Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 1, 3.1 sa bhūr ity evargvedasya rasam ādatta /
JUB, 1, 1, 3.2 seyam pṛthivy abhavat /
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 1, 4.2 tad idam antarikṣam abhavat /
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 1, 5.2 so 'sau dyaur abhavat /
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 1, 7.1 seyaṃ vāg abhavat /
JUB, 1, 1, 7.3 tasyā u prāṇa eva rasaḥ //
JUB, 1, 1, 8.1 tāny etāny aṣṭau /
JUB, 1, 1, 8.4 tad u brahmābhisaṃpadyate /
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 3.1 taddhaitacchailanā gāyatraṃ gāyanty ovā3c ovā3c ovā3c hum bhā ovā iti //
JUB, 1, 2, 4.1 tad u ha tat parāṅ ivānāyuṣyam iva /
JUB, 1, 2, 4.1 tad u ha tat parāṅ ivānāyuṣyam iva /
JUB, 1, 2, 4.2 tad vāyoś cāpāṃ cānu vartma geyam //
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 2, 6.1 tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 2, 6.2 sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat //
JUB, 1, 2, 7.1 yad u ha vā āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ /
JUB, 1, 2, 7.3 tad etad vāyoś caivāpāṃ cānu vartma geyam //
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
JUB, 1, 3, 6.2 tad raśmibhiḥ saṃchannaṃ dṛśyate //
JUB, 1, 3, 7.1 yad gāyatrasyordhvaṃ hiṅkārāt tad amṛtam /
JUB, 1, 3, 7.2 tad ātmānaṃ dadhyād atho yajamānam /
JUB, 1, 3, 7.3 atha yad itarat sāmordhvaṃ tasya pratihārāt //
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 4, 1.1 taṃ vā etaṃ hiṅkāraṃ him bhā iti hiṃkurvanti /
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
JUB, 1, 4, 6.1 taṃ haitam eke hiṅkāraṃ him bhā ovā iti bahirdheva hiṃkurvanti /
JUB, 1, 4, 7.1 sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati /
JUB, 1, 4, 7.2 sa yadā vai mriyate 'thāgnau prāsto bhavati /
JUB, 1, 5, 1.1  haiṣā khalā devatāpasedhantī tiṣṭhati /
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 3.1  ha veda satyam māheti /
JUB, 1, 5, 3.3  ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 5, 5.1 tad divo 'ntaḥ /
JUB, 1, 5, 5.2 tad ime dyāvāpṛthivī saṃśliṣyataḥ /
JUB, 1, 5, 5.4 tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ //
JUB, 1, 5, 5.4 tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ //
JUB, 1, 5, 5.4 tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ //
JUB, 1, 5, 6.1 tad bahiṣpavamāne stūyamāne manasodgṛhṇīyāt //
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
JUB, 1, 6, 2.2 yady etā āpo vā abhito yad vāyuṃ vā eṣa upahvayate raśmīn vā eṣa tad etasmai vyūhatīti //
JUB, 1, 6, 4.1 kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa //
JUB, 1, 6, 6.1 tāny etāny aṣṭau /
JUB, 1, 6, 6.4 tad u brahmābhisaṃpadyate /
JUB, 1, 7, 1.1  etā aṣṭau devatāḥ /
JUB, 1, 7, 1.3 te x karoti //
JUB, 1, 7, 2.1 sa naiṣu lokeṣu pāpmane bhrātṛvyāyāvakāśaṃ kuryāt /
JUB, 1, 7, 3.1 tad etad ṛcābhyanūcyate /
JUB, 1, 7, 3.2 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 7, 6.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 7, 6.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 4.1 sa imaṃ trayaṃ vedam apīᄆayat /
JUB, 1, 8, 4.2 tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat //
JUB, 1, 8, 6.1 sa imaṃ rasam pīᄆayitvāpanidhāyordhvo 'dravat //
JUB, 1, 8, 7.1 taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ /
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 9.1 ta imaṃ rasaṃ devā anvaikṣanta /
JUB, 1, 8, 9.2 te 'bhyapaśyant sa tapo vā abhūd iti //
JUB, 1, 8, 9.2 te 'bhyapaśyant sa tapo vā abhūd iti //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 8, 11.2 tenainam prāyuvan /
JUB, 1, 8, 12.1 te 'bhyatapyanta /
JUB, 1, 8, 12.2 teṣāṃ tapyamānānām āpyāyata vedaḥ /
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 12.4 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 8, 14.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 1, 8, 14.2 sa ya evainam upavadati sa ārtim ṛcchati //
JUB, 1, 8, 14.2 sa ya evainam upavadati sa ārtim ṛcchati //
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 9, 2.5 tad etad indram eva sarve devā anuyanti //
JUB, 1, 9, 3.3 etena ha vai tad bako dālbhya ājakeśinām indraṃ vavarja /
JUB, 1, 9, 4.1 tāny etāny aṣṭau /
JUB, 1, 9, 4.4 tad u brahmābhisaṃpadyate /
JUB, 1, 9, 5.1 tasyaitāni nāmānīndraḥ karmākṣitir amṛtaṃ vyomānto vācaḥ /
JUB, 1, 10, 1.1  pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 10, 2.1 tad etat satyam akṣaraṃ yad om iti /
JUB, 1, 10, 2.2 tasminn āpaḥ pratiṣṭhitā apsu pṛthivī pṛthivyām ime lokāḥ //
JUB, 1, 10, 4.1 tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 10, 6.1 te haite lokā ūrdhvā eva śritāḥ /
