvāca ha //
Rām, Ay, 64, 11.1 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata /
Rām, Ay, 64, 13.2 punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi //
Rām, Ay, 65, 12.1 kaliṅganagare cāpi prāpya sālavanaṃ tadā /
Rām, Ay, 66, 5.2 api nādhvaśramaḥ śīghraṃ rathenāpatatas tava //
Rām, Ay, 66, 40.3 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati //
Rām, Ay, 67, 6.1 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
Rām, Ay, 67, 15.2 śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ //
Rām, Ay, 68, 5.2 sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam //
Rām, Ay, 68, 14.1 aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate /
Rām, Ay, 68, 24.1 yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk /
Rām, Ay, 68, 26.2 vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ //
Rām, Ay, 69, 4.1 sa tu rāmānujaś cāpi śatrughnasahitas tadā /
Rām, Ay, 69, 8.1 kṣipraṃ mām api kaikeyī prasthāpayitum arhati /
Rām, Ay, 69, 22.2 gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ //
Rām, Ay, 70, 20.1 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam /
Rām, Ay, 71, 2.2 bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā //
Rām, Ay, 71, 11.1 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam /
Rām, Ay, 71, 23.1 sumantraś cāpi śatrughnam utthāpyābhiprasādya ca /
Rām, Ay, 72, 3.1 balavān vīryasampanno lakṣmaṇo nāma yo 'py asau /
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ay, 72, 22.1 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ /
Rām, Ay, 74, 17.1 bahupāṃsucayāś cāpi parikhāparivāritāḥ /
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 75, 12.2 rathair aśvair gajaiś cāpi janānām upagacchatām //
Rām, Ay, 76, 15.2 trayāṇām api lokānāṃ rāghavo rājyam arhati //
Rām, Ay, 78, 2.2 nāsyāntam avagacchāmi manasāpi vicintayan //
Rām, Ay, 78, 15.1 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 80, 8.2 caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi //
Rām, Ay, 80, 16.1 jīved api hi me mātā śatrughnasyānvavekṣayā /
Rām, Ay, 80, 22.1 api satyapratijñena sārdhaṃ kuśalinā vayam /
Rām, Ay, 81, 18.1 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā /
Rām, Ay, 82, 20.1 na ca prārthayate kaścin manasāpi vasuṃdharām /
Rām, Ay, 82, 20.2 vane 'pi vasatas tasya bāhuvīryābhirakṣitām //
Rām, Ay, 82, 26.2 api me devatāḥ kuryur imaṃ satyaṃ manoratham //
Rām, Ay, 83, 3.2 ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ //
Rām, Ay, 83, 6.2 rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt //
Rām, Ay, 83, 7.1 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam /
Rām, Ay, 83, 15.1 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām /
Rām, Ay, 84, 7.1 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu /
Rām, Ay, 84, 15.1 hato 'smi yadi mām evaṃ bhagavān api manyate /
Rām, Ay, 85, 5.1 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ /
Rām, Ay, 85, 14.2 tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ //
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 85, 50.2 apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca //
Rām, Ay, 85, 59.1 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ /
Rām, Ay, 85, 61.1 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā /
Rām, Ay, 85, 62.1 ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ /
Rām, Ay, 85, 65.2 prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ //
Rām, Ay, 85, 69.1 śuklān aṃśumataś cāpi dantadhāvanasaṃcayān /
Rām, Ay, 85, 70.1 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān /
Rām, Ay, 86, 6.2 api preṣyān upādāya sarve sma susukhoṣitāḥ //
Rām, Ay, 86, 32.1 vividhāny api yānāni mahānti ca laghūni ca /
Rām, Ay, 87, 2.2 dṛśyante vanarājīṣu giriṣv api nadīṣu ca //
Rām, Ay, 87, 27.1 vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ /
Rām, Ay, 90, 16.2 api nau vaśam āgacchet kovidāradhvajo raṇe //
Rām, Ay, 90, 17.1 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat /
Rām, Ay, 91, 3.2 asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret //
Rām, Ay, 91, 11.2 imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm //
Rām, Ay, 93, 3.1 sumantras tv api śatrughnam adūrād anvapadyata /
Rām, Ay, 93, 21.2 rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām //
Rām, Ay, 93, 39.1 śatrughnaś cāpi rāmasya vavande caraṇau rudan /
Rām, Ay, 93, 39.2 tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat //
Rām, Ay, 93, 41.2 vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam //
Rām, Ay, 93, 41.2 vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam //
Rām, Ay, 94, 16.1 kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ /
Rām, Ay, 94, 18.1 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ /
Rām, Ay, 94, 18.2 athavāpyayutāny eva nāsti teṣu sahāyatā //
Rām, Ay, 94, 19.1 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ /
Rām, Ay, 95, 13.2 yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ //
Rām, Ay, 95, 15.2 nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe //
Rām, Ay, 95, 35.2 abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam /
Rām, Ay, 95, 36.2 apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ //
Rām, Ay, 96, 17.1 saumitrir api tāḥ sarvā mātṝn samprekṣya duḥkhitaḥ /
Rām, Ay, 96, 19.1 sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā /
Rām, Ay, 97, 17.1 na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana /
Rām, Ay, 97, 17.2 na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi //
Rām, Ay, 97, 18.2 tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam //
Rām, Ay, 98, 28.2 aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti //
Rām, Ay, 98, 35.2 tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ //
Rām, Ay, 98, 38.1 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā /
Rām, Ay, 98, 39.2 tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā //
Rām, Ay, 98, 60.1 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham /
Rām, Ay, 98, 68.2 gamiṣyati gamiṣyāmi bhavatā sārdham apy aham //
Rām, Ay, 98, 69.1 tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
Rām, Ay, 99, 7.1 tena pitrāham apy atra niyuktaḥ puruṣarṣabha /
Rām, Ay, 99, 9.1 bhavān api tathety eva pitaraṃ satyavādinam /
Rām, Ay, 99, 13.2 teṣāṃ vai samavetānām api kaścid gayāṃ vrajet //
Rām, Ay, 99, 16.1 pravekṣye daṇḍakāraṇyam aham apy avilambayan /
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ay, 99, 18.2 eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye //
Rām, Ay, 102, 1.2 jābālir api jānīte lokasyāsya gatāgatim /
Rām, Ay, 102, 9.2 anaraṇye mahārāje taskaro vāpi kaścana //
Rām, Ay, 102, 13.1 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit /
Rām, Ay, 103, 21.1 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati /
Rām, Ay, 104, 11.2 paurajānapadāṃś cāpi raktān rañjayituṃ tathā //
Rām, Ay, 104, 16.2 bhṛśam utsahase tāta rakṣituṃ pṛthivīm api //
Rām, Ay, 104, 17.2 sarvakāryāṇi saṃmantrya sumahāntyapi kāraya //
Rām, Ay, 105, 7.2 api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam //
Rām, Ay, 108, 14.1 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api /
Rām, Ay, 108, 21.1 kharas tvayy api cāyuktaṃ purā tāta pravartate /
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ay, 108, 26.1 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ /
Rām, Ay, 109, 5.2 taṃ cāpi bhagavān atriḥ putravat pratyapadyata //
Rām, Ay, 109, 10.2 ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā //
Rām, Ay, 110, 2.2 viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ //
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ay, 110, 3.2 advaidham upacartavyas tathāpy eṣa mayā bhavet //
Rām, Ay, 110, 5.2 tām eva nṛpanārīṇām anyāsām api vartate //
Rām, Ay, 110, 6.1 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ /
Rām, Ay, 110, 8.2 anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam //
Rām, Ay, 110, 11.2 rohiṇī ca vinā candraṃ muhūrtam api dṛśyate //
Rām, Ay, 110, 34.2 pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi //
Rām, Ay, 110, 39.1 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt /
Rām, Ay, 110, 39.2 tan na śaktā namayituṃ svapneṣv api narādhipāḥ //
Rām, Ay, 110, 51.2 bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam //
Rām, Ay, 111, 5.1 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ /
Rām, Ay, 111, 7.2 viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ //
Rām, Ār, 3, 6.1 tapasā cāpi me prāptā brahmaṇo hi prasādajā /
Rām, Ār, 3, 23.2 avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja //
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Ār, 5, 12.2 brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate //
Rām, Ār, 5, 16.1 pampānadīnivāsānām anumandākinīm api /
Rām, Ār, 5, 21.1 dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena /
Rām, Ār, 5, 21.2 tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ //
Rām, Ār, 7, 16.1 gamyatāṃ vatsa saumitre bhavān api ca gacchatu /
Rām, Ār, 8, 28.2 sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ //
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
Rām, Ār, 9, 19.2 anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ //
Rām, Ār, 10, 27.2 tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ //
Rām, Ār, 10, 32.2 yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam //
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 10, 53.1 ihaikadā kila krūro vātāpir api celvalaḥ /
Rām, Ār, 10, 72.2 ciribilvān madhūkāṃś ca bilvān api ca tindukān //
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Ār, 11, 19.1 tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat /
Rām, Ār, 12, 2.2 vyaktam utkaṇṭhate cāpi maithilī janakātmajā //
Rām, Ār, 12, 20.1 bhavān api sadāraś ca śaktaś ca parirakṣaṇe /
Rām, Ār, 12, 20.2 api cātra vasan rāmas tāpasān pālayiṣyasi //
Rām, Ār, 13, 11.2 aditiṃ ca ditiṃ caiva danum api ca kālakām //
Rām, Ār, 13, 12.1 tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api /
Rām, Ār, 13, 12.1 tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api /
Rām, Ār, 13, 17.1 narakaṃ kālakaṃ caiva kālakāpi vyajāyata /
Rām, Ār, 13, 18.1 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ /
Rām, Ār, 13, 20.1 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī /
Rām, Ār, 13, 21.1 daśa krodhavaśā rāma vijajñe 'py ātmasambhavāḥ /
Rām, Ār, 13, 21.2 mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api //
Rām, Ār, 13, 22.2 sarvalakṣaṇasampannāṃ surasāṃ kadrukām api //
Rām, Ār, 13, 31.1 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata /
Rām, Ār, 14, 17.1 cūtair aśokais tilakaiś campakaiḥ ketakair api /
Rām, Ār, 14, 18.1 candanaiḥ syandanair nīpaiḥ panasair lakucair api /
Rām, Ār, 15, 23.2 śaityād agāgrastham api prāyeṇa rasavaj jalam //
Rām, Ār, 15, 27.1 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ /
Rām, Ār, 15, 31.2 vanastham api tāpasye yas tvām anuvidhīyate //
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 19, 6.1 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam /
Rām, Ār, 20, 3.2 ghnanto 'pi na nihantavyā na na kuryur vaco mama //
Rām, Ār, 21, 23.2 kharasyāpi rathaḥ kiṃcij jagāma tadanantaram //
Rām, Ār, 22, 8.2 diśo vā vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Ār, 22, 15.1 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ /
Rām, Ār, 22, 15.2 pracacāla mahī cāpi saśailavanakānanā //
Rām, Ār, 22, 20.1 tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt /
Rām, Ār, 22, 21.1 rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam /
Rām, Ār, 22, 24.1 devarājam api kruddho mattairāvatayāyinam /
Rām, Ār, 23, 20.2 cāpāni visphārayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ //
Rām, Ār, 23, 21.1 vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām /
Rām, Ār, 23, 24.1 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ /
Rām, Ār, 26, 12.3 mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān //
Rām, Ār, 27, 1.2 kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam //
Rām, Ār, 27, 2.2 hatam ekena rāmeṇa dūṣaṇas triśirā api //
Rām, Ār, 27, 6.2 pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ //
Rām, Ār, 28, 3.2 trayāṇām api lokānām īśvaro 'pi na tiṣṭhati //
Rām, Ār, 28, 3.2 trayāṇām api lokānām īśvaro 'pi na tiṣṭhati //
Rām, Ār, 28, 22.2 trayāṇām api lokānāṃ pāśahasta ivāntakaḥ //
Rām, Ār, 28, 23.1 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
Rām, Ār, 29, 4.2 rākṣasānāṃ karomīti mithyā tad api te vacaḥ //
Rām, Ār, 29, 14.1 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ /
Rām, Ār, 31, 15.2 krodhanaṃ vyasane hanti svajano 'pi narādhipam //
Rām, Ār, 31, 17.1 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ /
Rām, Ār, 31, 18.2 evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ //
Rām, Ār, 31, 20.1 nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā /
Rām, Ār, 32, 16.2 atijīvet sa sarveṣu lokeṣv api puraṃdarāt //
Rām, Ār, 34, 9.2 hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ //
Rām, Ār, 35, 4.1 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām /
Rām, Ār, 35, 4.2 api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam //
Rām, Ār, 35, 5.1 api te jīvitāntāya notpannā janakātmajā /
Rām, Ār, 35, 5.2 api sītā nimittaṃ ca na bhaved vyasanaṃ mahat //
Rām, Ār, 35, 6.1 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam /
Rām, Ār, 35, 19.1 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā /
Rām, Ār, 36, 1.1 kadācid apy ahaṃ vīryāt paryaṭan pṛthivīm imām /
Rām, Ār, 36, 8.1 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe /
Rām, Ār, 36, 22.1 akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt /
Rām, Ār, 37, 1.2 idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram //
Rām, Ār, 37, 16.1 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa /
Rām, Ār, 38, 7.2 na vyāvartayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 38, 8.2 apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye //
Rām, Ār, 38, 20.1 etat kāryam avaśyaṃ me balād api kariṣyasi /
Rām, Ār, 39, 11.2 na cāpi pratikūlena nāvinītena rākṣasa //
Rām, Ār, 40, 26.2 rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ //
Rām, Ār, 41, 2.2 bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham //
Rām, Ār, 41, 21.3 babhūva rāghavasyāpi mano vismayam āgatam //
Rām, Ār, 41, 29.1 māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ /
Rām, Ār, 41, 30.2 dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ //
Rām, Ār, 43, 13.1 anivāryaṃ balaṃ tasya balair balavatām api /
Rām, Ār, 43, 13.2 tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api //
Rām, Ār, 43, 15.1 na sa tasya svaro vyaktaṃ na kaścid api daivataḥ /
Rām, Ār, 43, 24.2 rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale //
Rām, Ār, 43, 31.2 api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ //
Rām, Ār, 43, 34.2 na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe //
Rām, Ār, 45, 42.1 yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api /
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ār, 47, 26.2 kālo 'py aṅgī bhavaty atra sasyānām iva paktaye //
Rām, Ār, 47, 33.1 yāni kānicid apy atra sattvāni nivasanty uta /
Rām, Ār, 47, 33.2 sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api //
Rām, Ār, 47, 34.1 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
Rām, Ār, 47, 35.1 viditvā māṃ mahābāhur amutrāpi mahābalaḥ /
Rām, Ār, 47, 35.2 āneṣyati parākramya vaivasvatahṛtām api //
Rām, Ār, 48, 20.2 tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi //
Rām, Ār, 48, 26.2 jīvitenāpi rāmasya tathā daśarathasya ca //
Rām, Ār, 49, 27.2 kurvīta lokādhipatiḥ svayambhūr bhagavān api //
Rām, Ār, 51, 4.3 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ //
Rām, Ār, 51, 9.2 muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi //
Rām, Ār, 51, 10.2 sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum //
Rām, Ār, 51, 10.2 sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum //
Rām, Ār, 53, 19.2 neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 53, 23.2 kāsya śaktir ihāgantum api sīte manorathaiḥ //
Rām, Ār, 53, 24.2 dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām //
Rām, Ār, 53, 25.1 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane /
Rām, Ār, 53, 34.1 na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha /
Rām, Ār, 54, 11.2 sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha //
Rām, Ār, 54, 19.2 nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa /
Rām, Ār, 54, 30.2 sarvakālamadaiś cāpi dvijaiḥ samupasevitām //
Rām, Ār, 55, 4.2 svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā //
Rām, Ār, 55, 9.1 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane /
Rām, Ār, 55, 17.2 vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ //
Rām, Ār, 55, 18.2 api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe //
Rām, Ār, 56, 4.1 yāṃ vinā notsahe vīra muhūrtam api jīvitum /
Rām, Ār, 56, 5.1 patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa /
Rām, Ār, 56, 13.2 vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam //
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 57, 11.2 trāhīti vacanaṃ sīte yas trāyet tridaśān api //
Rām, Ār, 57, 12.1 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram /
Rām, Ār, 57, 20.1 jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe /
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Rām, Ār, 58, 8.2 nilīnāpy atha vā bhīrur atha vā vanam āśritā //
Rām, Ār, 58, 9.1 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ /
Rām, Ār, 58, 11.1 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm /
Rām, Ār, 58, 25.2 dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam //
Rām, Ār, 59, 15.1 saritaṃ vāpi samprāptā mīnavañjulasevitām /
Rām, Ār, 59, 24.2 na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm //
Rām, Ār, 60, 1.3 api godāvarīṃ sītā padmāny ānayituṃ gatā //
Rām, Ār, 60, 7.1 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api /
Rām, Ār, 60, 36.1 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa /
Rām, Ār, 60, 37.1 kartāram api lokānāṃ śūraṃ karuṇavedinam /
Rām, Ār, 60, 50.1 devadānavayakṣāṇāṃ lokā ye rakṣasām api /
Rām, Ār, 62, 3.1 mahatā tapasā rāma mahatā cāpi karmaṇā /
Rām, Ār, 62, 11.1 sumahānty api bhūtāni devāś ca puruṣarṣabha /
Rām, Ār, 62, 12.1 śakrādiṣv api deveṣu vartamānau nayānayau /
Rām, Ār, 62, 13.1 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha /
Rām, Ār, 62, 13.1 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha /
Rām, Ār, 62, 14.2 sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ //
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 62, 18.1 buddhiś ca te mahāprājña devair api duranvayā /
Rām, Ār, 63, 1.1 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam /
Rām, Ār, 63, 21.2 īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam //
Rām, Ār, 63, 22.1 sampūrṇam api ced adya pratareyaṃ mahodadhim /
Rām, Ār, 63, 22.2 so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ //
Rām, Ār, 64, 24.2 śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api //
Rām, Ār, 65, 9.2 prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye //
Rām, Ār, 66, 14.1 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham /
Rām, Ār, 67, 12.2 vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum //
Rām, Ār, 67, 24.2 provāca kuśalo vaktuṃ vaktāram api rāghavam //
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ār, 69, 19.1 teṣām adyāpi tatraiva dṛśyate paricāriṇī /
Rām, Ār, 69, 27.1 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān /
Rām, Ār, 70, 20.1 teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama /
Rām, Ār, 70, 22.2 adyāpi na viśuṣyanti pradeśe raghunandana //
Rām, Ār, 71, 4.2 upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ //
Rām, Ār, 71, 9.2 gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ //
Rām, Ki, 1, 22.1 nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā /
Rām, Ki, 4, 23.2 kṛtyavān so 'pi samprāptaḥ kṛtakṛtyo 'si rāghava //
Rām, Ki, 7, 2.2 sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam //
Rām, Ki, 7, 6.1 mayāpi vyasanaṃ prāptaṃ bhāryāharaṇajaṃ mahat /
Rām, Ki, 7, 7.1 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san /
Rām, Ki, 8, 3.2 surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho //
Rām, Ki, 8, 5.1 aham apy anurūpas te vayasyo jñāsyase śanaiḥ /
Rām, Ki, 8, 8.1 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā /
Rām, Ki, 8, 8.1 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā /
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 8, 14.1 tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam /
Rām, Ki, 8, 18.2 mamāpi tvam anāthasya prasādaṃ kartum arhasi //
Rām, Ki, 8, 26.2 kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham //
Rām, Ki, 8, 32.1 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī /
Rām, Ki, 8, 34.1 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava /
Rām, Ki, 8, 35.2 ato 'haṃ dhārayāmy adya prāṇān kṛcchragato 'pi san //
Rām, Ki, 8, 39.2 duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ //
Rām, Ki, 9, 1.2 pitur bahumato nityaṃ mama cāpi tathā purā //
Rām, Ki, 9, 8.2 tato 'ham api sauhārdān niḥsṛto vālinā saha //
Rām, Ki, 9, 10.2 prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā //
Rām, Ki, 9, 23.1 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava /
Rām, Ki, 11, 4.1 samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram /
Rām, Ki, 11, 5.1 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api /
Rām, Ki, 11, 43.2 praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara //
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Ki, 12, 20.1 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ /
Rām, Ki, 12, 24.1 rāghavo 'pi saha bhrātrā saha caiva hanūmatā /
Rām, Ki, 13, 10.1 taṭākavairiṇaś cāpi śukladantavibhūṣitān /
Rām, Ki, 13, 19.2 āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ //
Rām, Ki, 13, 20.2 viśanti mohād ye 'py atra nivartante na te punaḥ //
Rām, Ki, 13, 21.2 tūryagītasvanāś cāpi gandho divyaś ca rāghava //
Rām, Ki, 13, 22.1 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate /
Rām, Ki, 14, 13.1 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā /
Rām, Ki, 16, 16.2 sugrīvo 'pi samuddiśya vālinaṃ hemamālinam //
Rām, Ki, 17, 4.1 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ /
Rām, Ki, 17, 7.2 tridheva racitā lakṣmīḥ patitasyāpi śobhate //
Rām, Ki, 17, 22.2 liṅgam apy asti te rājan dṛśyate dharmasaṃhitam //
Rām, Ki, 17, 25.2 pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu //
Rām, Ki, 17, 28.1 nayaś ca vinayaś cobhau nigrahānugrahāv api /
Rām, Ki, 17, 42.1 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm /
Rām, Ki, 18, 4.1 dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam /
Rām, Ki, 18, 6.2 mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api //
Rām, Ki, 18, 14.1 yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ /
Rām, Ki, 18, 22.1 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ /
Rām, Ki, 18, 22.1 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ /
Rām, Ki, 18, 32.1 anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ /
Rām, Ki, 18, 35.2 vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate //
Rām, Ki, 18, 42.2 tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava //
Rām, Ki, 18, 44.1 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam /
Rām, Ki, 18, 46.1 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān /
Rām, Ki, 18, 53.1 na vayaṃ bhavatā cintyā nāpy ātmā harisattama /
Rām, Ki, 18, 54.1 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate /
Rām, Ki, 20, 6.2 gatāsur api yāṃ gātrair māṃ vihāya niṣevase //
Rām, Ki, 21, 10.1 saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam /
Rām, Ki, 21, 13.2 hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam //
Rām, Ki, 22, 5.2 mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam //
Rām, Ki, 22, 7.2 yady apy asukaraṃ rājan kartum eva tad arhasi //
Rām, Ki, 22, 10.1 tvam apy asya hi dātā ca paritrātā ca sarvataḥ /
Rām, Ki, 23, 12.2 dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ //
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 24, 5.1 na kartā kasyacit kaścin niyoge cāpi neśvaraḥ /
Rām, Ki, 24, 33.2 prahṛṣṭam iva te vaktraṃ gatāsor api mānada /
Rām, Ki, 25, 11.2 imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya //
Rām, Ki, 25, 25.1 dadhi carma ca vaiyāghraṃ vārāhī cāpy upānahau /
Rām, Ki, 25, 31.1 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ /
Rām, Ki, 26, 6.1 susukhe 'pi bahudravye tasmin hi dharaṇīdhare /
Rām, Ki, 26, 6.2 vasatas tasya rāmasya ratir alpāpi nābhavat /
Rām, Ki, 26, 6.3 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm //
Rām, Ki, 26, 13.1 pṛthivīm api kākutstha sasāgaravanācalām /
Rām, Ki, 27, 41.1 api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam /
Rām, Ki, 28, 4.1 svāṃ ca patnīm abhipretāṃ tārāṃ cāpi samīpsitām /
Rām, Ki, 28, 13.2 sa kṛtvā mahato 'py arthān na mitrārthena yujyate //
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Ki, 28, 19.1 akartur api kāryasya bhavān kartā harīśvara /
Rām, Ki, 28, 22.2 tasya mārgāma vaidehīṃ pṛthivyām api cāmbare //
Rām, Ki, 29, 4.2 manaḥsthām api vaidehīṃ cintayāmāsa rāghavaḥ //
Rām, Ki, 29, 12.1 api tāṃ madviyogāc ca saukumāryāc ca bhāminīm /
Rām, Ki, 29, 38.1 arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām /
Rām, Ki, 29, 40.2 tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate //
Rām, Ki, 29, 43.1 kāmam evaṃ gate 'py asya parijñāte parākrame /
Rām, Ki, 31, 3.1 na me durvyāhṛtaṃ kiṃcin nāpi me duranuṣṭhitam /
Rām, Ki, 31, 6.1 na khalvasti mama trāso lakṣmaṇānnāpi rāghavāt /
Rām, Ki, 31, 7.2 anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate //
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 32, 24.2 sugrīvānucarāṃś cāpi lakṣayāmāsa lakṣmaṇaḥ //
Rām, Ki, 33, 19.2 tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase //
Rām, Ki, 34, 3.1 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ /
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Ki, 38, 3.2 tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa //
Rām, Ki, 38, 31.1 nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ /
Rām, Ki, 39, 8.2 tathāpi tu yathā tattvam ājñāpayitum arhasi //
Rām, Ki, 39, 24.2 karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ //
Rām, Ki, 39, 55.2 yasmiṃs tejaś ca cakṣuś ca sarvaprāṇabhṛtām api //
Rām, Ki, 40, 10.1 mekhalān utkalāṃś caiva daśārṇanagarāṇy api /
Rām, Ki, 40, 11.1 vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api /
Rām, Ki, 40, 32.1 tatas tam apy atikramya vaidyuto nāma parvataḥ /
Rām, Ki, 40, 44.1 sarvam etat samālokya yac cānyad api dṛśyate /
Rām, Ki, 41, 34.1 tvayi ye cāpi vatsyanti devagandharvadānavāḥ /
Rām, Ki, 41, 49.1 bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu /
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Ki, 42, 11.1 kāmbojān yavanāṃś caiva śakān āraṭṭakān api /
Rām, Ki, 42, 25.2 devair apy arcitāḥ samyag devarūpā maharṣayaḥ //
Rām, Ki, 42, 27.1 krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ /
Rām, Ki, 42, 32.2 praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ //
Rām, Ki, 42, 43.2 jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ //
Rām, Ki, 42, 55.1 sa tu deśo visūryo 'pi tasya bhāsā prakāśate /
Rām, Ki, 42, 56.1 bhagavān api viśvātmā śambhur ekādaśātmakaḥ /
Rām, Ki, 42, 57.2 anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ //
Rām, Ki, 42, 58.1 sa hi somagirir nāma devānām api durgamaḥ /
Rām, Ki, 42, 60.2 yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ //
Rām, Ki, 42, 60.2 yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ //
Rām, Ki, 42, 61.1 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam /
Rām, Ki, 43, 5.1 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate /
Rām, Ki, 43, 8.2 niścitārthataraś cāpi hanūmān kāryasādhane //
Rām, Ki, 44, 11.2 eka evāhariṣyāmi pātālād api jānakīm //
Rām, Ki, 44, 14.1 bhūtale sāgare vāpi śaileṣu ca vaneṣu ca /
Rām, Ki, 44, 14.2 pātālasyāpi vā madhye na mamāchidyate gatiḥ //
Rām, Ki, 45, 4.2 viveśa vālī tatrāpi malayaṃ tajjighāṃsayā //
Rām, Ki, 47, 8.2 śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ //
Rām, Ki, 47, 9.2 prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ //
Rām, Ki, 47, 14.1 tatra cāpi mahātmāno nāpaśyañ janakātmajām /
Rām, Ki, 47, 14.2 hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ //
Rām, Ki, 47, 17.1 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī /
Rām, Ki, 48, 7.1 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ /
Rām, Ki, 49, 6.1 maindaś ca dvividaś caiva hanumāñ jāmbavān api /
Rām, Ki, 49, 8.1 tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman /
Rām, Ki, 49, 13.1 asmāccāpi bilāddhaṃsāḥ krauñcāś ca saha sārasaiḥ /
Rām, Ki, 51, 5.1 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā /
Rām, Ki, 51, 13.1 teṣām api hi sarveṣām anumānam upāgatam /
Rām, Ki, 52, 5.2 tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ //
Rām, Ki, 52, 32.2 ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā //
Rām, Ki, 52, 33.1 śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ /
Rām, Ki, 53, 12.1 vigṛhyāsanam apy āhur durbalena balīyasaḥ /
Rām, Ki, 53, 17.2 tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi //
Rām, Ki, 54, 8.1 rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā /
Rām, Ki, 54, 16.1 etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca /
Rām, Ki, 55, 10.1 tathā sarvāṇi bhūtāni tiryagyonigatāny api /
Rām, Ki, 56, 1.1 śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ /
Rām, Ki, 56, 8.1 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā /
Rām, Ki, 56, 11.2 saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām //
Rām, Ki, 56, 19.2 gatānām api sarveṣāṃ tatra no nāsti jīvitam //
Rām, Ki, 57, 3.1 vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye /
Rām, Ki, 57, 13.1 jānāmi vāruṇāṃllokān viṣṇos traivikramān api /
Rām, Ki, 57, 29.1 asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā /
Rām, Ki, 58, 6.2 yena cāpi mamākhyātaṃ yatra cāyatalocanā //
Rām, Ki, 58, 17.2 nīceṣvapi janaḥ kaścit kim aṅga bata madvidhaḥ //
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 58, 26.2 sahitāḥ kapirājena devair api durāsadāḥ //
Rām, Ki, 58, 27.2 trayāṇām api lokānāṃ paryāptāstrāṇanigrahe //
Rām, Ki, 58, 28.2 bhavatāṃ tu samarthānāṃ na kiṃcid api duṣkaram //
Rām, Ki, 59, 8.1 āsīccātrāśramaṃ puṇyaṃ surair api supūjitam /
Rām, Ki, 61, 8.2 yad annam amṛtaprakhyaṃ surāṇām api durlabham //
Rām, Ki, 61, 10.2 devatvaṃ gatayor vāpi tayor annam idaṃ tviti //
Rām, Ki, 61, 14.1 tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ /
Rām, Ki, 61, 15.1 icchāmyaham api draṣṭuṃ bhrātārau rāmalakṣmaṇau /
Rām, Ki, 63, 23.1 vyapadeśya kule jātāḥ pūjitāścāpyabhīkṣṇaśaḥ /
Rām, Ki, 63, 23.2 na hi vo gamane saṃgaḥ kadācid api kasyacit //
Rām, Ki, 64, 11.1 pūrvam asmākam apyāsīt kaścid gatiparākramaḥ /
Rām, Ki, 64, 24.2 api caitasya kāryasya bhavānmūlam ariṃdama //
Rām, Ki, 64, 30.2 tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam //
Rām, Ki, 65, 3.2 rāmalakṣmaṇayoścāpi tejasā ca balena ca //
Rām, Ki, 65, 6.2 vikramaścāpi vegaśca na te tenāpahīyate //
Rām, Ki, 65, 28.1 mārutasyaurasaḥ putrastejasā cāpi tatsamaḥ /
Rām, Ki, 65, 28.2 tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ //
Rām, Ki, 66, 12.1 udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam /
Rām, Ki, 66, 25.3 laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ //
Rām, Ki, 66, 40.2 utpatadbhir vihaṃgaiśca vidyādharagaṇair api //
Rām, Su, 1, 19.2 viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam //
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 1, 101.2 yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ /
Rām, Su, 1, 103.1 asmākam api saṃbandhaḥ kapimukhyastvayāsti vai /
Rām, Su, 1, 105.1 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā /
Rām, Su, 1, 107.2 tasmāt tvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam //
Rām, Su, 1, 108.2 te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ //
Rām, Su, 1, 117.1 tvarate kāryakālo me ahaścāpyativartate /
Rām, Su, 1, 138.2 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā //
Rām, Su, 1, 145.2 cakāra surasāpyāsyaṃ viṃśadyojanam āyatam //
Rām, Su, 1, 184.2 sāgarasya ca patnīnāṃ mukhānyapi vilokayan //
Rām, Su, 2, 3.1 yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ /
Rām, Su, 2, 4.1 śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi /
Rām, Su, 2, 5.1 sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ /
Rām, Su, 2, 9.2 priyālānmuculindāṃśca kuṭajān ketakān api //
Rām, Su, 2, 11.1 puṣpabhāranibaddhāṃśca tathā mukulitān api /
Rām, Su, 2, 21.2 rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api //
Rām, Su, 2, 25.1 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ /
Rām, Su, 2, 25.2 na hi yuddhena vai laṅkā śakyā jetuṃ surair api //
Rām, Su, 2, 26.2 prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ //
Rām, Su, 2, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 2, 41.2 api rākṣasarūpeṇa kim utānyena kenacit //
Rām, Su, 2, 42.1 vāyur apyatra nājñātaścared iti matir mama /
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 3, 15.1 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ /
Rām, Su, 3, 15.2 prasiddheyaṃ bhaved bhūmir maindadvividayor api //
Rām, Su, 3, 22.3 vardhamānagṛhaiścāpi sarvataḥ suvibhūṣitaiḥ //
Rām, Su, 3, 26.2 rāvaṇastavasaṃyuktān garjato rākṣasān api //
Rām, Su, 3, 29.1 kūṭamudgarapāṇīṃśca daṇḍāyudhadharān api /
Rām, Su, 4, 2.1 lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam /
Rām, Su, 4, 4.2 vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ //
Rām, Su, 4, 7.2 naktaṃcarāścāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ //
Rām, Su, 4, 8.2 vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni //
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 5, 34.2 krīḍāgṛhāṇi cānyāni dāruparvatakān api //
Rām, Su, 5, 38.1 arcirbhiścāpi ratnānāṃ tejasā rāvaṇasya ca /
Rām, Su, 6, 2.2 manoharāścāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ //
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 6, 10.1 kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ /
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Rām, Su, 7, 15.1 jālavātāyanair yuktaṃ kāñcanaiḥ sphāṭikair api /
Rām, Su, 7, 20.1 muktābhiśca pravālaiśca rūpyacāmīkarair api /
Rām, Su, 7, 25.1 manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm /
Rām, Su, 7, 57.2 aparā tvaṅkam anyasyāstasyāścāpyaparā bhujau //
Rām, Su, 7, 63.1 uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā /
Rām, Su, 7, 66.2 na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu //
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 8, 9.1 pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ /
Rām, Su, 8, 9.1 pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ /
Rām, Su, 8, 28.1 pādamūlagatāścāpi dadarśa sumahātmanaḥ /
Rām, Su, 9, 2.2 na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum //
Rām, Su, 9, 3.1 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Su, 9, 16.1 pānabhājanavikṣiptaiḥ phalaiśca vividhair api /
Rām, Su, 9, 19.1 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api /
Rām, Su, 9, 20.2 hiraṇmayaiśca karakair bhājanaiḥ sphāṭikair api /
Rām, Su, 10, 14.2 iti saṃcintya bhūyo 'pi vicetum upacakrame //
Rām, Su, 10, 15.1 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api /
Rām, Su, 10, 15.2 utpatannipataṃścāpi tiṣṭhan gacchan punaḥ kvacit //
Rām, Su, 10, 16.2 praviśanniṣpataṃścāpi prapatann utpatann api /
Rām, Su, 10, 16.2 praviśanniṣpataṃścāpi prapatann utpatann api /
Rām, Su, 10, 16.3 sarvam apyavakāśaṃ sa vicacāra mahākapiḥ //
Rām, Su, 10, 17.1 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate /
Rām, Su, 11, 26.1 vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati /
Rām, Su, 11, 30.2 pañcatvagamane rājñastārāpi na bhaviṣyati //
Rām, Su, 11, 31.2 kumāro 'pyaṅgadaḥ kasmād dhārayiṣyati jīvitam //
Rām, Su, 11, 36.1 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā /
Rām, Su, 11, 43.1 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ /
Rām, Su, 11, 53.1 saṃpātivacanāccāpi rāmaṃ yadyānayāmyaham /
Rām, Su, 11, 55.1 aśokavanikā cāpi mahatīyaṃ mahādrumā /
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 11, 63.2 bhagavān api sarvātmā nātikṣobhaṃ pravāyati //
Rām, Su, 12, 3.2 uddālakānnāgavṛkṣāṃścūtān kapimukhān api //
Rām, Su, 12, 33.1 kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā /
Rām, Su, 12, 34.3 kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṃkṛtām //
Rām, Su, 12, 42.2 campakaiścandanaiścāpi bakulaiśca vibhūṣitā //
Rām, Su, 12, 49.1 tasyāścāpyanurūpeyam aśokavanikā śubhā /
Rām, Su, 13, 46.2 pranaṣṭāpi satī yasya manaso na praṇaśyati //
Rām, Su, 13, 50.2 teneyaṃ sa ca dharmātmā muhūrtam api jīvati //
Rām, Su, 13, 51.2 sītāṃ vinā mahābāhur muhūrtam api jīvati //
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 14, 13.2 asyāḥ kṛte jagaccāpi yuktam ityeva me matiḥ //
Rām, Su, 14, 20.2 yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā //
Rām, Su, 14, 26.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api /
Rām, Su, 14, 28.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ //
Rām, Su, 15, 25.2 sā malena ca digdhāṅgī vapuṣā cāpyalaṃkṛtā //
Rām, Su, 16, 12.1 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ /
Rām, Su, 16, 27.1 sa tathāpyugratejāḥ sannirdhūtastasya tejasā /
Rām, Su, 18, 8.2 asthāne 'pyupavāsaśca naitānyaupayikāni te //
Rām, Su, 18, 14.2 kaḥ pumān ativarteta sākṣād api pitāmahaḥ //
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 27.1 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ /
Rām, Su, 18, 29.1 kliṣṭakauśeyavasanāṃ tanvīm apyanalaṃkṛtām /
Rām, Su, 18, 33.2 na dhanena mayā tulyastejasā yaśasāpi vā //
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 22, 17.2 mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili //
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 22, 35.2 antrāṇyapi tathā śīrṣaṃ khādeyam iti me matiḥ //
Rām, Su, 23, 13.2 jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā //
Rām, Su, 24, 6.2 muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā //
Rām, Su, 24, 8.1 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham /
Rām, Su, 24, 8.2 na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā //
Rām, Su, 24, 9.1 caraṇenāpi savyena na spṛśeyaṃ niśācaram /
Rām, Su, 24, 18.2 jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati //
Rām, Su, 24, 19.2 gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ //
Rām, Su, 24, 20.2 tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā //
Rām, Su, 24, 24.1 na hi tābhyāṃ ripur dṛṣṭo muhūrtam api jīvati /
Rām, Su, 24, 46.2 na ca me vihito mṛtyur asmin duḥkhe 'pi vartati //
Rām, Su, 25, 27.2 bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ //
Rām, Su, 25, 30.1 bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā /
Rām, Su, 25, 32.1 api cāsyā viśālākṣyā na kiṃcid upalakṣaye /
Rām, Su, 25, 32.2 viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam //
Rām, Su, 25, 32.2 viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam //
Rām, Su, 26, 3.2 yatrāham evaṃ paribhartsyamānā jīvāmi kiṃcit kṣaṇam apyapuṇyā //
Rām, Su, 26, 16.1 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi /
Rām, Su, 26, 20.2 prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni //
Rām, Su, 27, 6.1 etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ /
Rām, Su, 28, 1.1 hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ /
Rām, Su, 28, 14.2 nirdahed api kākutsthaḥ kruddhastīvreṇa cakṣuṣā //
Rām, Su, 28, 26.1 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api /
Rām, Su, 28, 34.1 kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām /
Rām, Su, 28, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 29, 6.1 rakṣitā svasya vṛttasya svajanasyāpi rakṣitā /
Rām, Su, 29, 10.2 jānakī cāpi tacchrutvā vismayaṃ paramaṃ gatā //
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 30, 7.1 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi /
Rām, Su, 31, 21.2 api jīvitahetor hi rāmaḥ satyaparākramaḥ //
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Su, 32, 6.2 ehi jīvantamānando naraṃ varṣaśatād api //
Rām, Su, 32, 20.1 svapne 'pi yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam /
Rām, Su, 32, 20.2 paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī //
Rām, Su, 32, 23.1 atha vā nāyam unmādo moho 'pyunmādalakṣmaṇaḥ /
Rām, Su, 32, 23.2 saṃbudhye cāham ātmānam imaṃ cāpi vanaukasam //
Rām, Su, 32, 33.2 abhivādya mahābāhuḥ so 'pi kauśalam abravīt //
Rām, Su, 33, 40.2 mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ //
Rām, Su, 33, 64.1 laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā /
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Rām, Su, 34, 13.1 atha vā śaktimantau tau surāṇām api nigrahe /
Rām, Su, 34, 16.1 dvividhaṃ trividhopāyam upāyam api sevate /
Rām, Su, 34, 17.1 kaccinmitrāṇi labhate mitraiścāpyabhigamyate /
Rām, Su, 34, 17.2 kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ //
Rām, Su, 34, 28.1 dharmāpadeśāt tyajataśca rājyaṃ māṃ cāpyaraṇyaṃ nayataḥ padātim /
Rām, Su, 34, 34.2 sthāsyanti pathi rāmasya sa tān api vadhiṣyati //
Rām, Su, 34, 39.1 na māṃsaṃ rāghavo bhuṅkte na cāpi madhu sevate /
Rām, Su, 34, 42.1 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ /
Rām, Su, 35, 13.2 na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam //
Rām, Su, 35, 22.2 śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām //
Rām, Su, 35, 42.2 vāyor iva gatiṃ cāpi tejaścāgnir ivādbhutam //
Rām, Su, 35, 44.1 jānāmi gamane śaktiṃ nayane cāpi te mama /
Rām, Su, 35, 48.2 kalatravati saṃdehastvayyapi syād asaṃśayam //
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi vā /
Rām, Su, 35, 56.1 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā /
Rām, Su, 35, 57.1 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān /
Rām, Su, 35, 58.2 yatra te nābhijānīyur harayo nāpi rāghavaḥ //
Rām, Su, 36, 17.2 na cāpyuparamanmāṃsād bhakṣārthī balibhojanaḥ //
Rām, Su, 36, 29.2 vadhārham api kākutstha kṛpayā paryapālayaḥ /
Rām, Su, 36, 33.1 matkṛte kākamātre 'pi brahmāstraṃ samudīritam /
Rām, Su, 36, 36.1 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api /
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 36, 40.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Su, 36, 41.2 samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau //
Rām, Su, 36, 43.2 aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham //
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Su, 37, 21.2 prāṇānām api saṃdeho mama syānnātra saṃśayaḥ //
Rām, Su, 39, 5.1 kārye karmaṇi nirdiṣṭo yo bahūnyapi sādhayet /
Rām, Su, 39, 6.1 na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Su, 40, 15.2 preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā //
Rām, Su, 40, 28.1 hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ /
Rām, Su, 41, 1.3 tasmāt prāsādam apyevam imaṃ vidhvaṃsayāmyaham //
Rām, Su, 41, 17.1 śataiḥ śatasahasraiśca koṭībhir ayutair api /
Rām, Su, 44, 5.2 karma cāpi samādheyaṃ deśakālavirodhitam //
Rām, Su, 44, 14.1 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe /
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 46, 9.2 tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam //
Rām, Su, 46, 41.1 astreṇāpi hi baddhasya bhayaṃ mama na jāyate /
Rām, Su, 46, 42.1 grahaṇe cāpi rakṣobhir mahanme guṇadarśanam /
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 46, 54.1 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare /
Rām, Su, 46, 57.1 rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ /
Rām, Su, 47, 15.1 sa taiḥ sampīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ /
Rām, Su, 47, 18.2 syād ayaṃ suralokasya saśakrasyāpi rakṣitā //
Rām, Su, 48, 7.1 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā /
Rām, Su, 48, 8.2 anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam //
Rām, Su, 48, 14.1 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api /
Rām, Su, 48, 14.2 pitāmahād eva varo mamāpyeṣo 'bhyupāgataḥ //
Rām, Su, 48, 16.2 śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho //
Rām, Su, 49, 6.1 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā /
Rām, Su, 49, 9.2 sugrīvasyāpi rāmeṇa harirājyaṃ niveditam //
Rām, Su, 49, 17.2 śarāṇām agrataḥ sthātuṃ śakto devāsureṣvapi //
Rām, Su, 49, 18.1 na cāpi triṣu lokeṣu rājan vidyeta kaścana /
Rām, Su, 49, 22.1 neyaṃ jarayituṃ śakyā sāsurair amarair api /
Rām, Su, 49, 24.2 ātmanaḥ sāsurair devair hetustatrāpyayaṃ mahān //
Rām, Su, 49, 28.2 phalam asyāpyadharmasya kṣipram eva prapatsyase //
Rām, Su, 49, 30.1 kāmaṃ khalvaham apyekaḥ savājirathakuñjarām /
Rām, Su, 49, 32.1 apakurvan hi rāmasya sākṣād api puraṃdaraḥ /
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 50, 10.1 na cāpyasya kaper ghāte kaṃcit paśyāmyahaṃ guṇam /
Rām, Su, 50, 12.1 api cāsmin hate rājannānyaṃ paśyāmi khecaram /
Rām, Su, 50, 15.1 parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena /
Rām, Su, 51, 11.1 kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ /
Rām, Su, 53, 4.1 yadi dagdhā tviyaṃ laṅkā nūnam āryāpi jānakī /
Rām, Su, 53, 8.2 ihaiva prāṇasaṃnyāso mamāpi hyatirocate //
Rām, Su, 53, 12.2 īśvareṇāpi yad rāgānmayā sītā na rakṣitā //
Rām, Su, 53, 17.2 pūrvam apyupalabdhāni sākṣāt punar acintayat //
Rām, Su, 53, 23.2 api sā nirdahed agniṃ na tām agniḥ pradhakṣyati //
Rām, Su, 54, 19.3 kampamānaiśca śikharaiḥ patadbhir api ca drumaiḥ //
Rām, Su, 55, 36.2 darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca /
Rām, Su, 56, 13.1 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ /
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Rām, Su, 56, 79.1 tasyāstadvacanaṃ śrutvā aham apyabruvaṃ vacaḥ /
Rām, Su, 56, 108.1 tasyāpyahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam /
Rām, Su, 56, 115.1 śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te /
Rām, Su, 56, 127.1 sumahatyaparādhe 'pi dūtasyātulavikramaḥ /
Rām, Su, 57, 3.2 tapasā dhārayel lokān kruddhā vā nirdahed api //
Rām, Su, 58, 3.1 aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm /
Rām, Su, 58, 8.2 devān api raṇe hanyāt kiṃ punastānniśācarān //
Rām, Su, 58, 9.1 sāgaro 'pyatiyād velāṃ mandaraḥ pracaled api /
Rām, Su, 58, 9.1 sāgaro 'pyatiyād velāṃ mandaraḥ pracaled api /
Rām, Su, 58, 11.2 mandaro 'pyavaśīryeta kiṃ punar yudhi rākṣasāḥ //
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 59, 21.2 pradharṣitastyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam //
Rām, Su, 60, 3.2 akāryam api kartavyaṃ kim aṅga punar īdṛśam //
Rām, Su, 60, 11.2 kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare //
Rām, Su, 60, 11.2 kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare //
Rām, Su, 60, 13.1 ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu /
Rām, Su, 60, 13.2 te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ //
Rām, Su, 60, 20.1 te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ /
Rām, Su, 60, 20.1 te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ /
Rām, Su, 60, 30.2 pitṛpaitāmahaṃ divyaṃ devair api durāsadam //
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 17.2 vyavasāyaśca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam //
Rām, Su, 61, 18.2 hanūmāṃścāpyadhiṣṭhātā na tasya gatir anyathā //
Rām, Su, 61, 23.1 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha /
Rām, Su, 62, 8.2 tathā tvam api sugrīvo nānyastu harisattama //
Rām, Su, 62, 16.1 nājñāpayitum īśo 'haṃ yuvarājo 'smi yadyapi /
Rām, Su, 62, 20.1 sarve vayam api prāptāstatra gantuṃ kṛtakṣaṇāḥ /
Rām, Su, 62, 28.1 yadyapyakṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 62, 32.2 hanūmāṃścāpyadhiṣṭhātā na tasya gatir anyathā //
Rām, Su, 62, 36.1 ājagmuste 'pi harayo rāmadarśanakāṅkṣiṇaḥ /
Rām, Su, 63, 3.2 rāme samanurāgaṃ ca yaścāpi samayaḥ kṛtaḥ //
Rām, Su, 64, 3.2 tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt //
Rām, Su, 64, 11.1 naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā /
Rām, Su, 64, 11.2 na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca //
Rām, Su, 65, 15.2 vadhārham api kākutstha kṛpayā paripālayaḥ //
Rām, Su, 65, 18.1 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api /
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 65, 22.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Su, 65, 24.2 punar apyaham āryāṃ tām idaṃ vacanam abruvam //
Rām, Su, 66, 4.1 mama cāpyalpabhāgyāyāḥ sāṃnidhyāt tava vānara /
Rām, Su, 66, 5.2 prāṇānām api saṃdeho mama syān nātra saṃśayaḥ //
Rām, Su, 66, 29.2 jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā //
Rām, Yu, 1, 2.2 manasāpi yad anyena na śakyaṃ dharaṇītale //
Rām, Yu, 1, 9.2 na cātmā laghutāṃ nītaḥ sugrīvaścāpi toṣitaḥ //
Rām, Yu, 1, 15.1 yadyapyeṣa tu vṛttānto vaidehyā gadito mama /
Rām, Yu, 2, 7.2 tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam //
Rām, Yu, 2, 21.2 kim uktvā bahudhā cāpi sarvathā vijayī bhavān //
Rām, Yu, 3, 4.1 balasya parimāṇaṃ ca dvāradurgakriyām api /
Rām, Yu, 3, 20.2 naupathaścāpi nāstyatra nirādeśaśca sarvataḥ //
Rām, Yu, 3, 24.2 caturaṅgeṇa sainyena yodhāstatrāpyanuttamāḥ //
Rām, Yu, 4, 21.1 śataiḥ śatasahasraiśca koṭībhir ayutair api /
Rām, Yu, 4, 56.2 paśyann api yayau rāmaḥ sahyasya malayasya ca //
Rām, Yu, 4, 61.2 anye vṛkṣān prapadyante prapatantyapi cāpare //
Rām, Yu, 5, 6.1 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa /
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 6, 11.2 evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ //
Rām, Yu, 6, 13.1 bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye /
Rām, Yu, 9, 8.1 apyupāyaistribhistāta yo 'rthaḥ prāptuṃ na śakyate /
Rām, Yu, 11, 23.2 vākyaṃ hetumad atyarthaṃ bhavadbhir api tacchrutam //
Rām, Yu, 11, 24.2 samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā //
Rām, Yu, 11, 33.2 guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa //
Rām, Yu, 11, 42.2 atiśāyayituṃ śakto bṛhaspatir api bruvan //
Rām, Yu, 11, 43.1 na vādānnāpi saṃgharṣānnādhikyānna ca kāmataḥ /
Rām, Yu, 11, 48.2 puruṣāt puruṣaṃ prāpya tathā doṣaguṇāvapi //
Rām, Yu, 11, 53.2 prasannaṃ vadanaṃ cāpi tasmānme nāsti saṃśayaḥ //
Rām, Yu, 11, 54.2 na cāsya duṣṭā vāk cāpi tasmānnāstīha saṃśayaḥ //
Rām, Yu, 11, 55.1 ākāraśchādyamāno 'pi na śakyo vinigūhitum /
Rām, Yu, 12, 2.1 mamāpi tu vivakṣāsti kācit prati vibhīṣaṇam /
Rām, Yu, 12, 3.2 doṣo yadyapi tasya syāt satām etad agarhitam //
Rām, Yu, 12, 6.1 mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam /
Rām, Yu, 12, 9.1 suduṣṭo vāpyaduṣṭo vā kim eṣa rajanīcaraḥ /
Rām, Yu, 12, 9.2 sūkṣmam apyahitaṃ kartuṃ mamāśaktaḥ kathaṃcana //
Rām, Yu, 12, 14.2 na hanyād ānṛśaṃsyārtham api śatruṃ paraṃtapa //
Rām, Yu, 12, 16.1 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati /
Rām, Yu, 13, 15.2 prakṛtyā dharmaśīlasya rāghavasyāpyarocata //
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 13, 21.2 laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ //
Rām, Yu, 14, 2.2 prayatenāpi rāmeṇa yathārham abhipūjitaḥ //
Rām, Yu, 14, 12.2 adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram //
Rām, Yu, 15, 5.1 tatsvabhāvo mamāpyeṣa yad agādho 'ham aplavaḥ /
Rām, Yu, 15, 7.1 vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā /
Rām, Yu, 15, 13.1 na cāpyaham anukto vai prabrūyām ātmano guṇān /
Rām, Yu, 15, 16.2 kuṭajair arjunaistālaistilakaistimiśair api //
Rām, Yu, 16, 3.2 avaśyaṃ cāpi saṃkhyeyaṃ tanmayā vānaraṃ balam //
Rām, Yu, 16, 28.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 19, 9.2 yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ //
Rām, Yu, 19, 15.1 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ /
Rām, Yu, 19, 20.1 yo bhindyād gaganaṃ bāṇaiḥ parvatāṃścāpi dārayet /
Rām, Yu, 20, 10.1 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
Rām, Yu, 21, 6.1 nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate /
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 21, 22.1 suṣeṇaścāpi dharmātmā putro dharmasya vīryavān /
Rām, Yu, 21, 33.2 yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ //
Rām, Yu, 22, 41.1 rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat /
Rām, Yu, 23, 10.2 yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ //
Rām, Yu, 23, 13.1 atha vā naśyati prajñā prājñasyāpi satastava /
Rām, Yu, 23, 21.2 smara tanmama kākutstha naya mām api duḥkhitām //
