Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 2, 5.1 vāyav indraś ca cetathaḥ sutānāṃ vājinīvasū /
ṚV, 1, 2, 6.1 vāyav indraś ca sunvata ā yātam upa niṣkṛtam /
ṚV, 1, 2, 7.1 mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam /
ṚV, 1, 7, 4.1 indra vājeṣu no 'va sahasrapradhaneṣu ca /
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 10, 4.2 brahma ca no vaso sacendra yajñaṃ ca vardhaya //
ṚV, 1, 10, 4.2 brahma ca no vaso sacendra yajñaṃ ca vardhaya //
ṚV, 1, 10, 5.2 śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca //
ṚV, 1, 12, 10.2 upa yajñaṃ haviś ca naḥ //
ṚV, 1, 13, 1.2 hotaḥ pāvaka yakṣi ca //
ṚV, 1, 13, 6.2 adyā nūnaṃ ca yaṣṭave //
ṚV, 1, 14, 1.2 devebhir yāhi yakṣi ca //
ṚV, 1, 15, 9.1 draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata /
ṚV, 1, 17, 6.1 tayor id avasā vayaṃ sanema ni ca dhīmahi /
ṚV, 1, 18, 5.1 tvaṃ tam brahmaṇas pate soma indraś ca martyam /
ṚV, 1, 20, 5.1 saṃ vo madāso agmatendreṇa ca marutvatā /
ṚV, 1, 20, 5.2 ādityebhiś ca rājabhiḥ //
ṚV, 1, 22, 13.1 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām /
ṚV, 1, 23, 20.2 agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ //
ṚV, 1, 23, 20.2 agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ //
ṚV, 1, 23, 21.2 jyok ca sūryaṃ dṛśe //
ṚV, 1, 23, 22.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 1, 24, 1.2 ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 1.2 ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 2.2 sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 2.2 sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 25, 11.2 kṛtāni yā ca kartvā //
ṚV, 1, 25, 19.1 imam me varuṇa śrudhī havam adyā ca mṛḍaya /
ṚV, 1, 25, 20.1 tvaṃ viśvasya medhira divaś ca gmaś ca rājasi /
ṚV, 1, 25, 20.1 tvaṃ viśvasya medhira divaś ca gmaś ca rājasi /
ṚV, 1, 26, 5.1 pūrvya hotar asya no mandasva sakhyasya ca /
ṚV, 1, 26, 8.1 svagnayo hi vāryaṃ devāso dadhire ca naḥ /
ṚV, 1, 27, 3.1 sa no dūrāc cāsāc ca ni martyād aghāyoḥ /
ṚV, 1, 27, 3.1 sa no dūrāc cāsāc ca ni martyād aghāyoḥ /
ṚV, 1, 28, 3.1 yatra nāry apacyavam upacyavaṃ ca śikṣate /
ṚV, 1, 31, 7.2 yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye //
ṚV, 1, 31, 9.2 tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe //
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 31, 17.2 accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam //
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
ṚV, 1, 32, 14.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
ṚV, 1, 32, 14.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
ṚV, 1, 32, 15.1 indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
ṚV, 1, 33, 7.1 tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre /
ṚV, 1, 34, 3.2 trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam //
ṚV, 1, 34, 12.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 35, 2.1 ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca /
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 37, 6.1 ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ /
ṚV, 1, 37, 6.1 ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ /
ṚV, 1, 40, 6.2 imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat //
ṚV, 1, 42, 9.1 śagdhi pūrdhi pra yaṃsi ca śiśīhi prāsy udaram /
ṚV, 1, 47, 10.1 ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe /
ṚV, 1, 48, 3.1 uvāsoṣā ucchāc ca nu devī jīrā rathānām /
ṚV, 1, 50, 11.2 hṛdrogam mama sūrya harimāṇaṃ ca nāśaya //
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
ṚV, 1, 54, 8.2 ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca //
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 60, 2.1 asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ /
ṚV, 1, 61, 4.2 giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya //
ṚV, 1, 61, 14.1 asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete /
ṚV, 1, 61, 14.1 asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete /
ṚV, 1, 62, 3.1 indrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim /
ṚV, 1, 70, 3.1 garbho yo apāṃ garbho vanānāṃ garbhaś ca sthātāṃ garbhaś carathām //
ṚV, 1, 70, 6.1 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān //
ṚV, 1, 70, 7.1 vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam //
ṚV, 1, 71, 8.2 agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca //
ṚV, 1, 72, 6.2 tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi //
ṚV, 1, 72, 6.2 tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi //
ṚV, 1, 73, 7.2 naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ //
ṚV, 1, 73, 7.2 naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ //
ṚV, 1, 73, 7.2 naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ //
ṚV, 1, 73, 8.1 yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca /
ṚV, 1, 73, 10.1 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
ṚV, 1, 74, 1.2 āre asme ca śṛṇvate //
ṚV, 1, 74, 6.1 ā ca vahāsi tāṁ iha devāṁ upa praśastaye /
ṚV, 1, 76, 4.1 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ /
ṚV, 1, 76, 4.1 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ /
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa bodhāti manasā yajāti //
ṚV, 1, 77, 4.2 tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma //
ṚV, 1, 80, 13.1 yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ /
ṚV, 1, 80, 14.1 abhiṣṭane te adrivo yat sthā jagac ca rejate /
ṚV, 1, 84, 2.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
ṚV, 1, 84, 2.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
ṚV, 1, 84, 5.1 indrāya nūnam arcatokthāni ca bravītana /
ṚV, 1, 84, 20.2 viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā //
ṚV, 1, 86, 4.2 uktham madaś ca śasyate //
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 91, 6.1 tvaṃ ca soma no vaśo jīvātuṃ na marāmahe /
ṚV, 1, 92, 13.2 yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 1, 92, 13.2 yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 1, 93, 5.1 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam /
ṚV, 1, 94, 5.1 viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ /
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 97, 2.1 sukṣetriyā sugātuyā vasūyā ca yajāmahe /
ṚV, 1, 97, 3.1 pra yad bhandiṣṭha eṣām prāsmākāsaś ca sūrayaḥ /
ṚV, 1, 100, 1.1 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ /
ṚV, 1, 100, 15.2 sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 101, 6.1 yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ /
ṚV, 1, 101, 6.1 yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ /
ṚV, 1, 102, 1.2 tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu //
ṚV, 1, 102, 1.2 tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu //
ṚV, 1, 102, 7.1 ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ /
ṚV, 1, 102, 10.1 tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca /
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 109, 6.1 pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca /
ṚV, 1, 112, 6.2 yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 23.1 yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam /
ṚV, 1, 112, 24.2 adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 114, 6.2 rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa //
ṚV, 1, 114, 10.2 mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ //
ṚV, 1, 114, 10.2 mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ //
ṚV, 1, 114, 10.2 mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ //
ṚV, 1, 115, 1.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
ṚV, 1, 116, 11.1 tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham /
ṚV, 1, 116, 18.2 revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā //
ṚV, 1, 116, 18.2 revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā //
ṚV, 1, 117, 10.2 yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam //
ṚV, 1, 117, 10.2 yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam //
ṚV, 1, 117, 18.2 jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān //
ṚV, 1, 120, 4.2 pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ //
ṚV, 1, 120, 4.2 pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ //
ṚV, 1, 120, 9.1 duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai /
ṚV, 1, 120, 9.2 iṣe ca no mimītaṃ dhenumatyai //
ṚV, 1, 120, 12.1 adha svapnasya nir vide 'bhuñjataś ca revataḥ /
ṚV, 1, 123, 12.2 parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ //
ṚV, 1, 123, 12.2 parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ //
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 125, 4.2 pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ //
ṚV, 1, 125, 4.2 pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ //
ṚV, 1, 127, 8.3 amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ //
ṚV, 1, 128, 5.2 sa hi ṣmā dānam invati vasūnāṃ ca majmanā /
ṚV, 1, 129, 1.2 sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam /
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 1, 132, 4.2 aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca /
ṚV, 1, 135, 4.3 vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam //
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 1, 135, 7.2 vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram //
ṚV, 1, 136, 2.2 dyukṣam mitrasya sādanam aryamṇo varuṇasya ca /
ṚV, 1, 136, 7.2 agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca //
ṚV, 1, 139, 3.2 yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā /
ṚV, 1, 139, 8.3 asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram //
ṚV, 1, 139, 8.3 asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram //
ṚV, 1, 140, 6.2 ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ //
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma yā ca //
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma yā ca //
ṚV, 1, 140, 13.1 abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ /
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 1, 153, 4.1 uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ /
ṚV, 1, 155, 1.1 pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata /
ṚV, 1, 155, 6.1 caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat /
ṚV, 1, 156, 1.2 adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā //
ṚV, 1, 156, 4.2 dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇute //
ṚV, 1, 157, 5.2 yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām //
ṚV, 1, 157, 5.2 yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām //
ṚV, 1, 159, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
ṚV, 1, 159, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 1, 160, 3.2 dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata //
ṚV, 1, 162, 6.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 12.2 ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 14.1 nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ /
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 163, 13.1 upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca /
ṚV, 1, 164, 11.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
ṚV, 1, 164, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
ṚV, 1, 164, 22.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
ṚV, 1, 164, 31.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 1, 164, 31.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 1, 164, 51.1 samānam etad udakam uc caity ava cāhabhiḥ /
ṚV, 1, 164, 51.1 samānam etad udakam uc caity ava cāhabhiḥ /
ṚV, 1, 165, 12.2 saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 167, 10.2 vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt //
ṚV, 1, 168, 3.2 aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe //
ṚV, 1, 168, 3.2 aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe //
ṚV, 1, 169, 4.2 stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ //
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 174, 3.1 ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam /
ṚV, 1, 178, 2.2 āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca //
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 1, 180, 2.2 svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca //
ṚV, 1, 183, 3.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 1, 184, 2.2 śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ //
ṚV, 1, 184, 5.2 yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā //
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 1, 186, 11.1 iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ /
ṚV, 1, 186, 11.1 iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ /
ṚV, 1, 188, 5.1 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ /
ṚV, 1, 188, 5.1 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ /
ṚV, 1, 189, 2.2 pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ //
ṚV, 1, 190, 3.1 upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū /
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 1, 191, 8.2 adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ //
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 5, 7.2 stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam //
ṚV, 2, 6, 8.1 sa vidvāṁ ā ca piprayo yakṣi cikitva ānuṣak /
ṚV, 2, 6, 8.2 ā cāsmin satsi barhiṣi //
ṚV, 2, 7, 2.1 mā no arātir īśata devasya martyasya ca /
ṚV, 2, 11, 3.1 uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca /
ṚV, 2, 11, 14.2 sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim //
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
ṚV, 2, 13, 7.2 yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ //
ṚV, 2, 13, 8.1 yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ /
ṚV, 2, 13, 8.1 yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ /
ṚV, 2, 13, 12.1 aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim /
ṚV, 2, 13, 12.1 aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim /
ṚV, 2, 14, 4.1 adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn /
ṚV, 2, 15, 2.2 sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra //
ṚV, 2, 15, 9.1 svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ /
ṚV, 2, 19, 1.2 yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ //
ṚV, 2, 19, 2.2 pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta //
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 2, 20, 3.2 yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat //
ṚV, 2, 20, 3.2 yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat //
ṚV, 2, 20, 4.1 tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca /
ṚV, 2, 20, 7.2 ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot //
ṚV, 2, 23, 3.1 ā vibādhyā parirāpas tamāṃsi ca jyotiṣmantaṃ ratham ṛtasya tiṣṭhasi /
ṚV, 2, 23, 19.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 24, 2.2 prācyāvayad acyutā brahmaṇaspatir ā cāviśad vasumantaṃ vi parvatam //
ṚV, 2, 24, 14.2 yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak //
ṚV, 2, 24, 16.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 2, 29, 2.2 abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḍayatāparaṃ ca //
ṚV, 2, 29, 2.2 abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḍayatāparaṃ ca //
ṚV, 2, 29, 2.2 abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḍayatāparaṃ ca //
ṚV, 2, 29, 3.2 yūyaṃ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta //
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 32, 3.2 padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā //
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 35, 6.1 aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn /
ṚV, 2, 35, 8.2 vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ //
ṚV, 2, 36, 4.1 ā vakṣi devāṁ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu /
ṚV, 2, 41, 11.1 indraś ca mṛḍayāti no na naḥ paścād aghaṃ naśat /
ṚV, 2, 41, 19.2 agniṃ ca havyavāhanam //
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi mā tvā kācid abhibhā viśvyā vidat //
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 3, 1, 15.1 īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ /
ṚV, 3, 1, 15.2 devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ //
ṚV, 3, 2, 1.2 dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati //
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 3, 7.2 vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām //
ṚV, 3, 3, 8.1 viśpatiṃ yahvam atithiṃ naraḥ sadā yantāraṃ dhīnām uśijaṃ ca vāghatām /
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 6, 9.2 patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva //
ṚV, 3, 9, 9.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 3, 9, 9.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 3, 12, 8.1 indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca /
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 15, 3.2 vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha //
ṚV, 3, 15, 3.2 vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha //
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 3, 20, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
ṚV, 3, 20, 5.1 dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam /
ṚV, 3, 20, 5.1 dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam /
ṚV, 3, 20, 5.2 aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṁ ādityāṁ iha huve //
ṚV, 3, 22, 3.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 30, 18.1 svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ /
ṚV, 3, 30, 20.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 31, 19.2 druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ //
ṚV, 3, 31, 21.2 pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 3, 34, 8.1 satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ /
ṚV, 3, 37, 1.1 vārtrahatyāya śavase pṛtanāṣāhyāya ca /
ṚV, 3, 37, 7.1 dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca /
ṚV, 3, 40, 8.1 arvāvato na ā gahi parāvataś ca vṛtrahan /
ṚV, 3, 40, 9.1 yad antarā parāvatam arvāvataṃ ca hūyase /
ṚV, 3, 42, 7.1 imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba /
ṚV, 3, 43, 4.1 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā /
ṚV, 3, 46, 2.2 eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān //
ṚV, 3, 46, 2.2 eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān //
ṚV, 3, 50, 4.1 imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca /
ṚV, 3, 52, 2.1 puroᄆāśam pacatyaṃ juṣasvendrā gurasva ca /
ṚV, 3, 52, 3.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 3, 52, 3.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 3, 53, 5.1 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham /
ṚV, 3, 53, 20.1 ayam asmān vanaspatir mā ca hā mā ca rīriṣat /
ṚV, 3, 53, 20.1 ayam asmān vanaspatir mā ca hā mā ca rīriṣat /
ṚV, 3, 54, 11.2 deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 3, 55, 12.1 mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī /
ṚV, 3, 55, 12.1 mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī /
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 57, 5.2 tayeha viśvāṁ avase yajatrān ā sādaya pāyayā madhūni //
ṚV, 3, 58, 7.1 aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā /
ṚV, 3, 60, 4.2 na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca //
ṚV, 3, 60, 6.2 imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ //
ṚV, 3, 62, 9.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
ṚV, 3, 62, 14.1 somo asmabhyaṃ dvipade catuṣpade ca paśave /
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 2, 11.1 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān /
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 4, 9, 5.2 havyā ca mānuṣāṇām //
ṚV, 4, 16, 19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ //
ṚV, 4, 17, 11.2 ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ //
ṚV, 4, 18, 4.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ /
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 20, 2.1 ā na indro haribhir yātv acchārvācīno 'vase rādhase ca /
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 4, 22, 4.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ /
ṚV, 4, 26, 1.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṁ ṛṣir asmi vipraḥ /
ṚV, 4, 26, 7.1 ādāya śyeno abharat somaṃ sahasraṃ savāṁ ayutaṃ ca sākam /
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 29, 3.2 udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca //
ṚV, 4, 30, 19.1 anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan /
ṚV, 4, 32, 16.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 4, 32, 16.1 puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ /
ṚV, 4, 34, 6.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ //
ṚV, 4, 34, 10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti //
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 37, 6.1 sed ṛbhavo yam avatha yūyam indraś ca martyam /
ṚV, 4, 38, 5.2 nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham //
ṚV, 4, 38, 5.2 nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham //
ṚV, 4, 41, 6.1 toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 4, 42, 3.2 tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca //
ṚV, 4, 47, 2.1 indraś ca vāyav eṣāṃ somānām pītim arhathaḥ /
ṚV, 4, 47, 3.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī /
ṚV, 4, 49, 1.2 uktham madaś ca śasyate //
ṚV, 4, 49, 3.1 ā na indrābṛhaspatī gṛham indraś ca gacchatam /
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 4, 51, 11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī //
ṚV, 4, 51, 11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī //
ṚV, 4, 53, 7.2 sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu //
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 5, 3, 5.2 viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān //
ṚV, 5, 4, 4.2 juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi //
ṚV, 5, 7, 1.1 sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye /
ṚV, 5, 9, 6.1 tavāham agna ūtibhir mitrasya ca praśastibhiḥ /
ṚV, 5, 10, 3.1 tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya /
ṚV, 5, 10, 6.1 nū no agna ūtaye sabādhasaś ca rātaye /
ṚV, 5, 10, 6.2 asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi //
ṚV, 5, 10, 7.2 hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe //
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 15, 4.1 māteva yad bharase paprathāno janaṃ janaṃ dhāyase cakṣase ca /
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 25, 3.1 sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā /
ṚV, 5, 26, 1.2 ā devān vakṣi yakṣi ca //
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 28, 2.2 viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ //
ṚV, 5, 29, 6.1 nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat /
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 30, 3.2 vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ //
ṚV, 5, 33, 5.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ /
ṚV, 5, 33, 5.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ /
ṚV, 5, 33, 6.1 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ /
ṚV, 5, 37, 3.2 āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte //
ṚV, 5, 38, 3.2 ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ //
ṚV, 5, 38, 3.2 ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ //
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 5, 41, 15.1 pade pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca /
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 48, 3.2 śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
ṚV, 5, 49, 1.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ /
ṚV, 5, 49, 2.2 upa bruvīta namasā vijānañ jyeṣṭhaṃ ca ratnaṃ vibhajantam āyoḥ //
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 51, 6.1 indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ /
ṚV, 5, 51, 14.2 svasti na indraś cāgniś ca svasti no adite kṛdhi //
ṚV, 5, 51, 14.2 svasti na indraś cāgniś ca svasti no adite kṛdhi //
ṚV, 5, 52, 3.2 marutām adhā maho divi kṣamā ca manmahe //
ṚV, 5, 52, 4.1 marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 60, 7.1 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ /
ṚV, 5, 62, 8.2 ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca //
ṚV, 5, 64, 4.2 yaddha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase //
ṚV, 5, 64, 5.1 ā no mitra sudītibhir varuṇaś ca sadhastha ā /
ṚV, 5, 64, 5.2 sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase //
ṚV, 5, 64, 6.1 yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ /
ṚV, 5, 65, 6.1 yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ /
ṚV, 5, 66, 6.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ /
ṚV, 5, 68, 2.1 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca /
ṚV, 5, 68, 2.1 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca /
ṚV, 5, 72, 3.1 mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye /
ṚV, 5, 72, 3.1 mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye /
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 5, 78, 5.2 śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam //
ṚV, 5, 78, 6.2 māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ //
ṚV, 5, 78, 6.2 māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ //
ṚV, 5, 82, 9.2 pra ca suvāti savitā //
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 5, 87, 2.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut /
ṚV, 6, 1, 9.1 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim /
ṚV, 6, 1, 11.1 ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ /
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 9, 1.1 ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ /
ṚV, 6, 9, 1.1 ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ /
ṚV, 6, 10, 5.1 nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi /
ṚV, 6, 10, 5.2 ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān //
ṚV, 6, 10, 5.2 ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān //
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 6, 16, 2.2 ā devān vakṣi yakṣi ca //
ṚV, 6, 16, 3.1 vetthā hi vedho adhvanaḥ pathaś ca devāñjasā /
ṚV, 6, 16, 17.1 yatra kva ca te mano dakṣaṃ dadhasa uttaram /
ṚV, 6, 16, 22.1 pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 6, 16, 22.2 arca gāya ca vedhase //
ṚV, 6, 16, 23.2 dūtaś ca havyavāhanaḥ //
ṚV, 6, 17, 14.1 sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān /
ṚV, 6, 17, 14.2 bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra //
ṚV, 6, 18, 8.1 sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca /
ṚV, 6, 18, 9.1 udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha /
ṚV, 6, 18, 10.2 gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca //
ṚV, 6, 21, 9.2 pra pūṣaṇaṃ viṣṇum agnim purandhiṃ savitāram oṣadhīḥ parvatāṃś ca //
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 6, 24, 5.1 anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ /
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 6, 24, 7.2 vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā //
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
ṚV, 6, 25, 1.2 tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra //
ṚV, 6, 28, 2.1 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati /
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 31, 1.2 vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ //
ṚV, 6, 31, 5.2 yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ //
ṚV, 6, 32, 4.1 sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 6, 33, 3.1 tvaṃ tāṁ indrobhayāṁ amitrān dāsā vṛtrāṇy āryā ca śūra /
ṚV, 6, 33, 5.1 nūnaṃ na indrāparāya ca syā bhavā mṛᄆīka uta no abhiṣṭau /
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 34, 1.2 purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā //
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 6, 36, 2.2 syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye //
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 38, 5.1 evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya /
ṚV, 6, 43, 2.1 yasya tīvrasutam madam madhyam antaṃ ca rakṣase /
ṚV, 6, 44, 17.2 abhiṣeṇāṁ abhy ādediśānān parāca indra pra mṛṇā jahī ca //
ṚV, 6, 45, 4.1 sakhāyo brahmavāhase 'rcata pra ca gāyata /
ṚV, 6, 46, 7.1 yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu /
ṚV, 6, 46, 8.1 yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam /
ṚV, 6, 46, 9.2 chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ //
ṚV, 6, 46, 9.2 chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ //
ṚV, 6, 46, 12.2 adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ //
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 6, 47, 10.2 yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam //
ṚV, 6, 47, 21.2 ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca //
ṚV, 6, 48, 1.1 yajñā yajñā vo agnaye girā girā ca dakṣase /
ṚV, 6, 48, 8.2 śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati //
ṚV, 6, 48, 10.2 agne heᄆāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca //
ṚV, 6, 48, 13.2 dhenuṃ ca viśvadohasam iṣaṃ ca viśvabhojasam //
ṚV, 6, 48, 13.2 dhenuṃ ca viśvadohasam iṣaṃ ca viśvabhojasam //
ṚV, 6, 49, 5.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 6, 49, 13.2 tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca //
ṚV, 6, 49, 15.2 kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma //
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 50, 11.2 daśasyanto divyāḥ pārthivāso gojātā apyā mṛᄆatā ca devāḥ //
ṚV, 6, 51, 2.1 veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ /
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 6, 52, 14.1 viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma /
ṚV, 6, 52, 15.1 ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe /
ṚV, 6, 54, 2.2 ima eveti ca bravat //
ṚV, 6, 56, 5.1 imaṃ ca no gaveṣaṇaṃ sātaye sīṣadho gaṇam /
ṚV, 6, 56, 6.2 adyā ca sarvatātaye śvaś ca sarvatātaye //
ṚV, 6, 56, 6.2 adyā ca sarvatātaye śvaś ca sarvatātaye //
ṚV, 6, 57, 5.2 indrasya rabhāmahe //
ṚV, 6, 60, 12.2 indram agniṃ ca voᄆhave //
ṚV, 6, 61, 14.2 juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 63, 9.1 uta ma ṛjre purayasya raghvī sumīᄆhe śatam peruke ca pakvā /
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 6, 66, 2.2 areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan //
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 6, 68, 4.1 gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ /
ṚV, 6, 68, 4.1 gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ /
ṚV, 6, 68, 4.2 praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī //
ṚV, 6, 68, 5.2 iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān //
ṚV, 6, 69, 1.2 juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā //
ṚV, 6, 69, 8.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