JUB, 1, 10, 7.1 sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati /
JUB, 1, 10, 7.1 sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati /
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 10, 9.1 taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 10, 10.1 te ha pratyūcuḥ sthūṇām eva divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 10, 11.2 tad etad āpo 'dhitiṣṭhanti //
JUB, 1, 11, 1.2  enaṃ sṛṣṭā annakāśinīr abhitas samantam paryaviśan //
JUB, 1, 11, 2.1  abravīt kiṃkāmāḥ stheti /
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 11, 3.2 tad vaḥ prayacchānīti /
JUB, 1, 11, 3.3 tan naḥ prayacchety abruvan //
JUB, 1, 11, 4.1 so 'bravīd imān vai paśūn bhūyiṣṭham upajīvāmaḥ /
JUB, 1, 11, 5.1 tebhyo hiṅkāram prāyacchat /
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 11, 7.2 tasmāt tāny ādadānāny upāpapātam iva caranti //
JUB, 1, 11, 8.2 tasmāt te 'mṛtāḥ //
JUB, 1, 11, 9.2 tasmāt te pratihṛtās tantasyamānā iva caranti //
JUB, 1, 12, 1.2 tasmāt ta upadravaṃ gṛhṇanta iva caranti //
JUB, 1, 12, 2.1 nidhanam pitṛbhyas tasmād u te nidhanasaṃsthāḥ //
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 5.1 sa eṣa sarvair lokaiḥ samaḥ /
JUB, 1, 12, 5.2 tad yad eṣa sarvair lokaiḥ samas tasmād eṣa eva sāma /
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 12, 6.1 te 'bruvan dūre vā idam asmat /
JUB, 1, 12, 7.1 tad ṛtūn abhyatyanayat /
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 12, 8.1 te 'bruvan nedīyo nvāvaitarhi /
JUB, 1, 12, 9.1 tat parjanyam abhyatyanayat /
JUB, 1, 12, 9.2 sa purovātam eva hiṅkāram akarot //
JUB, 1, 13, 1.2 yad vṛṣṭāt prajāś cauṣadhayaś ca jāyante te saptamyāv akarot //
JUB, 1, 13, 2.1 te 'bruvan nedīyo nvāvaitarhi /
JUB, 1, 13, 3.1 tad yajñam abhyatyanayat /
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 13, 4.1 te 'bruvan nedīyo nvāvaitarhi /
JUB, 1, 13, 5.1 tat puruṣam abhyatyanayat /
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 13, 6.1 te 'bruvann atra vā enat tad akar yatropajīviṣyāma iti //
JUB, 1, 13, 6.1 te 'bruvann atra vā enat tad akar yatropajīviṣyāma iti //
JUB, 1, 13, 7.1 sa vidyād aham eva sāmāsmi mayy etā devatā iti //
JUB, 1, 14, 2.3 tad etad devaśrut sāma //
JUB, 1, 14, 4.1  enam puṇyam eva sādhu kārayanti /
JUB, 1, 14, 4.2 sa ha smāha sucittaḥ śailano yo yajñakāmo mām eva sa vṛṇītām //
JUB, 1, 14, 4.2 sa ha smāha sucittaḥ śailano yo yajñakāmo mām eva sa vṛṇītām //
JUB, 1, 14, 7.1  asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 2.1 te devāḥ prajāpatim upādhāvan svargaṃ vai lokam aipsiṣma /
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 15, 3.1 tān abravīt sāmnānṛcena svargaṃ lokam prayāteti /
JUB, 1, 15, 3.2 te sāmnānṛcena svargaṃ lokam prāyan //
JUB, 1, 15, 5.2 ta etāny ṛkpadāni śarīrāṇi dhūnvanta āyan /
JUB, 1, 15, 5.3 te svargaṃ lokam ajayan //
JUB, 1, 15, 6.1 tāny ā divaḥ prakīrṇāny aśeran /
JUB, 1, 15, 6.3 yad abhyarcat evarco 'bhavan //
JUB, 1, 16, 1.1 saivarg abhavad iyam eva śrīḥ /
JUB, 1, 16, 2.2 tad evāsuram abhavat //
JUB, 1, 16, 3.1 te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 16, 3.1 te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 16, 4.1 te 'bruvann ṛcy eva sāma gāyāmeti /
JUB, 1, 16, 4.2 te punaḥ pratyādrutyarci sāmāgāyan /
JUB, 1, 16, 4.3 tenāsmāllokād asurān anudanta //
JUB, 1, 16, 5.1 tad vai mādhyandine ca savane tṛtīyasavane ca narco 'parādho 'sti /
JUB, 1, 16, 5.2 sa yat te ṛci gāyati tenāsmāl lokād dviṣantam bhrātṛvyaṃ nudate /
JUB, 1, 16, 5.2 sa yat te ṛci gāyati tenāsmāl lokād dviṣantam bhrātṛvyaṃ nudate /
JUB, 1, 16, 6.1 prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām /
JUB, 1, 16, 6.2 sa svargaṃ lokam ārohat //
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 7.3 tad ebhyaḥ sāma prāyacchat //
JUB, 1, 16, 8.1 tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 10.1 tad vai pāpmanā saṃsṛjateti /
JUB, 1, 16, 10.4 tad ṛcā samasṛjan //
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 16, 12.1 sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate //
JUB, 1, 16, 12.1 sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate //
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 17, 2.4 tac caturviṃśatiḥ sampadyante /
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 18, 1.2 tān mṛtyuḥ pāpmānvasṛjyata //
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 18, 3.1 tān abravīc chandāṃsi saṃbharata /
JUB, 1, 18, 3.2 tāni yathāyatanam praviśata tato mṛtyunā pāpmanā vyāvartsyatheti //
JUB, 1, 18, 4.2 tāṃ te prāviśan /
