Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 6, 27, 5.0 ātmasaṃskṛtir vāva śilpāni chandomayaṃ vā etair yajamāna ātmānaṃ saṃskurute //
Aitareyopaniṣad
AU, 2, 2, 1.1 tat striyā ātmabhūyaṃ gacchati yathā svam aṅgaṃ tathā /
Atharvaprāyaścittāni
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
Atharvaveda (Paippalāda)
AVP, 5, 18, 6.2 ghṛtena mucyasvainaso yad ātmakṛtam āritha //
AVP, 10, 9, 1.1 ye 'psv antar agnayaḥ praviṣṭā mroko manohā khano nirdāha ātmadūṣis tanadūṣiḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 5, 9, 8.3 ātmasadau me staṃ mā mā hiṃsiṣṭam //
AVŚ, 5, 18, 2.1 akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ /
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 16, 1, 3.0 mroko manohā khano nirdāha ātmadūṣis tanūdūṣiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 6.1 ātmaśayyāsanaṃ vastraṃ jāyāpatyaṃ kamaṇḍaluḥ /
BaudhDhS, 1, 21, 3.2 ātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
BaudhDhS, 2, 12, 1.1 atha śālīnayāyāvarāṇām ātmayājināṃ prāṇāhutīr vyākhyāsyāmaḥ //
BaudhDhS, 2, 12, 15.1 sarvakratuyājinām ātmayājī viśiṣyate //
BaudhDhS, 2, 13, 1.2 tadvat sarvāṇi pāpāni dahyante hy ātmayājinaḥ //
BaudhDhS, 2, 16, 9.1 saptāvarān sapta pūrvān ṣaḍ anyān ātmasaptamān /
BaudhDhS, 2, 18, 8.4 pañca vā ete 'gnaya ātmasthāḥ /
BaudhDhS, 2, 18, 9.1 sa eṣa ātmayajña ātmaniṣṭha ātmapratiṣṭha ātmānaṃ kṣemaṃ nayatīti vijñāyate //
BaudhDhS, 2, 18, 9.1 sa eṣa ātmayajña ātmaniṣṭha ātmapratiṣṭha ātmānaṃ kṣemaṃ nayatīti vijñāyate //
BaudhDhS, 2, 18, 9.1 sa eṣa ātmayajña ātmaniṣṭha ātmapratiṣṭha ātmānaṃ kṣemaṃ nayatīti vijñāyate //
BaudhDhS, 3, 6, 1.1 atha karmabhir ātmakṛtair gurum ivātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayed uditeṣu nakṣatreṣu //
BaudhDhS, 3, 6, 1.1 atha karmabhir ātmakṛtair gurum ivātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayed uditeṣu nakṣatreṣu //
BaudhDhS, 4, 3, 6.5 ātmakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 8, 10.1 dhanenāpi parikrītair ātmapāpajighāṃsayā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 38.2 brahmaṇi ma ātmāmṛtatvāya ity ātmānam //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 10.0 raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
Chāndogyopaniṣad
ChU, 2, 10, 1.1 atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 4, 14, 1.2 upakosalaiṣā somya te 'smadvidyātmavidyā ca /
ChU, 7, 1, 3.1 so 'haṃ bhagavo mantravid evāsmi nātmavit /
ChU, 7, 1, 3.2 śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti /
ChU, 7, 25, 2.1 athāta ātmādeśa eva /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
Gautamadharmasūtra
GautDhS, 1, 8, 23.1 athāṣṭāv ātmaguṇāḥ //
GautDhS, 1, 8, 25.1 yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇā na sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati //
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
Gopathabrāhmaṇa
GB, 1, 1, 30, 1.0 adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ //
GB, 1, 1, 30, 1.0 adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ //
GB, 1, 5, 8, 26.0 tasmād etena jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
GB, 2, 1, 1, 15.0 paridhīn paridhatte yajñasya sātmatvāya //
GB, 2, 6, 7, 40.0 yad v eva śilpāny ātmasaṃskṛtir vai śilpāni //
Jaiminīyaśrautasūtra
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
Kauśikasūtra
KauśS, 5, 8, 1.0 ya ātmadā iti vaśāśamanam //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 8, 1, 11.0 api vaikaikam ātmāśiṣo dātāraṃ vācayati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 5, 3.0 ātmaniṣkrayaṇo haivāsyaiṣa tenātmānaṃ niṣkrīyānṛṇo bhūtvātha yajate //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 5, 8.0 ya ātmaniṣkrayaṇam iti nāśnīyāt //
Kaṭhopaniṣad
KaṭhUp, 3, 4.2 ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ //
KaṭhUp, 5, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
KaṭhUp, 5, 13.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
Kāṭhakasaṃhitā
KS, 20, 5, 53.0 yat srucā upadadhāti sātmatvāya //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 15.3 ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 9.2 tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ //
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 19.0 ātmadakṣiṇaṃ vā etad yat sattram //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 4.9 yajñasya sātmatvāya /
TB, 2, 3, 7, 1.6 sa etāṃś caturhotṝn ātmasparaṇān apaśyat /
Taittirīyasaṃhitā
TS, 5, 5, 8, 32.0 ātmeṣṭakā upadadhāti //
TS, 6, 1, 6, 1.0 kadrūś ca vai suparṇī cātmarūpayor aspardhetām //
TS, 6, 1, 11, 55.0 yad agnīṣomīyam paśum ālabhata ātmaniṣkrayaṇa evāsya sa //
TS, 6, 5, 5, 14.0 sa etān marutvatīyān ātmasparaṇān apaśyat //
TS, 6, 5, 5, 17.0 ātmasparaṇā vā ete yajamānasya gṛhyante yan marutvatīyāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 13.0 ātmayājinām idam ijyam agnihotraṃ yāvajjīvakamiti brahmavādino vadanti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 8.0 tena śubhaṃ labdhvātmayogam ante prāpnoti //
Vaitānasūtra
VaitS, 2, 4, 22.1 aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ varuṇo 'pāṃ ya ātmadā iti //
VaitS, 3, 13, 12.5 ātmakṛtasya /
VaitS, 5, 1, 5.1 ya ātmadā ity avadānānām //
VaitS, 6, 4, 21.1 atha jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
Vasiṣṭhadharmasūtra
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 13.4 ātmakṛtasyainaso 'vayajanam asi /
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 2.1 prācyā tvā diśā sādayāmīti pañcātmeṣṭakā ekaikāṃ lokeṣu //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 35.0 nātmaprayojanaś caret //
ĀpDhS, 1, 7, 24.0 ātmapraśaṃsāṃ paragarhām iti ca varjayet //
ĀpDhS, 1, 8, 6.0 taddravyāṇāṃ ca na kathayed ātmasaṃyogenācāryaḥ //
ĀpDhS, 1, 8, 25.0 na cainam adhyayanavighnenātmārtheṣūparundhyād anāpatsu //
ĀpDhS, 1, 10, 25.0 śuktaṃ cātmasaṃyuktam //
ĀpDhS, 1, 15, 22.0 prabhūtaidhodake grāme yatrātmādhīnaṃ prayamaṇaṃ tatra vāso dhārmyo brāhmaṇasya //
ĀpDhS, 1, 22, 2.1 ātmalābhān na paraṃ vidyate //
ĀpDhS, 1, 22, 3.1 tatrātmalābhīyāñ ślokān udāhariṣyāmaḥ //
ĀpDhS, 2, 8, 4.0 nātmārtham abhirūpam annaṃ pācayet //
ĀpDhS, 2, 11, 9.0 aśiṣṭapatitamattonmattānām ātmasvastyayanārthena sarvair eva dātavyaḥ //
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 5.2 ātmasani prajāsani paśusany abhayasani lokasani vṛṣṭisani /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 7, 28, 8.7 āyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
ĀpŚS, 16, 7, 11.0 yaḥ prāṇato ya ātmadā iti prājāpatyasya //
ĀpŚS, 20, 12, 6.1 yaḥ prāṇato ya ātmadā iti mahimānau //
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 17.1 ārṣeyāṇi gṛhapateḥ pravaritvātmādīnāṃ mukhyānām //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 10, 3, 2, 13.3 saiṣātmavidyaiva /
ŚBM, 10, 4, 1, 3.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 3.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 14.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 14.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 20.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 20.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
Ṛgveda
ṚV, 10, 121, 2.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
Arthaśāstra
ArthaŚ, 1, 14, 5.1 ātmasaṃbhāvitaḥ mānakāmaḥ śatrupūjāmarṣitaḥ nīcair upahitaḥ tīkṣṇaḥ sāhasikaḥ bhogenāsaṃtuṣṭaḥ iti mānivargaḥ //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 17, 43.1 ātmasampannaṃ saināpatye yauvarājye vā sthāpayet //
ArthaŚ, 1, 19, 24.1 ātmabalānukūlyena vā niśāharbhāgān pravibhajya kāryāṇi seveta //
ArthaŚ, 1, 19, 33.2 nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 9, 23.1 yo bhṛtyātmapīḍābhyām upacinotyarthaṃ sa kadaryaḥ //
ArthaŚ, 2, 10, 48.1 tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti //
ArthaŚ, 2, 10, 53.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam /
ArthaŚ, 4, 12, 21.1 akāmāyāḥ śatyo daṇḍa ātmarāgārtham śulkadānaṃ ca //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
Aṣṭasāhasrikā
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 6, 10.25 tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ /
ASāh, 7, 10.17 evaṃ te ātmasaṃtānānupahatya vivecya parasaṃtānānapyupahatya vivecya prajñāpāramitāmabhyākhyāsyanti /
ASāh, 7, 11.14 śāriputra āha na bhagavatā tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇamākhyātam /
ASāh, 7, 11.15 bhagavānāha tiṣṭhatu śāriputra tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇam /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.17 maiva mahāpratibhayaṃ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṃvidyante //
ASāh, 7, 12.1 na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṃ karoti iyattasyātmabhāvasya pramāṇaṃ bhaviṣyatīti /
ASāh, 7, 12.2 dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.27 āha ātmaviśuddhito bhagavan vedanāsaṃjñāsaṃskāraviśuddhiḥ /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /
ASāh, 11, 1.74 kevalamātmadamaśamathaparinirvāṇamevopanayanti tathārūpān sūtrāntān paryeṣyante tathā ca śikṣitavyaṃ maṃsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 83.0 ātmamāne khaś ca //
Aṣṭādhyāyī, 5, 1, 9.0 ātmanviśvajanabhogottarapadāt khaḥ //
Aṣṭādhyāyī, 6, 4, 169.0 ātmādhvānau khe //
Aṣṭādhyāyī, 7, 1, 51.0 aśvakṣīravṛṣalavaṇānām ātmaprītau kyaci //
Buddhacarita
BCar, 2, 1.1 ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā /
BCar, 2, 37.2 vedopadiṣṭaṃ samamātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam //
BCar, 2, 53.2 svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa //
BCar, 2, 53.2 svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa //
BCar, 2, 55.1 rirakṣiṣantaḥ śriyamātmasaṃsthāṃ rakṣanti putrān bhuvi bhūmipālāḥ /
BCar, 4, 67.2 tadvrīḍāparihārārthamātmaratyarthameva ca //
BCar, 5, 14.2 balayauvanajīvitapravṛtto vijagāmātmagato madaḥ kṣaṇena //
BCar, 5, 42.2 śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra //
BCar, 5, 43.2 timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha //
BCar, 5, 78.2 turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca //
BCar, 6, 30.1 kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava /
BCar, 7, 19.2 adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe //
BCar, 9, 3.2 kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam //
BCar, 9, 52.1 ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca /
BCar, 9, 64.1 kecidvadantyātmanimittameva prādurbhavaṃ caiva bhavakṣayaṃ ca /
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
BCar, 11, 9.2 āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ //
BCar, 12, 20.2 kṣetrajña iti cātmānaṃ kathayantyātmacintakāḥ //
BCar, 12, 84.2 ātmagrāhācca tasyāpi jagṛhe na sa darśanam //
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
BCar, 14, 9.2 pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā //
Carakasaṃhitā
Ca, Sū., 1, 42.1 śarīrendriyasattvātmasaṃyogo dhāri jīvitam /
Ca, Sū., 7, 53.2 deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
Ca, Sū., 7, 65.2 varjyāḥ sevyāśca puruṣā dhīmatātmasukhārthinā //
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 11, 20.1 ātmendriyamano'rthānāṃ sannikarṣāt pravartate /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 47.3 tadvidyasevā vijñānamātmādīnāṃ ca sarvaśaḥ //
Ca, Sū., 20, 10.1 tatra vikārāḥ sāmānyajā nānātmajāśca /
Ca, Sū., 20, 10.2 tatra sāmānyajāḥ pūrvam aṣṭodarīye vyākhyātāḥ nānātmajāṃstvihādhyāye'nuvyākhyāsyāmaḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 24.1 doṣasthānāni rogāṇāṃ gaṇā nānātmajāśca ye /
Ca, Sū., 25, 4.1 ātmendriyamano'rthānāṃ yo 'yaṃ puruṣasaṃjñakaḥ /
Ca, Sū., 25, 8.2 ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca, Sū., 25, 8.2 ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca, Sū., 25, 10.1 śaralomā tu netyāha na hyātmātmānamātmanā /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 2, 14.2 āhāravidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṃ vidadhyāt /
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 30.1 daivam ātmakṛtaṃ vidyāt karma yat paurvadaihikam /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Vim., 8, 119.2 taccharīrasya tantrakamātmasaṃyogāt /
Ca, Śār., 1, 5.2 vadanty ātmānam ātmajñāḥ kṣetrajñaṃ sākṣiṇaṃ tathā //
Ca, Śār., 1, 18.2 sati hy ātmendriyārthānāṃ sannikarṣe na vartate //
Ca, Śār., 1, 33.2 ātmendriyamano'rthānāmekaikā sannikarṣajā //
Ca, Śār., 1, 73.2 na mṛtasyātmaliṅgāni tasmād āhur maharṣayaḥ //
Ca, Śār., 1, 83.2 sarve bhāvā hi sarveṣāṃ bhūtānāmātmasākṣikāḥ //
Ca, Śār., 1, 132.1 nātmendriyaṃ mano buddhiṃ gocaraṃ karma vā vinā /
Ca, Śār., 1, 138.1 ātmendriyamano'rthānāṃ sannikarṣātpravartate /
Ca, Śār., 1, 138.2 sukhaduḥkham anārambhādātmasthe manasi sthire //
Ca, Śār., 1, 152.2 na cātmakṛtakaṃ taddhi tatra cotpadyate svatā //
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 2, 29.1 bījātmakarmāśayakāladoṣair mātus tathāhāravihāradoṣaiḥ /
Ca, Śār., 2, 33.1 rasātmamātāpitṛsaṃbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe /
Ca, Śār., 2, 35.1 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 8.1 ātmajaścāyaṃ garbhaḥ /
Ca, Śār., 3, 8.3 sa garbhāśayamanupraviśya śukraśoṇitābhyāṃ saṃyogametya garbhatvena janayatyātmanātmānam ātmasaṃjñā hi garbhe /
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Ca, Śār., 3, 20.2 śrūyatāṃ cedamadhyātmamātmajñānabalaṃ mahat //
Ca, Śār., 3, 21.2 praviśyādhyātmamātmajñaḥ sve jñāne paryavasthitaḥ //
Ca, Śār., 3, 24.1 nātmajñānādṛte caikaṃ jñānaṃ kiṃcit pravartate /
Ca, Śār., 3, 27.1 pratijñāpratiṣedhaśca viśadaścātmanirṇayaḥ /
Ca, Śār., 4, 38.1 śūraṃ caṇḍam asūyakam aiśvaryavantam aupadhikaṃ raudram ananukrośamātmapūjakam āsuraṃ vidyāt /
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 6, 30.0 tasya nimittaṃ prakṛtiguṇātmasaṃpat sātmyopasevanaṃ ceti //
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Ca, Cik., 3, 6.1 pūrvarūpamadhiṣṭhānaṃ balakālātmalakṣaṇam /
Ca, Cik., 3, 19.2 rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 2, 4, 37.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
Lalitavistara
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 4, 4.22 anātmapratyavekṣā dharmālokamukham ātmānabhiniveśanatāyai saṃvartate /
LalVis, 4, 4.27 bhūtaṃ dharmālokamukham ātmāvisaṃvādanatāyai saṃvartate /
LalVis, 4, 4.32 ātmajñatā dharmālokamukham ātmānutkarṣaṇatāyai saṃvartate /
LalVis, 4, 4.32 ātmajñatā dharmālokamukham ātmānutkarṣaṇatāyai saṃvartate /
LalVis, 4, 4.37 apratihatacittatā dharmālokamukham ātmaparānurakṣaṇatāyai saṃvartate /
LalVis, 4, 4.97 sattvaparipāko dharmālokamukham ātmasukhānadhyavasānāyāparikhedatāyai saṃvartate /
LalVis, 6, 54.2 evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo 'bhinirvṛtto 'bhūt prabhāsvaro 'bhirūpaḥ prāsādiko darśanīyaḥ /
LalVis, 6, 54.9 tṛtīyaṃ ratnakūṭāgāramavabhāsya sarvāvantaṃ māturātmabhāvamavabhāsayati sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 8, 1.4 viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitair dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 10, 15.3 ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma /
LalVis, 12, 100.1 vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 30, 4.2 na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ //
MBh, 1, 41, 30.3 bāndhavānāṃ hitasyeha yathā cātmakulaṃ tathā /
MBh, 1, 53, 20.2 sāyaṃ prātaḥ suprasannātmarūpā loke viprā mānavāścetare 'pi /
MBh, 1, 60, 58.1 nava krodhavaśā nārīḥ prajajñe 'pyātmasaṃbhavāḥ /
MBh, 1, 63, 6.2 dadṛśustaṃ striyastatra śūram ātmayaśaskaram //
MBh, 1, 65, 18.4 sa pāpenāvṛto mūrkhastena ātmāpahārakaḥ /
MBh, 1, 68, 26.2 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā //
MBh, 1, 68, 47.1 ātmātmanaiva janitaḥ putra ityucyate budhaiḥ /
MBh, 1, 69, 28.4 saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam /
MBh, 1, 70, 5.2 ātmatulyān ajanayat sahasraṃ saṃśitavratān //
MBh, 1, 72, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
MBh, 1, 73, 29.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MBh, 1, 75, 15.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 77, 17.4 ātmaprāṇārthaghāteṣu tad evottamatāṃ vrajet /
MBh, 1, 77, 22.8 duṣkaraṃ putradānaṃ ca ātmadānaṃ ca duṣkaram /
MBh, 1, 84, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti jīvan /
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 94, 46.2 paryapṛcchat tatastasyāḥ pitaraṃ cātmakāraṇāt /
MBh, 1, 107, 32.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 109, 18.2 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt /
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 1, 110, 17.2 samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ //
MBh, 1, 111, 31.2 ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt //
MBh, 1, 116, 7.1 rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām /
MBh, 1, 116, 30.46 mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā /
MBh, 1, 126, 5.2 asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ //
MBh, 1, 129, 14.1 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā /
MBh, 1, 136, 11.3 gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat /
MBh, 1, 143, 36.4 teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ /
MBh, 1, 145, 39.2 ātmatyāge kṛte ceme mariṣyanti mayā vinā //
MBh, 1, 146, 3.1 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate /
MBh, 1, 146, 35.1 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam /
MBh, 1, 155, 52.2 tathā tat kṛtavān droṇa ātmakīrtyanurakṣaṇāt /
MBh, 1, 161, 12.12 upaśāmaya kalyāṇi ātmadānena bhāvini //
MBh, 1, 162, 18.20 trayīmayāya triguṇātmadhāriṇe /
MBh, 1, 166, 41.1 cakre cātmavināśāya buddhiṃ sa munisattamaḥ /
MBh, 1, 170, 19.1 ātmahā ca pumāṃstāta na lokāṃllabhate śubhān /
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 1, 179, 13.11 mantrayogabalenāpi mahatātmabalena vā /
MBh, 1, 181, 17.1 ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ /
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 201, 8.1 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau /
MBh, 1, 206, 32.2 sa tvam ātmapradānena sakāmāṃ kartum arhasi //
MBh, 1, 214, 3.2 trīn ivātmasamān bandhūn bandhumān iva mānayan //
MBh, 2, 5, 16.1 kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ /
MBh, 2, 12, 24.1 na hi yajñasamārambhaḥ kevalātmavipattaye /
MBh, 2, 17, 18.2 sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ //
MBh, 2, 26, 13.2 ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām //
MBh, 2, 34, 16.1 adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt /
MBh, 2, 36, 9.2 abruvaṃstatra rājāno nirvedād ātmaniścayāt //
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 2, 52, 6.3 prīto rājan putragaṇair vinītair viśoka evātmaratir dṛḍhātmā //
MBh, 2, 55, 10.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 2, 58, 29.3 śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ //
MBh, 2, 59, 5.1 ayaṃ dhatte veṇur ivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ /
MBh, 2, 69, 17.1 ātmapradānaṃ saumyatvam adbhyaścaivopajīvanam /
MBh, 2, 69, 18.1 vāyor balaṃ viddhi sa tvaṃ bhūtebhyaścātmasaṃbhavam /
MBh, 3, 1, 29.2 lokācārātmasambhūtā vedoktāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 2, 19.2 ātmavyavasthānakarā gītāḥ ślokā mahātmanā //
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 2, 79.2 tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham //
MBh, 3, 13, 48.2 ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama //
MBh, 3, 13, 50.1 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ /
MBh, 3, 31, 26.1 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃcana /
MBh, 3, 31, 31.2 yo hanti bhūtair bhūtāni mohayitvātmamāyayā //