ṚV, 6, 70, 5.2 dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 6, 71, 2.1 devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane /
ṚV, 6, 71, 2.2 yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ //
ṚV, 6, 72, 1.2 yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca //
ṚV, 6, 75, 5.2 iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //
ṚV, 6, 75, 11.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
ṚV, 6, 75, 11.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
ṚV, 6, 75, 19.1 yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati /
ṚV, 7, 3, 7.1 yathā vaḥ svāhāgnaye dāśema parīᄆābhir ghṛtavadbhiś ca havyaiḥ /
ṚV, 7, 3, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 4, 5.2 tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti //
ṚV, 7, 4, 5.2 tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti //
ṚV, 7, 4, 5.2 tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti //
ṚV, 7, 4, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 7, 5.2 dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram //
ṚV, 7, 15, 8.1 kṣapa usraś ca dīdihi svagnayas tvayā vayam /
ṚV, 7, 15, 11.2 bhagaś ca dātu vāryam //
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 15, 12.2 ditiś ca dāti vāryam //
ṚV, 7, 16, 5.2 tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam //
ṚV, 7, 16, 6.2 ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate //
ṚV, 7, 16, 9.1 sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ /
ṚV, 7, 16, 9.2 agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya //
ṚV, 7, 17, 4.1 svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca //
ṚV, 7, 18, 6.2 śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ //
ṚV, 7, 18, 10.2 pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca //
ṚV, 7, 18, 11.1 ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ /
ṚV, 7, 18, 11.1 ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ /
ṚV, 7, 18, 14.1 ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā /
ṚV, 7, 18, 19.1 āvad indraṃ yamunā tṛtsavaś ca prātra bhedaṃ sarvatātā muṣāyat /
ṚV, 7, 18, 19.2 ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni //
ṚV, 7, 18, 19.2 ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni //
ṚV, 7, 19, 4.2 tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu //
ṚV, 7, 19, 5.1 tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ /
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 7, 19, 10.2 teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām //
ṚV, 7, 19, 10.2 teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām //
ṚV, 7, 20, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 21, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 24, 1.2 aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ //
ṚV, 7, 24, 1.2 aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ //
ṚV, 7, 25, 3.2 jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi //
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 31, 5.1 mā no nide ca vaktave 'ryo randhīr arāvṇe /
ṚV, 7, 31, 6.1 tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan /
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 7, 32, 24.2 purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ //
ṚV, 7, 33, 6.2 abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta //
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 7, 36, 5.1 yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman /
ṚV, 7, 36, 7.1 uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu /
ṚV, 7, 40, 2.1 mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu /
ṚV, 7, 40, 2.2 dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca //
ṚV, 7, 40, 2.2 dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca //
ṚV, 7, 40, 6.1 mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan /
ṚV, 7, 42, 2.1 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca /
ṚV, 7, 45, 1.2 haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma //
ṚV, 7, 45, 1.2 haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma //
ṚV, 7, 50, 2.1 yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat /
ṚV, 7, 50, 4.1 yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ /
ṚV, 7, 51, 3.1 ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve /
ṚV, 7, 51, 3.1 ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve /
ṚV, 7, 51, 3.1 ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve /
ṚV, 7, 52, 3.2 pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta //
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 7, 59, 1.1 yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha /
ṚV, 7, 59, 6.1 ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu /
ṚV, 7, 59, 6.1 ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu /
ṚV, 7, 60, 2.2 viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan //
ṚV, 7, 60, 2.2 viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan //
ṚV, 7, 62, 2.2 pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca //
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 65, 2.2 aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca //
ṚV, 7, 65, 2.2 aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca //
ṚV, 7, 66, 9.2 iṣaṃ svaś ca dhīmahi //
ṚV, 7, 66, 11.1 vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṃ cād ṛcam /
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 7, 66, 17.2 mitraś ca somapītaye //
ṚV, 7, 66, 18.1 divo dhāmabhir varuṇa mitraś yātam adruhā /
ṚV, 7, 67, 10.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 68, 1.2 havyāni ca pratibhṛtā vītaṃ naḥ //
ṚV, 7, 69, 8.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 72, 3.1 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ /
ṚV, 7, 73, 2.1 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca /
ṚV, 7, 77, 5.2 iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ //
ṚV, 7, 77, 5.2 iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ //
ṚV, 7, 78, 5.1 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca /
ṚV, 7, 81, 2.2 taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi //
ṚV, 7, 83, 1.2 dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam //
ṚV, 7, 83, 1.2 dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam //
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 86, 1.2 pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma //
ṚV, 7, 88, 3.1 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam /
ṚV, 7, 89, 5.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidroham manuṣyāś carāmasi /
ṚV, 7, 91, 2.1 uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ /
ṚV, 7, 91, 2.1 uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ /
ṚV, 7, 91, 2.2 indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam //
ṚV, 7, 92, 3.2 ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ //
ṚV, 7, 96, 3.2 gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat //
ṚV, 7, 97, 1.2 indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca //
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 99, 5.1 indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam /
ṚV, 7, 99, 5.2 śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān //
ṚV, 7, 101, 6.1 sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca /
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 7, 104, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
ṚV, 7, 104, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
ṚV, 7, 104, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
ṚV, 8, 1, 1.2 indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata //
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 1, 6.2 mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase //
ṚV, 8, 1, 14.1 amanmahīd anāśavo 'nugrāsaś ca vṛtrahan /
