Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
II,1 Hiranyas Erlebnisse
asti dākṣiṇātye janapade mihilāropyaṃ nāma nagaram // (1.1) Par.?
tasya nātidūre parivrājakāvasathaḥ // (2.1) Par.?
tatra parivrāḍ jūṭakarṇo nāma prativasati sma // (3.1) Par.?
sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati // (4.1) Par.?
ahaṃ saparijanas tena varte // (5.1) Par.?
evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇaḥ sthānāt sthānam uccair matprati bhayāt saṃkramayati // (6.1) Par.?
tad apy aham anāyāsena prāpnomi bhakṣayāmi ca // (7.1) Par.?
athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphiṅnāma prāhuṇaka āgataḥ // (8.1) Par.?
sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat // (9.1) Par.?
bhavān ito mayā viyuktaḥ // (10.1) Par.?
tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti // (11.1) Par.?
asāv akathayat // (12.1) Par.?
atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ // (13.1) Par.?
tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān // (14.1) Par.?
ardhākhyāte ca tasmiñ jūṭakarṇaḥ parivrāṇ nāgadantopaśliṣṭo muhurmuhur jarjaram avādayat // (15.1) Par.?
kathyamānavighne ca kriyamāṇe kupito bṛhatsphig āha // (16.1) Par.?
aham ādṛto bhūtvā bhavataḥ kathayāmi bhavatas tu kimartham anādaraḥ // (17.1) Par.?
tathā ca // (18.1) Par.?
vimānanā duścaritānukīrtanaṃ kathāprasaṅgo vacanād avismayaḥ / (19.1) Par.?
na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam // (19.2) Par.?
so 'bravīt // (20.1) Par.?
bhadra na manyuḥ karaṇīyaḥ // (21.1) Par.?
paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum // (22.1) Par.?
so 'bravīt // (23.1) Par.?
kim eṣa ekako 'tra mūṣakaḥ utānye 'pi mūṣakāḥ // (24.1) Par.?
so 'bravīt // (25.1) Par.?
kim anyair mūṣakaiḥ // (26.1) Par.?
ayaṃ māṃ duṣṭo yogīvājasraṃ chalayati // (27.1) Par.?
tacchrutvāsāv āha // (28.1) Par.?
jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam // (29.1) Par.?
uktaṃ ca // (30.1) Par.?
nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān / (31.1) Par.?
luñcitāṃl luñcitair ava kāryam atra bhaviṣyati // (31.2) Par.?
jūṭakarṇa āha // (32.1) Par.?
kathaṃ caitat // (33.1) Par.?
so 'bravīt // (34.1) Par.?
II,2 Enthlsten Sesam fr enthlsten
asti ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne sthitigrahaṇanimittaṃ kaṃcid brāhmaṇam āvāsaṃ prārthitavān // (35.1) Par.?
varṣāsv atītāsu punar vihārārthaṃ praharaśeṣāyāṃ śarvaryāṃ pratibuddho 'cintayam // (36.1) Par.?
katamena digbhāgenāvagantavyam // (37.1) Par.?
atha yugapad asāvapi brāhmaṇas tasyāṃ velāyāṃ pratibuddho jālakāntaritāṃ bhāryām apṛcchat // (38.1) Par.?
brāhmaṇi śrūyatām // (39.1) Par.?
śvaḥ parvakālo bhavitā // (40.1) Par.?
tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti // (41.1) Par.?
asāv āha bahuparuṣākṣarayā girā // (42.1) Par.?
kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti // (43.1) Par.?
evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat // (44.1) Par.?
punar api cirād abravīt // (45.1) Par.?
brāhmaṇi kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ // (46.1) Par.?
atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ // (47.1) Par.?
asāv abravīt // (48.1) Par.?
kathaṃ caitat // (49.1) Par.?
brāhmaṇo 'bravīt // (50.1) Par.?
II,3 Der allzu gierige Schakal
asti kasmiṃścid adhiṣṭhāne māṃsavṛttir vyādhaḥ // (51.1) Par.?
sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat // (52.1) Par.?
taṃ dṛṣṭvāśubhanimittapracodito bhayam āgataḥ // (53.1) Par.?
pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca // (54.1) Par.?
na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ // (55.1) Par.?
prasahya paśyāmy aham asya niścayaṃ yamena nūnaṃ prahito mamāntikam // (56.1) Par.?
ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān // (57.1) Par.?
sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ // (58.1) Par.?
atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān // (59.1) Par.?
tāṃś ca dṛṣṭvā paraṃ paritoṣam upāgataḥ // (60.1) Par.?
āha ca // (61.1) Par.?
nānnapānāni satatam utpadyante hi dehinām / (62.1) Par.?
labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet // (62.2) Par.?
iti // (63.1) Par.?
evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ // (64.1) Par.?
kathamapi daivāc chinne pratibandhe vakṣaḥpradeśe bhinnaḥ pañcatvam upagata iti // (65.1) Par.?
2,2
ato 'haṃ bravīmi // (66.1) Par.?
kartavyaḥ sañcayo nityam iti // (67.1) Par.?
tat brāhmaṇi spāṣṭyājjīvyate // (68.1) Par.?
tac ca śrutvā brāhmaṇyāha // (69.1) Par.?
asti me tilastokaṃ taṇḍulastokaṃ ca // (70.1) Par.?
sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha // (71.1) Par.?
aham api sahānena śiṣyeṇa kāmandakinā brāhmaṇatrayasya sādhayiṣyāmi kṛsaram iti // (72.1) Par.?
tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāsthāpitam // (73.1) Par.?
tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ // (74.1) Par.?
tato 'sāv abravīt // (75.1) Par.?
kāmandake na śobhanam āpatitam // (76.1) Par.?
vighnam utpannaṃ brāhmaṇatarpaṇasya // (77.1) Par.?
tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha // (78.1) Par.?
kṛṣṇakṛsaram eva kariṣyāmi // (79.1) Par.?
tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat // (80.1) Par.?
gṛhyantām ime tilāḥ // (81.1) Par.?
brāhmaṇyābhihitaḥ // (82.1) Par.?
kathaṃ tilā dīyanta iti // (83.1) Par.?
kāmandakir āha // (84.1) Par.?
śuklān kṛṣṇaiḥ prayacchāmi yadīṣṭaṃ gṛhyatām iti // (85.1) Par.?
tatheme luñcitā bhadre luñcitān eva dehi me // (86.1) Par.?
tathā ca vṛtte bhartāsyāḥ samāgataḥ // (87.1) Par.?
tenābhihitam // (88.1) Par.?
bhadre kim etad iti // (89.1) Par.?
sā tam āha // (90.1) Par.?
samārghās tilā mayā labdhāḥ śuklāḥ kṛṣṇaiḥ // (91.1) Par.?
tato 'sau vihasyābravīt // (92.1) Par.?
nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān / (93.1) Par.?
luñcitāṃlluñcitair eva hetur atra bhaviṣyati // (93.2) Par.?
iti // (94.1) Par.?
evam ākhyāyābravīt parivrāṭ // (95.1) Par.?
asti kiṃcit khanitram iti // (96.1) Par.?
jūṭakarṇa āha // (97.1) Par.?
bāḍham asti // (98.1) Par.?
upanīte ca tasmin kakṣyāṃ baddhvā saṃdaṣṭauṣṭhapuṭaḥ pṛṣṭavān // (99.1) Par.?
kataras tasya saṃcaraṇamārga iti // (100.1) Par.?
ākhyāte ca tasmin khātakarma kartum ārabdhaḥ // (101.1) Par.?
ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam // (102.1) Par.?
yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ tadā mayā jñātam // (103.1) Par.?
upalabdham anena durātmanā madīyavivaradvāram iti // (104.1) Par.?
mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt // (105.1) Par.?
tat prādhānyāc cāhaṃ śaktimantam ātmānaṃ manye // (106.1) Par.?
asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt // (107.1) Par.?
idaṃ tasya tad brahmahṛdayam yasyāsau sāmarthyād aśakyam api sthānam utpatati // (108.1) Par.?
adhārdhaṃ ca vibhajya sukhāsīnau sthitau // (109.1) Par.?
taṃ cāham ātmano 'vasādaṃ prāpyācintayam // (110.1) Par.?
kadācid ihasthasya me pradīpam ujjvālyāsaṃśayam āsādya māṃ hanyuḥ // (111.1) Par.?
iti tasmāt sthānād anyad durgasthānaṃ kṛtavān // (112.1) Par.?
anye ca ye mamānucarāḥ ta āgatya mām abruvan // (113.1) Par.?
bhadra hiraṇya tvatsamīpavartino vayam atyantakṣudhārtāḥ // (114.1) Par.?
grāsamātram apy asmākaṃ nāsti // (115.1) Par.?
astaṃ gate 'pi divase na kiṃcid asmābhir āsāditam // (116.1) Par.?
tad arhasy adyāpi tāvad asmān saṃtarpayitum iti // (117.1) Par.?
tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ // (118.1) Par.?
ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam // (119.1) Par.?
atha jūṭakarṇas tathaivākhyāne vaṃśam cālayati sma // (120.1) Par.?
tenābhihitaḥ // (121.1) Par.?
kim adyāpi nirākṛte tasmin muhurmuhuś cālayasi vaṃśam // (122.1) Par.?
sthīyatām // (123.1) Par.?
alam iti yato 'sāv āha // (124.1) Par.?
bhadra eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti // (125.1) Par.?
sa vihasyābravīt // (126.1) Par.?
mā bhaiṣīḥ // (127.1) Par.?
na kiṃcid asty etat // (128.1) Par.?
yataḥ // (129.1) Par.?
bhavaty arthena balavān arthād bhavati paṇḍitaḥ / (130.1) Par.?
paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam // (130.2) Par.?
api ca // (131.1) Par.?
yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam // (132.1) Par.?
ahaṃ tu tathaiva samarthitavān // (133.1) Par.?
satyam āhāyam // (134.1) Par.?
na mamādyāṅkulakasyāpy utpatane śaktir astīti // (135.1) Par.?
śṛṇomi cānucarāṇāṃ parasparālāpam // (136.1) Par.?
āgacchata gacchāmaḥ // (137.1) Par.?
nāyam adya tṛṇasyāpi kubjīkaraṇe samarthaḥ // (138.1) Par.?
evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau // (139.1) Par.?
athāvaśiṣṭau dvau // (140.1) Par.?
tatrāpy eko 'bravīt // (141.1) Par.?
ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām // (142.1) Par.?
ity uktvā nirapekṣo 'sāv api prāyāt // (143.1) Par.?
tato 'haṃ paricintyaitavad iti svam ālayaṃ gataḥ // (144.1) Par.?
prabhātasamaye sarva eva sapatnasakāśaṃ gatāḥ daridro 'sāv iti vadantaḥ // (145.1) Par.?
tathā pravṛttānām anucarāṇām eko 'pi na matsakāśam āgacchat // (146.1) Par.?
paśyāmi ca māṃ dṛṣṭvā sammukhaṃ ta eva matsapatnaiḥ saha parasparaṃ kilakilāyanto hastāsphālanair mamānucarāḥ saṃkrīḍanti sma // (147.1) Par.?
cintitaṃ ca mayā yathā // (148.1) Par.?
evam etat // (149.1) Par.?
yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ / (150.1) Par.?
yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ // (150.2) Par.?
api ca // (151.1) Par.?
arthena hi vihīnasya puruṣasyālpamedhasaḥ / (152.1) Par.?
vicchidyante kriyāḥ sarvā grīṣme kusarito yathā // (152.2) Par.?
tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca // (153.1) Par.?
tam arthavantaṃ punar āśrayante // (154.1) Par.?
artho hi loke puruṣasya bandhuḥ // (155.1) Par.?
daridrasya manuṣyasya prājñasya madhurasya ca / (156.1) Par.?
kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate // (156.2) Par.?
caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau / (157.1) Par.?
caṇḍālasya na gṛhṇanti daridro na prayacchati // (157.2) Par.?
arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam / (158.1) Par.?
tyajanti bāndhavāḥ sarve mṛtaṃ sattvam ivāsavaḥ // (158.2) Par.?
arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ / (159.1) Par.?
tyaktalokakriyādāraḥ parāsur iva niṣprabhaḥ // (159.2) Par.?
śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram / (160.1) Par.?
mūrkhasya diśaḥ śūnyāḥ sarvaṃ śūnyaṃ daridrasya // (160.2) Par.?
uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham // (161.1) Par.?
ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ // (162.1) Par.?
kim aparaṃ bhoḥ // (163.1) Par.?
na kaścid anyaḥ prativacanam api dadāti // (164.1) Par.?
tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva / (165.1) Par.?
arthoṣmaṇā virahitaḥ puruṣaḥ sa eva śete hakāra iva saṃkucitākhilāṅgaḥ // (165.2) Par.?
tat prāyaśo loke svarūpam īdṛśam // (166.1) Par.?
vinipatitam āryam api janaṃ dṛṣṭvā dhanyandho mūkaś ca bhavati dhanamadāvalepāt // (167.1) Par.?
tathā ca // (168.1) Par.?
vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam / (169.1) Par.?
aho nṛśaṃsair vibhavais tathā kṛtaṃ yatheśvaro yācanayantratāṃ gataḥ // (169.2) Par.?
tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti // (170.1) Par.?
tat sarvathā dhanahīnasya mamādhunā neha śreyaḥ // (171.1) Par.?
uktaṃ ca // (172.1) Par.?
vasen mānādhikaṃ sthānaṃ mānahīnaṃ na saṃvaset / (173.1) Par.?
mānahīnaṃ suraiḥ sārdhaṃ vimānam api varjayet // (173.2) Par.?
evam uktvāpy ahaṃ punar apy evam acintayam // (174.1) Par.?
kimarthitāṃ kasyacit karomi // (175.1) Par.?
tad etat kaṣṭataram // (176.1) Par.?
yatkāraṇam / (177.1) Par.?
kubjasya kīṭakhātasya dāvaniṣkuṣitatvacaḥ / (177.2) Par.?
taror apy ūṣarasthasya varaṃ janma na cārthinaḥ // (177.3) Par.?
kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū / (178.1) Par.?
mriyamāṇasya cihnāni yāni tāny eva yācataḥ // (178.2) Par.?
tad arthitvam api jaghanyam // (179.1) Par.?
vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param / (180.1) Par.?
mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram // (180.2) Par.?
api ca // (181.1) Par.?
nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati / (182.1) Par.?
nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam // (182.2) Par.?
api ca // (183.1) Par.?
varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane / (184.1) Par.?
girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ // (184.2) Par.?
varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ // (185.1) Par.?
athaivaṃ gate kenopāyena jīvitaṃ syāt // (186.1) Par.?
kiṃ cauryeṇa // (187.1) Par.?
tad api parasvādānaṃ kaṣṭataram // (188.1) Par.?
yatkāraṇam / (189.1) Par.?
varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam / (189.2) Par.?
varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt // (189.3) Par.?
tad arthitve 'pi hi puruṣasya dhruvo 'vamānaḥ // (190.1) Par.?
katham / (191.1) Par.?
ākāraparivṛttis tu buddheḥ paribhavaḥ punaḥ / (191.2) Par.?
āśāhānir ivārthitvaṃ parāsutvam ivāparam // (191.3) Par.?
atha kiṃ parapiṇḍenātmānaṃ yāpayāmi // (192.1) Par.?
kaṣṭaṃ bhoḥ // (193.1) Par.?
tad api dvitīyaṃ mṛtyudvāram // (194.1) Par.?
rogī cirapravāsī parānnabhojī parāvasathaśāyī / (195.1) Par.?
yaj jīvati tan maraṇaṃ so 'sya viśrāmaḥ // (195.2) Par.?
api ca / (196.1) Par.?
jātaḥ kule mahati mānadhanāvaliptaḥ saṃmānanābhyudayakāla iva praharṣī / (196.2) Par.?
tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat // (196.3) Par.?
āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā / (197.1) Par.?
iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate // (197.2) Par.?
api ca / (198.1) Par.?
tiryakpātitacakṣuṣāṃ smayavatām uccaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ / (198.2) Par.?
kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā // (198.3) Par.?
dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī / (199.1) Par.?
yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān // (199.2) Par.?
tan niḥsvateyam anekaprakāraṃ maraṇam // (200.1) Par.?
atha cet tad eva dhanam ātmīkaromi // (201.1) Par.?
mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārāḥ sthagitāḥ // (202.1) Par.?
evaṃ ca sampradhārya gato 'haṃ tam uddeśam // (203.1) Par.?
atha tāv anyamanaskau matvā saṃjighṛkṣur aham upaśliṣṭaḥ // (204.1) Par.?