MBh, 3, 32, 15.2 ātmapramāṇa unnaddhaḥ śreyaso hyavamanyakaḥ //
MBh, 3, 33, 55.2 na hyātmaparibhūtasya bhūtir bhavati bhārata //
MBh, 3, 34, 20.1 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe /
MBh, 3, 36, 13.2 so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati //
MBh, 3, 43, 34.1 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ /
MBh, 3, 54, 30.1 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ /
MBh, 3, 54, 30.2 lokān ātmaprabhāṃścaiva dadau tasmai hutāśanaḥ //
MBh, 3, 69, 7.3 ṛtuparṇasya vai kāmam ātmārthaṃ ca karomyaham //
MBh, 3, 77, 11.2 dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim //
MBh, 3, 80, 33.2 ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute //
MBh, 3, 100, 12.2 ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt //
MBh, 3, 102, 4.2 nāham ātmecchayā śaila karomyenaṃ pradakṣiṇam /
MBh, 3, 120, 7.1 bhrātā ca me yaśca sakhā guruśca janārdanasyātmasamaś ca pārthaḥ /
MBh, 3, 126, 41.2 tenātmatapasā lokāḥ sthāpitāścāpi tejasā //
MBh, 3, 145, 8.2 svenaivātmaprabhāvena dvitīya iva bhāskaraḥ //
MBh, 3, 148, 21.1 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ /
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 159, 16.1 ātmajāvātmasampannau yamau cobhau yathāśvinoḥ /
MBh, 3, 160, 16.2 yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ //
MBh, 3, 175, 21.1 sa hi prayatnam akarot tīvram ātmavimokṣaṇe /
MBh, 3, 178, 18.2 yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam /
MBh, 3, 178, 25.2 buddhir ātmānugā tāta utpātena vidhīyate /
MBh, 3, 187, 29.2 sthāvarāṇi ca bhūtāni saṃharāmyātmamāyayā //
MBh, 3, 188, 54.2 ātmacchandena vartante yugānte paryupasthite //
MBh, 3, 197, 34.1 yasya cātmasamo loko dharmajñasya manasvinaḥ /
MBh, 3, 198, 46.1 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 3, 198, 47.1 abruvan kasyacin nindām ātmapūjām avarṇayan /
MBh, 3, 198, 86.1 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca /
MBh, 3, 199, 6.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
MBh, 3, 200, 33.2 saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ //
MBh, 3, 203, 32.2 jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam //
MBh, 3, 203, 41.2 ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam //
MBh, 3, 203, 46.2 etad eva paraṃ jñānaṃ sadātmajñānam uttamam //
MBh, 3, 205, 22.3 ātmadoṣakṛtair brahmann avasthāṃ prāptavān imām //
MBh, 3, 206, 10.1 karmadoṣaś ca vai vidvann ātmajātikṛtena vai /
MBh, 3, 213, 20.3 ākhyātaṃ tvaham icchāmi svayam ātmabalaṃ tvayā //
MBh, 3, 218, 24.2 yathaiva susamiddhasya pāvakasyātmamaṇḍalam //
MBh, 3, 225, 8.2 vācaṃ kathaṃcit sthiratām upetya tat sarvam ātmaprabhavaṃ vicintya //
MBh, 3, 238, 16.2 ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham //
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 240, 2.2 ātmatyāgī hyavāg yāti vācyatāṃ cāyaśaskarīm //
MBh, 3, 245, 3.1 yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam /
MBh, 3, 247, 12.2 sukṛtais tatra puruṣāḥ sambhavantyātmakarmabhiḥ //
MBh, 3, 258, 14.1 sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ /
MBh, 3, 279, 5.2 vācā suniyato bhūtvā cakārātmanivedanam //
MBh, 3, 288, 11.3 maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini //
MBh, 3, 290, 14.1 sā tvam ātmapradānaṃ vai kuruṣva gajagāmini /
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 3, 291, 11.1 ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham /
MBh, 4, 3, 17.7 ātmaguptā cariṣyāmi yanmāṃ tvam anupṛcchasi //
MBh, 4, 61, 23.1 duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco 'tha /
MBh, 5, 1, 19.1 teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ dharmātmatāṃ cāpi yudhiṣṭhirasya /
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 22, 37.2 priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ //
MBh, 5, 26, 13.1 mānaghnasya ātmakāmasya cerṣyoḥ saṃrambhiṇaścārthadharmātigasya /
MBh, 5, 27, 17.1 apravrajye yojayitvā purastād ātmādhīnaṃ yad balaṃ te tadāsīt /
MBh, 5, 30, 6.2 abhīkṣṇadṛṣṭo 'si purā hi nastvaṃ dhanaṃjayasyātmasamaḥ sakhāsi //
MBh, 5, 33, 26.1 na hṛṣyatyātmasaṃmāne nāvamānena tapyate /
MBh, 5, 34, 53.1 yo jitaḥ pañcavargeṇa sahajenātmakarśinā /
MBh, 5, 34, 70.1 ātmajñānam anāyāsastitikṣā dharmanityatā /
MBh, 5, 36, 4.3 granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta //
MBh, 5, 36, 19.1 na śraddadhāti kalyāṇaṃ parebhyo 'pyātmaśaṅkitaḥ /
MBh, 5, 37, 16.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 38, 2.2 sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyād annam avekṣya dhīraḥ //
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 5, 38, 23.2 ātmapratyayakośasya vasudheyaṃ vasuṃdharā //
MBh, 5, 42, 6.1 yamaṃ tveke mṛtyum ato 'nyam āhur ātmāvasannam amṛtaṃ brahmacaryam /
MBh, 5, 45, 26.2 mamaiva yūyam ātmasthā na me yūyaṃ na vo 'pyaham //
MBh, 5, 57, 14.1 ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe /
MBh, 5, 66, 5.2 manasaiva viśiṣṭātmā nayatyātmavaśaṃ vaśī //
MBh, 5, 66, 12.2 ātmayogena bhagavān parivartayate 'niśam //
MBh, 5, 70, 30.1 sa tadātmāparādhena samprāpto vyasanaṃ mahat /
MBh, 5, 70, 50.1 nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā /
MBh, 5, 98, 6.1 daṃṣṭriṇo bhīmarūpāśca nivasantyātmarakṣiṇaḥ /
MBh, 5, 98, 6.2 māyāvīryopasaṃpannā nivasantyātmarakṣiṇaḥ //
MBh, 5, 98, 19.2 jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā //
MBh, 5, 107, 6.2 gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ //
MBh, 5, 108, 8.1 atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm /
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 5, 122, 11.2 tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi //
MBh, 5, 126, 48.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 144, 8.2 sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī //
MBh, 5, 160, 17.2 naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca //
MBh, 6, BhaGī 2, 64.2 ātmavaśyairvidheyātmā prasādamadhigacchati //
MBh, 6, BhaGī 3, 13.2 bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt //
MBh, 6, BhaGī 3, 17.1 yastvātmaratireva syādātmatṛptaśca mānavaḥ /
MBh, 6, BhaGī 3, 17.1 yastvātmaratireva syādātmatṛptaśca mānavaḥ /
MBh, 6, BhaGī 4, 6.2 prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā //
MBh, 6, BhaGī 4, 27.2 ātmasaṃyamayogāgnau juhvati jñānadīpite //
MBh, 6, BhaGī 5, 7.2 sarvabhūtātmabhūtātmā kurvannapi na lipyate //
MBh, 6, BhaGī 5, 11.2 yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
MBh, 6, BhaGī 6, 12.2 upaviśyāsane yuñjyādyogamātmaviśuddhaye //
MBh, 6, BhaGī 6, 25.2 ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet //
MBh, 6, BhaGī 6, 32.1 ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna /
MBh, 6, BhaGī 10, 11.2 nāśayāmyātmabhāvastho jñānadīpena bhāsvatā //
MBh, 6, BhaGī 10, 16.1 vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 11, 47.2 mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt /
MBh, 6, BhaGī 13, 7.2 ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ //
MBh, 6, BhaGī 14, 24.2 tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ //
MBh, 6, BhaGī 16, 17.1 ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ /
MBh, 6, BhaGī 16, 18.2 māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ //
MBh, 6, BhaGī 17, 16.1 manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ /
MBh, 6, BhaGī 18, 37.2 tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam //
MBh, 6, 41, 46.2 uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 41, 72.2 uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 50, 23.1 hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ /
MBh, 6, 61, 48.2 asaṃkhyeyātmabhāvajña jaya gambhīra kāmada //
MBh, 6, 61, 53.2 ātmabhūta mahābhūta karmātmañ jaya karmada //
MBh, 6, 64, 8.2 ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ //
MBh, 6, 73, 1.2 ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam /
MBh, 6, 73, 38.1 niḥśalyam enaṃ ca cakāra tūrṇam āropayaccātmarathaṃ mahātmā /
MBh, 6, 79, 9.1 ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa /
MBh, 6, 80, 12.2 dadhārātmavapur ghoraṃ yugāntādityasaṃnibham //
MBh, 6, 103, 11.1 ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ /
MBh, 7, 16, 32.2 śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām //
MBh, 7, 38, 19.2 ātmasaṃbhāvito mūḍhastaṃ pramathnīta māciram //
MBh, 7, 51, 31.3 ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām //
MBh, 7, 52, 13.2 ātmakāryagarīyastvād rājā duryodhano 'bravīt //
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 53, 30.1 bhūyaśca cintayiṣyāmi nītim ātmahitāya vai /
MBh, 7, 86, 41.1 ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati /
MBh, 7, 90, 1.2 ātmāparādhāt sambhūtaṃ vyasanaṃ bharatarṣabha /
MBh, 7, 90, 4.1 ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ /
MBh, 7, 94, 2.2 hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena //
MBh, 7, 98, 21.2 ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam //
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 120, 11.1 ayaṃ sa vaikartana yuddhakālo vidarśayasvātmabalaṃ mahātman /
MBh, 7, 120, 17.1 nūnam ātmavināśāya pāṇḍavena kirīṭinā /
MBh, 7, 123, 8.1 karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta /
MBh, 7, 123, 14.2 tvayā tasya dhanuśchinnam ātmanāśāya durmate //
MBh, 7, 134, 24.3 ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇocchitān //
MBh, 7, 135, 7.1 ātmārthaṃ yudhyamānāste samarthāḥ pāṇḍunandanāḥ /
MBh, 7, 148, 14.2 saṃchinnānyātmagātrāṇi vāhanāni ca saṃyuge //
MBh, 7, 160, 28.1 gaccha tvam api kaunteyam ātmārthebhyo hi māciram /
MBh, 7, 167, 11.2 ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā //
MBh, 7, 172, 87.2 ātmayogāśca tasmin vai śāstrayogāśca śāśvatāḥ //
MBh, 8, 5, 8.1 prāṇinām etad ātmatvāt syād apīti vināśanam /
MBh, 8, 6, 6.2 kuravo ātmahitaṃ mantraṃ mantrayāṃcakrire tadā //
MBh, 8, 6, 16.2 prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham //
MBh, 8, 24, 89.2 vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ //
MBh, 8, 24, 122.1 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ /
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 8, 27, 52.2 tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ //
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 30, 87.2 ātmavācyaṃ na jānīte jānann api vimuhyati //
MBh, 8, 45, 56.2 pūrvāpadānaiḥ prathitaiḥ praśaṃsan sthirāṃś cakārātmarathān anīke //
MBh, 8, 52, 29.3 bhavatsakāśe vakṣye ca punar evātmasaṃstavam //
MBh, 8, 68, 45.1 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ /
MBh, 9, 8, 46.2 ātmatrāṇakṛtotsāhāstāvakā bharatarṣabha //
MBh, 9, 59, 11.2 ātmavṛddhir mitravṛddhir mitramitrodayastathā /
MBh, 9, 62, 48.1 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam /
MBh, 9, 63, 33.1 duḥśāsanapurogāṃśca bhrātṝn ātmasamāṃstathā /
MBh, 10, 1, 46.1 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm /
MBh, 10, 5, 31.2 tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam //
MBh, 10, 7, 5.2 so 'ham ātmopahāreṇa yakṣye tripuraghātinam //
MBh, 10, 7, 45.1 yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ /
MBh, 11, 8, 30.1 ātmāparādhāt putrāste vinaṣṭāḥ pṛthivīpate /
MBh, 11, 12, 7.1 ātmāparādhād āyastastat kiṃ bhīmaṃ jighāṃsasi /
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 26, 3.2 katham ātmakṛtaṃ doṣaṃ mayyādhātum ihecchasi //
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 9, 15.1 ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ /
MBh, 12, 9, 27.2 suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ //
MBh, 12, 10, 25.2 aparigrahavantaśca satataṃ cātmacāriṇaḥ //
MBh, 12, 10, 26.1 atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute /
MBh, 12, 21, 3.2 tadātmajyotir ātmaiva svātmanaiva prasīdati //
MBh, 12, 32, 22.2 evam ātmaparityāgastava rājanna śobhanaḥ //
MBh, 12, 38, 14.1 mṛtyur ātmecchayā yasya jātasya manujeṣvapi /
MBh, 12, 47, 34.1 yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 47, 49.1 ātmajñānam idaṃ jñānaṃ jñātvā pañcasvavasthitam /
MBh, 12, 47, 53.1 pañcabhūtātmabhūtāya bhūtādinidhanātmane /
MBh, 12, 49, 15.2 tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha //
MBh, 12, 59, 44.2 ātmarakṣaṇam āśvāsaḥ spaśānāṃ cānvavekṣaṇam //
MBh, 12, 64, 5.1 pratyakṣasukhabhūyiṣṭham ātmasākṣikam achalam /
MBh, 12, 64, 26.1 ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca /
MBh, 12, 66, 30.1 ātmopamastu bhūteṣu yo vai bhavati mānavaḥ /
MBh, 12, 68, 49.2 putro bhrātā vayasyo vā yadyapyātmasamo bhavet //
MBh, 12, 68, 52.2 ātmasvam iva saṃrakṣed rājasvam iha buddhimān //
MBh, 12, 69, 5.1 etāvān ātmavijayaḥ pañcavargavinigrahaḥ /
MBh, 12, 79, 33.2 ātmatrāṇe varṇadoṣe durgasya niyameṣu ca //
MBh, 12, 81, 20.2 yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate //
MBh, 12, 84, 39.2 suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati //
MBh, 12, 88, 26.2 idam ātmavadhāyaiva rāṣṭram icchanti bādhitum //
MBh, 12, 90, 13.2 ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ //
MBh, 12, 104, 8.1 krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani /
MBh, 12, 107, 23.1 so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama /
MBh, 12, 111, 15.2 yeṣām ātmasamo loko durgāṇyatitaranti te //
MBh, 12, 112, 17.2 kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam //
MBh, 12, 120, 17.1 ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ /
MBh, 12, 120, 17.2 ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam /
MBh, 12, 120, 17.3 buddhyā cātmaguṇaprāptir etacchāstranidarśanam //
MBh, 12, 120, 28.2 ātmapratyayakośasya vasudhaiva vasuṃdharā //
MBh, 12, 125, 5.2 dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama //
MBh, 12, 136, 46.1 hantainaṃ sampravakṣyāmi hetum ātmābhirakṣaṇe /
MBh, 12, 136, 51.2 ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 87.2 mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ //
MBh, 12, 136, 95.1 athātmakṛtyatvaritaḥ samyak praśrayam ācaran /
MBh, 12, 136, 128.2 uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ //
MBh, 12, 136, 171.1 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
MBh, 12, 136, 174.1 ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām /
MBh, 12, 136, 175.2 teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā //
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
MBh, 12, 137, 80.2 sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ //
MBh, 12, 139, 78.3 na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ //
MBh, 12, 149, 48.1 ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum /
MBh, 12, 151, 8.2 rakṣyase tena durbuddhe nātmavīryād drumādhama //
MBh, 12, 151, 24.2 ātmadurmantriteneha madvīryavaśago 'bhavaḥ //
MBh, 12, 152, 11.2 na saṃtyajatyātmakarma yanna jīryati jīryataḥ //
MBh, 12, 153, 11.1 mūlaṃ lobhasya mahataḥ kālātmagatir eva ca /
MBh, 12, 154, 13.2 anarthāṃśca bahūn anyān prasṛjatyātmadoṣajān //
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 154, 31.1 kāmeṣu cāpy anāvṛttaḥ prasannātmātmavicchuciḥ /
MBh, 12, 158, 8.2 ātmaśīlānumānena na viśvasiti kasyacit //
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 161, 5.2 bhāvaśuddhir dayā satyaṃ saṃyamaścātmasaṃpadaḥ //
MBh, 12, 168, 5.2 ātmamokṣanimittaṃ vai yateta matimānnaraḥ //
MBh, 12, 168, 40.2 tadātmajyotir ātmā ca ātmanyeva prasīdati //
MBh, 12, 169, 34.1 ātmanyevātmanā jāta ātmaniṣṭho 'prajo 'pi vā /
MBh, 12, 172, 33.1 abhigatam asukhārtham īhanārthair upagatabuddhir avekṣya cātmasaṃsthaḥ /
MBh, 12, 172, 35.1 bahu kathitam idaṃ hi buddhimadbhiḥ kavibhir abhiprathayadbhir ātmakīrtim /
MBh, 12, 175, 16.1 ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt /
MBh, 12, 175, 20.2 sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 181, 1.3 ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān //
MBh, 12, 182, 9.2 etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ //
MBh, 12, 187, 45.1 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ /
MBh, 12, 187, 45.2 sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim //
MBh, 12, 189, 17.2 na cātmagrahaṇe yukto nāvamānī na cākriyaḥ //
MBh, 12, 189, 21.1 ātmabuddhiṃ samāsthāya śāntībhūto nirāmayaḥ /
MBh, 12, 191, 10.1 ātmakevalatāṃ prāptastatra gatvā na śocati /
MBh, 12, 192, 93.1 tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye /
MBh, 12, 199, 5.1 yathā hyekarasā bhūmir oṣadhyātmānusāriṇī /
MBh, 12, 199, 9.2 abudhāstaṃ na paśyanti hyātmasthā guṇabuddhayaḥ //
MBh, 12, 203, 33.2 sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān //
MBh, 12, 204, 1.4 avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ //
MBh, 12, 205, 10.2 nāvagacchantyavijñānād ātmajaṃ pārthivaṃ guṇam //
MBh, 12, 205, 24.2 vimṛśed ātmasaṃsthānām ekaikam anusaṃtatam //
MBh, 12, 205, 28.1 rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam /
MBh, 12, 209, 14.2 sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ //
MBh, 12, 209, 15.2 ātmaprabhāvāt taṃ vidyāt sarvā hyātmani devatāḥ //
MBh, 12, 210, 31.1 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ /
MBh, 12, 211, 5.2 āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati //
MBh, 12, 211, 48.1 idam anupadhi vākyam achalaṃ paramanirāmayam ātmasākṣikam /
MBh, 12, 212, 14.1 imaṃ guṇasamāhāram ātmabhāvena paśyataḥ /
MBh, 12, 214, 4.3 ātmatantropaghātaḥ sa na tapastat satāṃ matam /
MBh, 12, 215, 7.1 ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam /
MBh, 12, 215, 18.1 yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam /
MBh, 12, 215, 23.2 ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā //
MBh, 12, 217, 4.1 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān /
MBh, 12, 217, 27.2 prabhavaśca prabhāvaśca nātmasaṃsthaḥ kadācana //
MBh, 12, 217, 31.1 nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate /
MBh, 12, 221, 19.3 mamātmabhāvam icchanto yatante paramātmanā //
MBh, 12, 224, 57.2 ātmasiddhistu vedeṣu procyate daśabhiḥ kramaiḥ //
MBh, 12, 224, 59.2 ātmasiddhistu vijñātā jahāti prāyaśo balam //
MBh, 12, 225, 11.1 tadātmaguṇam āviśya mano grasati candramāḥ /
MBh, 12, 229, 20.1 pravaktṝṇi dvayānyāhur ātmajñānītarāṇi ca /
MBh, 12, 229, 20.2 ātmajñāni viśiṣṭāni janmājanmopadhāraṇāt //
MBh, 12, 231, 23.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca /
MBh, 12, 232, 3.2 ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā //
MBh, 12, 233, 19.2 jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ //
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 236, 23.1 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ /
MBh, 12, 236, 23.1 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ /
MBh, 12, 236, 23.1 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ /
MBh, 12, 236, 23.1 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ /
MBh, 12, 236, 25.1 trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 236, 29.1 yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ /
MBh, 12, 236, 29.2 bhaved yatheṣṭā gatir ātmayājino na saṃśayo dharmapare jitendriye //
MBh, 12, 237, 28.1 prādeśamātre hṛdi niśritaṃ yat tasmin prāṇān ātmayājī juhoti /
MBh, 12, 237, 28.2 tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu //
MBh, 12, 238, 13.2 ātmapratyayikaṃ śāstram idaṃ putrānuśāsanam //
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 240, 17.2 sarvabhūtātmabhūtasya guṇamārgeṣvasajjataḥ //
MBh, 12, 241, 10.2 ātmajñānaṃ śamaścaiva paryāptaṃ tatparāyaṇam //
MBh, 12, 242, 5.2 ātmatṛpta ivāsīta bahu cintyam acintayan //
MBh, 12, 242, 16.2 tāṃ tīrṇaḥ sarvatomukto vipūtātmātmavicchuciḥ //
MBh, 12, 242, 21.1 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat /
MBh, 12, 242, 21.2 abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā //
MBh, 12, 243, 13.1 viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ /
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 245, 5.1 svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam /
MBh, 12, 247, 3.1 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā /
MBh, 12, 247, 8.2 guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ //
MBh, 12, 254, 32.1 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ /
MBh, 12, 255, 17.1 satyayajñā damayajñā alubdhāścātmatṛptayaḥ /
MBh, 12, 255, 36.1 asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham /
MBh, 12, 258, 14.2 vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam //
MBh, 12, 258, 60.2 vinītaṃ praśnayitvā ca vyavasyed ātmakarmasu //
MBh, 12, 261, 21.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 12, 267, 5.1 tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ /
MBh, 12, 271, 11.2 bahuśo 'tiprayatnena mahatātmakṛtena ha //
MBh, 12, 276, 25.1 nirguṇāstveva bhūyiṣṭham ātmasambhāvino narāḥ /
MBh, 12, 276, 25.2 doṣair anyān guṇavataḥ kṣipantyātmaguṇakṣayāt //
MBh, 12, 276, 27.1 abruvan kasyacinnindām ātmapūjām avarṇayan /
MBh, 12, 276, 30.1 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 12, 276, 42.2 ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ //
MBh, 12, 277, 28.1 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ /
MBh, 12, 278, 12.3 yogenātmagatiṃ kṛtvā niḥsṛtaśca mahātapāḥ //
MBh, 12, 280, 23.2 garīyasaḥ pūjayed ātmaśaktyā satyena śīlena sukhaṃ narendra //
MBh, 12, 281, 1.3 prāṇī karotyayaṃ karma sarvam ātmārtham ātmanā //
MBh, 12, 283, 29.2 ātmabhūtaḥ sadā loke cared bhūtānyahiṃsayan //
MBh, 12, 284, 9.1 tato mānena sampanno rakṣann ātmaparājayam /
MBh, 12, 284, 12.1 nirvedād ātmasaṃbodhaḥ saṃbodhācchāstradarśanam /
MBh, 12, 285, 24.2 ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa //
MBh, 12, 286, 21.2 prājñānām ātmasaṃbuddhāḥ saṃbuddhānām amāninaḥ //
MBh, 12, 286, 24.2 mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ //
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 287, 8.3 na bhidyante kṛtātmāna ātmapratyayadarśinaḥ //
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 287, 35.2 parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ //
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 288, 7.2 idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ /
MBh, 12, 289, 35.1 tadvad ātmasamādhānaṃ yuktvā yogena tattvavit /
MBh, 12, 290, 51.1 ātmadoṣāṃśca vijñāya sarvān ātmani saṃśritān /
MBh, 12, 292, 29.1 ātmarūpaguṇān etān vividhān hṛdayapriyān /
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 293, 28.2 sopahāsātmatām eti yasmāccaivātmavān api //
MBh, 12, 301, 15.1 prakṛtir guṇān vikurute svacchandenātmakāmyayā /
MBh, 12, 304, 12.2 ātmārāmeṇa buddhena yoktavyo 'tmā na saṃśayaḥ //
MBh, 12, 310, 5.1 māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha /
MBh, 12, 312, 24.2 ātmārāmaḥ prasannātmā mithilām āsasāda ha //
MBh, 12, 316, 12.2 ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param //
MBh, 12, 316, 15.1 indriyair indriyārthebhyaścaratyātmavaśair iha /
MBh, 12, 316, 16.1 ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca /
MBh, 12, 316, 19.2 etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
MBh, 12, 316, 28.1 saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 12, 321, 36.2 ātmaprāptāni ca tato jānanti dvijasattamāḥ //
MBh, 12, 322, 2.1 yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā /
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 326, 31.3 sarvabhūtātmabhūto hi vāsudevo mahābalaḥ //
MBh, 12, 326, 66.3 kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 326, 92.3 kariṣye pralayaṃ ghoram ātmajñātivināśanam //
MBh, 12, 326, 107.2 ātmānugāmināṃ brahma śrāvayāmāsa bhārata //
MBh, 12, 327, 85.2 prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ //
MBh, 12, 328, 13.3 ṛtā satyāmarājayyā lokānām ātmasaṃjñitā //
MBh, 12, 329, 2.3 ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama //
MBh, 12, 329, 48.3 tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ /
MBh, 12, 331, 5.1 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ /
MBh, 12, 331, 23.2 tapaścarantau sumahad ātmaniṣṭhau mahāvratau //
MBh, 12, 333, 15.1 ātmagātroṣmasambhūtaiḥ snehagarbhaistilair api /
MBh, 12, 334, 15.2 vidadhāti nityam ajito 'tibalo gatim ātmagāṃ sukṛtinām ṛṣīṇām //
MBh, 12, 335, 18.1 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
MBh, 12, 335, 58.1 ātmapramāṇaracite apām upari kalpite /
MBh, 12, 335, 85.1 sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām /
MBh, 12, 336, 58.2 ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ /
MBh, 12, 336, 70.2 evam ātmecchayā rājan pratibuddho na jāyate //
MBh, 12, 342, 3.1 aham ātmānam ātmastham eka evātmani sthitaḥ /
MBh, 12, 342, 11.1 rājadharmāśrayaṃ kecit kecid ātmaphalāśrayam /
MBh, 12, 349, 12.2 yastvam ātmahitaṃ tyaktvā mām evehānurudhyase //
MBh, 12, 349, 14.1 aham ātmānam ātmastho mārgamāṇo ''tmano hitam /
MBh, 12, 349, 15.2 śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ //
MBh, 13, 1, 67.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
MBh, 13, 1, 68.2 tathā karma ca kartā ca sambaddhāvātmakarmabhiḥ //
MBh, 13, 2, 54.2 nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ //
MBh, 13, 3, 7.1 hariścandrakratau devāṃstoṣayitvātmatejasā /
MBh, 13, 6, 24.2 vyāsaṅgaṃ janayantyugram ātmābhibhavaśaṅkayā //
MBh, 13, 14, 14.2 ātmatulyaṃ mama sutaṃ prayacchācyuta māciram //
MBh, 13, 14, 48.2 lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam //
MBh, 13, 14, 58.2 yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ /
MBh, 13, 14, 118.2 vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ //
MBh, 13, 16, 19.1 tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api /
MBh, 13, 16, 32.1 adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām /
MBh, 13, 16, 37.2 apavargaśca muktānāṃ kaivalyaṃ cātmavādinām //
MBh, 13, 17, 28.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ //
MBh, 13, 17, 67.1 munir ātmapatir loke saṃbhojyaśca sahasradaḥ /
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 17, 144.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
MBh, 13, 17, 155.1 stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ /
MBh, 13, 17, 155.2 bhaktānukampī bhagavān ātmasaṃsthān karoti tān //
MBh, 13, 20, 60.1 ātmacchandena vartante nāryo manmathacoditāḥ /
MBh, 13, 27, 93.2 svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā //
MBh, 13, 32, 23.2 sarvabhūtātmayonīṃś ca tānnamasyāmyahaṃ dvijān //
MBh, 13, 37, 17.1 lokayātrā ca draṣṭavyā dharmaścātmahitāni ca /
MBh, 13, 44, 5.1 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ /
MBh, 13, 48, 40.1 anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā /
MBh, 13, 48, 48.2 pranaṣṭam apyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ //
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 23.2 ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā //
MBh, 13, 49, 27.2 ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ //
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 34.2 ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika //
MBh, 13, 75, 13.1 yā vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā /
MBh, 13, 102, 25.2 daivopahatacittatvād ātmanāśāya mandadhīḥ //
MBh, 13, 103, 7.2 praśaṃsanti namaskārair yuktam ātmaguṇāvaham //
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 107, 65.2 ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet //
MBh, 13, 114, 6.1 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
MBh, 13, 114, 7.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 13, 114, 9.2 ātmaupamyena puruṣaḥ samādhim adhigacchati //
MBh, 13, 116, 22.1 ātmaupamyena gantavyaṃ buddhimadbhir mahātmabhiḥ /
MBh, 13, 116, 64.2 sarvabhūtātmabhūtaistair vijñātārthaparāvaraiḥ //
MBh, 13, 118, 24.2 trivargahantā cānyeṣām ātmakāmānuvartakaḥ //
MBh, 13, 125, 30.1 nūnam ātmakṛtaṃ doṣam apaśyan kiṃcid ātmani /
MBh, 13, 126, 33.2 putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ //
MBh, 13, 126, 42.2 na cātmagatam aiśvaryam āścaryaṃ pratibhāti me //
MBh, 13, 130, 28.2 sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate //
MBh, 13, 132, 18.2 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā /
MBh, 13, 137, 17.2 ātmasaṃbhāvitān viprān sthāpayāmyātmano vaśe //
MBh, 13, 143, 27.2 tam evāhur ṛṣim ekaṃ purāṇaṃ sa viśvakṛd vidadhātyātmabhāvān //
MBh, 13, 150, 3.2 tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset //
MBh, 14, 12, 4.1 sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ /
MBh, 14, 19, 3.1 ātmavat sarvabhūteṣu yaścarenniyataḥ śuciḥ /
MBh, 14, 19, 9.2 ātmabandhavinirmokṣaṃ sa karotyacirād iva //
MBh, 14, 20, 9.2 ātmastham ātmanā tena dṛṣṭam āyatanaṃ mayā //
MBh, 14, 25, 9.2 ātmārthaṃ pācayannityaṃ mamatvenopahanyate //
MBh, 14, 27, 22.2 svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham //
MBh, 14, 32, 17.1 nāham ātmārtham icchāmi gandhān ghrāṇagatān api /
MBh, 14, 32, 18.1 nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ /
MBh, 14, 32, 19.1 nāham ātmārtham icchāmi rūpaṃ jyotiśca cakṣuṣā /
MBh, 14, 32, 20.1 nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye /
MBh, 14, 32, 21.1 nāham ātmārtham icchāmi śabdāñ śrotragatān api /
MBh, 14, 32, 22.1 nāham ātmārtham icchāmi mano nityaṃ mano'ntare /
MBh, 14, 42, 49.1 yadā paśyati bhūtāni prasannātmātmano hṛdi /
MBh, 14, 48, 3.2 gacchatyātmaprasādena viduṣāṃ prāptim avyayām //
MBh, 14, 49, 20.2 puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam //
MBh, 14, 61, 15.1 vibudhānāṃ gato lokān akṣayān ātmanirjitān /
MBh, 14, 93, 75.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
MBh, 15, 12, 12.2 saṃyukto deśakālābhyāṃ balair ātmaguṇaistathā //
MBh, 15, 12, 18.2 pretyeha caiva kartavyam ātmaniḥśreyasaṃ param //
MBh, 15, 23, 18.1 sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam /
MBh, 15, 42, 7.2 bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām //
Manusmṛti
ManuS, 1, 16.2 saṃniveśyātmamātrāsu sarvabhūtāni nirmame //
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 3, 91.1 pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye /
ManuS, 3, 118.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ManuS, 4, 35.2 svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca //
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
ManuS, 4, 160.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
ManuS, 5, 45.1 yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā /
ManuS, 6, 29.2 vividhāś caupaniṣadīr ātmasaṃsiddhaye śrutīḥ //
ManuS, 7, 138.1 kārukāñ śilpinaś caiva śūdrāṃś cātmopajīvinaḥ /
ManuS, 7, 212.2 parityajen nṛpo bhūmim ātmārtham avicārayan //
ManuS, 10, 28.1 yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate /
ManuS, 10, 58.1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
ManuS, 11, 59.1 govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
ManuS, 11, 64.2 ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā //
ManuS, 11, 72.2 bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam //
ManuS, 11, 165.2 caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye //
ManuS, 12, 31.2 dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam //
ManuS, 12, 85.1 sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam /
ManuS, 12, 91.2 samaṃ paśyann ātmayājī svārājyam adhigacchati //
ManuS, 12, 92.2 ātmajñāne śame ca syād vedābhyāse ca yatnavān //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 15.1 agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ /
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 18, 2.2 nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ //
Nyāyasūtra
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 2, 1, 22.0 nātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ //
NyāSū, 3, 1, 3.0 tadvyavasthānāt evātmasadbhāvāt apratiṣedhaḥ //
NyāSū, 3, 1, 14.0 tadātmaguṇasadbhāvāt apratiṣedhaḥ //
NyāSū, 3, 1, 15.0 nātmapratipattihetūnāṃ manasi sambhavāt //
NyāSū, 3, 2, 20.0 tat ātmaguṇatve api tulyam //
NyāSū, 3, 2, 25.0 jñānasamavetātmapradeśasannikarṣāt manasaḥ smṛtyutpatteḥ na yugapat utpattiḥ //
NyāSū, 3, 2, 31.0 ātmapreraṇayadṛcchājñatābhiśca na saṃyogaviśeṣaḥ //
NyāSū, 4, 1, 10.0 ātmanityatve pretyabhāvasiddhiḥ //
NyāSū, 4, 1, 52.0 prīterātmāśrayatvādapratiṣedhaḥ //
NyāSū, 4, 2, 46.0 tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //
Pāśupatasūtra
PāśupSūtra, 5, 21.0 ṛcamiṣṭāmadhīyīta gāyatrīmātmayantritaḥ //
Rāmāyaṇa
Rām, Bā, 61, 13.1 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho /
Rām, Bā, 62, 26.1 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca //
Rām, Bā, 75, 23.2 tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ //
Rām, Ay, 10, 35.1 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā /
Rām, Ay, 14, 24.2 ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya //
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Rām, Ay, 18, 8.2 tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam //
Rām, Ay, 27, 6.2 sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm //
Rām, Ay, 33, 9.1 athātmaparidhānārthaṃ sītā kauśeyavāsinī /
Rām, Ay, 34, 25.2 nāpatiḥ sukham edhate yā syād api śatātmajā //
Rām, Ay, 37, 1.2 naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī //
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ay, 44, 9.1 tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
Rām, Ay, 46, 13.1 iti bruvann ātmasamaṃ sumantraḥ sārathis tadā /
Rām, Ay, 58, 55.1 ayam ātmabhavaḥ śoko mām anātham acetanam /
Rām, Ay, 64, 9.1 ātmakāmā sadā caṇḍī krodhanā prājñamāninī /
Rām, Ay, 64, 24.1 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
Rām, Ay, 94, 10.1 kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ /
Rām, Ay, 97, 6.2 cakāra sumahat pāpam idam ātmayaśoharam //
Rām, Ār, 31, 15.1 atimāninam agrāhyam ātmasaṃbhāvitaṃ naram /
Rām, Ār, 42, 2.1 tatas tryavanataṃ cāpam ādāyātmavibhūṣaṇam /
Rām, Ār, 50, 41.3 jahārātmavināśāya daśagrīvo manasvinīm //
Rām, Ār, 70, 27.2 tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā //
Rām, Ki, 1, 15.1 vimiśrā vihagāḥ puṃbhir ātmavyūhābhinanditāḥ /
Rām, Ki, 7, 4.1 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam /
Rām, Ki, 7, 5.1 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara /
Rām, Ki, 8, 5.2 na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān //
Rām, Ki, 10, 29.1 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare /
Rām, Ki, 27, 41.2 ātmakāryagarīyastvād vaktuṃ necchāmi vānaram //
Rām, Ki, 29, 16.1 kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena /
Rām, Ki, 38, 6.1 jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ /
Rām, Ki, 42, 2.2 vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā //
Rām, Ki, 53, 12.2 ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ //
Rām, Ki, 57, 11.2 ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan //
Rām, Su, 4, 13.1 nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān /
Rām, Su, 6, 5.2 rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam //
Rām, Su, 20, 12.2 uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam //
Rām, Su, 23, 20.2 na śakyaṃ yat parityaktum ātmacchandena jīvitam //
Rām, Su, 38, 1.2 uvācātmahitaṃ vākyaṃ sītā surasutopamā //
Rām, Su, 39, 8.2 tathaiva khalvātmabalaṃ ca sāravat samānayenmāṃ ca raṇe daśānanaḥ //
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 46, 39.2 ityevam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ //
Rām, Su, 49, 23.2 na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ //
Rām, Su, 51, 22.1 śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam /
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 11, 3.1 tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ /
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Rām, Yu, 14, 6.1 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam /
Rām, Yu, 29, 7.2 nīcenātmāpacāreṇa kulaṃ tena vinaśyati //
Rām, Yu, 47, 83.2 tāni tānyātmarūpāṇi sṛjase tvam anekaśaḥ //
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 53, 24.1 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā /
Rām, Yu, 59, 57.2 mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman //
Rām, Yu, 60, 26.2 dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat //
Rām, Yu, 68, 17.1 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ /
Rām, Yu, 74, 27.1 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam /
Rām, Yu, 92, 26.1 śubhānyetāni cihnāni vijñāyātmagatāni saḥ /
Rām, Yu, 94, 29.1 tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ /
Rām, Yu, 98, 19.2 dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā //
Rām, Yu, 103, 16.2 prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā //
Rām, Yu, 113, 5.2 bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā //
Rām, Yu, 114, 35.2 ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ //
Rām, Yu, 115, 51.1 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ /
Rām, Utt, 2, 26.2 tasmāt te viramāmyadya putram ātmasamaṃ guṇaiḥ /
Rām, Utt, 9, 14.2 ātmaprabhāvena mune jñātum arhasi me matam //
Rām, Utt, 9, 37.3 āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham //
Rām, Utt, 19, 21.1 na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā /
Rām, Utt, 74, 4.1 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam /
Saundarānanda
SaundĀ, 1, 3.1 haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat /
SaundĀ, 5, 30.2 mahacca dagdhuṃ bhavakakṣajālaṃ saṃdhukṣayālpāgnimivātmatejaḥ //
SaundĀ, 7, 27.1 strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ /
SaundĀ, 7, 32.2 srucaṃ gṛhītvā sravadātmatejaścikṣepa vahnāvasito yato 'bhūt //
SaundĀ, 7, 36.2 yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ //
SaundĀ, 8, 14.2 śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṃ śanairidam //
SaundĀ, 8, 28.1 spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 13, 7.2 mantukāle cikitsārthaṃ cakre nātmānuvṛttaye //
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
SaundĀ, 14, 52.2 carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham //
SaundĀ, 15, 21.1 śreyaso vighnakaraṇād bhavantyātmavipattaye /
SaundĀ, 15, 52.2 yatnena sa vihantavyo vyādhirātmagato yathā //
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
SaundĀ, 17, 27.1 athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san /
SaundĀ, 17, 62.2 praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṃ jagāda //
SaundĀ, 18, 19.2 yasmāt samātmānugataśca tatra tasmād visaṃyogagato 'smi muktaḥ //
SaundĀ, 18, 35.1 adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam /
SaundĀ, 18, 56.2 acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati //
Saṅghabhedavastu
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 3, 1, 13.1 ātmendriyamano'rthasaṃnikarṣād yanniṣpadyate tadanyat //
VaiśSū, 3, 2, 1.0 ātmendriyārthasaṃnikarṣe jñānasyābhāvo bhāvaśca manaso liṅgam //
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
VaiśSū, 4, 2, 3.0 ātmasaṃyogas tvavipratiṣiddho mithaḥ pañcānām //
VaiśSū, 5, 1, 1.0 ātmasaṃyogaprayatnābhyāṃ haste karma //
VaiśSū, 5, 1, 4.0 tathātmasaṃyogo hastamusalakarmaṇi //
VaiśSū, 5, 1, 6.0 tathātmakarma hastasaṃyogācca //
VaiśSū, 5, 2, 16.1 ātmendriyamano'rthasaṃnikarṣāt sukhaduḥkhe tadanārambhaḥ //
VaiśSū, 5, 2, 17.1 ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ //
VaiśSū, 5, 2, 18.1 kāyakarmaṇātmakarma vyākhyātam //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 6, 1, 17.1 same ātmatyāgaḥ paratyāgo vā //