ṚV, 8, 1, 22.2 sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ //
ṚV, 8, 1, 22.2 sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ //
ṚV, 8, 2, 4.2 antar devān martyāṃś ca //
ṚV, 8, 2, 29.1 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya /
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 2, 33.1 yasmin viśvāś carṣaṇaya uta cyautnā jrayāṃsi ca /
ṚV, 8, 4, 11.2 upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā //
ṚV, 8, 5, 12.1 asmabhyaṃ vājinīvasū maghavadbhyaś ca saprathaḥ /
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 28.1 upahvare girīṇāṃ saṃgathe ca nadīnām /
ṚV, 8, 11, 10.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
ṚV, 8, 11, 10.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
ṚV, 8, 11, 10.2 svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva //
ṚV, 8, 11, 10.2 svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva //
ṚV, 8, 13, 25.2 dhukṣasva pipyuṣīm iṣam avā ca naḥ //
ṚV, 8, 14, 9.1 indreṇa rocanā divo dṛᄆhāni dṛṃhitāni ca /
ṚV, 8, 15, 3.2 indra jaitrā śravasyā ca yantave //
ṚV, 8, 15, 5.1 yena jyotīṃṣy āyave manave ca viveditha /
ṚV, 8, 15, 8.2 tvām āpaḥ parvatāsaś ca hinvire //
ṚV, 8, 16, 2.1 yasminn ukthāni raṇyanti viśvāni ca śravasyā /
ṚV, 8, 16, 12.1 sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca /
ṚV, 8, 16, 12.1 sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca /
ṚV, 8, 16, 12.2 acchā ca naḥ sumnaṃ neṣi //
ṚV, 8, 18, 15.2 upa dvayuṃ cādvayuṃ ca vasavaḥ //
ṚV, 8, 18, 15.2 upa dvayuṃ cādvayuṃ ca vasavaḥ //
ṚV, 8, 19, 23.1 yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca /
ṚV, 8, 19, 23.1 yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca /
ṚV, 8, 20, 18.1 ye cārhanti marutaḥ sudānavaḥ sman mīᄆhuṣaś caranti ye /
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 21, 12.2 nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ //
ṚV, 8, 23, 3.1 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe /
ṚV, 8, 24, 12.2 rāye dyumnāya śavase ca girvaṇaḥ //
ṚV, 8, 24, 20.2 ghṛtāt svādīyo madhunaś ca vocata //
ṚV, 8, 24, 29.2 sthūraṃ ca rādhaḥ śatavat sahasravat //
ṚV, 8, 25, 2.1 mitrā tanā na rathyā varuṇo yaś ca sukratuḥ /
ṚV, 8, 27, 2.2 viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ //
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 31, 1.1 yo yajāti yajāta it sunavac ca pacāti ca /
ṚV, 8, 31, 1.1 yo yajāti yajāta it sunavac ca pacāti ca /
ṚV, 8, 31, 5.1 yā dampatī samanasā sunuta ā ca dhāvataḥ /
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 34, 15.1 ā naḥ sahasraśo bharāyutāni śatāni ca /
ṚV, 8, 34, 16.1 ā yad indraś ca dadvahe sahasraṃ vasurociṣaḥ /
ṚV, 8, 35, 1.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 2.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 3.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 4.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 5.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 6.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 7.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 8.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 9.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 10.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 11.1 jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 11.1 jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 11.1 jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 11.1 jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 11.1 jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 11.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 12.1 hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 12.1 hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 12.1 hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 12.1 hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 12.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 13.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 14.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 15.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 16.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 17.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 18.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 19.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 35, 20.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 35, 21.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
ṚV, 8, 39, 5.2 sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same //
ṚV, 8, 39, 9.2 sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same //
ṚV, 8, 39, 9.2 sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same //
ṚV, 8, 41, 2.1 tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ /
ṚV, 8, 45, 25.1 yā vṛtrahā parāvati sanā navā ca cucyuve /
ṚV, 8, 47, 4.1 yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ /
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.1 yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ /
ṚV, 8, 47, 14.1 yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ /
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 18.1 ajaiṣmādyāsanāma cābhūmānāgaso vayam /
ṚV, 8, 48, 2.1 antaś ca prāgā aditir bhavāsy avayātā haraso daivyasya /
ṚV, 8, 53, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚV, 8, 53, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantv ā vasu /
ṚV, 8, 53, 4.1 viśvā dveṣāṃsi jahi cāva kṛdhi viśve sanvantv ā vasu /
ṚV, 8, 60, 7.2 evā daha mitramaho yo asmadhrug durmanmā kaś ca venati //
ṚV, 8, 60, 11.2 rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram //
ṚV, 8, 61, 1.1 ubhayaṃ śṛṇavac ca na indro arvāg idaṃ vacaḥ /
ṚV, 8, 61, 8.1 tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase /
ṚV, 8, 61, 17.1 adyādyā śvaḥ śva indra trāsva pare ca naḥ /
ṚV, 8, 61, 17.2 viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ //
ṚV, 8, 61, 17.2 viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ //
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 8, 63, 2.2 ukthā brahma ca śaṃsyā //
ṚV, 8, 63, 6.1 indre viśvāni vīryā kṛtāni kartvāni ca /
ṚV, 8, 68, 4.2 evaiś ca carṣaṇīnām ūtī huve rathānām //
ṚV, 8, 69, 7.1 ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi /
ṚV, 8, 71, 15.1 agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave /
ṚV, 8, 74, 10.2 yasya śravāṃsi tūrvatha panyaṃ panyaṃ ca kṛṣṭayaḥ //
ṚV, 8, 78, 1.2 śatā ca śūra gonām //
ṚV, 8, 78, 8.1 tve vasūni saṃgatā viśvā ca soma saubhagā /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 81, 9.2 vaśaiś ca makṣū jarante //
ṚV, 8, 82, 1.1 ā pra drava parāvato 'rvāvataś ca vṛtrahan /
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 83, 2.2 vṛdhāsaś ca pracetasaḥ //
ṚV, 8, 89, 6.2 tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam //
ṚV, 8, 91, 6.1 asau ca yā na urvarād imāṃ tanvam mama /
ṚV, 8, 93, 2.2 ahiṃ ca vṛtrahāvadhīt //
ṚV, 8, 93, 4.1 yad adya kac ca vṛtrahann udagā abhi sūrya /
ṚV, 8, 93, 10.2 tvaṃ ca maghavan vaśaḥ //
ṚV, 8, 93, 13.1 tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca /
ṚV, 8, 93, 17.1 ayā dhiyā ca gavyayā puruṇāman puruṣṭuta /
ṚV, 8, 94, 8.2 tmanā ca dasmavarcasām //
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 8, 97, 10.1 viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase /
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 100, 2.2 asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri //
ṚV, 8, 102, 16.2 ā devān vakṣi yakṣi ca //
ṚV, 9, 1, 10.2 śūro maghā ca maṃhate //
ṚV, 9, 4, 1.1 sanā ca soma jeṣi ca pavamāna mahi śravaḥ /
ṚV, 9, 4, 1.1 sanā ca soma jeṣi ca pavamāna mahi śravaḥ /
ṚV, 9, 4, 2.1 sanā jyotiḥ sanā svar viśvā ca soma saubhagā /
ṚV, 9, 19, 2.1 yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī /
ṚV, 9, 23, 7.2 jaghāna jaghanac ca nu //
ṚV, 9, 32, 6.1 asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca /
ṚV, 9, 32, 6.1 asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca /
ṚV, 9, 47, 2.2 ṛṇā ca dhṛṣṇuś cayate //
ṚV, 9, 55, 1.2 soma viśvā ca saubhagā //
ṚV, 9, 58, 4.1 ā yayos triṃśataṃ tanā sahasrāṇi ca dadmahe /
ṚV, 9, 61, 9.2 cārur mitre varuṇe ca //
ṚV, 9, 63, 2.1 iṣam ūrjaṃ ca pinvasa indrāya matsarintamaḥ /
ṚV, 9, 65, 10.1 vṛṣā pavasva dhārayā marutvate ca matsaraḥ /
ṚV, 9, 66, 19.1 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
ṚV, 9, 67, 21.1 yad anti yac ca dūrake bhayaṃ vindati mām iha /
ṚV, 9, 67, 25.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
ṚV, 9, 70, 3.2 yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata //
ṚV, 9, 70, 3.2 yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata //
ṚV, 9, 72, 8.1 sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 9, 81, 2.2 athā devānām ubhayasya janmano vidvāṁ aśnoty amuta itaś ca yat //
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 86, 42.2 dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari //
ṚV, 9, 86, 42.2 dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari //
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam //
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ ca viśanty uśatīr uśantam //
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam //
ṚV, 9, 95, 5.2 indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma //
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 97, 42.1 matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ /
ṚV, 9, 97, 43.1 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca /
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 97, 44.2 svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt //
ṚV, 9, 97, 54.2 asvāpayan nigutaḥ snehayac cāpāmitrāṁ apācito acetaḥ //
ṚV, 9, 98, 10.2 nare ca dakṣiṇāvate devāya sadanāsade //
ṚV, 9, 98, 12.1 taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ /
ṚV, 9, 99, 3.2 yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ //
ṚV, 9, 100, 3.2 tvaṃ vasūni pārthivā divyā ca soma puṣyasi //
ṚV, 9, 100, 5.2 indrāya pātave suto mitrāya varuṇāya ca //
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 106, 3.2 vajraṃ ca vṛṣaṇam bharat sam apsujit //
ṚV, 9, 107, 24.1 sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ /
ṚV, 9, 107, 25.2 marutvanto matsarā indriyā hayā medhām abhi prayāṃsi ca //
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 9, 110, 9.1 adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā /
ṚV, 9, 111, 3.3 vajraś ca yad bhavatho anapacyutā samatsv anapacyutā //
ṚV, 9, 113, 10.1 yatra kāmā nikāmāś ca yatra bradhnasya viṣṭapam /
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 11.1 yatrānandāś ca modāś ca mudaḥ pramuda āsate /
ṚV, 9, 113, 11.1 yatrānandāś ca modāś ca mudaḥ pramuda āsate /
ṚV, 9, 114, 4.2 arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 10, 3, 7.1 sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ /
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 7, 7.2 rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan //
ṚV, 10, 8, 6.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
ṚV, 10, 9, 3.2 āpo janayathā ca naḥ //
ṚV, 10, 9, 6.2 agniṃ ca viśvaśambhuvam //
ṚV, 10, 9, 7.2 jyok ca sūryaṃ dṛśe //
ṚV, 10, 9, 8.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 10, 10, 4.2 gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṃ jāmi tan nau //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 11, 2.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ /
ṚV, 10, 11, 8.2 ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt //
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 14, 11.2 tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi //
ṚV, 10, 14, 11.2 tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi //
ṚV, 10, 14, 14.1 yamāya ghṛtavaddhavir juhota pra ca tiṣṭhata /
ṚV, 10, 15, 3.1 āham pitṝn suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
ṚV, 10, 15, 3.1 āham pitṝn suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 16, 6.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
ṚV, 10, 16, 7.1 agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca /
ṚV, 10, 16, 11.2 pred u havyāni vocati devebhyaś ca pitṛbhya ā //
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 19, 7.2 ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ //
ṚV, 10, 20, 8.1 naro ye ke cāsmad ā viśvet te vāma ā syuḥ /
ṚV, 10, 22, 6.2 ā jagmathuḥ parākād divaś ca gmaś ca martyam //
ṚV, 10, 22, 6.2 ā jagmathuḥ parākād divaś ca gmaś ca martyam //
ṚV, 10, 22, 15.2 uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ //
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
ṚV, 10, 26, 4.2 matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam //
ṚV, 10, 26, 4.2 matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam //
ṚV, 10, 26, 6.1 ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca /
ṚV, 10, 26, 6.1 ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca /
ṚV, 10, 27, 10.1 atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni /
ṚV, 10, 27, 20.2 āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān //
ṚV, 10, 27, 22.2 athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat //
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 29, 7.2 sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca //
ṚV, 10, 30, 5.1 yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ /
ṚV, 10, 30, 6.2 saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ //
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 30, 12.2 rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt //
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 37, 2.1 sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca /
ṚV, 10, 37, 2.1 sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca /
ṚV, 10, 37, 4.1 yena sūrya jyotiṣā bādhase tamo jagac ca viśvam ud iyarṣi bhānunā /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 38, 4.1 yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye /
ṚV, 10, 39, 10.1 yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam /
ṚV, 10, 48, 3.2 mamānīkaṃ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca //
ṚV, 10, 49, 2.1 māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ /
ṚV, 10, 49, 2.1 māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ /
ṚV, 10, 49, 2.1 māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ /
ṚV, 10, 49, 4.1 aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam /
ṚV, 10, 49, 8.2 ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam //
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 50, 4.2 bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe //
ṚV, 10, 50, 5.2 aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe //
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 51, 8.1 prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam /
ṚV, 10, 51, 8.2 ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ //
ṚV, 10, 51, 8.2 ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ //
ṚV, 10, 51, 9.1 tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ /
ṚV, 10, 52, 6.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 10, 52, 6.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 10, 54, 3.2 yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ //
ṚV, 10, 54, 3.2 yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ //
ṚV, 10, 54, 5.1 tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni /
ṚV, 10, 57, 3.2 pitṝṇāṃ ca manmabhiḥ //
ṚV, 10, 57, 4.2 jyok ca sūryaṃ dṛśe //
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 61, 22.2 rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau //
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 61, 24.2 saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau //
ṚV, 10, 61, 24.2 saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau //
ṚV, 10, 62, 10.2 yadus turvaś ca māmahe //
ṚV, 10, 63, 8.1 ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ /
ṚV, 10, 64, 14.2 ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ //
ṚV, 10, 64, 16.2 ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma //
ṚV, 10, 67, 3.2 bṛhaspatir abhi kanikradad gā uta prāstaud uc ca vidvāṁ agāyat //
ṚV, 10, 74, 3.2 dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi //
ṚV, 10, 74, 3.2 dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi //
ṚV, 10, 77, 8.2 te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ //
ṚV, 10, 82, 7.2 nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //
ṚV, 10, 83, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
ṚV, 10, 84, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattāṃ varuṇaś ca manyuḥ /
ṚV, 10, 85, 17.1 sūryāyai devebhyo mitrāya varuṇāya ca /
ṚV, 10, 85, 41.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
ṚV, 10, 85, 41.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
ṚV, 10, 86, 20.1 dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā /
ṚV, 10, 86, 20.1 dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā /
ṚV, 10, 87, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca /
ṚV, 10, 88, 15.2 tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca //
ṚV, 10, 88, 17.1 yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda /
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 90, 3.1 etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ /
ṚV, 10, 90, 7.2 tena devā ayajanta sādhyā ṛṣayaś ca ye //
ṚV, 10, 90, 8.2 paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye //
ṚV, 10, 90, 10.1 tasmād aśvā ajāyanta ye ke cobhayādataḥ /
ṚV, 10, 90, 13.2 mukhād indraś cāgniś ca prāṇād vāyur ajāyata //
ṚV, 10, 90, 13.2 mukhād indraś cāgniś ca prāṇād vāyur ajāyata //
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 91, 5.2 yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye //
ṚV, 10, 91, 6.2 tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā //
ṚV, 10, 91, 6.2 tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā //
ṚV, 10, 91, 6.2 tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā //
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 92, 3.1 baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave /
ṚV, 10, 92, 7.1 indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 10, 93, 9.1 kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām /
ṚV, 10, 93, 15.1 adhīn nv atra saptatiṃ ca sapta ca /
ṚV, 10, 93, 15.1 adhīn nv atra saptatiṃ ca sapta ca /
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //
ṚV, 10, 97, 1.2 manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
ṚV, 10, 97, 10.2 oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ //
ṚV, 10, 97, 15.1 yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ /
ṚV, 10, 97, 20.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 97, 21.1 yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ /
ṚV, 10, 97, 21.1 yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ /
ṚV, 10, 100, 6.2 yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 101, 1.2 dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ //
ṚV, 10, 101, 3.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
ṚV, 10, 104, 8.2 navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ //
ṚV, 10, 104, 8.2 navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ //
ṚV, 10, 107, 4.2 ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram //
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 108, 3.2 ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti //
ṚV, 10, 108, 9.1 evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena /
ṚV, 10, 108, 10.1 nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ /
ṚV, 10, 108, 11.2 bṛhaspatir yā avindan nigūḍhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ //
ṚV, 10, 110, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
ṚV, 10, 110, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ //
ṚV, 10, 110, 3.1 ājuhvāna īḍyo vandyaś yāhy agne vasubhiḥ sajoṣāḥ /
ṚV, 10, 113, 9.2 indro dhuniṃ ca cumuriṃ ca dambhayañchraddhāmanasyā śṛṇute dabhītaye //
ṚV, 10, 113, 9.2 indro dhuniṃ ca cumuriṃ ca dambhayañchraddhāmanasyā śṛṇute dabhītaye //
ṚV, 10, 114, 5.2 chandāṃsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa //
ṚV, 10, 114, 6.1 ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam /
ṚV, 10, 114, 6.1 ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam /
ṚV, 10, 115, 1.2 anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 116, 9.2 ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca //
ṚV, 10, 120, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
ṚV, 10, 120, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
ṚV, 10, 120, 7.1 ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe /
ṚV, 10, 120, 8.2 maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 10, 120, 9.2 svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca //
ṚV, 10, 120, 9.2 svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca //
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 124, 5.1 nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse /
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 133, 5.1 yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ /
ṚV, 10, 136, 5.2 ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ //
ṚV, 10, 138, 1.2 yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ //
ṚV, 10, 139, 2.2 sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
ṚV, 10, 141, 3.2 ādityān viṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatim //
ṚV, 10, 141, 5.2 vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam //
ṚV, 10, 141, 6.1 tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya /
ṚV, 10, 142, 8.2 hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime //
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
ṚV, 10, 157, 1.1 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ //
ṚV, 10, 157, 1.1 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ //
ṚV, 10, 157, 2.1 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkᄆpāti //
ṚV, 10, 157, 2.1 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkᄆpāti //
ṚV, 10, 157, 2.1 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkᄆpāti //
ṚV, 10, 158, 4.2 saṃ cedaṃ vi ca paśyema //
ṚV, 10, 158, 4.2 saṃ cedaṃ vi ca paśyema //
ṚV, 10, 159, 6.2 yathāham asya vīrasya virājāni janasya ca //
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 164, 5.1 ajaiṣmādyāsanāma cābhūmānāgaso vayam /
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 174, 5.2 yathāham eṣām bhūtānāṃ virājāni janasya ca //
ṚV, 10, 177, 3.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 10, 177, 3.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
ṚV, 10, 181, 1.2 dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ //
ṚV, 10, 181, 2.2 dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ //
ṚV, 10, 181, 3.2 dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete //
ṚV, 10, 187, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
ṚV, 10, 189, 1.2 pitaraṃ ca prayan svaḥ //
ṚV, 10, 190, 1.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata /
ṚV, 10, 190, 1.1 ṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata /
ṚV, 10, 190, 3.2 divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ //
ṚV, 10, 190, 3.2 divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ //