Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 1, 8.8 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca /
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 1, 12.1 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ //
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 1, 17.1 etaddhy aṅgaṃ prathamaṃ prāg abhighātavraṇasaṃrohād yajñaśiraḥsaṃdhānāc ca /
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Sū., 1, 21.1 bhavati cātra /
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 24.1 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti //
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 1, 28.2 tāstu dvividhāḥ sthāvarā jaṅgamāś ca //
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Su, Sū., 1, 34.1 ta ete svabhāvata eva doṣāṇāṃ saṃcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca //
Su, Sū., 1, 35.1 bhavanti cātra ślokāḥ /
Su, Sū., 1, 35.3 prakope praśame caiva hetur uktaś cikitsakaiḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 39.1 bhavati cātra /
Su, Sū., 1, 40.1 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //
Su, Sū., 1, 41.1 bhavati cātra /
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 9.1 bhavataś cātra /
Su, Sū., 2, 10.2 nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam //
Su, Sū., 2, 10.2 nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam //
Su, Sū., 3, 6.1 doṣadhātumalādyānāṃ vijñānādhyāya eva ca /
Su, Sū., 3, 7.1 hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak /
Su, Sū., 3, 7.2 kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca //
Su, Sū., 3, 10.1 miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ /
Su, Sū., 3, 10.2 dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago 'paraḥ //
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 3, 22.2 medhāyuṣkaraṇaṃ cāpi svabhāvavyādhivāraṇam //
Su, Sū., 3, 23.1 nivṛttasaṃtāpakaraṃ kīrtitaṃ ca rasāyanam /
Su, Sū., 3, 23.2 snehopayaugikaḥ svedo vamane ca virecane //
Su, Sū., 4, 4.1 bhavati cātra /
Su, Sū., 4, 4.3 evaṃ hi śāstrāṇi bahūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 4, 7.1 bhavanti cātra /
Su, Sū., 4, 8.1 śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt /
Su, Sū., 5, 4.1 asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṃś ca //
Su, Sū., 5, 5.1 tac ca śastrakarmāṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 9.1 bhavataś cātra /
Su, Sū., 5, 9.2 āyataś ca viśālaś ca suvibhakto nirāśrayaḥ /
Su, Sū., 5, 9.2 āyataś ca viśālaś ca suvibhakto nirāśrayaḥ /
Su, Sū., 5, 9.3 prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate //
Su, Sū., 5, 10.2 asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate //
Su, Sū., 5, 12.1 bhavati cātra /
Su, Sū., 5, 12.2 yato yato gatiṃ vidyād utsaṅgo yatra yatra ca /
Su, Sū., 5, 14.2 ardhacandrākṛtīṃś cāpi gude meḍhre ca buddhimān //
Su, Sū., 5, 14.2 ardhacandrākṛtīṃś cāpi gude meḍhre ca buddhimān //
Su, Sū., 5, 15.1 anyathā tu sirāsnāyucchedanam atimātraṃ vedanā cirād vraṇasaṃroho māṃsakandīprādurbhāvaś ceti //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 5, 19.1 udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ //
Su, Sū., 5, 20.1 kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca /
Su, Sū., 5, 22.1 pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ /
Su, Sū., 5, 22.2 dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ //
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Sū., 5, 24.1 agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca /
Su, Sū., 5, 31.1 svasti te bhagavān brahmā svasti devāś ca kurvatām /
Su, Sū., 5, 31.2 svasti te candrasūryau ca svasti nāradaparvatau /
Su, Sū., 5, 31.3 svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ //
Su, Sū., 5, 31.3 svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ //
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 5, 36.1 dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati //
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Sū., 5, 39.1 bhavanti cātra /
Su, Sū., 5, 39.2 tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam /
Su, Sū., 5, 39.4 harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasambhavāt //
Su, Sū., 5, 40.1 hemante śiśire caiva vasante cāpi mokṣayet /
Su, Sū., 5, 40.1 hemante śiśire caiva vasante cāpi mokṣayet /
Su, Sū., 5, 40.2 tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān //
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 8.1 bhavati cātra /
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 12.1 tatra varṣāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam //
Su, Sū., 6, 15.1 tatra avyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti //
Su, Sū., 6, 16.1 teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca //
Su, Sū., 6, 18.1 tatra avyāpannānām oṣadhīnām apāṃ copayogaḥ //
Su, Sū., 7, 5.1 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti //
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 7, 9.1 samāhitāni yantrāṇi kharaślakṣṇamukhāni ca /
Su, Sū., 7, 9.2 sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 13.2 tatra bhagaṃdarārśovraṇavastyuttaravastimūtravṛddhidakodaradhūmaniruddhaprakaśasaṃniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭādvakṣyāmaḥ //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 15.1 upayantrāṇyapi rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti //
Su, Sū., 7, 16.2 saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet //
Su, Sū., 7, 18.1 svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān /
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 10.1 tatra dhārā bhedanānāṃ māsūrī lekhanānām ardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānām ardhakaiśikīti //
Su, Sū., 8, 11.1 baḍiśaṃ dantaśaṅkuścānatāgre /
Su, Sū., 8, 14.1 bhavati cātra /
Su, Sū., 8, 16.1 śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet /
Su, Sū., 8, 16.2 tvaksārādicaturvargaṃ chedye ca buddhimān //
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 9, 3.2 snehādiṣu chedyādiṣu ca karmapatham upadiśet /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 5.1 bhavataś cātra /
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 6.0 evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet //
Su, Sū., 10, 7.1 bhavati cātra /
Su, Sū., 10, 7.2 mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca /
Su, Sū., 10, 7.3 tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 10, 9.1 bhavati cātra /
Su, Sū., 10, 9.2 strībhiḥ sahāsyāṃ saṃvāsaṃ parihāsaṃ ca varjayet /
Su, Sū., 10, 9.3 dattaṃ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ //
Su, Sū., 11, 3.1 śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇācca //
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 11, 6.1 sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca //
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 11, 10.1 taṃ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro 'nyatra //
Su, Sū., 11, 11.1 athetarastrividho mṛdurmadhyastīkṣṇaś ca /
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 11, 11.3 athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca /
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 11.9 sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta /
Su, Sū., 11, 16.1 bhavataś cātra /
Su, Sū., 11, 21.1 amlakāñjikabījāni tilān madhukam eva ca /
Su, Sū., 11, 22.2 rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ //
Su, Sū., 11, 26.1 tatra samyagdagdhe vikāropaśamo lāghavam anāsrāvaś ca /
Su, Sū., 11, 26.2 hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca /
Su, Sū., 11, 27.1 kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathāvyādhi copakramet //
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 11, 30.1 tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasaṃdhipīḍopadrutaṃ ca kṣāro na sādhayati //
Su, Sū., 11, 31.1 bhavati cātra /
Su, Sū., 12, 3.1 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ tatsādhyatvācca //
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 12.1 bhavati cātra /
Su, Sū., 12, 12.2 rogasya saṃsthānamavekṣya samyaṅnarasya marmāṇi balābalaṃ ca /
Su, Sū., 12, 12.3 vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 16.1 tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdhaṃ ceti caturvidham agnidagdham /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 17.1 bhavati cātra /
Su, Sū., 12, 18.2 tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate //
Su, Sū., 12, 19.1 sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate /
Su, Sū., 12, 22.1 śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryādbhiṣak punaḥ /
Su, Sū., 12, 24.1 grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet /
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 12, 27.1 kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat /
Su, Sū., 12, 30.1 śvasiti kṣauti cātyartham atyādhamati kāsate /
Su, Sū., 12, 30.2 cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate //
Su, Sū., 12, 30.2 cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate //
Su, Sū., 12, 31.1 sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca /
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 12, 32.1 tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati /
Su, Sū., 12, 34.1 vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati /
Su, Sū., 12, 35.1 dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ /
Su, Sū., 12, 35.2 madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ //
Su, Sū., 12, 36.1 samyaggṛhṇātīndriyārthān manaścāsya prasīdati /
Su, Sū., 12, 36.2 śirovirecanaṃ cāsmai dadyād yogena śāstravit //
Su, Sū., 12, 37.1 dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ /
Su, Sū., 12, 37.1 dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ /
Su, Sū., 12, 37.2 avidāhi laghu snigdhamāhāraṃ cāsya kalpayet //
Su, Sū., 12, 38.2 śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate //
Su, Sū., 12, 39.3 snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak //
Su, Sū., 13, 5.1 bhavanti cātra /
Su, Sū., 13, 7.1 alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam /
Su, Sū., 13, 11.1 tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti /
Su, Sū., 13, 12.1 atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 13, 15.1 bhavati cātra /
Su, Sū., 13, 15.3 na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ //
Su, Sū., 13, 15.3 na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 18.1 bhavati cātra /
Su, Sū., 13, 18.3 agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ //
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 13, 24.1 bhavati cātra /
Su, Sū., 13, 24.3 jalaukasāṃ ca yo vetti tatsādhyān sa jayedgadān //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 5.1 bhavataś cātra /
Su, Sū., 14, 9.2 bhūmyādīnāṃ guṇā hy ete dṛśyante cātra śoṇite //
Su, Sū., 14, 12.2 annāt pānāc ca matimān ācārāccāpyatandritaḥ //
Su, Sū., 14, 12.2 annāt pānāc ca matimān ācārāccāpyatandritaḥ //
Su, Sū., 14, 14.1 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam //
Su, Sū., 14, 14.1 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam //
Su, Sū., 14, 15.1 bhavati cātra /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 14, 22.1 indragopakapratīkāśamasaṃhatamavivarṇaṃ ca prakṛtisthaṃ jānīyāt //
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 14, 25.1 tatra śastravisrāvaṇaṃ dvividhaṃ pracchānaṃ sirāvyadhanaṃ ca //
Su, Sū., 14, 26.1 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti //
Su, Sū., 14, 26.1 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 14, 31.1 bhavanti cātra /
Su, Sū., 14, 32.2 śuddhaṃ tadā vijānīyāt samyagvisrāvitaṃ ca tat //
Su, Sū., 14, 34.1 tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 37.2 pavanaś ca paraṃ lopaṃ yāti tasmāt prayatnataḥ //
Su, Sū., 14, 39.2 saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā //
Su, Sū., 14, 42.2 asiddhimatsu caiteṣu dāhaḥ parama iṣyate //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.2 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt /
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 11.2 svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca //
Su, Sū., 15, 11.2 svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca //
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 15, 17.1 teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīta //
Su, Sū., 15, 19.1 balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvam upadekṣyāmaḥ /
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 21.1 bhavanti cātra /
Su, Sū., 15, 21.3 viviktaṃ mṛdu mṛtsnaṃ ca prāṇāyatanamuttamam //
Su, Sū., 15, 22.2 tadabhāvāc ca śīryante śarīrāṇi śarīriṇām //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 25.1 bhavanti cātra /
Su, Sū., 15, 26.1 aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam /
Su, Sū., 15, 27.2 mūrchā māṃsakṣayo mohaḥ pralāpo 'jñānam eva ca //
Su, Sū., 15, 28.1 pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye /
Su, Sū., 15, 28.1 pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye /
Su, Sū., 15, 28.2 tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet //
Su, Sū., 15, 31.1 yasya dhātukṣayādvāyuḥ saṃjñāṃ karma ca nāśayet /
Su, Sū., 15, 31.2 prakṣīṇaṃ ca balaṃ yasya nāsau śakyaścikitsitum //
Su, Sū., 15, 32.1 rasanimittam eva sthaulyaṃ kārśyaṃ ca /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 35.1 bhavanti cātra /
Su, Sū., 15, 37.1 vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca /
Su, Sū., 15, 38.1 eṣāṃ samatvaṃ yaccāpi bhiṣagbhir avadhāryate /
Su, Sū., 15, 40.2 kṣapayedbṛṃhayeccāpi doṣadhātumalān bhiṣak /
Su, Sū., 15, 41.1 samadoṣaḥ samāgniś ca samadhātumalakriyaḥ /
Su, Sū., 16, 4.1 śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddham iti //
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 7.1 tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //
Su, Sū., 16, 7.1 tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //
Su, Sū., 16, 11.1 bhavanti cātra /
Su, Sū., 16, 13.1 ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā /
Su, Sū., 16, 13.2 tāṃ dvidhā pāṭayitvā tu chittvā copari saṃdhayet //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 16, 16.1 bhavati cātra /
Su, Sū., 16, 16.3 vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet //
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Sū., 16, 18.1 āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet /
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 16, 20.2 athānupadravaḥ samyagbalavāṃś ca vivardhate //
Su, Sū., 16, 21.1 yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam /
Su, Sū., 16, 25.1 jātaromā suvartmā ca śliṣṭasaṃdhiḥ samaḥ sthiraḥ /
Su, Sū., 16, 25.2 surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayecchanaiḥ //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 5.2 tasyāmasya pacyamānasya pakvasya ca lakṣaṇamucyamānam upadhāraya /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 4.2 pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṃ prāpnoti //
Su, Sū., 18, 5.1 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca //
Su, Sū., 18, 5.1 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca //
Su, Sū., 18, 6.1 sa trividhaḥ pralepaḥ pradeha ālepaś ca /
Su, Sū., 18, 6.2 pralepapradehayor antaraṃ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo 'trālepaḥ /
Su, Sū., 18, 6.2 pralepapradehayor antaraṃ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo 'trālepaḥ /
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Sū., 18, 13.2 pittaraktābhighātotthe saviṣe ca viśeṣataḥ //
Su, Sū., 18, 14.1 na ca paryuṣitaṃ lepaṃ kadācidavacārayet /
Su, Sū., 18, 15.2 na ca tenaiva lepena pradehaṃ dāpayet punaḥ /
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 18, 17.1 tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ /
Su, Sū., 18, 19.1 yantraṇam ūrdhvam adhastiryak ca //
Su, Sū., 18, 20.2 na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca //
Su, Sū., 18, 20.2 na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 26.2 evamabhyūhya bandhaviparyayaṃ ca kuryāt //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 18, 28.1 aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 18, 33.2 karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye //
Su, Sū., 18, 33.2 karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye //
Su, Sū., 18, 34.1 māṃsapāke na badhyante gudapāke ca dāruṇe /
Su, Sū., 18, 34.2 svabuddhyā cāpi vibhajetkṛtyākṛtyāṃś ca buddhimān //
Su, Sū., 18, 34.2 svabuddhyā cāpi vibhajetkṛtyākṛtyāṃś ca buddhimān //
Su, Sū., 18, 35.1 deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ /
Su, Sū., 18, 35.1 deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ /
Su, Sū., 18, 35.2 ṛtūṃś ca parisaṃkhyāya tato bandhānniveśayet //
Su, Sū., 18, 36.1 ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā /
Su, Sū., 18, 36.2 yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ //
Su, Sū., 18, 37.1 ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam /
Su, Sū., 18, 37.2 vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret //
Su, Sū., 18, 38.1 prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su, Sū., 18, 39.1 viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā /
Su, Sū., 18, 40.2 asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ //
Su, Sū., 18, 41.2 sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet //
Su, Sū., 18, 41.2 sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet //
Su, Sū., 18, 42.2 buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā //
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 18, 44.2 sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //
Su, Sū., 19, 3.1 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ kāryam //
Su, Sū., 19, 4.2 nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //
Su, Sū., 19, 6.2 prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ //
Su, Sū., 19, 9.1 na ca divānidrāvaśagaḥ syāt //
Su, Sū., 19, 10.2 śvayathurvedanā rāgaḥ srāvaścaiva bhṛśaṃ bhavet //
Su, Sū., 19, 12.1 sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca /
Su, Sū., 19, 13.1 utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā /
Su, Sū., 19, 14.1 gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet //
Su, Sū., 19, 18.1 madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet //
Su, Sū., 19, 19.1 madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /
Su, Sū., 19, 19.2 āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed vraṇam //
Su, Sū., 19, 24.1 bhavati cātra /
Su, Sū., 19, 24.3 dhūpabalyupahārāṃśca bhakṣyāṃścaivopahārayet //
Su, Sū., 19, 24.3 dhūpabalyupahārāṃśca bhakṣyāṃścaivopahārayet //
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Su, Sū., 19, 28.1 sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca /
Su, Sū., 19, 29.1 chattrām atichatrāṃ lāṅgūlīṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śirasā dhārayet //
Su, Sū., 19, 30.1 vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet /
Su, Sū., 19, 30.2 na tudenna ca kaṇḍūyecchayānaḥ paripālayet //
Su, Sū., 19, 35.1 saktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet /
Su, Sū., 19, 36.1 vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt /
Su, Sū., 19, 36.1 vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt /
Su, Sū., 19, 36.2 tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt //
Su, Sū., 19, 36.2 tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt //
Su, Sū., 19, 36.2 tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt //
Su, Sū., 19, 36.2 tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt //
Su, Sū., 19, 37.2 āyuśca dīrghamāpnoti dhanvantarivaco yathā //
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 6.1 tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 8.2 tadyathā vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś ca naikadhyamaśnīyāt payasā //
Su, Sū., 20, 9.1 rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān /
Su, Sū., 20, 9.1 rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān /
Su, Sū., 20, 9.1 rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 20, 18.1 bhavanti cātra /
Su, Sū., 20, 18.2 viruddhānyevamādīni vīryato yāni kāni ca /
Su, Sū., 20, 19.1 vyādhimindriyadaurbalyaṃ maraṇaṃ cādhigacchati /
Su, Sū., 20, 22.1 sātmyato 'lpatayā vāpi dīptāgnestaruṇasya ca /
Su, Sū., 20, 23.2 pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ /
Su, Sū., 20, 24.1 kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś ca ye /
Su, Sū., 20, 25.1 vātalānāṃ praśastaś ca śrāntānāṃ kaphaśoṣiṇām /
Su, Sū., 20, 26.1 madhuraścāvidāhī ca kaṣāyānuraso laghuḥ /
Su, Sū., 20, 26.1 madhuraścāvidāhī ca kaṣāyānuraso laghuḥ /
Su, Sū., 20, 27.1 raktapittapraśamano na ca vātaprakopaṇaḥ /
Su, Sū., 20, 29.1 uttaro mārutaḥ snigdho mṛdurmadhura eva ca /
Su, Sū., 20, 29.2 kaṣāyānurasaḥ śīto doṣāṇāṃ cāprakopaṇaḥ //
Su, Sū., 20, 30.1 tasmācca prakṛtisthānāṃ kledano balavardhanaḥ /
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 3.3 ta eva ca vyāpannāḥ pralayahetavaḥ /
Su, Sū., 21, 4.1 bhavati cātra /
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 21, 13.1 mādhuryāt picchilatvāc ca prakleditvāttathaiva ca /
Su, Sū., 21, 13.1 mādhuryāt picchilatvāc ca prakleditvāttathaiva ca /
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 15.1 śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca /
Su, Sū., 21, 16.1 śoṇitasya sthānaṃ yakṛtplīhānau tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti //
Su, Sū., 21, 17.1 anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ /
Su, Sū., 21, 17.2 śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 21, 20.1 sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ /
Su, Sū., 21, 20.2 pratyūṣasy aparāhṇe tu jīrṇe 'nne ca prakupyati //
Su, Sū., 21, 22.1 taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ /
Su, Sū., 21, 22.1 taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ /
Su, Sū., 21, 22.2 madhyāhne cārdharātre ca jīryatyanne ca kupyati //
Su, Sū., 21, 22.2 madhyāhne cārdharātre ca jīryatyanne ca kupyati //
Su, Sū., 21, 22.2 madhyāhne cārdharātre ca jīryatyanne ca kupyati //
Su, Sū., 21, 24.1 sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ /
Su, Sū., 21, 24.1 sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ /
Su, Sū., 21, 24.2 pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati //
Su, Sū., 21, 24.2 pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati //
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 21, 27.1 teṣāṃ prakopāt koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante /
Su, Sū., 21, 28.3 sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṃ sarvabhāvānām /
Su, Sū., 21, 30.1 nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati /
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 21, 36.1 bhavanti cātra /
Su, Sū., 21, 36.2 saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam /
Su, Sū., 21, 36.2 saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam /
Su, Sū., 21, 36.3 vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak //
Su, Sū., 21, 39.2 śeṣadoṣāvirodhena saṃnipāte tathaiva ca //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 9.1 ślokau cātra bhavataḥ /
Su, Sū., 22, 10.1 āmāśayāt kalāyāmbhonibhaś ca trikasaṃdhijaḥ /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 13.1 bhavati cātra /
Su, Sū., 23, 3.1 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥ ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ /
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 7.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 23, 9.1 sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 13.1 bhavanti cātra /
Su, Sū., 23, 13.2 vasāṃ medo 'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet /
Su, Sū., 23, 16.1 sa sthiratvānmahattvāc ca dhātvanukramaṇena ca /
Su, Sū., 23, 16.1 sa sthiratvānmahattvāc ca dhātvanukramaṇena ca /
Su, Sū., 24, 3.1 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca /
Su, Sū., 24, 4.3 tacca duḥkhaṃ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti /
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Sū., 24, 5.4 punaś ca dvividhāḥ śārīrā mānasāś ca /
Su, Sū., 24, 5.4 punaś ca dvividhāḥ śārīrā mānasāś ca /
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 8.3 doṣadhātumalasaṃsargād āyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 10.1 bhavati cātra /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 12.1 bhavati cātra /
Su, Sū., 24, 12.2 vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak /
Su, Sū., 24, 12.2 vikāraparimāṇaṃ ca saṃkhyā caiṣāṃ pṛthak pṛthak /
Su, Sū., 24, 12.3 vistareṇottare tantre sarvābādhāś ca vakṣyate //
Su, Sū., 25, 5.1 adhruṣaścopadaṃśāś ca māṃsakandyadhimāṃsakaḥ /
Su, Sū., 25, 5.1 adhruṣaścopadaṃśāś ca māṃsakandyadhimāṃsakaḥ /
Su, Sū., 25, 6.1 ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ /
Su, Sū., 25, 7.2 prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau //
Su, Sū., 25, 8.1 tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ /
Su, Sū., 25, 8.1 tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ /
Su, Sū., 25, 8.2 vastistathāśmarīhetor medojā ye ca kecana //
Su, Sū., 25, 11.1 eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca /
Su, Sū., 25, 11.1 eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca /
Su, Sū., 25, 12.1 śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude /
Su, Sū., 25, 12.1 śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude /
Su, Sū., 25, 13.1 kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ /
Su, Sū., 25, 13.2 pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam //
Su, Sū., 25, 14.1 arbudāni visarpāś ca granthayaścāditastu ye /
Su, Sū., 25, 14.1 arbudāni visarpāś ca granthayaścāditastu ye /
Su, Sū., 25, 14.2 trayastrayaścopadaṃśāḥ stanarogā vidārikā //
Su, Sū., 25, 16.1 pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ /
Su, Sū., 25, 16.1 pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ /
Su, Sū., 25, 16.2 sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ //
Su, Sū., 25, 17.1 sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ /
Su, Sū., 25, 17.1 sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ /
Su, Sū., 25, 17.2 na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ //
Su, Sū., 25, 18.1 nāntarlohitaśalyāś ca teṣu samyagviśodhanam /
Su, Sū., 25, 18.2 pāṃśuromanakhādīni calamasthi bhavecca yat //
Su, Sū., 25, 19.2 rujaś ca vividhāḥ kuryustasmād etān viśodhayet //
Su, Sū., 25, 23.1 deśe 'lpamāṃse sandhau ca sūcī vṛttāṅguladvayam /
Su, Sū., 25, 30.1 hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ /
Su, Sū., 25, 31.1 ajñānalobhāhitavākyayogabhayapramohair aparaiś ca bhāvaiḥ /
Su, Sū., 25, 32.1 taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam /
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 25, 34.1 bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ saṃlayanoṣṇate ca /
Su, Sū., 25, 34.2 srastāṅgatā mūrchanam ūrdhvavātas tīvrā rujo vātakṛtāś ca tāstāḥ //
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Sū., 25, 37.1 kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca /
Su, Sū., 25, 37.2 cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet //
Su, Sū., 25, 38.1 śophātivṛddhistumulā rujaś ca balakṣayaḥ parvasu bhedaśophau /
Su, Sū., 25, 38.2 kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam //
Su, Sū., 25, 39.2 tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṃ manujaṃ vyavasyet //
Su, Sū., 25, 39.2 tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṃ manujaṃ vyavasyet //
Su, Sū., 25, 43.1 mātaraṃ pitaraṃ putrān bāndhavān api cāturaḥ /
Su, Sū., 25, 43.2 apyetānabhiśaṅketa vaidye viśvāsameti ca //
Su, Sū., 25, 44.1 visṛjatyātmanātmānaṃ na cainaṃ pariśaṅkate /
Su, Sū., 25, 45.2 prāpnuyāt svargavāsaṃ ca hitam ārabhya karmaṇā //
Su, Sū., 26, 4.1 taddvividhaṃ śārīram āgantukaṃ ca //
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 26, 10.2 tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca /
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 26, 14.1 bhavanti cātra /
Su, Sū., 26, 14.2 yasmiṃstodādayo deśe suptatā gurutāpi ca /
Su, Sū., 26, 14.3 ghaṭṭate bahuśo yatra śūyate tudyate 'pi ca //
Su, Sū., 26, 15.1 āturaś cāpi yaṃ deśamabhīkṣṇaṃ parirakṣati /
Su, Sū., 26, 16.1 alpābādhamaśūnaṃ ca nīrujaṃ nirupadravam /
Su, Sū., 26, 18.1 asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate /
Su, Sū., 26, 18.2 prāyo nirbhujyate śārṅgamāyasaṃ ceti niścayaḥ //
Su, Sū., 26, 19.2 pacanti raktaṃ māṃsaṃ ca kṣiprametāni dehinām //
Su, Sū., 26, 21.1 svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ /
Su, Sū., 26, 22.2 śalyāni na viśīryante śarīre mṛnmayāni ca //
Su, Sū., 27, 3.1 śalyaṃ dvividham avabaddham anavabaddhaṃ ca //
Su, Sū., 27, 4.2 tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti //
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 27, 11.1 bhavati cātra /
Su, Sū., 27, 11.3 saṃrakṣedasya marmāṇi muhurāśvāsayec ca tam //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 17.1 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 27, 23.1 bhavanti cātra /
Su, Sū., 27, 23.2 śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān /
Su, Sū., 27, 23.3 tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet //
Su, Sū., 27, 24.1 karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca /
Su, Sū., 27, 25.2 matyā nipuṇayā vaidyo yantrayogaiś ca nirharet //
Su, Sū., 27, 26.1 śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam /
Su, Sū., 27, 26.2 vaikalyaṃ maraṇaṃ cāpi tasmād yatnādvinirharet //
Su, Sū., 28, 6.2 tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ //
Su, Sū., 28, 9.1 kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ /
Su, Sū., 28, 9.1 kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ /
Su, Sū., 28, 10.1 lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ /
Su, Sū., 28, 11.2 sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ //
Su, Sū., 28, 12.2 sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ //
Su, Sū., 28, 12.2 sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ //
Su, Sū., 28, 16.1 kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ /
Su, Sū., 28, 16.2 tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye //
Su, Sū., 28, 17.1 ye ca marmasvasaṃbhūtā bhavantyatyarthavedanāḥ /
Su, Sū., 28, 17.2 dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ //
Su, Sū., 28, 17.2 dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ //
Su, Sū., 28, 18.1 dahyante bahir atyarthaṃ bhavantyantaś ca śītalāḥ /
Su, Sū., 28, 19.1 yeṣu cāpyavabhāseran prāsādākṛtayastathā /
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 28, 20.2 pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu //
Su, Sū., 28, 21.1 kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ /
Su, Sū., 29, 3.1 dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca /
Su, Sū., 29, 3.2 ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ //
Su, Sū., 29, 4.1 deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam /
Su, Sū., 29, 7.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 9.1 rūkṣaniṣṭhuravādāś cāpyamaṅgalyābhidhāyinaḥ /
Su, Sū., 29, 11.1 kapālopalabhasmāsthituṣāṅgārakarāś ca ye /
Su, Sū., 29, 12.2 phalaṃ pakvamasāraṃ vā gṛhītvānyac ca tadvidham //
Su, Sū., 29, 14.1 vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ /
Su, Sū., 29, 15.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 15.3 jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam //
Su, Sū., 29, 17.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 17.2 vaidyasya paitrye daive vā kārye cotpātadarśane //
Su, Sū., 29, 18.1 madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca /
Su, Sū., 29, 18.1 madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca /
Su, Sū., 29, 18.2 ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca //
Su, Sū., 29, 19.1 caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Sū., 29, 19.2 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ //
Su, Sū., 29, 22.1 raktapittātisāreṣu prameheṣu tathaiva ca /
Su, Sū., 29, 26.2 upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ //
Su, Sū., 29, 27.2 śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ //
Su, Sū., 29, 28.2 kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi //
Su, Sū., 29, 30.2 siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam //
Su, Sū., 29, 31.1 śastaṃ haṃsarutaṃ nṛṇāṃ kauśikaṃ caiva vāmataḥ /
Su, Sū., 29, 31.2 prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ //
Su, Sū., 29, 37.1 bhāsakauśikayoś caiva na praśastaṃ kilobhayam /
Su, Sū., 29, 37.2 darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ //
Su, Sū., 29, 41.1 mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ /
Su, Sū., 29, 41.1 mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ /
Su, Sū., 29, 41.2 kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ //
Su, Sū., 29, 41.2 kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ //
Su, Sū., 29, 42.2 vidradhyudaragulmeṣu bhedaśabdastathaiva ca //
Su, Sū., 29, 45.2 daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate //
Su, Sū., 29, 46.1 praveśe 'pyetaduddeśādavekṣyaṃ ca tathāture /
Su, Sū., 29, 51.2 hastaṃ cākṛṣya vaidyasya nyasecchirasi corasi //
Su, Sū., 29, 51.2 hastaṃ cākṛṣya vaidyasya nyasecchirasi corasi //
Su, Sū., 29, 53.2 śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hy aśubheṣu ca //
Su, Sū., 29, 54.2 svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca //
Su, Sū., 29, 55.1 suhṛdo yāṃśca paśyanti vyādhito vā svayaṃ tathā /
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati /
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati /
Su, Sū., 29, 60.1 nirambaraś ca yo raktāṃ dhārayecchirasi srajam /
Su, Sū., 29, 63.2 yaḥ paśyeddevatānāṃ ca prakampamavanestathā //
Su, Sū., 29, 66.1 labhetāśnīta vā pakvamannaṃ yaś ca pibet surām /
Su, Sū., 29, 72.2 japeccāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā //
Su, Sū., 29, 74.1 na cācakṣīta kasmaicid dṛṣṭvā svapnam aśobhanam /
Su, Sū., 29, 74.2 devatāyatane caiva vasedrātritrayaṃ tathā /
Su, Sū., 29, 74.3 viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate //
Su, Sū., 29, 76.1 samiddhamagniṃ sādhūṃśca nirmalāni jalāni ca /
Su, Sū., 29, 76.1 samiddhamagniṃ sādhūṃśca nirmalāni jalāni ca /
Su, Sū., 29, 76.2 paśyet kalyāṇalābhāya vyādherapagamāya ca //
Su, Sū., 29, 77.1 māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca /
Su, Sū., 29, 77.1 māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca /
Su, Sū., 29, 77.2 labhante dhanalābhāya vyādherapagamāya ca //
Su, Sū., 29, 78.2 āroheddravyalābhāya vyādherapagamāya ca //
Su, Sū., 29, 79.1 nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān /
Su, Sū., 29, 79.2 taret kalyāṇalābhāya vyādherapagamāya ca //
Su, Sū., 29, 80.2 ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān //
Su, Sū., 30, 4.2 samudrapurameghānāmasaṃpattau ca niḥsvanān //
Su, Sū., 30, 5.1 tān svanānnāvagṛhṇāti manyate cānyaśabdavat /
Su, Sū., 30, 5.2 grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca //
Su, Sū., 30, 5.2 grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca //
Su, Sū., 30, 6.2 na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 7.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
Su, Sū., 30, 7.2 saṃjātaśītapiḍako yaśca dāhena pīḍyate //
Su, Sū., 30, 8.1 uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate /
Su, Sū., 30, 9.1 pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate /
Su, Sū., 30, 10.1 snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ /
Su, Sū., 30, 11.1 viparītena gṛhṇāti rasān yaścopayojitān /
Su, Sū., 30, 12.1 yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ /
Su, Sū., 30, 13.2 gṛhṇīte vānyathā gandhaṃ śānte dīpe ca nīrujaḥ //
Su, Sū., 30, 15.1 viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ /
Su, Sū., 30, 15.2 divā jyotīṃṣi yaścāpi jvalitānīva paśyati //
Su, Sū., 30, 16.2 ameghopaplave yaśca śakracāpataḍidguṇān //
Su, Sū., 30, 17.2 vimānayānaprāsādair yaśca saṃkulamambaram //
Su, Sū., 30, 18.1 yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati /
Su, Sū., 30, 18.1 yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati /
Su, Sū., 30, 19.1 pradīptam iva lokaṃ ca yo vā plutamivāmbhasā /
Su, Sū., 30, 19.2 bhūmim aṣṭāpadākārāṃ lekhābhir yaśca paśyati //
Su, Sū., 30, 20.1 na paśyati sanakṣatrāṃ yaśca devīmarundhatīm /
Su, Sū., 30, 21.1 jyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati /
Su, Sū., 31, 5.1 yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /
Su, Sū., 31, 7.1 kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai /
Su, Sū., 31, 9.1 saṃkṣipte viṣame stabdhe rakte sraste ca locane /
Su, Sū., 31, 10.2 lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave //
Su, Sū., 31, 13.1 uttānaḥ sarvadā śete pādau vikurute ca yaḥ /
Su, Sū., 31, 14.1 śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet /
Su, Sū., 31, 14.2 kākocchvāsaśca yo martyastaṃ dhīraḥ parivarjayet //
Su, Sū., 31, 15.2 muhyedvā vaktukāmaśca pratyākhyeyaḥ sa jānatā //
Su, Sū., 31, 16.1 uttarauṣṭhaṃ ca yo lihyād utkārāṃśca karoti yaḥ /
Su, Sū., 31, 16.1 uttarauṣṭhaṃ ca yo lihyād utkārāṃśca karoti yaḥ /
Su, Sū., 31, 21.1 svedo dāhaś ca balavān hikkā śvāsaś ca mānavam /
Su, Sū., 31, 21.1 svedo dāhaś ca balavān hikkā śvāsaś ca mānavam /
Su, Sū., 31, 22.1 śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati /
Su, Sū., 31, 22.2 mukhaṃ ca jāyate pūti yasya taṃ parivarjayet //
Su, Sū., 31, 23.2 cakṣuścākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ //
Su, Sū., 31, 25.1 paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ /
Su, Sū., 31, 25.2 mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam //
Su, Sū., 31, 28.2 na śāmyato 'nnapānaiś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 31, 29.1 pravāhikā śiraḥśūlaṃ koṣṭhaśūlaṃ ca dāruṇam /
Su, Sū., 31, 29.2 pipāsā balahāniś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 31, 30.1 viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ /
Su, Sū., 31, 30.2 anityatvācca jantūnāṃ jīvitaṃ nidhanaṃ vrajet //
Su, Sū., 31, 31.1 pretā bhūtāḥ piśācāśca rakṣāṃsi vividhāni ca /
Su, Sū., 31, 31.1 pretā bhūtāḥ piśācāśca rakṣāṃsi vividhāni ca /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 5.1 bhavanti cātra /
Su, Sū., 32, 5.2 cikitsyamānaḥ samyak ca vikāro yo 'bhivardhate /
Su, Sū., 32, 6.2 na cāhāraphalaṃ yasya dṛśyate sa vinaśyati //
Su, Sū., 33, 4.1 vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagaṃdaram /
Su, Sū., 33, 4.2 aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam //
Su, Sū., 33, 6.1 mūrcchātisārahikkābhiḥ punaścaitair upadrutāḥ /
Su, Sū., 33, 7.2 naraṃ rujārtamantaś ca vātavyādhirvināśayet //
Su, Sū., 33, 9.1 prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram /
Su, Sū., 33, 11.1 vātamūtrapurīṣāṇi krimayaḥ śukram eva ca /
Su, Sū., 33, 13.2 hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ //
Su, Sū., 33, 14.2 viriktaṃ pūryamāṇaṃ ca varjayedudarārditam //
Su, Sū., 33, 15.1 yastāmyati visaṃjñaś ca śete nipatito 'pi vā /
Su, Sū., 33, 15.2 śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ //
Su, Sū., 33, 16.2 nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam //
Su, Sū., 33, 18.1 āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca /
Su, Sū., 33, 18.2 kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //
Su, Sū., 33, 21.2 bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ //
Su, Sū., 33, 23.1 pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ /
Su, Sū., 33, 23.1 pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ /
Su, Sū., 33, 23.2 pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati //
Su, Sū., 33, 24.2 raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati //
Su, Sū., 33, 26.2 netrābhyāṃ ca vikurvāṇamapasmāro vināśayet //
Su, Sū., 34, 5.2 dūṣayantyarayastacca jānīyācchodhayettathā /
Su, Sū., 34, 5.3 tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate //
Su, Sū., 34, 9.2 prajānām api cocchittirnṛpavyasanahetutaḥ //
Su, Sū., 34, 10.1 puruṣāṇāṃ nṛpāṇāṃ ca kevalaṃ tulyamūrtitā /
Su, Sū., 34, 10.2 ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ //
Su, Sū., 34, 12.1 skandhāvāre ca mahati rājagehād anantaram /
Su, Sū., 34, 15.1 vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ /
Su, Sū., 34, 20.2 satyadharmaparo yaś ca sa bhiṣak pāda ucyate //
Su, Sū., 34, 22.1 praśastadeśasambhūtaṃ praśaste 'hani coddhṛtam /
Su, Sū., 34, 23.2 samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 5.1 bhavanti cātra /
Su, Sū., 35, 8.1 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Sū., 35, 8.2 nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ //
Su, Sū., 35, 8.2 nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ //
Su, Sū., 35, 10.1 hrasvāni yasya parvāṇi sumahac cāpi mehanam /
Su, Sū., 35, 10.2 tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam //
Su, Sū., 35, 11.1 ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ /
Su, Sū., 35, 11.1 ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ /
Su, Sū., 35, 11.3 prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 13.1 bhavanti cātra /
Su, Sū., 35, 15.1 dīrghamāyuravāpnoti vittaṃ ca mahadṛcchati /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 18.1 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 19.1 bhavati cātra /
Su, Sū., 35, 21.1 śīte śītapratīkāramuṣṇe coṣṇanivāraṇam /
Su, Sū., 35, 23.1 yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 28.2 dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ //
Su, Sū., 35, 30.1 tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpekṣayā pratikurvīta //
Su, Sū., 35, 31.1 bhavanti cātra /
Su, Sū., 35, 34.1 karśayedbṛṃhayeccāpi sadā sthūlakṛśau narau /
Su, Sū., 35, 34.2 rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak //
Su, Sū., 35, 35.1 balamabhihitaguṇaṃ daurbalyaṃ ca svabhāvadoṣajarādibhir avekṣitavyam /
Su, Sū., 35, 36.1 kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ /
Su, Sū., 35, 41.1 prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 43.1 bhavanti cātra /
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 36, 8.1 viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam /
Su, Sū., 36, 10.1 bhavanti cātra /
Su, Sū., 36, 10.2 gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ /
Su, Sū., 36, 10.3 mūlāhārāś ca ye tebhyo bheṣajavyaktiriṣyate //
Su, Sū., 36, 13.2 rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet //
Su, Sū., 37, 3.1 mātuluṅgāgnimanthau ca bhadradāru mahauṣadham /
Su, Sū., 37, 3.2 ahiṃsrā caiva rāsnā ca pralepo vātaśophajit //
Su, Sū., 37, 3.2 ahiṃsrā caiva rāsnā ca pralepo vātaśophajit //
Su, Sū., 37, 4.1 dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā /
Su, Sū., 37, 4.1 dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā /
Su, Sū., 37, 4.2 śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt //
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Sū., 37, 6.1 ajagandhāśvagandhā ca kālā saralayā saha /
Su, Sū., 37, 6.2 ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahṛt //
Su, Sū., 37, 7.1 ete vargāstrayo lodhraṃ pathyā piṇḍītakāni ca /
Su, Sū., 37, 7.2 anantā ceti lepo 'yaṃ sānnipātikaśophahṛt //
Su, Sū., 37, 8.2 pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye //
Su, Sū., 37, 10.2 kapotagṛdhrakaṅkāṇāṃ purīṣāṇi ca dāraṇam /
Su, Sū., 37, 11.2 yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ //
Su, Sū., 37, 12.2 śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ //
Su, Sū., 37, 13.1 ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā /
Su, Sū., 37, 15.2 etair evauṣadhaiḥ kuryātkalkān api ca śodhanān //
Su, Sū., 37, 17.1 pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam /
Su, Sū., 37, 18.1 bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā /
Su, Sū., 37, 18.2 śodhanāni ca yojyāni taile dravyāṇi śodhane //
Su, Sū., 37, 19.2 śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //
Su, Sū., 37, 20.1 sālasārādisāreṣu paṭolatriphalāsu ca /
Su, Sū., 37, 20.2 rasakriyā vidhātavyā śodhanī śodhaneṣu ca //
Su, Sū., 37, 21.2 sāreṣv api ca kurvīta matimān vraṇadhūpanam //
Su, Sū., 37, 23.2 kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ //
Su, Sū., 37, 24.2 kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe //
Su, Sū., 37, 25.1 pṛthakparṇyātmaguptā ca haridre mālatī sitā /
Su, Sū., 37, 25.2 kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte //
Su, Sū., 37, 26.1 kālānusāryāguruṇī haridre devadāru ca /
Su, Sū., 37, 26.2 priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe //
Su, Sū., 37, 26.2 priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe //
Su, Sū., 37, 27.2 dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate //
Su, Sū., 37, 28.1 priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca /
Su, Sū., 37, 28.2 tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate //
Su, Sū., 37, 29.1 tvakṣu nyagrodhavargasya triphalāyāstathaiva ca /
Su, Sū., 37, 30.1 apāmārgo 'śvagandhā ca tālapatrī suvarcalā /
Su, Sū., 37, 30.2 utsādane praśasyante kākolyādiś ca yo gaṇaḥ //
Su, Sū., 37, 31.2 kukkuṭāṇḍakapālāni sumanomukulāni ca //
Su, Sū., 37, 32.1 phale śairīṣakārañje dhātucūrṇāni yāni ca /
Su, Sū., 38, 4.1 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti //
Su, Sū., 38, 6.1 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti //
Su, Sū., 38, 8.1 varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti //
Su, Sū., 38, 10.1 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti //
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 38, 14.1 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti //
Su, Sū., 38, 16.1 arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇās tāpasavṛkṣaśceti //
Su, Sū., 38, 18.1 surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti //
Su, Sū., 38, 20.1 muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṃśapāvajravṛkṣas triphalā ceti //
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 38, 23.2 nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ //
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 38, 25.1 elādiko vātakaphau nihanyādviṣam eva ca /
Su, Sū., 38, 26.1 vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti //
Su, Sū., 38, 27.1 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti //
Su, Sū., 38, 29.1 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti //
Su, Sū., 38, 31.1 bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṃ ceti //
Su, Sū., 38, 33.1 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti //
Su, Sū., 38, 35.1 kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkarddhivṛddhimṛdvīkājīvantyo madhukaṃ ceti //
Su, Sū., 38, 37.1 ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti //
Su, Sū., 38, 39.1 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti //
Su, Sū., 38, 41.1 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṃ ceti //
Su, Sū., 38, 43.1 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti //
Su, Sū., 38, 45.1 priyaṅgusamaṅgādhātakīpuṃnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo dīrghamūlā ceti //
Su, Sū., 38, 46.1 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti //
Su, Sū., 38, 47.2 saṃdhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau //
Su, Sū., 38, 48.1 nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapattrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaś ceti //
Su, Sū., 38, 50.1 guḍūcīnimbakustumburucandanāni padmakaṃ ceti //
Su, Sū., 38, 52.1 utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti //
Su, Sū., 38, 54.1 mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti //
Su, Sū., 38, 57.2 cakṣuṣyā dīpanī caiva viṣamajvaranāśanī //
Su, Sū., 38, 60.1 āmalakīharītakīpippalyaścitrakaś ceti //
Su, Sū., 38, 62.1 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti //
Su, Sū., 38, 64.1 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti //
Su, Sū., 38, 65.2 kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ //
Su, Sū., 38, 66.2 tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ //
Su, Sū., 38, 68.1 bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat //
Su, Sū., 38, 69.2 madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ //
Su, Sū., 38, 71.2 āmasya pācanaś caiva sarvajvaravināśanaḥ //
Su, Sū., 38, 72.1 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ //
Su, Sū., 38, 74.2 sarvamehaharau caiva śukradoṣavināśanau //
Su, Sū., 38, 80.1 ebhir lepān kaṣāyāṃśca tailaṃ sarpīṃṣi pānakān /
Su, Sū., 38, 82.1 samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet /
Su, Sū., 39, 3.1 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi /
Su, Sū., 39, 4.1 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi /
Su, Sū., 39, 5.1 koṣātakī saptalā śaṅkhinī devadālī kāravellikā cetyubhayatobhāgaharāṇi /
Su, Sū., 39, 7.1 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ //
Su, Sū., 39, 7.1 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ //
Su, Sū., 39, 11.1 bhavanti cātra /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.4 tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājjagataḥ /
Su, Sū., 40, 5.4 tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājjagataḥ /
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 6.1 bhavanti cātra /
Su, Sū., 40, 7.2 taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ //
Su, Sū., 40, 10.4 kecit trividham icchanti madhuramamlaṃ kaṭukaṃ ceti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.9 āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 11.1 bhavanti cātra /