Rām, Yu, 23, 29.3 muhūrtam api necchāmi jīvituṃ pāpajīvinā //
Rām, Yu, 25, 4.2 samartho gatim anvetuṃ pavano garuḍo 'pi vā //
Rām, Yu, 25, 6.1 samarthā gaganaṃ gantum api vā tvaṃ rasātalam /
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 26, 4.1 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam /
Rām, Yu, 26, 4.3 bhavataścāpyahaṃ vedmi yuddhe satyaparākramān //
Rām, Yu, 26, 27.2 kiṃnarā rākṣasaiścāpi sameyur mānuṣaiḥ saha //
Rām, Yu, 26, 29.2 patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ //
Rām, Yu, 27, 10.1 dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge /
Rām, Yu, 27, 11.1 dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit /
Rām, Yu, 28, 4.2 sāsuroragagandharvair amarair api durjayā //
Rām, Yu, 28, 22.2 samartho hyasi vīryeṇa surāṇām api nigrahe //
Rām, Yu, 30, 19.2 ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunair api //
Rām, Yu, 30, 20.1 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ /
Rām, Yu, 31, 11.2 śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ //
Rām, Yu, 31, 22.1 tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ /
Rām, Yu, 31, 43.2 sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā //
Rām, Yu, 31, 47.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 32, 31.1 vānarāścāpi saṃkruddhāḥ prākārasthānmahīgatāḥ /
Rām, Yu, 33, 4.1 vānarāṇām api camūr mahatī jayam icchatām /
Rām, Yu, 33, 7.2 jambūmālinam ārabdho hanūmān api vānaraḥ //
Rām, Yu, 33, 9.2 nikumbhena mahātejā nīlo 'pi samayudhyata //
Rām, Yu, 33, 29.1 vajrāśanisamasparśo dvivido 'pyaśaniprabham /
Rām, Yu, 34, 9.1 lakṣmaṇaścāpi rāmaśca śarair āśīviṣopamaiḥ /
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 34, 24.1 rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ /
Rām, Yu, 34, 27.2 rāvaṇer nijaghānāśu sārathiṃ ca hayān api //
Rām, Yu, 35, 11.1 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ /
Rām, Yu, 35, 11.2 draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām //
Rām, Yu, 35, 23.1 nārācair ardhanārācair bhallair añjalikair api /
Rām, Yu, 36, 13.2 sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ //
Rām, Yu, 36, 17.2 yūthapān api tān sarvāṃstāḍayāmāsa rāvaṇiḥ //
Rām, Yu, 36, 31.2 atisneho 'pyakāle 'sminmaraṇāyopapadyate //
Rām, Yu, 37, 4.2 tṛṇeṣvapi ca ceṣṭatsu rākṣasā iti menire //
Rām, Yu, 37, 5.1 rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam /
Rām, Yu, 37, 6.1 rākṣasyastrijaṭā cāpi śāsanāt tam upasthitāḥ /
Rām, Yu, 37, 16.1 vimānenāpi sītā tu gatvā trijaṭayā saha /
Rām, Yu, 37, 17.1 prahṛṣṭamanasaścāpi dadarśa piśitāśanān /
Rām, Yu, 37, 17.2 vānarāṃścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ //
Rām, Yu, 38, 18.2 jīvan pratinivarteta yadyapi syānmanojavaḥ //
Rām, Yu, 38, 20.2 nātmānaṃ jananīṃ cāpi yathā śvaśrūṃ tapasvinīm //
Rām, Yu, 38, 30.1 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ /
Rām, Yu, 38, 31.2 niḥsaṃjñāvapyubhāvetau naiva lakṣmīr viyujyate //
Rām, Yu, 39, 3.2 sthiratvāt sattvayogācca śaraiḥ saṃdānito 'pi san //
Rām, Yu, 39, 17.2 aham apyanuyāsyāmi tathaivainaṃ yamakṣayam //
Rām, Yu, 39, 19.1 suruṣṭenāpi vīreṇa lakṣmaṇena na saṃsmare /
Rām, Yu, 39, 19.2 paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadācana //
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 40, 33.1 etasminn antare vāyur meghāṃścāpi savidyutaḥ /
Rām, Yu, 40, 47.2 surāścāpi sagandharvāḥ puraskṛtya śatakratum //
Rām, Yu, 40, 56.1 sakhe rāghava dharmajña ripūṇām api vatsala /
Rām, Yu, 40, 61.2 dadhmuḥ śaṅkhān samprahṛṣṭāḥ kṣveḍantyapi yathāpuram //
Rām, Yu, 42, 3.2 vānarai rākṣasāścāpi drumair bhūmau samīkṛtāḥ //
Rām, Yu, 42, 4.1 rākṣasāścāpi saṃkruddhā vānarānniśitaiḥ śaraiḥ /
Rām, Yu, 42, 5.2 ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ //
Rām, Yu, 42, 12.2 rathair vidhvaṃsitaiścāpi patitai rajanīcaraiḥ //
Rām, Yu, 43, 5.1 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe /
Rām, Yu, 43, 8.1 abhavat sudine cāpi durdinaṃ rūkṣamārutam /
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi vā /
Rām, Yu, 43, 17.2 āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā //
Rām, Yu, 43, 19.2 rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā //
Rām, Yu, 43, 24.1 rākṣasāścāpi saṃkruddhāḥ prāsatomarapāṇayaḥ /
Rām, Yu, 43, 25.1 harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ /
Rām, Yu, 44, 35.1 so 'pi prahṛṣṭastān sarvān harīn sampratyapūjayat /
Rām, Yu, 45, 1.2 kiṃcid dīnamukhaścāpi sacivāṃstān udaikṣata //
Rām, Yu, 45, 13.2 vivādaścāpi no vṛttaḥ samavekṣya parasparam //
Rām, Yu, 46, 5.1 jagṛhuḥ pādapāṃścāpi puṣpitān vānararṣabhāḥ /
Rām, Yu, 46, 7.2 vānarā rākṣasāṃścāpi nijaghnur bahavo bahūn //
Rām, Yu, 46, 11.1 vānaraiścāpi saṃkruddhai rākṣasaughāḥ samantataḥ /
Rām, Yu, 46, 16.1 teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān /
Rām, Yu, 46, 47.2 śarīrād api susrāva gireḥ prasravaṇaṃ yathā //
Rām, Yu, 47, 2.2 taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma //
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 41.2 tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ //
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 47, 47.2 trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ //
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Yu, 47, 71.1 rāvaṇo 'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ /
Rām, Yu, 47, 73.1 so 'śvakarṇān dhavān sālāṃścūtāṃścāpi supuṣpitān /
Rām, Yu, 47, 78.1 rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ /
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 47, 87.1 pitṛmāhātmyasaṃyogād ātmanaścāpi tejasā /
Rām, Yu, 47, 103.2 tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam //
Rām, Yu, 47, 111.1 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam /
Rām, Yu, 47, 112.2 śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ //
Rām, Yu, 47, 114.1 rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave /
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 125.1 rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ /
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 48, 8.2 rākṣasāścāpi tiṣṭhantu caryāgopuramūrdhasu //
Rām, Yu, 48, 29.2 tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ //
Rām, Yu, 48, 29.2 tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ //
Rām, Yu, 48, 34.2 rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ //
Rām, Yu, 48, 40.2 saparvatavanā sarvā so 'pi naiva prabudhyate //
Rām, Yu, 48, 42.1 evam apyatinidrastu yadā naiva prabudhyata /
Rām, Yu, 48, 56.2 bodhanād vismitaścāpi rākṣasān idam abravīt //
Rām, Yu, 48, 65.1 svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ /
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 48, 69.2 rāmalakṣmaṇayoścāpi svayaṃ pāsyāmi śoṇitam //
Rām, Yu, 48, 71.2 paścād api mahābāho śatrūn yudhi vijeṣyasi //
Rām, Yu, 49, 13.2 bhakṣitāni sahasrāṇi sattvānāṃ subahūnyapi //
Rām, Yu, 49, 14.2 yānti sma śaraṇaṃ śakraṃ tam apyarthaṃ nyavedayan //
Rām, Yu, 49, 19.3 prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam //
Rām, Yu, 49, 19.3 prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam //
Rām, Yu, 49, 33.2 dvārāṇyādāya laṅkāyāścaryāścāpyatha saṃkramān //
Rām, Yu, 49, 34.1 śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan /
Rām, Yu, 51, 39.2 tān ahaṃ yodhayiṣyāmi kuberavaruṇāvapi //
Rām, Yu, 51, 42.2 hastābhyām eva saṃrabdho haniṣyāmyapi vajriṇam //
Rām, Yu, 52, 8.1 niḥśreyasaphalāveva dharmārthāvitarāvapi /
Rām, Yu, 52, 9.2 karmāṇyapi tu kalpyāni labhate kāmam āsthitaḥ //
Rām, Yu, 52, 11.2 tatrāpyanupapannaṃ te vakṣyāmi yad asādhu ca //
Rām, Yu, 52, 13.2 rākṣasāṃstān pure sarvān bhītān adyāpi paśyasi //
Rām, Yu, 52, 30.2 praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya /
Rām, Yu, 53, 26.1 bhrātaraṃ sampariṣvajya kṛtvā cāpi pradakṣiṇam /
Rām, Yu, 53, 27.1 śaṅkhadundubhinirghoṣaiḥ sainyaiścāpi varāyudhaiḥ /
Rām, Yu, 54, 10.1 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām /
Rām, Yu, 55, 25.1 taṃ nakhair daśanaiścāpi muṣṭibhir jānubhistathā /
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 55, 54.2 kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram //
Rām, Yu, 55, 58.1 athavā svayam apyeṣa mokṣaṃ prāpsyati pārthivaḥ /
Rām, Yu, 55, 87.1 apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ /
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 55, 119.2 sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi //
Rām, Yu, 57, 3.1 nūnaṃ tribhuvanasyāpi paryāptastvam asi prabho /
Rām, Yu, 57, 16.1 mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ /
Rām, Yu, 57, 24.1 atikāyo 'pi tejasvī rākṣasendrasutastadā /
Rām, Yu, 57, 36.1 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam /
Rām, Yu, 57, 37.1 jagarjuśca praṇeduśca cikṣipuścāpi sāyakān /
Rām, Yu, 57, 40.1 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam /
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 57, 52.2 rākṣasān rākṣasair eva jaghnuste vānarā api //
Rām, Yu, 57, 56.1 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam /
Rām, Yu, 57, 86.2 muhur vijajvāla mumoha cāpi saṃjñāṃ samāsādya visiṣmiye ca //
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 58, 17.1 parighābhihataścāpi vānarendrātmajastadā /
Rām, Yu, 58, 19.2 hanūmān api vijñāya nīlaścāpi pratasthatuḥ //
Rām, Yu, 58, 19.2 hanūmān api vijñāya nīlaścāpi pratasthatuḥ //
Rām, Yu, 58, 44.2 jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām //
Rām, Yu, 59, 2.1 pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau /
Rām, Yu, 59, 30.2 astrāṇi cāpyavāptāni ripavaśca parājitāḥ //
Rām, Yu, 59, 32.2 rakṣitāni ca rakṣāṃsi yakṣāścāpi niṣūditāḥ //
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 59, 59.2 śarair vā yadi vāpyastrair darśayasva parākramam //
Rām, Yu, 59, 76.2 ādade saṃdadhe cāpi vicakarṣotsasarja ca //
Rām, Yu, 59, 82.2 jagrāha ca śaraṃ tīkṣṇam astreṇāpi samādadhe //
Rām, Yu, 59, 103.2 jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiścāpyavipannaceṣṭaḥ //
Rām, Yu, 60, 48.2 sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ //
Rām, Yu, 61, 1.2 sugrīvanīlāṅgadajāmbavanto na cāpi kiṃcit pratipedire te //
Rām, Yu, 61, 20.1 naiva rājani sugrīve nāṅgade nāpi rāghave /
Rām, Yu, 61, 22.1 tasmiñ jīvati vīre tu hatam apyahataṃ balam /
Rām, Yu, 61, 22.2 hanūmatyujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ //
Rām, Yu, 61, 25.1 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ /
Rām, Yu, 61, 28.2 viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau //
Rām, Yu, 61, 30.2 kailāsaśikharaṃ cāpi drakṣyasyariniṣūdana //