dṛṣṭvā ca māṃ bṛhatsphig laguḍenātāḍayat // (205.1) Par.?
aham api mumūrṣuḥ kathamapi nivṛttaḥ // (206.1) Par.?
punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije // (207.1) Par.?
paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam // (208.1) Par.?
sādhu cedam ucyate / (209.1) Par.?
sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati / (209.2) Par.?
uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ // (209.3) Par.?
so 'haṃ bahu vicintyāstāṃ dhanam etan mameti nivṛttas tṛṣṇātaḥ // (210.1) Par.?
suṣṭu cedam ucyate / (211.1) Par.?
jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma / (211.2) Par.?
santoṣaś ca samṛddhiḥ pāṇḍityam avāryavinivṛttiḥ // (211.3) Par.?
sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam / (212.1) Par.?
upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ // (212.2) Par.?
na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā / (213.1) Par.?
saṃtuṣṭasya karaprāpte 'py arthe bhavati nādaraḥ // (213.2) Par.?
sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti / (214.1) Par.?
mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ // (214.2) Par.?
tat sarvathāsādhye 'rthe pariccheda eva śreyān // (215.1) Par.?
dāridryasya parā mūrtir yācñā na draviṇālpatā / (216.1) Par.?
jaradgavadhanaḥ śambhus tathāpi parameśvaraḥ // (216.2) Par.?
tathā ca / (217.1) Par.?
ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ / (217.2) Par.?
kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ // (217.3) Par.?
santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ / (218.1) Par.?
candraḥ sāmānyadīpo 'yaṃ vibhavaiḥ kiṃ prayojanam // (218.2) Par.?
iti // (219.1) Par.?
evam avadhāryāhaṃ svabhavanam āgato 'paśyaṃ citragrīvaṃ pāśabaddham // (220.1) Par.?
iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ // (221.1) Par.?
II,4 Der arme Somilaka
asti kasmiṃścid adhiṣṭhāne somilako nāma kaulikaḥ prativasati sma // (222.1) Par.?
sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti // (223.1) Par.?
jātanivedaḥ cāsau deśāntaram agamat // (224.1) Par.?
tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam svadeśaṃ ca prāyāt // (225.1) Par.?
ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye samāsāditavān acintayac ca // (226.1) Par.?
kva sāmprataṃ gamiṣyāmi viprakṛṣṭataraṃ grāmasyeti // (227.1) Par.?
tad asminn eva nyagrodhapādapa ārūḍho yāminīṃ yāpayāmi // (228.1) Par.?
ity avadhārya tathā kṛtavān // (229.1) Par.?
ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau // (230.1) Par.?
tayor ekenābhihitam // (231.1) Par.?
bho vaṅkālaka evaṃ bhavān // (232.1) Par.?
bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam // (233.1) Par.?
asyādya dīnāraśataṃ vartate // (234.1) Par.?
śīghram apaharasveti // (235.1) Par.?
athāsāv āha // (236.1) Par.?
yathājñāpayasi deva // (237.1) Par.?
evaṃ karomi // (238.1) Par.?
ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat // (239.1) Par.?
kaṣṭaṃ bhoḥ // (240.1) Par.?
kim etat // (241.1) Par.?
katham iha kenāpi bhūtena vañcitaḥ // (242.1) Par.?
tat kim adhunā gṛhaṃ gatvā kariṣye // (243.1) Par.?
itaḥ pratinivṛtya punar vittam āsādya yāvad gacchāmi // (244.1) Par.?
evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ // (245.1) Par.?
daivacoditaḥ san nādhikaṃ labhate nānyamārgagamanaṃ vā // (246.1) Par.?
tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca // (247.1) Par.?
kaṣṭaṃ bhoḥ // (248.1) Par.?
kim idam ārabdhaṃ daivahatakena // (249.1) Par.?
punaḥ sa eva nyagrodharūpī rākṣasa āpatita iti // (250.1) Par.?
evaṃ cintayan svapnāyamānaḥ paśyati sma dvāvetau puruṣau // (251.1) Par.?
tayor eko 'bravīt // (252.1) Par.?
bho vaṅkāla somilakasya pañcāśaddīnārā vartante // (253.1) Par.?
tan na yuktam // (254.1) Par.?
tato 'sāv āha // (255.1) Par.?
hṛtān avadhārayasveti // (256.1) Par.?
somilakas tu pratibuddho nādrākṣīddhṛtān iti // (257.1) Par.?
atha jātanirvedo 'bravīt // (258.1) Par.?
kiṃ mama jīvitena prayojanam // (259.1) Par.?
ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi // (260.1) Par.?
atha prāṇāṃs tyakṣyāmīti // (261.1) Par.?
evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān // (262.1) Par.?
tenoktaḥ // (263.1) Par.?
bhoḥ somilaka dhanado 'smi // (264.1) Par.?
nābhāvyaṃ kasmaicit prayacchāmi dhanam // (265.1) Par.?
tathā ca / (266.1) Par.?
yad abhāvi na tad bhāvi bhāvi yat tad ananyathā / (266.2) Par.?
iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate // (266.3) Par.?
śayāna ākasmikam aśnute phalaṃ kṛtaprayatno 'py aparo 'vasīdati / (267.1) Par.?
asaṃyamān nṛtyati kevalaṃ jano vidhis tu yatrecchati tatra sampadaḥ // (267.2) Par.?
naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ / (268.1) Par.?
bhāgyāni karmaphalasañcayasaṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ // (268.2) Par.?
kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ / (269.1) Par.?
svakarmagranthigrathito hi lokaḥ kartā karotīti vṛthābhimānaḥ // (269.2) Par.?
buddhimanto mahotsāhāḥ prājñāḥ śūrāḥ kulodgatāḥ / (270.1) Par.?
pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ // (270.2) Par.?
kim atra paridevitena somilaka // (271.1) Par.?
pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti // (272.1) Par.?
vahanti śibikām anye santy anye śibikāṃ gatāḥ / (273.1) Par.?
akāraṇaṃ hi vaktṛtvaṃ vyutthānaṃ kevalaṃ jarā // (273.2) Par.?
na mantrabalavīryeṇa prajñayā pauruṣeṇa vā / (274.1) Par.?
avaśyaṃ labhate jantur atra kā paridevanā // (274.2) Par.?
labdhavyāny eva labhate gantavyāny eva gacchati / (275.1) Par.?
prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca // (275.2) Par.?
aprārthitāni duḥkhāni yathaivāyānti dehinām / (276.1) Par.?
sukhāny api tathā manye daivam atrātiricyate // (276.2) Par.?
tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanaiḥ saha vijāyati ko daridraḥ / (277.1) Par.?
bhāgyāni ṣaṭpada iva sthiracañcalāni nityaṃ manuṣyakusumeṣu paribhramanti // (277.2) Par.?
tathāpi daivapuruṣayogād arthotpattiḥ puruṣaś carati daivaṃ phalatīti // (278.1) Par.?
atrodyogapareṇāhaṃ bhavatā dṛṣṭaḥ // (279.1) Par.?
amoghadarśano 'smi // (280.1) Par.?
kiṃ nu te karavai // (281.1) Par.?
asau vijñāpitavān // (282.1) Par.?
dhanaṃ me dehīti // (283.1) Par.?
dhanado vihasyābravīt // (284.1) Par.?
mūḍha kiṃ nv anena kriyate // (285.1) Par.?
upabhogo 'tra kāraṇam // (286.1) Par.?
gaccha asminn evādhiṣṭhāne dvau vaṇijakau paśya // (287.1) Par.?
eko dhanī aparo bhogavān // (288.1) Par.?
tau dṛṣṭvā yādṛk tayor abhivāñchasīti tādṛg bhaviṣyasi // (289.1) Par.?
ity uktvāntarhitaḥ // (290.1) Par.?
somilako 'pi prabhāte tan nagaraṃ upaviśya sārthavāhaṃ dhanaguptam āsasāda // (291.1) Par.?
tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake nipatyāvasthitaḥ // (292.1) Par.?
so 'pi vaṇik sandhyām ativāhya niśāmukhe kiṃcinmātram aśanam akarot // (293.1) Par.?
somilake 'pi kiṃcinmātram aśanam adāpayat // (294.1) Par.?
athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau // (295.1) Par.?
tayor eko 'bravīt // (296.1) Par.?