Su, Sū., 40, 20.1 pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ /
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 7.1 bhavanti cātra /
Su, Sū., 41, 10.2 dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret //
Su, Sū., 41, 11.2 gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca /
Su, Sū., 41, 11.2 gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca /
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 41, 12.1 bhavati cātra /
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 42, 3.4 te ca bhūyaḥ parasparasaṃsargāttriṣaṣṭidhā bhidyante /
Su, Sū., 42, 6.1 ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca //
Su, Sū., 42, 7.1 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca /
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 42, 13.1 bhavati cātra /
Su, Sū., 43, 3.6 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te /
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 43, 10.1 bhavataś cātra /
Su, Sū., 43, 11.1 kaṣāyaiḥ svarasaiḥ kalkaiścūrṇair api ca buddhimān /
Su, Sū., 44, 6.1 ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca /
Su, Sū., 44, 7.2 prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam //
Su, Sū., 44, 8.1 karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt /
Su, Sū., 44, 8.2 tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ //
Su, Sū., 44, 10.2 tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca //
Su, Sū., 44, 10.2 tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca //
Su, Sū., 44, 11.1 guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya /
Su, Sū., 44, 12.2 āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca //
Su, Sū., 44, 13.1 pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt /
Su, Sū., 44, 14.2 vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca //
Su, Sū., 44, 15.2 pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam //
Su, Sū., 44, 22.1 nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā /
Su, Sū., 44, 26.1 hantyanyān api cāpyetannirapāyaṃ virecanam /
Su, Sū., 44, 28.2 dvau phāṇitasya taccāpi punaragnāvadhiśrayet //
Su, Sū., 44, 31.2 sudhautāṃstatkaṣāyeṇa śālīnāṃ cāpi taṇḍulān //
Su, Sū., 44, 32.2 śālitaṇḍulacūrṇaṃ ca tatkaṣāyoṣmasādhitam //
Su, Sū., 44, 33.2 maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ //
Su, Sū., 44, 35.1 mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca /
Su, Sū., 44, 36.1 sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām /
Su, Sū., 44, 42.1 susiddhāṃścāvatāryaitānauṣadhibhyo vivecayet /
Su, Sū., 44, 44.1 jñātvā jātarasaṃ cāpi tattuṣodakamādiśet /
Su, Sū., 44, 45.1 ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite /
Su, Sū., 44, 48.1 sarpiś ca pakvaṃ vīsarpakakṣādāhālajīrjayet /
Su, Sū., 44, 48.2 mehagulmānilaśleṣmavibandhāṃstailam eva ca //
Su, Sū., 44, 56.2 ṣaḍbhiśca śarkarābhāgair īṣatsaindhavamākṣikaiḥ //
Su, Sū., 44, 64.2 maricāni ca tatsarvaṃ gomūtreṇa virecanam //
Su, Sū., 44, 65.2 saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam //
Su, Sū., 44, 66.1 nīlinīphalacūrṇaṃ ca nāgarābhayayostathā /
Su, Sū., 44, 69.1 vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī /
Su, Sū., 44, 71.1 trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca /
Su, Sū., 44, 72.1 vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā /
Su, Sū., 44, 74.2 tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca //
Su, Sū., 44, 76.1 sukhodakaṃ cānupibedeṣa yogo virecayet /
Su, Sū., 44, 80.1 bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /
Su, Sū., 44, 80.2 mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak //
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Su, Sū., 44, 87.1 trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ /
Su, Sū., 44, 87.2 viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ //
Su, Sū., 44, 88.1 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā /
Su, Sū., 44, 89.2 kaphavātakṛtāṃścānyān vyādhīnetadvyapohati //
Su, Sū., 44, 90.1 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /
Su, Sū., 44, 90.2 bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt //
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 7.3 teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 7.10 taccākāśaguṇabahulam /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 14.1 vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam /
Su, Sū., 45, 15.2 śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām //
Su, Sū., 45, 16.1 śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /
Su, Sū., 45, 17.2 tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti //
Su, Sū., 45, 18.2 tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti //
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su, Sū., 45, 20.2 acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //
Su, Sū., 45, 20.2 acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 22.1 nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ /
Su, Sū., 45, 22.2 gurvyaḥ śaivālasaṃchannāḥ kaluṣā mandagāśca yāḥ //
Su, Sū., 45, 23.2 laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 29.1 ūrdhvage raktapitte ca śītamambhaḥ praśasyate /
Su, Sū., 45, 30.2 hikkāyāṃ snehapīte ca śītāmbu parivarjayet //
Su, Sū., 45, 32.2 tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca //
Su, Sū., 45, 34.1 cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca /
Su, Sū., 45, 39.1 dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu /
Su, Sū., 45, 41.2 na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā //
Su, Sū., 45, 43.1 saṃnipātasamutthe ca śṛtaśītaṃ praśasyate /
Su, Sū., 45, 45.1 śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇāchardibhrameṣu ca /
Su, Sū., 45, 46.2 vraṇe ca madhumehe ca pānīyaṃ mandamācaret //
Su, Sū., 45, 46.2 vraṇe ca madhumehe ca pānīyaṃ mandamācaret //
Su, Sū., 45, 47.1 gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su, Sū., 45, 47.1 gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su, Sū., 45, 47.2 aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //
Su, Sū., 45, 47.2 aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //
Su, Sū., 45, 47.2 aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 55.1 pathyaṃ kevalavāteṣu kāse cānilasaṃbhave /
Su, Sū., 45, 60.1 rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /
Su, Sū., 45, 61.1 śramaghnaṃ vātanuc caiva cakṣuṣyaṃ cāparāhṇikam /
Su, Sū., 45, 61.1 śramaghnaṃ vātanuc caiva cakṣuṣyaṃ cāparāhṇikam /
Su, Sū., 45, 64.1 aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat /
Su, Sū., 45, 64.1 aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat /
Su, Sū., 45, 64.2 varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 68.1 vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam /
Su, Sū., 45, 69.1 durnāmaśvāsakāseṣu hitamagneśca dīpanam /
Su, Sū., 45, 71.1 vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca /
Su, Sū., 45, 71.2 kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi //
Su, Sū., 45, 72.1 rase pāke ca madhuramatyabhiṣyandi doṣalam /
Su, Sū., 45, 73.1 rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat /
Su, Sū., 45, 73.1 rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat /
Su, Sū., 45, 77.1 kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam /
Su, Sū., 45, 79.1 vahnervidhamanaścāpi kaphaśukravivardhanaḥ /
Su, Sū., 45, 79.2 dadhi tvasāraṃ rūkṣaṃ ca grāhi viṣṭambhi vātalam //
Su, Sū., 45, 81.1 hemante śiśire caiva varṣāsu dadhi śasyate /
Su, Sū., 45, 82.2 prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat /
Su, Sū., 45, 82.2 prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat /
Su, Sū., 45, 82.3 balamāvahate kṣipraṃ bhaktacchandaṃ karoti ca //
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 85.1 manthanādipṛthagbhūtasnehamardhodakaṃ ca yat /
Su, Sū., 45, 87.1 śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca /
Su, Sū., 45, 87.1 śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca /
Su, Sū., 45, 87.2 mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate //
Su, Sū., 45, 88.1 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //
Su, Sū., 45, 88.1 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //
Su, Sū., 45, 89.2 pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam //
Su, Sū., 45, 93.1 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 97.2 cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram //
Su, Sū., 45, 98.2 kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu //
Su, Sū., 45, 98.2 kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu //
Su, Sū., 45, 101.1 pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam /
Su, Sū., 45, 101.2 kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam //
Su, Sū., 45, 102.1 pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam /
Su, Sū., 45, 102.2 dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam //
Su, Sū., 45, 105.1 kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //
Su, Sū., 45, 108.1 bhavati cātra /
Su, Sū., 45, 109.1 ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam /
Su, Sū., 45, 110.2 balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham //
Su, Sū., 45, 111.1 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 113.1 tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /
Su, Sū., 45, 113.2 annapānavidhau cāpi prayojyaṃ vātaśāntaye //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 119.2 raktapittakaraṃ tīkṣṇam acakṣuṣyaṃ vidāhi ca //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 122.1 tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca //
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 126.1 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 128.2 guṇān karma ca vijñāya phalānīva vinirdiśet //
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 130.2 niṣpattestadguṇatvācca tailatvam itareṣvapi //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 131.2 tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 133.1 pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chāttram eva ca /
Su, Sū., 45, 136.2 śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //
Su, Sū., 45, 137.2 śvitramehakṛmighnaṃ ca vidyācchāttraṃ guṇottaram //
Su, Sū., 45, 138.2 kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt //
Su, Sū., 45, 139.2 kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca //
Su, Sū., 45, 139.2 kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca //
Su, Sū., 45, 142.2 nānādravyātmakatvācca yogavāhi paraṃ madhu //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Sū., 45, 145.2 uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi //
Su, Sū., 45, 145.2 uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi //
Su, Sū., 45, 148.1 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti /
Su, Sū., 45, 148.2 te cānekavidhāḥ tadyathā //
Su, Sū., 45, 149.1 pauṇḍrako bhīrukaścaiva vaṃśakaḥ śvetaporakaḥ /
Su, Sū., 45, 149.2 kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ //
Su, Sū., 45, 150.1 nepālo dīrghapattraśca nīlaporo 'tha kośakṛt /
Su, Sū., 45, 159.1 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 45, 165.1 sārasthitā suvimalā niḥkṣārā ca yathā yathā /
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Sū., 45, 167.1 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti //
Su, Sū., 45, 173.1 madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu /
Su, Sū., 45, 179.2 rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā //
Su, Sū., 45, 180.1 tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ /
Su, Sū., 45, 190.2 balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ //
Su, Sū., 45, 192.1 nirdiśed rasataścānyān kandamūlaphalāsavān /
Su, Sū., 45, 193.1 aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca /
Su, Sū., 45, 193.1 aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca /
Su, Sū., 45, 195.1 bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ /
Su, Sū., 45, 195.1 bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ /
Su, Sū., 45, 197.2 ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet //
Su, Sū., 45, 199.2 alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat //
Su, Sū., 45, 200.1 tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su, Sū., 45, 201.1 kaphaprakopi tanmadyaṃ durjaraṃ ca viśeṣataḥ /
Su, Sū., 45, 201.2 pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //
Su, Sū., 45, 202.1 ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat /
Su, Sū., 45, 202.2 tathā paryuṣitaṃ cāpi vidyādanilakopanam //
Su, Sū., 45, 205.1 saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /
Su, Sū., 45, 205.1 saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /
Su, Sū., 45, 205.1 saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /
Su, Sū., 45, 209.2 asatyabhāṣaṇaṃ cāpi kuryāddhi tāmase madaḥ //
Su, Sū., 45, 211.1 tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca /
Su, Sū., 45, 211.2 tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //
Su, Sū., 45, 212.1 gauḍāni rasaśuktāni madhuśuktāni yāni ca /
Su, Sū., 45, 212.2 yathāpūrvaṃ gurutarāṇyabhiṣyandakarāṇi ca //
Su, Sū., 45, 215.1 taikṣṇyācca nirharedāśu kaphaṃ gaṇḍūṣadhāraṇāt /
Su, Sū., 45, 216.1 dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca /
Su, Sū., 45, 216.2 samudramāśritānāṃ ca janānāṃ sātmyam ucyate //
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 218.1 bhavataścātra /
Su, Sū., 45, 222.2 ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam //
Su, Sū., 45, 226.2 tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet //
Su, Sū., 45, 228.2 arśoghnaṃ kārabhaṃ mūtraṃ mānuṣaṃ ca viṣāpaham //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 7.1 vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ /
Su, Sū., 46, 9.1 rase pāke ca madhurāḥ śamanā vātapittayoḥ /
Su, Sū., 46, 9.2 śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥ kaphaśukralāḥ //
Su, Sū., 46, 20.2 tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate //
Su, Sū., 46, 23.2 kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ //
Su, Sū., 46, 23.2 kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ //
Su, Sū., 46, 24.1 kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ /
Su, Sū., 46, 24.1 kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ /
Su, Sū., 46, 24.1 kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ /
Su, Sū., 46, 28.2 baddhamūtrapurīṣāśca pittaśleṣmaharāstathā //
Su, Sū., 46, 33.1 hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ /
Su, Sū., 46, 34.2 saṃtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca //
Su, Sū., 46, 35.2 svādurvipāke madhuro 'lasāndraḥ saṃtarpaṇaḥ stanyarucipradaśca //
Su, Sū., 46, 36.1 māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /
Su, Sū., 46, 36.2 āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca //
Su, Sū., 46, 37.2 śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī //
Su, Sū., 46, 38.1 ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca /
Su, Sū., 46, 40.1 dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca /
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 41.2 vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //
Su, Sū., 46, 42.1 sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca /
Su, Sū., 46, 42.1 sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca /
Su, Sū., 46, 42.2 medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca //
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 44.1 snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca /
Su, Sū., 46, 45.1 kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /
Su, Sū., 46, 46.1 yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca /
Su, Sū., 46, 46.2 sahādvayaṃ mūlakajāśca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ //
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 47.2 vidāhavantaśca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāśca //
Su, Sū., 46, 47.2 vidāhavantaśca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāśca //
Su, Sū., 46, 48.1 rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /
Su, Sū., 46, 48.1 rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /
Su, Sū., 46, 49.2 pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī /
Su, Sū., 46, 49.3 tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi //
Su, Sū., 46, 50.1 anārtavaṃ vyādhihatam aparyāgatam eva ca /
Su, Sū., 46, 50.2 abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam //
Su, Sū., 46, 53.2 tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāḥ /
Su, Sū., 46, 53.4 te punardvividhā jāṅgalā ānūpāśceti /
Su, Sū., 46, 53.6 tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti /
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 57.2 yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate //
Su, Sū., 46, 60.2 saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ /
Su, Sū., 46, 60.3 lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ //
Su, Sū., 46, 60.3 lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ //
Su, Sū., 46, 62.1 raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ /
Su, Sū., 46, 62.2 kaphottheṣu ca rogeṣu mandavāte ca śasyate //
Su, Sū., 46, 62.2 kaphottheṣu ca rogeṣu mandavāte ca śasyate //
Su, Sū., 46, 64.1 laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ /
Su, Sū., 46, 70.1 raktapittapraśamanaḥ kaṣāyaviśado 'pi ca /
Su, Sū., 46, 70.2 vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ //
Su, Sū., 46, 77.2 sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ //
Su, Sū., 46, 79.1 varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ /
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 84.1 darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ /
Su, Sū., 46, 84.2 madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ //
Su, Sū., 46, 91.2 ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ //
Su, Sū., 46, 91.2 ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ //
Su, Sū., 46, 92.2 ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //
Su, Sū., 46, 92.2 ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //
Su, Sū., 46, 93.2 tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti //
Su, Sū., 46, 96.1 virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ /
Su, Sū., 46, 97.2 vipāke madhuraṃ cāpi vyavāyasya tu vardhanam //
Su, Sū., 46, 100.2 vipāke madhuraṃ cāpi vātapittapraṇāśanam //
Su, Sū., 46, 101.1 sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 104.2 vipāke madhuraṃ cāpi raktapittavināśanam //
Su, Sū., 46, 106.2 sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ //
Su, Sū., 46, 112.1 matsyāstu dvividhā nādeyāḥ sāmudrāśca //
Su, Sū., 46, 114.2 raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 127.2 viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet //
Su, Sū., 46, 131.1 śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ /
Su, Sū., 46, 136.1 prasahā bilavāsāśca ye ca jaṅghālasaṃjñitāḥ /
Su, Sū., 46, 136.1 prasahā bilavāsāśca ye ca jaṅghālasaṃjñitāḥ /
Su, Sū., 46, 136.2 pratudā viṣkirāścaiva laghavaḥ syuryathottaram /
Su, Sū., 46, 136.3 alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā //
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Sū., 46, 138.1 bhavati cātra /
Su, Sū., 46, 138.3 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate //
Su, Sū., 46, 140.2 pittalānyanilaghnāni kaphotkleśakarāṇi ca //
Su, Sū., 46, 142.1 dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca /
Su, Sū., 46, 142.1 dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca /
Su, Sū., 46, 144.2 kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat //
Su, Sū., 46, 152.1 arucau ca viśeṣeṇa rasastasyopadiśyate /
Su, Sū., 46, 164.1 phalānyetāni śītāni kaphapittaharāṇi ca /
Su, Sū., 46, 164.2 saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca //
Su, Sū., 46, 166.2 snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru //
Su, Sū., 46, 169.1 madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam /
Su, Sū., 46, 169.1 madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam /
Su, Sū., 46, 169.2 sthirīkaraṃ ca dantānāṃ viśadaṃ phalam ucyate //
Su, Sū., 46, 170.2 tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca //
Su, Sū., 46, 178.1 svādupākarasānyāhurvātapittaharāṇi ca /
Su, Sū., 46, 178.2 balapradāni snigdhāni bṛṃhaṇāni himāni ca //
Su, Sū., 46, 179.2 tadbījaṃ svādupākaṃ ca mūtralaṃ vātapittajit //
Su, Sū., 46, 183.1 raktapittaharāṇyāhurgurūṇi madhurāṇi ca /
Su, Sū., 46, 186.1 rase pāke ca madhuraṃ khārjūraṃ raktapittajit /
Su, Sū., 46, 186.2 bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru /
Su, Sū., 46, 188.1 pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca /
Su, Sū., 46, 188.2 bṛṃhaṇānyanilaghnāni balyāni madhurāṇi ca //
Su, Sū., 46, 190.1 vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam /
Su, Sū., 46, 191.1 vipāke madhuraṃ cāpi raktapittaprasādanam /
Su, Sū., 46, 194.1 karīrākṣikapīlūni tṛṇaśūnyaphalāni ca /
Su, Sū., 46, 194.2 svādutiktakaṭūṣṇāni kaphavātaharāṇi ca //
Su, Sū., 46, 195.1 tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca /
Su, Sū., 46, 196.1 āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca /
Su, Sū., 46, 196.3 kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca //
Su, Sū., 46, 199.2 kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam //
Su, Sū., 46, 199.2 kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam //
Su, Sū., 46, 202.2 kakkolakaṃ lavaṅgaṃ ca tiktaṃ kaṭu kaphāpaham //
Su, Sū., 46, 204.1 tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ /
Su, Sū., 46, 204.1 tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ /
Su, Sū., 46, 206.2 tṛṣṇāchardyanilaghnaśca tadvadāmalakasya ca //
Su, Sū., 46, 206.2 tṛṣṇāchardyanilaghnaśca tadvadāmalakasya ca //
Su, Sū., 46, 210.1 vyādhitaṃ kṛmijuṣṭaṃ ca pākātītam akālajam /
Su, Sū., 46, 210.2 varjanīyaṃ phalaṃ sarvamaparyāgatam eva ca //
Su, Sū., 46, 212.1 pittaghnānyanilaṃ kuryustathā mandakaphāni ca /
Su, Sū., 46, 212.2 sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca //
Su, Sū., 46, 217.1 svādutiktarasānyāhuḥ kaphavātakarāṇi ca /
Su, Sū., 46, 217.2 sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca //
Su, Sū., 46, 220.1 sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham /
Su, Sū., 46, 222.1 kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca /
Su, Sū., 46, 224.1 svādupākyārdramaricaṃ guru śleṣmapraseki ca /
Su, Sū., 46, 225.1 nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam /
Su, Sū., 46, 225.2 guṇavanmaricebhyaśca cakṣuṣyaṃ ca viśeṣataḥ //
Su, Sū., 46, 225.2 guṇavanmaricebhyaśca cakṣuṣyaṃ ca viśeṣataḥ //
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Sū., 46, 235.2 kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ //
Su, Sū., 46, 238.1 vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca /
Su, Sū., 46, 238.2 tridoṣaṃ sārṣapaṃ śākaṃ gāṇḍīraṃ veganāma ca //
Su, Sū., 46, 239.1 citrakastilaparṇī ca kaphaśophahare laghū /
Su, Sū., 46, 243.1 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /
Su, Sū., 46, 243.1 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /
Su, Sū., 46, 243.2 teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca //
Su, Sū., 46, 244.1 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ /
Su, Sū., 46, 244.1 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ /
Su, Sū., 46, 244.2 vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṃdhānakaro rasonaḥ //
Su, Sū., 46, 245.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Su, Sū., 46, 247.1 snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaśca /
Su, Sū., 46, 248.2 kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //
Su, Sū., 46, 248.2 kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //
Su, Sū., 46, 250.1 kaṣāyasvādutiktāni raktapittaharāṇi ca /
Su, Sū., 46, 250.2 kaphaghnānyanilaṃ kuryuḥ saṃgrāhīṇi laghūni ca //
Su, Sū., 46, 251.1 laghuḥ pāke ca jantughnaḥ picchilo vraṇināṃ hitaḥ /
Su, Sū., 46, 255.1 uṣṇāni svādutiktāni vātapraśamanāni ca /
Su, Sū., 46, 257.1 sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca /
Su, Sū., 46, 257.2 mandavātakaphānyāhū raktapittaharāṇi ca //
Su, Sū., 46, 263.1 raktapittaharāṇyāhurhṛdyāni sulaghūni ca /
Su, Sū., 46, 263.2 kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca //
Su, Sū., 46, 267.1 kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca /
Su, Sū., 46, 267.2 phalāni bṛhatīnāṃ tu kaṭutiktalaghūni ca //
Su, Sū., 46, 269.3 tadvat karkoṭakaṃ vidyāt kāravellakam eva ca //
Su, Sū., 46, 271.2 rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam //
Su, Sū., 46, 271.2 rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam //
Su, Sū., 46, 273.1 vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat /
Su, Sū., 46, 273.3 uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī //
Su, Sū., 46, 276.2 saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā /
Su, Sū., 46, 276.3 rājakṣavakaśākaṃ tu śaṭīśākaṃ ca tadvidham //
Su, Sū., 46, 278.2 śophaghnamuṣṇavīryaṃ ca patraṃ pūtikarañjajam //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 283.1 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Sū., 46, 284.1 raktavṛkṣasya nimbasya muṣkakārkāsanasya ca /
Su, Sū., 46, 284.2 kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca //
Su, Sū., 46, 287.1 sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca /
Su, Sū., 46, 287.2 śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam //
Su, Sū., 46, 289.2 madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca //
Su, Sū., 46, 290.1 kṣavakakulevaravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Sū., 46, 291.2 viṣyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 296.1 viḍbhedi guru rūkṣaṃ ca prāyo viṣṭambhi durjaram /
Su, Sū., 46, 296.2 sakaṣāyaṃ ca sarvaṃ hi svādu śākamudāhṛtam /
Su, Sū., 46, 296.3 puṣpaṃ patraṃ phalaṃ nālaṃ kandāśca guravaḥ kramāt //
Su, Sū., 46, 297.1 karkaśaṃ parijīrṇaṃ ca kṛmijuṣṭamadeśajam /
Su, Sū., 46, 297.2 varjayet patraśākaṃ tadyadakālavirohi ca //
Su, Sū., 46, 299.1 raktapittaharāṇyāhuḥ śītāni madhurāṇi ca /
Su, Sū., 46, 299.2 gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca //
Su, Sū., 46, 300.2 vidārīkando balyastu pittavātaharaśca saḥ //
Su, Sū., 46, 301.2 mahatī caiva hṛdyā ca medhāgnibalavardhinī //
Su, Sū., 46, 301.2 mahatī caiva hṛdyā ca medhāgnibalavardhinī //
Su, Sū., 46, 304.1 gurū viṣṭambhiśītau ca śṛṅgāṭakakaśerukau /
Su, Sū., 46, 306.1 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //
Su, Sū., 46, 307.1 mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam /
Su, Sū., 46, 307.1 mānakaṃ svādu śītaṃ ca guru cāpi prakīrtitam /
Su, Sū., 46, 311.2 śukralānanilaghnāṃśca kaphavṛddhikarān api //
Su, Sū., 46, 313.1 saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //
Su, Sū., 46, 315.1 sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca /
Su, Sū., 46, 315.2 bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam //
Su, Sū., 46, 316.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
Su, Sū., 46, 318.1 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca /
Su, Sū., 46, 321.2 lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate //
Su, Sū., 46, 324.1 uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ /
Su, Sū., 46, 326.1 suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam /
Su, Sū., 46, 330.2 pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ //
Su, Sū., 46, 331.1 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt /
Su, Sū., 46, 331.1 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt /
Su, Sū., 46, 331.2 āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ //
Su, Sū., 46, 332.1 ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ /
Su, Sū., 46, 332.2 mudgāḍhakīmasūrāśca dhānyeṣu pravarāḥ smṛtāḥ //
Su, Sū., 46, 333.2 mayūravarmikūrmāśca śreṣṭhā māṃsagaṇeṣviha //
Su, Sū., 46, 336.1 gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca /
Su, Sū., 46, 344.2 śākamāṃsaphalair yuktā vilepyamlā ca durjarā //
Su, Sū., 46, 348.1 adhauto 'prasruto 'svinnaḥ śītaścāpyodano guruḥ /
Su, Sū., 46, 349.1 snehair māṃsaiḥ phalaiḥ kandair vaidalāmlaiśca saṃyutāḥ /
Su, Sū., 46, 349.2 guravo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ //
Su, Sū., 46, 357.2 pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yaccānyadīdṛśam //
Su, Sū., 46, 357.2 pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yaccānyadīdṛśam //
Su, Sū., 46, 367.2 jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ //
Su, Sū., 46, 368.2 ruciṣyo laghupākaśca doṣāṇāṃ cāvirodhakṛt //
Su, Sū., 46, 368.2 ruciṣyo laghupākaśca doṣāṇāṃ cāvirodhakṛt //
Su, Sū., 46, 369.2 kaphapittāvirodhī syādvātavyādhau ca śasyate //
Su, Sū., 46, 370.1 mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite /
Su, Sū., 46, 378.1 khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca /
Su, Sū., 46, 378.1 khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca /
Su, Sū., 46, 378.2 evamādīni cānyāni kriyante vaidyavākyataḥ //
Su, Sū., 46, 380.1 atha gorasadhānyāmlaphalāmlairanvitaṃ ca yat /
Su, Sū., 46, 382.1 siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca /
Su, Sū., 46, 382.1 siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca /
Su, Sū., 46, 382.2 tadvacca vaṭakānyāhurvidāhīni gurūṇi ca //
Su, Sū., 46, 382.2 tadvacca vaṭakānyāhurvidāhīni gurūṇi ca //
Su, Sū., 46, 384.1 rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī /
Su, Sū., 46, 391.1 dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ /
Su, Sū., 46, 396.1 guravo bṛṃhaṇāścaiva modakāstu sudurjarāḥ /
Su, Sū., 46, 397.1 gururmṛṣṭatamaścaiva saṭṭakaḥ prāṇavardhanaḥ /
Su, Sū., 46, 401.2 vidāhino nātibalā guravaśca viśeṣataḥ //
Su, Sū., 46, 407.2 bhakṣyā balyāśca guravo bṛṃhaṇā hṛdayapriyāḥ //
Su, Sū., 46, 408.2 supakvāstanavaścaiva bhūyiṣṭhaṃ laghavo matāḥ //
Su, Sū., 46, 414.2 raktapittaharāścaiva dāhajvaravināśanāḥ //
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Sū., 46, 422.1 lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /
Su, Sū., 46, 424.2 śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ //
Su, Sū., 46, 425.1 dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca /
Su, Sū., 46, 426.2 yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca //
Su, Sū., 46, 430.2 anupānaṃ hitaṃ cāpi pitte madhuraśītalam //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 434.1 bhavanti cātra /
Su, Sū., 46, 435.1 uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam /
Su, Sū., 46, 440.2 na pibecchvāsakāsārto roge cāpyūrdhvajatruge //
Su, Sū., 46, 441.1 kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ /
Su, Sū., 46, 441.1 kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ /
Su, Sū., 46, 443.2 tathā saṃskāramātrānnakālāṃścāpyuttarottaram //
Su, Sū., 46, 445.1 balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ /
Su, Sū., 46, 445.2 karmanityāśca ye teṣāṃ nāvaśyaṃ parikīrtyate //
Su, Sū., 46, 450.1 phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca /
Su, Sū., 46, 450.1 phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca /
Su, Sū., 46, 451.1 pradravāṇi rasāṃścaiva rājateṣūpahārayet /
Su, Sū., 46, 451.2 kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet //
Su, Sū., 46, 453.1 kācasphaṭikapātreṣu śītaleṣu śubheṣu ca /
Su, Sū., 46, 454.2 sūdaḥ sūpaudanaṃ dadyāt pradehāṃśca susaṃskṛtān //
Su, Sū., 46, 455.1 phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca /
Su, Sū., 46, 455.1 phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca /
Su, Sū., 46, 456.1 pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ /
Su, Sū., 46, 456.2 khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet //
Su, Sū., 46, 456.2 khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet //
Su, Sū., 46, 457.1 sarvān guḍavikārāṃśca rāgaṣāḍavasaṭṭakān /
Su, Sū., 46, 457.2 purastāt sthāpayet prājño dvayorapi ca madhyataḥ //
Su, Sū., 46, 463.1 ādāvante ca madhye ca bhojanasya tu śasyate /
Su, Sū., 46, 463.1 ādāvante ca madhye ca bhojanasya tu śasyate /
Su, Sū., 46, 464.1 mṛṇālabisaśālūkakandekṣuprabhṛtīni ca /
Su, Sū., 46, 468.1 sukhaṃ jīryati mātrāvaddhātusāmyaṃ karoti ca /
Su, Sū., 46, 469.2 yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ //
Su, Sū., 46, 469.2 yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ //
Su, Sū., 46, 470.2 rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ //
Su, Sū., 46, 470.2 rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ //
Su, Sū., 46, 473.2 kṛcchrādvipacyate bhuktaṃ dvitīyaṃ ca na kāṅkṣati //
Su, Sū., 46, 474.1 hīnamātram asaṃtoṣaṃ karoti ca balakṣayam /
Su, Sū., 46, 474.2 ālasyagauravāṭopasādāṃśca kurute 'dhikam //
Su, Sū., 46, 477.1 dviṣṭaṃ vyuṣitamasvādu pūti cānnaṃ vivarjayet /
Su, Sū., 46, 478.1 aśāntam upadagdhaṃ ca tathā svādu na lakṣyate /
Su, Sū., 46, 481.2 svādu saṃjanayatyannamasvādu ca viparyayam //
Su, Sū., 46, 482.2 aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet //
Su, Sū., 46, 482.2 aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet //
Su, Sū., 46, 483.1 dantāntaragataṃ cānnaṃ śodhanenāharecchanaiḥ /
Su, Sū., 46, 484.2 bhuktamātre kaphaścāpi tasmād bhukteritaṃ kapham //
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Su, Sū., 46, 489.2 aśucyannaṃ tathā bhuktam atihāsyaṃ ca vāmayet //
Su, Sū., 46, 490.1 śayanaṃ cāsanaṃ cāpi necchedvāpi dravottaram /
Su, Sū., 46, 490.1 śayanaṃ cāsanaṃ cāpi necchedvāpi dravottaram /
Su, Sū., 46, 491.1 na caikarasasevāyāṃ prasajyeta kadācana /
Su, Sū., 46, 491.2 śākāvarānnabhūyiṣṭhamamlaṃ ca na samācaret //
Su, Sū., 46, 493.2 mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ //
Su, Sū., 46, 494.2 dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati /
Su, Sū., 46, 495.2 dravottaro dravaścāpi na mātrāgururiṣyate //
Su, Sū., 46, 500.1 atyambupānādviṣamāśanādvā saṃdhāraṇāt svapnaviparyayācca /
Su, Sū., 46, 500.2 kāle 'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya //
Su, Sū., 46, 501.2 pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti //
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Sū., 46, 504.2 upadravā bhavantyete maraṇaṃ cāpyajīrṇataḥ //
Su, Sū., 46, 505.2 viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca //
Su, Sū., 46, 506.2 kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet //
Su, Sū., 46, 507.1 laghukāyam ataścainaṃ laṅghanaiḥ samupācaret /
Su, Sū., 46, 510.2 taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt //
Su, Sū., 46, 511.1 vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya /
Su, Sū., 46, 515.2 uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ //
Su, Sū., 46, 521.2 sukhānubandhī sūkṣmaśca sugandho rocano mṛduḥ //
Su, Sū., 46, 523.1 vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate /
Su, Sū., 46, 525.2 sampravakṣyāmyataścordhvam āhāragatiniścayam //
Su, Sū., 46, 529.1 kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca /
Su, Sū., 46, 529.2 netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ //
Su, Sū., 46, 532.2 sa bhūmipālāya vidhātumauṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ //
Su, Nid., 1, 4.1 vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ /
Su, Nid., 1, 4.2 sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara //
Su, Nid., 1, 4.2 sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara //
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Nid., 1, 7.2 avyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ //
Su, Nid., 1, 8.1 tiryaggo dviguṇaścaiva rajobahula eva ca /
Su, Nid., 1, 8.1 tiryaggo dviguṇaścaiva rajobahula eva ca /
Su, Nid., 1, 10.1 doṣadhātvagnisamatāṃ saṃprāptiṃ viṣayeṣu ca /
Su, Nid., 1, 10.2 kriyāṇāmānulomyaṃ ca karotyakupito 'nilaḥ //
Su, Nid., 1, 12.1 prāṇodānau samānaś ca vyānaścāpāna eva ca /
Su, Nid., 1, 12.1 prāṇodānau samānaś ca vyānaścāpāna eva ca /
Su, Nid., 1, 12.1 prāṇodānau samānaś ca vyānaścāpāna eva ca /
Su, Nid., 1, 13.2 so 'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate //
Su, Nid., 1, 15.2 ūrdhvajatrugatān rogān karoti ca viśeṣataḥ //
Su, Nid., 1, 16.2 so 'nnaṃ pacati tajjāṃś ca viśeṣānvivinakti hi //
Su, Nid., 1, 18.1 svedāsṛksrāvaṇaś cāpi pañcadhā ceṣṭayatyapi /
Su, Nid., 1, 18.2 kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān //
Su, Nid., 1, 19.1 pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ /
Su, Nid., 1, 19.2 samīraṇaḥ śakṛnmūtraṃ śukragarbhārtavāni ca //
Su, Nid., 1, 20.1 kruddhaś ca kurute rogān ghorān bastigudāśrayān /
Su, Nid., 1, 21.1 yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam /
Su, Nid., 1, 23.1 mohaṃ mūrcchāṃ pipāsāṃ ca hṛdgrahaṃ pārśvavedanām /
Su, Nid., 1, 23.2 pakvāśayastho 'ntrakūjaṃ śūlaṃ nābhau karoti ca //
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 1, 28.1 hanti sandhigataḥ sandhīn śūlaśophau karoti ca /
Su, Nid., 1, 28.2 asthiśoṣaṃ prabhedaṃ ca kuryācchūlaṃ ca tacchritaḥ //
Su, Nid., 1, 28.2 asthiśoṣaṃ prabhedaṃ ca kuryācchūlaṃ ca tacchritaḥ //
Su, Nid., 1, 29.1 tathā majjagate ruk ca na kadācit praśāmyati /
Su, Nid., 1, 34.2 prāṇe pittāvṛte chardirdāhaścaivopajāyate //
Su, Nid., 1, 35.1 daurbalyaṃ sadanaṃ tandrā vaivarṇyaṃ ca kaphāvṛte /
Su, Nid., 1, 37.1 kaphādhikaṃ ca viṇmūtraṃ romaharṣaḥ kaphāvṛte /
Su, Nid., 1, 38.1 adhaḥkāyagurutvaṃ ca tasminneva kaphāvṛte /
Su, Nid., 1, 39.1 gurūṇi sarvagātrāṇi stambhanaṃ cāsthiparvaṇām /
Su, Nid., 1, 39.2 liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca //
Su, Nid., 1, 40.2 rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt //
Su, Nid., 1, 41.1 ṛtusātmyaviparyāsāt snehādīnāṃ ca vibhramāt /
Su, Nid., 1, 42.1 hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ /
Su, Nid., 1, 42.2 tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca //
Su, Nid., 1, 43.1 kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ /
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 1, 46.2 sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti //
Su, Nid., 1, 49.1 ājānusphuṭitaṃ yacca prabhinnaṃ prasrutaṃ ca yat /
Su, Nid., 1, 49.1 ājānusphuṭitaṃ yacca prabhinnaṃ prasrutaṃ ca yat /
Su, Nid., 1, 49.2 upadravaiś ca yajjuṣṭaṃ prāṇamāṃsakṣayādibhiḥ //
Su, Nid., 1, 57.1 bāhyasnāyupratānastho bāhyāyāmaṃ karoti ca /
Su, Nid., 1, 58.1 kaphapittānvito vāyurvāyureva ca kevalaḥ /
Su, Nid., 1, 59.1 garbhapātanimittaś ca śoṇitātisravācca yaḥ /
Su, Nid., 1, 59.1 garbhapātanimittaś ca śoṇitātisravācca yaḥ /
Su, Nid., 1, 59.2 abhighātanimittaś ca na sidhyatyapatānakaḥ //
Su, Nid., 1, 64.2 śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ //
Su, Nid., 1, 64.2 śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ //
Su, Nid., 1, 70.1 vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate /
Su, Nid., 1, 70.2 śiraścalati vāksaṅgo netrādīnāṃ ca vaikṛtam //
Su, Nid., 1, 73.2 na sidhyatyarditaṃ bāḍhaṃ trivarṣaṃ vepanasya ca //
Su, Nid., 1, 78.1 prakrāman vepate yastu khañjann iva ca gacchati /
Su, Nid., 1, 81.1 hṛṣyataścaraṇau yasya bhavataś ca prasuptavat /
Su, Nid., 1, 82.2 sirāścākuñcya tatrastho janayatyavabāhukam //
Su, Nid., 2, 3.1 ṣaḍarśāṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti //
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 2, 6.1 śaṅkhāvartanibhāś cāpi uparyupari saṃsthitāḥ /
Su, Nid., 2, 6.2 gajatālunibhāś cāpi varṇataḥ saṃprakīrtitāḥ /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 2, 16.1 bhavati cātra /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 19.1 bhavanti cātra /
Su, Nid., 2, 19.3 śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet //
Su, Nid., 2, 20.2 samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam //
Su, Nid., 2, 22.2 saṃsargaṃ taṃ vijānīyāt saṃsargaḥ sa ca ṣaḍvidhaḥ //
Su, Nid., 2, 23.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
Su, Nid., 2, 24.1 kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca /
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 13.1 bhavanti cātra /
Su, Nid., 3, 15.1 hṛtpīḍā sakthisadanaṃ kukṣiśūlaṃ ca vepathuḥ /
Su, Nid., 3, 16.1 arocakāvipākau tu śarkarārte bhavanti ca /
Su, Nid., 3, 17.2 pāṇḍutvamuṣṇavātaṃ ca tṛṣṇāṃ hṛtpīḍanaṃ vamim //
Su, Nid., 3, 19.1 bastir vastiśiraścaiva pauruṣaṃ vṛṣaṇau gudaḥ /
Su, Nid., 3, 23.1 jāgrataḥ svapataś caiva sa niḥsyandena pūryate /
Su, Nid., 3, 26.2 saṃhantyāpo yathā divyā māruto 'gniśca vaidyutaḥ //
Su, Nid., 3, 27.3 vikārā vividhāścāpi pratilome bhavanti hi //
Su, Nid., 3, 28.1 mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca /
Su, Nid., 3, 28.1 mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca /
Su, Nid., 3, 28.2 mūtradoṣāś ca ye kecidvastāveva bhavanti hi //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 4, 4.0 teṣāṃ tu pūrvarūpāṇi kaṭīkapālavedanā kaṇḍūrdāhaḥ śophaśca gudasya bhavati //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 4, 10.1 bhavanti cātra /
Su, Nid., 4, 10.2 utpadyate 'lparuk śophāt kṣipraṃ cāpyupaśāmyati /
Su, Nid., 4, 13.2 teṣvasādhyastridoṣotthaḥ kṣatajaśca bhagandaraḥ //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 4.1 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti //
Su, Nid., 5, 5.3 kṣudrakuṣṭhānyapi sthūlāruṣkaṃ mahākuṣṭhamekakuṣṭhaṃ carmadalaṃ visarpaḥ parisarpaḥ sidhmaṃ vicarcikā kiṭibhaṃ pāmā rakasā ceti //
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 7.1 tatra vātenāruṇaṃ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti /
Su, Nid., 5, 7.2 teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśādasādhyatvaṃ ceti //
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 16.1 aruḥ sasidhmaṃ rakasā mahacca yaccaikakuṣṭhaṃ kaphajānyamūni /
Su, Nid., 5, 16.1 aruḥ sasidhmaṃ rakasā mahacca yaccaikakuṣṭhaṃ kaphajānyamūni /
Su, Nid., 5, 17.1 kilāsam api kuṣṭhavikalpa eva tattrividhaṃ vātena pittena śleṣmaṇā ceti /
Su, Nid., 5, 17.2 kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsamaparisrāvi ca /
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Nid., 5, 19.1 tatrādibalapravṛttaṃ pauṇḍarīkaṃ kākaṇaṃ cāsādhyam //
Su, Nid., 5, 20.1 bhavanti cātra /
Su, Nid., 5, 22.1 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate /
Su, Nid., 5, 22.2 vaivarṇyaṃ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite //
Su, Nid., 5, 23.1 tvaksvāpo romaharṣaśca svedasyābhipravartanam /
Su, Nid., 5, 23.2 kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṃśrite //
Su, Nid., 5, 24.1 bāhulyaṃ vaktraśoṣaśca kārkaśyaṃ piḍakodgamaḥ /
Su, Nid., 5, 24.2 todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite //
Su, Nid., 5, 25.1 daurgandhyam upadehaśca pūyo 'tha krimayastathā /
Su, Nid., 5, 25.2 gātrāṇāṃ bhedanaṃ cāpi kuṣṭhe medaḥsamāśrite //
Su, Nid., 5, 26.1 nāsābhaṅgo 'kṣirāgaśca kṣate ca krimisaṃbhavaḥ /
Su, Nid., 5, 26.1 nāsābhaṅgo 'kṣirāgaśca kṣate ca krimisaṃbhavaḥ /
Su, Nid., 5, 26.2 bhavet svaropaghātaśca hyasthimajjasamāśrite //
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Nid., 5, 32.2 auṣadhīnāṃ viśiṣṭānāṃ tapasaśca niṣevaṇāt /
Su, Nid., 5, 33.2 sahaśayyāsanāccāpi vastramālyānulepanāt //
Su, Nid., 5, 34.1 kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca /
Su, Nid., 5, 34.1 kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca /
Su, Nid., 5, 34.1 kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca /
Su, Nid., 5, 34.2 aupasargikarogāśca saṃkrāmanti narānnaram //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Nid., 6, 14.2 tadyathā śarāvikā sarṣapikā kacchapikā jālinī vinatā putriṇī masūrikā alajī vidārikā vidradhikā ceti //
Su, Nid., 6, 15.2 gaurasarṣapasaṃsthānā tatpramāṇā ca sārṣapī //
Su, Nid., 6, 19.1 vidārīkandavadvṛttā kaṭhinā ca vidārikā /
Su, Nid., 6, 20.1 gude hṛdi śirasyaṃse pṛṣṭhe marmaṇi cotthitāḥ /
Su, Nid., 6, 22.2 kiṃcic cāpyadhikaṃ mūtraṃ taṃ pramehiṇamādiśet //
Su, Nid., 6, 24.2 madhumehinamācaṣṭe sa cāsādhyaḥ prakīrtitaḥ //
Su, Nid., 6, 25.1 sa cāpi gamanāt sthānaṃ sthānādāsanamicchati /
Su, Nid., 6, 27.1 bhavati cātra /
Su, Nid., 7, 4.1 pṛthak samastair api ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva /
Su, Nid., 7, 4.2 āgantukaṃ saptamamaṣṭamaṃ ca dakodaraṃ ceti vadanti tāni //
Su, Nid., 7, 4.2 āgantukaṃ saptamamaṣṭamaṃ ca dakodaraṃ ceti vadanti tāni //
Su, Nid., 7, 5.2 snehādimithyācaraṇācca jantor vṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ //
Su, Nid., 7, 8.1 jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ /
Su, Nid., 7, 9.2 yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ //
Su, Nid., 7, 12.1 yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanādvā /
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 7, 13.1 tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca /
Su, Nid., 7, 13.2 sa cāturo mūrcchati samprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca //
Su, Nid., 7, 13.2 sa cāturo mūrcchati samprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca //
Su, Nid., 7, 14.2 vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca //
Su, Nid., 7, 15.2 vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra //
Su, Nid., 7, 15.2 vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra //
Su, Nid., 7, 18.1 nirudhyate cāsya gude purīṣaṃ nireti kṛcchrād api cālpamalpam /
Su, Nid., 7, 18.1 nirudhyate cāsya gude purīṣaṃ nireti kṛcchrād api cālpamalpam /
Su, Nid., 7, 18.2 hṛnnābhimadhye parivṛddhimeti taccodaraṃ viṭsamagandhikaṃ ca //
Su, Nid., 7, 18.2 hṛnnābhimadhye parivṛddhimeti taccodaraṃ viṭsamagandhikaṃ ca //
Su, Nid., 7, 20.2 nābher adhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca //
Su, Nid., 7, 20.2 nābher adhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca //
Su, Nid., 7, 23.1 snigdhaṃ mahat samparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca /
Su, Nid., 7, 23.2 yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṃ tat //
Su, Nid., 7, 23.2 yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṃ tat //
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 8, 7.1 bhavanti cātra /
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Nid., 8, 12.2 bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau //
Su, Nid., 8, 13.2 garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ //
Su, Nid., 9, 5.1 mahāmūlaṃ rujāvantaṃ vṛttaṃ cāpyathavāyatam /
Su, Nid., 9, 5.2 tamāhurvidradhiṃ dhīrā vijñeyaḥ sa ca ṣaḍvidhaḥ //
Su, Nid., 9, 6.1 pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā /
Su, Nid., 9, 7.2 citrotthānaprapākaśca vidradhirvātasaṃbhavaḥ //
Su, Nid., 9, 8.2 kṣiprotthānaprapākaśca vidradhiḥ pittasaṃbhavaḥ //
Su, Nid., 9, 9.2 cirotthānaprapākaśca sakaṇḍuśca kaphotthitaḥ //
Su, Nid., 9, 9.2 cirotthānaprapākaśca sakaṇḍuśca kaphotthitaḥ //
Su, Nid., 9, 10.1 tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ /
Su, Nid., 9, 11.1 viṣamaṃ pacyate cāpi vidradhiḥ sānnipātikaḥ /
Su, Nid., 9, 12.2 jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ //
Su, Nid., 9, 12.2 jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ //
Su, Nid., 9, 19.1 āmapakvaiṣaṇīyācca pakvāpakvaṃ vinirdiśet /
Su, Nid., 9, 22.1 sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ /
Su, Nid., 9, 22.2 śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā //
Su, Nid., 9, 23.2 sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate //
Su, Nid., 9, 29.1 gulmadoṣasamutthānād vidradher gulmakasya ca /
Su, Nid., 9, 29.2 kasmānna pacyate gulmo vidradhiḥ pākameti ca //
Su, Nid., 9, 33.2 vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate //
Su, Nid., 9, 34.1 hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ /
Su, Nid., 10, 3.2 kurvanti vistṛtamanunnatam āśu śophaṃ taṃ sarvato visaraṇācca visarpamāhuḥ //
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 10, 7.1 sadyaḥkṣatavraṇam upetya narasya pittaṃ raktaṃ ca doṣabahulasya karoti śopham /
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 10, 8.2 paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ //
Su, Nid., 10, 8.2 paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ //
Su, Nid., 10, 10.1 tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī /
Su, Nid., 10, 10.2 doṣaistribhir bhavati sā pṛthagekaśaśca saṃmūrchitairapi ca śalyanimittato 'nyā //
Su, Nid., 10, 10.2 doṣaistribhir bhavati sā pṛthagekaśaśca saṃmūrchitairapi ca śalyanimittato 'nyā //
Su, Nid., 10, 13.1 dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni /
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Nid., 10, 15.1 yāvatyo gatayo yaiśca kāraṇaiḥ sambhavanti hi /
Su, Nid., 10, 17.1 tāsām eva prajātānāṃ garbhiṇīnāṃ ca tāḥ punaḥ /
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 10, 20.1 tadeva ceṣṭayuvaterdarśanāt smaraṇād api /
Su, Nid., 10, 20.2 śabdasaṃśravaṇāt sparśāt saṃharṣācca pravartate //
Su, Nid., 10, 22.2 grahaṇācca śarīrasya śukravat sampravartate //
Su, Nid., 10, 23.2 tat kaṣāyaṃ bhavedvātāt kṣiptaṃ ca plavate 'mbhasi //
Su, Nid., 10, 24.1 pittādamlaṃ sakaṭukaṃ rājyo 'mbhasi ca pītikāḥ /
Su, Nid., 10, 24.2 kaphādghanaṃ picchilaṃ ca jale cāpyavasīdati /
Su, Nid., 10, 24.2 kaphādghanaṃ picchilaṃ ca jale cāpyavasīdati /
Su, Nid., 10, 24.3 sarvair duṣṭaiḥ sarvaliṅgamabhighātācca duṣyati //
Su, Nid., 10, 25.2 madhuraṃ cāvivarṇaṃ ca prasannaṃ tadvinirdiśet //
Su, Nid., 10, 25.2 madhuraṃ cāvivarṇaṃ ca prasannaṃ tadvinirdiśet //
Su, Nid., 10, 26.2 raktaṃ māṃsaṃ ca saṃdūṣya stanarogāya kalpate //
Su, Nid., 11, 3.1 vātādayo māṃsamasṛk ca duṣṭāḥ saṃdūṣya medaśca kaphānuviddham /
Su, Nid., 11, 3.1 vātādayo māṃsamasṛk ca duṣṭāḥ saṃdūṣya medaśca kaphānuviddham /
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 11, 5.1 dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi /
Su, Nid., 11, 5.1 dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi /
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 11, 6.2 cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanaṃ ca pūyam //
Su, Nid., 11, 6.2 cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanaṃ ca pūyam //
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 11, 8.2 saṃpīḍya saṃkocya viśoṣya cāpi granthiṃ karotyunnatamāśu vṛttam //
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 11, 9.2 aruk sa evāpyacalo mahāṃśca marmotthitaścāpi vivarjanīyaḥ //
Su, Nid., 11, 9.2 aruk sa evāpyacalo mahāṃśca marmotthitaścāpi vivarjanīyaḥ //
Su, Nid., 11, 10.2 granthiṃ sthiraṃ vṛttamathāyataṃ vā snigdhaṃ kaphaścālparujaṃ karoti //
Su, Nid., 11, 12.1 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye /
Su, Nid., 11, 14.2 vātena pittena kaphena cāpi raktena māṃsena ca medasā ca //
Su, Nid., 11, 14.2 vātena pittena kaphena cāpi raktena māṃsena ca medasā ca //
Su, Nid., 11, 14.2 vātena pittena kaphena cāpi raktena māṃsena ca medasā ca //
Su, Nid., 11, 15.1 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti /
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Nid., 11, 20.2 yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyam //
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 11, 23.2 medo'nvitaścopacitaśca kālādbhaved atisnigdhataro 'rujaśca //
Su, Nid., 11, 23.2 medo'nvitaścopacitaśca kālādbhaved atisnigdhataro 'rujaśca //
Su, Nid., 11, 23.2 medo'nvitaścopacitaśca kālādbhaved atisnigdhataro 'rujaśca //
Su, Nid., 11, 24.2 vairasyamāsyasya ca tasya jantor bhavettathā tālugalapraśoṣaḥ //
Su, Nid., 11, 25.1 sthiraḥ savarṇo 'lparug ugrakaṇḍūḥ śīto mahāṃścāpi kaphātmakastu /
Su, Nid., 11, 25.2 cirābhivṛddhiṃ kurute cirācca prapacyate mandarujaḥ kadācit //
Su, Nid., 11, 26.1 mādhuryamāsyasya ca tasya jantor bhavettathā tālugalapralepaḥ /
Su, Nid., 11, 27.2 snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṃ kurute ca nityam //
Su, Nid., 11, 27.2 snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṃ kurute ca nityam //
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 12, 5.1 tāsāṃ bhaviṣyatīnāṃ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 8.1 sa pañcavidhastribhir doṣaiḥ pṛthak samastair asṛjā ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 12, 13.1 bhavanti cātra /
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Nid., 12, 14.1 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ /
Su, Nid., 12, 15.1 pādavaddhastayoś cāpi ślīpadaṃ jāyate nṛṇām /
Su, Nid., 13, 3.2 tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīkam indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agnirohiṇī cippaṃ kunakhaḥ anuśayī vidārikā śarkarārbudaṃ pāmā vicarcikā rakasā pādadārikā kadaram alasendraluptau dāruṇakaḥ aruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṃ vyaṅgaḥ parivartikā avapāṭikā niruddhaprakaśaḥ saṃniruddhagudaḥ ahipūtanaṃ vṛṣaṇakacchūḥ gudabhraṃśaśceti //
Su, Nid., 13, 22.1 nakhamāṃsamadhiṣṭhāya pittaṃ vātaśca vedanām /
Su, Nid., 13, 22.2 karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet //
Su, Nid., 13, 29.2 pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā //
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Su, Nid., 13, 35.2 tadindraluptaṃ khālityaṃ rujyeti ca vibhāvyate //
Su, Nid., 13, 38.2 pittaṃ ca keśān pacati palitaṃ tena jāyate //
Su, Nid., 13, 39.2 gātreṣu vadane cāntarvijñeyāstā masūrikāḥ //
Su, Nid., 13, 42.2 sahajaṃ raktamīṣacca ślakṣṇaṃ jatumaṇiṃ viduḥ //
Su, Nid., 13, 43.1 avedanaṃ sthiraṃ caiva yasya gātreṣu dṛśyate /
Su, Nid., 13, 44.1 kṛṣṇāni tilamātrāṇi nīrujāni samāni ca /
Su, Nid., 13, 48.2 mardanāt pīḍanāccāti tathaivāpyabhighātataḥ /
Su, Nid., 13, 49.2 maṇeradhastāt kośaśca granthirūpeṇa lambate //
Su, Nid., 13, 50.1 savedanaḥ sadāhaśca pākaṃ ca vrajati kvacit /
Su, Nid., 13, 50.1 savedanaḥ sadāhaśca pākaṃ ca vrajati kvacit /
Su, Nid., 13, 51.1 sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā /
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Nid., 13, 55.1 mūtraṃ pravartate jantor maṇirna ca vidīryate /
Su, Nid., 13, 55.2 niruddhaprakaśaṃ vidyāddurūḍhāṃ cāvapāṭikām //
Su, Nid., 13, 56.2 niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca //
Su, Nid., 13, 59.1 kaṇḍūyanāttataḥ kṣipraṃ sphoṭāḥ srāvaśca jāyate /
Su, Nid., 13, 61.1 tatra kaṇḍūyanāt kṣipraṃ sphoṭāḥ srāvaśca jāyate /
Su, Nid., 14, 3.1 liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante /
Su, Nid., 14, 3.1 liṅgavṛddhimicchatāmakramapravṛttānāṃ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante /
Su, Nid., 14, 3.2 tadyathā sarṣapikā aṣṭhīlikā grathitaṃ kumbhīkā alajī mṛditaṃ saṃmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ tvakpākaḥ śoṇitārbudaṃ māṃsārbudaṃ māṃsapākaḥ vidradhiḥ tilakālakaśceti //
Su, Nid., 14, 7.1 alajīlakṣaṇair yuktāmalajīṃ ca vitarkayet /
Su, Nid., 14, 8.2 dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ //
Su, Nid., 14, 13.2 kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābhiśca pīḍitam /
Su, Nid., 14, 13.2 kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābhiśca pīḍitam /
Su, Nid., 14, 13.3 yasya vastu rujaścogrā jñeyaṃ tacchoṇitārbudam //
Su, Nid., 14, 14.2 śīryante yasya māṃsāni yatra sarvāśca vedanāḥ //
Su, Nid., 14, 16.1 kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca /
Su, Nid., 14, 18.1 tatra māṃsārbudaḥ yacca māṃsapākaśca yaḥ smṛtaḥ /
Su, Nid., 14, 18.1 tatra māṃsārbudaḥ yacca māṃsapākaśca yaḥ smṛtaḥ /
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Nid., 15, 4.1 tatra bhaṅgajātam anekavidhamanusāryamāṇaṃ dvividhamevopapadyate sandhimuktaṃ kāṇḍabhagnaṃ ca /
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Nid., 15, 12.1 bhavanti cātra /
Su, Nid., 15, 12.3 jaghanaṃ prati piṣṭaṃ ca varjayettaccikitsakaḥ //
Su, Nid., 15, 13.1 asaṃśliṣṭaṃ kapālaṃ tu lalāṭe cūrṇitaṃ ca yat /
Su, Nid., 15, 13.2 bhagnaṃ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet //
Su, Nid., 15, 14.1 ādito yacca durjātamasthi sandhirathāpi vā /
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Su, Nid., 15, 17.1 kapālāni vibhidyante sphuṭanti rucakāni ca //
Su, Nid., 16, 3.2 tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti /
Su, Nid., 16, 6.2 sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ //
Su, Nid., 16, 8.1 sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca /
Su, Nid., 16, 10.2 jantavaścātra mūrchanti sṛkkasyobhayato mukhāt //
Su, Nid., 16, 12.1 kṣatajābhau vidīryete pāṭyete cābhighātataḥ /
Su, Nid., 16, 12.2 grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitaḥ //
Su, Nid., 16, 14.2 durgandhīni sakṛṣṇāni prakledīni mṛdūni ca //
Su, Nid., 16, 15.1 dantamāṃsāni śīryante pacanti ca parasparam /
Su, Nid., 16, 17.1 sravanti pūyarudhiraṃ calā dantā bhavanti ca /
Su, Nid., 16, 19.1 dantāścalanti veṣṭebhyastālu cāpyavadīryate /
Su, Nid., 16, 19.2 dantamāṃsāni pacyante mukhaṃ ca paripīḍyate //
Su, Nid., 16, 20.2 dantamāṃsāni śīryante yasmin ṣṭhīvati cāpyasṛk //
Su, Nid., 16, 21.2 veṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca //
Su, Nid., 16, 21.2 veṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca //
Su, Nid., 16, 22.2 ādhmāyante srute rakte mukhaṃ pūti ca jāyate //
Su, Nid., 16, 24.1 bhavanti ca calā dantāḥ sa vaidarbho 'bhighātajaḥ /
Su, Nid., 16, 25.1 vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati /
Su, Nid., 16, 27.1 dantagatāstu dālanaḥ krimidantako dantaharṣo bhañjanako dantaśarkarā kapālikā śyāvadantako hanumokṣaśceti //
Su, Nid., 16, 30.1 śītamuṣṇaṃ ca daśanāḥ sahante sparśanaṃ na ca /
Su, Nid., 16, 30.1 śītamuṣṇaṃ ca daśanāḥ sahante sparśanaṃ na ca /
Su, Nid., 16, 31.1 vaktraṃ vakraṃ bhavedyasmin dantabhaṅgaśca tīvraruk /
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Nid., 16, 37.1 jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā /
Su, Nid., 16, 37.2 pittena pītā paridahyate ca citā saraktair api kaṇṭakaiśca /
Su, Nid., 16, 37.2 pittena pītā paridahyate ca citā saraktair api kaṇṭakaiśca /
Su, Nid., 16, 37.3 kaphena gurvī bahalā citā ca māṃsodgamaiḥ śālmalikaṇṭakābhaiḥ //
Su, Nid., 16, 44.1 duṣṭaṃ māṃsaṃ śleṣmaṇā nīrujaṃ ca tālvantaḥsthaṃ māṃsasaṃghātam āhuḥ /
Su, Nid., 16, 45.1 śoṣo 'tyarthaṃ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt /
Su, Nid., 16, 46.1 kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ svaraghno māṃsatāno vidārī ceti //
Su, Nid., 16, 47.1 gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam /
Su, Nid., 16, 47.1 gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam /
Su, Nid., 16, 53.1 balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya /
Su, Nid., 16, 55.1 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca /
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Nid., 16, 58.2 saṃlakṣyate saktamivāśanaṃ ca sa śastrasādhyastu gilāyusaṃjñaḥ //
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Nid., 16, 65.2 raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt //
Su, Nid., 16, 66.1 kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṃ cāpi sa vai kaphena /
Su, Śār., 1, 4.2 talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti /
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 1, 8.2 satyapyacaitanye pradhānasya puruṣakaivalyārthaṃ pravṛttim upadiśanti kṣīrādīṃś cātra hetūnudāharanti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 11.3 pariṇāmaṃ ca manyante prakṛtiṃ pṛthudarśinaḥ //
Su, Śār., 1, 12.1 tanmayānyeva bhūtāni tadguṇānyeva cādiśet /
Su, Śār., 1, 12.2 taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata //
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 1, 15.1 bhavati cātra /
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 21.1 ślokau cātra bhavataḥ /
Su, Śār., 1, 22.2 kṣetrajñaś ca samāsena svatantraparatantrayoḥ //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 5.1 ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam /
Su, Śār., 2, 5.2 teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti //
Su, Śār., 2, 6.1 bhavanti cātra /
Su, Śār., 2, 6.3 kriyāviśeṣair matimāṃstathā cottaravastibhiḥ //
Su, Śār., 2, 9.1 parūṣakavaṭādibhyāṃ pūyaprakhye ca sādhitam /
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 2, 10.2 snigdhaṃ vāntaṃ viriktaṃ ca nirūḍham anuvāsitam //
Su, Śār., 2, 11.2 sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca //
Su, Śār., 2, 13.2 kuryātkalkān picūṃś cāpi pathyānyācamanāni ca //
Su, Śār., 2, 13.2 kuryātkalkān picūṃś cāpi pathyānyācamanāni ca //
Su, Śār., 2, 14.1 granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca /
Su, Śār., 2, 15.1 pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca /
Su, Śār., 2, 15.2 śukradoṣaharāṇāṃ ca yathāsvamavacāraṇam //
Su, Śār., 2, 16.2 annaṃ śāliyavaṃ madyaṃ hitaṃ māṃsaṃ ca pittalam //
Su, Śār., 2, 20.1 dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ /
Su, Śār., 2, 22.2 pāne mūtramudaśvic ca dadhi śuktaṃ ca bhojane //
Su, Śār., 2, 22.2 pāne mūtramudaśvic ca dadhi śuktaṃ ca bhojane //
Su, Śār., 2, 24.1 evamaduṣṭaśukraḥ śuddhārtavā ca //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Su, Śār., 2, 27.2 karmānte ca kramaṃ hy enamārabheta vicakṣaṇaḥ //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 29.1 eṣūttarottaraṃ vidyādāyurārogyam eva ca /
Su, Śār., 2, 29.2 prajāsaubhāgyamaiśvaryaṃ balaṃ ca divaseṣu vai //
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 2, 36.1 bhavanti cātra /
Su, Śār., 2, 40.2 kumbhīkaḥ sa ca vijñeya īrṣyakaṃ śṛṇu cāparam //
Su, Śār., 2, 40.2 kumbhīkaḥ sa ca vijñeya īrṣyakaṃ śṛṇu cāparam //
Su, Śār., 2, 41.2 īrṣyakaḥ sa ca vijñeyaḥ ṣaṇḍhakaṃ śṛṇu pañcamam //
Su, Śār., 2, 44.1 āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā /
Su, Śār., 2, 44.1 āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā /
Su, Śār., 2, 44.1 āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā /
Su, Śār., 2, 50.1 sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye /
Su, Śār., 2, 50.2 garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam //
Su, Śār., 2, 52.1 mātāpitrostu nāstikyādaśubhaiś ca purākṛtaiḥ /
Su, Śār., 2, 52.2 vātādīnāṃ ca kopena garbho vaikṛtamāpnuyāt //
Su, Śār., 2, 53.1 malālpatvādayogācca vāyoḥ pakvāśayasya ca /
Su, Śār., 2, 53.1 malālpatvādayogācca vāyoḥ pakvāśayasya ca /
Su, Śār., 2, 54.1 jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite /
Su, Śār., 2, 54.2 vāyor mārganirodhācca na garbhasthaḥ praroditi //
Su, Śār., 2, 56.2 taleṣvasaṃbhavo yaś ca romṇāmetat svabhāvataḥ //
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 7.1 bhavanti cātra /
Su, Śār., 3, 8.2 harṣautsukyaparāṃ cāpi vidyādṛtumatīm iti //
Su, Śār., 3, 10.2 īṣatkṛṣṇaṃ vivarṇaṃ ca vāyuryonimukhaṃ nayet //
Su, Śār., 3, 13.1 tatra sadyogṛhītagarbhāyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṃ śukraśoṇitayor avabandhaḥ sphuraṇaṃ ca yoneḥ //
Su, Śār., 3, 14.2 akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ //
Su, Śār., 3, 15.2 prasekaḥ sadanaṃ cāpi garbhiṇyā liṅgam ucyate //
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 19.1 bhavati cātra /
Su, Śār., 3, 27.2 sṛmarād vignamanasaṃ nityabhītaṃ ca taittirāt //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 35.1 bhavanti cātra /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 6.1 bhavataś cātra /
Su, Śār., 4, 7.1 snāyubhiś ca praticchannān saṃtatāṃś ca jarāyuṇā /
Su, Śār., 4, 7.1 snāyubhiś ca praticchannān saṃtatāṃś ca jarāyuṇā /
Su, Śār., 4, 7.2 śleṣmaṇā veṣṭitāṃś cāpi kalābhāgāṃstu tān viduḥ //
Su, Śār., 4, 9.1 bhavati cātra /
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 4, 11.1 bhavati cātra /
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 13.1 bhavati cātra /
Su, Śār., 4, 15.1 bhavati cātra /
Su, Śār., 4, 17.1 bhavati cātra /
Su, Śār., 4, 17.2 yakṛtsamantāt koṣṭhaṃ ca tathāntrāṇi samāśritā /
Su, Śār., 4, 19.1 bhavati cātra /
Su, Śār., 4, 21.1 bhavanti cātra /
Su, Śār., 4, 21.2 yathā payasi sarpistu gūḍhaścekṣau raso yathā /
Su, Śār., 4, 22.1 dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ /
Su, Śār., 4, 23.2 strīṣu vyāyacchataś cāpi harṣāttat sampravartate //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 26.1 asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ /
Su, Śār., 4, 26.2 taṃ pacyamānaṃ pittena vāyuścāpyanudhāvati //
Su, Śār., 4, 27.1 tato 'syāntrāṇi jāyante gudaṃ bastiś ca dehinaḥ /
Su, Śār., 4, 30.1 sirāṇāṃ tu mṛduḥ pākaḥ snāyūnāṃ ca tataḥ kharaḥ /
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 32.1 bhavati cātra /
Su, Śār., 4, 32.3 jāgratas tadvikasati svapataś ca nimīlati //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 34.1 bhavanti cātra /
Su, Śār., 4, 37.2 asvapann api bhūtātmā prasupta iva cocyate //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 39.1 bhavanti cātra /
Su, Śār., 4, 39.2 tasmānna jāgṛyādrātrau divāsvapnaṃ ca varjayet /
Su, Śār., 4, 41.1 nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā /
Su, Śār., 4, 42.2 sambhavatyabhighātācca pratyanīkaiḥ praśāmyati //
Su, Śār., 4, 43.2 gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca //
Su, Śār., 4, 43.2 gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca //
Su, Śār., 4, 45.1 rasair bileśayānāṃ ca viṣkirāṇāṃ tathaiva ca /
Su, Śār., 4, 45.1 rasair bileśayānāṃ ca viṣkirāṇāṃ tathaiva ca /
Su, Śār., 4, 46.1 śayanāsanayānāni manojñāni mṛdūni ca /
Su, Śār., 4, 47.1 nidrātiyoge vamanaṃ hitaṃ saṃśodhanāni ca /
Su, Śār., 4, 47.2 laṅghanaṃ raktamokṣaś ca manovyākulanāni ca //
Su, Śār., 4, 47.2 laṅghanaṃ raktamokṣaś ca manovyākulanāni ca //
Su, Śār., 4, 48.2 divāsvapnaś ca tṛṭśūlahikkājīrṇātisāriṇām //
Su, Śār., 4, 52.2 śaktasya cāpyanutsāhaḥ karmasvālasyam ucyate //
Su, Śār., 4, 53.2 hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśet //
Su, Śār., 4, 54.2 na cānnamabhikāṅkṣeta glāniṃ tasya vinirdiśet //
Su, Śār., 4, 57.1 garbhasya khalu rasanimittā mārutādhmānanimittā ca parivṛddhirbhavati //
Su, Śār., 4, 58.1 bhavanti cātra /
Su, Śār., 4, 59.1 ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ /
Su, Śār., 4, 59.2 ūrdhvaṃ tiryagadhastācca srotāṃsyapi yathā tathā //
Su, Śār., 4, 60.1 dṛṣṭiśca romakūpāś ca na vardhante kadācana /
Su, Śār., 4, 60.1 dṛṣṭiśca romakūpāś ca na vardhante kadācana /
Su, Śār., 4, 62.1 sapta prakṛtayo bhavanti doṣaiḥ pṛthak dviśaḥ samastaiś ca //
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Su, Śār., 4, 65.2 drutagatiraṭano 'navasthitātmā viyati ca gacchati saṃbhrameṇa suptaḥ //
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Śār., 4, 69.2 suptaḥ san kanakapalāśakarṇikārān saṃpaśyed api ca hutāśavidyudulkāḥ //
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 4, 73.2 suptaḥ san sakamalahaṃsacakravākān saṃpaśyed api ca jalāśayān manojñān //
Su, Śār., 4, 75.2 pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā //
Su, Śār., 4, 80.2 sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ //
Su, Śār., 4, 81.2 priyātithitvamijyā ca brahmakāyasya lakṣaṇam //
Su, Śār., 4, 82.1 māhātmyaṃ śauryamājñā ca satataṃ śāstrabuddhitā /
Su, Śār., 4, 82.2 bhṛtyānāṃ bharaṇaṃ cāpi māhendraṃ kāyalakṣaṇam //
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Su, Śār., 4, 85.2 vihāraśīlatā caiva gāndharvaṃ kāyalakṣaṇam //
Su, Śār., 4, 88.2 aiśvaryavantaṃ raudraṃ ca śūraṃ caṇḍamasūyakam //
Su, Śār., 4, 89.1 ekāśinaṃ caudarikamāsuraṃ sattvamīdṛśam /
Su, Śār., 4, 90.2 pravṛddhakāmasevī cāpyajasrāhāra eva ca //
Su, Śār., 4, 90.2 pravṛddhakāmasevī cāpyajasrāhāra eva ca //
Su, Śār., 4, 92.1 bhṛśam ātmastavaś cāpi rākṣasaṃ kāyalakṣaṇam /
Su, Śār., 4, 94.1 lolupaṃ cāpyadātāraṃ pretasattvaṃ vidurnaram /
Su, Śār., 4, 95.1 durmedhastvaṃ mandatā ca svapne maithunanityatā /
Su, Śār., 4, 95.2 nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ //
Su, Śār., 4, 96.2 parasparābhimardaś ca matsyasattvasya lakṣaṇam //
Su, Śār., 4, 99.2 proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet //
Su, Śār., 5, 3.3 tac ca ṣaḍaṅgaṃ śākhāś catasro madhyaṃ pañcamaṃ ṣaṣṭhaṃ śira iti //
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 7.1 vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Śār., 5, 16.1 caturdaśāsthnāṃ saṃghātās teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 21.1 bhavanti cātra /
Su, Śār., 5, 24.1 saṃdhayastu dvividhāśceṣṭāvantaḥ sthirāś ca //
Su, Śār., 5, 25.1 śākhāsu hanvoḥ kaṭyāṃ ca ceṣṭāvantastu saṃdhayaḥ /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.2 tāsāṃ śākhāsu ṣaṭśatāni dve śate triṃśacca koṣṭhe grīvāṃ pratyūrdhvaṃ saptatiḥ /
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 30.1 bhavanti cātra /
Su, Śār., 5, 30.3 pratānavatyo vṛttāś ca pṛthvyaś ca śuṣirāstathā //
Su, Śār., 5, 30.3 pratānavatyo vṛttāś ca pṛthvyaś ca śuṣirāstathā //
Su, Śār., 5, 31.1 pratānavatyaḥ śākhāsu sarvasaṃdhiṣu cāpyatha /
Su, Śār., 5, 32.1 āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu /
Su, Śār., 5, 32.2 pārśvorasi tathā pṛthulāś ca śirasyatha //
Su, Śār., 5, 35.1 na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 5, 36.1 yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 38.1 bhavati cātra /
Su, Śār., 5, 38.2 sirāsnāyvasthiparvāṇi saṃdhayaś ca śarīriṇām /
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 5, 41.1 bhavati cātra /
Su, Śār., 5, 48.1 pratyakṣato hi yaddṛṣṭaṃ śāstradṛṣṭaṃ ca yadbhavet /
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 5, 50.1 ślokau cātra bhavataḥ /
Su, Śār., 5, 50.3 dṛśyate jñānacakṣurbhistapaścakṣurbhir eva ca //
Su, Śār., 5, 51.1 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ /
Su, Śār., 5, 51.1 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ /
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 4.1 tatraikādaśa māṃsamarmāṇi ekacatvāriṃśatsirāmarmāṇi saptaviṃśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṃśatiḥ sandhimarmāṇi ceti /
Su, Śār., 6, 5.1 teṣāmekādaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau udarorasor dvādaśa caturdaśa pṛṣṭhe grīvāṃ pratyūrdhvaṃ saptatriṃśat //
Su, Śār., 6, 6.1 tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendrabastijānvāṇyūrvilohitākṣāṇi viṭapaṃ ceti etenetaratsakthi vyākhyātam /
Su, Śār., 6, 6.2 udarorasostu gudabastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti /
Su, Śār., 6, 6.3 pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti /
Su, Śār., 6, 6.4 bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣāṇi kakṣadharaṃ ceti etenetaro bāhurvyākhyātaḥ /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 9.1 bhavanti cātra /
Su, Śār., 6, 9.3 hṛdayaṃ bastinābhī ca ghnanti sadyo hatāni tu //
Su, Śār., 6, 10.2 kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā //
Su, Śār., 6, 11.1 nitambāviti caitāni kālāntaraharāṇi tu /
Su, Śār., 6, 11.2 utkṣepau sthapanī caiva viśalyaghnāni nirdiśet //
Su, Śār., 6, 13.2 vaikalyakaraṇānyāhurāvartau dvau tathaiva ca //
Su, Śār., 6, 14.1 gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca /
Su, Śār., 6, 14.3 kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 18.1 bhavanti cātra /
Su, Śār., 6, 20.1 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā /
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 22.1 tatra sadyaḥprāṇaharam ante viddhaṃ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṃ vaikalyamāpādayati viśalyaprāṇaharaṃ ca vaikalyakaraṃ kālāntaraṃ kleśayati rujāṃ ca karoti rujākaram atīvravedanaṃ bhavati //
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.2 etenetarasakthi bāhū ca vyākhyātau /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 28.1 bhavanti cātra /
Su, Śār., 6, 28.2 ūrvyaḥ śirāṃsi viṭape ca sakakṣapārśve ekaikamaṅgulamitaṃ stanapūrvamūlam /
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 6, 33.2 marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ //
Su, Śār., 6, 34.2 saṃbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ //
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Śār., 6, 35.2 marmasu prāyaśaḥ puṃsāṃ bhūtātmā cāvatiṣṭhate //
Su, Śār., 6, 37.1 rujaś ca vividhāstīvrā bhavantyāśuhare hate /
Su, Śār., 6, 38.1 tato dhātukṣayājjanturvedanābhiś ca naśyati /
Su, Śār., 6, 39.2 viśalyaghneṣu vijñeyaṃ pūrvoktaṃ yacca kāraṇam //
Su, Śār., 6, 40.2 kurvantyante ca vaikalyaṃ kuvaidyavaśago yadi //
Su, Śār., 6, 42.1 marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 4.1 bhavataś cātra /
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.1 tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṃśatiḥ etenetarasakthi bāhū ca vyākhyātau /
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 7, 8.1 bhavanti cātra /
Su, Śār., 7, 8.3 karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran //
Su, Śār., 7, 10.2 saṃsarpatsvāḥ sirāḥ pittaṃ kuryāccānyānguṇān api //
Su, Śār., 7, 12.2 karotyanyān guṇāṃścāpi balāsaḥ svāḥ sirāścaran //
Su, Śār., 7, 14.2 svāḥ sirāḥ saṃcaradraktaṃ kuryāccānyān guṇān api //
Su, Śār., 7, 18.2 pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt /
Su, Śār., 7, 18.2 pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt /
Su, Śār., 7, 19.2 vaikalyaṃ maraṇaṃ cāpi vyadhāttāsāṃ dhruvaṃ bhavet //
Su, Śār., 7, 20.2 ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani //
Su, Śār., 7, 20.2 ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani //
Su, Śār., 7, 21.2 pañcāśajjatruṇaścordhvam avyadhyāḥ parikīrtitāḥ //
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 23.1 bhavati cātra /
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Śār., 8, 5.1 pratiṣiddhānām api ca viṣopasargātyayikeṣu sirāvyadhanamapratiṣiddham //
Su, Śār., 8, 7.1 naivātiśīte nātyuṣṇe na pravāte na cābhrite /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.10 ativyāttānanasya tāluni dantamūleṣu ca /
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 8, 10.1 bhavanti cātra /
Su, Śār., 8, 11.2 muhūrtaṃ ruddhā tiṣṭhecca suviddhāṃ tāṃ vinirdiśet //
Su, Śār., 8, 13.1 mūrchitasyātibhītasya śrāntasya tṛṣitasya ca /
Su, Śār., 8, 14.1 kṣīṇasya bahudoṣasya mūrchayābhihatasya ca /
Su, Śār., 8, 15.2 na cātiniḥsrutaṃ kuryāccheṣaṃ saṃśamanair jayet //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 20.1 bhavanti cātra /
Su, Śār., 8, 21.2 bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ //
Su, Śār., 8, 21.2 bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ //
Su, Śār., 8, 25.1 bhavataś cātra /
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 4.0 tāsāṃ tu khalu nābhiprabhavāṇāṃ dhamanīnāmūrdhvagā daśa daśa cādhogāminyaś catasrastiryaggāḥ //
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 9, 6.1 bhavati cātra /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.3 etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca //
Su, Śār., 9, 8.1 bhavati cātra /
Su, Śār., 9, 8.3 tiryaggāḥ sampravakṣyāmi karma cāsāṃ yathāyatham //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 10.1 bhavataś cātra /
Su, Śār., 9, 10.2 yathā svabhāvataḥ khāni mṛṇāleṣu biseṣu ca /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 13.1 bhavati cātra /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 16.4 tato yavakolakulatthasiddhena śālyodanaṃ bhojayedbalamagnibalaṃ cāvekṣya /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Śār., 10, 19.1 bhavataścātra /
Su, Śār., 10, 20.1 tasmāt tāṃ deśakālau ca vyādhisātmyena karmaṇā /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 30.1 krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati /
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 32.1 bhavanti cātra /
Su, Śār., 10, 33.3 bhavanti kuśalastāṃśca bhiṣak samyagvibhāvayet //
Su, Śār., 10, 34.2 muhurmuhuḥ spṛśati taṃ spṛśyamāne ca roditi //
Su, Śār., 10, 36.2 koṣṭhe doṣān vijānīyāt sarvatrasthāṃśca rodanaiḥ //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 40.1 ekaṃ dve trīṇi cāhāni vātapittakaphajvare /
Su, Śār., 10, 41.1 na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau /
Su, Śār., 10, 41.2 virekabastivamanānyṛte kuryācca nātyayāt //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.2 vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet //
Su, Śār., 10, 47.1 nāśucau visṛjedbālaṃ nākāśe viṣame na ca /
Su, Śār., 10, 47.2 noṣmamārutavarṣeṣu rajodhūmodakeṣu ca //
Su, Śār., 10, 49.1 ṣaṇmāsaṃ cainamannaṃ prāśayellaghu hitaṃ ca //
Su, Śār., 10, 49.1 ṣaṇmāsaṃ cainamannaṃ prāśayellaghu hitaṃ ca //
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 52.1 śaktimantaṃ cainaṃ jñātvā yathāvarṇaṃ vidyāṃ grāhayet //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Śār., 10, 59.1 madhukaṃ śākabījaṃ ca payasyā suradāru ca /
Su, Śār., 10, 59.1 madhukaṃ śākabījaṃ ca payasyā suradāru ca /
Su, Śār., 10, 60.1 vṛkṣādanī payasyā ca latā sotpalasārivā /
Su, Śār., 10, 60.2 anantā sārivā rāsnā padmā madhukam eva ca //
Su, Śār., 10, 61.1 bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam /
Su, Śār., 10, 65.1 sakṣīrā vā hitā śuṇṭhī madhukaṃ suradāru ca /
Su, Śār., 10, 65.2 evamāpyāyate garbhastīvrā ruk copaśāmyati //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 68.1 bhavanti cātra /
Su, Cik., 1, 3.1 dvau vraṇau bhavataḥ śārīra āgantuś ca /
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 6.1 tasya lakṣaṇaṃ dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca /
Su, Cik., 1, 7.1 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 11.1 apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca //
Su, Cik., 1, 12.1 bhavanti cātra /
Su, Cik., 1, 12.3 avekṣya doṣaṃ prāṇaṃ ca kāryaṃ syādapatarpaṇam //
Su, Cik., 1, 14.1 śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca /
Su, Cik., 1, 16.1 prahlādane śodhane ca śophasya haraṇe tathā /
Su, Cik., 1, 16.2 utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt //
Su, Cik., 1, 19.1 abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti //
Su, Cik., 1, 20.2 paścāt karmasu cādiṣṭaḥ sa ca visrāvaṇādiṣu //
Su, Cik., 1, 20.2 paścāt karmasu cādiṣṭaḥ sa ca visrāvaṇādiṣu //
Su, Cik., 1, 21.1 rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca /
Su, Cik., 1, 21.2 śophānāṃ svedanaṃ kāryaṃ ye cāpyevaṃvidhā vraṇāḥ //
Su, Cik., 1, 24.1 avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca /
Su, Cik., 1, 27.1 hitaṃ sambhojanaṃ cāpi pākāyābhimukho yadi /
Su, Cik., 1, 27.2 vedanopaśamārthāya tathā pākaśamāya ca //
Su, Cik., 1, 29.1 saṃrabdhe viṣame cāpi vraṇe visrāvaṇaṃ hitam /
Su, Cik., 1, 29.2 saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā //
Su, Cik., 1, 33.2 apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca //
Su, Cik., 1, 35.1 gatimatsu ca rogeṣu bhedanaṃ prāptam ucyate /
Su, Cik., 1, 36.1 marmopari ca jāteṣu rogeṣūkteṣu dāraṇam /
Su, Cik., 1, 38.2 kaṭhinotsannamāṃsāṃś ca lekhanenācared bhiṣak //
Su, Cik., 1, 40.2 karkaśāni ca patrāṇi lekhanārthe pradāpayet //
Su, Cik., 1, 44.2 śastraṃ nidadhyāddoṣaṃ ca srāvayet kīrtitaṃ yathā //
Su, Cik., 1, 45.1 apākopadrutā ye ca māṃsasthā vivṛtāśca ye /
Su, Cik., 1, 45.1 apākopadrutā ye ca māṃsasthā vivṛtāśca ye /
Su, Cik., 1, 45.2 yathoktaṃ sīvanaṃ teṣu kāryaṃ saṃdhānam eva ca //
Su, Cik., 1, 47.2 na cābhimukhamālimpettathā doṣaḥ prasicyate //
Su, Cik., 1, 49.2 raktena cābhibhūtānāṃ kāryaṃ nirvāpaṇaṃ bhavet //
Su, Cik., 1, 50.2 dihyād abahalān sekān suśītāṃścāvacārayet //
Su, Cik., 1, 51.2 todakāṭhinyapāruṣyaśūlavepathumatsu ca //
Su, Cik., 1, 52.2 snaihikeṣu ca bījeṣu pacedutkārikāṃ śubhām //
Su, Cik., 1, 53.1 teṣāṃ ca svedanaṃ kāryaṃ sthirāṇāṃ vedanāvatām /
Su, Cik., 1, 55.2 pūtimāṃsapraticchannān mahādoṣāṃśca śodhayet //
Su, Cik., 1, 59.2 kaṣāye vidhivatteṣāṃ kṛte cādhiśrayet punaḥ //
Su, Cik., 1, 60.1 surāṣṭrajāṃ sakāsīsāṃ dadyāccāpi manaḥśilām /
Su, Cik., 1, 60.2 haritālaṃ ca matimāṃstatastāmavacārayet //
Su, Cik., 1, 61.2 vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param //
Su, Cik., 1, 64.1 avedanānāṃ śuddhānāṃ gambhīrāṇāṃ tathaiva ca /
Su, Cik., 1, 66.1 sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ /
Su, Cik., 1, 66.1 sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ /
Su, Cik., 1, 66.2 kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt //
Su, Cik., 1, 67.1 auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ /
Su, Cik., 1, 67.1 auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ /
Su, Cik., 1, 67.2 śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ //
Su, Cik., 1, 68.2 pūrvābhyāṃ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ //
Su, Cik., 1, 68.2 pūrvābhyāṃ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ //
Su, Cik., 1, 69.2 śamayed avidagdhaṃ ca vidagdham api pācayet //
Su, Cik., 1, 70.1 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā /
Su, Cik., 1, 70.2 pittaraktaviṣāgantūn gambhīrān api ca vraṇān //
Su, Cik., 1, 72.2 abandhyānāṃ calasthānāṃ śuddhānāṃ ca praduṣyatām //
Su, Cik., 1, 74.2 śodhano ropaṇaś caiva vidhiryo 'yaṃ prakīrtitaḥ //
Su, Cik., 1, 76.2 svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu //
Su, Cik., 1, 77.2 ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ //
Su, Cik., 1, 78.2 nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ //
Su, Cik., 1, 79.2 āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ //
Su, Cik., 1, 80.2 vātātmakān ugrarujān sāsrāvān api ca vraṇān //
Su, Cik., 1, 81.1 sakṣaumayavasarpirbhir dhūpanāṅgaiś ca dhūpayet /
Su, Cik., 1, 81.2 pariśuṣkālpamāṃsānāṃ gambhīrāṇāṃ tathaiva ca //
Su, Cik., 1, 82.1 kuryādutsādanīyāni sarpīṃṣyālepanāni ca /
Su, Cik., 1, 82.2 māṃsāśināṃ ca māṃsāni bhakṣayedvidhivannaraḥ //
Su, Cik., 1, 85.1 mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet /
Su, Cik., 1, 85.2 vātaghnauṣadhasaṃyuktān snehān sekāṃśca kārayet //
Su, Cik., 1, 86.1 mṛdutvamāśurohaṃ ca gāḍho bandhaḥ karoti hi /
Su, Cik., 1, 86.3 dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā //
Su, Cik., 1, 89.1 sravato 'śmabhavānmūtraṃ ye cānye raktavāhinaḥ /
Su, Cik., 1, 89.2 niḥśeṣacchinnasandhīṃśca sādhayedagnikarmaṇā //
Su, Cik., 1, 94.1 ye ca kecit phalasnehā vidhānaṃ teṣu pūrvavat /
Su, Cik., 1, 96.1 navaṃ kapālikācūrṇaṃ vaidulaṃ sarjanāma ca /
Su, Cik., 1, 96.2 kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃ pralepayet //
Su, Cik., 1, 98.1 veṇunirlekhanaṃ cāpi prapunnāṭarasāñjanam /
Su, Cik., 1, 100.1 tathā samudramaṇḍūkīmaṇicūrṇaṃ ca dāpayet /
Su, Cik., 1, 101.1 hastidantamasīṃ kṛtvā mukhyaṃ caiva rasāñjanam /
Su, Cik., 1, 103.1 kāsīsaṃ naktamālasya pallavāṃś caiva saṃharet /
Su, Cik., 1, 105.1 śaṅkhacūrṇasya bhāgau dvau haritālaṃ ca bhāgikam /
Su, Cik., 1, 106.1 tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca /
Su, Cik., 1, 109.1 vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ /
Su, Cik., 1, 110.2 tathaivārtavadoṣe ca bastirapyuttaro hitaḥ //
Su, Cik., 1, 111.1 yasmācchudhyati bandhena vraṇo yāti ca mārdavam /
Su, Cik., 1, 111.2 rohaty api ca niḥśaṅkastasmād bandho vidhīyate //
Su, Cik., 1, 112.2 patradānaṃ bhavet kāryaṃ yathādoṣaṃ yathartu ca //
Su, Cik., 1, 113.2 patramāśvabalaṃ yac ca kāśmarīpatram eva ca //
Su, Cik., 1, 113.2 patramāśvabalaṃ yac ca kāśmarīpatram eva ca //
Su, Cik., 1, 114.1 patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca /
Su, Cik., 1, 115.2 patraṃ ca śukanāsāyā yojayet kaphaje vraṇe //
Su, Cik., 1, 116.2 ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate //
Su, Cik., 1, 117.1 snehamauṣadhasāraṃ ca paṭṭaḥ patrāntarīkṛtaḥ /
Su, Cik., 1, 118.1 śaityauṣṇyajananārthāya snehasaṃgrahaṇāya ca /
Su, Cik., 1, 120.1 tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate /
Su, Cik., 1, 120.1 tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate /
Su, Cik., 1, 121.2 hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā //
Su, Cik., 1, 124.1 viṣajuṣṭasya vijñānaṃ viṣaniścayam eva ca /
Su, Cik., 1, 124.2 cikitsitaṃ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ //
Su, Cik., 1, 125.1 kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ /
Su, Cik., 1, 125.1 kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ /
Su, Cik., 1, 126.1 rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ /
Su, Cik., 1, 127.1 doṣapracyāvanārthāya rujādāhakṣayāya ca /
Su, Cik., 1, 127.2 jihvādantasamutthasya haraṇārthaṃ malasya ca //
Su, Cik., 1, 128.1 śodhano ropaṇaścaiva vraṇasya mukhajasya vai /
Su, Cik., 1, 129.1 ūrdhvajatrugatān rogān vraṇāṃś ca kaphavātajān /
Su, Cik., 1, 130.1 kṣatoṣmaṇo nigrahārthaṃ saṃdhānārthaṃ tathaiva ca /
Su, Cik., 1, 132.1 laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ /
Su, Cik., 1, 138.1 upadravāstu vividhā vraṇasya vraṇitasya ca /
Su, Cik., 1, 139.1 jvarātisārau mūrcchā ca hikkā chardirarocakaḥ /
Su, Cik., 1, 139.2 śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu //
Su, Cik., 1, 139.2 śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu //
Su, Cik., 2, 5.1 āyatāścaturasrāśca tryasrā maṇḍalinastathā /
Su, Cik., 2, 6.1 śarāvanimnamadhyāś ca yavamadhyāstathāpare /
Su, Cik., 2, 9.2 chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitam eva ca //
Su, Cik., 2, 10.2 tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet //
Su, Cik., 2, 11.1 gātrasya pātanaṃ cāpi chinnam ityupadiśyate /
Su, Cik., 2, 12.2 sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca //
Su, Cik., 2, 13.1 hṛduṇḍukaḥ phupphusaś ca koṣṭha ityabhidhīyate /
Su, Cik., 2, 13.2 tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate //
Su, Cik., 2, 14.1 mūtramārgagudāsyebhyo raktaṃ ghrāṇācca gacchati /
Su, Cik., 2, 14.2 mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca //
Su, Cik., 2, 15.1 viṇmūtravātasaṅgaśca svedāsrāvo 'kṣiraktatā /
Su, Cik., 2, 15.2 lohagandhitvamāsyasya gātradaurgandhyam eva ca //
Su, Cik., 2, 16.1 hṛcchūlaṃ pārśvayoścāpi viśeṣaṃ cātra me śṛṇu /
Su, Cik., 2, 16.1 hṛcchūlaṃ pārśvayoścāpi viśeṣaṃ cātra me śṛṇu /
Su, Cik., 2, 17.1 ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam /
Su, Cik., 2, 17.1 ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam /
Su, Cik., 2, 17.2 pakvāśayagate cāpi rujo gauravam eva ca //
Su, Cik., 2, 17.2 pakvāśayagate cāpi rujo gauravam eva ca //
Su, Cik., 2, 18.1 śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ /
Su, Cik., 2, 18.1 śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ /
Su, Cik., 2, 25.1 veśavāraiḥ sakṛśaraiḥ susnigdhaiś copanāhanam /
Su, Cik., 2, 25.2 dhānyasvedāṃśca kurvīta snigdhānyālepanāni ca //
Su, Cik., 2, 25.2 dhānyasvedāṃśca kurvīta snigdhānyālepanāni ca //
Su, Cik., 2, 26.1 vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate /
Su, Cik., 2, 26.2 piccite ca vighṛṣṭe ca nātisravati śoṇitam //
Su, Cik., 2, 26.2 piccite ca vighṛṣṭe ca nātisravati śoṇitam //
Su, Cik., 2, 27.1 agacchati bhṛśaṃ tasmin dāhaḥ pākaśca jāyate /
Su, Cik., 2, 28.1 śītamālepanaṃ kāryaṃ pariṣekaśca śītalaḥ /
Su, Cik., 2, 30.2 tān sīvyedvidhinoktena badhnīyādgāḍham eva ca //
Su, Cik., 2, 31.2 sīvyedyathoktaṃ tailena srotaścābhipratarpayet //
Su, Cik., 2, 32.2 samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram //
Su, Cik., 2, 33.1 ājena sarpiṣā caivaṃ pariṣekaṃ tu kārayet /
Su, Cik., 2, 33.2 uttāno 'nnaṃ samaśnīyācchayīta ca suyantritaḥ //
Su, Cik., 2, 36.2 ato 'nyathā corasije śāyayet puruṣaṃ vraṇe //
Su, Cik., 2, 37.2 badhnīyāt kośabandhena prāptaṃ kāryaṃ ca ropaṇam //
Su, Cik., 2, 38.2 haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam //
Su, Cik., 2, 38.2 haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam //
Su, Cik., 2, 39.2 candanaṃ karkaṭākhyā ca sahe māṃsyāhvayāmṛtā //
Su, Cik., 2, 40.1 hareṇavo mṛṇālaṃ ca triphalā padmakotpale /
Su, Cik., 2, 43.2 tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā //
Su, Cik., 2, 44.1 ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca /
Su, Cik., 2, 44.1 ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca /
Su, Cik., 2, 44.2 jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet //
Su, Cik., 2, 47.2 snehapānādṛte cāpi payaḥpānaṃ vidhīyate //
Su, Cik., 2, 48.2 citrāsamanvitaṃ caiva rujādāhavināśanam //
Su, Cik., 2, 49.2 medogranthau tu yattailaṃ vakṣyate tacca yojayet //
Su, Cik., 2, 51.2 śītocchvāsaṃ raktanetramānaddhaṃ ca vivarjayet //
Su, Cik., 2, 52.2 pakvāśayasthe deyaṃ ca virecanam asaṃśayam //
Su, Cik., 2, 53.1 āsthāpanaṃ ca niḥsnehaṃ kāryamuṣṇair viśodhanaiḥ /
Su, Cik., 2, 53.2 yavakolakulatthānāṃ niḥsnehena rasena ca //
Su, Cik., 2, 60.1 tathāntrāṇi viśantyantaḥ svāṃ kalāṃ pīḍayanti ca /
Su, Cik., 2, 61.2 yathāsthānaṃ niviṣṭe ca vraṇaṃ sīvyedatandritaḥ //
Su, Cik., 2, 63.1 ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam /
Su, Cik., 2, 63.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
Su, Cik., 2, 65.1 śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā /
Su, Cik., 2, 65.2 balāmūlāni cāhṛtya tailametair vipācayet //
Su, Cik., 2, 66.1 vraṇaṃ saṃropayettena varṣamātraṃ yateta ca /
Su, Cik., 2, 66.2 pādau nirastamuṣkasya jalena prokṣya cākṣiṇī //
Su, Cik., 2, 68.1 na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ /
Su, Cik., 2, 71.1 vraṇe rohati caikaikaṃ śanair vālamapakṣipet /
Su, Cik., 2, 72.1 kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ /
Su, Cik., 2, 73.2 samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tuttham eva ca //
Su, Cik., 2, 75.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
Su, Cik., 2, 77.2 viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca //
Su, Cik., 2, 79.1 ropaṇe saparīṣeke pāne ca vraṇināṃ sadā /
Su, Cik., 2, 83.2 mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān //
Su, Cik., 2, 83.2 mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān //
Su, Cik., 2, 84.1 priyālabījaṃ tindukyāstaruṇāni phalāni ca /
Su, Cik., 2, 85.2 kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet //
Su, Cik., 2, 86.2 duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam //
Su, Cik., 2, 86.2 duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam //
Su, Cik., 2, 87.1 viśoṣaṇaṃ tathāhāraḥ śoṇitasya ca mokṣaṇam /
Su, Cik., 2, 87.2 kaṣāyaṃ rājavṛkṣādau surasādau ca dhāvanam //
Su, Cik., 2, 89.1 dravantī cirabilvaś ca dantī citrakam eva ca /
Su, Cik., 2, 89.1 dravantī cirabilvaś ca dantī citrakam eva ca /
Su, Cik., 2, 89.2 pṛthvīkā nimbapatrāṇi kāsīsaṃ tuttham eva ca //
Su, Cik., 2, 91.1 naipālī jālinī caiva madayantī mṛgādanī /
Su, Cik., 2, 96.1 upasargair nipātaiś ca tattu paṇḍitamāninaḥ /
Su, Cik., 3, 3.1 alpāśino 'nātmavato jantor vātātmakasya ca /
Su, Cik., 3, 4.2 vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca //
Su, Cik., 3, 4.2 vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca //
Su, Cik., 3, 5.2 bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāya jānatā //
Su, Cik., 3, 6.2 vaṃśasarjavaṭānāṃ ca kuśārtham upasaṃharet //
Su, Cik., 3, 7.2 śatadhautaghṛtonmiśraṃ śālipiṣṭaṃ ca saṃharet //
Su, Cik., 3, 10.1 gāḍhenāpi tvagādīnāṃ śopho ruk pāka eva ca /
Su, Cik., 3, 12.2 vibhajya kālaṃ doṣaṃ ca doṣaghnauṣadhasaṃyutam //
Su, Cik., 3, 13.1 pariṣekaṃ pradehaṃ ca vidadhyācchītam eva ca /
Su, Cik., 3, 13.1 pariṣekaṃ pradehaṃ ca vidadhyācchītam eva ca /
Su, Cik., 3, 16.1 alpadoṣasya jantostu kāle ca śiśirātmake /
Su, Cik., 3, 17.2 avanāmitamunnahyedunnataṃ cāvapīḍayet //
Su, Cik., 3, 18.1 āñchedatikṣiptamadho gataṃ copari vartayet /
Su, Cik., 3, 18.2 āñchanaiḥ pīḍanaiś caiva saṃkṣepairbandhanaistathā //
Su, Cik., 3, 20.2 tasya śītān parīṣekān pradehāṃścāvacārayet //
Su, Cik., 3, 25.2 vastrapaṭṭena badhnīyānna ca vyāyāmamācaret //
Su, Cik., 3, 26.1 abhyajyāyāmayejjaṅghāmūruṃ ca susamāhitaḥ /
Su, Cik., 3, 27.2 sphuṭitaṃ piccitaṃ cāpi badhnīyāt pūrvavadbhiṣak //
Su, Cik., 3, 31.2 sthānasthitaṃ ca badhnīyāt svastikena vicakṣaṇaḥ //
Su, Cik., 3, 33.1 prasāryākuñcayeccainaṃ snehasekaṃ ca dāpayet /
Su, Cik., 3, 33.1 prasāryākuñcayeccainaṃ snehasekaṃ ca dāpayet /
Su, Cik., 3, 33.2 evaṃ jānuni gulphe ca maṇibandhe ca kārayet //
Su, Cik., 3, 33.2 evaṃ jānuni gulphe ca maṇibandhe ca kārayet //
Su, Cik., 3, 34.2 badhnīyādāmatailena pariṣekaṃ ca kārayet //
Su, Cik., 3, 35.1 mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param /
Su, Cik., 3, 35.2 haste jātabale cāpi kuryāt pāṣāṇadhāraṇam //
Su, Cik., 3, 36.2 tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca //
Su, Cik., 3, 36.2 tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca //
Su, Cik., 3, 37.1 ūruvaccāpi kartavyaṃ bāhubhagnacikitsitam /
Su, Cik., 3, 38.1 avaṭāvatha hanvoś ca pragṛhyonnamayennaram /
Su, Cik., 3, 39.1 uttānaṃ śāyayeccainaṃ saptarātram atandritaḥ /
Su, Cik., 3, 40.2 vātaghnamadhuraiḥ sarpiḥ siddhaṃ nasye ca pūjitam //
Su, Cik., 3, 42.2 utpalasya ca nālena kṣīrapānaṃ vidhīyate //
Su, Cik., 3, 45.2 sadyaḥkṣatavidhānaṃ ca tataḥ paścāt samācaret //
Su, Cik., 3, 46.2 dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam //
Su, Cik., 3, 47.2 śītān pradehān sekāṃśca bhiṣak tasyāvacārayet //
Su, Cik., 3, 48.2 kīlakā bandhanārthaṃ ca pañca kāryā vijānatā //
Su, Cik., 3, 49.2 sandherubhayato dvau dvau tale caikaś ca kīlakaḥ //
Su, Cik., 3, 49.2 sandherubhayato dvau dvau tale caikaś ca kīlakaḥ //
Su, Cik., 3, 51.2 uktair vidhānair buddhyā ca samyak prakṛtimānayet //
Su, Cik., 3, 58.2 śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet //
Su, Cik., 3, 59.1 pīḍanārthaṃ ca kartavyaṃ sarvagandhaśṛtaṃ payaḥ /
Su, Cik., 3, 60.2 rodhraṃ prapauṇḍarīkaṃ ca tathā kālānusāriṇam //
Su, Cik., 3, 61.2 piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca //
Su, Cik., 3, 61.2 piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca //
Su, Cik., 3, 64.1 bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ /
Su, Cik., 3, 64.1 bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ /
Su, Cik., 3, 65.2 mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam //
Su, Cik., 3, 68.1 snehottamamidaṃ cāśu kuryādbhagnaprasādhanam /
Su, Cik., 3, 70.2 sukhaceṣṭāpracāraṃ ca saṃhitaṃ samyagādiśet //
Su, Cik., 4, 5.1 pakvāśayagate cāpi deyaṃ snehavirecanam /
Su, Cik., 4, 5.2 bastayaḥ śodhanīyāś ca prāśāś ca lavaṇottarāḥ //
Su, Cik., 4, 5.2 bastayaḥ śodhanīyāś ca prāśāś ca lavaṇottarāḥ //
Su, Cik., 4, 6.1 kāryo bastigate cāpi vidhirbastiviśodhanaḥ /
Su, Cik., 4, 6.2 śrotrādiṣu prakupite kāryaścānilahā kramaḥ //
Su, Cik., 4, 7.1 snehābhyaṅgopanāhāś ca mardanālepanāni ca /
Su, Cik., 4, 7.1 snehābhyaṅgopanāhāś ca mardanālepanāni ca /
Su, Cik., 4, 7.2 tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam //
Su, Cik., 4, 8.1 snehopanāhāgnikarmabandhanonmardanāni ca /
Su, Cik., 4, 11.1 jayet sarvāṅgajaṃ vātaṃ sirāmokṣaiśca buddhimān /
Su, Cik., 4, 11.2 ekāṅgagaṃ ca matimāñchṛṅgaiścāvasthitaṃ jayet //
Su, Cik., 4, 11.2 ekāṅgagaṃ ca matimāñchṛṅgaiścāvasthitaṃ jayet //
Su, Cik., 4, 13.1 dihyāc ca lavaṇāgāradhūmaistailasamanvitaiḥ /
Su, Cik., 4, 13.2 pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa eva ca //
Su, Cik., 4, 19.1 vamanaṃ hanti nasyaṃ ca kuśalena prayojitam /
Su, Cik., 4, 22.1 śirovastiḥ śiraḥsneho dhūmaḥ snaihika eva ca /
Su, Cik., 4, 22.2 sukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihikam eva ca //
Su, Cik., 4, 23.1 rasāḥ kṣīrāṇi māṃsāni snehāḥ snehānvitaṃ ca yat /
Su, Cik., 4, 23.2 bhojanāni phalāmlāni snigdhāni lavaṇāni ca //
Su, Cik., 4, 24.1 sukhoṣṇāśca parīṣekāstathā saṃvāhanāni ca /
Su, Cik., 4, 24.1 sukhoṣṇāśca parīṣekāstathā saṃvāhanāni ca /
Su, Cik., 4, 24.2 kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca //
Su, Cik., 4, 25.1 kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca /
Su, Cik., 4, 25.2 nivātātapayuktāni tathā garbhagṛhāṇi ca //
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 4, 33.1 bhavati cātra /
Su, Cik., 4, 33.2 viṣyandanāduṣṇabhāvāddoṣāṇāṃ ca vipācanāt /
Su, Cik., 4, 33.3 saṃskārapācanāccedaṃ vātarogeṣu śasyate //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 5.1 bhavati cātra /
Su, Cik., 5, 5.3 sthūlānāṃ sukhināṃ cāpi vātaraktaṃ prakupyati //
Su, Cik., 5, 6.1 tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet //
Su, Cik., 5, 7.5 vātaharamūlasiddhena ca payasā pariṣecanamamlair vā kurvīta /
Su, Cik., 5, 9.1 raktaprabale 'pyevaṃ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti //
Su, Cik., 5, 9.1 raktaprabale 'pyevaṃ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 11.1 saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 14.1 bhavanti cātra /
Su, Cik., 5, 15.1 upanāhaparīṣekapradehābhyañjanāni ca /
Su, Cik., 5, 15.2 śaraṇānyapravātāni manojñāni mahānti ca //
Su, Cik., 5, 16.1 mṛdugaṇḍopadhānāni śayanāni sukhāni ca /
Su, Cik., 5, 16.2 vātarakte praśasyante mṛdusaṃvāhanāni ca //
Su, Cik., 5, 17.2 divāsvapnamabhiṣyandi guru cānnaṃ vivarjayet //
Su, Cik., 5, 18.1 apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṃ copakramet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 19.1 pakṣāghātopadrutamamlānagātraṃ sarujamātmavantam upakaraṇavantaṃ copakramet /
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 5, 20.1 manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 5, 29.1 bhavanti cātra /
Su, Cik., 5, 29.3 vijñeyo lakṣaṇohābhyāṃ cikitsyaścāvirodhataḥ //
Su, Cik., 5, 32.1 nidrayā cārditau stabdhau śītalāvapracetanau /
Su, Cik., 5, 32.2 gurukāvasthirāvūrū na svāviva ca manyate //
Su, Cik., 5, 36.2 sakṣāramūtrasvedāṃś ca rūkṣāṇyutsādanāni ca //
Su, Cik., 5, 36.2 sakṣāramūtrasvedāṃś ca rūkṣāṇyutsādanāni ca //
Su, Cik., 5, 37.1 kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ /
Su, Cik., 5, 38.2 jāṅgalair aghṛtair māṃsaiḥ śākaiścālavaṇair hitaiḥ //
Su, Cik., 5, 42.1 saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ /
Su, Cik., 5, 44.2 kṛmikaṇḍvaruciśvitrāṇyarbudaṃ granthim eva ca //
Su, Cik., 5, 45.1 nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṃś ca saḥ /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 3.4 tatra bheṣajasādhyānām arśasām adṛśyānāṃ ca bheṣajaṃ bhavati kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 8.1 āsādya ca darvīkūrcakaśalākānāmanyatamena kṣāraṃ pātayet /
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 8.4 yaccānyad api snigdham agnidīpanam arśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupaseveta //
Su, Cik., 6, 8.4 yaccānyad api snigdham agnidīpanam arśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupaseveta //
Su, Cik., 6, 9.1 dagdheṣu cārśaḥsvabhyakto 'nalasaṃdhukṣaṇārtham anilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpatham upaseveta /
Su, Cik., 6, 9.1 dagdheṣu cārśaḥsvabhyakto 'nalasaṃdhukṣaṇārtham anilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpatham upaseveta /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 9.3 upadravāṃś ca yathāsvamupācaret //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 19.1 bhavanti cātra /
Su, Cik., 6, 21.2 āsavāś ca prayoktavyā vīkṣya doṣasamucchritam //
Su, Cik., 6, 22.2 yathāsvaṃ doṣalaṃ cānnamarśaḥsu parivarjayet //
Su, Cik., 7, 5.2 śatāvarī śvadaṃṣṭrā ca bṛhatī kaṇṭakārikā //
Su, Cik., 7, 6.2 vṛkṣādanī bhallukaś ca varuṇaḥ śākajaṃ phalam //
Su, Cik., 7, 7.1 yavāḥ kulatthāḥ kolāni katakasya phalāni ca /
Su, Cik., 7, 8.2 kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca //
Su, Cik., 7, 8.2 kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca //
Su, Cik., 7, 9.1 bhojanāni ca kurvīta varge 'smin vātanāśane /
Su, Cik., 7, 11.1 punarnavā śirīṣaś ca kvathitāsteṣu sādhitam /
Su, Cik., 7, 11.2 ghṛtaṃ śilājamadhukabījair indīvarasya ca //
Su, Cik., 7, 12.1 trapusairvārukādīnāṃ bījaiścāvāpitaṃ śubham /
Su, Cik., 7, 13.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 13.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 13.2 bhojanāni ca kurvīta varge 'smin pittanāśane //
Su, Cik., 7, 15.1 etaiḥ siddhamajāsarpirūṣakādigaṇena ca /
Su, Cik., 7, 16.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 16.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 16.2 bhojanāni ca kurvīta varge 'smin kaphanāśane //
Su, Cik., 7, 18.2 ajamodā kadambasya mūlaṃ nāgaram eva ca //
Su, Cik., 7, 22.1 eṣa kṣāro 'śmarīṃ gulmaṃ śarkarāṃ ca bhinattyapi /
Su, Cik., 7, 27.1 ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 31.2 hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 34.1 bhavati cātra /
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 7, 37.1 bhavati cātra /
Su, Cik., 8, 3.0 pañca bhagandarā vyākhyātāḥ teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca śeṣāḥ kṛcchrasādhyāḥ //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 8.1 āṭopaṃ gudaśūlaṃ ca karoti pavano bhṛśam /
Su, Cik., 8, 13.2 vṛkṣādanīmathairaṇḍaṃ bilvādiṃ ca gaṇaṃ tathā //
Su, Cik., 8, 15.2 lavaṇānyamlavargaṃ ca sthālyāmevopasādhayet //
Su, Cik., 8, 16.2 svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca //
Su, Cik., 8, 16.2 svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca //
Su, Cik., 8, 16.2 svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca //
Su, Cik., 8, 17.1 vacāhiṅgvajamodaṃ ca samabhāgāni sarpiṣā /
Su, Cik., 8, 18.2 pariṣiñcedgudaṃ cāsya tailair vātarujāpahaiḥ //
Su, Cik., 8, 19.2 anye copadravāstīvrāḥ sidhyantyatra na saṃśayaḥ //
Su, Cik., 8, 23.1 tataḥ śuddhaṃ viditvā ca ropayettu yathākramam /
Su, Cik., 8, 25.1 upanāhāḥ pradehāś ca mūtrakṣārasamanvitāḥ /
Su, Cik., 8, 25.2 vāmanīyauṣadhaiḥ kāryāḥ pariṣekāś ca mātrayā //
Su, Cik., 8, 27.1 candrārdhaṃ candracakraṃ ca sūcīmukham avāṅmukham /
Su, Cik., 8, 28.2 bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ //
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 8, 33.1 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca /
Su, Cik., 8, 33.1 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca /
Su, Cik., 8, 33.2 pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ //
Su, Cik., 8, 33.2 pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ //
Su, Cik., 8, 37.2 kārayedupanāhāṃś ca sālvaṇādīn vicakṣaṇaḥ //
Su, Cik., 8, 38.2 pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ //
Su, Cik., 8, 44.1 samaṅgā dhātakī caiva sārivā rajanīdvayam /
Su, Cik., 8, 47.1 nyagrodhādigaṇaś caiva hitaḥ śodhanaropaṇe /
Su, Cik., 8, 51.1 jyotiṣmatīṃ ca saṃbhṛtya tailaṃ dhīro vipācayet /
Su, Cik., 8, 52.1 śodhanaṃ ropaṇaṃ caiva savarṇakaraṇaṃ tathā /
Su, Cik., 8, 54.1 vyāyāmaṃ maithunaṃ kopaṃ pṛṣṭhayānaṃ gurūṇi ca /
Su, Cik., 9, 3.1 viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti //
Su, Cik., 9, 3.1 viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti //
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 15.2 siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt //
Su, Cik., 9, 19.1 ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā /
Su, Cik., 9, 19.1 ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā /
Su, Cik., 9, 20.1 tasyopasaṃgṛhya ca tat purīṣamutpācitaṃ sarvata eva limpet /
Su, Cik., 9, 21.1 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca /
Su, Cik., 9, 24.1 ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhāvayitvā /
Su, Cik., 9, 25.1 āvalgujaṃ bījamagryaṃ nadījaṃ kākāhvānodumbarī yā ca lākṣā /
Su, Cik., 9, 25.2 lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca //
Su, Cik., 9, 28.1 tilvakāriṣṭapīlūnāṃ patrāṇyāragvadhasya ca /
Su, Cik., 9, 31.1 śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇaprapeṣitaiḥ /
Su, Cik., 9, 32.2 kaṇṭakāryā ca tatpakvaṃ ghṛtaṃ kuṣṭhiṣu yojayet //
Su, Cik., 9, 34.2 vāyasyāragvadhaścaiṣāṃ tulāṃ kuryāt pṛthak pṛthak //
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 9, 40.1 pūtīkārkasnuṅnarendradrumāṇāṃ mūtraiḥ piṣṭāḥ pallavāḥ saumanāś ca /
Su, Cik., 9, 40.2 lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃś ca //
Su, Cik., 9, 40.2 lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃś ca //
Su, Cik., 9, 41.2 tīkṣṇair yogaiśchardayitvā pragāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ //
Su, Cik., 9, 43.1 pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam /
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Su, Cik., 9, 46.1 tadvattārkṣyaṃ māsamātraṃ ca peyaṃ tenājasraṃ dehamālepayecca /
Su, Cik., 9, 46.1 tadvattārkṣyaṃ māsamātraṃ ca peyaṃ tenājasraṃ dehamālepayecca /
Su, Cik., 9, 46.2 āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre //
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 9, 49.2 jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ //
Su, Cik., 9, 50.1 rodhrāriṣṭaṃ padmakaṃ raktasāraḥ saptāhvākṣau vṛkṣako bījakaś ca /
Su, Cik., 9, 52.2 mūtraiścainaṃ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ //
Su, Cik., 9, 52.2 mūtraiścainaṃ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ //
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 9, 56.1 siddhārthakān viḍaṅgāni prapunnāḍaṃ ca saṃharet /
Su, Cik., 9, 58.1 kuṭajaś ca prapunnāḍasaptaparṇau mṛgādanī /
Su, Cik., 9, 58.2 lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī //
Su, Cik., 9, 60.1 mālatī kaṭutumbī ca gandhāhvā mūlakaṃ tathā /
Su, Cik., 9, 60.2 saindhavaṃ karavīraśca gṛhadhūmaṃ viṣaṃ tathā //
Su, Cik., 9, 65.2 pītavantaṃ tato mātrāṃ tenābhyaktaṃ ca mānavam //
Su, Cik., 9, 67.2 evaṃ saṃśodhane varge kuṣṭhaghneṣvauṣadheṣu ca //
Su, Cik., 9, 68.1 kuryāttailāni sarpīṃṣi pradehodgharṣaṇāni ca /
Su, Cik., 9, 68.2 prātaḥ prātaś ca seveta yogān vairecanāñśubhān /
Su, Cik., 9, 68.3 pañca ṣaṭ sapta cāṣṭau vā yair utthānaṃ na gacchati //
Su, Cik., 10, 3.1 kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu /
Su, Cik., 10, 3.2 kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 5.1 yāvakāṃśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta yavavidhānena godhūmaveṇuyavānupayuñjīta //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 6.2 evaṃ sālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 8.2 evaṃ surāḥ sālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 10, 12.4 evaṃ nyagrodhādāvārevatādiṣu ca vidadhyāt //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 10, 16.1 bhavati cātra /
Su, Cik., 11, 3.1 dvau pramehau bhavataḥ sahajo 'pathyanimittaśca /
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 13.1 bhavati cātra /
Su, Cik., 12, 3.1 śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 12, 7.1 na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena //
Su, Cik., 12, 8.1 rasāyanīnāṃ ca daurbalyānnordhvam uttiṣṭhanti pramehiṇāṃ doṣāḥ tato madhumehinām adhaḥkāye piḍakāḥ prādurbhavanti //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 13.1 phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca /
Su, Cik., 12, 13.2 ślakṣṇapiṣṭāni cūrṇāni pippalyādigaṇasya ca //
Su, Cik., 12, 17.2 niṣeveta yathāyogamāhāraṃ cāsya kalpayet //
Su, Cik., 13, 4.1 māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ /
Su, Cik., 13, 6.1 jñeyaṃ svagandhataścāpi ṣaḍyoni prathitaṃ kṣitau /
Su, Cik., 13, 7.1 tasya lohasya tadvīryaṃ rasaṃ cāpi bibharti tat /
Su, Cik., 13, 9.1 kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃ chedanaṃ tathā /
Su, Cik., 13, 9.2 teṣu yat kṛṣṇamalaghu snigdhaṃ niḥśarkaraṃ ca yat //
Su, Cik., 13, 10.1 gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate /
Su, Cik., 13, 16.1 na so 'sti rogo yaṃ cāpi nihanyānna śilājatu /
Su, Cik., 13, 16.2 śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm //
Su, Cik., 13, 17.1 bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ /
Su, Cik., 13, 17.2 evaṃ ca mākṣikaṃ dhātuṃ tāpījamamṛtopamam //
Su, Cik., 13, 19.1 tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet /
Su, Cik., 13, 19.1 tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet /
Su, Cik., 13, 22.1 majjāṃ tebhyo 'pi saṃhṛtya śoṣayitvā vicūrṇya ca /
Su, Cik., 13, 23.2 avatārya karīṣe ca pakṣamātraṃ nidhāpayet //
Su, Cik., 13, 27.1 tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ /
Su, Cik., 13, 28.2 pakṣaṃ parihareccāpi mudgayūṣaudanāśanaḥ //
Su, Cik., 13, 30.2 tenābhyaktaśarīraś ca kurvītāhāramīritam //
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Cik., 13, 35.2 paillyaṃ hanyād armanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena //
Su, Cik., 14, 3.2 teṣvasādhyaṃ baddhagudaṃ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta /
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 9.1 bhavati cātra /
Su, Cik., 14, 9.2 kupitānilamūlatvāt saṃcitatvānmalasya ca /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.1 bhavati cātra /
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 6.1 ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini /
Su, Cik., 15, 6.1 ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini /
Su, Cik., 15, 6.1 ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini /
Su, Cik., 15, 6.2 uccaiḥśravāśca turago mandire nivasantu te //
Su, Cik., 15, 8.1 muktāḥ paśor vipāśāśca muktāḥ sūryeṇa raśmayaḥ /
Su, Cik., 15, 9.1 auṣadhāni ca vidadhyādyathoktāni /
Su, Cik., 15, 9.2 mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet /
Su, Cik., 15, 10.1 sacetanaṃ ca śastreṇa na kathaṃcana dārayet /
Su, Cik., 15, 10.2 dāryamāṇo hi jananīmātmānaṃ caiva ghātayet //
Su, Cik., 15, 13.3 samyagvinirharecchittvā rakṣennārīṃ ca yatnataḥ //
Su, Cik., 15, 18.1 dhunuyācca muhurnārīṃ pīḍayedvāṃsapiṇḍikām /
Su, Cik., 15, 20.1 evaṃ mṛdvī bhavedyonistacchūlaṃ copaśāmyati /
Su, Cik., 15, 21.2 snehena doṣasyandārthaṃ vedanopaśamāya ca //
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 15, 23.1 tathā tejovatīṃ cāpi pāyayet pūrvavadbhiṣak /
Su, Cik., 15, 24.2 śirīṣakakubhābhyāṃ ca toyamācamane hitam //
Su, Cik., 15, 25.1 upadravāśca ye 'nye syustān yathāsvamupācaret /
Su, Cik., 15, 25.2 sarvataḥ pariśuddhā ca snigdhapathyālpabhojanā //
Su, Cik., 15, 27.2 vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm //
Su, Cik., 15, 27.2 vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm //
Su, Cik., 15, 29.1 balātailamidaṃ cāsyai dadyādanilavāraṇam /
Su, Cik., 15, 29.2 balāmūlakaṣāyasya daśamūlīśṛtasya ca //
Su, Cik., 15, 31.2 tathāguruṃ sarjarasaṃ saralaṃ devadāru ca //
Su, Cik., 15, 35.2 yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān //
Su, Cik., 15, 35.2 yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān //
Su, Cik., 15, 36.2 bhagne śramābhipanne ca sarvathaivopayujyate //
Su, Cik., 15, 37.2 hikkāṃ kāsam adhīmanthaṃ gulmaṃ śvāsaṃ ca dustaram //
Su, Cik., 15, 38.2 pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ //
Su, Cik., 15, 39.1 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ /
Su, Cik., 15, 39.2 sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ //
Su, Cik., 15, 39.2 sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ //
Su, Cik., 15, 45.1 tailāni madhuke kuryāt prasāriṇyāṃ ca buddhimān /
Su, Cik., 15, 47.2 balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ //
Su, Cik., 16, 5.2 snehāmlasiddho lavaṇaḥ prayojyaścopanāhane //
Su, Cik., 16, 6.2 svedayet satataṃ cāpi nirhareccāpi śoṇitam //
Su, Cik., 16, 6.2 svedayet satataṃ cāpi nirhareccāpi śoṇitam //
Su, Cik., 16, 7.2 taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet //
Su, Cik., 16, 9.1 vairecanikayuktena traivṛtena viśodhya ca /
Su, Cik., 16, 9.2 pṛthakparṇyādisiddhena traivṛtena ca ropayet //
Su, Cik., 16, 12.1 trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam /
Su, Cik., 16, 12.2 jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān //
Su, Cik., 16, 12.2 jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān //
Su, Cik., 16, 16.2 naktamālasya patrāṇi taruṇāni phalāni ca //
Su, Cik., 16, 17.1 sumanāyāśca patrāṇi paṭolāriṣṭayostathā /
Su, Cik., 16, 18.1 priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca /
Su, Cik., 16, 18.1 priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca /
Su, Cik., 16, 20.1 sadyaśchinnavraṇānāṃ ca karañjādyamidaṃ śubham /
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Su, Cik., 16, 21.1 nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca /
Su, Cik., 16, 21.1 nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca /
Su, Cik., 16, 21.2 agnikṣārakṛtāścaiva ye vraṇā dāruṇā api //
Su, Cik., 16, 23.1 mūtrair uṣṇaiśca satataṃ svedayecchleṣmavidradhim /
Su, Cik., 16, 24.1 hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca /
Su, Cik., 16, 24.1 hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca /
Su, Cik., 16, 24.2 āragvadhakaṣāyeṇa pakvaṃ cāpāṭya dhāvayet //
Su, Cik., 16, 29.1 anayor vargayoḥ siddhaṃ sarpirvairecanena ca /
Su, Cik., 16, 30.1 ebhir eva gaṇaiścāpi saṃsiddhaṃ snehasaṃyutam /
Su, Cik., 16, 33.1 pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca /
Su, Cik., 16, 33.1 pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca /
Su, Cik., 16, 33.1 pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca /
Su, Cik., 16, 33.2 snehopanāhau kuryācca sadā cāpyanulomanam //
Su, Cik., 16, 33.2 snehopanāhau kuryācca sadā cāpyanulomanam //
Su, Cik., 16, 37.2 prātaḥ prātaśca seveta mātrayā tailvakaṃ ghṛtam //
Su, Cik., 17, 3.2 sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṃś ca tathopadehān //
Su, Cik., 17, 4.2 vātātmake coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu //
Su, Cik., 17, 5.1 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca /
Su, Cik., 17, 5.1 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca /
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 6.1 kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca /
Su, Cik., 17, 7.1 hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca /
Su, Cik., 17, 8.1 prapauṇḍarīkaṃ madhukaṃ payasyā mañjiṣṭhikā padmakacandane ca /
Su, Cik., 17, 8.2 sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ //
Su, Cik., 17, 9.1 nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya /
Su, Cik., 17, 9.1 nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya /
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 17, 13.2 grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam //
Su, Cik., 17, 14.1 ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī /
Su, Cik., 17, 16.2 saṃśodhanaṃ śoṇitamokṣaṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi //
Su, Cik., 17, 17.1 sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam /
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 17, 19.1 prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam /
Su, Cik., 17, 19.2 hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām //
Su, Cik., 17, 19.2 hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām //
Su, Cik., 17, 20.1 saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca /
Su, Cik., 17, 21.2 prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam //
Su, Cik., 17, 22.1 śyāmātribhaṇḍītriphalāsu siddhaṃ haridrayo rodhrakavṛkṣayośca /
Su, Cik., 17, 24.2 prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ //
Su, Cik., 17, 25.2 phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam //
Su, Cik., 17, 27.1 kumbhīkakharjūrakapitthabilvavanaspatīnāṃ ca śalāṭuvargaiḥ /
Su, Cik., 17, 28.1 sugandhikāmocarasāhipuṣpaṃ rodhraṃ vidadhyād api dhātakīṃ ca /
Su, Cik., 17, 28.2 etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva //
Su, Cik., 17, 29.1 kṛśadurbalabhīrūṇāṃ nāḍī marmāśritā ca yā /
Su, Cik., 17, 33.2 mūle sūtreṇa badhnīyācchinne copacared vraṇam //
Su, Cik., 17, 34.2 ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram //
Su, Cik., 17, 34.2 ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram //
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Cik., 17, 37.1 dhattūrajaṃ madanakodravajaṃ ca bījaṃ kośātakī śukanasā mṛgabhojinī ca /
Su, Cik., 17, 37.1 dhattūrajaṃ madanakodravajaṃ ca bījaṃ kośātakī śukanasā mṛgabhojinī ca /
Su, Cik., 17, 38.1 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 40.2 piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu //
Su, Cik., 17, 41.2 bhallātakārkamaricair lavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiś ca //
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Cik., 17, 47.1 pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram /
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 18, 3.2 rakṣedbalaṃ cāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ nihanti //
Su, Cik., 18, 5.2 gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ //
Su, Cik., 18, 6.1 svedopanāhān vividhāṃśca kuryāttathā prasiddhānaparāṃśca lepān /
Su, Cik., 18, 6.1 svedopanāhān vividhāṃśca kuryāttathā prasiddhānaparāṃśca lepān /
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 18, 9.1 kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi /
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 18, 13.2 ālepayet piṇḍaphalārkabhārgīkarañjakālāmadanaiśca vidvān //
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 18, 15.1 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Su, Cik., 18, 16.1 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ /
Su, Cik., 18, 16.2 śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam //
Su, Cik., 18, 20.2 jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva //
Su, Cik., 18, 20.2 jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva //
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Cik., 18, 23.2 madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā //
Su, Cik., 18, 24.1 granthīn amarmaprabhavān apakvān uddhṛtya cāgniṃ vidadhīta paścāt /
Su, Cik., 18, 25.1 pārṣṇiṃ prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān /
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 18, 29.1 virecanaṃ dhūmamupādadīta bhavecca nityaṃ yavamudgabhojī /
Su, Cik., 18, 30.2 kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ //
Su, Cik., 18, 30.2 kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ //
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 18, 32.1 svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca /
Su, Cik., 18, 32.2 vighṛṣya codumbaraśākagojīpatrair bhṛśaṃ kṣaudrayutaiḥ pralimpet //
Su, Cik., 18, 33.2 visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe //
Su, Cik., 18, 33.2 visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe //
Su, Cik., 18, 34.1 śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca /
Su, Cik., 18, 34.2 ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ //
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 18, 37.2 lepaṃ vidadhyāt kṛmayo yathātra mūrchanti muñcantyatha makṣikāśca //
Su, Cik., 18, 38.1 alpāvaśiṣṭe kṛmibhakṣite ca likhettato 'gniṃ vidadhīta paścāt /
Su, Cik., 18, 40.1 śuddhe ca tailaṃ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam /
Su, Cik., 18, 40.2 yadṛcchayā copagatāni pākaṃ pākakrameṇopacaredvidhijñaḥ //
Su, Cik., 18, 44.1 amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān /
Su, Cik., 18, 44.2 visrāvayet svinnam atandritaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu //
Su, Cik., 18, 44.2 visrāvayet svinnam atandritaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu //
Su, Cik., 18, 46.0 ekaiṣikāvṛkṣakatilvakaiśca surāmlapiṣṭair asakṛt pradihyāt //
Su, Cik., 18, 47.1 tailaṃ pibeccāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ /
Su, Cik., 18, 47.2 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge //
Su, Cik., 18, 49.2 daśārdhasaṃkhyair lavaṇaiśca yuktaṃ tailaṃ pibenmāgadhikādisiddham //
Su, Cik., 18, 50.1 pracchardanaṃ mūrdhavirecanaṃ ca dhūmaśca vairecaniko hitastu /
Su, Cik., 18, 50.1 pracchardanaṃ mūrdhavirecanaṃ ca dhūmaśca vairecaniko hitastu /
Su, Cik., 18, 51.1 kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ /
Su, Cik., 18, 52.2 śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ //
Su, Cik., 18, 53.2 śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet //
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 18, 54.2 kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete //
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 18, 55.2 hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca //
Su, Cik., 18, 55.2 hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca //
Su, Cik., 18, 55.2 hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca //
Su, Cik., 19, 4.1 atyāsanaṃ caṅkramaṇam upavāsaṃ gurūṇi ca /
Su, Cik., 19, 5.1 svinnaṃ cainaṃ yathānyāyaṃ pāyayeta virecanam /
Su, Cik., 19, 6.2 tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiśca buddhimān //
Su, Cik., 19, 7.1 nirūhayennirūḍhaṃ ca bhuktavantaṃ rasaudanam /
Su, Cik., 19, 8.1 snehopanāhau kuryācca pradehāṃścānilāpahān /
Su, Cik., 19, 8.1 snehopanāhau kuryācca pradehāṃścānilāpahān /
Su, Cik., 19, 10.2 śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam //
Su, Cik., 19, 10.2 śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam //
Su, Cik., 19, 12.1 pittagranthikramaṃ kuryādāme pakve ca sarvadā /
Su, Cik., 19, 13.1 pītadārukaṣāyaṃ ca pibenmūtreṇa saṃyutam /
Su, Cik., 19, 14.1 pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate /
Su, Cik., 19, 16.1 svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam /
Su, Cik., 19, 16.2 rakṣan phale sevanīṃ ca vṛddhipatreṇa dārayet //
Su, Cik., 19, 17.2 badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet //
Su, Cik., 19, 17.2 badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet //
Su, Cik., 19, 18.1 manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca /
Su, Cik., 19, 22.2 tvacaṃ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt //
Su, Cik., 19, 24.1 śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm /
Su, Cik., 19, 26.1 haredubhayataścāpi doṣānatyarthamucchritān /
Su, Cik., 19, 29.2 etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet //
Su, Cik., 19, 30.1 prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate /
Su, Cik., 19, 31.2 padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ //
Su, Cik., 19, 32.2 secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ //
Su, Cik., 19, 35.2 surasāragvadhādyośca kvāthābhyāṃ pariṣecayet //
Su, Cik., 19, 37.1 na yāti ca yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 19, 38.1 śastreṇopacareccāpi pākamāgatamāśu vai /
Su, Cik., 19, 41.1 hareṇukaile ca tathā sūkṣmacūrṇāni kārayet /
Su, Cik., 19, 43.1 kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha /
Su, Cik., 19, 44.2 gojīviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṃyutam //
Su, Cik., 19, 45.2 svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñjanam //
Su, Cik., 19, 49.1 tayor eva ca yā yogyā vīkṣya doṣabalābalam /
Su, Cik., 19, 51.1 samyagdagdhaṃ ca vijñāya madhusarpiḥ prayojayet /
Su, Cik., 19, 51.2 śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat //
Su, Cik., 19, 51.2 śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat //
Su, Cik., 19, 53.1 samāpyāyitadehaṃ ca bastibhiḥ samupācaret /
Su, Cik., 19, 54.1 payasaudanamaśnīyānnāgarakvathitena ca /
Su, Cik., 19, 54.2 traivṛtaṃ copayuñjīta śasto dāhastathāgninā //
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Cik., 19, 56.2 madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ //
Su, Cik., 19, 57.1 pibedvāpyabhayākalkaṃ mūtreṇānyatamena ca /
Su, Cik., 19, 59.1 bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca /
Su, Cik., 19, 59.1 bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca /
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 19, 65.1 madanācca phalāt kvāthaṃ śukākhyasvarasaṃ tathā /
Su, Cik., 19, 66.1 apacīṃ galagaṇḍaṃ ca grahaṇīdoṣam eva ca /
Su, Cik., 19, 66.1 apacīṃ galagaṇḍaṃ ca grahaṇīdoṣam eva ca /
Su, Cik., 19, 66.2 bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca //
Su, Cik., 19, 66.2 bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca //
Su, Cik., 19, 67.2 etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām //
Su, Cik., 19, 68.1 dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca /
Su, Cik., 19, 68.2 saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet //
Su, Cik., 19, 69.1 dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ /
Su, Cik., 19, 69.2 adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ //
Su, Cik., 20, 3.2 śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak //
Su, Cik., 20, 5.2 pāṣāṇagardabhaṃ caiva pūrvaṃ svedena yojayet //
Su, Cik., 20, 7.1 vivṛtāmindravṛddhāṃ ca gardabhīṃ jālagardabham /
Su, Cik., 20, 9.2 cakratailena cābhyajya sarjacūrṇena cūrṇayet //
Su, Cik., 20, 10.1 bandhenopacareccainamaśakyaṃ cāgninā dahet /
Su, Cik., 20, 10.1 bandhenopacareccainamaśakyaṃ cāgninā dahet /
Su, Cik., 20, 16.1 baddhvā ca kṣīravṛkṣasya kaṣāyaiḥ khadirasya ca /
Su, Cik., 20, 16.1 baddhvā ca kṣīravṛkṣasya kaṣāyaiḥ khadirasya ca /
Su, Cik., 20, 18.1 lepaśca śasyate sikthaśatāhvāgaurasarṣapaiḥ /
Su, Cik., 20, 29.2 indraluptāpahaṃ tailamabhyaṅge ca praśasyate /
Su, Cik., 20, 30.1 avapīḍaṃ śirobastimabhyaṅgaṃ ca prayojayet /
Su, Cik., 20, 33.2 nyacche vyaṅge sirāmokṣo nīlikāyāṃ ca śasyate //
Su, Cik., 20, 36.1 kṣaudrājyayuktayā limpeddaṃṣṭrayā śūkarasya ca /
Su, Cik., 20, 37.2 lepanaṃ ca vacārodhrasaindhavaiḥ sarṣapānvitaiḥ //
Su, Cik., 20, 40.2 tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim //
Su, Cik., 20, 41.1 praviṣṭe ca maṇau carma svedayedupanāhanaiḥ /
Su, Cik., 20, 45.2 sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet //
Su, Cik., 20, 49.1 vidhānenārbudoktena śodhayitvā ca ropayet /
Su, Cik., 20, 50.2 kulatthikāyā mūlaiśca guḍūcyā lavaṇena ca //
Su, Cik., 20, 50.2 kulatthikāyā mūlaiśca guḍūcyā lavaṇena ca //
Su, Cik., 20, 51.1 ārevatasya mūlaiśca dantīmūlaistathaiva ca /
Su, Cik., 20, 51.1 ārevatasya mūlaiśca dantīmūlaistathaiva ca /
Su, Cik., 20, 52.1 susnigdhaiśca sukhoṣṇaiśca bhiṣak tam upanāhayet /
Su, Cik., 20, 52.1 susnigdhaiśca sukhoṣṇaiśca bhiṣak tam upanāhayet /
Su, Cik., 20, 54.2 sumanā granthayaścaiva bhallātakamanaḥśile //
Su, Cik., 20, 60.2 cikitsenmuṣkakacchūṃ cāpy ahipūtanapāmavat //
Su, Cik., 20, 62.1 vinirgamārthaṃ vāyośca svedayecca muhurmuhuḥ /
Su, Cik., 20, 62.1 vinirgamārthaṃ vāyośca svedayecca muhurmuhuḥ /
Su, Cik., 20, 62.2 kṣīre mahatpañcamūlaṃ mūṣikāṃ cāntravarjitām //
Su, Cik., 21, 3.2 kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropaṇam //
Su, Cik., 21, 4.1 aṣṭhīlikāṃ jalaukobhir grāhayecca punaḥ punaḥ /
Su, Cik., 21, 4.2 tathā cānupaśāmyantīṃ kaphagranthivaduddharet //
Su, Cik., 21, 5.2 sukhoṣṇair upanāhaiśca susnigdhair upanāhayet //
Su, Cik., 21, 7.2 kaṣāyaisteṣu siddhaṃ ca tailaṃ ropaṇamiṣyate //
Su, Cik., 21, 9.2 bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā //
Su, Cik., 21, 11.2 jalaukobhir hareccāsṛk sarpiṣā cāvasecayet //
Su, Cik., 21, 11.2 jalaukobhir hareccāsṛk sarpiṣā cāvasecayet //
Su, Cik., 21, 12.2 kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ //
Su, Cik., 21, 13.1 piḍakāmuttamākhyāṃ ca baḍiśenoddharedbhiṣak /
Su, Cik., 21, 14.2 pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram //
Su, Cik., 21, 15.2 raktavidradhivaccāpi kriyā śoṇitaje 'rbude //
Su, Cik., 21, 16.2 śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet //
Su, Cik., 21, 17.1 hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi virecanam /
Su, Cik., 21, 17.1 hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi virecanam /
Su, Cik., 21, 17.2 hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam //
Su, Cik., 21, 17.2 hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam //
Su, Cik., 21, 18.1 arbudaṃ māṃsapākaṃ ca vidradhiṃ tilakālakam /
Su, Cik., 22, 3.1 caturvidhena snehena madhūcchiṣṭayutena ca /
Su, Cik., 22, 3.2 vātaje 'bhyañjanaṃ kuryānnāḍīsvedaṃ ca buddhimān //
Su, Cik., 22, 4.1 vidadhyādoṣṭhakope tu sālvaṇaṃ copanāhane /
Su, Cik., 22, 4.2 mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam //
Su, Cik., 22, 4.2 mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam //
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Cik., 22, 7.1 śirovirecanaṃ dhūmaḥ svedaḥ kavala eva ca /
Su, Cik., 22, 8.2 kṣaudrayuktaṃ vidhātavyametacca pratisāraṇam //
Su, Cik., 22, 12.1 priyaṅgavaśca mustaṃ ca triphalā ca pralepanam /
Su, Cik., 22, 12.1 priyaṅgavaśca mustaṃ ca triphalā ca pralepanam /
Su, Cik., 22, 12.1 priyaṅgavaśca mustaṃ ca triphalā ca pralepanam /
Su, Cik., 22, 12.2 nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ //
Su, Cik., 22, 14.1 hitaḥ śirovirekaśca nasyaṃ snigdhaṃ ca bhojanam /
Su, Cik., 22, 14.1 hitaḥ śirovirekaśca nasyaṃ snigdhaṃ ca bhojanam /
Su, Cik., 22, 16.1 kākolyādau daśakṣīrasiddhaṃ sarpiśca nasyataḥ /
Su, Cik., 22, 18.1 kṣīre daśaguṇe siddhaṃ sarpirnasye ca pūjitam /
Su, Cik., 22, 19.1 saṃśodhyobhayataḥ kāryaṃ śiraścopakuśe tathā /
Su, Cik., 22, 20.1 kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisārayet /
Su, Cik., 22, 21.1 sukhodakena saṃsṛjya kavalaṃ cāpi dhārayet /
Su, Cik., 22, 22.2 tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ //
Su, Cik., 22, 23.2 kṛmidantakavaccāpi vidhiḥ kāryo vijānatā //
Su, Cik., 22, 25.1 kṣaudradvitīyāḥ pippalyaḥ kavalaścātra kīrtitaḥ /
Su, Cik., 22, 25.2 paṭolatriphalānimbakaṣāyaścātra dhāvane /
Su, Cik., 22, 25.3 hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ //
Su, Cik., 22, 25.3 hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ //
Su, Cik., 22, 26.1 sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śṛṇu /
Su, Cik., 22, 28.1 śodhayitvā daheccāpi kṣāreṇa jvalanena vā /
Su, Cik., 22, 30.2 kāṇaḥ saṃjāyate janturarditaṃ cāsya jāyate //
Su, Cik., 22, 32.2 yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yat kṛtam //
Su, Cik., 22, 34.2 niryūhāścānilaghnānāṃ dantaharṣapramardanāḥ //
Su, Cik., 22, 35.1 snaihikaśca hito dhūmo nasyaṃ snigdhaṃ ca bhojanam /
Su, Cik., 22, 35.1 snaihikaśca hito dhūmo nasyaṃ snigdhaṃ ca bhojanam /
Su, Cik., 22, 35.2 raso rasayavāgvaśca kṣīraṃ saṃtānikā ghṛtam //
Su, Cik., 22, 36.1 śirobastirhitaścāpi kramo yaścānilāpahaḥ /
Su, Cik., 22, 36.1 śirobastirhitaścāpi kramo yaścānilāpahaḥ /
Su, Cik., 22, 37.2 dantaharṣakriyāṃ cāpi kuryānniravaśeṣataḥ //
Su, Cik., 22, 39.2 bhadradārvādivarṣābhūlepaiḥ snigdhaiśca bhojanaiḥ //
Su, Cik., 22, 40.1 calamuddhṛtya ca sthānaṃ vidahet suṣirasya ca /
Su, Cik., 22, 40.1 calamuddhṛtya ca sthānaṃ vidahet suṣirasya ca /
Su, Cik., 22, 41.2 hanumokṣe samuddiṣṭāṃ kuryāccārditavat kriyām //
Su, Cik., 22, 45.2 pratisāraṇagaṇḍūṣaṃ nasyaṃ ca madhuraṃ hitam //
Su, Cik., 22, 47.1 gṛhṇīyāt kavalāṃścāpi gaurasarṣapasaindhavaiḥ /
Su, Cik., 22, 47.2 paṭolanimbavārtākukṣārayūṣaiśca bhojayet //
Su, Cik., 22, 48.2 śirovirekagaṇḍūṣadhūmaiścainamupācaret //
Su, Cik., 22, 50.2 notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak //
Su, Cik., 22, 50.2 notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak //
Su, Cik., 22, 51.1 atyādānāt sravedraktaṃ tannimittaṃ mriyeta ca /
Su, Cik., 22, 54.2 niṣkvāthya picumandaṃ ca kavalaṃ tatra yojayet //
Su, Cik., 22, 56.2 kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ //
Su, Cik., 22, 58.2 snehasvedau tāluśoṣe vidhiścānilanāśanaḥ //
Su, Cik., 22, 60.1 chardanaṃ dhūmapānaṃ ca gaṇḍūṣo nasyakarma ca /
Su, Cik., 22, 60.1 chardanaṃ dhūmapānaṃ ca gaṇḍūṣo nasyakarma ca /
Su, Cik., 22, 61.1 sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ /
Su, Cik., 22, 62.1 drākṣāparūṣakakvātho hitaśca kavalagrahe /
Su, Cik., 22, 65.1 ekakālaṃ yavānnaṃ ca bhuñjīta snigdhamalpaśaḥ /
Su, Cik., 22, 65.2 upajihvikavaccāpi sādhayedadhijihvikām //
Su, Cik., 22, 66.2 gilāyuścāpi yo vyādhistaṃ ca śastreṇa sādhayet //
Su, Cik., 22, 66.2 gilāyuścāpi yo vyādhistaṃ ca śastreṇa sādhayet //
Su, Cik., 22, 67.1 amarmasthaṃ supakvaṃ ca bhedayedgalavidradhim /
Su, Cik., 22, 69.3 śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet //
Su, Cik., 22, 71.2 kaphaghno mārutaghnaśca mukharogavināśanaḥ //
Su, Cik., 22, 73.1 pratisāraṇagaṇḍūṣau dhūmaḥ saṃśodhanāni ca /
Su, Cik., 22, 74.1 pibedativiṣāṃ pāṭhāṃ mustaṃ ca suradāru ca /
Su, Cik., 22, 74.1 pibedativiṣāṃ pāṭhāṃ mustaṃ ca suradāru ca /
Su, Cik., 22, 74.2 rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca //
Su, Cik., 22, 74.2 rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca //
Su, Cik., 22, 79.1 danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ /
Su, Cik., 22, 80.1 svaraghno valayo vṛndo vidāryalasa eva ca /
Su, Cik., 22, 80.2 galauṣṭho māṃsatānaśca śataghnī rohiṇī ca yā //
Su, Cik., 22, 80.2 galauṣṭho māṃsatānaśca śataghnī rohiṇī ca yā //
Su, Cik., 22, 81.1 asādhyāḥ kīrtitā hyete rogā nava daśaiva ca /
Su, Cik., 22, 81.2 teṣāṃ cāpi kriyāṃ vaidyaḥ pratyākhyāya samācaret //
Su, Cik., 23, 3.1 ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā vātapittaśleṣmasannipātaviṣanimittaḥ //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 6.1 bhavanti cātra /
Su, Cik., 23, 6.3 pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ //
Su, Cik., 23, 7.2 śvayathurmadhyadeśe yaḥ sa kaṣṭaḥ sarvagaśca yaḥ //
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 23, 9.1 hikkātīsārakāsāśca śūnaṃ saṃkṣapayanti hi /
Su, Cik., 23, 9.2 sāmānyato viśeṣācca teṣāṃ vakṣyāmi bheṣajam //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 13.1 bhavati cātra /
Su, Cik., 23, 13.2 piṣṭānnamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnam ajāṅgalaṃ ca /
Su, Cik., 24, 5.1 ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam /
Su, Cik., 24, 5.2 avekṣyartuṃ ca doṣaṃ ca rasaṃ vīryaṃ ca yojayet //
Su, Cik., 24, 5.2 avekṣyartuṃ ca doṣaṃ ca rasaṃ vīryaṃ ca yojayet //
Su, Cik., 24, 5.2 avekṣyartuṃ ca doṣaṃ ca rasaṃ vīryaṃ ca yojayet //
Su, Cik., 24, 6.2 nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā //
Su, Cik., 24, 7.2 kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca //
Su, Cik., 24, 8.1 cūrṇena tejovatyāśca dantānnityaṃ viśodhayet /
Su, Cik., 24, 8.2 ekaikaṃ gharṣayeddantaṃ mṛdunā kūrcakena ca //
Su, Cik., 24, 9.2 taddaurgandhyopadehau tu śleṣmāṇaṃ cāpakarṣati //
Su, Cik., 24, 10.1 vaiśadyamannābhiruciṃ saumanasyaṃ karoti ca /
Su, Cik., 24, 11.1 athāsyapāke śvāse ca kāsahikkāvamīṣu ca /
Su, Cik., 24, 11.1 athāsyapāke śvāse ca kāsahikkāvamīṣu ca /
Su, Cik., 24, 11.2 durbalo 'jīrṇabhaktaśca mūrcchārto madapīḍitaḥ //
Su, Cik., 24, 12.2 arditī karṇaśūlī ca dantarogī ca mānavaḥ //
Su, Cik., 24, 12.2 arditī karṇaśūlī ca dantarogī ca mānavaḥ //
Su, Cik., 24, 13.1 jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣam eva ca /
Su, Cik., 24, 15.1 kṣīravṛkṣakaṣāyair vā kṣīreṇa ca vimiśritaiḥ /
Su, Cik., 24, 16.2 nīlikāṃ mukhaśoṣaṃ ca piḍakāṃ vyaṅgam eva ca //
Su, Cik., 24, 16.2 nīlikāṃ mukhaśoṣaṃ ca piḍakāṃ vyaṅgam eva ca //
Su, Cik., 24, 18.2 dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham //
Su, Cik., 24, 19.1 tejorūpāvahaṃ caiva sahate mārutātapau /
Su, Cik., 24, 20.2 rātrau jāgaritaścāpi nāñjyājjvarita eva ca //
Su, Cik., 24, 20.2 rātrau jāgaritaścāpi nāñjyājjvarita eva ca //
Su, Cik., 24, 23.2 pathyaṃ suptotthite bhukte snāte vānte ca mānave //
Su, Cik., 24, 24.2 rūkṣadurbalamartyānāṃ na hitaṃ cāsyaśoṣiṇām //
Su, Cik., 24, 26.1 karoti śirasastṛptiṃ sutvakkam api cānanam /
Su, Cik., 24, 26.2 saṃtarpaṇaṃ cendriyāṇāṃ śirasaḥ pratipūraṇam //
Su, Cik., 24, 27.1 madhukaṃ kṣīraśuklā ca saralaṃ devadāru ca /
Su, Cik., 24, 27.1 madhukaṃ kṣīraśuklā ca saralaṃ devadāru ca /
Su, Cik., 24, 33.1 sirāmukhai romakūpair dhamanībhiśca tarpayan /
Su, Cik., 24, 35.2 taruṇajvaryajīrṇī ca nābhyaktavyaḥ kathaṃcana //
Su, Cik., 24, 36.1 tathā virikto vāntaśca nirūḍho yaśca mānavaḥ /
Su, Cik., 24, 36.1 tathā virikto vāntaśca nirūḍho yaśca mānavaḥ /
Su, Cik., 24, 40.2 ārogyaṃ cāpi paramaṃ vyāyāmādupajāyate //
Su, Cik., 24, 41.1 na cāsti sadṛśaṃ tena kiṃcit sthaulyāpakarṣaṇam /
Su, Cik., 24, 41.2 na ca vyāyāminaṃ martyamardayantyarayo balāt //
Su, Cik., 24, 42.1 na cainaṃ sahasākramya jarā samadhirohati /
Su, Cik., 24, 42.2 sthirībhavati māṃsaṃ ca vyāyāmābhiratasya ca //
Su, Cik., 24, 42.2 sthirībhavati māṃsaṃ ca vyāyāmābhiratasya ca //
Su, Cik., 24, 43.1 vyāyāmasvinnagātrasya padbhyāmudvartitasya ca /
Su, Cik., 24, 46.1 sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ /
Su, Cik., 24, 46.1 sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ /
Su, Cik., 24, 48.2 vayobalaśarīrāṇi deśakālāśanāni ca //
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 24, 52.2 sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam //
Su, Cik., 24, 55.2 kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ //
Su, Cik., 24, 58.2 raktaprasādanaṃ cāpi snānamagneśca dīpanam //
Su, Cik., 24, 58.2 raktaprasādanaṃ cāpi snānamagneśca dīpanam //
Su, Cik., 24, 61.1 atiśītāmbu śīte ca śleṣmamārutakopanam /
Su, Cik., 24, 61.2 atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam //
Su, Cik., 24, 62.1 taccātisārajvaritakarṇaśūlānilārtiṣu /
Su, Cik., 24, 62.2 ādhmānārocakājīrṇabhuktavatsu ca garhitam //
Su, Cik., 24, 64.2 rakṣoghnamatha caujasyaṃ saubhāgyakaramuttamam //
Su, Cik., 24, 67.1 netramañjanasaṃyogādbhaveccāmalatārakam /
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 24, 77.1 śramaskhalanadoṣaghnaṃ sthavire ca praśasyate /
Su, Cik., 24, 78.1 avaṣṭambhakaraṃ cāpi bhayaghnaṃ daṇḍadhāraṇam /
Su, Cik., 24, 79.2 atyadhvā viparīto 'smājjarādaurbalyakṛcca saḥ //
Su, Cik., 24, 85.2 nivātaṃ hy āyuṣe sevyamārogyāya ca sarvadā //
Su, Cik., 24, 86.2 dāhavaivarṇyakārī ca chāyā caitānapohati //
Su, Cik., 24, 86.2 dāhavaivarṇyakārī ca chāyā caitānapohati //
Su, Cik., 24, 88.2 karoti dhātusāmyaṃ ca nidrā kāle niṣevitā //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 24, 97.1 ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 99.2 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 24, 102.1 bhavanti cātra /
Su, Cik., 24, 104.1 uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam /
Su, Cik., 24, 104.2 hemante ca vasante ca sīdhvariṣṭau pibennaraḥ //
Su, Cik., 24, 104.2 hemante ca vasante ca sīdhvariṣṭau pibennaraḥ //
Su, Cik., 24, 106.2 snehaṃ saindhavacūrṇena pippalībhiśca saṃyutam //
Su, Cik., 24, 107.1 pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet /
Su, Cik., 24, 111.1 atistrīsaṃprayogācca rakṣedātmānamātmavān /
Su, Cik., 24, 112.1 ativyavāyājjāyante rogāścākṣepakādayaḥ /
Su, Cik., 24, 113.1 sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ /
Su, Cik., 24, 114.2 rajasvalāmakāmāṃ ca malināmapriyāṃ tathā //
Su, Cik., 24, 116.1 sagotrāṃ gurupatnīṃ ca tathā pravrajitām api /
Su, Cik., 24, 116.2 sandhyāparvasvagamyāṃ ca nopeyāt pramadāṃ naraḥ //
Su, Cik., 24, 117.1 gosarge cārdharātre ca tathā madhyaṃdineṣu ca /
Su, Cik., 24, 117.1 gosarge cārdharātre ca tathā madhyaṃdineṣu ca /
Su, Cik., 24, 117.1 gosarge cārdharātre ca tathā madhyaṃdineṣu ca /
Su, Cik., 24, 117.2 lajjāsamāvahe deśe vivṛte 'śuddha eva ca //
Su, Cik., 24, 118.1 kṣudhito vyādhitaścaiva kṣubdhacittaśca mānavaḥ /
Su, Cik., 24, 118.1 kṣudhito vyādhitaścaiva kṣubdhacittaśca mānavaḥ /
Su, Cik., 24, 118.2 vātaviṇmūtravegī ca pipāsur atidurbalaḥ //
Su, Cik., 24, 119.1 tiryagyonāvayonau ca prāptaśukravidhāraṇam /
Su, Cik., 24, 120.1 retasaścātimātraṃ tu mūrdhāvaraṇam eva ca /
Su, Cik., 24, 120.1 retasaścātimātraṃ tu mūrdhāvaraṇam eva ca /
Su, Cik., 24, 122.1 dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet /
Su, Cik., 24, 122.2 liṅginīṃ gurupatnīṃ ca sagotrāmatha parvasu //
Su, Cik., 24, 123.1 vṛddhāṃ ca sandhyayoścāpi gacchato jīvitakṣayaḥ /
Su, Cik., 24, 123.1 vṛddhāṃ ca sandhyayoścāpi gacchato jīvitakṣayaḥ /
Su, Cik., 24, 124.2 deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet //
Su, Cik., 24, 124.2 deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet //
Su, Cik., 24, 125.1 kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito 'balaḥ /
Su, Cik., 24, 125.2 sthitaśca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati //
Su, Cik., 24, 125.2 sthitaśca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati //
Su, Cik., 24, 126.2 vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate //
Su, Cik., 24, 127.1 pratyūṣasyardharātre ca vātapitte prakupyataḥ /
Su, Cik., 24, 127.2 tiryagyonāvayonau ca duṣṭayonau tathaiva ca //
Su, Cik., 24, 127.2 tiryagyonāvayonau ca duṣṭayonau tathaiva ca //
Su, Cik., 24, 128.1 upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ /
Su, Cik., 24, 128.2 uccārite mūtrite ca retasaśca vidhāraṇe //
Su, Cik., 24, 128.2 uccārite mūtrite ca retasaśca vidhāraṇe //
Su, Cik., 24, 129.1 uttāne ca bhavecchīghraṃ śukrāśmaryāstu saṃbhavaḥ /
Su, Cik., 24, 130.1 śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana /
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Cik., 25, 4.1 pañcamaḥ parilehī ca karṇapālyāṃ gadāḥ smṛtāḥ /
Su, Cik., 25, 9.2 śopho bhavati pākaśca tvakstho 'sau duḥkhavardhanaḥ //
Su, Cik., 25, 14.1 sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati /
Su, Cik., 25, 15.1 supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujaiḥ phalaiḥ /
Su, Cik., 25, 17.1 sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ /
Su, Cik., 25, 19.1 saralālāṅgalībhyāṃ ca hitamunmanthanāśanam /
Su, Cik., 25, 24.1 pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca /
Su, Cik., 25, 24.2 puṣṭyarthaṃ mārdavārthaṃ ca kuryādabhyañjanaṃ tvidam //
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Cik., 25, 26.2 tatsiddhaṃ paripūtaṃ ca svanuguptaṃ nidhāpayet //
Su, Cik., 25, 28.2 nīlīdalaṃ bhṛṅgarajo 'rjunatvak piṇḍītakaṃ kṛṣṇamayorajaśca /
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Cik., 25, 30.2 āsannapāke ca parīkṣaṇārthaṃ patraṃ balākābhavamākṣipecca //
Su, Cik., 25, 30.2 āsannapāke ca parīkṣaṇārthaṃ patraṃ balākābhavamākṣipecca //
Su, Cik., 25, 33.1 phalatrayaṃ loharajo 'ñjanaṃ ca yaṣṭyāhvayaṃ nīrajasārive ca /
Su, Cik., 25, 33.1 phalatrayaṃ loharajo 'ñjanaṃ ca yaṣṭyāhvayaṃ nīrajasārive ca /
Su, Cik., 25, 34.2 lauhe supātre vinidhāya tailamakṣodbhavaṃ tacca pacet prayatnāt //
Su, Cik., 25, 35.1 pakvaṃ ca lauhe 'bhinave nidhāya nasyaṃ vidadhyāt pariśuddhakāyaḥ /
Su, Cik., 25, 35.2 abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā //
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Cik., 25, 37.1 balaṃ paraṃ sambhavatīndriyāṇāṃ bhavecca vaktraṃ valibhir vimuktam /
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Cik., 25, 38.2 mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca //
Su, Cik., 25, 38.2 mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca //
Su, Cik., 25, 38.2 mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca //
Su, Cik., 25, 39.2 raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ //
Su, Cik., 25, 39.2 raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ //
Su, Cik., 25, 40.1 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām /
Su, Cik., 25, 40.1 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām /
Su, Cik., 25, 41.1 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit /
Su, Cik., 25, 41.1 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit /
Su, Cik., 25, 41.2 padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam //
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 25, 43.2 patraṃ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ //
Su, Cik., 26, 5.2 nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ //
Su, Cik., 26, 7.1 bhojanāni vicitrāṇi pānāni vividhāni ca /
Su, Cik., 26, 9.1 gandhā manojñā rūpāṇi citrāṇyupavanāni ca /
Su, Cik., 26, 9.2 manasaścāpratīghāto vājīkurvanti mānavam /
Su, Cik., 26, 10.1 dveṣyastrīsaṃprayogācca klaibyaṃ tanmānasaṃ smṛtam /
Su, Cik., 26, 11.2 ativyavāyaśīlo yo na ca vājīkriyārataḥ //
Su, Cik., 26, 15.1 asādhyaṃ sahajaṃ klaibyaṃ marmacchedācca yadbhavet /
Su, Cik., 26, 35.1 guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya /
Su, Cik., 26, 35.2 khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram //
Su, Cik., 26, 36.1 māṣān vidārīm api soccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām /
Su, Cik., 26, 38.1 kṣīramāṃsagaṇāḥ sarve kākolyādiśca pūjitaḥ /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.3 ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 27, 8.3 tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca //
Su, Cik., 27, 9.2 atra hi payasā śṛtena bhoktavyaṃ samānamanyat pūrveṇāśiṣaś ca /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 27, 10.6 etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Su, Cik., 27, 13.1 bhavati cātra /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 28, 8.1 vacāśatapākaṃ vā sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṃś cāpahantīti //
Su, Cik., 28, 13.1 hutvā bisānāṃ kvāthaṃ tu madhulājaiś ca saṃyutam /
Su, Cik., 28, 16.1 gavyaṃ payaḥ suvarṇaṃ ca madhūcchiṣṭaṃ ca mākṣikam /
Su, Cik., 28, 16.1 gavyaṃ payaḥ suvarṇaṃ ca madhūcchiṣṭaṃ ca mākṣikam /
Su, Cik., 28, 17.1 vacāghṛtasuvarṇaṃ ca bilvacūrṇamiti trayam /
Su, Cik., 28, 20.1 madhvāmalakacūrṇāni suvarṇamiti ca trayam /
Su, Cik., 28, 21.2 sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe //
Su, Cik., 28, 24.1 payaścānupibet siddhaṃ teṣām eva samudbhave /
Su, Cik., 28, 24.2 alakṣmīghnaṃ sadāyuṣyaṃ rājyāya subhagāya ca //
Su, Cik., 28, 26.1 pāpmānaṃ nāśayantyetā dadyuścauṣadhayaḥ śriyam /
Su, Cik., 28, 26.2 kuryurnāgabalaṃ cāpi manuṣyam amaropamam //
Su, Cik., 28, 27.2 tadvidyācāryasevā ca buddhimedhākaro guṇaḥ //
Su, Cik., 28, 28.1 āyuṣyaṃ bhojanaṃ jīrṇe vegānāṃ cāvidhāraṇam /
Su, Cik., 28, 28.2 brahmacaryam ahiṃsā ca sāhasānāṃ ca varjanam //
Su, Cik., 28, 28.2 brahmacaryam ahiṃsā ca sāhasānāṃ ca varjanam //
Su, Cik., 29, 5.1 aṃśumān muñjavāṃś caiva candramā rajataprabhaḥ /
Su, Cik., 29, 5.2 dūrvāsomaḥ kanīyāṃś ca śvetākṣaḥ kanakaprabhaḥ //
Su, Cik., 29, 6.2 svayaṃprabho mahāsomo yaś cāpi garuḍāhṛtaḥ //
Su, Cik., 29, 7.2 agniṣṭomo raivataś ca yathokta iti saṃjñitaḥ //
Su, Cik., 29, 8.1 gāyatryā tripadā yukto yaścoḍupatirucyate /
Su, Cik., 29, 9.1 sarveṣām eva caiteṣāmeko vidhirupāsane /
Su, Cik., 29, 9.2 sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 11.2 āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet //
Su, Cik., 29, 12.3 kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate /
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Cik., 29, 12.7 tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 29, 12.9 dantanakharomāṇi cāsya patanti /
Su, Cik., 29, 12.16 tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṃśatiriti /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Cik., 29, 12.22 sukhoṣṇaṃ ca payaḥ pariṣekārthe /
Su, Cik., 29, 12.25 āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ /
Su, Cik., 29, 12.26 kṣīramadhukasiddhaṃ ca kṛṣṇatilamavacāraṇārthe /
Su, Cik., 29, 12.29 kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 29, 17.1 kṣīrodaṃ śakrasadanamuttarāṃś ca kurūn api /
Su, Cik., 29, 19.1 sāṅgopāṅgāṃś ca nikhilān vedān vindati tattvataḥ /
Su, Cik., 29, 19.2 caratyamoghasaṃkalpo devavaccākhilaṃ jagat //
Su, Cik., 29, 20.1 sarveṣām eva somānāṃ pattrāṇi daśa pañca ca /
Su, Cik., 29, 20.2 tāni śukle ca kṛṣṇe ca jāyante nipatanti ca //
Su, Cik., 29, 20.2 tāni śukle ca kṛṣṇe ca jāyante nipatanti ca //
Su, Cik., 29, 20.2 tāni śukle ca kṛṣṇe ca jāyante nipatanti ca //
Su, Cik., 29, 22.2 kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā //
Su, Cik., 29, 24.2 garuḍāhṛtanāmā ca śvetākṣaś cāpi pāṇḍuraḥ //
Su, Cik., 29, 24.2 garuḍāhṛtanāmā ca śvetākṣaś cāpi pāṇḍuraḥ //
Su, Cik., 29, 28.1 pāriyātre ca vindhye ca devasunde hrade tathā /
Su, Cik., 29, 28.1 pāriyātre ca vindhye ca devasunde hrade tathā /
Su, Cik., 29, 29.2 tasyoddeśeṣu cāpyasti muñjavānaṃśumān api //
Su, Cik., 29, 30.1 tasyoddeśeṣu cāpyasti muñjavānaṃśumān api /
Su, Cik., 29, 31.2 atra santyapare cāpi somāḥ somasamaprabhāḥ //
Su, Cik., 29, 32.1 yaiś cātra mandabhāgyaiste bhiṣajaś cāpamānitāḥ /
Su, Cik., 29, 32.1 yaiś cātra mandabhāgyaiste bhiṣajaś cāpamānitāḥ /
Su, Cik., 29, 32.2 na tān paśyantyadharmiṣṭhāḥ kṛtaghnāś cāpi mānavāḥ /
Su, Cik., 29, 32.3 bheṣajadveṣiṇaś cāpi brāhmaṇadveṣiṇastathā //
Su, Cik., 30, 4.1 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 6.1 bhavanti cātra /
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Su, Cik., 30, 10.1 pañcāratnipramāṇā ca vijñeyājagarī budhaiḥ /
Su, Cik., 30, 13.1 evaṃrūparasāṃ cāpi kṛṣṇakāpotim ādiśet /
Su, Cik., 30, 22.1 puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṃnibhaiḥ /
Su, Cik., 30, 23.2 golomī cājalomī ca romaśe kandasambhave //
Su, Cik., 30, 23.2 golomī cājalomī ca romaśe kandasambhave //
Su, Cik., 30, 24.2 athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ //
Su, Cik., 30, 30.1 nihitaṃ somavīryāsu some cāpyoṣadhīpatau /
Su, Cik., 30, 31.1 dṛśyate ca jalānteṣu medhyā brahmasuvarcalā /
Su, Cik., 30, 32.1 dṛśyate 'jagarī nityaṃ gonasī cāmbudāgame /
Su, Cik., 30, 33.1 kareṇustatra kanyā ca chattrātichattrake tathā /
Su, Cik., 30, 33.2 golomī cājalomī ca mahatī śrāvaṇī tathā //
Su, Cik., 30, 33.2 golomī cājalomī ca mahatī śrāvaṇī tathā //
Su, Cik., 30, 34.1 vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate /
Su, Cik., 30, 36.1 malaye nalasetau ca vegavatyauṣadhī dhruvā /
Su, Cik., 30, 36.2 kārttikyāṃ paurṇamāsyāṃ ca bhakṣayet tāmupoṣitaḥ //
Su, Cik., 30, 37.1 somavaccātra varteta phalaṃ tāvac ca kīrtitam /
Su, Cik., 30, 37.1 somavaccātra varteta phalaṃ tāvac ca kīrtitam /
Su, Cik., 30, 37.2 sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau //
Su, Cik., 30, 38.2 vyāptas tīrthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ //
Su, Cik., 30, 40.1 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu /
Su, Cik., 31, 3.1 snehasāro 'yaṃ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti /
Su, Cik., 31, 3.1 snehasāro 'yaṃ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti /
Su, Cik., 31, 4.1 tatra dviyoniścaturvikalpo 'bhihitaḥ snehaḥ snehaguṇāśca /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 9.1 bhavataścātra /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 31, 12.1 bhavataścātra /
Su, Cik., 31, 14.2 pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ viharet //
Su, Cik., 31, 15.2 hīnamedhāsmṛtīnāṃ ca sarpiḥ pānaṃ praśasyate //