JUB, 1, 18, 4.2 tāṃ te prāviśan /
JUB, 1, 18, 4.3 tān sācchādayat //
JUB, 1, 18, 4.3 tān sācchādayat //
JUB, 1, 18, 5.2 tāṃ te prāviśan /
JUB, 1, 18, 5.2 tāṃ te prāviśan /
JUB, 1, 18, 5.3 tān sācchādayat //
JUB, 1, 18, 5.3 tān sācchādayat //
JUB, 1, 18, 6.2 tāṃ te prāviśan /
JUB, 1, 18, 6.2 tāṃ te prāviśan /
JUB, 1, 18, 6.3 tān sācchādayat //
JUB, 1, 18, 6.3 tān sācchādayat //
JUB, 1, 18, 7.2 tāṃ te prāviśan /
JUB, 1, 18, 7.2 tāṃ te prāviśan /
JUB, 1, 18, 7.3 tān sācchādayat //
JUB, 1, 18, 7.3 tān sācchādayat //
JUB, 1, 18, 8.1 tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam //
JUB, 1, 18, 9.1 te svaram prāviśan /
JUB, 1, 18, 9.2 tān svare sato na nirajānāt /
JUB, 1, 18, 10.1 ta om ity etad evākṣaraṃ samārohan /
JUB, 1, 18, 10.3 yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 19, 2.1 tasya trayy eva vidyā hiṅkāraḥ /
JUB, 1, 19, 2.4 teṣu hīdaṃ lokeṣu sarvam āhitam /
JUB, 1, 19, 3.1 tad etad ekaviṃśaṃ sāma /
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 20, 1.2 tad v evāpy etarhi //
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
JUB, 1, 20, 4.1 tasminn idaṃ sarvam antaḥ /
JUB, 1, 20, 4.2 tad yad asminn idaṃ sarvam antas tasmād antaryakṣam /
JUB, 1, 20, 4.4 tad antarikṣam iti parokṣam ācakṣate //
JUB, 1, 20, 5.1 tad yathā mūtāḥ prabaddhāḥ pralamberann evaṃ haitasmin sarve lokāḥ prabaddhāḥ pralambante //
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 20, 7.1 tad yās tisra āgā ima eva te lokāḥ //
JUB, 1, 20, 7.1 tad yās tisra āgā ima eva te lokāḥ //
JUB, 1, 21, 1.1 atha yāḥ ṣaḍ vibhūtaya ṛtavas te //
JUB, 1, 21, 2.1 atha yāś catasraḥ pratiṣṭhā imā eva tāś catasro diśaḥ //
JUB, 1, 21, 3.1 atha ye daśa pragā ima eva te daśa prāṇāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti eva tāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 21, 5.1 atha yau dvau stobhāv ahorātre eva te //
JUB, 1, 21, 6.1 atha yad ekam rūpaṃ karmaiva tat /
JUB, 1, 21, 7.1 tasyaitasya sāmno devā ājim āyan /
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 21, 9.1 tebhyaḥ svaram prāyacchat /
JUB, 1, 21, 9.2 tam prajāpatir abravīt kathettham akaḥ /
JUB, 1, 21, 10.1 so 'bravīt punar vā aham eṣām etaṃ rasam ādāsya iti /
JUB, 1, 21, 10.2 tān abravīd upa mā gāyata /
JUB, 1, 21, 11.1 tam upāgāyan /
JUB, 1, 21, 11.2 tam abhyasvaran /
JUB, 1, 21, 11.3 teṣām punā rasam ādatta //
JUB, 1, 22, 1.1 sa yathā madhudhāne madhunāᄆībhir madhv āsiñcād evam eva tat sāman punā rasam āsiñcat //
JUB, 1, 22, 1.1 sa yathā madhudhāne madhunāᄆībhir madhv āsiñcād evam eva tat sāman punā rasam āsiñcat //
JUB, 1, 22, 2.3 sa yathāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte //
JUB, 1, 22, 2.3 sa yathāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte //
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 22, 4.1 tad u vā āhur upaiva gāyet /
JUB, 1, 22, 5.1 te ya eveme mukhyāḥ prāṇā eta evodgātāraś copagātāraś ca /
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 22, 8.1 sa yathā madhvālopam adyād iti ha smāha sucittaḥ śailana evam etasya rasasyātmānam pūrayeta /
JUB, 1, 22, 8.2 sa evodgātātmānaṃ ca yajamānaṃ cāmṛtatvaṃ gamayatīti //
JUB, 1, 23, 1.2 sa u evāpy etarhi //
JUB, 1, 23, 2.1 sa yaḥ sa ākāśo vāg eva sā /
JUB, 1, 23, 2.1 sa yaḥ sa ākāśo vāg eva sā /
JUB, 1, 23, 2.1 sa yaḥ sa ākāśo vāg eva /
JUB, 1, 23, 3.1 tām etāṃ vācam prajāpatir abhyapīᄆayat /
JUB, 1, 23, 3.2 tasyā abhipīᄆitāyai rasaḥ prāṇedat /
JUB, 1, 23, 3.3 ta eveme lokā abhavan //
JUB, 1, 23, 4.1 sa imāṃl lokān abhyapīᄆayat /
JUB, 1, 23, 4.2 teṣām abhipīᄆitānāṃ rasaḥ prāṇedat /
JUB, 1, 23, 4.3  evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 23, 5.1 sa etā devatā abhyapīᄆayat /
JUB, 1, 23, 5.2 tāsām abhipīᄆitānāṃ rasaḥ prāṇedat /
JUB, 1, 23, 5.3  trayī vidyābhavat //
JUB, 1, 23, 6.1 sa trayīṃ vidyām abhyapīᄆayat /
JUB, 1, 23, 6.2 tasyā abhipīᄆitāyai rasaḥ prāṇedat /
JUB, 1, 23, 6.3  evaitā vyāhṛtayo 'bhavan bhūr bhuvaḥ svar iti //
JUB, 1, 23, 7.1 sa etā vyāhṛtīr abhyapīᄆayat /
JUB, 1, 23, 7.2 tāsām abhipīᄆitānāṃ rasaḥ prāṇedat /
JUB, 1, 23, 7.3 tad etad akṣaram abhavad om iti yad etat //
JUB, 1, 23, 8.1 sa etad akṣaram abhyapīᄆayat /
JUB, 1, 23, 8.2 tasyābhipīᄆitasya rasaḥ prāṇedat //
JUB, 1, 24, 1.1 tad akṣarad eva /
JUB, 1, 24, 2.3 tad akṣaram iti parokṣam ācakṣate //
JUB, 1, 24, 3.1 taddhaitad eka om iti gāyanti /
JUB, 1, 24, 3.2 tat tathā na gāyet /
JUB, 1, 24, 3.6 tad u ha tan na gītam /
JUB, 1, 24, 3.6 tad u ha tan na gītam /
JUB, 1, 24, 3.9 tad enad etena rasena saṃdadhāti //
JUB, 1, 24, 4.1 tad etaṃ rasaṃ tarpayati /
