Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 2.1 agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta /
ṚV, 1, 4, 5.1 uta bruvantu no nido nir anyataś cid ārata /
ṚV, 1, 4, 6.1 uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ /
ṚV, 1, 10, 6.2 sa śakra uta naḥ śakad indro vasu dayamānaḥ //
ṚV, 1, 11, 8.2 sahasraṃ yasya rātaya uta vā santi bhūyasīḥ //
ṚV, 1, 17, 6.2 syād uta prarecanam //
ṚV, 1, 20, 6.1 uta tyaṃ camasaṃ navaṃ tvaṣṭur devasya niṣkṛtam /
ṚV, 1, 23, 15.1 uto sa mahyam indubhiḥ ṣaḍ yuktāṁ anuseṣidhat /
ṚV, 1, 23, 19.1 apsv antar amṛtam apsu bheṣajam apām uta praśastaye /
ṚV, 1, 23, 22.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 1, 24, 8.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
ṚV, 1, 25, 15.1 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā /
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 31, 18.2 uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā //
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
ṚV, 1, 34, 1.1 triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā /
ṚV, 1, 34, 5.1 trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ /
ṚV, 1, 34, 5.2 triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham //
ṚV, 1, 36, 6.2 sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā //
ṚV, 1, 36, 15.2 pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya //
ṚV, 1, 36, 17.2 agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam //
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 1, 41, 6.1 sa ratnam martyo vasu viśvaṃ tokam uta tmanā /
ṚV, 1, 45, 1.1 tvam agne vasūṃr iha rudrāṁ ādityāṁ uta /
ṚV, 1, 47, 6.2 rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham //
ṚV, 1, 51, 3.1 tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit /
ṚV, 1, 52, 14.2 nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak //
ṚV, 1, 53, 8.1 tvaṃ karañjam uta parṇayaṃ vadhīs tejiṣṭhayātithigvasya vartanī /
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 74, 3.1 uta bruvantu jantava ud agnir vṛtrahājani /
ṚV, 1, 74, 9.1 uta dyumat suvīryam bṛhad agne vivāsasi /
ṚV, 1, 76, 4.2 veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām //
ṚV, 1, 79, 6.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
ṚV, 1, 79, 6.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
ṚV, 1, 80, 15.2 tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam //
ṚV, 1, 81, 1.2 tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //
ṚV, 1, 82, 5.1 yuktas te astu dakṣiṇa uta savyaḥ śatakrato /
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 1, 86, 3.1 uta vā yasya vājino 'nu vipram atakṣata /
ṚV, 1, 90, 5.1 uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ /
ṚV, 1, 90, 7.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 94, 5.1 viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ /
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 1, 94, 8.2 tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 1, 94, 16.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 95, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 96, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 98, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 100, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 101, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 102, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 103, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 105, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 106, 3.1 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā /
ṚV, 1, 106, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 107, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 108, 3.1 cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ /
ṚV, 1, 108, 5.1 yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni /
ṚV, 1, 108, 9.1 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ /
ṚV, 1, 108, 10.1 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ /
ṚV, 1, 108, 13.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 1, 109, 2.1 aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt /
ṚV, 1, 109, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 110, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 111, 5.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 112, 15.2 yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 25.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 113, 20.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 114, 2.1 mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te /
ṚV, 1, 114, 7.1 mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam /
ṚV, 1, 114, 7.1 mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam /
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 114, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 115, 6.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 116, 10.1 jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt /
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 1, 116, 25.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
ṚV, 1, 117, 19.1 mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ /
ṚV, 1, 119, 9.1 uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati /
ṚV, 1, 122, 4.1 uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai /
ṚV, 1, 122, 6.1 śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm /
ṚV, 1, 127, 9.2 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 129, 3.2 indrota tubhyaṃ tad dive tad rudrāya svayaśase /
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 134, 6.2 uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām /
ṚV, 1, 137, 2.2 uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma yā ca //
ṚV, 1, 141, 12.1 uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ /
ṚV, 1, 147, 5.1 uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena /
ṚV, 1, 151, 2.2 adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 153, 4.1 uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ /
ṚV, 1, 153, 4.2 uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ //
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 162, 5.1 hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ /
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
ṚV, 1, 162, 6.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 10.2 sukṛtā tacchamitāraḥ kṛṇvantūta medhaṃ śṛtapākam pacantu //
ṚV, 1, 162, 12.2 ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 22.1 sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṁ uta viśvāpuṣaṃ rayim /
ṚV, 1, 163, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt /
ṚV, 1, 163, 4.2 uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram //
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
ṚV, 1, 170, 1.2 anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati //
ṚV, 1, 171, 3.1 stutāso no maruto mṛᄆayantūta stuto maghavā śambhaviṣṭhaḥ /
ṚV, 1, 175, 5.1 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 180, 9.2 dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma //
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 1, 186, 6.1 uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ /
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 1, 186, 8.1 uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu /
ṚV, 1, 189, 4.1 pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān /
ṚV, 1, 189, 6.2 viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ //
ṚV, 1, 191, 3.1 śarāsaḥ kuśarāso darbhāsaḥ sairyā uta /
ṚV, 2, 7, 2.2 parṣi tasyā uta dviṣaḥ //
ṚV, 2, 7, 3.1 viśvā uta tvayā vayaṃ dhārā udanyā iva /
ṚV, 2, 9, 6.2 adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi //
ṚV, 2, 9, 6.2 adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi //
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 13, 8.2 ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ //
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 18, 2.1 sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā /
ṚV, 2, 23, 7.1 uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ /
ṚV, 2, 24, 1.2 yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim //
ṚV, 2, 24, 2.1 yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi /
ṚV, 2, 24, 13.1 utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā /
ṚV, 2, 27, 3.2 antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti //
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 2, 27, 14.1 adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ /
ṚV, 2, 28, 8.1 namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma /
ṚV, 2, 28, 8.1 namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 30, 9.1 yo naḥ sanutya uta vā jighatnur abhikhyāya taṃ tigitena vidhya /
ṚV, 2, 31, 3.1 uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ /
ṚV, 2, 31, 4.1 uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham /
ṚV, 2, 31, 4.2 iḍā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī //
ṚV, 2, 31, 5.1 uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā /
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 2, 35, 11.1 tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām /
ṚV, 2, 36, 2.1 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañchubhrāso añjiṣu priyā uta /
ṚV, 2, 37, 4.1 apāddhotrād uta potrād amattota neṣṭrād ajuṣata prayo hitam /
ṚV, 2, 37, 4.1 apāddhotrād uta potrād amattota neṣṭrād ajuṣata prayo hitam /
ṚV, 3, 4, 6.1 ā bhandamāne uṣasā upāke uta smayete tanvā virūpe /
ṚV, 3, 4, 6.2 yathā no mitro varuṇo jujoṣad indro marutvāṁ uta vā mahobhiḥ //
ṚV, 3, 5, 4.2 mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām //
ṚV, 3, 6, 2.1 ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo /
ṚV, 3, 7, 5.1 jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti /
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 13, 6.1 uta no brahmann aviṣa uktheṣu devahūtamaḥ /
ṚV, 3, 16, 4.2 ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām //
ṚV, 3, 19, 3.1 sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ /
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 29, 16.2 dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 30, 5.1 utābhaye puruhūta śravobhir eko dṛḍham avado vṛtrahā san /
ṚV, 3, 30, 11.1 eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām /
ṚV, 3, 30, 11.2 utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān //
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 32, 13.2 ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ //
ṚV, 3, 34, 2.2 indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā //
ṚV, 3, 34, 8.2 sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ //
ṚV, 3, 34, 9.1 sasānātyāṁ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām /
ṚV, 3, 34, 9.2 hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat //
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 37, 2.1 arvācīnaṃ su te mana uta cakṣuḥ śatakrato /
ṚV, 3, 38, 2.1 inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām /
ṚV, 3, 38, 3.1 ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan /
ṚV, 3, 41, 7.2 uta tvam asmayur vaso //
ṚV, 3, 47, 3.1 uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 51, 5.2 indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni //
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 54, 7.2 uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma //
ṚV, 3, 54, 19.2 śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam //
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 56, 3.1 tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān /
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 4, 2, 4.1 aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota /
ṚV, 4, 3, 15.2 uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta //
ṚV, 4, 9, 3.2 uta potā ni ṣīdati //
ṚV, 4, 9, 4.1 uta gnā agnir adhvara uto gṛhapatir dame /
ṚV, 4, 9, 4.1 uta gnā agnir adhvara uto gṛhapatir dame /
ṚV, 4, 9, 4.2 uta brahmā ni ṣīdati //
ṚV, 4, 12, 5.1 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām /
ṚV, 4, 15, 8.1 uta tyā yajatā harī kumārāt sāhadevyāt /
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 13.2 vibhañjanur aśanimāṁ iva dyaur uta stotāram maghavā vasau dhāt //
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 4, 20, 8.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām /
ṚV, 4, 21, 3.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt /
ṚV, 4, 21, 9.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
ṚV, 4, 24, 7.1 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ /
ṚV, 4, 25, 8.2 indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante //
ṚV, 4, 26, 5.2 tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra //
ṚV, 4, 27, 2.2 īrmā purandhir ajahād arātīr uta vātāṁ ataracchūśuvānaḥ //
ṚV, 4, 30, 4.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate /
ṚV, 4, 30, 6.1 yatrota martyāya kam ariṇā indra sūryam /
ṚV, 4, 30, 7.1 kim ād utāsi vṛtrahan maghavan manyumattamaḥ /
ṚV, 4, 30, 8.1 etad ghed uta vīryam indra cakartha pauṃsyam /
ṚV, 4, 30, 12.1 uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami /
ṚV, 4, 30, 13.1 uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam /
ṚV, 4, 30, 14.1 uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi /
ṚV, 4, 30, 15.1 uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ /
ṚV, 4, 30, 16.1 uta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ /
ṚV, 4, 30, 17.1 uta tyā turvaśāyadū asnātārā śacīpatiḥ /
ṚV, 4, 30, 18.1 uta tyā sadya āryā sarayor indra pārataḥ /
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 30, 23.1 uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam /
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 4, 31, 8.1 uta smā sadya it pari śaśamānāya sunvate /
ṚV, 4, 33, 11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ /
ṚV, 4, 34, 2.1 vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam /
ṚV, 4, 34, 3.2 pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ //
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 4, 38, 2.1 uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim /
ṚV, 4, 38, 5.1 uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu /
ṚV, 4, 38, 6.1 uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām /
ṚV, 4, 38, 7.1 uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye /
ṚV, 4, 38, 8.1 uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante /
ṚV, 4, 38, 9.1 uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ /
ṚV, 4, 38, 9.2 utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ //
ṚV, 4, 39, 1.1 āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma /
ṚV, 4, 40, 3.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
ṚV, 4, 40, 4.1 uta sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani /
ṚV, 4, 42, 4.2 ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma //
ṚV, 4, 45, 3.1 madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham /
ṚV, 4, 48, 5.2 uta vā te sahasriṇo ratha ā yātu pājasā //
ṚV, 4, 50, 9.1 apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā /
ṚV, 4, 52, 3.1 uta sakhāsy aśvinor uta mātā gavām asi /
ṚV, 4, 52, 3.1 uta sakhāsy aśvinor uta mātā gavām asi /
ṚV, 4, 52, 3.2 utoṣo vasva īśiṣe //
ṚV, 4, 55, 5.2 pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 1, 10.1 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt /
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 5, 9.1 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā /
ṚV, 5, 6, 9.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 10.2 dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 7, 3.2 uta dyumnasya śavasa ṛtasya raśmim ā dade //
ṚV, 5, 7, 9.2 aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ //
ṚV, 5, 9, 3.1 uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī /
ṚV, 5, 9, 4.1 uta sma durgṛbhīyase putro na hvāryāṇām /
ṚV, 5, 9, 7.2 sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 10, 7.2 hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe //
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 17, 5.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 24, 1.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ //
ṚV, 5, 25, 8.2 uto te tanyatur yathā svāno arta tmanā divaḥ //
ṚV, 5, 29, 3.1 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ /
ṚV, 5, 30, 2.2 apṛccham anyāṁ uta te ma āhur indraṃ naro bubudhānā aśema //
ṚV, 5, 31, 13.2 vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma //
ṚV, 5, 33, 7.2 uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ //
ṚV, 5, 33, 8.1 uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ /
ṚV, 5, 33, 9.1 uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau /
ṚV, 5, 33, 10.1 uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ /
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 5, 41, 3.2 uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam //
ṚV, 5, 41, 11.2 āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ //
ṚV, 5, 42, 5.2 ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 12.2 sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ //
ṚV, 5, 42, 18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 43, 9.1 pra tavyaso namauktiṃ turasyāham pūṣṇa uta vāyor adikṣi /
ṚV, 5, 43, 9.2 yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman //
ṚV, 5, 43, 17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 46, 2.1 agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo /
ṚV, 5, 46, 4.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat /
ṚV, 5, 46, 4.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat /
ṚV, 5, 46, 4.1 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat /
ṚV, 5, 46, 4.2 uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate //
ṚV, 5, 46, 4.2 uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate //
ṚV, 5, 46, 4.2 uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate //
ṚV, 5, 46, 4.2 uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate //
ṚV, 5, 46, 5.1 uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade /
ṚV, 5, 46, 5.2 bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā //
ṚV, 5, 46, 6.1 uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadyas trāmaṇe bhuvan /
ṚV, 5, 46, 8.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
ṚV, 5, 47, 7.2 aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
ṚV, 5, 52, 8.2 uta sma te śubhe naraḥ pra syandrā yujata tmanā //
ṚV, 5, 52, 9.1 uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ /
ṚV, 5, 52, 9.2 uta pavyā rathānām adrim bhindanty ojasā //
ṚV, 5, 53, 8.1 ā yāta maruto diva āntarikṣād amād uta /
ṚV, 5, 55, 2.2 utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 4.2 uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.2 uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 56, 7.1 uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ /
ṚV, 5, 58, 1.2 ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ //
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 5, 60, 6.2 ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 5, 61, 5.1 sanat sāśvyam paśum uta gavyaṃ śatāvayam /
ṚV, 5, 61, 6.1 uta tvā strī śaśīyasī puṃso bhavati vasyasī /
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 5, 61, 9.1 uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim /
ṚV, 5, 61, 18.1 uta me vocatād iti sutasome rathavītau /
ṚV, 5, 62, 3.1 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ /
ṚV, 5, 69, 1.1 trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi /
ṚV, 5, 69, 4.1 yā dhartārā rajaso rocanasyotādityā divyā pārthivasya /
ṚV, 5, 70, 3.1 pātaṃ no rudrā pāyubhir uta trāyethāṃ sutrātrā /
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 5, 76, 3.1 utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya /
ṚV, 5, 76, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 5, 77, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 79, 8.1 uta no gomatīr iṣa ā vahā duhitar divaḥ /
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 5, 81, 4.1 uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi /
ṚV, 5, 81, 4.1 uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi /
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 5, 83, 2.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ //
ṚV, 5, 83, 10.2 ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām //
ṚV, 5, 85, 4.1 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it /
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 15, 13.2 devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā //
ṚV, 6, 16, 8.1 tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ /
ṚV, 6, 16, 47.2 te te bhavantūkṣaṇa ṛṣabhāso vaśā uta //
ṚV, 6, 17, 3.1 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ /
ṚV, 6, 18, 7.2 sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ //
ṚV, 6, 19, 1.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
ṚV, 6, 19, 8.2 yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn //
ṚV, 6, 21, 5.2 ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi //
ṚV, 6, 21, 5.2 ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi //
ṚV, 6, 21, 12.1 sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ /
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 25, 3.1 indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre /
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 6, 25, 9.2 vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam //
ṚV, 6, 28, 1.1 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme /
ṚV, 6, 33, 5.1 nūnaṃ na indrāparāya ca syā bhavā mṛᄆīka uta no abhiṣṭau /
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 40, 1.2 uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ //
ṚV, 6, 44, 13.2 yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām //
ṚV, 6, 45, 3.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 6, 45, 5.2 utedṛśe yathā vayam //
ṚV, 6, 47, 1.1 svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
ṚV, 6, 47, 1.1 svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
ṚV, 6, 47, 1.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
ṚV, 6, 47, 7.2 bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ //
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 6, 48, 4.2 arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva //
ṚV, 6, 48, 17.2 mota sūro aha evā cana grīvā ādadhate veḥ //
ṚV, 6, 48, 19.1 paro hi martyair asi samo devair uta śriyā /
ṚV, 6, 50, 3.1 uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne /
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 50, 10.1 uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā /
ṚV, 6, 50, 13.1 uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ /
ṚV, 6, 50, 14.1 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 52, 13.2 ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 53, 10.1 uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta /
ṚV, 6, 53, 10.1 uta no goṣaṇiṃ dhiyam aśvasāṃ vājasām uta /
ṚV, 6, 54, 6.2 asmākaṃ stuvatām uta //
ṚV, 6, 56, 2.1 uta ghā sa rathītamaḥ sakhyā satpatir yujā /
ṚV, 6, 56, 3.1 utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam /
ṚV, 6, 60, 1.1 śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt /
ṚV, 6, 61, 3.2 uta kṣitibhyo 'vanīr avindo viṣam ebhyo asravo vājinīvati //
ṚV, 6, 61, 7.1 uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ /
ṚV, 6, 61, 10.1 uta naḥ priyā priyāsu saptasvasā sujuṣṭā /
ṚV, 6, 62, 8.1 yad rodasī pradivo asti bhūmā heᄆo devānām uta martyatrā /
ṚV, 6, 62, 11.1 ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk /
ṚV, 6, 63, 9.1 uta ma ṛjre purayasya raghvī sumīᄆhe śatam peruke ca pakvā /
ṚV, 6, 64, 4.1 sugota te supathā parvateṣv avāte apas tarasi svabhāno /
ṚV, 6, 67, 6.2 dṛᄆho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ //
ṚV, 6, 68, 7.1 uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt /
ṚV, 7, 1, 8.2 uto na ebhi stavathair iha syāḥ //
ṚV, 7, 1, 9.2 uto na ebhiḥ sumanā iha syāḥ //
ṚV, 7, 2, 6.1 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ /
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 12, 2.2 sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ //
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 15, 3.2 utāsmān pātv aṃhasaḥ //
ṚV, 7, 17, 1.1 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām //
ṚV, 7, 17, 2.1 uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha //
ṚV, 7, 17, 2.1 uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha //
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 7, 20, 9.1 eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa /
ṚV, 7, 25, 3.1 śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu /
ṚV, 7, 26, 4.1 evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām /
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 31, 2.1 śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ /
ṚV, 7, 31, 7.1 mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ /
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 7, 33, 12.1 sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ /
ṚV, 7, 34, 18.1 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ //
ṚV, 7, 34, 23.1 tan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ /
ṚV, 7, 35, 14.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
ṚV, 7, 36, 7.1 uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu /
ṚV, 7, 36, 9.2 uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 38, 5.2 ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu //
ṚV, 7, 40, 3.2 utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti //
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 41, 4.1 utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām /
ṚV, 7, 41, 4.1 utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām /
ṚV, 7, 41, 4.1 utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām /
ṚV, 7, 41, 4.2 utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma //
ṚV, 7, 49, 2.1 yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 7, 49, 2.1 yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 7, 53, 3.1 uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse /
ṚV, 7, 54, 3.2 pāhi kṣema uta yoge varaṃ no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 7, 57, 6.1 uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi /
ṚV, 7, 58, 1.2 uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirṛter avaṃśāt //
ṚV, 7, 58, 2.2 pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk //
ṚV, 7, 58, 4.2 yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam //
ṚV, 7, 63, 5.2 prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ //
ṚV, 7, 64, 2.2 iᄆāṃ no mitrāvaruṇota vṛṣṭim ava diva invataṃ jīradānū //
ṚV, 7, 66, 6.1 uta svarājo aditir adabdhasya vratasya ye /
ṚV, 7, 68, 6.1 uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde /
ṚV, 7, 68, 7.1 uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre /
ṚV, 7, 68, 8.1 vṛkāya cij jasamānāya śaktam uta śrutaṃ śayave hūyamānā /
ṚV, 7, 72, 2.2 yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam //
ṚV, 7, 74, 6.2 uta svena śavasā śūśuvur nara uta kṣiyanti sukṣitim //
ṚV, 7, 74, 6.2 uta svena śavasā śūśuvur nara uta kṣiyanti sukṣitim //
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 86, 2.1 uta svayā tanvā saṃ vade tat kadā nv antar varuṇe bhuvāni /
ṚV, 7, 90, 3.2 adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke //
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 7, 104, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām /
ṚV, 8, 1, 6.1 vasyāṁ indrāsi me pitur uta bhrātur abhuñjataḥ /
ṚV, 8, 1, 31.2 uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ //
ṚV, 8, 2, 33.1 yasmin viśvāś carṣaṇaya uta cyautnā jrayāṃsi ca /
ṚV, 8, 2, 42.1 uta su tye payovṛdhā mākī raṇasya naptyā /
ṚV, 8, 5, 9.1 uta no gomatīr iṣa uta sātīr aharvidā /
ṚV, 8, 5, 9.1 uta no gomatīr iṣa uta sātīr aharvidā /
ṚV, 8, 5, 21.1 uta no divyā iṣa uta sindhūṃr aharvidā /
ṚV, 8, 5, 21.1 uta no divyā iṣa uta sindhūṃr aharvidā /