Rām, Yu, 61, 33.1 mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api /
Rām, Yu, 61, 49.2 sphītāñjanāṃstān api samprapaśyañ jagāma vegāt pitṛtulyavegaḥ //
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 61, 67.1 tāvapyubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām /
Rām, Yu, 62, 1.2 arthyaṃ vijñāpayaṃścāpi hanūmantaṃ mahābalam //
Rām, Yu, 62, 9.2 gadāśūlāsihastānāṃ khādatāṃ pibatām api //
Rām, Yu, 62, 17.1 tatra cāgniparītāni nipetur bhavanānyapi /
Rām, Yu, 62, 19.1 harmyāgrair dahyamānaiśca jvālāprajvalitair api /
Rām, Yu, 62, 20.1 hastyadhyakṣair gajair muktair muktaiśca turagair api /
Rām, Yu, 62, 29.2 jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa //
Rām, Yu, 62, 47.1 tathaivāpyapare teṣāṃ kapīnām asibhiḥ śitaiḥ /
Rām, Yu, 63, 44.1 upālambhabhayāccāpi nāsi vīra mayā hataḥ /
Rām, Yu, 64, 5.1 urogatena niṣkeṇa bhujasthair aṅgadair api /
Rām, Yu, 64, 11.1 rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt /
Rām, Yu, 64, 18.2 svasthaścāpi nijagrāha hanūmantaṃ mahābalam //
Rām, Yu, 64, 20.1 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi /
Rām, Yu, 65, 5.1 so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam /
Rām, Yu, 66, 6.1 bāṇaughair arditāścāpi kharaputreṇa vānarāḥ /
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 66, 18.2 triśirā dūṣaṇaścāpi daṇḍake nihatā mayā //
Rām, Yu, 67, 5.1 juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ /
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā /
Rām, Yu, 67, 41.2 evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ //
Rām, Yu, 69, 17.2 te cāpyanucarāṃstasya vānarā jaghnur āhave //
Rām, Yu, 70, 1.1 rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām /
Rām, Yu, 70, 18.2 dharmeṇopalabhed dharmam adharmaṃ cāpyadharmataḥ //
Rām, Yu, 71, 12.2 sā draṣṭum api śakyeta naiva cānyena kenacit //
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Yu, 71, 22.2 yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān //
Rām, Yu, 72, 16.2 karotyasaṃjñān saṃgrāme devān savaruṇān api //
Rām, Yu, 72, 27.1 so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam /
Rām, Yu, 73, 2.2 rākṣasendrasuto 'pyatra bhinne dṛśyo bhaviṣyati //
Rām, Yu, 73, 21.2 śataśaśca śataghnībhir āyasair api mudgaraiḥ //
Rām, Yu, 73, 23.2 teṣām api ca saṃkruddhaścakāra kadanaṃ mahat //
Rām, Yu, 74, 15.1 guṇavān vā parajanaḥ svajano nirguṇo 'pi vā /
Rām, Yu, 74, 18.2 kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām /
Rām, Yu, 75, 25.1 anuktvā paruṣaṃ vākyaṃ kiṃcid apyanavakṣipan /
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 76, 26.2 babhañjuścichiduścāpi tayor bāṇāḥ sahasraśaḥ //
Rām, Yu, 76, 30.1 lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiścāpi lakṣmaṇam /
Rām, Yu, 76, 33.2 na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ //
Rām, Yu, 77, 4.1 vibhīṣaṇasyānucarāste 'pi śūlāsipaṭṭasaiḥ /
Rām, Yu, 77, 17.1 jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ /
Rām, Yu, 77, 21.1 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt /
Rām, Yu, 78, 8.1 sa tathāpyardito bāṇai rākṣasena mahāmṛdhe /
Rām, Yu, 78, 14.2 lakṣmaṇo 'pyādade bāṇam anyaṃ bhīmaparākramaḥ //
Rām, Yu, 78, 15.2 durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ //
Rām, Yu, 78, 37.2 abhijajñe ca saṃnādo gandharvāpsarasām api //
Rām, Yu, 78, 50.2 vijayenābhinandantastuṣṭuvuścāpi lakṣmaṇam //
Rām, Yu, 79, 12.3 te 'pi sarve prayatnena kriyantāṃ sukhinastvayā //
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 80, 7.2 mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe //
Rām, Yu, 80, 9.1 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi /
Rām, Yu, 80, 26.2 pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ //
Rām, Yu, 80, 48.2 agnim ārokṣyate nūnam apo vāpi pravekṣyati //
Rām, Yu, 81, 11.2 rakṣasāṃ daśanaistīkṣṇair nakhaiścāpi vyakartayan //
Rām, Yu, 82, 28.1 utpātāścāpi dṛśyante rāvaṇasya raṇe raṇe /
Rām, Yu, 83, 3.2 rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ //
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 25.2 bhiṇḍipālaiḥ śataghnībhir anyaiścāpi varāyudhaiḥ //
Rām, Yu, 83, 38.2 vānarāṇām api camūr yuddhāyaivābhyavartata //
Rām, Yu, 85, 18.1 taṃ samudyamya cikṣepa so 'pyanyāṃ vyākṣipad gadām /
Rām, Yu, 86, 15.2 dhanuśca saśaraṃ hastācchirastraṃ cāpyapātayat //
Rām, Yu, 87, 27.2 gate 'staṃ tapane cāpi mahāmeghāvivotthitau //
Rām, Yu, 87, 33.1 atha mantrān api japan raudram astram udīrayan /
Rām, Yu, 87, 39.1 siṃhavyāghramukhāṃścānyān kaṅkakākamukhān api /
Rām, Yu, 87, 39.2 gṛdhraśyenamukhāṃścāpi sṛgālavadanāṃstathā //
Rām, Yu, 87, 44.1 agnidīptamukhān bāṇāṃstathā sūryamukhān api /
Rām, Yu, 87, 44.2 candrārdhacandravaktrāṃśca dhūmaketumukhān api //
Rām, Yu, 88, 15.1 sāratheścāpi bāṇena śiro jvalitakuṇḍalam /
Rām, Yu, 88, 22.1 tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām /
Rām, Yu, 88, 40.1 tām api prahitāṃ śaktiṃ rāvaṇena balīyasā /
Rām, Yu, 88, 55.1 atha pradīptair nārācair musalaiścāpi rāvaṇaḥ /
Rām, Yu, 89, 10.1 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham /
Rām, Yu, 89, 16.1 sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api /
Rām, Yu, 89, 16.1 sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api /
Rām, Yu, 89, 16.2 saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya /
Rām, Yu, 90, 30.2 ākramyāṅgārakastasthau viśākhām api cāmbare //
Rām, Yu, 91, 2.2 babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ //
Rām, Yu, 91, 11.2 atiraudram anāsādyaṃ kālenāpi durāsadam //
Rām, Yu, 92, 8.1 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān /
Rām, Yu, 92, 29.1 kṣiptāścāpi śarāstena śastrāṇi vividhāni ca /
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 94, 17.2 dṛśyate saṃpradīpteva divase 'pi vasuṃdharā //
Rām, Yu, 94, 28.1 rāmasyāpi nimittāni saumyāni ca śivāni ca /
Rām, Yu, 95, 5.1 rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam /
Rām, Yu, 95, 15.1 te viddhā harayastasya nāskhalannāpi babhramuḥ /
Rām, Yu, 96, 4.1 ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ /
Rām, Yu, 96, 10.2 jagāma na vikāraṃ ca na cāpi vyathito 'bhavat //
Rām, Yu, 96, 12.2 na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi //
Rām, Yu, 96, 17.2 bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ //
Rām, Yu, 96, 23.2 tad apyaśanisaṃkāśaiśchinnaṃ rāmeṇa sāyakaiḥ //
Rām, Yu, 96, 29.1 rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ /
Rām, Yu, 97, 9.1 dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Yu, 98, 14.1 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā /
Rām, Yu, 98, 19.1 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ /
Rām, Yu, 99, 3.2 kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ //
Rām, Yu, 99, 12.1 yadaiva nagarīṃ laṅkāṃ duṣpraveśāṃ surair api /
Rām, Yu, 99, 15.1 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate /
Rām, Yu, 99, 33.2 rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt //
Rām, Yu, 99, 36.1 tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam /
Rām, Yu, 99, 39.2 kriyatām asya saṃskāro mamāpyeṣa yathā tava //
Rām, Yu, 99, 44.1 rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ /
Rām, Yu, 101, 17.1 na ca paśyāmi tat saumya pṛthivyām api vānara /
Rām, Yu, 101, 21.2 ratnaughād vividhāccāpi devarājyād viśiṣyate //
Rām, Yu, 101, 37.2 kurvatām api pāpāni naiva kāryam aśobhanam //
Rām, Yu, 105, 7.1 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ /
Rām, Yu, 105, 7.2 aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī //
Rām, Yu, 106, 13.2 aham apyavagacchāmi maithilīṃ janakātmajām //
Rām, Yu, 106, 14.2 upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam //
Rām, Yu, 106, 15.1 imām api viśālākṣīṃ rakṣitāṃ svena tejasā /
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 108, 3.2 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā //
Rām, Yu, 108, 8.1 akāle cāpi mukhyāni mūlāni ca phalāni ca /
Rām, Yu, 109, 12.1 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā /
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Yu, 112, 2.3 kaccicca yukto bharato jīvantyapi ca mātaraḥ //
Rām, Yu, 112, 15.1 aham apyatra te dadmi varaṃ śastrabhṛtāṃ vara /
Rām, Yu, 112, 17.1 akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ /
Rām, Yu, 113, 8.1 haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā /
Rām, Yu, 113, 13.2 sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati //
Rām, Yu, 114, 2.2 eti jīvantam ānando naraṃ varṣaśatād api //
Rām, Yu, 114, 21.2 lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā /
Rām, Yu, 115, 10.2 kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ //
Rām, Yu, 116, 58.1 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ /
Rām, Yu, 116, 80.1 rāghavaś cāpi dharmātmā prāpya rājyam anuttamam /
Rām, Yu, 116, 84.2 na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati //
Rām, Utt, 1, 4.2 te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam //
Rām, Utt, 1, 5.2 jamadagnir bharadvājaste 'pi saptamaharṣayaḥ //
Rām, Utt, 2, 19.1 na ca paśyāmyahaṃ tatra kāṃcid apyāgatāṃ sakhīm /
Rām, Utt, 2, 20.2 dhyānaṃ viveśa taccāpi apaśyad ṛṣikarmajam //
Rām, Utt, 2, 25.2 sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ /
Rām, Utt, 3, 31.1 sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api /
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 4, 4.2 idānīm anyataścāpi saṃbhavaḥ kīrtitastvayā //
Rām, Utt, 4, 5.1 rāvaṇāt kumbhakarṇācca prahastād vikaṭād api /
Rām, Utt, 4, 30.1 umayāpi varo datto rākṣasīnāṃ nṛpātmaja /
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 5, 21.3 śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi //
Rām, Utt, 5, 33.1 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā /
Rām, Utt, 5, 33.2 nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī //
Rām, Utt, 6, 5.2 ahaṃ yamo 'haṃ varuṇaścandro 'haṃ ravir apyaham //
Rām, Utt, 6, 36.1 nārāyaṇaśca rudraśca śakraścāpi yamastathā /
Rām, Utt, 6, 41.2 siṃhair vyāghrair varāhaiśca sṛmaraiścamarair api //
Rām, Utt, 6, 45.2 velāṃ samudro 'pyutkrāntaścalante cācalottamāḥ //
Rām, Utt, 6, 47.1 gṛdhracakraṃ mahaccāpi jvalanodgāribhir mukhaiḥ /
Rām, Utt, 7, 16.1 śaṅkharājaravaś cāpi śārṅgacāparavastathā /
Rām, Utt, 7, 16.2 rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ //
Rām, Utt, 7, 37.2 parāṅmukho 'pyutsasarja cakraṃ mālijighāṃsayā //
Rām, Utt, 7, 41.1 mālinaṃ nihataṃ dṛṣṭvā sumālī mālyavān api /
Rām, Utt, 7, 43.1 nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ /
Rām, Utt, 8, 7.1 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā /
Rām, Utt, 8, 7.2 so 'haṃ vo nihaniṣyāmi rasātalagatān api //
Rām, Utt, 8, 16.2 āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat //
Rām, Utt, 8, 19.1 pakṣavātabaloddhūto mālyavān api rākṣasaḥ /
Rām, Utt, 8, 24.1 na cānyo rakṣasāṃ hantā sureṣvapi puraṃjaya /
Rām, Utt, 9, 33.2 bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam //
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā /
Rām, Utt, 10, 7.2 papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ //
Rām, Utt, 10, 9.1 evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ /
Rām, Utt, 10, 11.2 śirāṃsi nava cāpyasya praviṣṭāni hutāśanam //
Rām, Utt, 10, 20.2 śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama //
Rām, Utt, 11, 25.1 prahastād api saṃśrutya devo vaiśravaṇo vacaḥ /
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 13, 14.1 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān /
Rām, Utt, 13, 37.1 trīṃllokān api jeṣyāmi bāhuvīryam upāśritaḥ /
Rām, Utt, 15, 14.1 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate /
Rām, Utt, 16, 24.2 devatāścāpi saṃkṣubdhāścalitāḥ sveṣu karmasu //
Rām, Utt, 17, 9.2 te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me //
Rām, Utt, 17, 15.1 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ /
Rām, Utt, 17, 25.1 yasmāt tu dharṣitā cāham apāpā cāpyanāthavat /
Rām, Utt, 18, 31.2 hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham //
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā //
Rām, Utt, 22, 24.2 na hi kaścinmayā dṛṣṭo muhūrtam api jīvati //
Rām, Utt, 22, 29.2 kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ //
Rām, Utt, 22, 29.2 kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ //
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 22, 37.2 mriyeta vā daśagrīvastathāpyubhayato 'nṛtam //
Rām, Utt, 23, 7.2 na cānyatarayostatra vijayo vā kṣayo 'pi vā //
Rām, Utt, 23, 18.3 amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām //
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 7.2 smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api /
Rām, Utt, 24, 22.1 tatra me nihato bhartā garīyāñjīvitād api /
Rām, Utt, 24, 24.1 nanu nāma tvayā rakṣyo jāmātā samareṣvapi /
Rām, Utt, 24, 27.2 nāvagacchāmi yuddheṣu svān parān vāpyahaṃ śubhe /
Rām, Utt, 25, 12.1 akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam /
Rām, Utt, 25, 40.2 rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te //
Rām, Utt, 26, 3.2 padminībhiśca phullābhir mandākinyā jalair api //
Rām, Utt, 26, 19.2 yaḥ prabhuścāpi bhartā ca trailokyasya bhajasva mām //
Rām, Utt, 26, 21.1 anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi /
Rām, Utt, 26, 46.1 prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ /
Rām, Utt, 28, 1.2 vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ //
Rām, Utt, 28, 11.1 śacīsutastvapi tathā jayantastasya sārathim /
Rām, Utt, 28, 21.1 dṛṣṭvā praṇāśaṃ putrasya rāvaṇeścāpi vikramam /
Rām, Utt, 28, 30.2 so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat //
Rām, Utt, 28, 32.2 nājñāyata tadā yuddhe saha kenāpyayudhyata //
Rām, Utt, 29, 30.1 etasminn antare cāpi sarve suragaṇāstadā /
Rām, Utt, 29, 39.2 aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ //
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Rām, Utt, 30, 18.1 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā /
Rām, Utt, 30, 30.2 mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ //
Rām, Utt, 31, 27.1 iyaṃ cāpi saricchreṣṭhā narmadā narmavardhinī /
Rām, Utt, 31, 31.1 aham apyatra puline śaradindusamaprabhe /
Rām, Utt, 32, 18.1 bṛhatsālapratīkāśaḥ ko 'pyasau rākṣaseśvara /
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 32, 31.2 sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ //
Rām, Utt, 32, 56.1 tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ /
Rām, Utt, 33, 19.1 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān /
Rām, Utt, 33, 20.1 pitāmahasutaścāpi pulastyo munisattamaḥ /
Rām, Utt, 33, 21.2 pulastyavacanāccāpi punar mokṣam avāptavān //
Rām, Utt, 34, 6.1 caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa /
Rām, Utt, 34, 13.1 yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ /
Rām, Utt, 34, 19.2 parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ //
Rām, Utt, 34, 30.1 tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ /
Rām, Utt, 34, 31.1 caturṣvapi samudreṣu saṃdhyām anvāsya vānaraḥ /
Rām, Utt, 34, 43.2 dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau //
Rām, Utt, 34, 44.2 so 'pi tvayā vinirdagdhaḥ śalabho vahninā yathā //
Rām, Utt, 35, 5.2 dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā //
Rām, Utt, 35, 10.2 pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet //
Rām, Utt, 35, 17.1 bālye 'pyetena yat karma kṛtaṃ rāma mahābala /
Rām, Utt, 35, 26.1 nāpyevaṃ vegavān vāyur garuḍo na manastathā /
Rām, Utt, 35, 44.1 airāvataṃ tato dṛṣṭvā mahat tad idam ityapi /
Rām, Utt, 36, 8.2 jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām //
Rām, Utt, 36, 15.2 varṣāyutaśatenāpi matpāśād udakād api //
Rām, Utt, 36, 15.2 varṣāyutaśatenāpi matpāśād udakād api //
Rām, Utt, 36, 16.1 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ /
Rām, Utt, 36, 18.2 ityevaṃ śaṃkareṇāpi datto 'sya paramo varaḥ //
Rām, Utt, 36, 26.1 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat /
Rām, Utt, 36, 31.2 pratiṣiddho 'pi maryādāṃ laṅghayatyeva vānaraḥ //
Rām, Utt, 36, 40.1 na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā /
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 36, 44.1 eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ /
Rām, Utt, 37, 11.2 diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam //
Rām, Utt, 40, 6.1 mamāpi paramā prītir hate tasmin durātmani /
Rām, Utt, 40, 14.2 jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava //
Rām, Utt, 40, 16.2 vāyavaścāpi vāyante sparśavantaḥ sukhapradāḥ //
Rām, Utt, 41, 2.1 candanāgarucūtaiśca tuṅgakāleyakair api /
Rām, Utt, 41, 2.2 devadāruvanaiścāpi samantād upaśobhitām //
Rām, Utt, 41, 3.1 priyaṅgubhiḥ kadambaiśca tathā kurabakair api /
Rām, Utt, 41, 25.2 apyekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu //
Rām, Utt, 42, 14.2 akṛtaṃ pūrvakaiḥ kaiścid devair api sadānavaiḥ //
Rām, Utt, 42, 18.1 laṅkām api punar nītām aśokavanikāṃ gatām /
Rām, Utt, 42, 19.1 asmākam api dāreṣu sahanīyaṃ bhaviṣyati /
Rām, Utt, 44, 13.1 apyahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ /
Rām, Utt, 45, 13.1 autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama /
Rām, Utt, 45, 14.1 api svasti bhavet tasya bhrātuste bhrātṛbhiḥ saha /
Rām, Utt, 45, 15.1 pure janapade caiva kuśalaṃ prāṇinām api /
Rām, Utt, 45, 25.1 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa /
Rām, Utt, 45, 25.1 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa /
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Rām, Utt, 47, 5.2 anurudhyāpi saumitre duḥkhe viparivartinī //
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 49, 17.1 yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā /
Rām, Utt, 49, 17.2 taccāpyudāhariṣyāmi daivaṃ hi duratikramam //
Rām, Utt, 50, 5.2 pādyena phalamūlaiśca so 'pyāste munibhiḥ saha //
Rām, Utt, 57, 16.2 tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām //
Rām, Utt, 57, 18.1 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ /
Rām, Utt, 58, 1.2 tām eva rātriṃ sītāpi prasūtā dārakadvayam //
Rām, Utt, 60, 7.1 āhāraścāpyasaṃpūrṇo mamāyaṃ puruṣādhama /
Rām, Utt, 60, 18.2 durbalo 'pyāgataḥ śatrur na moktavyaḥ kṛtātmanā //
Rām, Utt, 61, 5.1 ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe /
Rām, Utt, 61, 6.2 puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati //
Rām, Utt, 61, 10.1 śatrughnaścāpi tejasvī vṛkṣān āpatato bahūn /
Rām, Utt, 61, 13.2 ṛṣīṇāṃ devasaṃghānāṃ gandharvāpsarasām api //
Rām, Utt, 61, 14.2 rakṣo labdhāntaram api na viveśa svam ālayam //
Rām, Utt, 61, 15.1 nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam /
Rām, Utt, 62, 7.2 śatrughno 'pi mahātejāstāṃ senāṃ samupānayat //
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Rām, Utt, 64, 14.2 pure janapade vāpi tadā bālavadho hyayam //
Rām, Utt, 66, 11.1 apaśyamānastatrāpi svalpam apyatha duṣkṛtam /
Rām, Utt, 66, 11.1 apaśyamānastatrāpi svalpam apyatha duṣkṛtam /
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 69, 16.1 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite /
Rām, Utt, 69, 19.1 sa hi tārayituṃ saumya śaktaḥ suragaṇān api /
Rām, Utt, 69, 21.2 kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā //
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 71, 17.1 arajāpi rudantī sā āśramasyāvidūrataḥ /
Rām, Utt, 73, 10.1 muhūrtam api rāma tvāṃ ye nu paśyanti kecana /
Rām, Utt, 74, 11.2 pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava //
Rām, Utt, 75, 1.2 lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam //
Rām, Utt, 80, 18.2 prativaktuṃ mahātejaḥ kiṃcid apyaśubhaṃ vacaḥ //
Rām, Utt, 80, 25.1 budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam /
Rām, Utt, 81, 24.2 strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham //
Rām, Utt, 83, 11.1 na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ /
Rām, Utt, 84, 10.1 lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā /
Rām, Utt, 84, 10.1 lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā /
Rām, Utt, 85, 23.1 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ /
Rām, Utt, 88, 10.1 yathāhaṃ rāghavād anyaṃ manasāpi na cintaye /
Rām, Utt, 88, 17.1 yajñavāṭagatāś cāpi munayaḥ sarva eva te /
Rām, Utt, 89, 12.1 anviyāya sumitrāpi kaikeyī ca yaśasvinī /
Rām, Utt, 92, 12.1 aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha /
Rām, Utt, 92, 14.1 bharato 'pi tathaivoṣya saṃvatsaram athādhikam /
Rām, Utt, 92, 15.2 kālaṃ gatam api snehānna jajñāte 'tidhārmikau //
Rām, Utt, 93, 17.2 kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate //
Rām, Utt, 94, 7.1 padme divyārkasaṃkāśe nābhyām utpādya mām api /
Rām, Utt, 94, 9.1 tatastvam api durdharṣastasmād bhāvāt sanātanāt /
Rām, Utt, 97, 9.1 tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān /
Rām, Utt, 99, 7.1 śarā nānāvidhāścāpi dhanur āyatavigraham /
Rām, Utt, 99, 16.1 na tatra kaścid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ /
Rām, Utt, 99, 17.2 samprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ //
Rām, Utt, 100, 22.1 tiryagyonigatāś cāpi samprāptāḥ sarayūjalam /