JUB, 1, 25, 1.2 sa u evāpy etarhi //
JUB, 1, 25, 2.1 sa yaḥ sa ākāśa āditya eva sa /
JUB, 1, 25, 2.1 sa yaḥ sa ākāśa āditya eva sa /
JUB, 1, 25, 2.1 sa yaḥ sa ākāśa āditya eva sa /
JUB, 1, 25, 3.1 tasya martyāmṛtayor vai tīrāṇi samudra eva /
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 25, 5.1 tasya dyāvāpṛthivī eva rodhasī /
JUB, 1, 25, 6.1 sa eṣa pāra eva samudrasyodeti /
JUB, 1, 25, 6.2 sa udyann eva vāyoḥ pṛṣṭha ākramate /
JUB, 1, 25, 6.3 so 'mṛtād evodeti /
JUB, 1, 25, 7.1 tasyaitat trivṛd rūpam mṛtyor anāptaṃ śuklaṃ kṛṣṇam puruṣaḥ //
JUB, 1, 25, 8.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 25, 8.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 25, 8.2  yā sā vāg ṛk sā /
JUB, 1, 25, 8.2 sā yā vāg ṛk sā /
JUB, 1, 25, 8.2 sā yā sā vāg ṛk /
JUB, 1, 25, 8.3 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 1, 25, 9.1 atha yat kṛṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ /
JUB, 1, 25, 9.2 tad yās tā āpo 'nnaṃ tat /
JUB, 1, 25, 9.2 tad yās āpo 'nnaṃ tat /
JUB, 1, 25, 9.2 tad yās tā āpo 'nnaṃ tat /
JUB, 1, 25, 9.3 atha yan mano yajuṣ ṭat //
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 25, 10.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 25, 10.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 2.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 26, 2.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 26, 2.2  yā sā vāg ṛk sā /
JUB, 1, 26, 2.2 sā yā vāg ṛk sā /
JUB, 1, 26, 2.2 sā yā sā vāg ṛk /
JUB, 1, 26, 2.3 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 1, 26, 3.1 atha yat kṛṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ /
JUB, 1, 26, 3.2 tad yās tā āpo 'nnaṃ tat /
JUB, 1, 26, 3.2 tad yās āpo 'nnaṃ tat /
JUB, 1, 26, 3.2 tad yās tā āpo 'nnaṃ tat /
JUB, 1, 26, 3.3 atha yan mano yajuṣ ṭat //
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 4.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 4.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 5.1 saiṣotkrāntir brahmaṇaḥ /
JUB, 1, 26, 6.1  yā sākrāntir vidyud eva sā /
JUB, 1, 26, 6.1 sā yā sākrāntir vidyud eva sā /
JUB, 1, 26, 6.1 sā yā sākrāntir vidyud eva /
JUB, 1, 26, 6.2 sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bhavati tad vāco rūpam ṛco 'gner mṛtyoḥ //
JUB, 1, 26, 6.2 sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bhavati tad vāco rūpam ṛco 'gner mṛtyoḥ //
JUB, 1, 26, 7.1 yad v eva vidyutaḥ saṃdravantyai nīlaṃ rūpam bhavati tad apāṃ rūpam annasya manaso yajuṣaḥ //
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 8.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 8.3 atha yad brahma tad amṛtam //
JUB, 1, 27, 1.1 sa haiṣo 'mṛtena parivṛḍho mṛtyum adhyāste 'nnaṃ kṛtvā //
JUB, 1, 27, 2.2 ya āditye so 'tipuruṣaḥ /
JUB, 1, 27, 2.3 yo vidyuti sa paramapuruṣaḥ //
JUB, 1, 27, 4.1 sa yo 'yaṃ cakṣuṣy eṣo 'nurūpo nāma /
JUB, 1, 27, 4.3 tam anurūpa ity upāsīta /
JUB, 1, 27, 5.1 ya āditye sa pratirūpaḥ /
JUB, 1, 27, 5.3 tam pratirūpa ity upāsīta /
JUB, 1, 27, 6.1 yo vidyuti sa sarvarūpaḥ /
JUB, 1, 27, 6.3 taṃ sarvarūpa ity upāsīta /
JUB, 1, 28, 1.2 sa u evāpy etarhi //
JUB, 1, 28, 2.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 28, 2.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 28, 2.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 28, 2.3 sa eṣa saptaraśmir vṛṣabhas tuviṣmān //
JUB, 1, 28, 3.1 tasya vāṅmayo raśmiḥ prāṅ pratiṣṭhitaḥ /
JUB, 1, 28, 3.2  yā sā vāg agniḥ saḥ /
JUB, 1, 28, 3.2 sā yā vāg agniḥ saḥ /
JUB, 1, 28, 3.2 sā yā sā vāg agniḥ saḥ /
JUB, 1, 28, 3.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 28, 4.1 sa eṣa etasya raśmir vāg bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 4.2 sa yaḥ kaś ca vadaty etasyaiva raśminā vadati //
JUB, 1, 28, 5.2 tad yat tan manaś candramāḥ saḥ /
JUB, 1, 28, 5.2 tad yat tan manaś candramāḥ saḥ /
JUB, 1, 28, 5.2 tad yat tan manaś candramāḥ saḥ /
JUB, 1, 28, 5.3 sa daśadhā bhavati //
JUB, 1, 28, 6.1 sa eṣa etasya raśmir mano bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 6.2 sa yaḥ kaś ca manuta etasyaiva raśminā manute //
JUB, 1, 28, 7.2 tad yat tac cakṣur ādityaḥ saḥ /
JUB, 1, 28, 7.2 tad yat tac cakṣur ādityaḥ saḥ /
JUB, 1, 28, 7.2 tad yat tac cakṣur ādityaḥ saḥ /
JUB, 1, 28, 7.3 sa daśadhā bhavati //
JUB, 1, 28, 8.1 sa eṣa etasya raśmiś cakṣur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 8.2 sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati //
JUB, 1, 28, 9.2 tad yat tac chrotraṃ diśas tāḥ /
JUB, 1, 28, 9.2 tad yat tac chrotraṃ diśas tāḥ /
JUB, 1, 28, 9.2 tad yat tac chrotraṃ diśas tāḥ /