VaiśSū, 6, 1, 18.1 viśiṣṭe ātmatyāgaḥ //
VaiśSū, 6, 2, 19.1 ātmakarmasu mokṣo vyākhyātaḥ //
VaiśSū, 9, 13.1 ātmanyātmamanasoḥ saṃyogaviśeṣādātmapratyakṣam //
VaiśSū, 9, 13.1 ātmanyātmamanasoḥ saṃyogaviśeṣādātmapratyakṣam //
VaiśSū, 9, 15.1 ātmendriyamano'rthasannikarṣācca //
VaiśSū, 9, 17.1 ātmasamavāyādātmaguṇeṣu //
VaiśSū, 9, 17.1 ātmasamavāyādātmaguṇeṣu //
VaiśSū, 9, 22.1 ātmamanasoḥ saṃyogaviśeṣāt saṃskārācca smṛtiḥ //
VaiśSū, 10, 1.0 ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ //
Yogasūtra
YS, 2, 5.1 anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā //
YS, 2, 6.1 dṛgdarśanaśaktyor ekātmataivāsmitā //
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
Śira'upaniṣad
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 37.2 tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām //
Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
ŚvetU, 1, 3.1 te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām /
ŚvetU, 1, 3.2 yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ //
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 1, 16.2 ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam //
ŚvetU, 2, 14.2 tad v ātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ //
ŚvetU, 2, 15.1 yad ātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet /
ŚvetU, 5, 8.2 buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ //
ŚvetU, 5, 11.1 saṃkalpanasparśanadṛṣṭihomair grāsāmbuvṛṣṭyā cātmavivṛddhijanma /
ŚvetU, 5, 12.2 kriyāguṇair ātmaguṇaiś ca teṣāṃ saṃyogahetur aparo 'pi dṛṣṭaḥ //
ŚvetU, 6, 3.2 ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ //
ŚvetU, 6, 6.2 dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma //
ŚvetU, 6, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ //
ŚvetU, 6, 16.1 sa viśvakṛd viśvavid ātmayonir jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 18.2 taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye //
Abhidharmakośa
AbhidhKo, 5, 22.2 sthāpyaṃ ca maraṇotpattiviśiṣṭātmānyatādivat //
Amarakośa
AKośa, 1, 157.2 jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā //
AKośa, 2, 445.2 aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā //
Amaruśataka
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.2 dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param //
AHS, Sū., 2, 23.2 ātmavat satataṃ paśyed api kīṭapipīlikam //
AHS, Sū., 4, 32.2 deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
AHS, Śār., 4, 62.2 ātmapāṇitalonmānāḥ śeṣāṇyardhāṅgulaṃ vadet //
AHS, Nidānasthāna, 2, 2.1 janmāntayor mohamayaḥ saṃtāpātmāpacārajaḥ /
AHS, Nidānasthāna, 12, 35.1 vardhayet tad adho nābherāśu caiti jalātmatām /
AHS, Utt., 4, 5.1 taṃ tathā bhinnamaryādaṃ pāpam ātmopaghātinam /
AHS, Utt., 6, 60.1 prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā /
AHS, Utt., 40, 36.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
Bhallaṭaśataka
BhallŚ, 1, 6.1 draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ /
BhallŚ, 1, 32.2 rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā //
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Bodhicaryāvatāra
BoCA, 2, 7.2 ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā //
BoCA, 4, 42.1 ātmapramāṇam ajñātvā bruvannunmattakastadā /
BoCA, 5, 50.1 yadātmotkarṣaṇābhāsaṃ parapaṃsanam eva ca /
BoCA, 5, 57.1 ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu /
BoCA, 6, 38.1 kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane /
BoCA, 6, 71.2 tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā //
BoCA, 6, 103.1 athāhamātmadoṣeṇa na karomi kṣamāmiha /
BoCA, 7, 16.1 aviṣādabalavyūhatātparyātmavidheyatā /
BoCA, 8, 13.1 ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā /
BoCA, 8, 25.1 svārthadvāreṇa yā prītirātmārthaṃ prītireva sā /
BoCA, 8, 69.2 ātmavyāmohanodyuktair unmattair ākulā mahī //
BoCA, 8, 76.1 vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām /
BoCA, 8, 90.2 samaduḥkhasukhāḥ sarve pālanīyā mayātmavat //
BoCA, 8, 92.2 tathāpi tadduḥkhameva mamātmasnehaduḥsaham //
BoCA, 8, 93.2 tathāpi tasya tadduḥkhamātmasnehena duḥsaham //
BoCA, 8, 94.1 mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat /
BoCA, 8, 94.2 anugrāhyā mayānye'pi sattvatvādātmasattvavat //
BoCA, 8, 106.2 ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt //
BoCA, 8, 113.2 ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet //
BoCA, 8, 115.1 yathātmabuddhirabhyāsāt svakāye'smin nirātmake /
BoCA, 8, 125.1 yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā /
BoCA, 8, 126.1 ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate /
BoCA, 8, 127.1 durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā /
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 134.2 sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa //
BoCA, 8, 136.2 dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat //
BoCA, 8, 152.1 evamātmaguṇāñśrutvā kīrtyamānānitastataḥ /
BoCA, 8, 165.1 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
BoCA, 8, 173.1 na kartavyātmani prītiryadyātmaprītirasti te /
BoCA, 9, 18.2 ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet //
BoCA, 9, 78.1 duḥkhaheturahaṃkāra ātmamohāttu vardhate /
BoCA, 9, 156.2 yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 57.1 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam /
BKŚS, 3, 31.2 kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā //
BKŚS, 4, 105.2 prāṇihatyāvipāko 'yam ātmahatyā ca ninditā //
BKŚS, 5, 7.2 siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ //
BKŚS, 9, 104.2 yena tenātmarakṣārthaṃ madvidyā gṛhyatām iti //
BKŚS, 14, 15.2 mṛṇāladhavalaṃ keśaṃ dṛṣṭavān ātmamūrdhani //
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 14, 116.1 aninditam upāyaṃ ca vicintyātmasamarpaṇe /
BKŚS, 18, 92.2 madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam //
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 20, 281.1 iti cāhuḥ kim asmābhir vṛthaivātmāvasādibhiḥ /
BKŚS, 20, 349.2 tato naiva virudhyeran nātmānairātmyavādibhiḥ //
BKŚS, 20, 373.2 ātmārthe sakalāṃ jahyāt paṇḍitaḥ pṛthivīm iti //
BKŚS, 22, 301.2 vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat //
BKŚS, 24, 66.1 kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ /
Daśakumāracarita
DKCar, 1, 1, 52.2 rājavāhano mantriputrair ātmamitraiḥ saha bālakelīr anubhavannavardhata //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 2, 32.1 tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 372.1 ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhāt pariṇetum ātmabhavanam anīyata //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 149.1 nāhamātmavināśāya vetālotthāpanam ācareyam iti //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 6, 75.1 nītvā copakāryāmātmasamena snānabhojanaśayanādivyatikareṇopācaram //
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
DKCar, 2, 6, 172.1 parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 41.0 ātmakukṣerapi kṛte taṇḍulairiyadbhiriyānodanaḥ sampadyate //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
DKCar, 2, 8, 159.0 vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
Divyāvadāna
Divyāv, 3, 125.0 te dṛṣṭvā saṃvegamāpatsyante kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti //
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Divyāv, 17, 437.1 yato mūrdhātena rājñā uktam ātmapuruṣāḥ ānayantu bhavanto dhanuḥ //
Divyāv, 18, 35.1 prathame yojanaśatikā ātmabhāvāḥ dvistriyojanaśatikā ātmabhāvāḥ //
Divyāv, 18, 35.1 prathame yojanaśatikā ātmabhāvāḥ dvistriyojanaśatikā ātmabhāvāḥ //
Divyāv, 18, 36.1 dvitīye skandhe 'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ //
Divyāv, 18, 36.1 dvitīye skandhe 'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ //
Divyāv, 18, 37.1 tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ //
Divyāv, 18, 37.1 tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ //
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Divyāv, 19, 143.1 nāsti ātmasamaṃ premeti //
Harivaṃśa
HV, 1, 31.1 tato 'sṛjat punar brahmā rudraṃ roṣātmasaṃbhavam /
HV, 2, 11.1 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ /
HV, 8, 16.2 ādityo janayāmāsa putram ātmasamaṃ tadā //
HV, 28, 29.1 maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 2, 13.2 vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam //
Kir, 2, 45.2 vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye //
Kir, 3, 32.2 bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //
Kir, 9, 60.2 vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene //
Kir, 9, 64.2 vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ //
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 13, 33.2 kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa //
Kir, 13, 36.1 sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim /
Kir, 16, 23.1 parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre /
Kir, 17, 19.2 sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ //
Kir, 17, 49.2 muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ //
Kir, 18, 34.1 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 18.2 menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme //
KumSaṃ, 1, 30.1 tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ /
KumSaṃ, 2, 7.1 strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā /
KumSaṃ, 3, 11.2 saṃkalpitārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe //
KumSaṃ, 3, 13.1 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
KumSaṃ, 3, 40.2 ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
KumSaṃ, 7, 54.2 pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda //
KumSaṃ, 8, 16.1 taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām /
KumSaṃ, 8, 66.2 nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ //
Kāmasūtra
KāSū, 1, 2, 11.1 śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ //
KāSū, 1, 5, 17.3 kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati /
KāSū, 2, 10, 4.1 parasparaprītikarair ātmabhāvānuvartanaiḥ /
KāSū, 2, 10, 10.1 tatrātmābhiprāyād yāvadarthaṃ ca pravṛttiḥ //
KāSū, 3, 2, 20.8 ātmānurāgaṃ darśayet /
KāSū, 3, 4, 8.1 ātmaduḥkhasyānirvedena kathanam //
KāSū, 3, 4, 45.1 varaṃ vaśyo daridro 'pi nirguṇo 'pyātmadhāraṇaḥ /
KāSū, 4, 2, 7.4 ātmajñātiṣu nātyādaraḥ /
KāSū, 4, 2, 18.1 ātmavṛttān tāṃstadadhiṣṭhitān kuryāt //
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 412.2 ātmaśuddhividhāne ca na śiras tatra kalpayet //
KātySmṛ, 1, 613.2 paścād ātmaviśuddhyarthaṃ krayaṃ kretā svabandhubhiḥ //
KātySmṛ, 1, 674.2 ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet //
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 173.2 nav ātmalābho mahatāṃ paraduḥkhopaśāntaye //
Kūrmapurāṇa
KūPur, 1, 1, 117.1 sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ /
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 4, 20.2 indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat //
KūPur, 1, 6, 9.2 daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ //
KūPur, 1, 6, 14.2 sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ //
KūPur, 1, 7, 26.2 yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram //
KūPur, 1, 9, 48.2 māyāśeṣaviśeṣāṇāṃ hetur ātmasamudbhavā //
KūPur, 1, 10, 39.2 sraṣṭṛtvam ātmasaṃbodho hyadhiṣṭhātṛtvameva ca //
KūPur, 1, 10, 47.2 vedāntasārasārāya namo vedātmamūrtaye //
KūPur, 1, 10, 63.2 svātmānubhūtiyogena tasmai viśvātmane namaḥ //
KūPur, 1, 11, 28.1 anayā parayā devaḥ svātmānandaṃ samaśnute /
KūPur, 1, 11, 52.2 ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 54.2 āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām //
KūPur, 1, 11, 81.2 kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā //
KūPur, 1, 11, 97.1 mahāvimānamadhyasthā mahānidrātmahetukā /
KūPur, 1, 11, 108.1 guhyavidyātmavidyā ca dharmavidyātmabhāvitā /
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 11, 242.1 ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam /
KūPur, 1, 11, 242.1 ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam /
KūPur, 1, 11, 303.1 sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam /
KūPur, 1, 11, 311.2 anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ //
KūPur, 1, 11, 321.1 tasyaitat paramaṃ jñānamātmayogamanuttamam /
KūPur, 1, 14, 85.1 yatnāt parihareśasya nindāmātmavināśanīm /
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 15, 197.1 trimūrtaye 'nantapadātmamūrte jagannivāsāya jaganmayāya /
KūPur, 1, 16, 10.2 sarvaguhyatamaṃ dharmamātmajñānamanuttamam //
KūPur, 1, 16, 36.2 sattāmātrātmarūpo 'sau viṣṇuraṃśena jāyate //
KūPur, 1, 19, 53.1 namo dhātre vidhātre ca namo vedātmamūrtaye /
KūPur, 1, 20, 39.2 rāmamindīvaraśyāmaṃ lakṣmaṇaṃ cātmasaṃsthitam //
KūPur, 1, 24, 84.2 icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara //
KūPur, 1, 25, 13.2 svātmānaṃ bhūṣayāmāsuḥ svātmagairapi mādhavam //
KūPur, 1, 25, 50.1 kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ /
KūPur, 1, 47, 63.2 svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param //
KūPur, 1, 48, 12.1 tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
KūPur, 1, 48, 12.1 tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
KūPur, 2, 1, 52.2 nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam //
KūPur, 2, 2, 1.2 avācyametad vijñānamātmaguhyaṃ sanātanam /
KūPur, 2, 2, 20.1 anātmanyātmavijñānaṃ tasmād duḥkhaṃ tathetaram /
KūPur, 2, 2, 23.2 bhedo vyaktasvabhāvena sā ca māyātmasaṃśrayā //
KūPur, 2, 4, 15.2 vidhāya dattavān vedānaśeṣānātmaniḥsṛtān //
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 6, 45.1 brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ /
KūPur, 2, 7, 15.1 vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param /
KūPur, 2, 7, 29.2 kleśākhyānacalān prāhuḥ pāśānātmanibandhanān //
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
KūPur, 2, 11, 63.2 tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam //
KūPur, 2, 11, 70.2 tasmād ātmaguṇopeto madvrataṃ voḍhumarhati //
KūPur, 2, 11, 107.2 ityetaduktvā bhagavānātmayogamanuttamam /
KūPur, 2, 11, 112.2 sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā //
KūPur, 2, 12, 29.2 naitairupaviśet sārdhaṃ vivadennātmakāraṇāt //
KūPur, 2, 15, 17.2 kurvītātmahitaṃ nityaṃ sarvabhūtānikampakaḥ //
KūPur, 2, 18, 15.1 vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam /
KūPur, 2, 18, 16.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
KūPur, 2, 19, 13.1 sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
KūPur, 2, 19, 18.1 ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam /
KūPur, 2, 24, 19.2 te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ //
KūPur, 2, 25, 21.1 yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ /
KūPur, 2, 27, 36.1 vividhāścopaniṣada ātmasaṃsiddhaye japet /
KūPur, 2, 28, 21.2 ātmajñānaguṇopeto yatirmokṣamavāpnuyāt //
KūPur, 2, 29, 21.1 tasmād dhyānarato nityamātmavidyāparāyaṇaḥ /
KūPur, 2, 29, 30.3 hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā //
KūPur, 2, 29, 40.2 ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ //
KūPur, 2, 30, 12.2 bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam //
KūPur, 2, 32, 10.2 pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam //
KūPur, 2, 33, 2.2 caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye //
KūPur, 2, 33, 16.1 śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
KūPur, 2, 34, 73.1 ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
KūPur, 2, 41, 17.2 dadāvātmasamānatvaṃ mṛtyuvañcanameva ca //
KūPur, 2, 43, 11.2 svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ //
KūPur, 2, 43, 22.2 caturlokamidaṃ sarvaṃ nirdahatyātmatejasā //
Laṅkāvatārasūtra
LAS, 1, 33.1 ekaikasmin girivare ātmabhāvaṃ vidarśayan /
LAS, 1, 37.2 adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam //
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.17 tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśātpravartate /
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
LAS, 2, 57.1 asatyātmakathā kena nityanāśakathā katham /
LAS, 2, 88.2 asatyātmakathā kena saṃvṛtyā deśanā katham //
LAS, 2, 132.67 anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇam anveṣante /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 138.10 asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ /
LAS, 2, 139.17 pracaritaśūnyatā punarmahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.10 bhagavānāha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ /
LAS, 2, 141.14 etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 141.17 ata etanna bhavati tīrthakarātmavādatulyam /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
Liṅgapurāṇa
LiPur, 1, 3, 9.2 bījayonipradhānānām ātmākhyā vartate tviha //
LiPur, 1, 8, 12.1 ātmavat sarvabhūtānāṃ hitāyaiva pravartanam /
LiPur, 1, 8, 12.2 ahiṃsaiṣā samākhyātā yā cātmajñānasiddhidā //
LiPur, 1, 8, 36.1 ātmajñānāmbhasi snātvā sakṛdālipya bhāvataḥ /
LiPur, 1, 8, 78.1 labdhvāsanāni vidhivadyogasiddhyartham ātmavit /
LiPur, 1, 9, 8.1 anātmanyātmavijñānamajñānāttasya saṃnidhau /
LiPur, 1, 9, 64.2 ātmavidyāpradīpena svasthenācalanena tu //
LiPur, 1, 10, 19.2 ātmavat sarvabhūteṣu yo hitāyāhitāya ca //
LiPur, 1, 10, 25.2 ātmārthaṃ vā parārthaṃ vā indriyāṇīha yasya vai //
LiPur, 1, 10, 35.1 patanti cātmabhogārthaṃ bhakto bhāvena mucyate /
LiPur, 1, 16, 23.1 prāha devavṛṣaṃ brahmā brahmāṇaṃ cātmasaṃbhavam /
LiPur, 1, 17, 12.2 sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ //
LiPur, 1, 17, 81.1 hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate /
LiPur, 1, 18, 1.2 ekākṣarāya rudrāya akārāyātmarūpiṇe /
LiPur, 1, 20, 7.2 ātmārāmeṇa krīḍārthaṃ līlayākliṣṭakarmaṇā //
LiPur, 1, 27, 29.1 ātmatrayaṃ tataścordhvaṃ tasyānte śivapīṭhikā /
LiPur, 1, 28, 1.3 guṇatrayaṃ ca hṛdaye tathā cātmatrayaṃ kramāt //
LiPur, 1, 37, 11.2 parityajāśāṃ viprendra gṛhāṇātmasamaṃ sutam //
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 41, 49.2 brahmaṇaḥ pradadau prāṇānātmasthāṃstu tadā prabhuḥ //
LiPur, 1, 45, 1.3 sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi //
LiPur, 1, 46, 10.1 ye cāniruddhaṃ puruṣaṃ dhyāyantyātmavidāṃ varāḥ /
LiPur, 1, 64, 8.1 āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca /
LiPur, 1, 65, 53.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ /
LiPur, 1, 66, 45.1 divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ /
LiPur, 1, 71, 73.1 asṛjacca mahātejāḥ puruṣaṃ cātmasaṃbhavam /
LiPur, 1, 72, 123.2 ātmatrayopaviṣṭāya vidyātattvāya te namaḥ //
LiPur, 1, 72, 124.2 aghorāṣṭakatattvāya dvādaśātmasvarūpiṇe //
LiPur, 1, 72, 131.1 ṣoḍaśātmasvarūpāya makārāya namonamaḥ /
LiPur, 1, 72, 131.2 aṣṭadhātmasvarūpāya ardhamātrātmane namaḥ //
LiPur, 1, 72, 135.1 navātmatattvarūpāya navāṣṭātmātmaśaktaye /
LiPur, 1, 72, 135.1 navātmatattvarūpāya navāṣṭātmātmaśaktaye /
LiPur, 1, 72, 135.1 navātmatattvarūpāya navāṣṭātmātmaśaktaye /
LiPur, 1, 72, 136.1 catuḥṣaṣṭyātmatattvāya punaraṣṭavidhāya te /
LiPur, 1, 72, 160.2 vedātmarūpāya bhavāya tubhyamantāya madhyāya sumadhyamāya //
LiPur, 1, 77, 27.2 yaścātmabhogasiddhyarthamapi rudrālaye sakṛt //
LiPur, 1, 77, 40.2 vaṇīśailākule caiva mṛto yāti śivātmatām //
LiPur, 1, 85, 10.1 ahameko dvidhāpyāsaṃ prakṛtyātmaprabhedataḥ /
LiPur, 1, 85, 219.1 ātmabodhaparaṃ guhyaṃ śivabodhaprakāśakam /
LiPur, 1, 86, 149.2 sadā mumukṣurdharmajñaḥ svātmalakṣaṇalakṣaṇaḥ //
LiPur, 1, 88, 13.2 tathā sarvamayaṃ caiva ātmasthā khyātireva ca //
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
LiPur, 1, 89, 108.2 kevalaṃ pañcagavyaṃ vā kṣīraṃ vā cātmaśuddhaye //