Su, Cik., 31, 16.2 pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye //
Su, Cik., 31, 16.2 pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye //
Su, Cik., 31, 19.2 deyaṃ bahukaphe cāpi vyoṣakṣārasamāyutam //
Su, Cik., 31, 20.1 doṣāṇām alpabhūyastvaṃ saṃsargaṃ samavekṣya ca /
Su, Cik., 31, 24.2 evaṃ cānupaśāmyantyāṃ snehamuṣṇāmbunā vamet //
Su, Cik., 31, 25.1 dihyācchītaiḥ śiraḥ śītaṃ toyaṃ cāpyavagāhayet /
Su, Cik., 31, 26.1 sā mātrā dīpayatyagnimalpadoṣe ca pūjitā /
Su, Cik., 31, 27.1 sā vṛṣyā bṛṃhaṇī yā ca madhyadoṣe ca pūjitā /
Su, Cik., 31, 27.1 sā vṛṣyā bṛṃhaṇī yā ca madhyadoṣe ca pūjitā /
Su, Cik., 31, 28.1 snehanīyā ca sā mātrā bahudoṣe ca pūjitā /
Su, Cik., 31, 28.1 snehanīyā ca sā mātrā bahudoṣe ca pūjitā /
Su, Cik., 31, 32.1 viṣṭabhya cāpi jīryettaṃ vāriṇoṣṇena vāmayet /
Su, Cik., 31, 34.2 yavāgūṃ pāyayeccoṣṇāṃ kāmaṃ klinnālpataṇḍulām //
Su, Cik., 31, 37.2 tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet //
Su, Cik., 31, 41.2 vasā ca pītam aikadhyaṃ sadyaḥsnehanam ucyate //
Su, Cik., 31, 43.2 payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet //
Su, Cik., 31, 47.2 dattabastirviriktaśca vānto yaścāpi mānavaḥ //
Su, Cik., 31, 47.2 dattabastirviriktaśca vānto yaścāpi mānavaḥ //
Su, Cik., 31, 48.1 akāle durdine caiva na ca snehaṃ pibennaraḥ /
Su, Cik., 31, 48.1 akāle durdine caiva na ca snehaṃ pibennaraḥ /
Su, Cik., 31, 48.2 akāle ca prasūtā strī snehapānaṃ vivarjayet //
Su, Cik., 31, 50.2 snehaṃ jahyānniṣeveta pācanaṃ rūkṣam eva ca //
Su, Cik., 31, 52.2 durvarṇo durbalaścaiva rūkṣo bhavati mānavaḥ //
Su, Cik., 31, 53.3 samyaksnigdhasya liṅgāni snehodvegastathaiva ca //
Su, Cik., 31, 54.2 purīṣātipravṛttiśca bhṛśasnigdhasya lakṣaṇam //
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Cik., 32, 6.3 sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam //
Su, Cik., 32, 8.1 puruṣāyāmamātrāṃ ca bhūmimutkīrya khādiraiḥ /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 32, 16.1 bhavanti cātra /
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 32, 17.2 śodhanīyāśca ye kecit pūrvaṃ svedyāstu te matāḥ //
Su, Cik., 32, 19.1 svedyaḥ pūrvaṃ ca paścācca bhagaṃdaryarśasastathā /
Su, Cik., 32, 19.1 svedyaḥ pūrvaṃ ca paścācca bhagaṃdaryarśasastathā /
Su, Cik., 32, 19.2 aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe //
Su, Cik., 32, 20.1 nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṃcit /
Su, Cik., 32, 21.1 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ /
Su, Cik., 32, 21.1 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ /
Su, Cik., 32, 23.1 svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya /
Su, Cik., 32, 24.2 mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam //
Su, Cik., 32, 25.1 pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo 'jīrṇī codarārto viṣārtaḥ /
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 32, 25.3 svedādeṣāṃ yānti dehā vināśaṃ no sādhyatvaṃ yānti caiṣāṃ vikārāḥ //
Su, Cik., 32, 27.1 sarvān svedānnivāte ca jīrṇānnasyāvacārayet /
Su, Cik., 32, 28.1 svidyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet /
Su, Cik., 32, 29.1 svabhyaktaṃ prāvṛtāṅgaṃ ca nivātaśaraṇasthitam /
Su, Cik., 32, 29.2 bhojayedanabhiṣyandi sarvaṃ cācāramādiśet //
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 6.1 bhavati cātra /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 8.1 bhavataścātra /
Su, Cik., 33, 8.2 kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūṃ ca duścharditaliṅgamāhuḥ /
Su, Cik., 33, 8.3 pittātiyogaṃ ca visaṃjñatāṃ ca hṛtkaṇṭhapīḍām api cātivānte //
Su, Cik., 33, 8.3 pittātiyogaṃ ca visaṃjñatāṃ ca hṛtkaṇṭhapīḍām api cātivānte //
Su, Cik., 33, 8.3 pittātiyogaṃ ca visaṃjñatāṃ ca hṛtkaṇṭhapīḍām api cātivānte //
Su, Cik., 33, 9.1 pitte kaphasyānu sukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśiraḥsu cāpi /
Su, Cik., 33, 9.2 laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet //
Su, Cik., 33, 9.2 laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet //
Su, Cik., 33, 10.1 samyagvāntaṃ cainamabhisamīkṣya snehanavirecanaśamanānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvācārikamādiśet //
Su, Cik., 33, 11.1 bhavanti cātra /
Su, Cik., 33, 15.2 ūrdhvāsrapittikṣudhitātirūkṣagarbhiṇyudāvartinirūhitāṃśca //
Su, Cik., 33, 17.1 ete 'pyajīrṇavyathitā vāmyā ye ca viṣāturāḥ /
Su, Cik., 33, 17.2 atīva colbaṇakaphāste ca syurmadhukāmbunā //
Su, Cik., 33, 17.2 atīva colbaṇakaphāste ca syurmadhukāmbunā //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 33, 20.1 athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet /
Su, Cik., 33, 21.4 pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate //
Su, Cik., 33, 23.1 yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṃ virecane mūtrapurīṣapittauṣadhakaphā iti //
Su, Cik., 33, 24.1 bhavanti cātra /
Su, Cik., 33, 24.2 hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte /
Su, Cik., 33, 24.3 mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam //
Su, Cik., 33, 25.1 gateṣu doṣeṣu kaphānviteṣu nābhyā laghutve manasaśca tuṣṭau /
Su, Cik., 33, 25.2 gate 'nile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet //
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Cik., 33, 27.2 cirācca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam //
Su, Cik., 33, 29.2 śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk //
Su, Cik., 33, 30.1 navapraviśyāyamadātyayī ca navajvarī yā ca navaprasūtā /
Su, Cik., 33, 30.1 navapraviśyāyamadātyayī ca navajvarī yā ca navaprasūtā /
Su, Cik., 33, 30.2 śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca //
Su, Cik., 33, 30.2 śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 33, 36.2 paktiṃ gacchati doṣāṃśca nirharettat praśasyate //
Su, Cik., 33, 39.1 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ /
Su, Cik., 33, 39.2 saṃdhukṣitāgniṃ snigdhaṃ ca svinnaṃ caiva virecayet //
Su, Cik., 33, 39.2 saṃdhukṣitāgniṃ snigdhaṃ ca svinnaṃ caiva virecayet //
Su, Cik., 33, 41.1 na cātisnehapītastu pibet snehavirecanam /
Su, Cik., 33, 45.2 vyāpatsvalpātyayaṃ cāpi pibennṛpatirauṣadham //
Su, Cik., 34, 3.1 vaidyāturanimittaṃ vamanaṃ virecanaṃ ca pañcadaśadhā vyāpadyate /
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 22.1 bhavati cātra /
Su, Cik., 34, 22.2 yāstvetā vyāpadaḥ proktā daśa pañca ca tattvataḥ /
Su, Cik., 35, 4.2 kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 6.1 bhavati cātra /
Su, Cik., 35, 6.2 bastirvāte ca pitte ca kaphe rakte ca śasyate /
Su, Cik., 35, 6.2 bastirvāte ca pitte ca kaphe rakte ca śasyate /
Su, Cik., 35, 6.2 bastirvāte ca pitte ca kaphe rakte ca śasyate /
Su, Cik., 35, 6.3 saṃsarge sannipāte ca bastireva hitaḥ sadā //
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 8.1 varṣāntareṣu netrāṇāṃ bastimānasya caiva hi /
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Cik., 35, 15.2 mṛdvanuddhatahīnaṃ ca muhuḥ snehavimarditam //
Su, Cik., 35, 17.2 āsthāpanaṃ ca tailaṃ ca yathāvattena dāpayet //
Su, Cik., 35, 17.2 āsthāpanaṃ ca tailaṃ ca yathāvattena dāpayet //
Su, Cik., 35, 18.1 tatra dvividho bastiḥ nairūhikaḥ snaihikaśca /
Su, Cik., 35, 18.4 mādhutailikavidhānaṃ ca nirūhopakramacikitsite vakṣyāmaḥ /
Su, Cik., 35, 20.1 sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ /
Su, Cik., 35, 20.1 sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 22.1 udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ /
Su, Cik., 35, 22.1 udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ /
Su, Cik., 35, 22.1 udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ /
Su, Cik., 35, 24.1 pakvāśaye tathā śroṇyāṃ nābhyadhastācca sarvataḥ /
Su, Cik., 35, 26.1 sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā /
Su, Cik., 35, 29.1 doṣatrayasya yasmācca prakope vāyurīśvaraḥ /
Su, Cik., 35, 31.2 kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ //
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 35, 33.1 bhavati cātra /
Su, Cik., 35, 33.3 tāsāṃ vakṣyāmi vijñānaṃ siddhiṃ ca tadanantaram //
Su, Cik., 36, 3.1 atha netre vicalite tathā caiva vivartite /
Su, Cik., 36, 4.1 atyutkṣipte 'vasanne ca netre pāyau bhavedrujā /
Su, Cik., 36, 4.2 vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam //
Su, Cik., 36, 6.1 atisthūle karkaśe ca netre 'strimati gharṣaṇāt /
Su, Cik., 36, 6.2 gude bhavet kṣataṃ ruk ca sādhanaṃ tasya pūrvavat //
Su, Cik., 36, 8.2 kṣaratyatrāpi pittaghno vidhirbastiśca picchilaḥ //
Su, Cik., 36, 9.1 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat /
Su, Cik., 36, 9.1 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat /
Su, Cik., 36, 10.1 dīrghe mahāsrotasi ca jñeyamatyavapīḍavat /
Su, Cik., 36, 10.2 prastīrṇe bahale cāpi bastau durbaddhadoṣavat //
Su, Cik., 36, 11.2 durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat //
Su, Cik., 36, 11.2 durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat //
Su, Cik., 36, 13.1 tatra tūrṇaṃ galāpīḍaṃ kuryāccāpyavadhūnanam /
Su, Cik., 36, 13.2 śiraḥkāyavirekau ca tīkṣṇau sekāṃśca śītalān //
Su, Cik., 36, 13.2 śiraḥkāyavirekau ca tīkṣṇau sekāṃśca śītalān //
Su, Cik., 36, 14.1 śanaiḥ prapīḍito bastiḥ pakvādhānaṃ ca gacchati /
Su, Cik., 36, 14.2 na ca sampādayatyarthaṃ tasmād yuktaṃ prapīḍayet //
Su, Cik., 36, 15.2 tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ //
Su, Cik., 36, 16.1 kālātikramaṇāt kleśo vyādhiścābhipravardhate /
Su, Cik., 36, 17.2 tatra saṃśodhano bastirhitaṃ cāpi virecanam //
Su, Cik., 36, 19.1 mūrcchāṃ dāhamatīsāraṃ pittaṃ cātyuṣṇatīkṣṇakau /
Su, Cik., 36, 21.2 tatra sāndre tanuṃ bastiṃ tanau sāndraṃ ca dāpayet //
Su, Cik., 36, 22.2 bastiṃ rūkṣam atisnigdhe snigdhaṃ rūkṣe ca dāpayet //
Su, Cik., 36, 23.1 atipīḍitavaddoṣān viddhi cāpyavaśīrṣake /
Su, Cik., 36, 23.2 ucchīrṣake samunnāhaṃ bastiḥ kuryācca mehanam //
Su, Cik., 36, 25.1 hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca /
Su, Cik., 36, 25.1 hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca /
Su, Cik., 36, 26.1 netrasaṃvejanabhrānto vāyuścāntaḥ prakupyati /
Su, Cik., 36, 28.1 na cāśayaṃ tarpayati tasmānnārthakaro hi saḥ /
Su, Cik., 36, 29.2 nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate //
Su, Cik., 36, 32.1 viṣṭambhādhmānaśūlaiśca tamayogaṃ pracakṣate /
Su, Cik., 36, 32.2 tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam //
Su, Cik., 36, 33.1 saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ /
Su, Cik., 36, 33.2 atyāśitasyātibahurbastir mandoṣṇa eva ca //
Su, Cik., 36, 34.2 tathā bahupurīṣaṃ ca kṣipramādhmāpayennaram //
Su, Cik., 36, 35.2 tatra tīkṣṇataro bastirhitaṃ cāpyanuvāsanam //
Su, Cik., 36, 36.2 sapittaṃ kopayedvāyuṃ kuryācca parikartikām //
Su, Cik., 36, 37.2 picchābastirhitastasya snehaśca madhuraiḥ śṛtaḥ //
Su, Cik., 36, 38.2 daurbalyamaṅgasādaśca jāyate tatra dehinaḥ //
Su, Cik., 36, 39.2 picchābastirhitastatra bastiḥ kṣīraghṛtena ca //
Su, Cik., 36, 41.1 picchābastirhitastatra payasā caiva bhojanam /
Su, Cik., 36, 41.2 sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanuvāsanam //
Su, Cik., 36, 42.1 atitīkṣṇo nirūho vā savāte cānuvāsanaḥ /
Su, Cik., 36, 42.2 hṛdayasyopasaraṇaṃ kurute vā savāte cānuvāsanaḥ //
Su, Cik., 36, 44.1 rūkṣasya bahuvātasya tathā duḥśāyitasya ca /
Su, Cik., 36, 45.2 parvabhedaśca tatreṣṭāḥ svedābhyañjanabastayaḥ //
Su, Cik., 36, 46.1 atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca /
Su, Cik., 36, 47.2 picchābastiprayogaśca tatra śītaḥ sukhāvahaḥ //
Su, Cik., 36, 48.2 deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ //
Su, Cik., 36, 50.2 bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi //
Su, Cik., 36, 51.1 pakṣādvireko vāntasya tataścāpi nirūhaṇam /
Su, Cik., 37, 6.2 snehavīryaṃ tathā datte dehaṃ cānuvisarpati //
Su, Cik., 37, 10.2 kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet //
Su, Cik., 37, 25.2 taccānuvāsane deyaṃ śukrāgnibalavardhanam //
Su, Cik., 37, 26.2 nasye pāne ca saṃyuktam ūrdhvajatrugadāpaham //
Su, Cik., 37, 28.1 tailapādaṃ pacet sarpiḥ payasāṣṭaguṇena ca /
Su, Cik., 37, 29.2 pittaraktajvarādyāṃśca hanyāt pittakṛtān gadān //
Su, Cik., 37, 31.2 piṣṭaistailaghṛtaṃ pakvaṃ tṛṇamūlarasena ca //
Su, Cik., 37, 38.1 vallīkaṇṭakamūlābhyāṃ kvāthena dviguṇena ca /
Su, Cik., 37, 48.1 ahni sthānasthite doṣe vahnau cānnarasānvite /
Su, Cik., 37, 49.2 nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam //
Su, Cik., 37, 51.1 śīte vasante ca divā grīṣmaprāvṛḍghanātyaye /
Su, Cik., 37, 53.1 na cābhuktavataḥ snehaḥ praṇidheyaḥ kathaṃcana /
Su, Cik., 37, 54.1 sadānuvāsayeccāpi bhojayitvārdrapāṇinam /
Su, Cik., 37, 55.1 na cātisnigdham aśanaṃ bhojayitvānuvāsayet /
Su, Cik., 37, 55.2 madaṃ mūrcchāṃ ca janayed dvidhā snehaḥ prayojitaḥ //
Su, Cik., 37, 56.1 rūkṣaṃ bhuktavato hyannaṃ balaṃ varṇaṃ ca hāpayet /
Su, Cik., 37, 59.1 visṛjya ca śakṛnmūtraṃ yojayet snehabastinā /
Su, Cik., 37, 61.2 sphicoścainaṃ tataḥ śayyāṃ trīn vārānutkṣipettataḥ //
Su, Cik., 37, 63.1 sa tu saindhavacūrṇena śatāhvena ca yojitaḥ /
Su, Cik., 37, 63.2 deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham //
Su, Cik., 37, 66.2 dāhaklamapravāhārtikaraścātyanuvāsanaḥ //
Su, Cik., 37, 67.1 sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu /
Su, Cik., 37, 69.2 tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate //
Su, Cik., 37, 72.2 janayedbalavarṇau ca tṛtīyastu prayojitaḥ //
Su, Cik., 37, 73.2 ṣaṣṭhastu snehayenmāṃsaṃ medaḥ saptama eva ca //
Su, Cik., 37, 74.1 aṣṭamo navamaścāsthi majjānaṃ ca yathākramam /
Su, Cik., 37, 74.1 aṣṭamo navamaścāsthi majjānaṃ ca yathākramam /
Su, Cik., 37, 75.2 yathoktena vidhānena parihārakrameṇa ca //
Su, Cik., 37, 78.1 tasmānnirūḍho 'nuvāsyo nirūhyaścānuvāsitaḥ /
Su, Cik., 37, 82.2 kurvantyupadravān snehaḥ sa cāpi na nivartate //
Su, Cik., 37, 86.2 yathāsvaṃ doṣaśamanānyupayojyāni yāni ca //
Su, Cik., 37, 87.2 gururāmāśayaḥ śūlaṃ vāyoścāpratisaṃcaraḥ //
Su, Cik., 37, 89.2 tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate //
Su, Cik., 37, 90.1 pakvāśayagurutvaṃ ca tatra dadyānnirūhaṇam /
Su, Cik., 37, 90.2 tīkṣṇaṃ tīkṣṇauṣadhair eva siddhaṃ cāpyanuvāsanam //
Su, Cik., 37, 92.1 snehagandhi mukhaṃ cāpi kāsaśvāsāvarocakaḥ /
Su, Cik., 37, 93.2 śīto mṛduśca nābhyeti tato mandaṃ pravāhate //
Su, Cik., 37, 95.2 datto naiti klamotkleśau bhṛśaṃ cāratimāvahet //
Su, Cik., 37, 96.2 anvāsanaṃ ca snehena śodhanīyena śasyate //
Su, Cik., 37, 97.2 kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet //
Su, Cik., 37, 102.1 snehapramāṇaṃ paramaṃ prakuñcaścātra kīrtitaḥ /
Su, Cik., 37, 105.2 vidheyaṃ cāṅgulaṃ tāsāṃ vidhivadvakṣyate yathā //
Su, Cik., 37, 106.1 snehasya prasṛtaṃ cātra svāṅgulīmūlasaṃmitam /
Su, Cik., 37, 107.1 aurabhraḥ śaukaro vāpi bastirājaśca pūjitaḥ /
Su, Cik., 37, 112.2 tato 'vapīḍayedbastiṃ śanair netraṃ ca nirharet //
Su, Cik., 37, 120.1 āragvadhasya patraistu nirguṇḍyāḥ svarasena ca /
Su, Cik., 37, 123.1 anuvāsanasiddhiṃ ca vīkṣya karma prayojayet /
Su, Cik., 37, 124.2 kṣīravṛkṣakaṣāyeṇa payasā śītalena ca //
Su, Cik., 37, 125.1 śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ puṣpodrekaṃ tasya nāśaṃ ca kaṣṭam /
Su, Cik., 37, 125.1 śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ puṣpodrekaṃ tasya nāśaṃ ca kaṣṭam /
Su, Cik., 37, 125.2 mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāparāyāḥ //
Su, Cik., 37, 126.1 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca /
Su, Cik., 37, 126.1 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca /
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 37, 127.1 samyagdattasya liṅgāni vyāpadaḥ krama eva ca /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 11.1 lāghavaṃ copajāyeta sunirūḍhaṃ tamādiśet /
Su, Cik., 38, 16.1 rasaudanastena śastastadahaścānuvāsanam /
Su, Cik., 38, 16.2 paścādagnibalaṃ matvā pavanasya ca ceṣṭitam //
Su, Cik., 38, 23.1 āvasthikaṃ kramaṃ cāpi buddhvā kāryaṃ nirūhaṇam /
Su, Cik., 38, 25.1 elā trikaṭukaṃ rāsnā saralo devadāru ca /
Su, Cik., 38, 25.2 rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanāni ca //
Su, Cik., 38, 27.1 bilvamadhyaṃ yavānī ca phalinī śakrajā yavāḥ /
Su, Cik., 38, 30.1 sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ /
Su, Cik., 38, 35.1 gambhīre bhājane 'nyasminmathnīyāttaṃ khajena ca /
Su, Cik., 38, 39.1 vitarecca tadāvāpamante dviprasṛtonmitam /
Su, Cik., 38, 49.2 samāloḍya ca mūtreṇa dadyād āsthāpanaṃ param //
Su, Cik., 38, 52.1 pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ /
Su, Cik., 38, 56.1 sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ /
Su, Cik., 38, 58.2 dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ //
Su, Cik., 38, 59.2 asṛkpittātisārau ca hanyātpittakṛtān gadān //
Su, Cik., 38, 74.1 āyuṣo 'gneśca saṃskartā hanti cāśu gadānimān /
Su, Cik., 38, 74.1 āyuṣo 'gneśca saṃskartā hanti cāśu gadānimān /
Su, Cik., 38, 87.2 sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ //
Su, Cik., 38, 88.1 eteṣveva ca yogeṣu snehāḥ siddhāḥ pṛthak pṛthak /
Su, Cik., 38, 89.2 balātailena deyāḥ syurbastayastraivṛtena ca //
Su, Cik., 38, 91.1 evaṃ kālaṃ balaṃ doṣaṃ vikāraṃ ca vikāravit /
Su, Cik., 38, 91.2 bastidravyabalaṃ caiva vīkṣya bastīn prayojayet //
Su, Cik., 38, 92.2 paścāt saṃśamanīyaṃ ca dadyādbastiṃ vicakṣaṇaḥ //
Su, Cik., 38, 93.2 hapuṣāphalakalkaśca bastirutkleśanaḥ smṛtaḥ //
Su, Cik., 38, 94.1 śatāhvā madhukaṃ bījaṃ kauṭajaṃ phalam eva ca /
Su, Cik., 38, 95.1 priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam /
Su, Cik., 38, 97.1 doṣanirharaṇārthāya balavarṇodayāya ca /
Su, Cik., 38, 98.1 yānastrībhojyapāneṣu niyamaścātra nocyate /
Su, Cik., 38, 98.2 phalaṃ ca vipulaṃ dṛṣṭaṃ vyāpadāṃ cāpyasaṃbhavaḥ //
Su, Cik., 38, 98.2 phalaṃ ca vipulaṃ dṛṣṭaṃ vyāpadāṃ cāpyasaṃbhavaḥ //
Su, Cik., 38, 100.1 madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ /
Su, Cik., 38, 100.2 palārdhaṃ śatapuṣpāyāstato 'rdhaṃ saindhavasya ca //
Su, Cik., 38, 101.1 phalenaikena saṃyuktaḥ khajena ca viloḍitaḥ /
Su, Cik., 38, 102.1 vacāmadhukatailaṃ ca kvāthaḥ sarasasaindhavaḥ /
Su, Cik., 38, 104.1 pañcamūlīkaṣāyaṃ ca tailaṃ māgadhikā madhu /
Su, Cik., 38, 112.1 avekṣya bheṣajaṃ buddhyā vikāraṃ ca vikāravit /
Su, Cik., 38, 113.1 ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet /
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Su, Cik., 38, 115.1 ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite /
Su, Cik., 38, 115.1 ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite /
Su, Cik., 38, 116.1 balopacayavarṇānāṃ yasmād vyādhiśatasya ca /
Su, Cik., 38, 117.1 sukhināmalpadoṣāṇāṃ nityaṃ snigdhāśca ye narāḥ /
Su, Cik., 38, 117.2 mṛdukoṣṭhāśca ye teṣāṃ vidheyā mādhutailikāḥ //
Su, Cik., 38, 118.2 ekabastipradānācca siddhabastiṣvayantraṇā //
Su, Cik., 39, 3.2 nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ //
Su, Cik., 39, 5.1 sa cālpair laghubhiścānnair upayuktair vivardhate /
Su, Cik., 39, 5.1 sa cālpair laghubhiścānnair upayuktair vivardhate /
Su, Cik., 39, 5.2 kāṣṭhair aṇubhir alpaiśca saṃdhukṣita ivānalaḥ //
Su, Cik., 39, 6.2 trīṇi cātra pramāṇāni prastho 'rdhāḍhakamāḍhakam //
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 39, 15.1 narānupoṣitāṃścāpi viriktavadupācaret /
Su, Cik., 39, 20.2 snigdharūkṣān rasāṃścaiva vyatyāsāt svasthavattataḥ //
Su, Cik., 39, 21.1 kevalaṃ snehapīto vā vānto yaścāpi kevalam /
Su, Cik., 39, 22.1 kṛtaḥ sirāvyadho yasya kṛtaṃ yasya ca śodhanam /
Su, Cik., 39, 24.2 snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye //
Su, Cik., 39, 26.2 ākṣepakaṃ pakṣaghātamaṅgapragraham eva ca //
Su, Cik., 39, 27.1 guhyapradeśe śvayathuṃ kāsaśvāsau ca dāruṇau /
Su, Cik., 39, 27.2 rudhiraṃ śukravaccāpi sarajaskaṃ pravartate //
Su, Cik., 39, 28.1 labhate ca divāsvapnāttāṃstān vyādhīn kaphātmakān /
Su, Cik., 39, 29.2 tamasā cābhibhūtastu svapnamevābhinandati //
Su, Cik., 39, 31.1 hanumokṣamadhīmanthamarditaṃ ca sudāruṇam /
Su, Cik., 39, 32.1 labhate dantacālaṃ ca tāṃstāṃścānyānupadravān /
Su, Cik., 39, 32.1 labhate dantacālaṃ ca tāṃstāṃścānyānupadravān /
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Cik., 39, 36.1 vātātapābhyāṃ vaivarṇyaṃ jvaraṃ cāpi samāpnuyāt /
Su, Cik., 39, 39.1 viriktavāntair hariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ /
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Cik., 40, 3.1 dhūmaḥ pañcavidho bhavati tadyathā prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīyaśceti //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Cik., 40, 7.2 mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 12.2 ghrāṇaśrotrākṣijihvānām upaghātaṃ ca dāruṇam //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 15.1 bhavati cātra /
Su, Cik., 40, 15.2 naro dhūmopayogācca prasannendriyavāṅmanāḥ /
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Su, Cik., 40, 21.2 taddvividhaṃ śirovirecanaṃ snehanaṃ ca /
Su, Cik., 40, 21.4 tadyathā nasyaṃ śirovirecanaṃ pratimarśo 'vapīḍaḥ pradhamanaṃ ca /
Su, Cik., 40, 21.5 teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṃ ca tato nasyaśabdaḥ pañcadhā niyamitaḥ //
Su, Cik., 40, 21.5 teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṃ ca tato nasyaśabdaḥ pañcadhā niyamitaḥ //
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Cik., 40, 30.2 kaphotkleśabhayāccainaṃ niṣṭhīved avidhārayan //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 35.1 ayoge vātavaiguṇyamindriyāṇāṃ ca rūkṣatā /
Su, Cik., 40, 35.2 rogāśāntiśca tatreṣṭaṃ bhūyo nasyaṃ prayojayet //
Su, Cik., 40, 38.2 cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam //
Su, Cik., 40, 40.2 śūnyatā śirasaścāpi mūrdhni gāḍhavirecite //
Su, Cik., 40, 43.2 dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vijānatā //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Cik., 40, 49.1 bhavataścātra /
Su, Cik., 40, 49.2 nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ /
Su, Cik., 40, 49.3 doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 54.2 indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃ sugandhi ca //
Su, Cik., 40, 54.2 indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃ sugandhi ca //
Su, Cik., 40, 55.2 valīpalitakhālityavyaṅgānāṃ cāpyasaṃbhavam //
Su, Cik., 40, 56.2 dadyātsarpiḥ sadā pitte majjānaṃ ca samārute //
Su, Cik., 40, 60.2 caturvidhasya caivāsya viśeṣo 'yaṃ prakīrtitaḥ //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Cik., 40, 64.2 kaṣāyoṣṇodakābhyāṃ ca kavalā doṣato hitāḥ //
Su, Cik., 40, 65.2 indriyāṇāṃ prasādaśca kavale śuddhilakṣaṇam //
Su, Cik., 40, 66.1 hīne jāḍyakaphotkleśāv arasajñānam eva ca /
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Cik., 40, 69.2 kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham //
Su, Cik., 40, 70.2 tasmin yogamayogaṃ ca kavaloktaṃ vibhāvayet //
Su, Cik., 40, 71.2 doṣaghnam anabhiṣyandi bhojayecca tathā naram //
Su, Ka., 1, 4.1 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ /
Su, Ka., 1, 7.1 yasmācca ceto'nityatvam aśvavat prathitaṃ nṛṇām /
Su, Ka., 1, 11.1 pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam /
Su, Ka., 1, 13.2 parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasam //
Su, Ka., 1, 16.1 tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ /
Su, Ka., 1, 16.2 āhārasthitayaścāpi bhavanti prāṇino yataḥ //
Su, Ka., 1, 18.1 bhaveyurvaidyavaśagā ye cāpyanye 'tra kecana /
Su, Ka., 1, 19.1 vidyādviṣasya dātāramebhir liṅgaiśca buddhimān /
Su, Ka., 1, 19.2 na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca //
Su, Ka., 1, 20.1 apārthaṃ bahu saṃkīrṇaṃ bhāṣate cāpi mūḍhavat /
Su, Ka., 1, 21.1 vepathurjāyate tasya trastaścānyo 'nyamīkṣate /
Su, Ka., 1, 21.2 kṣāmo vivarṇavaktraśca nakhaiḥ kiṃcicchinattyapi //
Su, Ka., 1, 22.1 ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān /
Su, Ka., 1, 22.2 niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ //
Su, Ka., 1, 25.2 utsādane kaṣāye ca pariṣeke 'nulepane //
Su, Ka., 1, 26.1 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca /
Su, Ka., 1, 27.1 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu /
Su, Ka., 1, 29.1 hutabhuk tena cānnena bhṛśaṃ caṭacaṭāyate /
Su, Ka., 1, 29.2 mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ //
Su, Ka., 1, 30.1 bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati /
Su, Ka., 1, 30.1 bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati /
Su, Ka., 1, 32.2 haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati //
Su, Ka., 1, 34.1 veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā /
Su, Ka., 1, 34.2 upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā //
Su, Ka., 1, 35.1 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate /
Su, Ka., 1, 36.1 kuryācchirīṣarajanīcandanaiśca pralepanam /
Su, Ka., 1, 37.1 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca /
Su, Ka., 1, 37.2 atra pralepaḥ śyāmendragopāsomotpalāni ca //
Su, Ka., 1, 39.1 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate /
Su, Ka., 1, 39.1 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate /
Su, Ka., 1, 39.2 tatra bāṣperitaṃ karma yacca syād dāntakāṣṭhikam //
Su, Ka., 1, 40.2 indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam //
Su, Ka., 1, 43.2 dadhnā dūṣīviṣāriśca peyo vā madhusaṃyutaḥ //
Su, Ka., 1, 44.2 bhavanti vividhā rājyaḥ phenabudbudajanma ca //
Su, Ka., 1, 45.1 chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ /
Su, Ka., 1, 46.1 śākasūpānnamāṃsāni klinnāni virasāni ca /
Su, Ka., 1, 46.2 sadyaḥ paryuṣitānīva vigandhāni bhavanti ca //
Su, Ka., 1, 47.1 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca /
Su, Ka., 1, 47.2 pakvānyāśu viśīryante pākamāmāni yānti ca //
Su, Ka., 1, 48.2 jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate //
Su, Ka., 1, 52.2 daraṇaṃ cāpi māṃsānāmabhyaṅge viṣasaṃyute //
Su, Ka., 1, 54.2 kapittharasamūtrābhyāṃ pānametacca yujyate //
Su, Ka., 1, 55.1 utsādane parīṣeke kaṣāye cānulepane /
Su, Ka., 1, 56.1 keśaśātaḥ śiroduḥkhaṃ khebhyaśca rudhirāgamaḥ /
Su, Ka., 1, 59.1 śiro'bhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam eva ca /
Su, Ka., 1, 59.2 srajaśca viṣasaṃsṛṣṭāḥ sādhayedavalekhanāt //
Su, Ka., 1, 60.2 padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate //
Su, Ka., 1, 62.2 sphikpāyumeḍhramuṣkeṣu yātuśca sphoṭasaṃbhavaḥ //
Su, Ka., 1, 64.1 nasyadhūmagate liṅgamindriyāṇāṃ ca vaikṛtam /
Su, Ka., 1, 65.1 pāne nasye ca saśvetaṃ hitaṃ samadayantikam /
Su, Ka., 1, 66.1 jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane /
Su, Ka., 1, 66.1 jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane /
Su, Ka., 1, 66.2 tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam //
Su, Ka., 1, 67.2 karṇasrāvaśca tatrāśu kartavyaṃ pratipūraṇam //
Su, Ka., 1, 68.2 somavalkarasaścāpi suśīto hita iṣyate //
Su, Ka., 1, 69.1 aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ /
Su, Ka., 1, 69.2 añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca //
Su, Ka., 1, 70.1 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham /
Su, Ka., 1, 70.2 añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca //
Su, Ka., 1, 71.2 kapitthameṣaśṛṅgyośca puṣpaṃ bhallātakasya vā //
Su, Ka., 1, 72.2 śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca //
Su, Ka., 1, 74.2 svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ //
Su, Ka., 1, 77.1 pānālepananasyeṣu vidadhītāñjaneṣu ca /
Su, Ka., 1, 77.2 virecanāni tīkṣṇāni kuryāt pracchardanāni ca //
Su, Ka., 1, 78.1 sirāśca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ yadi /
Su, Ka., 1, 79.2 hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ //
Su, Ka., 1, 80.1 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān /
Su, Ka., 1, 81.2 satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibed api //
Su, Ka., 1, 82.1 godhānakulamāṃseṣu hariṇasya ca buddhimān /
Su, Ka., 1, 83.2 pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ //
Su, Ka., 1, 84.1 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā /
Su, Ka., 1, 84.2 viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān //
Su, Ka., 2, 3.1 sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate /
Su, Ka., 2, 4.1 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca /
Su, Ka., 2, 4.2 niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ //
Su, Ka., 2, 4.2 niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 6.2 ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu //
Su, Ka., 2, 7.1 udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca /
Su, Ka., 2, 8.1 muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca /
Su, Ka., 2, 8.2 bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca //
Su, Ka., 2, 10.2 hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaśca tāluni //
Su, Ka., 2, 12.1 sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca /
Su, Ka., 2, 13.1 sarṣape vātavaiguṇyamānāho granthijanma ca /
Su, Ka., 2, 14.2 vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate //
Su, Ka., 2, 15.1 gātrastambho vepathuśca jāyate mustakena tu /
Su, Ka., 2, 19.2 rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca //
Su, Ka., 2, 20.1 vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam /
Su, Ka., 2, 20.1 vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam /
Su, Ka., 2, 21.1 matiṃ ca mohayettaikṣṇyānmarmabandhān chinatti ca /
Su, Ka., 2, 21.1 matiṃ ca mohayettaikṣṇyānmarmabandhān chinatti ca /
Su, Ka., 2, 21.2 śarīrāvayavān saukṣmyāt praviśedvikaroti ca //
Su, Ka., 2, 22.2 kṣapayecca vikāśitvāddoṣāndhātūnmalān api //
Su, Ka., 2, 23.1 vaiśadyādatiricyeta duścikitsyaṃ ca lāghavāt /
Su, Ka., 2, 23.2 durharaṃ cāvipākitvāt tasmāt kleśayate ciram //
Su, Ka., 2, 24.0 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam //
Su, Ka., 2, 24.0 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam //
Su, Ka., 2, 27.2 mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ //
Su, Ka., 2, 29.2 kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam //
Su, Ka., 2, 30.1 nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavāṅgamardaḥ /
Su, Ka., 2, 30.1 nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavāṅgamardaḥ /
Su, Ka., 2, 32.1 unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram /
Su, Ka., 2, 32.2 gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān //
Su, Ka., 2, 32.2 gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān //
Su, Ka., 2, 34.2 śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate //
Su, Ka., 2, 36.1 tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam /
Su, Ka., 2, 36.2 durvarṇe harite śūne jāyete cāsya locane //
Su, Ka., 2, 37.2 caturthe jāyate vege śirasaścātigauravam //
Su, Ka., 2, 38.1 kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame /
Su, Ka., 2, 38.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
Su, Ka., 2, 38.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
Su, Ka., 2, 39.1 ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṃ cāpyatisāryate /
Su, Ka., 2, 39.1 ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṃ cāpyatisāryate /
Su, Ka., 2, 39.2 skandhapṛṣṭhakaṭībhaṅgaḥ saṃnirodhaśca saptame //
Su, Ka., 2, 43.1 ṣaṣṭhe 'tīsāravat siddhiravapīḍaśca saptame /
Su, Ka., 2, 46.1 punarnave hareṇuśca trikaṭuḥ sārive balā /
Su, Ka., 2, 48.2 haridre dve bṛhatyau ca sārive ca sthirā sahā //
Su, Ka., 2, 48.2 haridre dve bṛhatyau ca sārive ca sthirā sahā //
Su, Ka., 2, 50.1 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam /
Su, Ka., 2, 50.1 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam /
Su, Ka., 2, 52.2 nāmnā dūṣīviṣāristu na cānyatrāpi vāryate //
Su, Ka., 2, 53.1 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye /
Su, Ka., 2, 53.2 śophe 'tisāre mūrcchāyāṃ hṛdroge jaṭhare 'pi ca //
Su, Ka., 2, 54.1 unmāde vepathau caiva ye cānye syurupadravāḥ /
Su, Ka., 2, 54.1 unmāde vepathau caiva ye cānye syurupadravāḥ /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 6.1 bhavanti cātra /
Su, Ka., 3, 7.1 duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhir āvṛtaṃ ca /
Su, Ka., 3, 7.2 maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti //
Su, Ka., 3, 8.1 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān /
Su, Ka., 3, 9.1 dhavāśvakarṇāsanapāribhadrān sapāṭalān siddhakamokṣakau ca /
Su, Ka., 3, 10.1 bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ /
Su, Ka., 3, 11.2 tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva //
Su, Ka., 3, 13.1 tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrchanti vamanti cānye /
Su, Ka., 3, 13.1 tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrchanti vamanti cānye /
Su, Ka., 3, 14.2 tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ //
Su, Ka., 3, 16.2 kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca //
Su, Ka., 3, 16.2 kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca //
Su, Ka., 3, 17.2 priyaṅgukāṃ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta //
Su, Ka., 3, 17.2 priyaṅgukāṃ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta //
Su, Ka., 3, 21.2 viṣādajananatvācca viṣamityabhidhīyate //
Su, Ka., 3, 22.2 vinyastavān sa bhūteṣu sthāvareṣu careṣu ca //
Su, Ka., 3, 26.2 nopayāti viṣaṃ pākamataḥ prāṇān ruṇaddhi ca //
Su, Ka., 3, 28.2 kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva //
Su, Ka., 3, 29.1 teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajati cāgatam /
Su, Ka., 3, 29.2 anudvṛttā viṣaṃ tasmānna muñcanti ca bhoginaḥ //
Su, Ka., 3, 30.1 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam /
Su, Ka., 3, 30.1 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam /
Su, Ka., 3, 31.2 ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate //
Su, Ka., 3, 34.2 ataścāpyanayor māṃsamabhakṣyaṃ mṛtamātrayoḥ //
Su, Ka., 3, 36.2 udvamatyatha phenaṃ ca viṣapītaṃ tamādiśet //
Su, Ka., 3, 37.1 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi /
Su, Ka., 3, 38.2 yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ //
Su, Ka., 3, 39.1 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti /
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 3, 41.1 śītābhir adbhiśca na romaharṣo viṣābhibhūtaṃ parivarjayettam /
Su, Ka., 3, 41.2 jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ //
Su, Ka., 3, 41.2 jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ //
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Su, Ka., 3, 44.1 sāriṣṭam atyartham aveginaṃ ca jahyānnaraṃ tatra na karma kuryāt //
Su, Ka., 4, 4.1 sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca /
Su, Ka., 4, 4.1 sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca /
Su, Ka., 4, 4.2 jñānaṃ ca viṣavegānāṃ bhagavan vaktumarhasi //
Su, Ka., 4, 6.1 mahīdharāśca nāgendrā hutāgnisamatejasaḥ /
Su, Ka., 4, 6.2 ye cāpyajasraṃ garjanti varṣanti ca tapanti ca //
Su, Ka., 4, 6.2 ye cāpyajasraṃ garjanti varṣanti ca tapanti ca //
Su, Ka., 4, 6.2 ye cāpyajasraṃ garjanti varṣanti ca tapanti ca //
Su, Ka., 4, 8.2 ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān //
Su, Ka., 4, 10.1 darvīkarā maṇḍalino rājimantastathaiva ca /
Su, Ka., 4, 10.2 nirviṣā vaikarañjāśca trividhāste punaḥ smṛtāḥ //
Su, Ka., 4, 11.1 darvīkarā maṇḍalino rājimantaśca pannagāḥ /
Su, Ka., 4, 11.2 teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ //
Su, Ka., 4, 14.2 sarpitaṃ raditaṃ cāpi tṛtīyamatha nirviṣam /
Su, Ka., 4, 16.1 cañcumālakayuktāni vaikṛtyakaraṇāni ca /
Su, Ka., 4, 17.2 vijñeyaṃ raditaṃ tattu jñeyamalpaviṣaṃ ca tat //
Su, Ka., 4, 21.2 viṣaghnauṣadhiyukte ca deśe na kramate viṣam //
Su, Ka., 4, 24.1 snigdhā vividhavarṇābhistiryagūrdhvaṃ ca rājibhiḥ /
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Su, Ka., 4, 27.1 kṛṣṇā vajranibhā ye ca lohitā varṇatastathā /
Su, Ka., 4, 27.2 dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ //
Su, Ka., 4, 28.2 bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ //
Su, Ka., 4, 29.2 pittaṃ maṇḍalinaścāpi kaphaṃ cānekarājayaḥ //
Su, Ka., 4, 29.2 pittaṃ maṇḍalinaścāpi kaphaṃ cānekarājayaḥ //
Su, Ka., 4, 30.2 jñeyau doṣaiśca dampatyor viśeṣaścātra vakṣyate //
Su, Ka., 4, 30.2 jñeyau doṣaiśca dampatyor viśeṣaścātra vakṣyate //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 40.1 bhavanti cātra /
Su, Ka., 4, 43.1 tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate /
Su, Ka., 4, 43.1 tṛtīye ca śiroduḥkhaṃ kaṇṭhagrīvaṃ ca bhajyate /
Su, Ka., 4, 44.1 kecidvegatrayaṃ prāhurantaṃ caiteṣu tadvidaḥ /
Su, Ka., 5, 8.1 ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ /
Su, Ka., 5, 12.1 gandhamālyopahāraiśca balibhiścāpi devatāḥ /
Su, Ka., 5, 12.1 gandhamālyopahāraiśca balibhiścāpi devatāḥ /
Su, Ka., 5, 12.2 pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ //
Su, Ka., 5, 18.2 na pibettailakaulatthamadyasauvīrakāṇi ca //
Su, Ka., 5, 22.2 pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām //
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 25.1 agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca /
Su, Ka., 5, 25.2 vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet //
Su, Ka., 5, 26.2 caturthe pañcame cāpi darvīkaravadācaret //
Su, Ka., 5, 27.1 kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ /
Su, Ka., 5, 28.2 agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca //
Su, Ka., 5, 30.1 ṣaṣṭhe 'ñjanaṃ tīkṣṇatamam avapīḍaśca saptame /
Su, Ka., 5, 33.1 pariṣekān pradehāṃśca suśītānavacārayet /
Su, Ka., 5, 41.2 vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret //
Su, Ka., 5, 42.2 śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe //
Su, Ka., 5, 44.1 tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ /
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani //
Su, Ka., 5, 46.2 vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ //
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 5, 47.2 niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam //
Su, Ka., 5, 49.2 teṣu cāpi yathādoṣaṃ pratikarma prayojayet //
Su, Ka., 5, 50.1 viṣārtopadravāṃścāpi yathāsvaṃ samupācaret /
Su, Ka., 5, 51.2 evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ //
Su, Ka., 5, 54.2 śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ //
Su, Ka., 5, 54.2 śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ //
Su, Ka., 5, 55.2 udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat //
Su, Ka., 5, 57.1 sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam /
Su, Ka., 5, 57.2 kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca //
Su, Ka., 5, 58.1 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet /
Su, Ka., 5, 59.2 teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya //
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Ka., 5, 60.2 antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ //
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Ka., 5, 61.2 trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ //
Su, Ka., 5, 62.1 kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni /
Su, Ka., 5, 63.2 viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva //
Su, Ka., 5, 64.1 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ /
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Su, Ka., 5, 65.2 prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca //
Su, Ka., 5, 66.1 sthauṇeyakadhyāmakaguggulūni puṃnāgatālīśasuvarcikāśca /
Su, Ka., 5, 67.1 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca /
Su, Ka., 5, 67.1 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca /
Su, Ka., 5, 69.2 bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca //
Su, Ka., 5, 70.1 pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam /
Su, Ka., 5, 71.1 varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca /
Su, Ka., 5, 72.1 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva /
Su, Ka., 5, 72.2 etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ //
Su, Ka., 5, 73.1 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti /
Su, Ka., 5, 73.2 lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca //
Su, Ka., 5, 75.2 śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca //
Su, Ka., 5, 76.2 drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā //
Su, Ka., 5, 77.1 deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca /
Su, Ka., 5, 77.2 tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca //
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 5, 79.2 viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ //
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 5, 82.2 mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca //
Su, Ka., 5, 82.2 mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca //
Su, Ka., 5, 85.2 śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca //
Su, Ka., 5, 86.1 bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 4.1 anena dundubhiṃ limpet patākāṃ toraṇāni ca /
Su, Ka., 6, 5.1 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca /
Su, Ka., 6, 5.2 arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca //
Su, Ka., 6, 6.1 ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe /
Su, Ka., 6, 6.2 śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe //
Su, Ka., 6, 6.2 śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe //
Su, Ka., 6, 9.2 priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam //
Su, Ka., 6, 11.2 śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ ca praśasyate //
Su, Ka., 6, 12.1 apāmārgasya bījāni śirīṣasya ca māṣakān /
Su, Ka., 6, 12.2 śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet //
Su, Ka., 6, 14.2 prapauṇḍarīkaṃ naladaṃ saralaṃ devadāru ca //
Su, Ka., 6, 15.2 kāleyakaṃ padmakaṃ ca madhukaṃ nāgaraṃ jaṭām //
Su, Ka., 6, 19.2 śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca //
Su, Ka., 6, 19.2 śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca //
Su, Ka., 6, 20.1 kumudotpalapadmāni puṣpaṃ cāpi tathārkajam /
Su, Ka., 6, 20.2 campakāśokasumanastilvakaprasavāni ca //
Su, Ka., 6, 21.1 pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca /
Su, Ka., 6, 21.2 kusumaṃ tṛṇamūlyāśca surabhīsindhuvārajam //
Su, Ka., 6, 22.1 dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya ca /
Su, Ka., 6, 27.2 bhrājiṣṇutāṃ ca labhate śatrumadhyagato 'pi san //
Su, Ka., 6, 29.2 śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca vārayet //
Su, Ka., 6, 30.2 varjayecca samāsena navadhānyādikaṃ gaṇam //
Su, Ka., 6, 31.1 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam /
Su, Ka., 6, 31.2 surātilakulatthāṃśca varjayeddhi viṣāturaḥ //
Su, Ka., 7, 4.2 chucchundaro 'lasaścaiva kaṣāyadaśano 'pi ca //
Su, Ka., 7, 4.2 chucchundaro 'lasaścaiva kaṣāyadaśano 'pi ca //
Su, Ka., 7, 5.1 kuliṅgaścājitaścaiva capalaḥ kapilastathā /
Su, Ka., 7, 5.1 kuliṅgaścājitaścaiva capalaḥ kapilastathā /
Su, Ka., 7, 5.2 kokilo 'ruṇasaṃjñaśca mahākṛṣṇastathonduraḥ //
Su, Ka., 7, 6.2 mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ //
Su, Ka., 7, 8.1 jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca /
Su, Ka., 7, 8.2 pīḍakopacayaścogro visarpāḥ kiṭibhāni ca //
Su, Ka., 7, 8.2 pīḍakopacayaścogro visarpāḥ kiṭibhāni ca //
Su, Ka., 7, 10.2 lālāsrāvo lālanena hikkā chardiśca jāyate //
Su, Ka., 7, 11.2 putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate //
Su, Ka., 7, 11.2 putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate //
Su, Ka., 7, 12.1 cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ /
Su, Ka., 7, 13.1 kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine /
Su, Ka., 7, 14.1 haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam /
Su, Ka., 7, 16.1 yavanālarṣabhīkṣāraṃ bṛhatyoścātra dāpayet /
Su, Ka., 7, 16.2 chucchundareṇa tṛṭ chardirjvaro daurbalyam eva ca //
Su, Ka., 7, 18.1 aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham /
Su, Ka., 7, 19.2 nidrā kaṣāyadantena hṛcchoṣaḥ kārśyam eva ca //
Su, Ka., 7, 20.2 kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale //
Su, Ka., 7, 21.1 sahe sasindhuvāre ca lihyāttatra samākṣike /
Su, Ka., 7, 21.2 ajitenāṅgakṛṣṇatvaṃ chardirmūrcchā ca hṛdgrahaḥ //
Su, Ka., 7, 22.2 capalena bhavecchardirmūrcchā ca saha tṛṣṇayā //
Su, Ka., 7, 24.1 lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām /
Su, Ka., 7, 24.2 granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ //
Su, Ka., 7, 26.1 mahākṛṣṇena pittaṃ ca śvetena kapha eva ca /
Su, Ka., 7, 26.1 mahākṛṣṇena pittaṃ ca śvetena kapha eva ca /
Su, Ka., 7, 27.1 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ /
Su, Ka., 7, 27.2 piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ //
Su, Ka., 7, 27.2 piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ //
Su, Ka., 7, 29.1 niṣkvāthya caiṣāṃ kvāthasya caturtho 'ṃśaḥ punarbhavet /
Su, Ka., 7, 30.1 kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet /
Su, Ka., 7, 32.1 sirāśca srāvayet prāptāḥ kuryāt saṃśodhanāni ca /
Su, Ka., 7, 32.1 sirāśca srāvayet prāptāḥ kuryāt saṃśodhanāni ca /
Su, Ka., 7, 32.2 sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam //
Su, Ka., 7, 33.1 dagdhvā visrāvayeddaṃśaṃ pracchitaṃ ca pralepayet /
Su, Ka., 7, 34.2 śukākhyākoṣavatyośca mūlaṃ madana eva ca //
Su, Ka., 7, 34.2 śukākhyākoṣavatyośca mūlaṃ madana eva ca //
Su, Ka., 7, 35.1 devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet /
Su, Ka., 7, 37.2 śirovirecane sāraḥ śirīṣasya phalāni ca //
Su, Ka., 7, 38.1 hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane /
Su, Ka., 7, 41.2 tatrāpyeṣa vidhiḥ kāryo yaśca dūṣīviṣāpahaḥ //
Su, Ka., 7, 42.2 pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet //
Su, Ka., 7, 44.2 atyarthabadhiro 'ndhaśca so 'nyonyamabhidhāvati //
Su, Ka., 7, 45.2 suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk //
Su, Ka., 7, 46.1 digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ /
Su, Ka., 7, 46.2 yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ //
Su, Ka., 7, 47.2 daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati //
Su, Ka., 7, 51.1 pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayeta ca /
Su, Ka., 7, 51.2 arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam //
Su, Ka., 7, 52.1 śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām /
Su, Ka., 7, 52.2 palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ //
Su, Ka., 7, 55.2 karoti śvavikārāṃstu tasmiñjīryati cauṣadhe //
Su, Ka., 7, 56.2 tataḥ śāntavikārastu snātvā caivāpare 'hani //
Su, Ka., 7, 61.1 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā /
Su, Ka., 7, 64.2 bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ //
Su, Ka., 8, 5.2 ucciṭiṅgo 'gnināmā ca cicciṭiṅgo mayūrikā //
Su, Ka., 8, 7.1 śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ /
Su, Ka., 8, 7.1 śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ /
Su, Ka., 8, 7.1 śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ /
Su, Ka., 8, 11.1 klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā /
Su, Ka., 8, 11.1 klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā /
Su, Ka., 8, 11.2 ete hyagniprakṛtayaścaturviṃśatireva ca //
Su, Ka., 8, 13.2 sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ //
Su, Ka., 8, 14.1 kīṭo gardabhakaścaiva tathā troṭaka eva ca /
Su, Ka., 8, 14.1 kīṭo gardabhakaścaiva tathā troṭaka eva ca /
Su, Ka., 8, 16.1 koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ /
Su, Ka., 8, 17.1 agnikīṭaśca vijñeyā dvādaśa prāṇanāśanāḥ /
Su, Ka., 8, 18.1 tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ /
Su, Ka., 8, 19.2 chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā //
Su, Ka., 8, 20.1 vepathuśvāsahikkāśca dāhaḥ śītaṃ ca dāruṇam /
Su, Ka., 8, 20.1 vepathuśvāsahikkāśca dāhaḥ śītaṃ ca dāruṇam /
Su, Ka., 8, 20.2 piḍakopacayaḥ śopho granthayo maṇḍalāni ca //
Su, Ka., 8, 21.1 dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca /
Su, Ka., 8, 21.1 dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca /
Su, Ka., 8, 21.2 tair bhavantīha daṣṭānāṃ yathāsvaṃ cāpyupadravāḥ //
Su, Ka., 8, 22.2 dūṣīviṣaprakopācca tathaiva viṣalepanāt //
Su, Ka., 8, 25.1 dūṣīviṣaprakārāṇāṃ tathā cāpyanulepanāt /
Su, Ka., 8, 26.1 sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca /
Su, Ka., 8, 26.2 trikaṇṭaḥ kariṇī cāpi hastikakṣo 'parājitaḥ /
Su, Ka., 8, 27.1 tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati //
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 29.1 galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 32.1 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Ka., 8, 37.2 jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca //
Su, Ka., 8, 38.1 bhavanti cātra /
Su, Ka., 8, 38.2 godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe /
Su, Ka., 8, 38.2 godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe /
Su, Ka., 8, 38.3 bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu //
Su, Ka., 8, 41.1 nāvasannaṃ na cotsannamatisaṃrambhavedanam /
Su, Ka., 8, 43.1 svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet /
Su, Ka., 8, 44.1 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca /
Su, Ka., 8, 44.1 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca /
Su, Ka., 8, 46.1 na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike /
Su, Ka., 8, 48.1 rajanyāgāradhūmaśca vakraṃ kuṣṭhaṃ palāśajam /
Su, Ka., 8, 57.2 sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ //
Su, Ka., 8, 59.1 kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca /
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Su, Ka., 8, 60.2 ebhir daṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca //
Su, Ka., 8, 60.2 ebhir daṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Ka., 8, 63.1 jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe /
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Ka., 8, 66.1 ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca /
Su, Ka., 8, 68.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
Su, Ka., 8, 69.1 lepe svede sukhoṣṇaṃ ca gomayaṃ hitamiṣyate /
Su, Ka., 8, 71.1 kuryāccotkārikāsvedaṃ viṣaghnair upanāhayet /
Su, Ka., 8, 74.2 nāśayedāśu kīṭotthaṃ vṛścikasya ca yadviṣam //
Su, Ka., 8, 75.1 lūtāviṣaṃ ghoratamaṃ durvijñeyatamaṃ ca tat /
Su, Ka., 8, 75.2 duścikitsyatamaṃ cāpi bhiṣagbhir mandabuddhibhiḥ //
Su, Ka., 8, 76.1 saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite /
Su, Ka., 8, 80.2 anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye //
Su, Ka., 8, 85.1 viṣaṃ tu lālānakhamūtradaṃṣṭrārajaḥpurīṣair atha cendriyeṇa /
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Su, Ka., 8, 89.1 sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi yathāviśeṣam //
Su, Ka., 8, 92.1 tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte 'pi ca /
Su, Ka., 8, 93.2 tasmāllūteti bhāṣyante saṃkhyayā tāśca ṣoḍaśa //
Su, Ka., 8, 95.2 ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā //
Su, Ka., 8, 96.1 tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā /
Su, Ka., 8, 96.2 bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ //
Su, Ka., 8, 98.1 tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca /
Su, Ka., 8, 98.2 jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ //
Su, Ka., 8, 98.2 jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ //
Su, Ka., 8, 99.1 piḍakā vividhākārā maṇḍalāni mahānti ca /
Su, Ka., 8, 101.2 bādhiryaṃ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ //
Su, Ka., 8, 102.2 pānakarmaṇi śasyante nasyālepāñjaneṣu ca //
Su, Ka., 8, 104.2 kuṣṭhaṃ lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ //
Su, Ka., 8, 105.2 śiraso gauravaṃ dāhastimiraṃ bhrama eva ca //
Su, Ka., 8, 109.2 jāyante tāluśoṣaśca dāhaścālaviṣārdite //
Su, Ka., 8, 109.2 jāyante tāluśoṣaśca dāhaścālaviṣārdite //
Su, Ka., 8, 110.2 agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ //
Su, Ka., 8, 114.2 tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca //
Su, Ka., 8, 115.2 kāsaśvāsau ca tatroktaṃ raktalūtācikitsitam //
Su, Ka., 8, 119.1 kṛṣṇāpraśamanaṃ cātra pratyākhyāya prayojayet /
Su, Ka., 8, 120.2 bhiṣak sarvaprakāreṇa tathā cākṣībapippalam //
Su, Ka., 8, 121.1 kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā /
Su, Ka., 8, 122.2 śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā //
Su, Ka., 8, 123.2 dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate //
Su, Ka., 8, 123.2 dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate //
Su, Ka., 8, 124.2 stambhaḥ śvāsastamovṛddhistāluśoṣaśca jāyate //
Su, Ka., 8, 127.2 bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ //
Su, Ka., 8, 130.2 daṃśasyotkartanaṃ kuryād alpaśvayathukasya ca //
Su, Ka., 8, 133.1 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet /
Su, Ka., 8, 134.1 nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca /
Su, Ka., 8, 134.2 saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra //
Su, Ka., 8, 134.2 saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra //
Su, Ka., 8, 137.1 gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya ca /
Su, Ka., 8, 137.2 viṣavṛddhikaraṃ cānnaṃ hitvā sambhojanaṃ hitam //
Su, Ka., 8, 139.2 daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram //
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Su, Ka., 8, 141.2 tathā dṛṣṭaphalatvācca hitatvād api dehinām //
Su, Ka., 8, 142.1 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ /
Su, Ka., 8, 143.3 uktāhārasamācāra iha pretya ca modate //
Su, Utt., 1, 5.2 ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ //
Su, Utt., 1, 6.1 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ /
Su, Utt., 1, 6.2 upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ //
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 1, 9.2 saṃkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca //
Su, Utt., 1, 9.2 saṃkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca //
Su, Utt., 1, 12.1 ākāśādaśrumārgāśca jāyante netrabudbude /
Su, Utt., 1, 12.2 dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ //
Su, Utt., 1, 14.1 maṇḍalāni ca sandhīṃśca paṭalāni ca locane /
Su, Utt., 1, 14.1 maṇḍalāni ca sandhīṃśca paṭalāni ca locane /
Su, Utt., 1, 14.1 maṇḍalāni ca sandhīṃśca paṭalāni ca locane /
Su, Utt., 1, 14.2 yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca //
Su, Utt., 1, 14.2 yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca //
Su, Utt., 1, 16.3 tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ //
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 1, 18.2 medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam //
Su, Utt., 1, 19.2 sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca //
Su, Utt., 1, 19.2 sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca //
Su, Utt., 1, 22.1 gurūṣātodarāgādyair juṣṭaṃ cāvyaktalakṣaṇaiḥ /
Su, Utt., 1, 22.2 saśūlaṃ vartmakośeṣu śūkapūrṇābham eva ca //
Su, Utt., 1, 26.1 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca /
Su, Utt., 1, 26.2 prasaktasaṃrodanakopaśokakleśābhighātādatimaithunācca //
Su, Utt., 1, 27.1 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca /
Su, Utt., 1, 27.2 svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt //
Su, Utt., 1, 28.1 bāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ /
Su, Utt., 1, 28.2 vātāddaśa tathā pittāt kaphāccaiva trayodaśa //
Su, Utt., 1, 29.2 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ /
Su, Utt., 1, 29.3 hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 1, 31.2 asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ //
Su, Utt., 1, 32.1 parimlāyī ca nīlaśca yāpyaḥ kāco 'tha tanmayaḥ /
Su, Utt., 1, 32.1 parimlāyī ca nīlaśca yāpyaḥ kāco 'tha tanmayaḥ /
Su, Utt., 1, 32.2 abhiṣyando 'dhimantho 'mlādhyuṣitaṃ śuktikā ca yā //
Su, Utt., 1, 33.1 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati /
Su, Utt., 1, 33.1 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati /
Su, Utt., 1, 33.2 asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaśca tanmayaḥ //
Su, Utt., 1, 34.1 abhiṣyando 'dhimanthaśca balāsagrathitaṃ ca yat /
Su, Utt., 1, 34.1 abhiṣyando 'dhimanthaśca balāsagrathitaṃ ca yat /
Su, Utt., 1, 34.2 dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ //
Su, Utt., 1, 34.2 dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ //
Su, Utt., 1, 36.2 śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ //
Su, Utt., 1, 37.1 manthasyandau kliṣṭavartma harṣotpātau tathaiva ca /
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 1, 38.1 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ /
Su, Utt., 1, 39.2 asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ //
Su, Utt., 1, 40.1 vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā /
Su, Utt., 1, 40.2 prastāryarmādhimāṃsārma snāyvarmotsaṅginī ca yā //
Su, Utt., 1, 41.1 pūyālasaścārbudaṃ ca śyāvakardamavartmanī /
Su, Utt., 1, 41.1 pūyālasaścārbudaṃ ca śyāvakardamavartmanī /
Su, Utt., 1, 41.2 tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai //
Su, Utt., 1, 42.1 saśophaś cāpyaśophaśca pāko bahalavartma ca /
Su, Utt., 1, 42.1 saśophaś cāpyaśophaśca pāko bahalavartma ca /
Su, Utt., 1, 42.1 saśophaś cāpyaśophaśca pāko bahalavartma ca /
Su, Utt., 1, 42.2 aklinnavartma kumbhīkā bisavartma ca sidhyati //
Su, Utt., 1, 43.1 sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau /
Su, Utt., 1, 44.2 śuklabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ //
Su, Utt., 2, 3.2 krimigranthiśca vijñeyā rogāḥ sandhigatā nava //
Su, Utt., 2, 6.1 pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ /
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 3, 4.1 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān /
Su, Utt., 3, 6.1 bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ /
Su, Utt., 3, 6.2 kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca //
Su, Utt., 3, 7.2 arbudaṃ nimiṣaścāpi śoṇitārśaśca yat smṛtam //
Su, Utt., 3, 7.2 arbudaṃ nimiṣaścāpi śoṇitārśaśca yat smṛtam //
Su, Utt., 3, 8.1 lagaṇo biśanāmā ca pakṣmakopastathaiva ca /
Su, Utt., 3, 8.1 lagaṇo biśanāmā ca pakṣmakopastathaiva ca /
Su, Utt., 3, 9.2 abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā //
Su, Utt., 3, 11.3 piḍakāśca rujāvatyaḥ pothakya iti saṃjñitāḥ //
Su, Utt., 3, 13.2 sūkṣmāḥ kharāśca vartmasthāstadarśovartma kīrtyate //
Su, Utt., 3, 16.2 savarṇābhiḥ samābhiśca vidyādbahalavartma tat //
Su, Utt., 3, 18.1 mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca /
Su, Utt., 3, 18.2 akasmācca bhavedraktaṃ kliṣṭavartma tadādiśet //
Su, Utt., 3, 20.1 yadvartma bāhyato 'ntaśca śyāvaṃ śūnaṃ savedanam /
Su, Utt., 3, 29.1 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca /
Su, Utt., 3, 29.2 nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate //
Su, Utt., 3, 30.1 uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate /
Su, Utt., 4, 3.2 syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāśca yāḥ syuḥ //
Su, Utt., 4, 3.2 syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāśca yāḥ syuḥ //
Su, Utt., 4, 3.2 syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāśca yāḥ syuḥ //
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 5, 4.2 srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukramudāharanti //
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 5.2 avedanāvanna ca yugmaśukraṃ tatsiddhimāpnoti kadācideva //
Su, Utt., 5, 6.1 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca /
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Su, Utt., 5, 7.1 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram /
Su, Utt., 5, 7.1 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram /
Su, Utt., 5, 7.2 tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam //
Su, Utt., 5, 9.1 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram /
Su, Utt., 5, 9.1 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram /
Su, Utt., 5, 10.3 vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātamiti vyavasyet //
Su, Utt., 6, 3.2 śophānvito 'śophayutaśca pākāvityevamete daśa sampradiṣṭāḥ //
Su, Utt., 6, 4.1 hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ /
Su, Utt., 6, 6.2 viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti //
Su, Utt., 6, 7.1 dāhaprapākau śiśirābhinandā dhūmāyanaṃ bāṣpasamucchrayaśca /
Su, Utt., 6, 7.2 uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti //
Su, Utt., 6, 8.2 srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti //
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 6, 9.2 pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti //
Su, Utt., 6, 11.2 śiraso'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ //
Su, Utt., 6, 12.1 netramutpāṭyata iva mathyate 'raṇivacca yat /
Su, Utt., 6, 13.2 śiraso'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt //
Su, Utt., 6, 19.1 raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate /
Su, Utt., 6, 19.1 raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate /
Su, Utt., 6, 22.1 juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam /
Su, Utt., 6, 22.2 saṃrambhī pacyate yaśca netrapākaḥ saśophajaḥ //
Su, Utt., 6, 25.2 paryāyaśaścāpi rujaḥ karoti taṃ vātaparyāyamudāharanti //
Su, Utt., 6, 26.1 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat /
Su, Utt., 6, 26.2 sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi //
Su, Utt., 6, 28.1 amlena bhuktena vidāhinā ca saṃchādyate sarvata eva netram /
Su, Utt., 6, 29.2 muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ //
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 7, 5.1 rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe /
Su, Utt., 7, 5.1 rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe /
Su, Utt., 7, 5.2 paṭalānupraviṣṭasya timirasya ca lakṣaṇam //
Su, Utt., 7, 8.1 makṣikā maśakān keśāñjālakāni ca paśyati /
Su, Utt., 7, 8.2 maṇḍalāni patākāṃśca marīcīḥ kuṇḍalāni ca //
Su, Utt., 7, 8.2 maṇḍalāni patākāṃśca marīcīḥ kuṇḍalāni ca //
Su, Utt., 7, 9.1 pariplavāṃśca vividhān varṣamabhraṃ tamāṃsi ca /
Su, Utt., 7, 9.1 pariplavāṃśca vividhān varṣamabhraṃ tamāṃsi ca /
Su, Utt., 7, 9.2 dūrasthānyapi rūpāṇi manyate ca samīpataḥ //
Su, Utt., 7, 10.1 samīpasthāni dūre ca dṛṣṭergocaravibhramāt /
Su, Utt., 7, 10.2 yatnavān api cātyarthaṃ sūcīpāśaṃ na paśyati //
Su, Utt., 7, 11.2 mahāntyapi ca rūpāṇi chāditānīva vāsasā //
Su, Utt., 7, 12.2 yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe balīyasi //
Su, Utt., 7, 13.1 adhaḥsthite samīpasthaṃ dūrasthaṃ coparisthite /
Su, Utt., 7, 15.1 dvidhāsthite tridhā paśyedbahudhā cānavasthite /
Su, Utt., 7, 17.1 candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ /
Su, Utt., 7, 17.2 nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati //
Su, Utt., 7, 17.2 nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati //
Su, Utt., 7, 19.1 āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ /
Su, Utt., 7, 20.2 kaphena paśyedrūpāṇi snigdhāni ca sitāni ca //
Su, Utt., 7, 20.2 kaphena paśyedrūpāṇi snigdhāni ca sitāni ca //
Su, Utt., 7, 21.1 gauracāmaragaurāṇi śvetābhrapratimāni ca /
Su, Utt., 7, 21.2 paśyedasūkṣmāṇyatyarthaṃ vyabhre caivābhrasaṃplavam //
Su, Utt., 7, 22.2 tathā raktena raktāni tamāṃsi vividhāni ca //
Su, Utt., 7, 23.1 haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate /
Su, Utt., 7, 23.2 sannipātena citrāṇi viplutāni ca paśyati //
Su, Utt., 7, 24.2 hīnādhikāṅgānyathavā jyotīṃṣyapi ca paśyati //
Su, Utt., 7, 26.1 vikīryamāṇān khadyotair vṛkṣāṃstejobhireva ca /
Su, Utt., 7, 28.2 parimlāyini roge syānmlāyyānīlaṃ ca maṇḍalam //
Su, Utt., 7, 29.1 doṣakṣayāt kadācit syātsvayaṃ tatra ca darśanam /
Su, Utt., 7, 32.1 mṛdyamāne ca nayane maṇḍalaṃ tadvisarpati /
Su, Utt., 7, 34.1 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ /
Su, Utt., 7, 34.1 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ /
Su, Utt., 7, 34.1 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ /
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 36.1 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ /
Su, Utt., 7, 36.2 prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca //
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 7, 41.2 dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyate 'bhyantarataśca yāti //
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 7, 42.2 bāhyau punardvāviha sampradiṣṭau nimittataścāpyanimittataśca //
Su, Utt., 7, 42.2 bāhyau punardvāviha sampradiṣṭau nimittataścāpyanimittataśca //
Su, Utt., 7, 43.1 nimittatastatra śiro'bhitāpājjñeyas tvabhiṣyandanidarśanaiśca /
Su, Utt., 7, 43.2 surarṣigandharvamahoragāṇāṃ saṃdarśanenāpi ca bhāsvarāṇām //
Su, Utt., 7, 44.2 tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ //
Su, Utt., 7, 46.1 ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ pṛthagiha ṣaṭ ca saptatiśca /
Su, Utt., 7, 46.1 ityete nayanagatā mayā vikārāḥ saṃkhyātāḥ pṛthagiha ṣaṭ ca saptatiśca /
Su, Utt., 8, 4.1 chedyāsteṣu daśaikaśca nava lekhyāḥ prakīrtitāḥ /
Su, Utt., 8, 5.1 dvādaśāśastrakṛtyāśca yāpyāḥ sapta bhavanti hi /
Su, Utt., 8, 5.2 rogā varjayitavyāḥ syurdaśa pañca ca jānatā /
Su, Utt., 8, 5.3 asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau //
Su, Utt., 8, 7.1 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma /
Su, Utt., 8, 7.1 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma /
Su, Utt., 8, 7.1 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma /
Su, Utt., 8, 7.2 kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ //
Su, Utt., 8, 7.2 kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ //
Su, Utt., 8, 7.2 kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ //
Su, Utt., 8, 7.2 kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ //
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 9, 4.2 tarpaṇaiḥ puṭapākaiśca dhūmairāścyotanaistathā //
Su, Utt., 9, 5.1 nasyasnehaparīṣekaiḥ śirobastibhireva ca /
Su, Utt., 9, 6.1 snehaiścaturbhiruṣṇaiśca tatpītāmbaradhāraṇaiḥ /
Su, Utt., 9, 6.2 payobhir vesavāraiśca sālvaṇaiḥ pāyasaistathā //
Su, Utt., 9, 7.1 bhiṣak sampādayedetāvupanāhaiśca pūjitaiḥ /
Su, Utt., 9, 8.1 susaṃskṛtaiḥ payobhiśca tayorāhāra iṣyate /
Su, Utt., 9, 8.2 tathā copari bhaktasya sarpiḥ pānaṃ praśasyate //
Su, Utt., 9, 10.2 snaihikaḥ puṭapākaśca dhūmo nasyaṃ ca tadvidham //
Su, Utt., 9, 10.2 snaihikaḥ puṭapākaśca dhūmo nasyaṃ ca tadvidham //
Su, Utt., 9, 12.1 kaṇṭakāryāśca mūleṣu sukhoṣṇaṃ secane hitam /
Su, Utt., 9, 13.1 hitamardhodakaṃ seke tathāścyotanam eva ca /
Su, Utt., 9, 14.2 madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet //
Su, Utt., 9, 15.2 gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram //
Su, Utt., 9, 16.2 snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi //
Su, Utt., 9, 17.1 rogo yaścānyatovāto yaśca mārutaparyayaḥ /
Su, Utt., 9, 17.1 rogo yaścānyatovāto yaśca mārutaparyayaḥ /
Su, Utt., 9, 18.2 vṛkṣādanyāṃ kapitthe ca pañcamūle mahatyapi //
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 9, 20.2 saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam //
Su, Utt., 9, 21.2 pūjitaṃ sarpiṣaścātra pānamakṣṇośca tarpaṇam //
Su, Utt., 9, 21.2 pūjitaṃ sarpiṣaścātra pānamakṣṇośca tarpaṇam //
Su, Utt., 9, 22.1 ghṛtena jīvanīyena nasyaṃ tailena cāṇunā /
Su, Utt., 9, 22.2 pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam //
Su, Utt., 10, 3.1 pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam /
Su, Utt., 10, 3.1 pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam /
Su, Utt., 10, 3.2 akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam //
Su, Utt., 10, 4.2 padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca //
Su, Utt., 10, 5.1 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā /
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 10, 7.1 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam /
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 9.2 yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam //
Su, Utt., 10, 10.1 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca /
Su, Utt., 10, 10.1 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca /
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 10, 11.1 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ /
Su, Utt., 10, 11.2 yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca //
Su, Utt., 10, 12.2 toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva //
Su, Utt., 10, 12.2 toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva //
Su, Utt., 10, 13.1 eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ //
Su, Utt., 10, 15.1 vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham /
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 11, 3.2 svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiśca //
Su, Utt., 11, 4.2 tryahāt tryahāccāpyapatarpaṇānte prātastayostiktaghṛtaṃ praśastam //
Su, Utt., 11, 5.1 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim /
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 11, 8.1 barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāśca /
Su, Utt., 11, 9.1 phalaṃ prakīryādathavāpi śigroḥ puṣpaṃ ca tulyaṃ bṛhatīdvayasya /
Su, Utt., 11, 9.2 rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam //
Su, Utt., 11, 9.2 rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam //
Su, Utt., 11, 11.2 tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva //
Su, Utt., 11, 13.1 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam /
Su, Utt., 11, 13.1 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam /
Su, Utt., 11, 14.2 srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi //
Su, Utt., 11, 14.2 srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi //
Su, Utt., 11, 15.2 kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakameva cāpi //
Su, Utt., 11, 16.2 nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā //
Su, Utt., 11, 16.2 nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā //
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 12, 3.1 manthaṃ syandaṃ sirotpātaṃ sirāharṣaṃ ca raktajam /
Su, Utt., 12, 5.1 viriktānāṃ prakāmaṃ ca śirāṃsyeṣāṃ viśodhayet /
Su, Utt., 12, 6.1 tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāśca yathāsvameva /
Su, Utt., 12, 6.2 āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ //
Su, Utt., 12, 8.1 rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ /
Su, Utt., 12, 8.1 rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ /
Su, Utt., 12, 8.2 akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām //
Su, Utt., 12, 9.1 ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati /
Su, Utt., 12, 9.2 pittābhiṣyandaśamano vidhiścāpyupapāditaḥ //
Su, Utt., 12, 11.2 puṣpāṇyatha bṛhatyośca bimbīloṭācca tulyaśaḥ //
Su, Utt., 12, 11.2 puṣpāṇyatha bṛhatyośca bimbīloṭācca tulyaśaḥ //
Su, Utt., 12, 14.1 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu /
Su, Utt., 12, 14.2 vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā //
Su, Utt., 12, 15.2 tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam //
Su, Utt., 12, 16.2 rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ //
Su, Utt., 12, 18.2 vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam //
Su, Utt., 12, 20.1 sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā /
Su, Utt., 12, 21.1 bījapūrakakolāmladāḍimāmlaiśca yuktitaḥ /
Su, Utt., 12, 22.1 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ madhu caiva hi /
Su, Utt., 12, 24.2 lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca //
Su, Utt., 12, 25.1 ratnāni dantāḥ śṛṅgāṇi gaṇaścāpyavasādanaḥ /
Su, Utt., 12, 26.1 karañjabījamelā ca lekhyāñjanamidaṃ smṛtam /
Su, Utt., 12, 33.1 madhūkasāraṃ madhunā yojayeccāñjane sadā /
Su, Utt., 12, 34.1 śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni ca /
Su, Utt., 12, 35.1 vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet /
Su, Utt., 12, 36.2 ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam //
Su, Utt., 12, 37.2 bahuśo 'valikheccāpi vartmāsyopagataṃ yadi //
Su, Utt., 12, 38.1 saśophaś cāpyaśophaś ca dvau pākau yau prakīrtitau /
Su, Utt., 12, 38.1 saśophaś cāpyaśophaś ca dvau pākau yau prakīrtitau /
Su, Utt., 12, 39.1 sekāścyotananasyāni puṭapākāṃśca kārayet /
Su, Utt., 12, 39.2 sarvataścāpi śuddhasya kartavyamidamañjanam //
Su, Utt., 12, 42.2 dāḍimārevatāśmantakolāmlaiśca sasaindhavām /
Su, Utt., 12, 44.1 jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatrośca sāram /
Su, Utt., 12, 45.1 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca /
Su, Utt., 12, 45.1 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca /
Su, Utt., 12, 45.2 kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ //
Su, Utt., 12, 46.1 kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanam eva cātra /
Su, Utt., 12, 48.2 kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt //
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 12, 51.2 samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha mudgo maricaṃ ca śuklam //
Su, Utt., 12, 51.2 samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha mudgo maricaṃ ca śuklam //
Su, Utt., 12, 52.2 praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam //
Su, Utt., 12, 52.2 praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam //
Su, Utt., 12, 53.0 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca //
Su, Utt., 12, 53.0 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca //
Su, Utt., 13, 13.1 vyāvartate yadā vartma pakṣma cāpi vimuhyati /
Su, Utt., 13, 14.2 vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yacca kīrtitam //
Su, Utt., 13, 14.2 vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yacca kīrtitam //
Su, Utt., 13, 15.1 pothakīścāpyavalikhet pracchayitvāgrataḥ śanaiḥ /
Su, Utt., 13, 16.1 kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīm api /
Su, Utt., 13, 17.1 bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam /
Su, Utt., 13, 17.2 hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhed api //
Su, Utt., 13, 18.1 taruṇīścālpasaṃrambhā piḍakā bāhyavartmajāḥ /
Su, Utt., 14, 5.1 rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca /
Su, Utt., 14, 6.1 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ /
Su, Utt., 14, 9.1 triphalātutthakāsīsasaindhavaiśca rasakriyā /
Su, Utt., 14, 10.2 saṃsnehya pattrabhaṅgaiśca svedayitvā yathāsukham //
Su, Utt., 15, 6.1 na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu tat /
Su, Utt., 15, 6.2 śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham //
Su, Utt., 15, 8.1 vimuktaṃ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt /
Su, Utt., 15, 8.1 vimuktaṃ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt /
Su, Utt., 15, 12.1 yāvanālasya cūrṇena trikaṭor lavaṇasya ca /
Su, Utt., 15, 15.2 madhukotpalakiñjalkadūrvākalkaiśca mūrdhani //
Su, Utt., 15, 17.1 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā /
Su, Utt., 15, 17.2 dhūsaraṃ tanu yaccāpi śukravattadupācaret //
Su, Utt., 15, 18.2 chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat //
Su, Utt., 15, 20.1 sirājāle sirā yāstu kaṭhināstāśca buddhimān /
Su, Utt., 15, 22.1 rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam /
Su, Utt., 15, 22.2 vidhiścāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ //
Su, Utt., 15, 23.2 uttare ca tribhāge ca baḍiśenāvalambitām //
Su, Utt., 15, 23.2 uttare ca tribhāge ca baḍiśenāvalambitām //
Su, Utt., 15, 25.2 śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām //
Su, Utt., 15, 25.2 śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām //
Su, Utt., 15, 26.1 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā /
Su, Utt., 15, 26.2 vaidūryaṃ pulakaṃ muktām ayas tāmrarajāṃsi ca //
Su, Utt., 15, 29.1 arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca /
Su, Utt., 15, 29.1 arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca /
Su, Utt., 15, 31.2 sthite ca rudhire vartma dahet samyak śalākayā //
Su, Utt., 15, 32.1 kṣāreṇāvalikheccāpi vyādhiśeṣo bhavedyadi /
Su, Utt., 15, 33.1 vitarecca yathādoṣamabhiṣyandakriyāvidhim /
Su, Utt., 15, 33.2 śastrakarmaṇyuparate māsaṃ ca syāt suyantritaḥ //
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 16, 6.1 lalāṭadeśe ca nibaddhapaṭṭaṃ prāksyūtamatrāpyaparaṃ ca baddhvā /
Su, Utt., 16, 6.1 lalāṭadeśe ca nibaddhapaṭṭaṃ prāksyūtamatrāpyaparaṃ ca baddhvā /
Su, Utt., 16, 6.2 sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya //
Su, Utt., 16, 7.1 evaṃ na cecchāmyati tasya vartma nirbhujya doṣopahatāṃ valiṃ ca /
Su, Utt., 16, 9.2 virecanāścyotanadhūmanasyalepāñjanasneharasakriyāśca //
Su, Utt., 17, 3.1 trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi /
Su, Utt., 17, 4.1 dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca /
Su, Utt., 17, 6.1 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 17, 7.2 vṛntaṃ kapitthānmadhunā svayaṃguptāphalāni ca //
Su, Utt., 17, 16.1 srotojaṃ saindhavaṃ reṇukāṃ cāpi peṣayet /
Su, Utt., 17, 17.2 tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase //
Su, Utt., 17, 21.2 medo yakṛdghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu //
Su, Utt., 17, 22.1 rasamāmalakāccāpi pakvaṃ samyaṅnidhāpayet /
Su, Utt., 17, 26.1 plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute /
Su, Utt., 17, 27.1 nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dve ca niśe yakṛdgavām /
Su, Utt., 17, 28.2 virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā //
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 17, 34.1 sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye trivṛtaṃ yadīritam /
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 17, 40.1 bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam /
Su, Utt., 17, 42.2 vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam //
Su, Utt., 17, 43.1 samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca /
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 17, 45.1 niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile 'sthire punaḥ /
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 17, 46.2 kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca //
Su, Utt., 17, 47.1 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ /
Su, Utt., 17, 47.2 punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet //
Su, Utt., 17, 50.1 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca /
Su, Utt., 17, 50.1 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca /
Su, Utt., 17, 50.2 cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca //
Su, Utt., 17, 50.2 cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca //
Su, Utt., 17, 51.2 śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni //
Su, Utt., 17, 54.2 yāpanārthaṃ yathoddiṣṭāḥ sevyāścāpi jalaukasaḥ //
Su, Utt., 17, 60.2 dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat //
Su, Utt., 17, 65.1 tadāsau likhitā samyag jñeyā yā cāpi nirvyathā /
Su, Utt., 17, 67.2 tato gṛhe nirābādhe śayītottāna eva ca //
Su, Utt., 17, 68.1 udgārakāsakṣavathuṣṭhīvanotkampanāni ca /
Su, Utt., 17, 69.1 tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ /
Su, Utt., 17, 70.2 paścātkarma ca seveta laghvannaṃ cāpi mātrayā //
Su, Utt., 17, 70.2 paścātkarma ca seveta laghvannaṃ cāpi mātrayā //
Su, Utt., 17, 71.1 sirāvyadhavidhau pūrvaṃ narā ye ca vivarjitāḥ /
Su, Utt., 17, 73.2 tatropanāhaṃ bhrūmadhye kuryāccoṣṇājyasecanam //
Su, Utt., 17, 74.1 vyadhenāsannakṛṣṇena rāgaḥ kṛṣṇaṃ ca pīḍyate /
Su, Utt., 17, 76.2 śalākāmanu cāsrāvastatra pūrvacikitsitam //
Su, Utt., 17, 77.1 rāgāśruvedanāstambhaharṣāścātivighaṭṭite /
Su, Utt., 17, 77.2 snehasvedau hitau tatra hitaṃ cāpyanuvāsanam //
Su, Utt., 17, 79.2 śirobastiṃ ca tenaiva dadyānmāṃsaiśca bhojanam //
Su, Utt., 17, 79.2 śirobastiṃ ca tenaiva dadyānmāṃsaiśca bhojanam //
Su, Utt., 17, 81.2 doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ //
Su, Utt., 17, 81.2 doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ //
Su, Utt., 17, 86.1 adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ /
Su, Utt., 17, 97.1 sumanāyāśca puṣpāṇi muktā vaidūryam eva ca /
Su, Utt., 17, 97.1 sumanāyāśca puṣpāṇi muktā vaidūryam eva ca /
Su, Utt., 17, 98.1 pravidhāya ca tadvartīryojayeccāñjane bhiṣak /
Su, Utt., 17, 98.1 pravidhāya ca tadvartīryojayeccāñjane bhiṣak /
Su, Utt., 17, 99.1 maricāni ca tadvartīḥ kārayeccāpi pūrvavat /
Su, Utt., 17, 99.1 maricāni ca tadvartīḥ kārayeccāpi pūrvavat /
Su, Utt., 17, 100.1 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca /
Su, Utt., 18, 4.1 tarpaṇaṃ puṭapākaśca seka āścyotanāñjane /
Su, Utt., 18, 9.2 yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca //
Su, Utt., 18, 10.1 daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet /
Su, Utt., 18, 10.2 tataścāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet //
Su, Utt., 18, 12.1 ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ ceṣyate param /
Su, Utt., 18, 13.2 nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca //
Su, Utt., 18, 15.2 vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca //
Su, Utt., 18, 15.2 vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca //
Su, Utt., 18, 16.2 dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit //
Su, Utt., 18, 17.1 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam /
Su, Utt., 18, 17.2 śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam //
Su, Utt., 18, 18.2 durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca //
Su, Utt., 18, 19.2 puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam //
Su, Utt., 18, 20.1 tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye /
Su, Utt., 18, 20.2 tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca //
Su, Utt., 18, 21.2 snehano lekhanīyaśca ropaṇīyaśca sa tridhā //
Su, Utt., 18, 21.2 snehano lekhanīyaśca ropaṇīyaśca sa tridhā //
Su, Utt., 18, 22.1 hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ /
Su, Utt., 18, 27.2 snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe //
Su, Utt., 18, 29.1 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca /
Su, Utt., 18, 32.2 pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamastathā //
Su, Utt., 18, 38.2 rakte pitte ca tau śītau koṣṇau vātakaphāpahau //
Su, Utt., 18, 39.2 aplutau śītalau cāśrustambharuggharṣakārakau //
Su, Utt., 18, 42.2 vyāpadaśca yathādoṣaṃ nasyadhūmāñjanair jayet //
Su, Utt., 18, 43.1 ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ /
Su, Utt., 18, 43.2 tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ //
Su, Utt., 18, 45.2 lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa //
Su, Utt., 18, 47.2 pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ //
Su, Utt., 18, 52.2 lekhanaṃ ropaṇaṃ cāpi prasādanamathāpi vā //
Su, Utt., 18, 55.2 tatsnehaśaityādvarṇyaṃ syāddṛṣṭeśca balavardhanam //
Su, Utt., 18, 56.2 dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam //
Su, Utt., 18, 59.2 prasādanasya cādhyardhā dviguṇā ropaṇasya ca //
Su, Utt., 18, 59.2 prasādanasya cādhyardhā dviguṇā ropaṇasya ca //
Su, Utt., 18, 60.2 dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ //
Su, Utt., 18, 62.1 āyasāni ca yojyāni śalākāśca yathākramam /
Su, Utt., 18, 62.1 āyasāni ca yojyāni śalākāśca yathākramam /
Su, Utt., 18, 65.1 āpāṅgyaṃ vā yathāyogaṃ kuryāccāpi gatāgatam /
Su, Utt., 18, 66.2 na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet //
Su, Utt., 18, 69.1 vegāghātaśirodoṣaiścārtānāṃ neṣyate 'ñjanam /
Su, Utt., 18, 71.2 śiraḥsnāte 'tiśīte ca ravāvanudite 'pi ca //
Su, Utt., 18, 71.2 śiraḥsnāte 'tiśīte ca ravāvanudite 'pi ca //
Su, Utt., 18, 72.1 doṣasthairyādapārthaṃ syāddoṣotkleśaṃ karoti ca /
Su, Utt., 18, 74.2 vyāpadaśca jayedetāḥ sekāścyotanalepanaiḥ //
Su, Utt., 18, 75.1 yathāsvaṃ dhūmakavalair nasyaiścāpi samutthitāḥ /
Su, Utt., 18, 76.2 jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīva ca //
Su, Utt., 18, 77.1 netraṃ virekātiyoge syandate cātimātraśaḥ /
Su, Utt., 18, 77.2 tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham //
Su, Utt., 18, 83.2 sahasraśaścāñjaneṣu bījenoktena pūjitāḥ //
Su, Utt., 18, 84.1 dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya ca /
Su, Utt., 18, 85.2 audumbaraṃ śātakumbhaṃ rājataṃ ca samāsataḥ //
Su, Utt., 18, 88.1 tailamadyavasāmajjasarvagandhodakeṣu ca /
Su, Utt., 18, 88.2 drākṣārasekṣutriphalāraseṣu suhimeṣu ca //
Su, Utt., 18, 89.1 sārivādikaṣāye ca kaṣāye cotpalādike /
Su, Utt., 18, 89.1 sārivādikaṣāye ca kaṣāye cotpalādike /
Su, Utt., 18, 89.2 niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ //
Su, Utt., 18, 91.1 kālānusārivāṃ cāpi śucirāvāpya yogataḥ /
Su, Utt., 18, 94.1 kuṣṭhaṃ candanamelāśca patraṃ madhukamañjanam /
Su, Utt., 18, 94.2 meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca //
Su, Utt., 18, 95.1 utpalasya bṛhatyośca padmasyāpi ca keśaram /
Su, Utt., 18, 95.1 utpalasya bṛhatyośca padmasyāpi ca keśaram /
Su, Utt., 18, 96.2 maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām //
Su, Utt., 18, 98.1 vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca /
Su, Utt., 18, 98.1 vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca /
Su, Utt., 18, 98.2 tulyāṃśāni samānaistaiḥ samagraiśca manaḥśilā //
Su, Utt., 18, 99.2 tāvacca yaṣṭīmadhukaṃ pūrvavaccaitadañjanam //
Su, Utt., 18, 99.2 tāvacca yaṣṭīmadhukaṃ pūrvavaccaitadañjanam //
Su, Utt., 18, 101.1 rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca /
Su, Utt., 18, 101.2 kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca //
Su, Utt., 18, 101.2 kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca //
Su, Utt., 18, 103.2 eraṇḍamūlaṃ ca samaṃ bṛhatyaṃśadvayānvitam //
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 19, 7.1 vistīrṇadṛṣṭitanurāgam asatpradarśi sādhyaṃ yathāsthitamanāviladarśanaṃ ca /
Su, Utt., 19, 8.1 netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca /
Su, Utt., 19, 8.2 ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ //
Su, Utt., 19, 10.1 sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhecca /
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 19, 15.1 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā /
Su, Utt., 19, 15.1 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā /
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 19, 16.2 syande kaphādabhihitaṃ kramamācarecca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ //
Su, Utt., 20, 3.1 karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca /
Su, Utt., 20, 3.1 karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca /
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 20, 5.1 karṇārbudaṃ saptavidhaṃ śophaścāpi caturvidhaḥ /
Su, Utt., 20, 6.2 karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ //
Su, Utt., 20, 7.2 śṛṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam //
Su, Utt., 20, 9.2 viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ //
Su, Utt., 20, 15.1 bhavet prapākaḥ khalu pittakopato vikothavikledakaraśca karṇayoḥ /
Su, Utt., 20, 16.1 avedano vāpyathavā savedano ghanaṃ sravet pūti ca pūtikarṇakaḥ /
Su, Utt., 21, 4.1 karṇaśūle praṇāde ca bādhiryakṣveḍayorapi /
Su, Utt., 21, 5.2 nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca //
Su, Utt., 21, 8.2 piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam //
Su, Utt., 21, 11.1 kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam /
Su, Utt., 21, 11.2 bhaktopari hitaṃ sarpirbastikarma ca pūjitam //
Su, Utt., 21, 12.2 mūrdhabastiṣu nasye ca mastiṣke pariṣecane //
Su, Utt., 21, 13.1 śatapākaṃ balātailaṃ praśastaṃ cāpi bhojane /
Su, Utt., 21, 13.2 kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca //
Su, Utt., 21, 15.1 ahiṃsrākendukānmūlaṃ saralaṃ devadāru ca /
Su, Utt., 21, 15.2 laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam //
Su, Utt., 21, 16.1 kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham /
Su, Utt., 21, 17.1 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca /
Su, Utt., 21, 18.1 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca /
Su, Utt., 21, 19.1 vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak /
Su, Utt., 21, 22.1 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale /
Su, Utt., 21, 26.2 samudraphenacūrṇena yuktyā cāpyavacūrṇayet //
Su, Utt., 21, 28.1 mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak /
Su, Utt., 21, 28.2 paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca karṇayoḥ //
Su, Utt., 21, 29.2 kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ //
Su, Utt., 21, 31.2 tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ //
Su, Utt., 21, 31.2 tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ //
Su, Utt., 21, 33.2 tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ //
Su, Utt., 21, 33.2 tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ //
Su, Utt., 21, 36.1 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam /
Su, Utt., 21, 36.1 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam /
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 21, 40.2 śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā //
Su, Utt., 21, 41.1 pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet /
Su, Utt., 21, 42.1 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam /
Su, Utt., 21, 45.2 kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam //
Su, Utt., 21, 46.2 pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam //
Su, Utt., 21, 52.1 vārtākudhūmaśca hitaḥ sārṣapasneha eva ca /
Su, Utt., 21, 52.1 vārtākudhūmaśca hitaḥ sārṣapasneha eva ca /
Su, Utt., 21, 52.2 kṛmighnaṃ haritālena gavāṃ mūtrayutena ca //
Su, Utt., 21, 53.2 chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam //
Su, Utt., 21, 53.2 chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam //
Su, Utt., 21, 54.1 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam /
Su, Utt., 21, 54.2 vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam //
Su, Utt., 21, 55.1 prakledya dhīmāṃstailena svedena pravilāyya ca /
Su, Utt., 21, 56.2 vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati //
Su, Utt., 22, 3.1 apīnasaḥ pūtinasyaṃ nāsāpākastathaiva ca /
Su, Utt., 22, 3.2 tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca //
Su, Utt., 22, 3.2 tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca //
Su, Utt., 22, 4.2 nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ //
Su, Utt., 22, 5.1 catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca /
Su, Utt., 22, 5.2 pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ /
Su, Utt., 22, 6.1 ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā /
Su, Utt., 22, 6.1 ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā /
Su, Utt., 22, 6.2 na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena //
Su, Utt., 22, 7.1 taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam /
Su, Utt., 22, 8.2 ghrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre balavāṃśca pākaḥ //
Su, Utt., 22, 13.2 prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu //
Su, Utt., 22, 15.1 nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptamudāharanti /
Su, Utt., 22, 17.2 ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca //
Su, Utt., 22, 18.1 samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ /
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 22, 19.1 śālākyasiddhāntamavekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu /
Su, Utt., 22, 20.1 nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ /
Su, Utt., 22, 20.2 srotaḥpathe yadvipulaṃ kośavaccārbudaṃ bhavet //
Su, Utt., 23, 3.1 pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ sraṃsanaṃ ca /
Su, Utt., 23, 3.1 pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ sraṃsanaṃ ca /
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 23, 4.1 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca /
Su, Utt., 23, 4.2 ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam //
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 23, 7.1 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam /
Su, Utt., 23, 7.1 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam /
Su, Utt., 23, 7.2 kṣepyaṃ nasyaṃ mūrdhavairecanīyair nāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca //
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 23, 8.2 dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca //
Su, Utt., 23, 9.1 nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiśca nityam /
Su, Utt., 23, 9.2 balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat //
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Su, Utt., 23, 11.2 sarpiḥ pānaṃ bhojanaṃ jāṅgalaiśca snehaḥ svedaḥ snaihikaścāpi dhūmaḥ //
Su, Utt., 23, 11.2 sarpiḥ pānaṃ bhojanaṃ jāṅgalaiśca snehaḥ svedaḥ snaihikaścāpi dhūmaḥ //
Su, Utt., 24, 3.2 saṃdhāraṇaṃ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam //
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 24, 5.2 upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ //
Su, Utt., 24, 6.2 galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā //
Su, Utt., 24, 7.1 svaropaghātaśca bhavet pratiśyāye 'nilātmake /
Su, Utt., 24, 8.2 sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ //
Su, Utt., 24, 10.1 śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca /
Su, Utt., 24, 11.2 liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje //
Su, Utt., 24, 11.2 liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje //
Su, Utt., 24, 12.2 tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ //
Su, Utt., 24, 13.1 durgandhocchvāsavadanastathā gandhānna vetti ca /
Su, Utt., 24, 13.2 mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ //
Su, Utt., 24, 14.1 kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam /
Su, Utt., 24, 14.2 praklidyati punarnāsā punaśca pariśuṣyati //
Su, Utt., 24, 15.1 muhurānahyate cāpi muhurvivriyate tathā /
Su, Utt., 24, 15.2 niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca //
Su, Utt., 24, 17.2 bādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān /
Su, Utt., 24, 17.3 kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ //
Su, Utt., 24, 18.2 svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca //
Su, Utt., 24, 18.2 svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca //
Su, Utt., 24, 19.1 apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam /
Su, Utt., 24, 20.1 pakvaṃ ghanaṃ cāpyavalambamānaṃ śirovirekairapakarṣayettam /
Su, Utt., 24, 20.2 virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiśca //
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 24, 21.2 tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā //
Su, Utt., 24, 22.2 śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ //
Su, Utt., 24, 22.2 śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ //
Su, Utt., 24, 24.2 upadravāṃścāpi yathopadeśaṃ svair bheṣajair bhojanasaṃvidhānaiḥ /
Su, Utt., 24, 24.3 jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca //
Su, Utt., 24, 25.2 pañcabhir lavaṇaiḥ siddhaṃ prathamena gaṇena ca //
Su, Utt., 24, 27.1 pariṣekān pradehāṃśca kuryād api ca śītalān /
Su, Utt., 24, 27.1 pariṣekān pradehāṃśca kuryād api ca śītalān /
Su, Utt., 24, 28.2 yujyante kavalāścātra vireko madhurairapi //
Su, Utt., 24, 29.1 dhavatvaktriphalāśyāmātilvakair madhukena ca /
Su, Utt., 24, 31.2 ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam //
Su, Utt., 24, 32.1 śvetāmūlaṃ sadābhadrāṃ varṣābhūṃ cātra saṃharet /
Su, Utt., 24, 33.2 vartayaścopayojyāḥ syurdhūmapāne yathāvidhi //
Su, Utt., 24, 34.1 sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca /
Su, Utt., 24, 35.2 tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān //
Su, Utt., 24, 37.1 tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru ca /
Su, Utt., 24, 37.1 tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru ca /
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 24, 41.2 yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ //
Su, Utt., 24, 42.1 samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet /
Su, Utt., 24, 42.2 yāpanārthaṃ kṛmighnāni bheṣajāni ca buddhimān //
Su, Utt., 25, 5.1 yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram /
Su, Utt., 25, 5.1 yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram /
Su, Utt., 25, 5.2 bandhopatāpaiśca bhavedviśeṣaḥ śiro'bhitāpaḥ sa samīraṇena //
Su, Utt., 25, 6.2 śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt //
Su, Utt., 25, 7.1 śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca /
Su, Utt., 25, 7.2 śūnākṣikūṭaṃ vadanaṃ ca yasya śiro'bhitāpaḥ sa kaphaprakopāt //
Su, Utt., 25, 8.2 raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca //
Su, Utt., 25, 10.1 saṃsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti /
Su, Utt., 25, 10.2 nistudyate yasya śiro 'timātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ //
Su, Utt., 25, 11.1 ghrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ /
Su, Utt., 25, 12.1 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca /
Su, Utt., 25, 12.1 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca /
Su, Utt., 25, 12.2 śītena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca //
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 26, 4.1 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān /
Su, Utt., 26, 4.1 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān /
Su, Utt., 26, 4.2 kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet //
Su, Utt., 26, 4.2 kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet //
Su, Utt., 26, 5.2 vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret //
Su, Utt., 26, 8.2 kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet //
Su, Utt., 26, 10.1 dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayedbhiṣak /
Su, Utt., 26, 11.2 bhojayecca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ //
Su, Utt., 26, 12.2 śirolepaiḥ sasarpiṣkaiḥ pariṣekaiśca śītalaiḥ //
Su, Utt., 26, 14.2 śiraḥpralepaiḥ saghṛtair vaisarpaiśca tathāvidhaiḥ //
Su, Utt., 26, 15.1 madhuraiśca mukhālepair nasyakarmabhireva ca /
Su, Utt., 26, 15.1 madhuraiśca mukhālepair nasyakarmabhireva ca /
Su, Utt., 26, 15.2 āsthāpanair virekaiśca pathyaiśca snehabastibhiḥ //
Su, Utt., 26, 15.2 āsthāpanair virekaiśca pathyaiśca snehabastibhiḥ //
Su, Utt., 26, 17.1 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam /
Su, Utt., 26, 17.2 madhuraiḥ kṣīrasarpistu snehane ca saśarkaram //
Su, Utt., 26, 18.1 pittaraktaghnamuddiṣṭaṃ yaccānyad api taddhitam /
Su, Utt., 26, 19.2 acchaṃ ca pāyayetsarpiḥ svedayeccāpyabhīkṣṇaśaḥ //
Su, Utt., 26, 19.2 acchaṃ ca pāyayetsarpiḥ svedayeccāpyabhīkṣṇaśaḥ //
Su, Utt., 26, 20.1 śiro madhūkasāreṇa snigdhaṃ cāpi virecayet /
Su, Utt., 26, 21.2 ghreyaṃ kaṭphalacūrṇaṃ ca kavalāśca kaphāpahāḥ //
Su, Utt., 26, 21.2 ghreyaṃ kaṭphalacūrṇaṃ ca kavalāśca kaphāpahāḥ //
Su, Utt., 26, 23.1 yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam /
Su, Utt., 26, 25.2 pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam //
Su, Utt., 26, 26.1 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ viduḥ /
Su, Utt., 26, 29.1 kṛmighnairavapīḍaiśca mūtrapiṣṭairupācaret /
Su, Utt., 26, 29.2 pūtimatsyayutān dhūmān kṛmighnāṃśca prayojayet //
Su, Utt., 26, 30.1 bhojanāni kṛmighnāni pānāni vividhāni ca /
Su, Utt., 26, 31.2 tathārdhabhedake vyādhau prāptamanyacca yadbhavet //
Su, Utt., 26, 33.1 avapīḍo hitaścātra vacāmāgadhikāyutaḥ /
Su, Utt., 26, 35.1 sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam /
Su, Utt., 26, 37.1 sirāvyadhaśca kartavyo 'nantavātapraśāntaye /