ṚV, 8, 5, 26.1 yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam /
ṚV, 8, 6, 22.1 taved indra praṇītiṣūta praśastir adrivaḥ /
ṚV, 8, 6, 23.2 uta prajāṃ suvīryam //
ṚV, 8, 6, 24.1 uta tyad āśvaśvyaṃ yad indra nāhuṣīṣv ā /
ṚV, 8, 6, 31.2 uto śaviṣṭha vṛṣṇyam //
ṚV, 8, 6, 32.2 uta pra vardhayā matim //
ṚV, 8, 6, 33.1 uta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ /
ṚV, 8, 6, 39.1 mandasvā su svarṇara utendra śaryaṇāvati /
ṚV, 8, 7, 12.2 uta pracetaso made //
ṚV, 8, 7, 24.1 anu tritasya yudhyataḥ śuṣmam āvann uta kratum /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 9, 11.1 yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā /
ṚV, 8, 9, 11.1 yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā /
ṚV, 8, 12, 7.1 vavakṣur asya ketavo uta vajro gabhastyoḥ /
ṚV, 8, 12, 14.1 uta svarāje aditi stomam indrāya jījanat /
ṚV, 8, 12, 21.1 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ /
ṚV, 8, 13, 9.1 uto patir ya ucyate kṛṣṭīnām eka id vaśī /
ṚV, 8, 13, 23.1 uta te suṣṭutā harī vṛṣaṇā vahato ratham /
ṚV, 8, 13, 28.2 uto marutvatīr viśo abhi prayaḥ //
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 14, 11.2 stotṝṇām uta bhadrakṛt //
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 18, 7.1 uta syā no divā matir aditir ūtyā gamat /
ṚV, 8, 18, 8.1 uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā /
ṚV, 8, 18, 11.1 yuyotā śarum asmad āṃ ādityāsa utāmatim /
ṚV, 8, 18, 16.1 ā śarma parvatānām otāpāṃ vṛṇīmahe /
ṚV, 8, 19, 19.2 bhadrā uta praśastayaḥ //
ṚV, 8, 19, 37.1 uta me prayiyor vayiyoḥ suvāstvā adhi tugvani /
ṚV, 8, 20, 15.2 yo vā nūnam utāsati //
ṚV, 8, 20, 16.2 abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat //
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 23, 2.2 uta stuṣe viṣpardhaso rathānām //
ṚV, 8, 24, 4.1 ā nirekam uta priyam indra darṣi janānām /
ṚV, 8, 25, 10.1 uta no devy aditir uruṣyatāṃ nāsatyā /
ṚV, 8, 25, 14.1 uta naḥ sindhur apāṃ tan marutas tad aśvinā /
ṚV, 8, 25, 23.2 uto nu kṛtvyānāṃ nṛvāhasā //
ṚV, 8, 26, 10.2 nedīyasaḥ kūᄆayātaḥ paṇīṃr uta //
ṚV, 8, 26, 11.1 vaiyaśvasya śrutaṃ naroto me asya vedathaḥ /
ṚV, 8, 26, 18.1 uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām /
ṚV, 8, 30, 4.1 ye devāsa iha sthana viśve vaiśvānarā uta /
ṚV, 8, 31, 18.1 asad atra suvīryam uta tyad āśvaśvyam /
ṚV, 8, 32, 8.1 uta naḥ pitum ā bhara saṃrarāṇo avikṣitam /
ṚV, 8, 32, 9.1 uta no gomatas kṛdhi hiraṇyavato aśvinaḥ /
ṚV, 8, 32, 20.1 piba svadhainavānām uta yas tugrye sacā /
ṚV, 8, 32, 20.2 utāyam indra yas tava //
ṚV, 8, 33, 17.2 uto aha kratuṃ raghum //
ṚV, 8, 35, 13.1 mitrāvaruṇavantā uta dharmavantā marutvantā jaritur gacchatho havam /
ṚV, 8, 35, 14.1 aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam /
ṚV, 8, 35, 16.1 brahma jinvatam uta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 35, 17.1 kṣatraṃ jinvatam uta jinvataṃ nṝn hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 35, 18.1 dhenūr jinvatam uta jinvataṃ viśo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 43, 12.1 uta tvā namasā vayaṃ hotar vareṇyakrato /
ṚV, 8, 43, 13.1 uta tvā bhṛguvacchuce manuṣvad agna āhuta /
ṚV, 8, 43, 17.1 uta tvāgne mama stuto vāśrāya pratiharyate /
ṚV, 8, 44, 22.1 uta tvā dhītayo mama giro vardhantu viśvahā /
ṚV, 8, 45, 6.1 uta tvam maghavañchṛṇu yas te vaṣṭi vavakṣi tat /
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 8, 45, 18.1 yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta /
ṚV, 8, 45, 33.1 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ /
ṚV, 8, 45, 34.1 mā na ekasminn āgasi mā dvayor uta triṣu /
ṚV, 8, 46, 10.1 gavyo ṣu ṇo yathā purāśvayota rathayā /
ṚV, 8, 46, 28.1 ucathye vapuṣi yaḥ svarāᄆ uta vāyo ghṛtasnāḥ /
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 12.1 neha bhadraṃ rakṣasvine nāvayai nopayā uta /
ṚV, 8, 48, 1.2 viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti //
ṚV, 8, 48, 5.2 te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ //
ṚV, 8, 48, 8.2 alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ //
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ /
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt //
ṚV, 8, 52, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚV, 8, 53, 7.2 vayaṃ hotrābhir uta devahūtibhiḥ sasavāṃso manāmahe //
ṚV, 8, 54, 6.2 vītī hotrābhir uta devavītibhiḥ sasavāṃso vi śṛṇvire //
ṚV, 8, 57, 3.2 sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṁ it tāṁ upa yātā pibadhyai //
ṚV, 8, 60, 9.1 pāhi no agna ekayā pāhy uta dvitīyayā /
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 61, 15.1 indra spaᄆ uta vṛtrahā paraspā no vareṇyaḥ /
ṚV, 8, 66, 10.2 indro viśvān bekanāṭāṁ ahardṛśa uta kratvā paṇīṃr abhi //
ṚV, 8, 66, 14.1 tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi /
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 69, 8.2 arcantu putrakā uta puraṃ na dhṛṣṇv arcata //
ṚV, 8, 70, 5.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
ṚV, 8, 71, 1.2 uta dviṣo martyasya //
ṚV, 8, 72, 6.1 uto nv asya yan mahad aśvāvad yojanam bṛhat /
ṚV, 8, 72, 18.1 uto nv asya yat padaṃ haryatasya nidhānyam /
ṚV, 8, 75, 2.1 uta no deva devāṁ acchā voco viduṣṭaraḥ /
ṚV, 8, 78, 3.1 uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara /
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 83, 9.2 adhā cid va uta bruve //
ṚV, 8, 84, 3.2 rakṣā tokam uta tmanā //
ṚV, 8, 86, 4.1 uta tyaṃ vīraṃ dhanasām ṛjīṣiṇaṃ dūre cit santam avase havāmahe /
ṚV, 8, 88, 4.1 yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā /
ṚV, 8, 89, 5.2 tat pṛthivīm aprathayas tad astabhnā uta dyām //