LiPur, 1, 95, 33.1 ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam /
LiPur, 1, 98, 76.2 dundubho lalito viśvo bhavātmātmani saṃsthitaḥ //
LiPur, 1, 98, 93.1 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ /
LiPur, 1, 103, 42.2 kṣmābagnikhendusūryātmapavanātmā yato bhavaḥ //
LiPur, 1, 104, 18.1 śāntātmarūpiṇe sākṣāt kṣadantakrodhine namaḥ /
LiPur, 1, 108, 14.2 ātmavittānusāreṇa yoginaṃ pūjayedbudhaḥ //
LiPur, 2, 5, 154.2 rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat //
LiPur, 2, 9, 49.1 ātmaprayojanābhāve parānugraha eva hi /
LiPur, 2, 12, 4.1 khātmenduvahnisūryāṃbhodharāpavana ityapi /
LiPur, 2, 12, 23.1 puṣṇātyoṣadhijātāni dehināmātmaśuddhaye /
LiPur, 2, 14, 13.1 aghoro'pi mahādevaścakṣurātmatayā budhaiḥ /
LiPur, 2, 14, 20.1 upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ /
LiPur, 2, 15, 22.1 ātmākāreṇa saṃvittirbudhairvidyeti kīrtyate /
LiPur, 2, 18, 24.1 ātmajñānaṃ mahādevo yogaṃ gamayati svayam /
LiPur, 2, 18, 33.1 prahiṇoti sma tasyaiva jñānamātmaprakāśakam /
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
LiPur, 2, 20, 37.2 tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ //
LiPur, 2, 21, 24.2 ā ī ū e tathā aṃbānukrameṇātmarūpiṇam //
LiPur, 2, 21, 57.1 ṣaṣṭhena bhedayedātmapraṇavāntaṃ kulākulam /
LiPur, 2, 23, 17.2 oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 27, 99.1 prāṇarūpī tathā haṃsaḥ svātmaśaktiḥ pitāmahaḥ /
Matsyapurāṇa
MPur, 1, 12.1 malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ /
MPur, 2, 30.1 praviśyāntar mahātejāḥ svayam evātmasambhavaḥ /
MPur, 14, 9.2 sā pitṝn prārthayāmāsa pure cātmaprasiddhaye //
MPur, 21, 10.2 vṛddho'pi rājabhavanaṃ jagāmātmārthasiddhaye //
MPur, 26, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
MPur, 27, 30.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MPur, 38, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ //
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 38, 7.1 sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MPur, 47, 161.1 ātmeśāyātmavaśyāya sarveśātiśayāya ca /
MPur, 47, 161.1 ātmeśāyātmavaśyāya sarveśātiśayāya ca /
MPur, 47, 164.2 ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ //
MPur, 47, 165.1 nityāya cātmaliṅgāya sūkṣmāyaivetarāya ca /
MPur, 49, 31.2 ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho //
MPur, 52, 11.1 aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ /
MPur, 52, 17.2 tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ //
MPur, 52, 18.1 tasmādātmaguṇopetaḥ śrutikarma samācaret /
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 95, 14.1 vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet /
MPur, 112, 11.2 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute //
MPur, 125, 25.1 ānayatyātmavegena siñcayāno mahāgirim /
MPur, 140, 26.2 sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā //
MPur, 144, 89.2 tataścaivātmasambodhaḥ sambodhād dharmaśīlatā //
MPur, 145, 48.1 ātmārthe vā parārthe vā indriyāṇīha yasya vai /
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
MPur, 154, 201.1 bhavadbhireva kṛtyo'haṃ nivāsāyātmarūpiṇām /
MPur, 167, 3.1 ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ /
MPur, 167, 19.1 tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite /
MPur, 167, 44.2 uktavānahamātmasthaṃ maharṣim amitaujasam //
MPur, 168, 8.1 ātmatejodbhavāḥ puṇyā āpo'mṛtarasopamāḥ /
MPur, 170, 21.2 bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā //
MPur, 171, 6.1 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ /
MPur, 175, 46.2 dārayogaṃ vinā srakṣye putram ātmatanūruham //
MPur, 175, 70.2 saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati //
Meghadūta
Megh, Pūrvameghaḥ, 51.2 kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām //
Megh, Uttarameghaḥ, 51.2 paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 7.1 ātmādeḥ khalu prameyasya tattvajñānān niḥśreyasādhigamaḥ /
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //
Nyāyabindu
NyāBi, 1, 10.0 sarvacittacaittānām ātmasaṃvedanam //
Nāradasmṛti
NāSmṛ, 2, 1, 165.2 aghaśaṃsyātmavikretṛhīnāṅgabhagavṛttayaḥ //
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
NāSmṛ, 2, 13, 27.2 viniyogātmarakṣāsu bharaṇe ca sa īśvaraḥ //
Nāṭyaśāstra
NāṭŚ, 2, 89.1 latābandhāśca kartavyāścaritaṃ cātmabhogajam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.11 atrātmeśvarasaṃyogo yogaḥ /
PABh zu PāśupSūtra, 1, 1, 47.2 tatra pratyakṣaṃ dvividham indriyapratyakṣam ātmapratyakṣaṃ ca /
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 1, 47.7 ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 8, 6.0 saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ vā yad gīyate tad geyam //
PABh zu PāśupSūtra, 1, 9, 114.2 tathendriyanirodhena svātmajyotiḥ prakāśate //
PABh zu PāśupSūtra, 1, 9, 143.0 ata ekatareṇāpyatrādhikṛtasyātmapīḍā parapīḍā cāvarjanīye bhavataḥ //
PABh zu PāśupSūtra, 1, 9, 240.0 tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 269.0 tathātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 18, 24.0 atrāpi karaṇavyapadeśenātmaśaucaṃ vyākhyāyata ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 8.0 atrātmeśvarasaṃyogo yogaḥ pratyetavyaḥ //
PABh zu PāśupSūtra, 1, 24, 9.0 ātmāyattāni cāsya rūpakaraṇāni pṛthivyādīni //
PABh zu PāśupSūtra, 1, 41, 5.0 nama ity ātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 1, 43, 3.0 mām ityātmāpadeśe //
PABh zu PāśupSūtra, 2, 5, 15.0 tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam //
PABh zu PāśupSūtra, 2, 15, 5.0 atidānaṃ cātmapradānam //
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 2, 16, 3.0 yatra tṛtīyāyām ātmasaṃyogān niṣpadyate tat tapa ityarthaḥ //
PABh zu PāśupSūtra, 2, 22.1, 5.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 23, 23.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 24, 11.2 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 25, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 26, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 27, 7.0 namu ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 3, 6, 7.0 evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ //
PABh zu PāśupSūtra, 3, 19, 12.0 kṛtsnasya tapaso lakṣaṇamātmapratyakṣaṃ veditavyam //
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 4, 1, 20.1 tathā ca vedavit paṅktimātmavit punate dvijaḥ /
PABh zu PāśupSūtra, 4, 1, 26.0 āha svabhāvaguptatvād atīndriyātmagatī vidyā gopyeti //
PABh zu PāśupSūtra, 4, 12, 11.0 athātmāpadeśo'tra kimasti neti //
PABh zu PāśupSūtra, 4, 13, 11.0 yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ //
PABh zu PāśupSūtra, 4, 24, 2.0 na ityātmāpadeśe //
PABh zu PāśupSūtra, 5, 2, 2.0 atra yogo nāmātmeśvarasaṃyogo yogaḥ pratyetavyaḥ //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 3, 7.0 tasmiṃś cetane ātmaśabdaḥ //
PABh zu PāśupSūtra, 5, 12, 18.0 ātmeśvarasaṃyogo yogaḥ //
PABh zu PāśupSūtra, 5, 20, 4.0 yogo nāmātmeśvarayoryogaḥ //
PABh zu PāśupSūtra, 5, 21, 18.0 taducyate ātmayantritaḥ //
PABh zu PāśupSūtra, 5, 21, 19.0 ātmayantraṇamiti pratyāhāraparyāyaḥ //
PABh zu PāśupSūtra, 5, 21, 23.0 ātmayantraṇamityatra sati trike yujyate //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 21, 27.0 ātmātmabhāvayor avyucchedāt //
PABh zu PāśupSūtra, 5, 21, 27.0 ātmātmabhāvayor avyucchedāt //
PABh zu PāśupSūtra, 5, 22, 8.0 ātmayantrito 'dhīyīta ityarthaḥ //
PABh zu PāśupSūtra, 5, 22, 9.0 āha ātmayantritasyādhīyataḥ kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 23, 2.0 ātmayantrito'dhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 23, 5.0 ātmeśvarasaṃyogo yoga iti mantavyaḥ //
PABh zu PāśupSūtra, 5, 25, 1.0 tatra hṛdi ityātmaparyāyaḥ //
PABh zu PāśupSūtra, 5, 25, 6.2 ātmaprajo bhaviṣyāmi paramaṃ hṛdayaṃ hi saḥ //
PABh zu PāśupSūtra, 5, 25, 13.0 ato'vagamyate hṛdītyātmaparyāyaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 32, 4.0 bhāvagrahaṇam ātmeśvarābhyām anyatra pratiṣedhārtham //
PABh zu PāśupSūtra, 5, 34, 7.0 tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 10.0 atra chedo nāma ātmabhāvaviśleṣaṇamātram //
PABh zu PāśupSūtra, 5, 34, 22.0 eteṣu ca viṣayāṇāmarjane vartatātmapīḍā parapīḍā vā avarjanīye bhavataḥ //
PABh zu PāśupSūtra, 5, 34, 45.0 tatrātmapīḍā //
PABh zu PāśupSūtra, 5, 34, 49.1 ātmaduḥkhopaghātārthaṃ tyāgadharmaṃ samācaret /
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 44, 2.0 me ityātmāpadeśe mametyarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 33.1 brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ /
SaṃSi, 1, 65.1 abrahmānātmatābhāve pratyak cit pariśiṣyate /
SaṃSi, 1, 109.2 avidyākṛtadehātmapratyayādhīnatā na te /
SaṃSi, 1, 131.1 yathā teṣām abhūtaiva purastād ātmavidyayā /
SaṃSi, 1, 131.2 muktir bhūtocyate tadvat parastād ātmavidyayā //
SaṃSi, 1, 137.1 tathaiva nityasiddhātmasvarūpānavabodhataḥ /
SaṃSi, 1, 149.3 tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ //
SaṃSi, 1, 200.1 abhāsamāne vijñāne na cātmārthāvabhāsanam /
SaṃSi, 1, 202.2 trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam //
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 10, 5.2 ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt //
Su, Sū., 12, 16.3 tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati //
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 36.1 doṣaḥ prakupito dhātūn kṣapayatyātmatejasā /
Su, Sū., 15, 41.2 prasannātmendriyamanāḥ svastha ityabhidhīyate //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 25, 41.2 tamātmavān ātmahanaṃ kuvaidyaṃ vivarjayedāyurabhīpsamānaḥ //
Su, Sū., 40, 5.6 etāni vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma kurvanti /
Su, Sū., 46, 131.1 śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ /
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Su, Śār., 3, 7.2 pīnaprasannavadanāṃ praklinnātmamukhadvijām /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 92.1 bhṛśam ātmastavaś cāpi rākṣasaṃ kāyalakṣaṇam /
Su, Śār., 5, 3.1 śukraśoṇitaṃ garbhāśayastham ātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate /
Su, Cik., 24, 46.2 sarveṣvṛtuṣvaharahaḥ puṃbhir ātmahitaiṣibhiḥ //
Su, Utt., 37, 4.2 sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā //
Su, Utt., 37, 6.2 kumāradhārī devasya guhasyātmasamaḥ sakhā //
Su, Utt., 39, 105.1 prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.7 ekasmin pakṣa ātmabhāvo gṛhītaśced anyasminn apy ātmabhāvo gṛhyata eva /
SKBh zu SāṃKār, 4.2, 3.7 ekasmin pakṣa ātmabhāvo gṛhītaśced anyasminn apy ātmabhāvo gṛhyata eva /
SKBh zu SāṃKār, 17.2, 18.0 tathātmādhiṣṭhānāccharīram iti //
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.10 ātmaśabdasya bhāvavācakatvāt /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
Tantrākhyāyikā
TAkhy, 1, 196.1 na mamātmavaśasyātikrāntā svāmin āhāravelā //
TAkhy, 1, 211.1 asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari saṃnipatito maurkhyāt pañcatvam agamat //
TAkhy, 1, 273.1 te yūyam ātmārthe 'pi tāvad abhyudgamaṃ kuruta //
TAkhy, 1, 275.1 evaṃ gate kim asmākam ātmapuṣṭyartheneti //
TAkhy, 1, 326.1 grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet //
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 5.0 tasmādiha prasiddhānām indriyārthānāṃ karaṇatā karmatā ca samavāyinī ātmaliṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 1.0 catuṣṭayasannikarṣād yadutpadyate jñānākhyaṃ kāryaṃ tad anyaddhetvantaram ātmajñāpakamastīti //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 1.0 ahamiti śabdena kṣityādibhinnātmadravyaviṣayeṇa aikādhikaraṇyāt ahaṃ prāṇādimān ahaṃ sukhavān iti //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 2.0 tasmānna prāṇādisukhādīnyātmanirṇayahetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 4.0 ātmavṛttitve tu parair aprayogaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 5.0 evamahaṃśabdena ekādhikaraṇatvāt sukhādaya ātmaviṣayāḥ prāṇādayaśca tannimittāḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 1.0 ātmaśabdena svarūpam svarūpeṇa pañcānāmapi bhūtānāṃ parasparasaṃyogo na pratiṣidhyate śarīre 'nārambhakatvena //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 1.0 svāśrayasaṃyogāpekṣitvāt prayatnasya kriyārambhe ātmahastasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 18.1, 1.0 iha ātmaśabdena vāyuḥ yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmavāyusaṃyogāt prayatnācca prāṇāyāmakarma //
VaiSūVṛ zu VaiśSū, 5, 2, 18.1, 1.0 iha ātmaśabdena vāyuḥ yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmavāyusaṃyogāt prayatnācca prāṇāyāmakarma //
VaiSūVṛ zu VaiśSū, 5, 2, 18.1, 1.0 iha ātmaśabdena vāyuḥ yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmavāyusaṃyogāt prayatnācca prāṇāyāmakarma //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 2.0 ihātmāpekṣayā hīnādivyavahāraḥ pratigrahe pratigrahītṝṇām anyonyāpekṣayā //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 9, 14.1, 1.0 pratiṣiddhātmasaṃyogeṣu vyāpakadravyeṣvātmanāsaṃyukteṣu apratiṣiddhātmasaṃyogeṣu ca paramāṇvādiṣūbhābhyāṃ saṃyukteṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 14.1, 1.0 pratiṣiddhātmasaṃyogeṣu vyāpakadravyeṣvātmanāsaṃyukteṣu apratiṣiddhātmasaṃyogeṣu ca paramāṇvādiṣūbhābhyāṃ saṃyukteṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 17.1, 1.0 yathātmamanaḥsaṃyogāt svasminnātmani jñānaṃ tathaiva svātmasamaveteṣu sukhādiṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 17.1, 1.0 yathātmamanaḥsaṃyogāt svasminnātmani jñānaṃ tathaiva svātmasamaveteṣu sukhādiṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 4.0 tadetadārṣaṃ siddhadarśanaṃ ca viśiṣṭād dharmādātmamanaḥsaṃyogāccotpadyate //
VaiSūVṛ zu VaiśSū, 10, 1, 2.0 ātmasamavāyaś caitayor ahaṅkāreṇaikavākyabhāvāt //
VaiSūVṛ zu VaiśSū, 10, 1, 3.0 ātmasamavāyitve'pi //
Varāhapurāṇa
VarPur, 27, 36.3 etat te sarvamākhyātam ātmavidyāmṛtaṃ mayā //
Viṣṇupurāṇa
ViPur, 1, 2, 10.1 paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ /
ViPur, 1, 2, 10.1 paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ /
ViPur, 1, 2, 29.1 pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ /
ViPur, 1, 4, 10.2 praviveśa tadā toyam ātmādhāro dharādharaḥ //
ViPur, 1, 4, 15.2 sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk //
ViPur, 1, 7, 14.1 tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ViPur, 1, 9, 42.1 paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk /
ViPur, 1, 12, 30.1 ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam /
ViPur, 1, 13, 76.3 ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ //
ViPur, 1, 14, 37.2 tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam //
ViPur, 1, 15, 37.1 ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me /
ViPur, 1, 15, 62.2 varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam //
ViPur, 1, 17, 84.2 draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ //
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 1, 19, 48.2 draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk //
ViPur, 1, 19, 86.1 aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ /
ViPur, 1, 21, 35.1 garbham ātmavadhārthāya jñātvā taṃ maghavān api /
ViPur, 1, 22, 47.2 tan nirākaraṇadvāradarśitātmasvarūpavat //
ViPur, 1, 22, 48.2 ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam //
ViPur, 1, 22, 79.1 lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ /
ViPur, 2, 7, 28.2 pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ //
ViPur, 2, 7, 28.2 pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ //
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 2, 11, 14.2 ātmasaptagaṇasthaṃ taṃ bhāsvantamadhitiṣṭhati //
ViPur, 2, 12, 42.2 janaiḥ svakarmastimitātmaniścayairālakṣyate brūhi kim atra vastu //
ViPur, 2, 13, 35.1 śuṣkaistṛṇaistathā parṇaiḥ sa kurvannātmapoṣaṇam /
ViPur, 2, 13, 82.3 anātmanyātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ //
ViPur, 2, 14, 27.1 paramātmātmanoryogaḥ paramārtha itīṣyate /
ViPur, 2, 14, 31.1 tasyātmaparadeheṣu sato 'pyekamayaṃ hi yat /
ViPur, 2, 16, 21.1 tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
ViPur, 2, 16, 23.2 so 'haṃ sa ca tvaṃ sa ca sarvametadātmasvarūpaṃ tyaja bhedamoham //
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 1, 25.2 manvantarādhipān etāṃllabdhavān ātmavaṃśajān //
ViPur, 3, 3, 27.1 pradhānamātmayoniśca guhāsattvaṃ ca śabdyate /
ViPur, 3, 3, 28.2 yadrūpaṃ vāsudevasya paramātmasvarūpiṇaḥ //
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 11, 11.1 ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃstathā /
ViPur, 3, 11, 32.1 idaṃ cāpi japedambu dadyādātmecchayā nṛpa /
ViPur, 3, 18, 81.2 uvāca tanvī bhartāramupalabhyātmayogataḥ //
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 4, 3, 48.1 ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ //
ViPur, 4, 4, 85.1 tasyāpi bhagavān abjanābho jagataḥ sthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvam āyāsīt //
ViPur, 4, 5, 34.1 prāyeṇaite ātmavidyāśrayiṇo bhūpālā bhavanti //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 4, 9, 6.1 atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
ViPur, 4, 13, 24.1 sa ca taṃ syamantakamaṇim ātmaniveśane cakre //
ViPur, 4, 13, 56.1 acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 128.1 pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ /
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 5, 1, 39.1 ātmātmadehaguṇavadvicārācāri yadvacaḥ /
ViPur, 5, 1, 39.1 ātmātmadehaguṇavadvicārācāri yadvacaḥ /
ViPur, 5, 1, 39.2 tadapyādyapate nānyadadhyātmātmasvarūpavat //
ViPur, 5, 4, 14.1 ityājñāpyāsurānkaṃsaḥ praviśyātmagṛhaṃ tataḥ /
ViPur, 5, 11, 24.1 vyabhre nabhasi devendre vitathātmavacasyatha /
ViPur, 5, 13, 11.2 tadātmabandhusadṛśī buddhirvaḥ kriyatāṃ mayi //
ViPur, 5, 13, 60.2 ātmasvarūparūpo 'sau vyāpya vāyuriva sthitaḥ //
ViPur, 5, 17, 11.1 sāmprataṃ ca jagatsvāmī kāryamātmahṛdi sthitam /
ViPur, 5, 17, 18.2 itthaṃ saṃcintayanviṣṇuṃ bhaktinamrātmamānasaḥ /
ViPur, 5, 18, 3.2 tataḥ praviṣṭau saṃhṛṣṭau tamādāyātmamandiram //
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 30, 10.2 brahmaviṣṇuśivākhyābhirātmamūrtibhirīśvara //
ViPur, 5, 30, 14.2 anātmanyātmavijñānaṃ yayā mūḍho nirudhyate //
ViPur, 5, 30, 16.2 te tarantyakhilāmetāṃ māyāmātmavimuktaye //
ViPur, 5, 30, 18.1 ārādhya tvāmabhīpsante kāmānātmabhavakṣayam /
ViPur, 5, 34, 21.2 uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam //
ViPur, 5, 37, 66.2 kṣamyatāṃ nātmapāpena dagdhaṃ māṃ dagdhumarhasi //
ViPur, 5, 38, 42.3 prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam //
ViPur, 6, 1, 20.2 arthāś cātmopabhogāntā bhaviṣyanti kalau yuge //
ViPur, 6, 2, 34.2 narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ //
ViPur, 6, 3, 16.2 kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ //
ViPur, 6, 4, 6.1 ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ /
ViPur, 6, 5, 33.2 bhṛtyātmaputradārāṇām avamānāspadīkṛtaḥ //
ViPur, 6, 5, 35.1 anubhūtam ivānyasmiñjanmany ātmaviceṣṭitam /
ViPur, 6, 6, 9.2 keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ //
ViPur, 6, 6, 18.1 sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune /
ViPur, 6, 7, 11.1 anātmany ātmabuddhir yā asve svam iti yā matiḥ /
ViPur, 6, 7, 13.2 ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare //
ViPur, 6, 7, 30.1 ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune /
ViPur, 6, 7, 31.1 ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ /
ViPur, 6, 7, 53.2 vacasām ātmasaṃvedyaṃ taj jñānaṃ brahmasaṃjñitam //
ViPur, 6, 7, 73.2 cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam //
ViPur, 6, 7, 85.2 cintayet tanmayo yogī samādhāyātmamānasam //
ViPur, 6, 8, 54.2 sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam /
ViPur, 6, 8, 56.2 vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ /
ViPur, 6, 8, 63.1 iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya /
Viṣṇusmṛti
ViSmṛ, 37, 27.1 ātmārthe kriyārambhaḥ //
ViSmṛ, 48, 1.1 atha karmabhir ātmakṛtair gurum ātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayet //
ViSmṛ, 48, 1.1 atha karmabhir ātmakṛtair gurum ātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayet //
ViSmṛ, 51, 12.1 piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca //
ViSmṛ, 51, 68.1 yo 'hiṃsakāni bhūtāni hinastyātmasukhecchayā /
ViSmṛ, 67, 43.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 1, 32.1, 1.10 kiṃca svātmānubhavāpahnavaścittasyānyatve prāpnoti /
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 9.1, 2.1 na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 23.1, 18.1 pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
YSBhā zu YS, 4, 10.1, 2.1 yeyam ātmāśīḥ kasmāt //
YSBhā zu YS, 4, 19.1, 1.3 na hy agnir ātmasvarūpam aprakāśaṃ prakāśayati /
YSBhā zu YS, 4, 19.1, 1.8 svātmapratiṣṭham ākāśaṃ na parapratiṣṭham ity arthaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 8.2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
YāSmṛ, 1, 29.2 brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye //
YāSmṛ, 1, 216.2 sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca //
YāSmṛ, 1, 322.2 tatra durgāṇi kurvīta janakośātmaguptaye //
YāSmṛ, 3, 64.2 dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ //
YāSmṛ, 3, 74.2 tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ //
YāSmṛ, 3, 117.2 ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ //
YāSmṛ, 3, 137.1 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
YāSmṛ, 3, 141.2 tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ //
YāSmṛ, 3, 157.1 stryālokālambhavigamaḥ sarvabhūtātmadarśanam /
YāSmṛ, 3, 163.1 kālakarmātmabījānāṃ doṣair mātus tathaiva ca /
YāSmṛ, 3, 240.2 hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ //
YāSmṛ, 3, 258.2 ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt //
Śatakatraya
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 2, 70.1 yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ /
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
Śikṣāsamuccaya
ŚiSam, 1, 55.1 evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati /
Śivasūtra
ŚSūtra, 1, 15.1 vitarka ātmajñānam //
ŚSūtra, 3, 28.1 dānam ātmajñānam //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Abhidhānacintāmaṇi
AbhCint, 1, 79.2 satīrthyāstvekaguravo vivekaḥ pṛthagātmatā //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 10.0 dravyasyātmaprabhāvaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 4.2 ātmano na tathā bhinnaṃ viśvam ātmavinirgatam //
Aṣṭāvakragīta, 2, 7.1 ātmājñānāj jagad bhāti ātmajñānān na bhāsate /
Aṣṭāvakragīta, 2, 7.1 ātmājñānāj jagad bhāti ātmajñānān na bhāsate /
Aṣṭāvakragīta, 3, 1.3 tavātmajñasya dhīrasya katham arthārjane ratiḥ //
Aṣṭāvakragīta, 3, 2.1 ātmājñānād aho prītir viṣayabhramagocare /
Aṣṭāvakragīta, 3, 12.2 tasyātmajñānatṛptasya tulanā kena jāyate //
Aṣṭāvakragīta, 4, 1.2 hantātmajñasya dhīrasya khelato bhogalīlayā /
Aṣṭāvakragīta, 18, 17.1 dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tv asau /
Aṣṭāvakragīta, 18, 23.2 ātmārāmasya dhīrasya śītalācchatarātmanaḥ //
Aṣṭāvakragīta, 18, 65.1 sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ /
Aṣṭāvakragīta, 18, 93.1 ātmaviśrāntitṛptena nirāśena gatārtinā /
Aṣṭāvakragīta, 20, 2.1 kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ /
Bhairavastava
Bhairavastava, 1, 2.2 tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 18.2 īlā vidadhataḥ svairam īśvarasyātmamāyayā //
BhāgPur, 1, 2, 22.2 vāsudeve bhagavati kurvantyātmaprasādanīm //
BhāgPur, 1, 2, 30.1 sa evedaṃ sasarjāgre bhagavān ātmamāyayā /
BhāgPur, 1, 3, 10.1 bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ /
BhāgPur, 1, 4, 12.2 jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram //
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 1, 5, 25.2 evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate //
BhāgPur, 1, 5, 28.2 saṃkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamo'pahā //
BhāgPur, 1, 5, 34.2 ta evātmavināśāya kalpante kalpitāḥ pare //
BhāgPur, 1, 6, 16.2 ātmanātmānam ātmasthaṃ yathāśrutam acintayam //
BhāgPur, 1, 6, 37.2 janmakarmarahasyaṃ me bhavataścātmatoṣaṇam //
BhāgPur, 1, 7, 9.3 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat //
BhāgPur, 1, 7, 10.2 ātmārāmāśca munayo nirgranthā apyurukrame /
BhāgPur, 1, 7, 19.2 astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ //
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 1, 8, 27.2 ātmārāmāya śāntāya kaivalyapataye namaḥ //
BhāgPur, 1, 8, 34.2 sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ //
BhāgPur, 1, 9, 36.2 kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu //
BhāgPur, 1, 9, 42.1 tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām /
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 1, 11, 4.2 ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā //
BhāgPur, 1, 11, 12.2 ātmatulyabalairguptāṃ nāgairbhogavatīm iva //
BhāgPur, 1, 11, 38.2 ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ //
BhāgPur, 1, 11, 39.2 na yujyate sadātmasthairyathā buddhistadāśrayā //
BhāgPur, 1, 12, 29.1 jijñāsitātmayāthārthyo munervyāsasutādasau /
BhāgPur, 1, 14, 44.1 kaccit preṣṭhatamenātha hṛdayenātmabandhunā /
BhāgPur, 1, 15, 17.1 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ /
BhāgPur, 1, 17, 13.2 ātmavairūpyakartāraṃ pārthānāṃ kīrtidūṣaṇam //
BhāgPur, 1, 17, 34.1 yasmin harirbhagavān ijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti /
BhāgPur, 1, 18, 23.1 ahaṃ hi pṛṣṭo 'ryamaṇo bhavadbhir ācakṣa ātmāvagamo 'tra yāvān /
BhāgPur, 1, 18, 23.2 nabhaḥ patantyātmasamaṃ patatriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ //
BhāgPur, 1, 18, 50.2 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ //
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 2, 1, 1.3 ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ //
BhāgPur, 2, 1, 2.2 apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhinām //
BhāgPur, 2, 1, 4.1 dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi /
BhāgPur, 2, 2, 28.2 jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam //
BhāgPur, 2, 3, 12.1 jñānaṃ yad āpratinivṛttaguṇormicakram ātmaprasāda uta yatra guṇeṣvasaṅgaḥ /
BhāgPur, 2, 3, 25.2 yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ //
BhāgPur, 2, 4, 2.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 2, 4, 4.2 vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ //
BhāgPur, 2, 4, 6.1 bhūya eva vivitsāmi bhagavān ātmamāyayā /
BhāgPur, 2, 5, 1.3 tadvijānīhi yaj jñānam ātmatattvanidarśanam //
BhāgPur, 2, 5, 4.2 ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā //
BhāgPur, 2, 5, 5.2 ātmaśaktim avaṣṭabhya ūrṇanābhirivāklamaḥ //
BhāgPur, 2, 6, 34.2 āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ //
BhāgPur, 2, 6, 35.2 yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ //
BhāgPur, 2, 6, 36.2 tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe //
BhāgPur, 2, 6, 38.2 ātmātmanyātmanātmānaṃ sa saṃyacchati pāti ca //
BhāgPur, 2, 6, 40.1 ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ /
BhāgPur, 2, 7, 3.1 jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre /
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 2, 7, 19.2 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva //
BhāgPur, 2, 7, 26.2 jātaḥ kariṣyati janānupalakṣyamārgaḥ karmāṇi cātmamahimopanibandhanāni //
BhāgPur, 2, 7, 47.1 śaśvat praśāntam abhayaṃ pratibodhamātraṃ śuddhaṃ samaṃ sadasataḥ paramātmatattvam /
BhāgPur, 2, 8, 10.2 muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ //
BhāgPur, 2, 8, 23.1 yathātmatantro bhagavān vikrīḍatyātmamāyayā /
BhāgPur, 2, 9, 1.2 ātmamāyām ṛte rājan parasyānubhavātmanaḥ /
BhāgPur, 2, 9, 4.1 ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam /
BhāgPur, 2, 9, 26.1 yathātmamāyāyogena nānāśaktyupabṛṃhitam /
BhāgPur, 2, 10, 30.1 nididhyāsorātmamāyāṃ hṛdayaṃ nirabhidyata /
BhāgPur, 3, 1, 35.1 apisvid anye ca nijātmadaivam ananyavṛttyā samanuvratā ye /
BhāgPur, 3, 3, 9.1 tāsv apatyāny ajanayad ātmatulyāni sarvataḥ /
BhāgPur, 3, 4, 3.1 bhagavān svātmamāyāyā gatiṃ tām avalokya saḥ /
BhāgPur, 3, 4, 18.1 jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram /
BhāgPur, 3, 4, 20.1 sa evam ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ /
BhāgPur, 3, 4, 25.2 jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te /
BhāgPur, 3, 5, 9.1 yena prajānām uta ātmakarmarūpābhidhānāṃ ca bhidāṃ vyadhatta /
BhāgPur, 3, 5, 23.1 bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ /
BhāgPur, 3, 5, 23.2 ātmecchānugatāv ātmā nānāmatyupalakṣaṇaḥ //
BhāgPur, 3, 5, 26.2 puruṣeṇātmabhūtena vīryam ādhatta vīryavān //
BhāgPur, 3, 5, 27.2 vijñānātmātmadehasthaṃ viśvaṃ vyañjaṃs tamonudaḥ //
BhāgPur, 3, 5, 27.2 vijñānātmātmadehasthaṃ viśvaṃ vyañjaṃs tamonudaḥ //
BhāgPur, 3, 5, 46.1 tathāpare cātmasamādhiyogabalena jitvā prakṛtiṃ baliṣṭhām /
BhāgPur, 3, 6, 7.1 sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān /
BhāgPur, 3, 6, 8.1 eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ /
BhāgPur, 3, 6, 34.2 śraddhayātmaviśuddhyarthaṃ yaj jātāḥ saha vṛttibhiḥ //
BhāgPur, 3, 6, 35.1 etat kṣattar bhagavato daivakarmātmarūpiṇaḥ /
BhāgPur, 3, 6, 39.2 yat svayaṃ cātmavartmātmā na veda kim utāpare //
BhāgPur, 3, 7, 4.1 asrākṣīd bhagavān viśvaṃ guṇamayātmamāyayā /
BhāgPur, 3, 7, 10.1 yad arthena vināmuṣya puṃsa ātmaviparyayaḥ /
BhāgPur, 3, 7, 14.2 kiṃ vā punas taccaraṇāravindaparāgasevāratir ātmalabdhā //
BhāgPur, 3, 7, 16.1 sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ /
BhāgPur, 3, 8, 20.1 tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ /
BhāgPur, 3, 9, 16.1 yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca sthityudbhavapralayahetava ātmamūlam /
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 9, 23.1 eṣa prapannavarado ramayātmaśaktyā yad yat kariṣyati gṛhītaguṇāvatāraḥ /
BhāgPur, 3, 10, 6.1 tapasā hy edhamānena vidyayā cātmasaṃsthayā /
BhāgPur, 3, 10, 29.2 evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ /
BhāgPur, 3, 12, 15.2 sattvākṛtisvabhāvena sasarjātmasamāḥ prajāḥ //
BhāgPur, 3, 12, 32.2 ātmasthaṃ vyañjayāmāsa sa dharmaṃ pātum arhati //
BhāgPur, 3, 13, 8.1 tad vidhehi namas tubhyaṃ karmasv īḍyātmaśaktiṣu /
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 15, 6.1 ye tvānanyena bhāvena bhāvayanty ātmabhāvanam /
BhāgPur, 3, 15, 11.3 pratyācaṣṭātmabhūr devān prīṇan rucirayā girā //
BhāgPur, 3, 15, 30.1 tān vīkṣya vātaraśanāṃś caturaḥ kumārān vṛddhān daśārdhavayaso viditātmatattvān /
BhāgPur, 3, 15, 32.3 tasmin praśāntapuruṣe gatavigrahe vāṃ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ //
BhāgPur, 3, 15, 39.2 śyāme pṛthāv urasi śobhitayā śriyā svaścūḍāmaṇiṃ subhagayantam ivātmadhiṣṇyam //
BhāgPur, 3, 15, 47.1 taṃ tvāṃ vidāma bhagavan param ātmatattvaṃ sattvena samprati ratiṃ racayantam eṣām /
BhāgPur, 3, 16, 4.2 tad dhīty ātmakṛtaṃ manye yat svapuṃbhir asatkṛtāḥ //
BhāgPur, 3, 16, 17.2 viprāṇāṃ devadevānāṃ bhagavān ātmadaivatam //
BhāgPur, 3, 16, 23.1 na tvaṃ dvijottamakulaṃ yadi hātmagopaṃ goptā vṛṣaḥ svarhaṇena sasūnṛtena /
BhāgPur, 3, 17, 16.1 tāv ādidaityau sahasā vyajyamānātmapauruṣau /
BhāgPur, 3, 20, 25.2 anugrahāya bhaktānām anurūpātmadarśanam //
BhāgPur, 3, 20, 28.2 vimuñcātmatanuṃ ghorām ity ukto vimumoca ha //
BhāgPur, 3, 20, 43.1 ta ātmasargaṃ taṃ kāyaṃ pitaraḥ pratipedire /
BhāgPur, 3, 20, 45.2 mānayann ātmanātmānam ātmābhāsaṃ vilokayan //
BhāgPur, 3, 21, 23.3 yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ //
BhāgPur, 3, 21, 29.1 yā ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati /
BhāgPur, 3, 22, 2.2 brahmāsṛjat svamukhato yuṣmān ātmaparīpsayā /
BhāgPur, 3, 23, 2.1 viśrambheṇātmaśaucena gauraveṇa damena ca /
BhāgPur, 3, 23, 7.1 ye me svadharmaniratasya tapaḥsamādhividyātmayogavijitā bhagavatprasādāḥ /
BhāgPur, 3, 23, 47.1 tasyām ādhatta retas tāṃ bhāvayann ātmanātmavit /
BhāgPur, 3, 24, 33.2 ātmānubhūtyānugataprapañcaṃ svacchandaśaktiṃ kapilaṃ prapadye //
BhāgPur, 3, 24, 36.2 prasaṃkhyānāya tattvānāṃ sammatāyātmadarśane //
BhāgPur, 3, 24, 37.1 eṣa ātmapatho 'vyakto naṣṭaḥ kālena bhūyasā /
BhāgPur, 3, 24, 42.1 vrataṃ sa āsthito maunam ātmaikaśaraṇo muniḥ /
BhāgPur, 3, 25, 1.2 kapilas tattvasaṃkhyātā bhagavān ātmamāyayā /
BhāgPur, 3, 25, 1.3 jātaḥ svayam ajaḥ sākṣād ātmaprajñaptaye nṛṇām //
BhāgPur, 3, 25, 3.1 yad yad vidhatte bhagavān svacchandātmātmamāyayā /
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 3, 26, 2.1 jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam /
BhāgPur, 3, 26, 18.2 samanvety eṣa sattvānāṃ bhagavān ātmamāyayā //
BhāgPur, 3, 26, 20.1 viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ /
BhāgPur, 3, 26, 20.2 svatejasāpibat tīvram ātmaprasvāpanaṃ tamaḥ //
BhāgPur, 3, 26, 34.2 prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam //
BhāgPur, 3, 27, 10.2 upalabhyātmanātmānaṃ cakṣuṣevārkam ātmadṛk //
BhāgPur, 3, 27, 22.2 tapoyuktena yogena tīvreṇātmasamādhinā //
BhāgPur, 3, 27, 26.2 yuñjato nāpakuruta ātmārāmasya karhicit //
BhāgPur, 3, 28, 39.2 apy ātmatvenābhimatād dehādeḥ puruṣas tathā //
BhāgPur, 3, 28, 40.2 apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt //
BhāgPur, 3, 29, 17.2 maitryā caivātmatulyeṣu yamena niyamena ca //
BhāgPur, 3, 30, 6.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 3, 30, 8.1 ākṣiptātmendriyaḥ strīṇām asatīnāṃ ca māyayā /
BhāgPur, 3, 30, 25.2 ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato 'pi vā //
BhāgPur, 3, 30, 26.2 sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam //
BhāgPur, 3, 32, 26.1 jñānamātraṃ paraṃ brahma paramātmeśvaraḥ pumān /
BhāgPur, 3, 32, 34.2 ātmendriyajayenāpi saṃnyāsena ca karmaṇām //
BhāgPur, 3, 32, 36.1 ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca /
BhāgPur, 3, 33, 2.2 athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te /
BhāgPur, 3, 33, 3.2 sargādy anīho 'vitathābhisaṃdhir ātmeśvaro 'tarkyasahasraśaktiḥ //
BhāgPur, 3, 33, 5.2 yathāvatārās tava sūkarādayas tathāyam apy ātmapathopalabdhaye //
BhāgPur, 3, 33, 26.1 brahmaṇy avasthitamatir bhagavaty ātmasaṃśraye /
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 4, 1, 15.2 dattaṃ durvāsasaṃ somam ātmeśabrahmasambhavān //
BhāgPur, 4, 1, 20.2 prajām ātmasamāṃ mahyaṃ prayacchatv iti cintayan //
BhāgPur, 4, 2, 2.2 ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat //
BhāgPur, 4, 2, 23.1 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ /
BhāgPur, 4, 3, 11.1 tvayy etad āścaryam ajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam /
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
BhāgPur, 4, 7, 14.1 vidyātapovratadharān mukhataḥ sma viprān brahmātmatattvam avituṃ prathamaṃ tvam asrāk /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 7, 30.2 yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ /
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 7, 39.1 jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā /
BhāgPur, 4, 7, 39.2 racitātmabhedamataye svasaṃsthayā vinivartitabhramaguṇātmane namaḥ //
BhāgPur, 4, 7, 44.3 kṣipto 'py asadviṣayalālasa ātmamohaṃ yuṣmatkathāmṛtaniṣevaka udvyudasyet //
BhāgPur, 4, 7, 50.3 ātmeśvara upadraṣṭā svayaṃdṛg aviśeṣaṇaḥ //
BhāgPur, 4, 7, 51.1 ātmamāyāṃ samāviśya so 'haṃ guṇamayīṃ dvija /
BhāgPur, 4, 8, 20.2 ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātmaśvasanābhivandyam //
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 12, 6.2 yuktaṃ virahitaṃ śaktyā guṇamayyātmamāyayā //
BhāgPur, 4, 12, 16.1 ātmastryapatyasuhṛdo balamṛddhakośamantaḥpuraṃ parivihārabhuvaśca ramyāḥ /
BhāgPur, 4, 15, 19.2 ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam //
BhāgPur, 4, 16, 13.1 nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi /
BhāgPur, 4, 16, 15.1 rañjayiṣyati yallokamayamātmaviceṣṭitaiḥ /
BhāgPur, 4, 16, 18.1 dehināmātmavatpreṣṭhaḥ suhṛdāṃ nandivardhanaḥ /
BhāgPur, 4, 16, 26.2 śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ //
BhāgPur, 4, 17, 24.2 na muñcasyātmaruddhāni māmavajñāya mandadhīḥ //
BhāgPur, 4, 17, 26.1 pumānyoṣiduta klība ātmasambhāvano 'dhamaḥ /
BhāgPur, 4, 17, 27.2 ātmayogabalenemā dhārayiṣyāmyahaṃ prajāḥ //
BhāgPur, 4, 17, 30.1 yenāhamātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇasargasaṅgrahaḥ /
BhāgPur, 4, 17, 31.1 ya etadādāvasṛjac carācaraṃ svamāyayātmāśrayayāvitarkyayā /
BhāgPur, 4, 17, 34.1 sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho /
BhāgPur, 4, 20, 8.1 ya evaṃ santamātmānamātmasthaṃ veda pūruṣaḥ /
BhāgPur, 4, 21, 33.1 tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
BhāgPur, 4, 22, 14.1 bhavatsu kuśalapraśna ātmārāmeṣu neṣyate /
BhāgPur, 4, 22, 16.1 vyaktamātmavatāmātmā bhagavānātmabhāvanaḥ /
BhāgPur, 4, 22, 21.2 asaṅga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca yā //
BhāgPur, 4, 22, 31.2 tadrodhaṃ kavayaḥ prāhurātmāpahnavamātmanaḥ //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 22, 41.2 sa evaṃ brahmaputreṇa kumāreṇātmamedhasā /
BhāgPur, 4, 22, 41.3 darśitātmagatiḥ samyak praśasyovāca taṃ nṛpaḥ //
BhāgPur, 4, 22, 47.1 yairīdṛśī bhagavato gatirātmavāda ekāntato nigamibhiḥ pratipāditā naḥ /
BhāgPur, 4, 22, 48.2 ta ātmayogapataya ādirājena pūjitāḥ /
BhāgPur, 4, 22, 53.2 putrānutpādayāmāsa pañcārciṣyātmasaṃmatān //
BhāgPur, 4, 22, 62.3 hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame //
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /
BhāgPur, 4, 23, 18.2 taṃ cānuśayamātmasthamasāvanuśayī pumān /
BhāgPur, 4, 23, 28.1 sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi /
BhāgPur, 4, 23, 29.3 yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ //
BhāgPur, 4, 24, 7.1 tatrāpi haṃsaṃ puruṣaṃ paramātmānamātmadṛk /
BhāgPur, 4, 24, 18.1 ātmārāmo 'pi yastvasya lokakalpasya rādhase /
BhāgPur, 4, 24, 33.2 jitaṃ ta ātmavidvarya svastaye svastirastu me /
BhāgPur, 4, 24, 39.1 sarvasattvātmadehāya viśeṣāya sthavīyase /
BhāgPur, 4, 24, 53.1 etadrūpamanudhyeyamātmaśuddhimabhīpsatām /
BhāgPur, 4, 24, 54.2 svārājyasyāpyabhimata ekāntenātmavidgatiḥ //
BhāgPur, 4, 24, 61.2 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi //
BhāgPur, 4, 24, 64.1 sṛṣṭaṃ svaśaktyedamanupraviṣṭaścaturvidhaṃ puramātmāṃśakena /
BhāgPur, 4, 24, 70.1 tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam /
BhāgPur, 4, 27, 28.1 mayā nirūpitastubhyaṃ patirātmasamādhinā /
BhāgPur, 8, 6, 11.1 tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ /
BhāgPur, 8, 7, 27.2 parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste //
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 8, 7, 39.2 baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā //
BhāgPur, 10, 1, 52.1 evaṃ vimṛśya taṃ pāpaṃ yāvadātmanidarśanam /
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 46.2 ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā /
BhāgPur, 10, 4, 20.1 yathānevaṃvido bhedo yata ātmaviparyayaḥ /
BhāgPur, 10, 4, 24.2 devakīṃ vasudevaṃ ca darśayannātmasauhṛdam //
BhāgPur, 10, 5, 4.2 śudhyanti dānaiḥ saṃtuṣṭyā dravyāṇyātmātmavidyayā //
BhāgPur, 10, 5, 18.2 harernivāsātmaguṇai ramākrīḍamabhūnnṛpa //
BhāgPur, 11, 2, 20.2 śramaṇā vātaraśanā ātmavidyāviśāradāḥ //
BhāgPur, 11, 2, 33.3 udvignabuddher asadātmabhāvād viśvātmanā yatra nivartate bhīḥ //