Su, Utt., 26, 37.2 āhāraśca vidhātavyo vātapittavināśanaḥ //
Su, Utt., 26, 38.1 madhumastakasaṃyāvaghṛtapūraiśca bhojanam /
Su, Utt., 26, 38.2 kṣīrasarpiḥ praśaṃsanti nasye pāne ca śaṅkhake //
Su, Utt., 26, 39.1 jāṅgalānāṃ rasaiḥ snigdhairāhāraścātra śasyate /
Su, Utt., 26, 40.1 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet /
Su, Utt., 26, 40.2 mahāsugandhāmathavā pālindīṃ cāmlapeṣitām //
Su, Utt., 26, 41.1 śītāṃścātra parīṣekān pradehāṃśca prayojayet /
Su, Utt., 26, 41.1 śītāṃścātra parīṣekān pradehāṃśca prayojayet /
Su, Utt., 26, 41.2 avapīḍaśca deyo 'tra sūryāvartanivāraṇaḥ //
Su, Utt., 27, 3.1 bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpyanantaram /
Su, Utt., 27, 3.2 utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu //
Su, Utt., 27, 4.1 skandagrahastu prathamaḥ skandāpasmāra eva ca /
Su, Utt., 27, 4.2 śakunī revatī caiva pūtanā cāndhapūtanā //
Su, Utt., 27, 4.2 śakunī revatī caiva pūtanā cāndhapūtanā //
Su, Utt., 27, 5.1 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā /
Su, Utt., 27, 5.2 navamo naigameṣaśca yaḥ pitṛgrahasaṃjñitaḥ //
Su, Utt., 27, 8.2 udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ //
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Su, Utt., 27, 9.2 viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ //
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Su, Utt., 27, 11.2 revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ //
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Su, Utt., 27, 14.1 udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ /
Su, Utt., 27, 14.1 udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ /
Su, Utt., 27, 14.2 visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam //
Su, Utt., 27, 15.2 sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ //
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Su, Utt., 27, 17.1 prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ /
Su, Utt., 27, 19.1 sarṣapān prakiretteṣāṃ tailair dīpaṃ ca kārayet /
Su, Utt., 27, 19.2 sadā saṃnihitaṃ cāpi juhuyāddhavyavāhanam //
Su, Utt., 27, 20.2 agnaye kṛttikābhyaśca svāhā svāheti saṃtatam //
Su, Utt., 27, 21.3 nīrujo nirvikāraśca śiśurme jāyatāṃ drutam //
Su, Utt., 28, 4.1 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam /
Su, Utt., 28, 5.1 devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca /
Su, Utt., 28, 5.2 siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet //
Su, Utt., 28, 6.2 uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ //
Su, Utt., 28, 7.2 mṛgādanyāśca mūlāni grathitānyeva dhārayet //
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Su, Utt., 28, 8.2 ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya //
Su, Utt., 28, 9.2 adbhiśca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiśca vahneḥ //
Su, Utt., 28, 9.2 adbhiśca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiśca vahneḥ //
Su, Utt., 28, 11.1 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā /
Su, Utt., 28, 13.1 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ /
Su, Utt., 28, 13.2 gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu //
Su, Utt., 29, 3.1 bilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ /
Su, Utt., 29, 4.2 kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā //
Su, Utt., 29, 5.1 vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ payasā saha /
Su, Utt., 29, 6.2 vṛṣabhasya ca romāṇi yojyānyuddhūpane 'pi ca //
Su, Utt., 29, 6.2 vṛṣabhasya ca romāṇi yojyānyuddhūpane 'pi ca //
Su, Utt., 29, 7.1 anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ cāpi dhārayet /
Su, Utt., 29, 8.1 bhūtaudano nivedyaśca skandāpasmāriṇe 'vaṭe /
Su, Utt., 29, 8.2 catuṣpathe ca kartavyaṃ snānamasya yatātmanā //
Su, Utt., 29, 9.2 viśākhasaṃjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ //
Su, Utt., 30, 5.2 vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca //
Su, Utt., 30, 7.1 lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet /
Su, Utt., 30, 7.1 lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet /
Su, Utt., 30, 8.2 niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi //
Su, Utt., 30, 9.1 skandāpasmāraśamanaṃ ghṛtaṃ cāpīha pūjitam /
Su, Utt., 30, 9.2 kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ //
Su, Utt., 31, 3.1 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā /
Su, Utt., 31, 3.1 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā /
Su, Utt., 31, 3.2 sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ //
Su, Utt., 31, 4.1 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca /
Su, Utt., 31, 5.1 dhavāśvakarṇakakubhadhātakītindukīṣu ca /
Su, Utt., 31, 5.2 kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate //
Su, Utt., 31, 6.1 kulatthāḥ śaṅkhacūrṇaṃ ca pradehaḥ sārvagandhikaḥ /
Su, Utt., 31, 8.1 satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam /
Su, Utt., 31, 9.2 saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ //
Su, Utt., 32, 3.2 āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane //
Su, Utt., 32, 4.2 kuṣṭhaṃ sarjarasaścaiva tailārthe varga iṣyate //
Su, Utt., 32, 5.1 hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ madhurakeṣu ca /
Su, Utt., 32, 6.2 elā hareṇavaścāpi yojyā uddhūpane sadā //
Su, Utt., 32, 7.1 gandhanākulikumbhīke majjāno badarasya ca /
Su, Utt., 32, 7.2 karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha //
Su, Utt., 32, 8.1 kākādanīṃ citraphalāṃ bimbīṃ guñjāṃ ca dhārayet /
Su, Utt., 32, 8.2 matsyaudanaṃ ca kurvīta kṛśarāṃ palalaṃ tathā /
Su, Utt., 32, 9.2 pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ //
Su, Utt., 33, 4.1 tathā sarjarasaścaiva tailārtham upadiśyate /
Su, Utt., 33, 5.1 śālaparṇī bṛhatyau ca ghṛtārtham upadiśyate /
Su, Utt., 33, 5.2 sarvagandhaiḥ pradehaśca gātreṣv akṣṇośca śītalaiḥ //
Su, Utt., 33, 5.2 sarvagandhaiḥ pradehaśca gātreṣv akṣṇośca śītalaiḥ //
Su, Utt., 33, 6.2 jīrṇāṃ ca bhikṣusaṃghāṭīṃ dhūmanāyopakalpayet //
Su, Utt., 33, 7.1 kukkuṭīṃ markaṭīṃ śimbīmanantāṃ cāpi dhārayet /
Su, Utt., 33, 7.2 māṃsamāmaṃ tathā pakvaṃ śoṇitaṃ ca catuṣpathe //
Su, Utt., 33, 8.1 nivedyamantaśca gṛhe śiśo rakṣānimittataḥ /
Su, Utt., 33, 8.2 śiśośca snapanaṃ kuryāt sarvagandhodakaiḥ śubhaiḥ //
Su, Utt., 34, 3.2 nandīṃ bhallātakaṃ cāpi pariṣeke prayojayet //
Su, Utt., 34, 4.1 bastamūtraṃ gavāṃ mūtraṃ mustaṃ ca suradāru ca /
Su, Utt., 34, 4.1 bastamūtraṃ gavāṃ mūtraṃ mustaṃ ca suradāru ca /
Su, Utt., 34, 4.2 kuṣṭhaṃ ca sarvagandhāṃśca tailārthamavacārayet //
Su, Utt., 34, 4.2 kuṣṭhaṃ ca sarvagandhāṃśca tailārthamavacārayet //
Su, Utt., 34, 7.1 dhārayed api lambāṃ ca guñjāṃ kākādanīṃ tathā /
Su, Utt., 34, 7.2 nadyāṃ mudgakṛtaiścānnaistarpayecchītapūtanām //
Su, Utt., 34, 8.1 devyai deyaścopahāro vāruṇī rudhiraṃ tathā /
Su, Utt., 34, 8.2 jalāśayānte bālasya snapanaṃ copadiśyate //
Su, Utt., 35, 3.2 kuberākṣī ca yojyāḥ syurbālānāṃ pariṣecane //
Su, Utt., 35, 4.2 tailaṃ vasāṃ ca saṃyojya pacedabhyañjane śiśoḥ //
Su, Utt., 35, 5.2 madhure pañcamūle ca kanīyasi ghṛtaṃ pacet //
Su, Utt., 35, 6.1 vacā sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanaṃ hitam /
Su, Utt., 35, 6.2 dhārayed api jihvāśca cāṣacīrallisarpajāḥ //
Su, Utt., 35, 7.2 manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā //
Su, Utt., 35, 8.2 mantrapūtābhir adbhiśca tatraiva snapanaṃ hitam //
Su, Utt., 36, 3.2 surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate //
Su, Utt., 36, 5.1 pañcamūladvayakvāthe kṣīre madhurakeṣu ca /
Su, Utt., 36, 5.2 pacedghṛtaṃ ca medhāvī kharjūrīmastake 'pi vā //
Su, Utt., 36, 6.1 vacāṃ vayaḥsthāṃ golomīṃ jaṭilāṃ cāpi dhārayet /
Su, Utt., 36, 6.2 utsādanaṃ hitaṃ cātra skandāpasmāranāśanam //
Su, Utt., 36, 7.1 siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ saha /
Su, Utt., 36, 7.2 bhallātakājamodāśca hitamuddhūpanaṃ śiśoḥ //
Su, Utt., 36, 9.1 tilataṇḍulakaṃ mālyaṃ bhakṣyāṃśca vividhān api /
Su, Utt., 36, 10.1 adhastādvaṭavṛkṣasya snapanaṃ copadiśyate /
Su, Utt., 37, 7.2 sa ca skandasakhā nāma viśākha iti cocyate //
Su, Utt., 37, 7.2 sa ca skandasakhā nāma viśākha iti cocyate //
Su, Utt., 37, 8.2 bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ //
Su, Utt., 37, 12.1 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai /
Su, Utt., 37, 13.2 tiryagyoniṃ mānuṣaṃ ca tritayaṃ jagat //
Su, Utt., 37, 14.1 parasparopakāreṇa vartate dhāryate 'pi ca /
Su, Utt., 37, 14.2 devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca //
Su, Utt., 37, 16.1 narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān /
Su, Utt., 37, 16.2 bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiṃcin na vidyate //
Su, Utt., 37, 17.2 kuleṣu yeṣu nejyante devāḥ pitara eva ca //
Su, Utt., 37, 18.1 brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā /
Su, Utt., 37, 20.1 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati /
Su, Utt., 37, 20.2 evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ //
Su, Utt., 37, 21.2 vaikalyaṃ maraṇaṃ cāpi dhruvaṃ skandagrahe matam //
Su, Utt., 38, 5.2 mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca //
Su, Utt., 38, 6.1 jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak /
Su, Utt., 38, 6.1 jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak /
Su, Utt., 38, 6.2 udāvartā tathā vandhyā viplutā ca pariplutā //
Su, Utt., 38, 7.1 vātalā ceti vātotthāḥ pittotthā rudhirakṣarā /
Su, Utt., 38, 7.2 vāminī sraṃsinī cāpi putraghnī pittalā ca yā //
Su, Utt., 38, 7.2 vāminī sraṃsinī cāpi putraghnī pittalā ca yā //
Su, Utt., 38, 8.1 atyānandā ca yā yoniḥ karṇinī caraṇādvayam /
Su, Utt., 38, 8.2 śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā //
Su, Utt., 38, 9.1 mahatī sūcivaktrā ca sarvajeti tridoṣajā /
Su, Utt., 38, 11.2 catasṛṣvapi cādyāsu bhavantyanilavedanāḥ //
Su, Utt., 38, 14.2 catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet //
Su, Utt., 38, 16.2 bahuśaścāticaraṇādanyā bījaṃ na vindati //
Su, Utt., 38, 17.2 catasṛṣvapi cādyāsu śleṣmaliṅgocchritirbhavet //
Su, Utt., 38, 18.1 anārtavastanā ṣaṇḍī kharasparśā ca maithune /
Su, Utt., 38, 20.1 catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet /
Su, Utt., 38, 21.2 dadyāduttarabastīṃśca viśeṣeṇa yathoditān //
Su, Utt., 38, 22.1 karkaśāṃ śītalāṃ stabdhāmalpasparśāṃ ca maithune /
Su, Utt., 38, 23.1 madhurauṣadhasaṃyuktān vesavārāṃśca yoniṣu /
Su, Utt., 38, 23.2 nikṣipeddhārayeccāpi picutailamatandritaḥ //
Su, Utt., 38, 24.1 dhāvanāni ca pathyāni kurvītāpūraṇāni ca /
Su, Utt., 38, 24.1 dhāvanāni ca pathyāni kurvītāpūraṇāni ca /
Su, Utt., 38, 25.1 durgandhāṃ picchilāṃ cāpi cūrṇaiḥ pañcakaṣāyajaiḥ /
Su, Utt., 38, 25.2 pūrayedrājavṛkṣādikaṣāyaiścāpi dhāvanam //
Su, Utt., 38, 27.1 bṛhatīphalakalkasya dviharidrāyutasya ca /
Su, Utt., 38, 29.2 pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak //
Su, Utt., 38, 30.2 kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca //
Su, Utt., 38, 31.1 śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ /
Su, Utt., 38, 31.2 klaibyasthānāni mūḍhasya garbhasya vidhireva ca //
Su, Utt., 38, 32.1 garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā /
Su, Utt., 38, 32.3 apaprajātārogāṃśca cikitseduttarādbhiṣak //
Su, Utt., 39, 5.1 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara /
Su, Utt., 39, 10.1 janmādau nidhane caiva prāyo viśati dehinam /
Su, Utt., 39, 12.1 punaścaiva cyutaḥ svargānmānuṣyamanuvartate /
Su, Utt., 39, 14.2 doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca //
Su, Utt., 39, 14.2 doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca //
Su, Utt., 39, 18.1 nirasya bahirūṣmāṇaṃ paktisthānācca kevalam /
Su, Utt., 39, 19.1 janayatyatha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu /
Su, Utt., 39, 19.2 mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām //
Su, Utt., 39, 20.1 vividhādabhighātācca rogotthānāt prapākataḥ /
Su, Utt., 39, 20.2 śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt //
Su, Utt., 39, 21.1 oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā /
Su, Utt., 39, 22.2 stanyāvataraṇe caiva jvaro doṣaiḥ pravartate //
Su, Utt., 39, 24.1 ruṇaddhi cāpyapāṃdhātuṃ yasmāttasmājjvarāturaḥ /
Su, Utt., 39, 24.2 bhavatyatyuṣṇagātraśca jvaritastena cocyate //
Su, Utt., 39, 24.2 bhavatyatyuṣṇagātraśca jvaritastena cocyate //
Su, Utt., 39, 25.2 icchādveṣau muhuścāpi śītavātātapādiṣu //
Su, Utt., 39, 26.2 apraharṣaśca śītaṃ ca bhavatyutpatsyati jvare //
Su, Utt., 39, 26.2 apraharṣaśca śītaṃ ca bhavatyutpatsyati jvare //
Su, Utt., 39, 29.2 nidrānāśaḥ kṣutaḥ stambho gātrāṇāṃ raukṣyam eva ca //
Su, Utt., 39, 31.1 vegastīkṣṇo 'tisāraśca nidrālpatvaṃ tathā vamiḥ /
Su, Utt., 39, 31.2 kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate //
Su, Utt., 39, 32.2 pītaviṇmūtranetratvaṃ paittike bhrama eva ca //
Su, Utt., 39, 34.2 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā //
Su, Utt., 39, 38.2 sarvaje sarvaliṅgāni viśeṣaṃ cātra me śṛṇu //
Su, Utt., 39, 44.1 api jāgrat svapan jantustandrāluśca pralāpavān /
Su, Utt., 39, 48.1 parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ /
Su, Utt., 39, 48.1 parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ /
Su, Utt., 39, 48.2 staimityaṃ parvaṇāṃ bhedo nidrā gauravam eva ca //
Su, Utt., 39, 49.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Su, Utt., 39, 53.2 tataścāmāśayaṃ prāpya doṣaḥ kuryājjvaraṃ nṛṇām //
Su, Utt., 39, 56.2 āgantuścānubandho hi prāyaśo viṣamajvare //
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 39, 57.2 aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti //
Su, Utt., 39, 58.1 pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ /
Su, Utt., 39, 59.2 tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca //
Su, Utt., 39, 60.1 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca /
Su, Utt., 39, 60.2 praśānte kurutas tasmin śītam ante ca tāvapi //
Su, Utt., 39, 61.2 dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ //
Su, Utt., 39, 62.1 prasaktaścābhighātotthaścetanāprabhavastu yaḥ /
Su, Utt., 39, 63.2 sa cāpi viṣamo dehaṃ na kadācidvimuñcati //
Su, Utt., 39, 71.2 vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ /
Su, Utt., 39, 71.2 vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ /
Su, Utt., 39, 77.1 abhaktaruk pipāsā ca todo mūrcchā balakṣayaḥ /
Su, Utt., 39, 78.2 hṛdaye vedanā cāsya gātraṃ ca pariśuṣyati //
Su, Utt., 39, 78.2 hṛdaye vedanā cāsya gātraṃ ca pariśuṣyati //
Su, Utt., 39, 79.1 bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ /
Su, Utt., 39, 79.1 bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ /
Su, Utt., 39, 79.2 abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate //
Su, Utt., 39, 82.1 jvaro 'paraḥ sambhavati taistairanyaiśca hetubhiḥ /
Su, Utt., 39, 83.2 rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate //
Su, Utt., 39, 86.1 bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva ca /
Su, Utt., 39, 86.2 daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā //
Su, Utt., 39, 87.1 bhedo 'sthnāṃ kuñcanaṃ śvāso virekaśchardireva ca /
Su, Utt., 39, 87.2 vikṣepaṇaṃ ca gātrāṇāmetadasthigate jvare //
Su, Utt., 39, 88.2 antardāho mahāśvāso marmacchedaśca majjage /
Su, Utt., 39, 92.1 dvandvajaṃ dvandvajaireva doṣaiścāpi vadet kṛtam /
Su, Utt., 39, 93.1 ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca /
Su, Utt., 39, 93.1 ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca /
Su, Utt., 39, 95.2 kālo hyeṣa yamaścaiva niyatirmṛtyureva ca //
Su, Utt., 39, 95.2 kālo hyeṣa yamaścaiva niyatirmṛtyureva ca //
Su, Utt., 39, 99.2 asnehanīyo 'śodhyaśca saṃyojyo laṅghanādinā //
Su, Utt., 39, 103.1 alaṅghyāścāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ /
Su, Utt., 39, 106.1 upadravāśca śvāsādyāḥ sambhavantyatilaṅghanāt /
Su, Utt., 39, 115.1 mṛdau jvare laghau dehe pracaleṣu maleṣu ca /
Su, Utt., 39, 118.1 svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam /
Su, Utt., 39, 123.1 atipravartamānaṃ ca sādhayedatisāravat /
Su, Utt., 39, 125.1 viṣamaṃ vā jvaraṃ kuryādbalavyāpadam eva ca /
Su, Utt., 39, 126.1 prākkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā /
Su, Utt., 39, 126.2 virecanaṃ tathā kuryācchirasaśca virecanam //
Su, Utt., 39, 131.1 amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate /
Su, Utt., 39, 134.1 kṛśaṃ caivālpadoṣaṃ ca śamanīyairupācaret /
Su, Utt., 39, 134.1 kṛśaṃ caivālpadoṣaṃ ca śamanīyairupācaret /
Su, Utt., 39, 137.2 mudgayūṣaudanaścāpi hitaḥ kaphasamutthite //
Su, Utt., 39, 138.2 dāḍimāmalamudgānāṃ yūṣaścānilapaittike //
Su, Utt., 39, 140.2 sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca //
Su, Utt., 39, 142.1 yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ /
Su, Utt., 39, 143.2 kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ //
Su, Utt., 39, 144.1 vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī /
Su, Utt., 39, 147.2 sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca //
Su, Utt., 39, 148.2 gurvabhiṣyandyakāle ca jvarī nādyāt kathaṃcana //
Su, Utt., 39, 153.2 kālapucchān kuraṅgāṃśca tathaiva mṛgamātṛkān //
Su, Utt., 39, 156.2 pariṣekān pradehāṃśca snehān saṃśodhanāni ca //
Su, Utt., 39, 156.2 pariṣekān pradehāṃśca snehān saṃśodhanāni ca //
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 39, 158.1 sāravanti ca bhojyāni varjayettaruṇajvarī /
Su, Utt., 39, 158.2 tathaiva navadhānyādiṃ varjayecca samāsataḥ //
Su, Utt., 39, 159.2 gambhīratīkṣṇavegatvaṃ yātyasādhyatvam eva ca //
Su, Utt., 39, 163.2 niṣaṇṇaṃ bhojayettasmānmūtroccārau ca kārayet //
Su, Utt., 39, 166.1 cikitsecca jvarān sarvānnimittānāṃ viparyayaiḥ /
Su, Utt., 39, 167.1 strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ /
Su, Utt., 39, 172.1 kustumburūṇi naladaṃ mustaṃ caivāpsu sādhayet /
Su, Utt., 39, 172.2 kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike //
Su, Utt., 39, 174.1 guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ /
Su, Utt., 39, 175.1 ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet /
Su, Utt., 39, 179.1 drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ /
Su, Utt., 39, 180.1 suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca /
Su, Utt., 39, 181.2 kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ //
Su, Utt., 39, 182.1 antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ /
Su, Utt., 39, 182.1 antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ /
Su, Utt., 39, 183.2 nidadhyād apsu cāloḍya niśāparyuṣitaṃ tataḥ //
Su, Utt., 39, 184.2 jihvātālugalaklomaśoṣe mūrdhni ca dāpayet //
Su, Utt., 39, 186.1 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam /
Su, Utt., 39, 186.2 saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakam eva ca //
Su, Utt., 39, 186.2 saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakam eva ca //
Su, Utt., 39, 188.1 kauṭajaṃ ca phalaṃ hanyāt sevyamānaṃ kaphajvaram /
Su, Utt., 39, 189.1 kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam /
Su, Utt., 39, 190.2 mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram //
Su, Utt., 39, 191.2 parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ //
Su, Utt., 39, 193.1 nāgaraṃ dhānyakaṃ bhārgīmabhayāṃ suradāru ca /
Su, Utt., 39, 195.2 balāpaṭolatriphalāyaṣṭyāhvānāṃ vṛṣasya ca //
Su, Utt., 39, 202.1 yathādoṣocchrayaṃ cāpi jvarān sarvānupācaret /
Su, Utt., 39, 202.2 vṛścīvabilvavarṣābhvaḥ payaścodakam eva ca //
Su, Utt., 39, 202.2 vṛścīvabilvavarṣābhvaḥ payaścodakam eva ca //
Su, Utt., 39, 205.2 haridrā bhadramustaṃ ca triphalā kaṭurohiṇī //
Su, Utt., 39, 206.1 picumandaḥ paṭolī ca devadāru nidigdhikā /
Su, Utt., 39, 207.1 avipaktiṃ prasekaṃ ca śophaṃ kāsamarocakam /
Su, Utt., 39, 209.1 eṣa sarvajvarān hanti dīpayatyāśu cānalam /
Su, Utt., 39, 209.2 dravyāṇi dīpanīyāni tathā vairecanāni ca //
Su, Utt., 39, 211.1 śāntiṃ nayettrivṛccāpi sakṣaudrā prabalaṃ jvaram /
Su, Utt., 39, 211.2 jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam //
Su, Utt., 39, 211.2 jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam //
Su, Utt., 39, 214.2 madhukasya paṭolasya rohiṇyā mustakasya ca //
Su, Utt., 39, 215.1 harītakyāśca sarvo 'yaṃ trividho yoga iṣyate /
Su, Utt., 39, 234.2 etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam //
Su, Utt., 39, 236.2 tathā naladapadmānāṃ keśarair dāḍimasya ca //
Su, Utt., 39, 237.1 tithau praśaste nakṣatre sādhakasyāturasya ca /
Su, Utt., 39, 239.1 darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam /
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Su, Utt., 39, 241.1 samabhāgāni pācyāni kalkāṃścaitān samāvapet /
Su, Utt., 39, 242.1 viḍaṅgaṃ tryūṣaṇaṃ cavyaṃ suradāru tathaiva ca /
Su, Utt., 39, 243.1 pañcagavyamṛte garbhātpācyamanyad vṛṣeṇa ca /
Su, Utt., 39, 244.1 jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam /
Su, Utt., 39, 244.1 jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam /
Su, Utt., 39, 244.1 jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam /
Su, Utt., 39, 244.3 pañcājaṃ pañcamahiṣaṃ caturuṣṭramathāpi ca //
Su, Utt., 39, 251.1 prasthamāmalakānāṃ ca kvāthayetsalilārmaṇe /
Su, Utt., 39, 254.2 śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī //
Su, Utt., 39, 255.2 kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate //
Su, Utt., 39, 256.2 ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt //
Su, Utt., 39, 259.2 trāsayedāgame cainaṃ tadaharbhojayenna ca //
Su, Utt., 39, 259.2 trāsayedāgame cainaṃ tadaharbhojayenna ca //
Su, Utt., 39, 263.2 pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam //
Su, Utt., 39, 264.2 kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet //
Su, Utt., 39, 265.2 jayedbhūtābhiṣaṅgotthaṃ vijñānādyaiśca mānasam //
Su, Utt., 39, 269.1 jayet kaṣāyaṃ ca hitaṃ sarvagandhakṛtaṃ tathā /
Su, Utt., 39, 270.1 yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam /
Su, Utt., 39, 270.2 sampūjayeddvijān gāśca devamīśānamambikām //
Su, Utt., 39, 271.1 kaphavātotthayoścāpi jvarayoḥ śītapīḍitam /
Su, Utt., 39, 271.2 dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ //
Su, Utt., 39, 273.2 pānamāragvadhādeśca kvathitasya viśeṣataḥ //
Su, Utt., 39, 274.1 avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ /
Su, Utt., 39, 275.2 śāyayet kṣāmadehaṃ ca kālāguruvibhūṣitam //
Su, Utt., 39, 280.2 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ //
Su, Utt., 39, 281.2 bhojayeddhitamannaṃ ca yathā sukham avāpnuyāt //
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 39, 284.2 amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā //
Su, Utt., 39, 285.2 badarīpallavotthena phenenāriṣṭakasya ca //
Su, Utt., 39, 286.1 lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ /
Su, Utt., 39, 288.1 nyagrodhādirgaṇo yastu kākolyādiśca yo gaṇaḥ /
Su, Utt., 39, 289.1 tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane hitāḥ /
Su, Utt., 39, 293.1 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ /
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Su, Utt., 39, 294.1 pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat /
Su, Utt., 39, 295.2 chardimūrcchāpipāsādīn avirodhājjvarasya ca //
Su, Utt., 39, 296.1 upadravāñjayeccāpi pratyanīkena hetunā /
Su, Utt., 39, 296.2 viśeṣamaparaṃ cātra śṛṇūpadravanāśanam //
Su, Utt., 39, 297.2 añjanaṃ tintiḍīkaṃ ca naladaṃ patramutpalam //
Su, Utt., 39, 298.1 tvacaṃ vyāghranakhaṃ caiva mātuluṅgaraso madhu /
Su, Utt., 39, 301.1 līḍhvā cūrṇāni madhunā sarpiṣā ca jayed vamim /
Su, Utt., 39, 301.2 kaphaprasekāsṛkpittahikkāśvāsāṃśca dāruṇān //
Su, Utt., 39, 302.1 lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām /
Su, Utt., 39, 302.2 kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet //
Su, Utt., 39, 302.2 kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet //
Su, Utt., 39, 304.1 dāḍimasya sitāyāśca drākṣāmalakayostathā /
Su, Utt., 39, 304.2 vairasye dhārayet kalkaṃ gaṇḍūṣaṃ ca yathāhitam //
Su, Utt., 39, 307.1 pakve pittajvare rakte cordhvage vepathau tathā /
Su, Utt., 39, 309.1 avekṣya doṣaṃ prāṇaṃ ca yathāsvaṃ cānuvāsanāḥ /
Su, Utt., 39, 309.1 avekṣya doṣaṃ prāṇaṃ ca yathāsvaṃ cānuvāsanāḥ /
Su, Utt., 39, 312.2 jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam //
Su, Utt., 39, 314.1 kaphaghnaireva saṃsiddhā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 39, 314.2 saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ //
Su, Utt., 39, 315.1 saṃsṛṣṭaireva saṃsṛṣṭā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 39, 316.2 nikhilenopayojyāśca ta evābhyañjanādiṣu //
Su, Utt., 39, 317.1 paittike madhuraistiktaiḥ siddhaṃ sarpiśca pūjyate /
Su, Utt., 39, 317.2 ślaiṣmike kaṭutiktaiśca saṃsṛṣṭānītareṣu ca //
Su, Utt., 39, 317.2 ślaiṣmike kaṭutiktaiśca saṃsṛṣṭānītareṣu ca //
Su, Utt., 39, 320.1 ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca /
Su, Utt., 39, 322.1 laghutvaṃ śirasaḥ svedo mukhamāpāṇḍu pāki ca /
Su, Utt., 39, 322.2 kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam //
Su, Utt., 39, 322.2 kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam //
Su, Utt., 40, 3.2 viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ //
Su, Utt., 40, 4.1 snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt /
Su, Utt., 40, 7.1 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ /
Su, Utt., 40, 7.1 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ /
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 40, 14.1 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam /
Su, Utt., 40, 17.2 purīṣaṃ bhṛśadurgandhi vicchinnaṃ cāmasaṃjñakam //
Su, Utt., 40, 18.2 lāghavaṃ ca manuṣyasya tasya pakvaṃ vinirdiśet //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 23.2 visūcikānimittastu cānyo 'jīrṇanimittajaḥ /
Su, Utt., 40, 27.1 kāryaṃ ca vamanasyānte pradravaṃ laghubhojanam /
Su, Utt., 40, 27.2 khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet //
Su, Utt., 40, 28.1 anena vidhinā cāmaṃ yasya vai nopaśāmyati /
Su, Utt., 40, 32.1 yo 'tidravaṃ prabhūtaṃ ca purīṣamatisāryate /
Su, Utt., 40, 34.1 āme ca laṅghanaṃ śastamādau pācanam eva vā /
Su, Utt., 40, 34.2 yogāścātra pravakṣyante tvāmātīsāranāśanāḥ //
Su, Utt., 40, 36.2 nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca //
Su, Utt., 40, 40.2 meṣaśṛṅgī tvagele ca kṛmighnaṃ vṛkṣakāṇi ca //
Su, Utt., 40, 40.2 meṣaśṛṅgī tvagele ca kṛmighnaṃ vṛkṣakāṇi ca //
Su, Utt., 40, 41.2 aralutvak taindukī ca dāḍimī kauṭajī śamī //
Su, Utt., 40, 42.2 paṭolaṃ dīpyako bilvaṃ haridre devadāru ca //
Su, Utt., 40, 44.1 hiṅgurvatsakabījāni vacā bilvaśalāṭu ca /
Su, Utt., 40, 45.1 mahauṣadhaṃ prativiṣā mustaṃ cetyāmapācanāḥ /
Su, Utt., 40, 47.2 kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca //
Su, Utt., 40, 50.1 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā /
Su, Utt., 40, 50.2 śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā //
Su, Utt., 40, 51.2 citrakaṃ śiṃśapā pāṭhā śārṅgeṣṭā lavaṇāni ca //
Su, Utt., 40, 52.1 hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ /
Su, Utt., 40, 54.2 stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate //
Su, Utt., 40, 58.2 yathoktam upavāsānte yavāgūśca praśasyate //
Su, Utt., 40, 59.1 balayoraṃśumatyāṃ ca śvadaṃṣṭrabṛhatīṣu ca /
Su, Utt., 40, 59.1 balayoraṃśumatyāṃ ca śvadaṃṣṭrabṛhatīṣu ca /
Su, Utt., 40, 59.2 śatāvaryāṃ ca saṃsiddhāḥ suśītā madhusaṃyutāḥ //
Su, Utt., 40, 60.1 mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ /
Su, Utt., 40, 61.2 rasāñjanaṃ haridre dve bījāni kuṭajasya ca //
Su, Utt., 40, 70.1 āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ /
Su, Utt., 40, 70.2 madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca //
Su, Utt., 40, 70.2 madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca //
Su, Utt., 40, 73.1 padmāṃ samaṅgāṃ madhukaṃ bilvajambūśalāṭu ca /
Su, Utt., 40, 75.2 nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam //
Su, Utt., 40, 78.2 dadhnā cāmlena saṃpakvaṃ savyoṣājājicitrakam //
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 40, 82.1 kāśmarīpadmapatraiścāveṣṭya sūtreṇa saṃdṛḍham /
Su, Utt., 40, 85.1 nyagrodhāditvacāṃ kalkaiḥ pūrvavaccāvakūlayet /
Su, Utt., 40, 88.1 madhvāktaṃ pāyayeccaitat kaphapittodarāmaye /
Su, Utt., 40, 89.2 bahuśleṣma saraktaṃ ca mandavātaṃ cirotthitam //
Su, Utt., 40, 92.1 aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān /
Su, Utt., 40, 94.1 dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā /
Su, Utt., 40, 95.1 madhukaṃ bilvapeśī ca śarkarāmadhusaṃyutā /
Su, Utt., 40, 95.2 atīsāraṃ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ //
Su, Utt., 40, 97.2 etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet //
Su, Utt., 40, 97.2 etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet //
Su, Utt., 40, 98.1 pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān /
Su, Utt., 40, 100.1 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ /
Su, Utt., 40, 102.1 hitaḥ snehavireko vā bastayaḥ picchilāśca ye /
Su, Utt., 40, 102.2 picchilasvarase siddhaṃ hitaṃ ca ghṛtam ucyate //
Su, Utt., 40, 107.1 saṃpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ /
Su, Utt., 40, 107.2 kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam //
Su, Utt., 40, 109.2 tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ //
Su, Utt., 40, 110.2 bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhitam //
Su, Utt., 40, 111.2 yadā vāyurvibaddhaśca picchābastistadā hitaḥ //
Su, Utt., 40, 113.2 yūthikā kacchurā śeluḥ śaṇaścuccūśca dādhikāḥ //
Su, Utt., 40, 115.2 tilakalko hitaścātra maudgo mudgarasastathā //
Su, Utt., 40, 117.1 jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam /
Su, Utt., 40, 119.1 navanītamatho lihyāttakraṃ cānupibettataḥ /
Su, Utt., 40, 122.1 pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye /
Su, Utt., 40, 123.1 tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca /
Su, Utt., 40, 123.1 tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca /
Su, Utt., 40, 124.1 kacchurā tilakalkaśca yogāścatvāra eva ca /
Su, Utt., 40, 124.1 kacchurā tilakalkaśca yogāścatvāra eva ca /
Su, Utt., 40, 128.1 yogān sāṃgrāhikāṃścānyān pibetsakṣaudraśarkarān /
Su, Utt., 40, 128.2 nyagrodhādiṣu kuryācca puṭapākān yatheritān //
Su, Utt., 40, 129.1 gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ /
Su, Utt., 40, 129.2 rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet //
Su, Utt., 40, 131.2 yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ //
Su, Utt., 40, 133.1 svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca /
Su, Utt., 40, 136.2 viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam //
Su, Utt., 40, 137.1 dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ /
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 40, 144.2 vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne //
Su, Utt., 40, 144.2 vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne //
Su, Utt., 40, 145.1 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam /
Su, Utt., 40, 145.1 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam /
Su, Utt., 40, 147.1 vātaghnasaṃgrāhikadīpanīyaiḥ kṛtān ṣaḍāṃścāpyupabhojayecca /
Su, Utt., 40, 147.1 vātaghnasaṃgrāhikadīpanīyaiḥ kṛtān ṣaḍāṃścāpyupabhojayecca /
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 40, 149.1 khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ /
Su, Utt., 40, 149.2 māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān //
Su, Utt., 40, 151.2 madhurauṣadhasiddhaṃ ca hitaṃ tasyānuvāsanam //
Su, Utt., 40, 153.1 praśānte mārute cāpi śāntiṃ yāti pravāhikā /
Su, Utt., 40, 154.1 pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ /
Su, Utt., 40, 154.1 pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ /
Su, Utt., 40, 156.1 bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam /
Su, Utt., 40, 157.1 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ //
Su, Utt., 40, 158.2 jvare caivātisāre ca yavāgūḥ sarvadā hitā //
Su, Utt., 40, 158.2 jvare caivātisāre ca yavāgūḥ sarvadā hitā //
Su, Utt., 40, 160.1 viṣārśaḥkṛmisambhūte hitā cobhayaśarmadā /
Su, Utt., 40, 160.2 chardimūrcchātṛḍādyāṃśca sādhayedavirodhataḥ //
Su, Utt., 40, 161.2 jvare caivātisāre ca sarvatrānyatra mārutam //
Su, Utt., 40, 161.2 jvare caivātisāre ca sarvatrānyatra mārutam //
Su, Utt., 40, 162.1 yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati /
Su, Utt., 40, 163.1 karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare /
Su, Utt., 40, 163.2 karmadoṣodbhavāścānye karmajāsteṣvahetukāḥ //
Su, Utt., 40, 165.1 teṣāmalpanidānā ye pratikaṣṭā bhavanti ca /
Su, Utt., 40, 170.1 grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ /
Su, Utt., 40, 171.1 ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ /
Su, Utt., 40, 177.2 hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkhī ca mānavaḥ //
Su, Utt., 40, 180.2 kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet //
Su, Utt., 40, 181.1 cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam /
Su, Utt., 40, 181.2 kalkena magadhādeśca cāṅgerīsvarasena ca //
Su, Utt., 40, 181.2 kalkena magadhādeśca cāṅgerīsvarasena ca //
Su, Utt., 40, 182.1 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet /
Su, Utt., 40, 182.2 jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ //
Su, Utt., 41, 4.2 kriyākṣayakaratvācca kṣaya ityucyate punaḥ //
Su, Utt., 41, 7.1 kriyāṇāmavibhāgena prāgekotpādanena ca /
Su, Utt., 41, 11.2 svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi //
Su, Utt., 41, 12.1 svarabhedo 'nilāñchūlaṃ saṃlocaścāṃsapārśvayoḥ /
Su, Utt., 41, 12.2 jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ //
Su, Utt., 41, 12.2 jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ //
Su, Utt., 41, 13.1 śirasaḥ paripūrṇatvamabhaktacchanda eva ca /
Su, Utt., 41, 13.2 kāsaḥ kaṇṭhasya coddhvaṃso vijñeyaḥ kaphakopataḥ //
Su, Utt., 41, 17.2 pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ //
Su, Utt., 41, 22.2 uraḥkṣatakṛtair liṅgaiḥ saṃyuktaśca kṣatādvinā //
Su, Utt., 41, 23.2 vraṇitasya bhavecchoṣaḥ sa cāsādhyatamaḥ smṛtaḥ //
Su, Utt., 41, 24.2 karmaṇā cāpyurasyena vakṣo yasya vidāritam /
Su, Utt., 41, 24.3 tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati //
Su, Utt., 41, 25.1 kāsamānaśchardayecca pītaraktāsitāruṇam /
Su, Utt., 41, 29.2 śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ //
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Su, Utt., 41, 31.2 śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet //
Su, Utt., 41, 32.2 sthirādivargasiddhena ghṛtenājāvikena ca //
Su, Utt., 41, 33.1 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 41, 33.1 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 41, 33.2 āsthāpanaṃ tathā kāryaṃ śirasaśca virecanam //
Su, Utt., 41, 34.1 yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ /
Su, Utt., 41, 34.2 dṛḍhe 'gnau bṛṃhayeccāpi nivṛttopadravaṃ naram //
Su, Utt., 41, 36.2 gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān //
Su, Utt., 41, 37.1 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ /
Su, Utt., 41, 37.1 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ /
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 41, 38.2 arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān //
Su, Utt., 41, 40.1 māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śoṣāpahaṃ kṣaudrakaṇāsametam /
Su, Utt., 41, 41.1 ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam /
Su, Utt., 41, 43.1 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca /
Su, Utt., 41, 43.1 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca /
Su, Utt., 41, 43.1 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca /
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 41, 44.1 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca /
Su, Utt., 41, 44.1 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca /
Su, Utt., 41, 44.1 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca /
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 41, 45.2 bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 41, 46.1 kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya /
Su, Utt., 41, 46.2 dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca //
Su, Utt., 41, 48.1 vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca /
Su, Utt., 41, 48.1 vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca /
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 41, 50.2 viḍaṅgabhallātakacitrakogrākaṭutrikāmbhodasurāṣṭrajāṃśca //
Su, Utt., 41, 51.1 paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca /
Su, Utt., 41, 51.2 triṃśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca //
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Su, Utt., 41, 52.2 palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca //
Su, Utt., 41, 53.2 yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca //
Su, Utt., 41, 53.2 yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca //
Su, Utt., 41, 53.2 yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca //
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 41, 54.2 na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam //
Su, Utt., 41, 54.2 na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam //
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 41, 55.2 upadravāṃśca svaravaikṛtādīn jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 41, 58.1 śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta /
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Su, Utt., 42, 7.1 antaḥ sarati yasmācca na pākam upayātyataḥ /
Su, Utt., 42, 7.2 sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ //
Su, Utt., 42, 8.1 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ /
Su, Utt., 42, 9.1 viṇmūtrānilasaṅgaśca sauhityāsahatā tathā /
Su, Utt., 42, 9.2 dveṣo 'nne vāyurūrdhvaṃ ca pūrvarūpeṣu gulminām //
Su, Utt., 42, 10.1 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca /
Su, Utt., 42, 10.2 te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṃbhave tu //
Su, Utt., 42, 11.1 svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca /
Su, Utt., 42, 12.1 staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca /
Su, Utt., 42, 12.2 kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu //
Su, Utt., 42, 13.2 navaprasūtāhitabhojanā yā yā cāmagarbhaṃ visṛjedṛtau vā //
Su, Utt., 42, 14.2 paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha //
Su, Utt., 42, 15.1 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām /
Su, Utt., 42, 20.1 viśeṣamaparaṃ cāsyāḥ śṛṇu raktavibhedanam /
Su, Utt., 42, 21.1 dadyāduttarabastiṃ ca pippalyādighṛtena tu /
Su, Utt., 42, 23.1 jāṅgalaikaśaphānāṃ tu vasā sarpiśca paittike /
Su, Utt., 42, 28.1 śaṭīvacājagandhailāsurasaiśca vipācitam /
Su, Utt., 42, 28.2 śūlānāhaharaṃ sarpirdadhnā cānilagulminām //
Su, Utt., 42, 32.2 hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ //
Su, Utt., 42, 35.1 sauvarcalaṃ sarjikāṃ ca devadārvatha saindhavam /
Su, Utt., 42, 35.2 vātagulmāpahaṃ sarpiretaddīpanam eva ca //
Su, Utt., 42, 38.1 kṣāravarge paceccānyat pacenmūtragaṇe 'param /
Su, Utt., 42, 39.1 yathādoṣocchrayaṃ cāpi cikitsetsānnipātikam /
Su, Utt., 42, 41.1 bhasma mūlakajaṃ cāpi go'jāvikharahastinām /
Su, Utt., 42, 41.2 mūtreṇa mahiṣīṇāṃ ca pālikaiścāvacūrṇitaiḥ //
Su, Utt., 42, 41.2 mūtreṇa mahiṣīṇāṃ ca pālikaiścāvacūrṇitaiḥ //
Su, Utt., 42, 42.2 sājamodaiśca daśabhiḥ sāmudrācca palair yutam //
Su, Utt., 42, 42.2 sājamodaiśca daśabhiḥ sāmudrācca palair yutam //
Su, Utt., 42, 44.2 gulmān vātavikārāṃśca kṣāro 'yaṃ hantyasaṃśayam //
Su, Utt., 42, 46.2 vṛścīvamurubūkaṃ ca varṣābhūrbṛhatīdvayam //
Su, Utt., 42, 47.1 citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam /
Su, Utt., 42, 50.1 lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syādanavo guḍaḥ /
Su, Utt., 42, 52.1 hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam /
Su, Utt., 42, 55.1 khalāḥ sapañcamūlāśca gulmināṃ bhojane hitāḥ /
Su, Utt., 42, 57.1 ataścaitāṃstu susvinnān sraṃsanenopapādayet /
Su, Utt., 42, 57.2 vimlāpanābhyañjanāni tathaiva dahanāni ca //
Su, Utt., 42, 58.1 upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ /
Su, Utt., 42, 59.1 lavaṇāni ca yojyāni yānyuktānyanilāmaye /
Su, Utt., 42, 60.2 dantīcitrakamūleṣu tathā vātahareṣu ca //
Su, Utt., 42, 61.1 kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān /
Su, Utt., 42, 62.1 ūrdhvavātaṃ manuṣyaṃ ca gulminaṃ na nirūhayet /
Su, Utt., 42, 70.1 yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam /
Su, Utt., 42, 70.1 yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam /
Su, Utt., 42, 71.1 kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca /
Su, Utt., 42, 72.1 kṛṣṇāmūlakacavyaṃ ca nāgarakṣāracitrakān /
Su, Utt., 42, 73.1 yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje /
Su, Utt., 42, 73.1 yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje /
Su, Utt., 42, 74.1 śiśirodakapūrṇānāṃ bhājanānāṃ ca dhāraṇam /
Su, Utt., 42, 75.1 snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate /
Su, Utt., 42, 76.1 na khādedālukaṃ gulmī madhurāṇi phalāni ca /
Su, Utt., 42, 77.1 nidānaṃ tasya vakṣyāmi rūpaṃ ca sacikitsitam /
Su, Utt., 42, 78.2 pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt //
Su, Utt., 42, 79.1 piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca /
Su, Utt., 42, 79.2 evaṃvidhānāṃ dravyāṇāmanyeṣāṃ copasevanāt //
Su, Utt., 42, 81.1 śaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ /
Su, Utt., 42, 82.2 prastabdhagātro bhavati kṛcchreṇocchvasitīva ca //
Su, Utt., 42, 84.1 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca /
Su, Utt., 42, 91.1 vaihaṅgāṃśca rasān snigdhān jāṅgalān śūlapīḍitaḥ /
Su, Utt., 42, 94.2 surasām aśvamūtrīṃ ca sauvarcalayutān pibet //
Su, Utt., 42, 96.1 pippalyaḥ pippalīmūlaṃ saindhavaṃ ceti cūrṇayet /
Su, Utt., 42, 102.2 vāruṇīṃ ca pibejjantustathā sampadyate sukhī //
Su, Utt., 42, 104.2 śītalāni ca seveta sarvāṇyuṣṇāni varjayet //
Su, Utt., 42, 105.1 maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ /
Su, Utt., 42, 106.2 jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām //
Su, Utt., 42, 109.1 aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca /
Su, Utt., 42, 110.1 rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ /
Su, Utt., 42, 110.2 pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam //
Su, Utt., 42, 111.2 citrakasya ca niryūhe pibedyūṣaṃ sahārjakam //
Su, Utt., 42, 112.1 eraṇḍaphalamūlāni mūlaṃ gokṣurakasya ca /
Su, Utt., 42, 113.1 dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca /
Su, Utt., 42, 113.1 dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca /
Su, Utt., 42, 113.2 mahāsahāṃ kṣudrasahāṃ mūlamikṣurakasya ca //
Su, Utt., 42, 116.1 pippalī svarjikākṣāro yavāścitraka eva ca /
Su, Utt., 42, 116.2 sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ //
Su, Utt., 42, 123.1 bhojayeccāpi payasā jāṅgalena rasena vā /
Su, Utt., 42, 128.1 bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet /
Su, Utt., 42, 129.1 kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu /
Su, Utt., 42, 130.1 snehabastīnnirūhāṃśca kuryāddoṣanibarhaṇān /
Su, Utt., 42, 131.1 avagāhāśca śasyante yaccānyad api taddhitam /
Su, Utt., 42, 131.1 avagāhāśca śasyante yaccānyad api taddhitam /
Su, Utt., 42, 138.2 pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate //
Su, Utt., 42, 139.1 uccārito mūtritaśca na śāntimadhigacchati /
Su, Utt., 42, 140.2 svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ //
Su, Utt., 42, 141.2 udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ //
Su, Utt., 42, 143.2 mūrcchādhmānaṃ vidāhaśca hṛdutkleśo vilambikā //
Su, Utt., 43, 3.2 viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ //
Su, Utt., 43, 5.1 caturvidhaḥ sa doṣaiḥ syāt kṛmibhiśca pṛthak pṛthak /
Su, Utt., 43, 6.2 nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca //
Su, Utt., 43, 6.2 nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca //
Su, Utt., 43, 7.2 dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca //
Su, Utt., 43, 7.2 dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca //
Su, Utt., 43, 7.2 dhūmāyanaṃ ca mūrcchā ca svedaḥ śoṣo mukhasya ca //
Su, Utt., 43, 8.2 mādhuryam api cāsyasya balāsāvatate hṛdi //
Su, Utt., 43, 9.2 aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet //
Su, Utt., 43, 10.2 kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca ye matāḥ //
Su, Utt., 43, 12.2 sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam //
Su, Utt., 43, 13.2 pāyayeta viśuddhaṃ ca snehenānyatamena vā //
Su, Utt., 43, 14.2 vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ //
Su, Utt., 43, 16.1 ghṛtaṃ kaṣāyāṃścoddiṣṭān pittajvaravināśanān /
Su, Utt., 43, 16.2 tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak //
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 43, 19.2 balātailair vidadhyācca bastiṃ bastiviśāradaḥ //
Su, Utt., 43, 20.2 dadhnā ca palalopetaṃ tryahaṃ paścādvirecayet //
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 44, 4.1 pāṇḍvāmayo 'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastair yugapac ca doṣaiḥ /
Su, Utt., 44, 4.2 sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ //
Su, Utt., 44, 7.1 kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 7.2 vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 8.1 pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 8.2 pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 9.1 śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 9.2 kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 10.2 yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam //
Su, Utt., 44, 11.1 karoti pāṇḍuṃ vadanaṃ viśeṣāt pūrveritau tandribalakṣayau ca /
Su, Utt., 44, 11.2 bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṃstatra ca parvabhedaḥ //
Su, Utt., 44, 13.2 śophastathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca //
Su, Utt., 44, 14.1 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham /
Su, Utt., 44, 15.2 virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanikān ghṛtena //
Su, Utt., 44, 17.2 sarpirmadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃśca yogān //
Su, Utt., 44, 18.1 harecca doṣān bahuśo 'lpamātrān śvayeddhi doṣeṣvatinirhṛteṣu /
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 19.1 ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃ cāpi sakākamācīm /
Su, Utt., 44, 20.2 hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt //
Su, Utt., 44, 22.1 ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca /
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 44, 25.2 mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre //
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 29.2 jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge //
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 44, 30.2 saśarkarā kāmalināṃ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī //
Su, Utt., 44, 31.1 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram /
Su, Utt., 44, 31.1 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram /
Su, Utt., 44, 33.2 sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam //
Su, Utt., 44, 33.2 sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam //
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 44, 36.2 gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṃstathaiva //
Su, Utt., 44, 37.2 seveta śophābhihitāṃśca yogān pāṇḍvāmayī śāliyavāṃśca nityam //
Su, Utt., 44, 37.2 seveta śophābhihitāṃśca yogān pāṇḍvāmayī śāliyavāṃśca nityam //
Su, Utt., 44, 39.1 anteṣu śūnaṃ parihīnamadhyaṃ mlānaṃ tathānteṣu ca madhyaśūnam /
Su, Utt., 44, 39.2 gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam //
Su, Utt., 44, 39.2 gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam //
Su, Utt., 44, 40.1 vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca //
Su, Utt., 45, 5.1 tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā /
Su, Utt., 45, 6.1 vidagdhayor dvayoścāpi dvidhābhāgaṃ pravartate /
Su, Utt., 45, 8.1 lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 45, 9.2 tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ //
Su, Utt., 45, 9.2 tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ //
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 12.1 adhaḥpravṛttaṃ vamanairūrdhvagaṃ ca virecanaiḥ /
Su, Utt., 45, 14.3 tarpaṇaṃ pācanaṃ lehān sarpīṃṣi vividhāni ca //
Su, Utt., 45, 15.2 yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ hitam //
Su, Utt., 45, 16.1 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ /
Su, Utt., 45, 16.1 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ /
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 45, 18.1 saṃtānikāścotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ /
Su, Utt., 45, 18.2 himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām //
Su, Utt., 45, 18.2 himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām //
Su, Utt., 45, 19.1 madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ /
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Su, Utt., 45, 20.2 hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapi tadguṇānyatha //
Su, Utt., 45, 20.2 hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapi tadguṇānyatha //
Su, Utt., 45, 21.1 raktātisāraproktāṃśca yogānatrāpi yojayet /
Su, Utt., 45, 28.1 pathyāścaivāvapīḍeṣu ghrāṇataḥ prasrute 'sṛji /
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 45, 32.2 drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vā madhukena yuktām //
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 45, 35.1 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge /
Su, Utt., 45, 35.2 sakṣaudramindīvarabhasmavāri karañjabījaṃ madhusarpiṣī ca //
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 45, 36.2 mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena //
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 45, 38.1 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge /
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 45, 40.2 nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam //
Su, Utt., 45, 41.1 kṣīraudanaṃ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca /
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 45, 43.1 evaṃvidhā uttarabastayaśca mūtrāśayasthe rudhire vidheyāḥ /
Su, Utt., 45, 43.2 pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṃ khalu raktapaittam //
Su, Utt., 45, 44.1 vidhiścāsṛgdare 'pyeṣa strīṇāṃ kāryo vijānatā /
Su, Utt., 45, 44.2 śastrakarmaṇi raktaṃ ca yasyātīva pravartate //
Su, Utt., 45, 45.1 trayāṇām api doṣāṇāṃ śoṇite 'pi ca sarvaśaḥ /
Su, Utt., 46, 4.1 karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca /
Su, Utt., 46, 5.1 hṛtpīḍā jṛmbhaṇaṃ glāniḥ saṃjñānāśo balasya ca /
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Su, Utt., 46, 8.1 vātādibhiḥ śoṇitena madyena ca viṣeṇa ca /
Su, Utt., 46, 8.1 vātādibhiḥ śoṇitena madyena ca viṣeṇa ca /
Su, Utt., 46, 9.2 pṛthivyambhastamorūpaṃ raktagandhaśca tanmayaḥ //
Su, Utt., 46, 13.1 vepathusvapnatṛṣṇāḥ syuḥ stambhaśca viṣamūrchite /
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Su, Utt., 46, 14.2 śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni //
Su, Utt., 46, 15.2 kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni //
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Su, Utt., 46, 16.2 tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ //
Su, Utt., 46, 16.2 tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ //
Su, Utt., 46, 17.1 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni /
Su, Utt., 46, 17.2 śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām //
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 46, 18.2 mūrcchāṃ prasaktāṃ tu śirovirekair jayedabhīkṣṇaṃ vamanaiśca tīkṣṇaiḥ //
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 46, 25.1 yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet /
Su, Utt., 47, 3.1 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca /
Su, Utt., 47, 3.2 rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca //
Su, Utt., 47, 3.2 rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca //
Su, Utt., 47, 3.2 rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca //
Su, Utt., 47, 5.1 mārutaṃ kopayedraukṣyād āśutvāccāśukarmakṛt /
Su, Utt., 47, 5.2 harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati //
Su, Utt., 47, 7.1 snigdhaistadannair māṃsaiśca bhakṣyaiśca saha sevitam /
Su, Utt., 47, 7.1 snigdhaistadannair māṃsaiśca bhakṣyaiśca saha sevitam /
Su, Utt., 47, 7.2 bhavedāyuḥprakarṣāya balāyopacayāya ca //
Su, Utt., 47, 11.1 tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ /
Su, Utt., 47, 13.1 ślaiṣmikānalpapittāṃśca snigdhānmātropasevinaḥ /
Su, Utt., 47, 14.2 utpādayet kaṣṭatamān vikārānāpādayeccāpi śarīrabhedam //
Su, Utt., 47, 15.2 vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi //
Su, Utt., 47, 16.2 uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān //
Su, Utt., 47, 17.2 pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam //
Su, Utt., 47, 18.1 stambhāṅgamardahṛdayagrahatodakampāḥ pānātyaye 'nilakṛte śiraso rujaśca /
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Su, Utt., 47, 20.1 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam /
Su, Utt., 47, 21.1 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni /
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 47, 25.1 pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya /
Su, Utt., 47, 25.2 āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣāḍavapānakāni //
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 28.1 pānātyaye kaphakṛte kaphamullikhecca madyena bimbividulodakasaṃyutena /
Su, Utt., 47, 28.2 seveta tiktakaṭukāṃśca rasānudārān yūṣāṃśca tiktakaṭukopahitān hitāya //
Su, Utt., 47, 28.2 seveta tiktakaṭukāṃśca rasānudārān yūṣāṃśca tiktakaṭukopahitān hitāya //
Su, Utt., 47, 29.1 pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṃ syāt /
Su, Utt., 47, 29.1 pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṃ syāt /
Su, Utt., 47, 29.2 kuryācca sarvamatha sarvabhave vidhānaṃ dvandvodbhave dvayamavekṣya yathāpradhānam //
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 47, 30.2 tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ //
Su, Utt., 47, 31.2 hrīverapadmaparipelavasamprayuktaiḥ puṣpair vilipya karavīrajalodbhavaiśca //
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 36.1 sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ //
Su, Utt., 47, 37.1 ikṣvākudhāmārgavavṛkṣakāṇi kākāhvayodumbarikāśca dugdhe /
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Su, Utt., 47, 39.2 tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi //
Su, Utt., 47, 40.1 kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā /
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 47, 43.1 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ /
Su, Utt., 47, 44.1 prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ //
Su, Utt., 47, 45.2 saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ //
Su, Utt., 47, 45.2 saṃcūrṇya saṃyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ //
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Su, Utt., 47, 51.1 pāṭalotpalakandeṣu mudgaparṇyāṃ ca sādhitam /
Su, Utt., 47, 52.2 kvāthena bilvayavayoḥ sarvagandhaiśca peṣitaiḥ //
Su, Utt., 47, 53.1 pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ /
Su, Utt., 47, 53.2 rasavanti ca bhojyāni yathāsvamavacārayet //
Su, Utt., 47, 54.1 pānakāni suśītāni hṛdyāni surabhīṇi ca /
Su, Utt., 47, 56.1 śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ /
Su, Utt., 47, 59.2 tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca //
Su, Utt., 47, 63.1 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ /
Su, Utt., 47, 65.2 tāḥ śaityācchamayeyuśca pittapānātyayāntaram //
Su, Utt., 47, 67.2 saṃcūṣyate dahyate ca tāmrābhastāmralocanaḥ //
Su, Utt., 47, 69.1 apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ /
Su, Utt., 47, 70.1 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ /
Su, Utt., 47, 72.1 tatropaśamayettejastvabdhātuṃ ca vivardhayet /
Su, Utt., 47, 72.2 pāyayet kāmamambhaśca śarkarāḍhyaṃ payo 'pi vā //
Su, Utt., 47, 73.1 śītamikṣurasaṃ manthaṃ vitarecceritaṃ vidhim /
Su, Utt., 47, 74.1 vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca /
Su, Utt., 47, 76.1 kṣatajenāśnataścānyaḥ śocato vāpyanekadhā /
Su, Utt., 47, 78.1 marmābhighātajo 'pyasti sa cāsādhyatamaḥ smṛtaḥ /
Su, Utt., 47, 78.2 sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu //
Su, Utt., 47, 79.2 praśāntopadrave cāpi śodhanaṃ prāptamācaret //
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 48, 3.2 punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet //
Su, Utt., 48, 4.2 dhātukṣayāllaṅghanasūryatāpāt pittaṃ ca vātaśca bhṛśaṃ pravṛddhaḥ //
Su, Utt., 48, 4.2 dhātukṣayāllaṅghanasūryatāpāt pittaṃ ca vātaśca bhṛśaṃ pravṛddhaḥ //
Su, Utt., 48, 6.1 tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca /
Su, Utt., 48, 8.1 śuṣkāsyatā mārutasaṃbhavāyāṃ todastathā śaṅkhaśiraḥsu cāpi /
Su, Utt., 48, 8.2 srotonirodho virasaṃ ca vaktraṃ śītābhir adbhiśca vivṛddhimeti //
Su, Utt., 48, 8.2 srotonirodho virasaṃ ca vaktraṃ śītābhir adbhiśca vivṛddhimeti //
Su, Utt., 48, 9.1 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ /
Su, Utt., 48, 9.2 śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca //
Su, Utt., 48, 9.2 śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca //
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 11.1 kaṇṭhopalepo mukhapicchilatvaṃ śītajvaraśchardirarocakaśca /
Su, Utt., 48, 11.2 kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva /
Su, Utt., 48, 11.3 etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ //
Su, Utt., 48, 13.1 rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca /
Su, Utt., 48, 13.2 atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ //
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Su, Utt., 48, 14.2 tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā //
Su, Utt., 48, 15.1 snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannam evātitṛṣāṃ karoti /
Su, Utt., 48, 16.1 tṛṣṇābhivṛddhāvudare ca pūrṇe taṃ vāmayenmāgadhikodakena /
Su, Utt., 48, 16.2 vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ //
Su, Utt., 48, 17.1 tisraḥ prayogairiha saṃnivāryāḥ śītaiśca samyagrasavīryajātaiḥ /
Su, Utt., 48, 17.2 gaṇḍūṣamamlair virase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ //
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 48, 23.1 vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ /
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 48, 25.2 sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca //
Su, Utt., 48, 26.1 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu /
Su, Utt., 48, 26.1 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu /
Su, Utt., 48, 26.2 rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ //
Su, Utt., 48, 27.2 kṣatodbhavāṃ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ //
Su, Utt., 48, 29.2 gurvannajātāṃ vamanair jayecca kṣayādṛte sarvakṛtāṃ ca tṛṣṇām //
Su, Utt., 48, 29.2 gurvannajātāṃ vamanair jayecca kṣayādṛte sarvakṛtāṃ ca tṛṣṇām //
Su, Utt., 48, 30.2 bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca //
Su, Utt., 48, 31.1 yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ /
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Su, Utt., 48, 32.2 svaiḥ svaiḥ kaṣāyair vamanāni tāsāṃ tathā jvaroktāni ca pācanāni //
Su, Utt., 48, 33.1 lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi /
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Su, Utt., 49, 3.2 akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ //
Su, Utt., 49, 3.2 akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ //
Su, Utt., 49, 3.2 akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ //
Su, Utt., 49, 4.2 nāryāścāpannasattvāyās tathātidrutam aśnataḥ //
Su, Utt., 49, 5.2 bībhatsair hetubhiścānyair drutamutkleśito balāt //
Su, Utt., 49, 8.2 pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet //
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi /
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi /
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 49, 13.1 śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ /
Su, Utt., 49, 13.2 kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā //
Su, Utt., 49, 17.1 saṃsargaścānupūrveṇa yathāsvaṃ bheṣajāyutaḥ /
Su, Utt., 49, 17.2 laghūni pariśuṣkāṇi sātmyānyannāni cācaret //
Su, Utt., 49, 18.1 yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet /
Su, Utt., 49, 20.2 sukhoṣṇalavaṇaṃ cātra hitaṃ snehavirecanam //
Su, Utt., 49, 21.1 pittopaśamanīyāni pākyāni śiśirāṇi ca /
Su, Utt., 49, 22.1 śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ /
Su, Utt., 49, 22.2 balavatyāṃ praśaṃsanti sarpistailvakam eva ca //
Su, Utt., 49, 25.2 laṅghanair vamanaiścāmāṃ sātmyaiḥ sātmyaprakopajām //
Su, Utt., 49, 26.1 kṛmihṛdrogavaccāpi kṛmijāṃ sādhayedvamīm /
Su, Utt., 49, 26.2 vitarecca yathādoṣaṃ śastaṃ vidhimanantaram //
Su, Utt., 49, 31.2 pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām //
Su, Utt., 49, 34.2 ghreyāṇyupahareccāpi manoghrāṇasukhāni ca //
Su, Utt., 49, 34.2 ghreyāṇyupahareccāpi manoghrāṇasukhāni ca //
Su, Utt., 49, 35.1 jāṅgalāni ca māṃsāni śubhāni pānakāni ca /
Su, Utt., 49, 35.1 jāṅgalāni ca māṃsāni śubhāni pānakāni ca /
Su, Utt., 50, 5.2 hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate //
Su, Utt., 50, 5.2 hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate //
Su, Utt., 50, 8.2 pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca //
Su, Utt., 50, 9.1 tvaramāṇasya cāhāraṃ bhuñjānasyāthavā ghanam /
Su, Utt., 50, 15.1 āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham /
Su, Utt., 50, 15.2 kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau //
Su, Utt., 50, 16.1 prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṃbhramaścātra śastaḥ /
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 50, 18.1 cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ /
Su, Utt., 50, 18.1 cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ /
Su, Utt., 50, 19.1 sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ vā hikkāsthāne svedanaṃ cāpi kāryam /
Su, Utt., 50, 20.1 tadvacchvāvinmeṣagośalyakānāṃ romāṇyantardhūmadagdhāni cātra /
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Su, Utt., 50, 27.2 kharjūramadhyaṃ māgadhyaḥ kāśīśaṃ dadhināma ca //
Su, Utt., 50, 30.1 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam /
Su, Utt., 50, 30.2 sadāgatāvūrdhvagate 'nuvāsanaṃ vadanti kecicca hitāya hikkinām //
Su, Utt., 51, 5.1 kṣudrakastamakaśchinno mahānūrdhvaśca pañcadhā /
Su, Utt., 51, 6.2 ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasya ca //
Su, Utt., 51, 7.2 niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ //
Su, Utt., 51, 10.1 sa śāmyati kaphe hīne svapataśca vivardhate /
Su, Utt., 51, 13.1 marmasvāyamyamāneṣu śvasanmūḍho muhuśca yaḥ /
Su, Utt., 51, 14.2 trayaḥ śvāsā na sidhyanti tamako durbalasya ca //
Su, Utt., 51, 15.1 snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 51, 15.1 snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 51, 16.1 śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam /
Su, Utt., 51, 16.1 śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam /
Su, Utt., 51, 26.1 vacābhayāviḍaṅgaiśca sādhitaṃ śvāsaśāntaye /
Su, Utt., 51, 29.2 vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet //
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Su, Utt., 51, 32.2 timirasya ca bījāni karkaṭākhyā ca cūrṇitā //
Su, Utt., 51, 32.2 timirasya ca bījāni karkaṭākhyā ca cūrṇitā //
Su, Utt., 51, 34.1 bhārgītvak śṛṅgaveraṃ ca śarkarā śallakāṅgajam /
Su, Utt., 51, 36.1 saptacchadasya puṣpāṇi pippalīścāpi mastunā /
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Su, Utt., 51, 44.1 śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ /
Su, Utt., 51, 45.1 pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasam eva ca /
Su, Utt., 51, 49.1 khastho vilayanaṃ yāti mārutaśca praśāmyati /
Su, Utt., 51, 49.2 svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam //
Su, Utt., 51, 51.1 lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ /
Su, Utt., 51, 52.2 turuṣkaśallakīnāṃ ca gugguloḥ padmakasya ca //
Su, Utt., 51, 52.2 turuṣkaśallakīnāṃ ca gugguloḥ padmakasya ca //
Su, Utt., 51, 54.1 durbale caiva rūkṣe ca tarpaṇaṃ hitam ucyate /
Su, Utt., 51, 54.1 durbale caiva rūkṣe ca tarpaṇaṃ hitam ucyate /
Su, Utt., 51, 55.1 nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām /
Su, Utt., 51, 56.2 rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca //
Su, Utt., 51, 56.2 rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca //
Su, Utt., 51, 56.2 rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca //
Su, Utt., 52, 3.2 kāsasyāpi ca vijñeyāsta evotpattihetavaḥ //
Su, Utt., 52, 4.1 dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca /
Su, Utt., 52, 6.1 sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca /
Su, Utt., 52, 6.1 sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca /
Su, Utt., 52, 7.2 svaśabdavaiṣamyamarocako 'gnisādaśca liṅgāni bhavantyamūni //
Su, Utt., 52, 12.1 sa gātraśūlajvaradāhamohān prāṇakṣayaṃ copalabheta kāsī /
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /
Su, Utt., 52, 17.1 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt /
Su, Utt., 52, 17.2 drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca //
Su, Utt., 52, 17.2 drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca //
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 52, 19.1 hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ /
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 52, 20.1 bastasya mūtreṇa sukhāmbunā vā dantīṃ dravantīṃ ca satilvakākhyām /
Su, Utt., 52, 21.2 kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ //
Su, Utt., 52, 23.1 vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī /
Su, Utt., 52, 23.2 pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya //
Su, Utt., 52, 24.2 nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān //
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Su, Utt., 52, 27.1 virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca /
Su, Utt., 52, 27.1 virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca /
Su, Utt., 52, 27.1 virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca /
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 28.2 pracchardanaṃ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca //
Su, Utt., 52, 29.1 uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ ca /
Su, Utt., 52, 29.1 uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ ca /
Su, Utt., 52, 29.2 kaṭutrikaṃ cāpi vadanti pathyaṃ ghṛtaṃ kṛmighnasvarase vipakvam //
Su, Utt., 52, 30.1 nirguṇḍipatrasvarase ca pakvaṃ sarpiḥ kaphotthaṃ vinihanti kāsam /
Su, Utt., 52, 31.2 samyagvipakvaṃ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat //
Su, Utt., 52, 32.2 vidārigandhotpalasārivādīn niṣkvāthya vargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 52, 33.1 ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat /
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 52, 35.2 kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam //
Su, Utt., 52, 36.2 cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ //
Su, Utt., 52, 39.1 viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ /
Su, Utt., 52, 39.2 dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat //
Su, Utt., 52, 39.2 dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat //
Su, Utt., 52, 41.1 śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ /
Su, Utt., 52, 41.1 śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ /
Su, Utt., 52, 41.2 strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ //
Su, Utt., 52, 43.1 dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām /
Su, Utt., 52, 43.1 dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām /
Su, Utt., 52, 43.2 droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge //
Su, Utt., 52, 44.1 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca /
Su, Utt., 52, 44.1 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca /
Su, Utt., 52, 44.2 cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte //
Su, Utt., 52, 44.2 cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte //
Su, Utt., 52, 45.1 rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt /
Su, Utt., 52, 46.1 pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca /
Su, Utt., 52, 46.2 medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ //
Su, Utt., 52, 46.2 medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ //
Su, Utt., 52, 47.1 kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṃ madhuraṃ ca kṛtsnam /
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 52, 47.3 śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām //
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 53, 4.1 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca /
Su, Utt., 53, 5.1 kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanair vadati cāpi divā viśeṣaḥ /
Su, Utt., 53, 5.2 sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ //
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 53, 7.1 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ /
Su, Utt., 53, 7.1 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ /
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 53, 8.1 snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca /
Su, Utt., 53, 8.2 nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kavalagrahaiśca //
Su, Utt., 53, 8.2 nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kavalagrahaiśca //
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 53, 13.2 aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam //
Su, Utt., 53, 16.2 sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām //
Su, Utt., 54, 5.2 svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati //
Su, Utt., 54, 5.2 svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati //
Su, Utt., 54, 6.3 dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ //
Su, Utt., 54, 8.2 cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ //
Su, Utt., 54, 9.1 śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca /
Su, Utt., 54, 9.2 teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi //
Su, Utt., 54, 11.2 śūlāṭopaśakṛdbhedapaktināśakarāśca te //
Su, Utt., 54, 12.2 pipīlikā dāruṇāśca kaphakopasamudbhavāḥ //
Su, Utt., 54, 14.2 śirohṛdrogavamathupratiśyāyakarāśca te //
Su, Utt., 54, 15.1 keśaromanakhādāśca dantādāḥ kikkiśāstathā /
Su, Utt., 54, 16.1 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā /
Su, Utt., 54, 16.1 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā /
Su, Utt., 54, 16.1 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā /
Su, Utt., 54, 19.1 bhaktadveṣo 'tisāraśca saṃjātakṛmilakṣaṇam /
Su, Utt., 54, 21.2 virecayettīkṣṇatarair yogairāsthāpayecca tam //
Su, Utt., 54, 22.1 yavakolakulatthānāṃ surasādergaṇasya ca /
Su, Utt., 54, 22.2 viḍaṅgasnehayuktena kvāthena lavaṇena ca //
Su, Utt., 54, 24.1 snehenoktena cainaṃ tu yojayet snehabastinā /
Su, Utt., 54, 28.1 khādet pūpalikāḥ pakvā dhānyāmlaṃ ca pibedanu /
Su, Utt., 54, 30.2 viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca //
Su, Utt., 54, 33.2 purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak //
Su, Utt., 54, 34.1 śirohṛdghrāṇakarṇākṣisaṃśritāṃśca pṛthagvidhān /
Su, Utt., 54, 34.2 viśeṣeṇāñjanair nasyairavapīḍaiśca sādhayet //
Su, Utt., 54, 36.2 sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike //
Su, Utt., 54, 37.1 indraluptavidhiścāpi vidheyo romabhojiṣu /
Su, Utt., 54, 39.1 pravyaktatiktakaṭukaṃ bhojanaṃ ca hitaṃ bhavet /
Su, Utt., 54, 39.2 kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca pūjitam //
Su, Utt., 54, 40.1 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti /
Su, Utt., 54, 40.1 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti /
Su, Utt., 54, 40.2 samāsato 'mlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu //
Su, Utt., 55, 3.1 adhaścordhvaṃ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ /
Su, Utt., 55, 3.1 adhaścordhvaṃ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ /
Su, Utt., 55, 5.2 tasyābhidhāsye vyāsena lakṣaṇaṃ ca cikitsitam //
Su, Utt., 55, 6.1 trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ /
Su, Utt., 55, 6.2 apathyabhojanāccāpi vakṣyate ca tathāparaḥ //
Su, Utt., 55, 6.2 apathyabhojanāccāpi vakṣyate ca tathāparaḥ //
Su, Utt., 55, 7.2 kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram //
Su, Utt., 55, 7.2 kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram //
Su, Utt., 55, 8.2 āṭopaśūlau parikartanaṃ ca saṅgaḥ purīṣasya tathordhvavātaḥ //
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Su, Utt., 55, 11.2 śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ //
Su, Utt., 55, 12.2 śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena //
Su, Utt., 55, 13.2 kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoruta vāpravṛttiḥ //
Su, Utt., 55, 14.2 chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam //
Su, Utt., 55, 15.1 mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca /
Su, Utt., 55, 15.1 mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca /
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 55, 16.2 kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca //
Su, Utt., 55, 25.1 duḥsparśāsvarasaṃ vāpi kaṣāyaṃ kuṅkumasya ca /
Su, Utt., 55, 26.2 yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ //
Su, Utt., 55, 27.1 mūtrakṛcchrakramaṃ cāpi kuryānniravaśeṣataḥ /
Su, Utt., 55, 32.1 sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet /
Su, Utt., 55, 34.1 kṣudvighāte hitaṃ snigdhamuṣṇamalpaṃ ca bhojanam /
Su, Utt., 55, 35.2 nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ //
Su, Utt., 55, 36.2 yacca yatra bhavetprāptaṃ tacca tasmin prayojayet //
Su, Utt., 55, 36.2 yacca yatra bhavetprāptaṃ tacca tasmin prayojayet //
Su, Utt., 55, 38.2 srotāṃsyudāvartayati purīṣaṃ cātivartayet //
Su, Utt., 55, 41.1 labhate ca bahūnanyān vikārān vātakopajān /
Su, Utt., 55, 42.1 doṣato bhinnavarcaskaṃ bhuktaṃ cāpyanuvāsayet /
Su, Utt., 55, 44.2 yogāvetāvudāvartaṃ śūlaṃ cānilajaṃ hataḥ //
Su, Utt., 55, 45.2 pauṣkarāṇi ca mūlāni toyasyārdhāḍhake pacet //
Su, Utt., 55, 46.2 mūlakaṃ śuṣkamārdraṃ ca varṣābhūḥ pañcamūlakam //
Su, Utt., 55, 47.1 ārevataphalaṃ cāpsu paktvā tena ghṛtaṃ pacet /
Su, Utt., 55, 48.2 kṛṣṇāṃ nirdahanīṃ cāpi pibeduṣṇena vāriṇā //
Su, Utt., 55, 49.2 kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat //
Su, Utt., 55, 53.1 kṛtavedhanamāgadhyor lavaṇānāṃ ca sādhayet /
Su, Utt., 56, 3.1 ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam /
Su, Utt., 56, 3.2 visūcyalasakau tasmād bhaveccāpi vilambikā //
Su, Utt., 56, 6.2 vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ //
Su, Utt., 56, 6.2 vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṃ śirasaśca bhedaḥ //
Su, Utt., 56, 7.2 niruddho mārutaścāpi kukṣau viparidhāvati //
Su, Utt., 56, 8.1 vātavarconirodhaśca kukṣau yasya bhṛśaṃ bhavet /
Su, Utt., 56, 9.1 duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ pravartate nordhvamadhaśca yasya /
Su, Utt., 56, 10.2 doṣeṇa yenāvatataṃ svaliṅgaistaṃ lakṣayedāmasamudbhavaiśca //
Su, Utt., 56, 12.1 sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam /
Su, Utt., 56, 12.2 pakve tato 'nne tu vilaṅghanaṃ syāt saṃpācanaṃ cāpi virecanaṃ ca //
Su, Utt., 56, 12.2 pakve tato 'nne tu vilaṅghanaṃ syāt saṃpācanaṃ cāpi virecanaṃ ca //
Su, Utt., 56, 13.2 āsthāpanaṃ cāpi vadanti pathyaṃ sarvāsu yogānaparānnibodha //
Su, Utt., 56, 14.1 pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ sātiviṣaiśca cūrṇam /
Su, Utt., 56, 14.2 sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ //
Su, Utt., 56, 18.2 vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samaṃ cāpyatha mātuluṅgyāḥ //
Su, Utt., 56, 22.1 āmāśaye śūlamatho gurutvaṃ hṛllāsa udgāravighātanaṃ ca /
Su, Utt., 56, 22.2 stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca //
Su, Utt., 56, 23.1 śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni /
Su, Utt., 56, 23.1 śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni /
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Su, Utt., 56, 25.2 svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā //
Su, Utt., 56, 25.2 svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā //
Su, Utt., 56, 26.1 mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi yānyūrdhvamadhaśca yānti /
Su, Utt., 56, 26.2 kvāthena tenāśu nirūhayecca mūtrārdhayuktena samākṣikeṇa //
Su, Utt., 56, 27.1 tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvā viriktakramamācarecca /
Su, Utt., 56, 27.2 eṣveva tailena ca sādhitena prāptaṃ yadi syādanuvāsayecca //
Su, Utt., 56, 27.2 eṣveva tailena ca sādhitena prāptaṃ yadi syādanuvāsayecca //
Su, Utt., 57, 3.1 doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham /
Su, Utt., 57, 3.1 doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham /
Su, Utt., 57, 3.1 doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 57, 9.2 bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭair lehaṃ pacet surabhimūtrayutaṃ yathāvat //
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 57, 12.1 sātmyān svadeśaracitān vividhāṃśca bhakṣyān pānāni mūlaphalaṣāḍavarāgayogān /
Su, Utt., 57, 12.2 adyādrasāṃśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni //
Su, Utt., 57, 12.2 adyādrasāṃśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni //
Su, Utt., 57, 13.1 āsthāpanaṃ vidhivadatra virecanaṃ ca kuryānmṛdūni śirasaśca virecanāni /
Su, Utt., 57, 13.1 āsthāpanaṃ vidhivadatra virecanaṃ ca kuryānmṛdūni śirasaśca virecanāni /
Su, Utt., 57, 14.1 kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni /
Su, Utt., 57, 14.2 mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ //
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Su, Utt., 57, 16.2 artheṣu cāpyapaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairanumānayettam //
Su, Utt., 58, 3.1 vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca /
Su, Utt., 58, 4.1 mūtragranthirmūtraśukramuṣṇavātastathaiva ca /
Su, Utt., 58, 4.2 mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ //
Su, Utt., 58, 7.1 śakṛnmārgasya basteśca vāyur antaramāśritaḥ /
Su, Utt., 58, 8.1 viṇmūtrānilasaṅgaśca tatrādhmānaṃ ca jāyate /
Su, Utt., 58, 8.1 viṇmūtrānilasaṅgaśca tatrādhmānaṃ ca jāyate /
Su, Utt., 58, 8.2 vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ //
Su, Utt., 58, 18.1 abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca /
Su, Utt., 58, 22.2 bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ //
Su, Utt., 58, 24.2 śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham //
Su, Utt., 58, 26.1 śuṣkaṃ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram /
Su, Utt., 58, 27.1 kaṣāyakalkasarpīṃṣi bhakṣyān lehān payāṃsi ca /
Su, Utt., 58, 27.2 kṣāramadyāsavasvedān bastīṃścottarasaṃjñitān //
Su, Utt., 58, 28.1 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam /
Su, Utt., 58, 28.2 mūtrodāvartayogāṃśca kārtsnyenātra prayojayet //
Su, Utt., 58, 33.1 pṛthakparṇyādivargasya mūlaṃ gokṣurakasya ca /
Su, Utt., 58, 36.1 mustābhayādevadārumūrvāṇāṃ madhukasya ca /
Su, Utt., 58, 42.2 śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet //
Su, Utt., 58, 44.2 śataparvakamūlaṃ ca devadāru sacitrakam //
Su, Utt., 58, 45.1 akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ /
Su, Utt., 58, 48.1 pāṭalyā yāvaśūkācca pāribhadrāttilād api /
Su, Utt., 58, 50.2 tataḥ saṃśuddhadehānāṃ hitāścottarabastayaḥ //
Su, Utt., 58, 51.2 maithunoparamastasya bṛṃhaṇaśca vidhiḥ smṛtaḥ //
Su, Utt., 58, 52.1 tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu /
Su, Utt., 58, 53.1 kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ /
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 54.1 svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca /
Su, Utt., 58, 54.1 svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca /
Su, Utt., 58, 57.1 jayecchoṇitadoṣāṃśca vandhyā garbhaṃ labheta ca /
Su, Utt., 58, 57.1 jayecchoṇitadoṣāṃśca vandhyā garbhaṃ labheta ca /
Su, Utt., 58, 57.2 nārī caitat prayuñjānā yonidoṣāt pramucyate //
Su, Utt., 58, 58.2 mṛṇālaṃ ca kaseruśca bījānīkṣurakasya ca //
Su, Utt., 58, 58.2 mṛṇālaṃ ca kaseruśca bījānīkṣurakasya ca //
Su, Utt., 58, 58.2 mṛṇālaṃ ca kaseruśca bījānīkṣurakasya ca //
Su, Utt., 58, 62.2 tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca //
Su, Utt., 58, 62.2 tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca //
Su, Utt., 58, 65.1 ojasvī balavānmartyaḥ pibanneva ca hṛṣyati /
Su, Utt., 58, 65.2 citrakaḥ sārivā caiva balā kālānusārivā //
Su, Utt., 58, 66.2 tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca //
Su, Utt., 58, 68.1 śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam /
Su, Utt., 58, 68.2 tugākṣīryāśca tat sarvaṃ matimān parimiśrayet //
Su, Utt., 58, 70.2 jīvanīyaṃ ca vṛṣyaṃ ca sarpiretadbalāvaham //
Su, Utt., 58, 70.2 jīvanīyaṃ ca vṛṣyaṃ ca sarpiretadbalāvaham //
Su, Utt., 58, 71.1 prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam /
Su, Utt., 58, 71.1 prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam /
Su, Utt., 58, 72.1 asṛgdoṣāñjayeccāpi yonidoṣāṃśca saṃhatān /
Su, Utt., 58, 72.1 asṛgdoṣāñjayeccāpi yonidoṣāṃśca saṃhatān /
Su, Utt., 59, 6.1 snigdhaṃ śuklamanuṣṇaṃ ca muṣkamehanabastibhiḥ /
Su, Utt., 59, 8.1 mūtravāhiṣu śalyena kṣateṣvabhihateṣu ca /
Su, Utt., 59, 10.1 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi /
Su, Utt., 59, 10.1 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi /
Su, Utt., 59, 11.1 aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ /
Su, Utt., 59, 13.2 tābhir bhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ //
Su, Utt., 59, 13.2 tābhir bhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ //
Su, Utt., 59, 16.1 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat /
Su, Utt., 59, 16.2 yathādoṣaṃ prayuñjīta snehādim api ca kramam //
Su, Utt., 59, 19.1 dadyāduttarabastiṃ ca vātakṛcchropaśāntaye /
Su, Utt., 59, 21.2 dadyāduttarabastiṃ ca pittakṛcchropaśāntaye //
Su, Utt., 59, 22.2 hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam //
Su, Utt., 59, 23.1 surasoṣakamustādau varuṇādau ca yat kṛtam /
Su, Utt., 59, 24.1 yathādoṣocchrayaṃ kuryādetāneva ca sarvaje /
Su, Utt., 59, 24.2 phalguvṛścīradarbhāśmasāracūrṇaṃ ca vāriṇā //
Su, Utt., 60, 7.1 devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ /
Su, Utt., 60, 7.2 rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ //
Su, Utt., 60, 8.1 saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṃskṛtaprabhāṣī /
Su, Utt., 60, 9.2 saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ //
Su, Utt., 60, 9.2 saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ //
Su, Utt., 60, 10.2 nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ //
Su, Utt., 60, 11.2 tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ //
Su, Utt., 60, 12.1 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ /
Su, Utt., 60, 14.2 krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ //
Su, Utt., 60, 16.1 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti /
Su, Utt., 60, 16.1 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti /
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Su, Utt., 60, 17.2 gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāśca pratipadyatha //
Su, Utt., 60, 18.1 kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ /
Su, Utt., 60, 18.1 kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ /
Su, Utt., 60, 18.2 rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca //
Su, Utt., 60, 19.2 svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk /
Su, Utt., 60, 19.3 viśanti ca na dṛśyante grahāstadvaccharīriṇam //
Su, Utt., 60, 20.1 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam /
Su, Utt., 60, 20.2 guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam //
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Su, Utt., 60, 24.1 devagrahā iti punaḥ procyante 'śucayaśca ye /
Su, Utt., 60, 24.2 devavacca namasyante pratyarthyante ca devavat //
Su, Utt., 60, 24.2 devavacca namasyante pratyarthyante ca devavat //
Su, Utt., 60, 30.1 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate /
Su, Utt., 60, 30.2 vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca //
Su, Utt., 60, 35.1 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim /
Su, Utt., 60, 36.1 tatraivopahareccāpi nāgāya vividhaṃ balim /
Su, Utt., 60, 39.1 hiṅguṃ mūtraṃ ca bastasya dhūmamasya prayojayet /
Su, Utt., 60, 42.1 purīṣaṃ gṛdhrakākānāṃ varāhasya ca peṣayet /
Su, Utt., 60, 45.1 haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam /
Su, Utt., 60, 45.2 saindhavaṃ kaṭukāṃ hiṅguṃ vayaḥsthāṃ ca vacām api /
Su, Utt., 60, 47.1 golomī cājalomī ca bhūtakeśī jaṭā tathā /
Su, Utt., 60, 47.1 golomī cājalomī ca bhūtakeśī jaṭā tathā /
Su, Utt., 60, 47.2 kukkuṭā sarpagandhā ca tathā kāṇavikāṇike //
Su, Utt., 60, 48.1 vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā /
Su, Utt., 60, 49.1 naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ /
Su, Utt., 60, 49.1 naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ /
Su, Utt., 60, 50.1 śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca /
Su, Utt., 60, 51.1 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca /
Su, Utt., 60, 51.1 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca /
Su, Utt., 60, 52.1 avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam /
Su, Utt., 60, 53.1 uddhūlane ślakṣṇapiṣṭaṃ pradehe cāvacārayet /
Su, Utt., 60, 54.1 hanyādalpena kālena snehādirapi ca kramaḥ /
Su, Utt., 60, 54.2 na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe //
Su, Utt., 60, 55.1 ṛte piśācādanyatra pratikūlaṃ na cācaret /
Su, Utt., 60, 56.1 hitāhitīye yaccoktaṃ nityam eva samācaret /
Su, Utt., 60, 56.2 tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃ bhiṣak //
Su, Utt., 60, 56.2 tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃ bhiṣak //
Su, Utt., 61, 3.1 smṛtirbhūtārthavijñānam apaś ca parivarjane /
Su, Utt., 61, 5.2 rajastamo'bhibhūtānāṃ gacchatāṃ ca rajasvalām //
Su, Utt., 61, 7.2 nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha //
Su, Utt., 61, 9.1 vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ /
Su, Utt., 61, 10.1 alpakālāntaraṃ cāpi punaḥ saṃjñāṃ labheta saḥ /
Su, Utt., 61, 10.2 so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ //
Su, Utt., 61, 17.2 animittāgamādvyādher gamanād akṛte 'pi ca //
Su, Utt., 61, 18.1 āgamāccāpyapasmāraṃ vadantyanye na doṣajam /
Su, Utt., 61, 18.2 kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca //
Su, Utt., 61, 19.1 āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ /
Su, Utt., 61, 22.2 purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ //
Su, Utt., 61, 23.2 tataḥ sidhyanti te sarve yogairanyaiśca sādhayet /
Su, Utt., 61, 25.1 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam /
Su, Utt., 61, 25.2 tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet //
Su, Utt., 61, 26.1 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ /
Su, Utt., 61, 26.2 vātikaṃ bastibhiścāpi paittikaṃ tu virecanaiḥ //
Su, Utt., 61, 28.1 jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ /
Su, Utt., 61, 29.1 kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe /
Su, Utt., 61, 30.1 kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe /
Su, Utt., 61, 33.2 sarvabhūtagrahonmādānapasmārāṃśca nāśayet //
Su, Utt., 61, 35.1 śṛtaiḥ kalkaiśca bhūnimbapūtīkavyoṣacitrakaiḥ /
Su, Utt., 61, 36.2 sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ //
Su, Utt., 61, 37.2 cāturthakakṣayaśvāsānunmādāṃśca niyacchati //
Su, Utt., 61, 39.1 jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet /
Su, Utt., 61, 40.1 maṇḍodakārthe deyaśca bhārgīkvāthaḥ suśītalaḥ /
Su, Utt., 61, 40.2 śuddhe kumbhe nidadhyācca saṃbhāraṃ taṃ surāṃ tataḥ //
Su, Utt., 61, 41.2 sirāṃ vidhyedatha prāptāṃ maṅgalyāni ca dhārayet //
Su, Utt., 62, 4.1 ekaikaśaḥ samastaiśca doṣair atyarthamūrchitaiḥ /
Su, Utt., 62, 4.2 mānasena ca duḥkhena sa pañcavidha ucyate //
Su, Utt., 62, 5.1 viṣādbhavati ṣaṣṭhaśca yathāsvaṃ tatra bheṣajam /
Su, Utt., 62, 5.2 sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca //
Su, Utt., 62, 5.2 sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca //
Su, Utt., 62, 6.2 atyutsāho 'ruciścānne svapne kaluṣabhojanam //
Su, Utt., 62, 7.1 vāyunonmathanaṃ cāpi bhramaścakragatasya vā /
Su, Utt., 62, 8.2 āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt //
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Su, Utt., 62, 10.2 nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt //
Su, Utt., 62, 11.1 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti //
Su, Utt., 62, 12.2 gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭataro manaso vikāraḥ //
Su, Utt., 62, 12.2 gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭataro manaso vikāraḥ //
Su, Utt., 62, 14.2 tīkṣṇairubhayatobhāgaiḥ śirasaśca virecanaiḥ //
Su, Utt., 62, 15.1 vividhairavapīḍaiśca sarṣapasnehasaṃyutaiḥ /
Su, Utt., 62, 16.1 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ /
Su, Utt., 62, 16.2 sarṣapānāṃ ca tailena nasyābhyaṅgau hitau sadā //
Su, Utt., 62, 17.2 bhīmākārair narair nāgair dāntair vyālaiśca nirviṣaiḥ //
Su, Utt., 62, 19.2 balavāṃścāpi saṃrakṣet jale 'ntaḥ parivāsayet /
Su, Utt., 62, 19.3 pratudedārayā cainaṃ marmāghātaṃ vivarjayet /
Su, Utt., 62, 20.2 tryahāt tryahād yavāgūśca tarpaṇān vā pradāpayet //
Su, Utt., 62, 21.2 hṛdyaṃ yaddīpanīyaṃ ca tatpathyaṃ tasya bhojayet //
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Su, Utt., 62, 29.2 khyātaṃ phalaghṛtaṃ strīṇāṃ vandhyānāṃ cāśu garbhadam //
Su, Utt., 62, 31.1 jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā /
Su, Utt., 62, 31.2 saurāṣṭrīṃ ca samāṃśāni gajamūtreṇa peṣayet //
Su, Utt., 62, 33.1 uro'pāṅgalalāṭeṣu sirāścāsya vimokṣayet /
Su, Utt., 62, 33.2 apasmārakriyāṃ cāpi grahoddiṣṭāṃ ca kārayet //
Su, Utt., 62, 33.2 apasmārakriyāṃ cāpi grahoddiṣṭāṃ ca kārayet //
Su, Utt., 62, 34.1 śāntadoṣaṃ viśuddhaṃ ca snehabastibhirācaret /
Su, Utt., 62, 34.2 unmādeṣu ca sarveṣu kuryāccittaprasādanam /
Su, Utt., 62, 35.2 viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām //
Su, Utt., 63, 4.1 avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā /
Su, Utt., 63, 7.1 trīṃścānugacchati raso lavaṇaḥ kaṭuko dvayam /
Su, Utt., 63, 7.2 tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca //
Su, Utt., 63, 11.3 caturo 'mlo 'nugacchecca lavaṇastvekam eva tu //
Su, Utt., 63, 16.1 ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti //
Su, Utt., 63, 17.1 bhavati cātra /
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Su, Utt., 64, 7.1 tasmāt kledaviśuddhyarthaṃ doṣasaṃharaṇāya ca /
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Su, Utt., 64, 8.2 deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ //
Su, Utt., 64, 10.1 taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā /
Su, Utt., 64, 10.2 matimāṃstannimittaṃ ca nātivyāyāmamācaret //
Su, Utt., 64, 11.2 bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi //
Su, Utt., 64, 12.1 śīte sāgnau nivāte ca guruprāvaraṇe gṛhe /
Su, Utt., 64, 12.2 yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ //
Su, Utt., 64, 13.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Su, Utt., 64, 14.2 śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram //
Su, Utt., 64, 15.1 salilaṃ ca prasannatvāt sarvam eva tadā hitam /
Su, Utt., 64, 15.2 saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu //
Su, Utt., 64, 16.1 pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam /
Su, Utt., 64, 16.2 tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ //
Su, Utt., 64, 17.1 varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ /
Su, Utt., 64, 18.1 rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet /
Su, Utt., 64, 18.1 rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet /
Su, Utt., 64, 19.2 prasannatvācca salilaṃ sarvam eva tadā hitam //
Su, Utt., 64, 20.1 sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ laghu /
Su, Utt., 64, 20.2 bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ //
Su, Utt., 64, 20.2 bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ //
Su, Utt., 64, 21.1 pittapraśamanaṃ yacca tacca sarvaṃ samācaret /
Su, Utt., 64, 21.1 pittapraśamanaṃ yacca tacca sarvaṃ samācaret /
Su, Utt., 64, 24.2 tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ //
Su, Utt., 64, 25.1 tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam /
Su, Utt., 64, 27.1 prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ /
Su, Utt., 64, 27.2 madhuraṃ tiktakaṭukamamlaṃ lavaṇam eva ca //
Su, Utt., 64, 28.1 annapānaṃ tilān māṣāñchākāni ca dadhīni ca /
Su, Utt., 64, 28.1 annapānaṃ tilān māṣāñchākāni ca dadhīni ca /
Su, Utt., 64, 28.2 tathekṣuvikṛtīḥ śālīn sugandhāṃśca navān api //
Su, Utt., 64, 29.2 audakānāṃ plavānāṃ ca pādināṃ copasevayet //
Su, Utt., 64, 29.2 audakānāṃ plavānāṃ ca pādināṃ copasevayet //
Su, Utt., 64, 30.1 madyāni ca prasannāni yacca kiṃcit balapradam /
Su, Utt., 64, 30.1 madyāni ca prasannāni yacca kiṃcit balapradam /
Su, Utt., 64, 31.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Su, Utt., 64, 32.2 auṣṇyādvasante kupitaḥ kurute ca gadān bahūn //
Su, Utt., 64, 33.1 tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca /
Su, Utt., 64, 33.2 varjayedvamanādīni karmāṇyapi ca kārayet //
Su, Utt., 64, 34.2 lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ //
Su, Utt., 64, 35.1 paṭolanimbavārtākatiktakaiśca himātyaye /
Su, Utt., 64, 36.1 vyāyāmamañjanaṃ dhūmaṃ tīkṣṇaṃ ca kavalagraham /
Su, Utt., 64, 36.2 sukhāmbunā ca sarvārthān seveta kusumāgame //
Su, Utt., 64, 38.2 utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca //
Su, Utt., 64, 39.1 seveta nirhareccāpi hemantopacitaṃ kapham /
Su, Utt., 64, 40.2 vyāyāmamuṣṇamāyāsaṃ maithunaṃ pariśoṣi ca //
Su, Utt., 64, 41.1 rasāṃścāgniguṇodriktān nidāghe parivarjayet /
Su, Utt., 64, 41.2 sarāṃsi sarito vāpīrvanāni rucirāṇi ca //
Su, Utt., 64, 42.2 tālavṛntānilāhārāṃstathā śītagṛhāṇi ca //
Su, Utt., 64, 43.1 gharmakāle niṣeveta vāsāṃsi sulaghūni ca /
Su, Utt., 64, 43.2 śarkarākhaṇḍadigdhāni sugandhīni himāni ca //
Su, Utt., 64, 44.1 pānakāni ca seveta manthāṃścāpi saśarkarān /
Su, Utt., 64, 44.1 pānakāni ca seveta manthāṃścāpi saśarkarān /
Su, Utt., 64, 44.2 bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam //
Su, Utt., 64, 45.1 śṛtena payasā rātrau śarkarāmadhureṇa ca /
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Su, Utt., 64, 47.2 bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca //
Su, Utt., 64, 47.2 bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca //
Su, Utt., 64, 48.1 nidāghopacitaṃ caiva prakupyantaṃ samīraṇam /
Su, Utt., 64, 49.2 vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet //
Su, Utt., 64, 49.2 vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet //
Su, Utt., 64, 50.1 navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet /
Su, Utt., 64, 50.2 yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā //
Su, Utt., 64, 51.1 harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām /
Su, Utt., 64, 54.2 nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ //
Su, Utt., 64, 55.1 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim /
Su, Utt., 64, 57.2 mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret //
Su, Utt., 64, 58.2 aklinnakāyāṃśca narānuṣṇairannairupācaret //
Su, Utt., 64, 59.1 vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā /
Su, Utt., 64, 59.2 vyāyāminaścāpi narān snigdhairannairupācaret //
Su, Utt., 64, 60.2 kaphābhipannadehāṃśca rūkṣairannairupācaret //
Su, Utt., 64, 61.1 śuṣkadehān pipāsārtān durbalān api ca dravaiḥ /
Su, Utt., 64, 61.2 praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca //
Su, Utt., 64, 63.2 mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate //
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Su, Utt., 64, 65.2 tatrābhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktam antarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhurgrāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ //
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 64, 67.2 tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca //
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Su, Utt., 64, 69.2 prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ //
Su, Utt., 64, 72.1 pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti /
Su, Utt., 64, 75.1 pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca /
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Su, Utt., 64, 76.1 sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate //
Su, Utt., 64, 79.1 śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat //
Su, Utt., 64, 82.2 grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān //
Su, Utt., 64, 84.1 visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau /
Su, Utt., 64, 84.2 viśuddhe codgāre hṛdi suvimale vāte ca sarati /
Su, Utt., 64, 84.2 viśuddhe codgāre hṛdi suvimale vāte ca sarati /
Su, Utt., 64, 84.3 tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile /
Su, Utt., 65, 4.1 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca //
Su, Utt., 65, 5.1 bhavanti cātra ślokāḥ /
Su, Utt., 65, 5.3 svavākyasiddhirapi ca kriyate tantrayuktitaḥ //
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Su, Utt., 65, 9.2 yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣakapippalībhiḥ /
Su, Utt., 65, 9.3 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge /
Su, Utt., 65, 10.1 yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ padasya padayoḥ padānāṃ vārthaḥ padārtho 'parimitāśca padārthāḥ /
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 13.2 yathā śārīramāgantukaṃ ceti //
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //
Su, Utt., 65, 27.1 tathā coktam /
Su, Utt., 65, 28.2 yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti //
Su, Utt., 65, 38.1 idaṃ cedaṃ ceti samuccayaḥ /
Su, Utt., 65, 38.1 idaṃ cedaṃ ceti samuccayaḥ /
Su, Utt., 65, 38.2 yathā māṃsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti //
Su, Utt., 65, 39.1 idaṃ vedaṃ ceti vikalpaḥ /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 40.3 kiṃcānyat annena bhakṣyam avaruddhaṃ ghanasādharmyāt peyena lehyaṃ dravasādharmyāt //
Su, Utt., 65, 41.1 bhavanti cātra /
Su, Utt., 66, 6.2 trayo doṣā dhātavaśca purīṣaṃ mūtram eva ca //
Su, Utt., 66, 6.2 trayo doṣā dhātavaśca purīṣaṃ mūtram eva ca //
Su, Utt., 66, 7.2 puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye //
Su, Utt., 66, 8.1 rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatireva ca /
Su, Utt., 66, 8.2 śataṃ ca pañca dravyāṇāṃ trisaptatyadhikottaram //