ṚV, 8, 89, 6.1 tat te yajño ajāyata tad arka uta haskṛtiḥ /
ṚV, 8, 92, 28.1 evā hy asi vīrayur evā śūra uta sthiraḥ /
ṚV, 8, 93, 5.2 uto tat satyam it tava //
ṚV, 8, 94, 4.2 uta svarājo aśvinā //
ṚV, 8, 94, 6.1 uto nv asya joṣam āṃ indraḥ sutasya gomataḥ /
ṚV, 8, 97, 10.2 kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam //
ṚV, 9, 1, 4.2 abhi vājam uta śravaḥ //
ṚV, 9, 1, 9.1 abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum /
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 4, 3.1 sanā dakṣam uta kratum apa soma mṛdho jahi /
ṚV, 9, 6, 3.2 abhi vājam uta śravaḥ //
ṚV, 9, 13, 4.1 uta no vājasātaye pavasva bṛhatīr iṣaḥ /
ṚV, 9, 22, 5.2 utedam uttamaṃ rajaḥ //
ṚV, 9, 22, 6.2 utedam uttamāyyam //
ṚV, 9, 32, 6.2 sanim medhām uta śravaḥ //
ṚV, 9, 45, 3.1 uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam /
ṚV, 9, 51, 5.2 abhi vājam uta śravaḥ //
ṚV, 9, 55, 3.1 uta no govid aśvavit pavasva somāndhasā /
ṚV, 9, 61, 8.1 sam indreṇota vāyunā suta eti pavitra ā /
ṚV, 9, 62, 24.1 uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ /
ṚV, 9, 63, 9.1 uta tyā harito daśa sūro ayukta yātave /
ṚV, 9, 63, 12.2 abhi vājam uta śravaḥ //
ṚV, 9, 64, 26.1 uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam /
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
ṚV, 9, 82, 3.2 svasāra āpo abhi gā utāsaran saṃ grāvabhir nasate vīte adhvare //
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 9, 93, 3.1 uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ /
ṚV, 9, 96, 3.2 kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ //
ṚV, 9, 96, 5.2 janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ //
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām /
ṚV, 9, 97, 24.1 pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām /
ṚV, 9, 97, 53.1 uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe /
ṚV, 9, 97, 58.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 9, 99, 4.2 uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ //
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 10, 2, 2.1 veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā /
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
ṚV, 10, 7, 7.1 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ /
ṚV, 10, 7, 7.1 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ /
ṚV, 10, 7, 7.2 rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan //
ṚV, 10, 9, 8.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
ṚV, 10, 16, 8.1 imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 17, 2.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 20, 9.1 kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān /
ṚV, 10, 22, 9.1 tvaṃ na indra śūra śūrair uta tvotāso barhaṇā /
ṚV, 10, 22, 15.2 uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ //
ṚV, 10, 25, 1.1 bhadraṃ no api vātaya mano dakṣam uta kratum /
ṚV, 10, 25, 3.1 uta vratāni soma te prāham mināmi pākyā /
ṚV, 10, 27, 24.1 sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye /
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
ṚV, 10, 31, 2.2 uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt //
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 31, 11.1 uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī /
ṚV, 10, 31, 11.1 uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī /
ṚV, 10, 32, 7.2 etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām //
ṚV, 10, 33, 8.1 yad īśīyāmṛtānām uta vā martyānām /
ṚV, 10, 34, 2.1 na mā mimetha na jihīḍa eṣā śivā sakhibhya uta mahyam āsīt /
ṚV, 10, 39, 9.2 yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye //
ṚV, 10, 40, 5.2 bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate //
ṚV, 10, 42, 9.1 uta prahām ati dīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle /
ṚV, 10, 42, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 42, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 43, 3.1 viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate /
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 43, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 43, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 44, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 44, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 48, 8.2 yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi //
ṚV, 10, 53, 4.2 ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadhvam //
ṚV, 10, 53, 5.1 pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ /
ṚV, 10, 53, 7.1 akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata /
ṚV, 10, 53, 7.1 akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā ota piṃśata /
ṚV, 10, 53, 11.1 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā /
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 55, 6.2 yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā //
ṚV, 10, 55, 6.2 yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā //
ṚV, 10, 56, 4.2 sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ //
ṚV, 10, 60, 3.2 utāpavīravān yudhā //
ṚV, 10, 61, 9.2 sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut //
ṚV, 10, 61, 14.1 bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ /
ṚV, 10, 61, 14.2 agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk //
ṚV, 10, 61, 15.1 uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai /
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 62, 10.1 uta dāsā pariviṣe smaddiṣṭī goparīṇasā /
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 64, 10.1 uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ /
ṚV, 10, 66, 11.2 ahir budhnyaḥ śṛṇavad vacāṃsi me viśve devāsa uta sūrayo mama //
ṚV, 10, 67, 3.2 bṛhaspatir abhi kanikradad gā uta prāstaud uc ca vidvāṁ agāyat //
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām /
ṚV, 10, 69, 10.2 juṣāṇo asya samidhaṃ yaviṣṭhota pūrvāṃ avanor vrādhataś cit //
ṚV, 10, 69, 12.2 sa no ajāmīṃr uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva //
ṚV, 10, 71, 4.1 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām /
ṚV, 10, 71, 4.1 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām /
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 71, 5.1 uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu /
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
ṚV, 10, 75, 8.2 ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham //
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
ṚV, 10, 81, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
ṚV, 10, 81, 3.1 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt /
ṚV, 10, 81, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
ṚV, 10, 81, 6.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
ṚV, 10, 82, 2.1 viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk /
ṚV, 10, 83, 6.2 manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 86, 9.2 utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 86, 14.2 utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ //
ṚV, 10, 87, 3.2 utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān //
ṚV, 10, 87, 6.1 yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam /
ṚV, 10, 87, 7.1 utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt /
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /
ṚV, 10, 88, 2.2 tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya //
ṚV, 10, 88, 3.2 yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam //
ṚV, 10, 88, 9.2 so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā //
ṚV, 10, 88, 14.2 yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt //
ṚV, 10, 88, 14.2 yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt //
ṚV, 10, 88, 15.1 dve srutī aśṛṇavam pitṝṇām ahaṃ devānām uta martyānām /
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 89, 17.2 vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam //
ṚV, 10, 90, 2.2 utāmṛtatvasyeśāno yad annenātirohati //
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 92, 12.1 uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani /
ṚV, 10, 93, 5.1 uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā /
ṚV, 10, 93, 6.1 uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām /
ṚV, 10, 93, 7.1 uta no rudrā cin mṛḍatām aśvinā viśve devāso rathaspatir bhagaḥ /
ṚV, 10, 93, 10.2 pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe //
ṚV, 10, 95, 5.1 triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi /
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
ṚV, 10, 96, 10.1 uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṁ acikradat /
ṚV, 10, 97, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
ṚV, 10, 97, 16.1 muñcantu mā śapathyād atho varuṇyād uta /
ṚV, 10, 99, 9.2 ayaṃ kavim anayacchasyamānam atkaṃ yo asya sanitota nṛṇām //
ṚV, 10, 102, 7.1 uta pradhim ud ahann asya vidvān upāyunag vaṃsagam atra śikṣan /
ṚV, 10, 104, 10.1 vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe /
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 109, 6.1 punar vai devā adaduḥ punar manuṣyā uta /
ṚV, 10, 110, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ //
ṚV, 10, 111, 9.2 mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ //
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 117, 2.2 sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate //
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 124, 1.2 aso havyavāḍ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ //
ṚV, 10, 125, 1.1 ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ /
ṚV, 10, 125, 2.1 ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam /
ṚV, 10, 125, 5.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ /
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 131, 3.1 nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu /
ṚV, 10, 136, 5.2 ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ //
ṚV, 10, 137, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
ṚV, 10, 137, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
ṚV, 10, 139, 5.2 yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 141, 2.2 pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ //
ṚV, 10, 142, 3.1 uta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ /
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma //
ṚV, 10, 146, 3.1 uta gāva ivādanty uta veśmeva dṛśyate /
ṚV, 10, 146, 3.1 uta gāva ivādanty uta veśmeva dṛśyate /
ṚV, 10, 146, 3.2 uto araṇyāniḥ sāyaṃ śakaṭīr iva sarjati //
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
ṚV, 10, 148, 4.2 tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn //
ṚV, 10, 148, 4.2 tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn //
ṚV, 10, 148, 5.1 śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ /
ṚV, 10, 158, 3.1 cakṣur no devaḥ savitā cakṣur na uta parvataḥ /
ṚV, 10, 159, 3.2 utāham asmi saṃjayā patyau me śloka uttamaḥ //
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
ṚV, 10, 168, 1.2 divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan //
ṚV, 10, 186, 2.1 uta vāta pitāsi na uta bhrātota naḥ sakhā /
ṚV, 10, 186, 2.1 uta vāta pitāsi na uta bhrātota naḥ sakhā /
ṚV, 10, 186, 2.1 uta vāta pitāsi na uta bhrātota naḥ sakhā /