JUB, 1, 28, 9.3 sa daśadhā bhavati //
JUB, 1, 28, 10.1 sa eṣa etasya raśmiḥ śrotram bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 10.2 sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti //
JUB, 1, 29, 1.2 sa yaḥ sa prāṇo vāyuḥ saḥ /
JUB, 1, 29, 1.2 sa yaḥ sa prāṇo vāyuḥ saḥ /
JUB, 1, 29, 1.2 sa yaḥ sa prāṇo vāyuḥ saḥ /
JUB, 1, 29, 1.3 sa daśadhā bhavati //
JUB, 1, 29, 2.1 sa eṣa etasya raśmiḥ prāṇo bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 2.2 sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti //
JUB, 1, 29, 3.2 sa ha sa īśāno nāma /
JUB, 1, 29, 3.2 sa ha sa īśāno nāma /
JUB, 1, 29, 3.3 sa daśadhā bhavati //
JUB, 1, 29, 4.1 sa eṣa etasya raśmir asur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 4.2 sa yaḥ kaś cāsumān etasyaiva raśmināsumān //
JUB, 1, 29, 5.2 tad yat tad annam āpas tāḥ /
JUB, 1, 29, 5.2 tad yat tad annam āpas tāḥ /
JUB, 1, 29, 5.2 tad yat tad annam āpas tāḥ /
JUB, 1, 29, 5.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 29, 6.1 sa eṣa etasya raśmir annam bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 6.2 sa yaḥ kaś cāśnāty etasyaiva raśmināśnāti //
JUB, 1, 29, 7.1 sa eṣa saptaraśmir vṛṣabhas tuviṣmān /
JUB, 1, 29, 7.2 tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
JUB, 1, 29, 7.3 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti //
JUB, 1, 29, 9.3 tair idaṃ sarvaṃ sitam /
JUB, 1, 29, 9.4 tad yad etair idaṃ sarvaṃ sitaṃ tasmāt sindhavaḥ //
JUB, 1, 29, 11.1 dyām ārohantaṃ sa janāsa indra iti /
JUB, 1, 30, 1.1 tad yathā girim panthānaḥ samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti /
JUB, 1, 30, 1.2 sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti //
JUB, 1, 30, 2.1 tad etat sarvatodvāram aniṣedhaṃ sāma /
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 30, 4.1  eṣā vidyut /
JUB, 1, 30, 4.2 yad etan maṇḍalaṃ samantam paripatati tat sāma /
JUB, 1, 30, 4.3 atha yat param atibhāti sa puṇyakṛtyāyai rasaḥ /
JUB, 1, 30, 4.4 tam abhyatimucyate //
JUB, 1, 30, 5.1 tad etad abhrātṛvyaṃ sāma /
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 1.2 sa u evāpy etarhi /
JUB, 1, 31, 1.3 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 31, 1.3 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 31, 1.3 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 31, 1.4 sa yaḥ sa indraḥ sāmaiva tat //
JUB, 1, 31, 1.4 sa yaḥ sa indraḥ sāmaiva tat //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 3.1 tad etat saptavidhaṃ sāma /
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 4.1 atha yad dakṣiṇāyāṃ diśi tat sarvam prastāvenāpnoti //
JUB, 1, 31, 5.1 atha yat pratīcyāṃ diśi tat sarvam ādināpnoti //
JUB, 1, 31, 6.1 atha yad udīcyāṃ diśi tat sarvam udgīthenāpnoti //
JUB, 1, 31, 7.1 atha yad amuṣyāṃ diśi tat sarvam pratihāreṇāpnoti //
JUB, 1, 31, 8.1 atha yad antarikṣe tat sarvam upadraveṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 31, 11.2 tad etad ṛcābhyanūcyate //
JUB, 1, 32, 2.2 yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān //
JUB, 1, 32, 4.3 ime ha vāva rodasī tābhyām eṣa evākāśo jyāyān /
JUB, 1, 32, 5.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 32, 5.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 32, 5.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 32, 5.2 sa yaḥ sa indra eṣa eva sa ya eṣa tapati //
JUB, 1, 32, 5.2 sa yaḥ sa indra eṣa eva sa ya eṣa tapati //
JUB, 1, 32, 5.2 sa yaḥ sa indra eṣa eva sa ya eṣa tapati //
JUB, 1, 32, 6.1 sa eṣo 'bhrāṇy atimucyamāna eti /
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 4.2 tad etan niruddhaṃ yan manaḥ /
JUB, 1, 33, 4.3 tena yatra kāmayate tad ātmānaṃ ca yajamānaṃ ca dadhāti //
JUB, 1, 33, 4.3 tena yatra kāmayate tad ātmānaṃ ca yajamānaṃ ca dadhāti //
JUB, 1, 33, 5.3 taddhi pratyakṣam annam //
JUB, 1, 33, 6.1  vā etā devatā amāvāsyāṃ rātriṃ saṃyanti /
JUB, 1, 33, 7.1 tad yat saṃyanti tasmāt sāma /
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 33, 8.1 tāsāṃ vā etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 33, 9.3 tasmāt te prathamata evodyatas tāyante /
JUB, 1, 33, 9.4 maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 10.2 raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 11.2 tāny aṣṭau /
JUB, 1, 33, 11.5 tad u brahmābhisaṃpadyate /
JUB, 1, 33, 11.6 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 2.3 tāny aṣṭau /
JUB, 1, 34, 2.6 tad u brahmābhisaṃpadyate /
JUB, 1, 34, 3.1 sa yo 'yam pavate sa eṣa eva prajāpatiḥ /
JUB, 1, 34, 3.1 sa yo 'yam pavate sa eṣa eva prajāpatiḥ /