bho vaṅkāla dhanaguptenādya kaulikasyāśanaṃ dāpayatā dviguṇavyayenātmā niyojita iti // (297.1) Par.?
sarvasya nipuṇaṃ gaṇayāmi // (298.1) Par.?
nāsya sthāpanād ṛte dāne bhojane vā kiṃcid vihitam // (299.1) Par.?
tad ahaṃ prātaḥ samīkaromīti // (300.1) Par.?
evaṃ śrutvā pratibuddhaḥ // (301.1) Par.?
dhanagupto 'pi prātar viṣūcikayā mahānatyayaṃ gataḥ // (302.1) Par.?
svedoṣṇavāripānādinā ca parikliśyopoṣitaḥ // (303.1) Par.?
tatas sa kaulikaḥ prabhāte daivacodito 'cintayat // (304.1) Par.?
īdṛśena dhanena kiṃ kāraṇam // (305.1) Par.?
prakṛtir dustyajeti // (306.1) Par.?
tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako gataḥ // (307.1) Par.?
tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau // (308.1) Par.?
tayor eko 'bravīt // (309.1) Par.?
bhadra vaṅkāla śobhanam anuṣṭhitaṃ bhogavarmaṇā prāhuṇakaṃ somilakaṃ saṃmānayatā // (310.1) Par.?
tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam // (311.1) Par.?
sa cāha // (312.1) Par.?
evaṃ kriyate // (313.1) Par.?
pratibuddhaḥ somilako 'cintayat // (314.1) Par.?
bhogā īdṛśo me bhavantu // (315.1) Par.?
kiṃ dhanena nāmamātreṇa kriyata iti // (316.1) Par.?
tathā ca samarthitavān // (317.1) Par.?
II.5 [Citrāṅgas Erzトhlung]
asti ahaṃ kadācid yamunākacche śāligrāmamadhye priyakamṛgyām utpannaḥ // (318.1) Par.?
vayaṃ ṣaḍjātayaḥ // (319.1) Par.?
tathā ca // (320.1) Par.?
camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayaḥ stutāḥ pañca eva // (321.1) Par.?
mātṛdugdhaprasādena dve gatī jānanti // (322.1) Par.?
ūrdhvā āñjasī ceti // (323.1) Par.?
ete na lubdhakaiḥ prāpyante // (324.1) Par.?
priyakajātīyo 'haṃ manuṣyapriyaś cireṇākṣiṇī nimīlayāmi // (325.1) Par.?
tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ // (326.1) Par.?
strīkṣīreṇa vivardhito yāvat tadgṛhe nivasāmi tāvan me mātā svayūthyaiś carati // (327.1) Par.?
tayābhihitam // (328.1) Par.?
aho daivam // (329.1) Par.?
aham aputravatī kva me putra iti // (330.1) Par.?
evaṃ mayākarṇyāvadhāritam // (331.1) Par.?
kiṃ me lubdhakaiḥ // (332.1) Par.?
nijakṛtrimayoḥ sahāyayor nijaḥ sahāyo garīyān iti // (333.1) Par.?
tato lubdhakagṛhāt svairaṃ gata āsam // (334.1) Par.?
atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ prāptaḥ // (335.1) Par.?
tayāham ānanditaḥ // (336.1) Par.?
kim etad āścaryam iti pṛṣṭaḥ // (337.1) Par.?
stanyakṣīreṇa vivardhitaḥ // (338.1) Par.?
tenātimātram ahaṃ ṣaṇmāsajātaśiśuḥ svayūthyam adhyāgataḥ // (339.1) Par.?
abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi // (340.1) Par.?
asmākaṃ dve gatī ūrdhvā āñjasī ca // (341.1) Par.?
tayor mātṛkapayovirahād aham āñjasīṃ vedmi nordhvam // (342.1) Par.?
atha kadācin mṛgāṃś caramāṇān nānupaśyāmi // (343.1) Par.?