BhāgPur, 11, 2, 34.1 ye vai bhagavatā proktā upāyā hy ātmalabdhaye /
BhāgPur, 11, 2, 53.1 tribhuvanavibhavahetave 'py akuṇṭhasmṛtir ajitātmasurādibhir vimṛgyāt /
BhāgPur, 11, 3, 3.3 sasarjoccāvacāny ādyaḥ svamātrātmaprasiddhaye //
BhāgPur, 11, 3, 5.1 guṇair guṇān sa bhuñjāna ātmapradyotitaiḥ prabhuḥ /
BhāgPur, 11, 3, 19.1 nityārtidena vittena durlabhenātmamṛtyunā /
BhāgPur, 11, 3, 22.1 tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ /
BhāgPur, 11, 3, 22.2 amāyayānuvṛttyā yais tuṣyed ātmātmado hariḥ //
BhāgPur, 11, 3, 25.1 sarvatrātmeśvarānvīkṣāṃ kaivalyam aniketatām /
BhāgPur, 11, 3, 29.1 evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam /
BhāgPur, 11, 3, 36.3 śabdo 'pi bodhakaniṣedhatayātmamūlam /
BhāgPur, 11, 3, 40.2 tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ //
BhāgPur, 11, 3, 50.2 dravyakṣityātmaliṅgāni niṣpādya prokṣya cāsanam //
BhāgPur, 11, 4, 3.1 bhūtair yadā pañcabhir ātmasṛṣṭaiḥ /
BhāgPur, 11, 4, 17.1 haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ /
BhāgPur, 11, 5, 1.2 bhagavantaṃ hariṃ prāyo na bhajanty ātmavittamāḥ /
BhāgPur, 11, 5, 3.1 ya eṣāṃ puruṣaṃ sākṣād ātmaprabhavam īśvaram /
BhāgPur, 11, 5, 17.1 eta ātmahano 'śāntā ajñāne jñānamāninaḥ /
BhāgPur, 11, 5, 18.1 hitvātmamāyāracitā gṛhāpatyasuhṛtstriyaḥ /
BhāgPur, 11, 6, 11.2 adhyātmayoga uta yogibhir ātmamāyāṃ jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ //
BhāgPur, 11, 7, 10.1 jñānavijñānasaṃyukta ātmabhūtaḥ śarīriṇām /
BhāgPur, 11, 7, 10.2 ātmānubhavatuṣṭātmā nāntarāyair vihanyase //
BhāgPur, 11, 7, 41.2 guṇair na yujyate yogī gandhair vāyur ivātmadṛk //
BhāgPur, 11, 7, 67.2 bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ //
BhāgPur, 11, 8, 34.2 yānyam icchanty asaty asmād ātmadāt kāmam acyutāt //
BhāgPur, 11, 9, 3.2 ātmakrīḍa ātmaratir vicarāmīha bālavat //
BhāgPur, 11, 9, 3.2 ātmakrīḍa ātmaratir vicarāmīha bālavat //
BhāgPur, 11, 9, 16.3 eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ //
BhāgPur, 11, 9, 17.1 kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu /
BhāgPur, 11, 9, 19.1 kevalātmānubhāvena svamāyāṃ triguṇātmikām /
BhāgPur, 11, 9, 24.2 svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho //
BhāgPur, 11, 9, 28.1 sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān /
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
BhāgPur, 11, 10, 11.1 tasmāj jijñāsayātmānam ātmasthaṃ kevalaṃ param /
BhāgPur, 11, 10, 34.1 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca /
BhāgPur, 11, 11, 16.2 ātmārāmo 'nayā vṛttyā vicarej jaḍavan muniḥ //
BhāgPur, 11, 12, 15.2 yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ //
BhāgPur, 11, 12, 16.3 na nivartata ātmastho yena bhrāmyati me manaḥ //
BhāgPur, 11, 15, 13.2 sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti manmanāḥ //
BhāgPur, 11, 16, 24.1 yogānām ātmasaṃrodho mantro 'smi vijigīṣatām /
BhāgPur, 11, 17, 13.2 vairājāt puruṣāj jātā ya ātmācāralakṣaṇāḥ //
BhāgPur, 11, 18, 20.2 ātmakrīḍa ātmarata ātmavān samadarśanaḥ //
BhāgPur, 11, 18, 20.2 ātmakrīḍa ātmarata ātmavān samadarśanaḥ //
BhāgPur, 11, 18, 41.1 surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā /
BhāgPur, 11, 19, 24.1 evaṃ dharmair manuṣyāṇām uddhavātmanivedinām /
BhāgPur, 11, 20, 17.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
BhāgPur, 11, 20, 19.2 atandrito 'nurodhena mārgeṇātmavaśaṃ nayet //
BhāgPur, 11, 20, 20.2 sattvasampannayā buddhyā mana ātmavaśaṃ nayet //
BhāgPur, 11, 21, 5.2 ābrahmasthāvarādīnāṃ śārīrā ātmasaṃyutāḥ //
BhāgPur, 11, 21, 35.1 vedā brahmātmaviṣayās trikāṇḍaviṣayā ime /
Bhāratamañjarī
BhāMañj, 5, 241.1 vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam /
BhāMañj, 6, 79.2 tatkarmāṇyātmayogāgnau hutvā yānti parāṃ gatim //
BhāMañj, 6, 96.1 ātmalābho bhavatyeva tyaktakāmasya yoginaḥ /
BhāMañj, 7, 732.2 niścityātmavadhaṃ droṇaścitrārpita ivābhavat //
BhāMañj, 11, 31.1 ātmopahāraṃ rudrāya tasmindātuṃ samudyate /
BhāMañj, 12, 11.1 ātmāparādhātputrāste kālena kavalīkṛtāḥ /
BhāMañj, 13, 297.2 gauravādātmatulyaṃ taṃ svadharmasthamamanyata //
BhāMañj, 13, 387.2 ātmaguptaḥ parānveṣī babhūvāvahitaḥ sadā //
BhāMañj, 13, 567.2 pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet //
BhāMañj, 13, 653.1 vṛddhaḥ prayātyātmabhayādvijane tyajyate śiśuḥ /
BhāMañj, 13, 960.1 ātmayajñāptapuṇyānām ātmatīrthaikasevinām /
BhāMañj, 13, 960.1 ātmayajñāptapuṇyānām ātmatīrthaikasevinām /
BhāMañj, 13, 1186.1 hā putreti piturvācaṃ śrutvā sarvāntarātmatām /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 2.0 baddhvā kumbhakam ātmagāḍharacitaṃ tad brahmanāḍīgataṃ hy ānetuṃ vadane ṣaḍadhvagakalā saivaṃvidhā sāraṇā //
Devīkālottarāgama
DevīĀgama, 1, 74.1 ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 21.2 tato brahmātmasambhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhuḥ //
GarPur, 1, 12, 2.2 oṃ nama iti caturbhujātmanirmāṇam //
GarPur, 1, 23, 2.1 oṃ hāṃ ātmatattvāya vidyātattvāya hīṃ tathā /
GarPur, 1, 31, 13.1 ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ /
GarPur, 1, 42, 20.1 ātmatattvātmakaṃ paścāddevakākhyaṃ tato 'rcayet /
GarPur, 1, 42, 21.1 oṃ hāṃ ātmatattvāya namaḥ /
GarPur, 1, 44, 7.1 ātmendriyamanoyukto bhoktetyār manīṣiṇaḥ /
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 49, 36.2 brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ //
GarPur, 1, 50, 12.1 vāruṇaṃ cāvagāhaṃ ca mānarsa tvātmavedanam /
GarPur, 1, 50, 13.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 89, 12.2 ekāgraprayato bhūtvā bhaktinamrātmakandharaḥ //
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 94, 15.2 brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye //
GarPur, 1, 105, 17.2 asacchāstrābhigamanaṃ bhāryātmaparivikrayaḥ //
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 106, 7.1 surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ /
GarPur, 1, 109, 2.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
GarPur, 1, 109, 13.2 anupraviśya medhāvī kṣipramātmavaśaṃ nayet //
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 111, 8.2 kṣaṇena vibhavo naśyennātmāyattaṃ dhanādikam //
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 113, 61.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 124, 12.2 pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ //
GarPur, 1, 147, 2.1 tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
GarPur, 1, 147, 82.1 āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite /
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 28.3 svātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
Hitopadeśa
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 0, 34.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
Hitop, 1, 6.6 kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā /
Hitop, 1, 12.2 ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ //
Hitop, 1, 13.3 ātmaupamyena puruṣaḥ pramāṇam adhigacchati //
Hitop, 1, 14.3 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 41.2 ātmāparādhavṛkṣāṇāṃ phalāny etāni dehinām //
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 135.2 lubdho hy asaṃtuṣṭo niyatam ātmadrohī bhavati /
Hitop, 1, 143.3 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Hitop, 2, 36.2 saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati //
Hitop, 2, 51.4 ātmaśaktisamaṃ kopaṃ yo jānāti sa paṇḍitaḥ //
Hitop, 2, 54.3 anupraviśya medhāvī kṣipram ātmavaśaṃ nayet //
Hitop, 2, 110.7 ātmakṛto 'yaṃ doṣaḥ /
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 3, 62.1 ato 'haṃ bravīmyātmapakṣaṃ parityajyetyādi /
Hitop, 3, 98.2 ātmodayaḥ paraglānir dvayaṃ nītir itīyatī /
Hitop, 4, 59.3 ātmaupamyena yo vetti durjanaṃ satyavādinam /
Hitop, 4, 61.7 sa cātmavṛttāntam akathayat /
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 66.11 ato 'haṃ bravīmyātmaupamyena yo vettītyādi /
Hitop, 4, 122.1 ātmakāryasya siddhiṃ tu samuddiśya kriyeta yaḥ /
Kathāsaritsāgara
KSS, 1, 5, 74.2 tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi //
KSS, 1, 5, 86.1 tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 1, 7, 93.1 śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
KSS, 1, 8, 3.1 maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
KSS, 2, 5, 52.1 tataḥ svātmavinodāya nikaṭasthaṃ vasantakam /
KSS, 3, 1, 23.1 nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
KSS, 3, 1, 149.2 saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam //
KSS, 3, 4, 161.2 anyathātmopahāreṇa prīṇāmi bhavatīmaham //
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 3, 6, 227.2 akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca //
KSS, 4, 2, 66.2 aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam //
KSS, 4, 2, 219.2 tattrāṇāyātmadānena bubudhe labdham antaram //
KSS, 5, 3, 219.2 so 'pyevam ātmasiddhyarthī jagādainaṃ mahāvratī //
KSS, 5, 3, 283.1 ity ūcivāṃśca visasarja mahāprabhāvo vidyādharādhipatirātmatapovanāt tam /
KSS, 6, 1, 180.2 yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham //
Kṛṣiparāśara
KṛṣiPar, 1, 80.3 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
KṛṣiPar, 1, 98.1 ātmapoṣaṇamātraṃ tu dvihalena ca sarvadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 115.2 tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase //
KAM, 1, 145.3 ātmasvarūpāvijñaptyai svarūpāprāptaye tathā //
Mātṛkābhedatantra
MBhT, 7, 20.2 triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ //
MBhT, 9, 31.1 ata eva maheśāni ātmasvastyayanaṃ caret /
MBhT, 14, 16.1 ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam /
MBhT, 14, 33.3 tasya saṅgaṃ parityajya katham ātmaniyojanam //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 9.1 ātmendriyārthanaikṛṣṭye sarvadevāpravṛttitā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 2.1 tad uktaṃ svabhāvapuruṣāvyaktakarmakālātmavādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 13.0 yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 16.0 paśuśabdaścātra samanantaraprakaraṇopakramyamāṇātmatattvopakṣepāyopahṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 2.0 atra cārvākacchāyayā ātmanirāsāyedam āśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 9.2 athātmamalamāyākhyakarmabandhavimuktaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 3.0 baddhātmavimuktyai yat pariṇāmitāprayojakatvaṃ sa eva pāśānām anugraha ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 2.0 vyāpi ca tat sarvagataṃ svakāryavyāpakatvena anaśvaraṃ nityatvāt mahāpralaye 'pi ātmavad īśvaravacca tasyāvasthānāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.2 yasmācca yena ca yathā ca yadā ca yacca yāvacca yatra ca śubhāśubham ātmakarma /
Narmamālā
KṣNarm, 3, 11.1 athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 34, 2.0 ātmaprakṛtivikārasaṃmūrchitaṃ rasa yā ityādikam ātmādayo grāhyāṇi //
NiSaṃ zu Su, Śār., 3, 34, 2.0 ātmaprakṛtivikārasaṃmūrchitaṃ rasa yā ityādikam ātmādayo grāhyāṇi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ātmasaṃnidhānajātāni strīpuruṣendriyadvayasaṃgharṣaja tv aprāptābhilaṣitapadārthā hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityuktam ityarthaḥ vyādhivihitaṃ pariṇāmahetutvam //
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ śukraśoṇitasthitavātādidoṣajanitāḥ //
NiSaṃ zu Su, Śār., 3, 5.1, 4.0 evaṃ vastrādilagnaṃ śoṇite ṛtuvyāpatpraśamanaṃ ātmaviṣaye niṣeko vikārajanakatvābhāvāt uta bhavati //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 17.1 adhiruhya parāṃ koṭiṃ kopo raudrātmatāṃ gataḥ /
NŚVi zu NāṭŚ, 6, 32.2, 102.0 atha paścātkaraṇamanukaraṇaṃ talloke 'py anukaraṇātmatātiprasaktā //
NŚVi zu NāṭŚ, 6, 32.2, 168.3 āsvādanātmānubhavo rasaḥ kāvyārtha ucyate //
NŚVi zu NāṭŚ, 6, 66.2, 2.0 ātmagrahaṇasyāyamāśayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.2 brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye /
Rasahṛdayatantra
RHT, 1, 19.2 atyantaṃ śreyaḥ kila yogavaśādātmasaṃvittiḥ //
Rasamañjarī
RMañj, 9, 27.1 dāpayeccaiva saptāhamātmapañcamalena tu /
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
Rasaratnasamuccaya
RRS, 1, 48.2 atyantabhūyasī kila yogavaśādātmasaṃvittiḥ //
RRS, 5, 80.2 lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //
RRS, 6, 10.2 tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye /
Rasaratnākara
RRĀ, V.kh., 1, 21.2 tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
Rasendracintāmaṇi
RCint, 3, 219.2 ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //
Rasendracūḍāmaṇi
RCūM, 14, 85.2 lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //
RCūM, 15, 7.2 srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //
RCūM, 15, 44.2 tribhirvāraistyajatyeva girijām ātmakañcukām //
Rasādhyāya
RAdhy, 1, 113.1 itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 441.2 khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //
Rasārṇava
RArṇ, 2, 84.2 pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake //
RArṇ, 12, 214.2 keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //
RArṇ, 18, 135.2 ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ //
RArṇ, 18, 189.2 pāpiṣṭho dūṣayecchāstram ātmakarma na vidanti //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 4.2 deśasthānāccātmasaṃsthaṃ svabhāvairbhūyo nānārūpatāṃ yāti nūnam //
Skandapurāṇa
SkPur, 3, 9.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
SkPur, 5, 28.1 na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ /
SkPur, 8, 37.2 praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
SkPur, 9, 33.2 satatam abhidadhānaś cekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //
SkPur, 10, 8.1 ātmatulyabalāndīptāñjarāmaraṇavarjitān /
SkPur, 20, 24.2 icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam //
Spandakārikā
SpandaKār, 1, 8.2 api tv ātmabalasparśāt puruṣas tatsamo bhavet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 19.0 svāminaścātmasaṃsthasya //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 2.0 anyathā kṣaṇikajñānānāṃ svātmamātrakṣīṇatvāt tatsaṃskārajanmanām api vikalpānāmanubhavāgocare pravṛttyabhāvādanusaṃdhānam idaṃ na ghaṭeta //
SpandaKārNir zu SpandaKār, 1, 5.2, 23.0 śāṃkaro mārgaḥ śaṃkarātmasvabhāvaprāptihetuḥ parāśaktirūpaḥ prasaraḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 7.0 śaktibhūmeḥ sparśāpradhānatvād ātmabalasparśādity uktam //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 14.2 ta ātmopāsakāḥ sarve na gacchanti paraṃ padam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
Tantrasāra
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 38.0 kalanaṃ ca gatiḥ kṣepo jñānaṃ gaṇanaṃ bhogīkaraṇaṃ śabdanaṃ svātmalayīkaraṇaṃ ca //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 9.1 svaprakāśaṃ samastātmatattvaṃ mātrādikaṃ trayam /
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 8, 70.0 tac ca śuddhaṃ vimarśa eva apratiyogi svātmacamatkārarūpo 'ham iti //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 24.0 evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ //
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
Tantrāloka
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 31.1 svatantrātmātiriktastu tuccho 'tuccho 'pi kaścana /
TĀ, 1, 42.1 vikasvarāvikalpātmajñānaucityena yāvasā /
TĀ, 1, 47.1 tathāvidhāvasāyātmabauddhavijñānasampade /
TĀ, 1, 49.1 dehasadbhāvaparyantamātmabhāvo yato dhiyi /
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 141.1 viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat /
TĀ, 1, 147.2 bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā //
TĀ, 1, 161.1 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
TĀ, 1, 182.2 avikalpātmasaṃvittau yā sphurattaiva vastunaḥ //
TĀ, 1, 208.1 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
TĀ, 1, 212.2 prakāśe tanmukhenaiva saṃvit paraśivātmatā //
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 1, 252.1 tenānudghāṭitātmatvabhāvaprathanam eva yat /
TĀ, 1, 253.2 prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā //
TĀ, 1, 254.1 tathāntaraparāmarśaniścayātmatirohiteḥ /
TĀ, 1, 260.1 tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt /
TĀ, 1, 261.2 bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam //
TĀ, 1, 273.1 etatpraśnottarātmatve pārameśvaraśāsane /
TĀ, 1, 291.1 buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā /
TĀ, 1, 307.2 maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ //
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 1, 332.1 bhāvavrātahaṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 2, 15.2 tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ //
TĀ, 2, 40.2 te 'pi tadrūpiṇas tāvaty evāsyānugrahātmatā //
TĀ, 3, 3.1 ato 'sau parameśānaḥ svātmavyomanyanargalaḥ /
TĀ, 3, 14.1 viparyastaistu tejobhirgrāhakātmatvamāgataiḥ /
TĀ, 3, 54.2 pratibimbātmatāmāhuḥ khaḍgādarśatalādivat //
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 73.2 svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ //
TĀ, 3, 103.1 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
TĀ, 3, 103.2 svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam //
TĀ, 3, 140.2 śivavyometi paramaṃ brahmātmasthānamucyate //
TĀ, 3, 141.2 svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ //
TĀ, 3, 154.2 sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām //
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
TĀ, 3, 164.2 tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā //
TĀ, 3, 202.1 garbhīkṛtānantaviśvaḥ śrayate 'nuttarātmatām /
TĀ, 3, 203.2 anuttaravisargātmaśivaśaktyadvayātmani //
TĀ, 3, 219.2 ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ //
TĀ, 3, 254.1 pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām /
TĀ, 3, 283.2 sraṣṭā viśvātmaka iti prathayā bhairavātmatā //
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 4, 1.1 atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide //
TĀ, 4, 3.1 vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam /
TĀ, 4, 7.2 bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā //
TĀ, 4, 9.1 ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā /
TĀ, 4, 10.2 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
TĀ, 4, 11.1 anāvṛtte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
TĀ, 4, 30.2 sa savedyāpavedyātmapralayākalatāmayaḥ //
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 4, 61.2 ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam //
TĀ, 4, 62.2 anena svātmavijñānaṃ sasphuratvaprasādhakam //
TĀ, 4, 75.2 tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat //
TĀ, 4, 78.1 ātmapratyayitaṃ jñānaṃ pūrṇatvād bhairavāyate /
TĀ, 4, 111.2 tacca svacchasvatantrātmaratnanirbhāsini sphuṭam //
TĀ, 4, 112.2 tadeva tu samastārthanirbharātmaikagocaram //
TĀ, 4, 152.2 saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt //
TĀ, 4, 169.1 etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ /
TĀ, 4, 170.1 tato 'ntaḥsthitasarvātmabhāvabhogoparāgiṇī /
TĀ, 4, 175.2 nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt //
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 190.2 khātmatvameva samprāptaṃ śaktitritayagocarāt //
TĀ, 4, 226.2 śivātmatā teṣu śuddhiryadi tatrāpi sā na kim //
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 4, 276.1 yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate /
TĀ, 5, 3.1 vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ /
TĀ, 5, 4.1 kasyacittu vikalpo 'sau svātmasaṃskaraṇaṃ prati /
TĀ, 5, 11.1 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
TĀ, 5, 33.1 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
TĀ, 5, 62.1 prakāśasyātmaviśrāntāvahamityeva dṛśyatām /
TĀ, 5, 71.2 vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ //
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
TĀ, 5, 93.1 ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ /
TĀ, 5, 104.2 tataḥ satyapade rūḍho viśvātmatvena saṃvidam //
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 5, 106.2 ādāvanātmanyātmatve līne labdhe nijātmani //
TĀ, 5, 118.1 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
TĀ, 5, 119.1 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 6, 8.1 saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau /
TĀ, 6, 40.1 udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ /
TĀ, 6, 45.1 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
TĀ, 6, 52.2 satadanyatamāvātmaprāṇau yatnavidhāyinau //
TĀ, 6, 53.2 ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā //
TĀ, 6, 55.2 viparyayo 'pi prāṇātmaśaktīnāṃ mukhyatāṃ prati //
TĀ, 6, 81.1 tāvadevāstamayanaṃ veditṛsvātmacarvaṇam /
TĀ, 6, 86.1 nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ /
TĀ, 6, 86.2 svātmautsukye prabuddhe hi vedyaviśrāntiralpikā //
TĀ, 6, 129.2 viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate //
TĀ, 6, 214.1 vyāne tu viśvātmamaye vyāpake kramavarjite /
TĀ, 6, 223.2 binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ //
TĀ, 6, 238.2 ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ //
TĀ, 7, 2.2 bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām //
TĀ, 7, 27.2 arthe vātmapradeśe vā na saṃyogavibhāgitā //
TĀ, 7, 37.1 vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet /
TĀ, 8, 15.2 saṃvidekātmatānītabhūtabhāvapurādikaḥ //
TĀ, 8, 153.1 prajāpatīnāṃ tatrādhikāro brahmātmajanmanām /
TĀ, 8, 212.1 tatpadaṃ te samāsādya kramādyānti śivātmatām /
TĀ, 8, 285.1 śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ /
TĀ, 8, 348.1 avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ /
TĀ, 9, 3.2 dhṛtikāṭhinyagarimādyavabhāsāddharātmatā //
TĀ, 9, 10.1 jāḍyaṃ pramātṛtantratvaṃ svātmasiddhimapi prati /
TĀ, 9, 11.2 nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham //
TĀ, 9, 28.2 bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā //
TĀ, 11, 42.2 itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ //
TĀ, 11, 44.2 padaṃ hyavagamātmatvasamāveśāt tad ucyate //
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 11, 64.2 sṛṣṭāḥ svātmasahotthe 'rthe dharāparyantabhāgini //
TĀ, 11, 86.1 tadādhipatyaṃ tattyāgastacchivātmatvavedanam /
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
TĀ, 16, 18.1 lokapālāstraparyantamekātmatvena pūjayet /
TĀ, 16, 44.1 niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet /
TĀ, 16, 48.1 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
TĀ, 16, 54.2 rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā //
TĀ, 16, 76.1 samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ /
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 90.1 tato 'pi cintayā bhūyo 'nusaṃdadhyācchivātmatām /
TĀ, 16, 94.1 yathāyogolako yāti gururevaṃ śivātmatām /
TĀ, 16, 283.2 tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ //
TĀ, 17, 14.2 bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā //
TĀ, 17, 28.2 bahistathātmatābhāve kāryaṃ karmapadohanam //
TĀ, 17, 35.1 tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ /
TĀ, 17, 53.2 aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet //
TĀ, 17, 55.2 tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ //
TĀ, 17, 58.1 evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ /
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //
TĀ, 17, 88.2 kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran //
TĀ, 17, 94.2 dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā //
TĀ, 17, 108.1 śivātmatvena yatseyaṃ śuddhatā mānasādike /
TĀ, 19, 42.2 mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.1 ātmasākṣātkarī mudrā mahāmokṣapradāyinī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 41.2 ātmavidyāśivais tattvair ācāmet payasā tataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 43.2 tajjalena saptavāram ātmābhiṣekamācaret //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Ānandakanda
ĀK, 1, 1, 6.3 tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe //
ĀK, 1, 2, 42.2 vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam //
ĀK, 1, 2, 189.1 kuṇḍalyām ātmatattvaṃ ca vidyātattvaṃ ca nābhigam /
ĀK, 1, 5, 67.2 abhrakādimapāṣāṇasattvānyātmasamaṃ grasan //
ĀK, 1, 6, 89.2 śivātmajñānakathanaṃ mṛdubhāṣā sukhāsikā //
ĀK, 1, 7, 71.2 tathā pañcapalenaiva divyātmajñānitā bhavet //
ĀK, 1, 23, 12.2 rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit //
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
Āryāsaptaśatī
Āsapt, 2, 417.1 bhramayasi guṇamayi kaṇṭhagrahayogyānātmamandiropānte /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 2.0 nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 12, 5.0 evaṃ ca pittaśleṣmaṇorapi cātmarūpādi vyākhyeyam //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 44.2, 2.0 sambhūya karaṇaiḥ kṛtamityātmanirapekṣair bhūtaiḥ kṛtamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 7.0 nirīśa iti sthāyyātmarahitaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 52.2, 1.0 ātmasadbhāve hetvantaramāha ahaṅkāra ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 2.0 anādiśca puruṣo'vyaktarūpa ātmaśabdābhidheyaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 13.0 jīvata iti pañcabhūtātiriktātmasaṃyuktasya //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 83.2, 6.0 ātmasākṣikā iti ātmopalabhyamānāḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 6.0 ātmasākṣikā iti ātmopalabhyamānāḥ //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 139.2, 1.0 yathā yogo vedanānivartako bhavati yaśca yogastenāha ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 139.2, 3.0 ātmasthe manasīti viṣaye nivṛte kevalātmajñānasthe //
ĀVDīp zu Ca, Śār., 1, 139.2, 3.0 ātmasthe manasīti viṣaye nivṛte kevalātmajñānasthe //
ĀVDīp zu Ca, Śār., 1, 139.2, 4.0 sthire iti acale ātmajñānaprasakta eveti yāvat //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 7.0 saṃyoga iti ātmaśarīrādisaṃyoge //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 4.0 asvam iti sarvaṃ kāraṇavad evātmavyatiriktaṃ paramārthataḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 5.0 na cātmakṛtakam iti na cātmanodāsīnena kṛtam //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 3.0 ātmavegeneti saṃkalpajātenātmavegena //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 3.0 ātmavegeneti saṃkalpajātenātmavegena //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 3.0 dehādāv ātmamānitvaṃ dvayam apy etad āṇavam //
ŚSūtraV zu ŚSūtra, 1, 4.1, 16.0 alabdhāntarmukhasvātmaviśrāntīni nirantaram //
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.1 yayaiva svātmacidbhittau prameyollāsanāditaḥ /
ŚSūtraV zu ŚSūtra, 1, 9.1, 2.0 svapnaḥ svātmaiva samprokto vikalpāḥ svātmasambhavāḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 8.0 cidghanaḥ svātmavijñānaparamānandanirbharaḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 4.0 kiṃ cāsya proktavaitarkasvātmavijñānaśālinaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 7.0 yat samādhisukhaṃ tasya svātmārāmasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 8.0 viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 1, 19.1, 10.0 viśvātmakataduttīrṇasvātmārāmatvam eva saḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 1.0 cetyate 'nena paramaṃ svātmatattvaṃ vimṛśyate //
ŚSūtraV zu ŚSūtra, 2, 1.1, 2.0 iti cittaṃ sphurattātmaprāsādādivimarśanam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 5.0 pūrṇāhaṃtānusaṃdhyātmasphūrjanmananadharmatā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 44.0 tatsaṃbodhaś cidānandaghanasvātmānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 6.0 paripūrṇaprakāśātmapramātrunmajjanapradāt //
ŚSūtraV zu ŚSūtra, 2, 9.1, 2.0 anātmany ātmatājñaptir annaṃ grasyata ity ataḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 3.0 kiṃca yad yat prakāśātmasvarūpāmarśanātmakam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 8.0 ātmavat tat kathaṃ tasya bandhakatvaprasaṅgitā //
ŚSūtraV zu ŚSūtra, 3, 3.1, 4.0 sthitānām avivekas teṣv ātmatvenānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 11.0 pṛthaktvaṃ tadanāliptasvacchasvātmaikarūpatā //
ŚSūtraV zu ŚSūtra, 3, 5.1, 16.0 siddhiḥ sā mohavaraṇān nātmajñānād itīryate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 15.0 dhāraṇā paramātmatvaṃ dhāryate yena sarvadā //
ŚSūtraV zu ŚSūtra, 3, 8.1, 3.0 sampūrṇāhaṃvimarśātmasvāhaṃtāpekṣayā jagat //
ŚSūtraV zu ŚSūtra, 3, 8.1, 6.0 īdṛśo 'yaṃ sadā svātmavimarśāveśitāśayaḥ //
ŚSūtraV zu ŚSūtra, 3, 9.1, 2.0 svecchayā svātmacidbhittau svaparispandalīlayā //
ŚSūtraV zu ŚSūtra, 3, 12.1, 4.0 evaṃ nijasphurattātmasattvāsādanavaibhavāt //
ŚSūtraV zu ŚSūtra, 3, 16.1, 10.0 unmajjacchuddhavidyātmaśāktāveśaprakarṣataḥ //
ŚSūtraV zu ŚSūtra, 3, 17.1, 2.0 āśyānatā mitātmāṃśo grāhyagrāhakalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 4.0 samaṃ cinmudghanātmatvāt sarvadābhedadarśanam //
ŚSūtraV zu ŚSūtra, 3, 26.1, 2.0 śaśvacchivātmakasvātmasaparyātatparātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 4.0 akṛtrimāhamāmarśamayasvātmāvamarśinaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 10.0 ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 6.0 dīyate ceti yatnena svātmajñānam anuttaram //
ŚSūtraV zu ŚSūtra, 3, 28.1, 7.0 kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 9.0 śivatulyaḥ sadā svātmaśivārādhanatatparaḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 10.0 yogī hetus tato dānam ātmajñānam itīritam //
ŚSūtraV zu ŚSūtra, 3, 30.1, 4.0 svasyāḥ svātmāvimuktāyāḥ śakteḥ saṃvedanātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 43.1, 13.0 candrabhāskaravahnyātmanāḍītritayavāhinam //
ŚSūtraV zu ŚSūtra, 3, 44.1, 8.0 nibhālanaprakarṣotthāt svātmabuddhivimarśanāt //
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śusa, 4, 6.3 viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā /
Śusa, 5, 8.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Śusa, 6, 12.2 tayā cātmapatiḥ kuṭhārahastaḥ preṣito vināyakapārśve /
Śusa, 8, 3.14 sā ca tatra sthitā samāptātmaprayojanā yāvatā gṛhamāgatā tāvatā gṛhaṃ dagdham /
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
Śusa, 23, 41.4 tathā ca sa tayāvarjito yathāsau ātmāyattaḥ kṛtaḥ /
Śusa, 25, 2.4 tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 18.2 ātmaikavedyo nākhyeyaḥ sparśaḥ kāma itīritaḥ //
Śyainikaśāstra, 3, 21.2 ityādikaguṇotkarṣo jāyate cātmasampade //
Śyainikaśāstra, 7, 22.1 sarvabhūtātmabhūtaistaiḥ [... au2 letterausjhjh] parāvaraiḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Dhanurveda
DhanV, 1, 168.2 bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari //
Gheraṇḍasaṃhitā
GherS, 3, 49.1 mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā /
GherS, 3, 64.1 netrāñjanaṃ samālokya ātmārāmaṃ nirīkṣayet /
GherS, 4, 16.2 sadātmaratir ekasthaḥ paśyaty ātmānam ātmani //
GherS, 6, 15.2 yad dhyānena yogasiddhir ātmapratyakṣam eva ca /
GherS, 7, 2.1 vidyāpratītiḥ svagurupratītir ātmapratītir manasaḥ prabodhaḥ /
GherS, 7, 7.1 śāmbhavīṃ mudrikāṃ kṛtvā ātmapratyakṣam ānayet /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
GherS, 7, 17.3 unmanī sahajāvasthā sarve caikātmavācakāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 55.1 etad eva prāṇaliṅgaṃ cātmaliṅgam itīryate /
GokPurS, 1, 75.2 tāvac ca viṣṇur bhagavān alaukikyātmamāyayā //
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
Haribhaktivilāsa
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
HBhVil, 1, 166.2 teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva //
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //
HBhVil, 1, 168.2 teṣām asau darśayed ātmarūpaṃ tasmān mumukṣur abhyasen nityaśāntyai //
HBhVil, 2, 105.2 ātmārpaṇāntam abhyarcya lekhyena vidhinācaret //
HBhVil, 2, 115.3 yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau //
HBhVil, 3, 31.2 lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ //
HBhVil, 3, 60.3 evam ātmagato viṣṇur yoginām aśubhāśayam //
HBhVil, 3, 158.1 ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 60.2 kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam //
HBhVil, 5, 137.1 sattvarajastamaś cātmāntarātmānau ca tatra hi /
HBhVil, 5, 137.2 paramātmānam apy ātmādyādyavarṇaiḥ sabindukaiḥ //
HBhVil, 5, 143.3 ṅe'ntāḥ savāsudevāḥ sarvātmayutaṃ ca saṃyogaṃ //
HBhVil, 5, 145.7 tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.15 sarvātmasaṃyogapadād yogapadmapadaṃ punaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 2.1 praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā /
HYP, Prathama upadeśaḥ, 3.2 haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ //
HYP, Prathama upadeśaḥ, 4.2 svātmārāmo 'thavā yogī jānīte tatprasādataḥ //
HYP, Prathama upadeśaḥ, 42.1 ātmadhyāyī mitāhārī yāvad dvādaśavatsaram /
HYP, Caturthopadeśaḥ, 5.2 tathātmamanasor aikyaṃ samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 55.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
Janmamaraṇavicāra
JanMVic, 1, 8.3 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
JanMVic, 1, 9.1 anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
JanMVic, 1, 13.2 āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām /
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 115.0 tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 193.1 śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 4, 1.0 tasmin śāntyudake etad ya ātmadā iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena vā ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 34.0 srucau bāhū karoti sātmatvāya //
Kokilasaṃdeśa
KokSam, 1, 49.2 yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣān muñcatī bāṣpaleśam //
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //
KokSam, 1, 67.1 yatra jñātvā kṛtanilayanāmindirāmātmakanyāṃ manye snehākulitahṛdayo vāhinīnāṃ vivoḍhā /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 21.2, 1.0 ātmasaṃvitter viralatvaṃ sūcayann āha bhrūyugetyādi //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.2 amṛtajaladhijāyai jātarūpātmamūrtyai madhuripuvanitāyai cendirāyai namo'stu //
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 1, 28.1 ātmalābhān na paraṃ vidyate //
Paraśurāmakalpasūtra, 1, 42.1 ācārān anuśiṣya hārdacaitanyam āmṛśya vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 8.2 dāyād vicchedam āpnoti pañcamo vātmavaṃśajaḥ //
ParDhSmṛti, 5, 10.2 āhitāgnir mṛto vipro viṣeṇātmahato yadi //
ParDhSmṛti, 5, 25.1 anyathā kurvate karma tv ātmabuddhyā pracoditāḥ /
ParDhSmṛti, 8, 13.1 munīnām ātmavidyānāṃ dvijānāṃ yajñayājinām /
ParDhSmṛti, 8, 30.2 ātmakṛcchraṃ tataḥ kṛtvā japed vai vedamātaram //
ParDhSmṛti, 10, 10.2 mātṛṣvasṛgame caivam ātmameḍhranikartanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 4.0 prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 8.1 so 'haṃ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṃdivānyatināmayāmi //
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 153.2 ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti //
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 194.1 anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante /
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 5, 181.1 yastu śūnyān vijānāti dharmānātmavivarjitān /
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 11, 46.1 atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 46.1 atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 14, 12.2 kaḥ punar vāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 64.1 tadasmākam asmād ātmoparodhād garādvā viṣādvā parimocayasva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 25.1 svadehādasṛjad viśvaṃ pañcabhūtātmasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 25.2 krīḍansamasṛjadviśvaṃ pañcabhūtātmasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 10, 44.2 ātmayajñaratāḥ kecidapare bhaktibhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 14.2 dhyānārthavijñānamayaṃ susūkṣmam ātmastham īśānavaraṃ vareṇyam //
SkPur (Rkh), Revākhaṇḍa, 26, 19.1 pañcākṣara namo deva pañcabhūtātmavigraha /
SkPur (Rkh), Revākhaṇḍa, 48, 87.3 tadātmasadṛśo 'haṃ te kartavyo nāparo varaḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 21.1 sa gacchennirayaṃ ghoramātmadoṣeṇa sundari /
SkPur (Rkh), Revākhaṇḍa, 69, 7.2 ātmayogabalenaiva śūlināpūjayattataḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 33.1 ātmayogabalenaiva brahmacaryaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 87, 3.1 devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 91, 7.1 sthāpitaḥ parayā bhaktyā taṃ gacchedātmasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 97, 119.2 brāhmaṇārthe ca saṃkliṣṭo nātmahetoḥ saridvare //
SkPur (Rkh), Revākhaṇḍa, 125, 17.1 evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 150, 35.1 ātmavighnavināśārthaṃ saṃsmṛtaḥ kuṇḍaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 85.2 bandhayanti ca ye jīvāṃstyaktvātmakulasantatim //
SkPur (Rkh), Revākhaṇḍa, 155, 92.1 narake kṛmibhakṣye te patanti svātmapoṣakāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 53.1 ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame /
SkPur (Rkh), Revākhaṇḍa, 178, 13.1 brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 50.1 śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 52.1 tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān /
SkPur (Rkh), Revākhaṇḍa, 193, 16.3 parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam //
SkPur (Rkh), Revākhaṇḍa, 193, 33.1 prasīda sarveśvara sarvabhūta sanātanātmaparameśvareśa /
SkPur (Rkh), Revākhaṇḍa, 193, 52.1 ātmarūpasthitaṃ svena mahimnā bhāvayañjagat /
SkPur (Rkh), Revākhaṇḍa, 193, 59.1 ahamadyātmabhūtasya vāsudevasya yoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 102.1 dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 28.2 kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 226, 22.1 yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe /
SkPur (Rkh), Revākhaṇḍa, 227, 31.1 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute /
Sātvatatantra
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //
SātT, 3, 43.1 vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham /
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
SātT, 4, 74.2 idānīm ātmajijñāsyaṃ lakṣaṇaṃ trividhaṃ śṛṇu //
SātT, 5, 28.2 evaṃ bhāvayatas tasya yāvat sarvātmadarśanam //
SātT, 7, 15.1 gurusevām ātmabodhaṃ bhrāntināśam anantaram /
SātT, 9, 3.1 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai /
SātT, 9, 17.1 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam /
SātT, 9, 18.2 purātmamānaṃ pracikīrṣur ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan //
SātT, 9, 57.4 mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 3.1 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //
Tarkasaṃgraha, 1, 68.1 buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ //
Tarkasaṃgraha, 1, 70.4 anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 17.1 gardabhasyātmakaraṇaṃ parakāyapraveśanam /
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
UḍḍT, 12, 17.1 yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca /
UḍḍT, 12, 18.2 animittā nivartante svātmagrāhe na saṃśayaḥ //
UḍḍT, 12, 33.2 ātmacintitakāryāṇi sādhayaty eva nānyathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.9 ātmasani prajāsany abhayasani paśusani lokasani /