JUB, 1, 34, 3.2 tad v eva sāma /
JUB, 1, 34, 3.3 tasyāyaṃ devo yo 'yaṃ cakṣuṣi puruṣaḥ /
JUB, 1, 34, 3.4 sa eṣa āhutim atimatyotkrāntaḥ //
JUB, 1, 34, 5.1 yaddha vā idam āhur devānāṃ devā ity ete ha te /
JUB, 1, 34, 5.2 ta eta āhutim atimatyotkrāntāḥ //
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
JUB, 1, 34, 6.2 ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti //
JUB, 1, 34, 7.1 te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva /
JUB, 1, 34, 8.1 imām eṣām pṛthivīṃ vasta eka ity agnir ha saḥ //
JUB, 1, 34, 9.1 antarikṣam pary eko babhūveti vāyur ha saḥ //
JUB, 1, 34, 10.1 divam eko dadate yo vidhartety ādityo ha saḥ //
JUB, 1, 34, 11.3  etāḥ sāmaiva satyo vyūḍho annādyāya //
JUB, 1, 35, 1.2 tad āhuḥ saṃvatsara eva sāmeti //
JUB, 1, 35, 2.1 tasya vasanta eva hiṅkāraḥ /
JUB, 1, 35, 7.1 tāv etāv antau saṃdhattaḥ /
JUB, 1, 35, 7.3 tasyaitāv antau yaddhemantaś ca vasantaś ca /
JUB, 1, 35, 8.1 tad yathā ha vai niṣkaḥ samantaṃ grīvā abhiparyakta evam anantaṃ sāma /
JUB, 1, 35, 8.2 sa ya evam etad anantaṃ sāma vedānantatām eva jayati //
JUB, 1, 36, 1.2 tasya purovāta eva hiṅkāraḥ /
JUB, 1, 36, 1.3 atha yad abhrāṇi saṃplāvayati sa prastāvaḥ /
JUB, 1, 36, 1.4 atha yat stanayati sa udgīthaḥ /
JUB, 1, 36, 1.5 atha yad vidyotate sa pratihāraḥ /
JUB, 1, 36, 1.6 atha yad varṣati tan nidhanam //
JUB, 1, 36, 2.1 tad etat parjanye sāma /
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 4.1 tad etat puruṣe sāma /
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 36, 5.1 ya u enat pratyag veda ye pratyañco lokās tāñ jayati /
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 5.3 ye pratyañco lokās tāñ jayati //
JUB, 1, 36, 6.1 ya u enat tiryag veda ye tiryañco lokās tāñ jayati /
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
JUB, 1, 36, 7.1 tasya trīṇy āvir gāyati prastāvam pratihāraṃ nidhanam /
JUB, 1, 36, 7.3 ye tiryañco lokās tāñjayati //
JUB, 1, 36, 8.1 ya u enat samyag veda ye samyañco lokās tāñ jayati /
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 36, 8.3 ye samyañco lokās tāñ jayati //
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 36, 10.1 tad etad devatāsu sāma /
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 37, 1.1 tasyaitās tisra āgā āgneyy ekaindry ekā vaiśvadevy ekā //
JUB, 1, 37, 2.1  yā mandrā sāgneyī /
JUB, 1, 37, 2.1 sā yā mandrā sāgneyī /
JUB, 1, 37, 2.2 tayā prātassavanasyodgeyam /
JUB, 1, 37, 3.1 atha yā ghoṣiṇy upabdimatī saindrī /
JUB, 1, 37, 3.2 tayā mādhyandinasya savanasyodgeyam /
JUB, 1, 37, 4.1 atha yāṃ vīṅkhayann iva prathayann iva gāyati vaiśvadevī /
JUB, 1, 37, 4.2 tayā tṛtīyasavanasyodgeyam /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 37, 5.3 tayā vā etayā vācā sarvā vāca upagacchati /
JUB, 1, 37, 6.1 atha yā krauñcā bārhaspatyā /
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 37, 6.3 tad brahma vai bṛhaspatiḥ /
JUB, 1, 37, 6.4 tad vai brahmavarcasam ṛdhnoti /
JUB, 1, 37, 7.2 tad anavānaṃ geyam /
JUB, 1, 37, 7.3 tat sāmna evā pratihārād anavānaṃ geyam /
JUB, 1, 37, 7.4 tat prāṇo vai gāyatram /
JUB, 1, 37, 7.5 tad vai prāṇam ṛdhnoti /
JUB, 1, 38, 2.1 sa hopodyamāno nitarāṃ jagau /
JUB, 1, 38, 2.2 taṃ hocuḥ kim upodyamāno nitarām agāsīr iti //
JUB, 1, 38, 3.1 sa hovācedaṃ vai lomety etad evaitat pratyupaśṛṇmaḥ /
JUB, 1, 38, 3.2 tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bhavitāraḥ /
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 38, 6.2 taddha tad uvāca svareṇa caiva hiṅkāreṇa cāgāmeti //
JUB, 1, 38, 6.2 taddha tad uvāca svareṇa caiva hiṅkāreṇa cāgāmeti //
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 40, 1.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 40, 3.1 tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam /
JUB, 1, 40, 3.1 tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam /
JUB, 1, 40, 3.3 naiva hi tenārtvijyaṃ karoti /
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 5.1 tad yad vai manasā dhyāyati tad vācā vadati /
JUB, 1, 40, 5.1 tad yad vai manasā dhyāyati tad vācā vadati /
JUB, 1, 40, 5.2 yac cakṣuṣā paśyati tad vācā vadati /
JUB, 1, 40, 5.3 yac chrotreṇa śṛṇoti tad vācā vadati //
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 40, 7.1 tasyā etasyai vācaḥ prāṇā evāsuḥ /
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 41, 3.1 sa eṣa prāṇo vāci pratiṣṭhito vāg u prāṇe pratiṣṭhitā /
JUB, 1, 41, 3.2 tāv etāv evam anyonyasmin pratiṣṭhitau /
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 41, 6.1 aditir mātā sa pitā sa putra iti /