āvignahṛdayaś ca kva te gatā iti vilokitavān // (344.1) Par.?
paśyāmi tān ūrdhvagatyabhijñatayā jālaṃ vilaṅghyāgrato gatān // (345.1) Par.?
ahaṃ tv anabhijñaḥ strīkṣīradoṣāt // (346.1) Par.?
tathā ca / (347.1) Par.?
kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā / (347.2) Par.?
bījam auṣadham āhāro yathā lābhas tathākrayaḥ // (347.3) Par.?
ahaṃ tena kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā niṣpatito jālenākulīkṛtaḥ // (348.1) Par.?
tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ // (349.1) Par.?
so 'pi māṃ dṛṣṭvātīva parituṣṭo vyādhān prādeśikena saṃmānitavān // (350.1) Par.?
māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat // (351.1) Par.?
athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham // (352.1) Par.?
cintitaṃ ca mayā // (353.1) Par.?
kiṃ suvarṇena śrotrabādhākareṇa // (354.1) Par.?
hā kaṣṭam // (355.1) Par.?
kadā tad vanaṃ prāpsyāmīti // (356.1) Par.?
nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam // (357.1) Par.?
vātavṛṣṭyavadhūtasya mṛgayūthasya dhāvataḥ / (358.1) Par.?
pṛṣṭhato yad gamiṣyāmi kadā tan me bhaviṣyati // (358.2) Par.?
evam uccārayato rājaputreṇa bālabhāvād abhāvitacittenaitāvacchrutvā saṃtrastena dvāḥstho 'bhihitaḥ // (359.1) Par.?
kenedam abhihitam iti // (360.1) Par.?
saṃtāpitahṛdayaḥ samantād avalokayan mām apaśyat // (361.1) Par.?
ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam // (362.1) Par.?
dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ // (363.1) Par.?
atha kathaṃcid viskhalitavāg asau bahir niścakrāma // (364.1) Par.?
paramasattvādhiṣṭhita iva mahad asvāsthyam āpede // (365.1) Par.?
tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ prārthitavān evaṃ cābravīt // (366.1) Par.?
yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti // (367.1) Par.?
aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir druhyamāṇaḥ kenāpi sādhunāvacchannaḥ // (368.1) Par.?
kim anena kṛtam iti // (369.1) Par.?
atha mamāyuḥśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ // (370.1) Par.?
avimarśapareṇa lokenemām avasthāṃ prāpitastvam // (371.1) Par.?
punar api tenāryeṇokto yathā // (372.1) Par.?
priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti // (373.1) Par.?
naiṣa mānuṣaḥ // (374.1) Par.?
bhadra anena prāvṛṭkālameghaśabdapratibodhitacittena svayūthyānusmaraṇautsukyād abhihitam // (375.1) Par.?
vātavṛṣṭyavadhūtasyeti // (376.1) Par.?
kim atra citram // (377.1) Par.?
prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena // (378.1) Par.?
ato 'yam amānuṣaḥ // (379.1) Par.?
tathā ca / (380.1) Par.?
yādṛśaiḥ saṃnivasate yādṛśāṃś copasevate / (380.2) Par.?
yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ // (380.3) Par.?
hīyate hi naras tāta hīnaiḥ saha samāgamāt / (381.1) Par.?
samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām // (381.2) Par.?
tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ // (382.1) Par.?
tathā ca / (383.1) Par.?
yathodayagirer dravyaṃ sannikarṣeṇa dīpyate // (383.2) Par.?
iti // (384.1) Par.?
tatra kim asambaddhaṃ jvarakāraṇam // (385.1) Par.?
api ca / (386.1) Par.?
mantrāṇāṃ parato nāsti bījam uccaraṇaṃ tathā / (386.2) Par.?
asambaddhapralāpā na kāryaṃ sādhayituṃ kṣamāḥ // (386.3) Par.?
tathā ca / (387.1) Par.?
śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ tasyāṃ ca bheryāṃ sumahad vimānam / (387.2) Par.?
tacchaṅkhabherīkadalīvimānam unmattaśaṅkāpratimaṃ babhūva // (387.3) Par.?
tat kva śaṅkhaḥ kva kadalī kva bherī kva vimānam iti // (388.1) Par.?
tadvidham idam asambaddhatayā tvayy āgatam // (389.1) Par.?
tac ca śrutvāpagatavikāro rājaputraḥ pūrvaprakṛtim āpannaḥ // (390.1) Par.?
vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ // (391.1) Par.?
māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān // (392.1) Par.?
tat kiṃ bahunā anubhūtabandhano 'py ahaṃ niyativaśāt punar baddha iti // (393.1) Par.?
Duration=1.1788427829742 secs.