JUB, 1, 41, 6.1 aditir mātā sa pitā sa putra iti /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 41, 7.3 tad eṣaiva //
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
JUB, 1, 42, 2.1 taṃ ha papraccha yad agnau tad vetthā3 iti /
JUB, 1, 42, 2.1 taṃ ha papraccha yad agnau tad vetthā3 iti /
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 3.1 yat pṛthivyāṃ tad vetthā3 iti /
JUB, 1, 42, 3.2 pratiṣṭhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.1 yad apsu tad vetthā3 iti /
JUB, 1, 42, 4.2 śāntir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 5.1 yad antarikṣe tad vetthā3 iti /
JUB, 1, 42, 5.2 ātmā vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.1 yad vāyau tad vetthā3 iti /
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.1 yad dikṣu tad vetthā3 iti /
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.1 yad divi tad vetthā3 iti /
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.1 yad āditye tad vetthā3 iti /
JUB, 1, 43, 1.2 tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.1 yac candramasi tad vetthā3 iti /
JUB, 1, 43, 2.2 bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.1 yan nakṣatreṣu tad vetthā3 iti /
JUB, 1, 43, 3.2 prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.1 yad anne tad vetthā3 iti /
JUB, 1, 43, 4.2 reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.1 yat paśuṣu tad vetthā3 iti /
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 6.1 yad ṛci tad vetthā3 iti /
JUB, 1, 43, 6.2 stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.1 yad yajuṣi tad vetthā3 iti /
JUB, 1, 43, 7.2 karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 8.3 katamat tad akṣaram iti /
JUB, 1, 43, 8.5 katamat tat kṣaran nākṣīyateti /
JUB, 1, 43, 9.1 katamaḥ sa indra iti /
JUB, 1, 43, 9.3 katamaḥ sa yo 'kṣan ramata iti /
JUB, 1, 43, 10.2 sa samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
JUB, 1, 43, 12.1 tadv etad ṛcābhyanūcyate //
JUB, 1, 44, 1.1 rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya /
JUB, 1, 44, 3.1 tad asya rūpam praticakṣaṇāyeti /
JUB, 1, 44, 5.3 te 'sya yuktās tair idaṃ sarvaṃ harati /
JUB, 1, 44, 5.3 te 'sya yuktās tair idaṃ sarvaṃ harati /
JUB, 1, 44, 5.4 tad yad etair idaṃ sarvaṃ harati tasmāddharayaḥ //
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 1, 45, 3.1 imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 45, 3.2 yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda //
JUB, 1, 45, 4.1 sa eṣa indra udgīthaḥ /
JUB, 1, 45, 4.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 1, 45, 4.4 sa upari mūrdhno lelāyati //
JUB, 1, 45, 5.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 1, 45, 5.2 tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 1, 45, 6.1 tad etad abhrātṛvyaṃ sāma /
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 46, 1.2 so 'kāmayata bahuḥ syām prajāyeya bhūmānaṃ gaccheyam iti //
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 46, 3.1 tad yad bhadraṃ hṛdayam asya tat /
JUB, 1, 46, 3.1 tad yad bhadraṃ hṛdayam asya tat /
JUB, 1, 46, 3.3 tad asya saṃvatsaro 'nūpatiṣṭhate //
JUB, 1, 46, 4.1 samāptiḥ karmāsya tat /
JUB, 1, 46, 4.4 tad asyartavo 'nūpatiṣṭhante //
JUB, 1, 46, 5.1 ābhūtir annam asya tat /
JUB, 1, 46, 5.2 taccaturdhā bhavati /
JUB, 1, 46, 5.4 tad asya māsā ardhamāsā ahorātrāṇy uṣaso 'nūpatiṣṭhante //
JUB, 1, 46, 6.1 sambhūtī reto 'sya tat /
JUB, 1, 47, 1.2 tad asya candramā anūpatiṣṭhate /
JUB, 1, 47, 1.3 tasmāt sa retasaḥ pratirūpaḥ //
JUB, 1, 47, 2.1 bhūtam prāṇo 'sya saḥ /
JUB, 1, 47, 2.3 tad asya vāyur anūpatiṣṭhate //
JUB, 1, 47, 3.1 sarvam apāno 'sya saḥ /
JUB, 1, 47, 3.3 tad asya paśavo 'nūpatiṣṭhante //
JUB, 1, 47, 4.1 rūpaṃ vyāno 'sya saḥ /
JUB, 1, 47, 4.3 tad asya prajā anūpatiṣṭhante /
JUB, 1, 47, 5.1 aparimitam mano 'sya tat /
JUB, 1, 47, 5.3 tad asya diśo 'nūpatiṣṭhante /
JUB, 1, 47, 5.4 tasmāt aparimitāḥ /
JUB, 1, 47, 6.1 śrīr vāg asya /
JUB, 1, 47, 6.3 tad asya samudro 'nūpatiṣṭhate //
JUB, 1, 47, 7.1 yaśas tapo 'sya tat /
JUB, 1, 47, 7.3 tad asyāgnir anūpatiṣṭhate /
JUB, 1, 47, 7.4 tasmāt sa mathitād iva saṃtaptād iva jāyate //
JUB, 1, 47, 8.1 nāma cakṣur asya tat //
JUB, 1, 48, 1.2 tad asyādityo 'nūpatiṣṭhate //
JUB, 1, 48, 2.1 agram mūrdhāsya saḥ /
JUB, 1, 48, 2.3 tad asya dyaur anūpatiṣṭhate //
JUB, 1, 48, 3.1 sajātā aṅgāny asya tāni /
JUB, 1, 48, 3.4 tad asya vanaspatayo 'nūpatiṣṭhante //
JUB, 1, 48, 4.1 payo lomāny asya tāni /
JUB, 1, 48, 4.3 tad asyauṣadhayo 'nūpatiṣṭhante //
JUB, 1, 48, 5.1 mahīyā māṃsāny asya tāni /
JUB, 1, 48, 5.4 tad asya vayāṃsy anūpatiṣṭhante /
JUB, 1, 48, 5.5 tasmāt tāni prapatiṣṇūni /
JUB, 1, 48, 6.1 raso majjāsya saḥ /
JUB, 1, 48, 6.3 tad asya pṛthivy anūpatiṣṭhate //
JUB, 1, 48, 7.1 sa haivaṃ ṣoḍaśadhātmānaṃ vikṛtya sārdhaṃ samait /
JUB, 1, 48, 7.2 tad yat sārdhaṃ samaitat tat sāmnaḥ sāmatvam //
JUB, 1, 48, 7.2 tad yat sārdhaṃ samaitat tat sāmnaḥ sāmatvam //
JUB, 1, 48, 8.1 sa evaiṣa hiraṇmayaḥ puruṣa udatiṣṭhat prajānāṃ janitā //
JUB, 1, 49, 1.2 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JUB, 1, 49, 2.1 so 'bravīn na vai māṃ yūyaṃ vittha nāsurāḥ /
JUB, 1, 49, 3.1 tad vai brūhīty abruvan /
JUB, 1, 49, 3.2 so 'bravīt puruṣaḥ prajāpatiḥ sāmeti mopāddhvam /
JUB, 1, 49, 4.1 tam puruṣaḥ prajāpatiḥ sāmety upāsata /
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 50, 1.3 te 'bruvan sāmaiva dvitīyaṃ karavāmahai /
JUB, 1, 50, 2.1 ta ime dyāvāpṛthivī abruvan sametaṃ sāma prajanayatam iti //
JUB, 1, 50, 3.1 so 'sāv asyā abībhatsata /
JUB, 1, 50, 3.2 so 'bravīd bahu vā etasyāṃ kiṃca kiṃca kurvanty adhiṣṭhīvanty adhicaranty adhyāsate /
JUB, 1, 50, 4.1 te gāthām abruvan tvayā punāmeti /
JUB, 1, 50, 4.5 te gāthayāpunan /
JUB, 1, 50, 5.1 te kumbyām abruvan tvayā punāmeti /
JUB, 1, 50, 5.5 te kumbyayāpunan /
JUB, 1, 50, 6.1 te nārāśaṃsīm abruvan tvayā punāmeti /
JUB, 1, 50, 6.5 te nārāśaṃsyāpunan /
JUB, 1, 50, 7.1 te raibhīm abruvan tvayā punāmeti /
JUB, 1, 50, 7.5 te raibhyāpunan /
JUB, 1, 50, 8.1 seyam pūtā /
JUB, 1, 51, 1.1 sa ailabenāpunīta /
JUB, 1, 51, 2.1 te sametya sāma prājanayatām /
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 1, 51, 3.1 tad idaṃ sāma sṛṣṭam ada utkramya lelāyad atiṣṭhat /
JUB, 1, 51, 3.2 tasya sarve devā mamatvina āsan mama mameti //
JUB, 1, 51, 4.1 te 'bruvan vīdam bhajāmahā iti /
JUB, 1, 51, 4.2 tasya vibhāge na samapādayan /
JUB, 1, 51, 4.3 tān prajāpatir abravīd apeta /
JUB, 1, 51, 5.1 so 'gnim abravīt tvaṃ vai me jyeṣṭhaḥ putrāṇām asi /
JUB, 1, 51, 6.1 so 'bravīn mandraṃ sāmno vṛṇe 'nnādyam iti /
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.1 so 'bravīd ugraṃ sāmno vṛṇe śriyam iti /
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.1 so 'bravīd valgu sāmno vṛṇe priyam iti /
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.1 so 'bravīt krauñcaṃ sāmno vṛṇe brahmavarcasam iti /
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.1 te 'bruvan vaiśvadevaṃ sāmno vṛṇīmahe prajananam iti /
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.1 te 'bruvan vāyur vā asmākam īśe /
JUB, 1, 52, 4.2 sa eva no variṣyata iti /
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.1 so 'bravīd aniruktaṃ sāmno vṛṇe svargyam iti /
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 9.1 tāni vā etāny aṣṭau gītāgītāni sāmnaḥ /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 2.2 atha yad asat sark sā vāk so 'pānaḥ //
JUB, 1, 53, 2.2 atha yad asat sark vāk so 'pānaḥ //
JUB, 1, 53, 2.2 atha yad asat sark sā vāk so 'pānaḥ //
JUB, 1, 53, 3.1 tad yan manaś ca prāṇaś ca tat samānam /
JUB, 1, 53, 3.1 tad yan manaś ca prāṇaś ca tat samānam /
JUB, 1, 53, 3.2 atha yā vāk cāpānaś ca tat samānam /
JUB, 1, 53, 4.1 seyam ṛg asmin sāman mithunam aicchata /
JUB, 1, 53, 4.2 tām apṛcchat kā tvam asīti /
JUB, 1, 53, 4.3 sāham asmīty abravīt /
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 53, 5.1 tad yat cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 53, 6.1 tau vai saṃbhavāveti /
JUB, 1, 53, 7.1 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 53, 7.1 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 53, 7.3  vai punīṣvety abravīt /
JUB, 1, 53, 8.1 sāpunīta yad idaṃ viprā vadanti tena /
JUB, 1, 53, 8.1 sāpunīta yad idaṃ viprā vadanti tena /
JUB, 1, 53, 8.2 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 8.7 tat pratyauhat /
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 53, 10.1 sābravīt kvedam bhaviṣyatīti /
JUB, 1, 53, 10.6 tat pratyauhat /
JUB, 1, 54, 1.1  madhunāpunīta /
JUB, 1, 54, 2.3 sa bharaṇḍakeṣṇenāpunīta /
JUB, 1, 54, 3.1 tābhyāṃ sado mithunāya paryaśrayan /
JUB, 1, 54, 3.4 sa yathā śreyasa upadraṣṭaivaṃ hi śaśvad īśvaro 'nulabdhaḥ parābhavitoḥ //
JUB, 1, 54, 5.1 tad u vā āhuḥ kāmam evodgātur mukham īkṣeta /
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi tvaṃ sā tvam asy amo 'ham /
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ tvam asy amo 'ham /
JUB, 1, 54, 6.2  mām anuvratā bhūtvā prajāḥ prajanayāvahai /
JUB, 1, 54, 7.1 tāṃ sambhavann atyaricyata /
JUB, 1, 54, 7.2 so 'bravīn na vai tvānubhavāmi /
JUB, 1, 54, 8.1 tau virāḍ bhūtvā prājanayatām /
JUB, 1, 54, 8.3 te amum ajanayatāṃ yo 'sau tapati /
JUB, 1, 54, 8.4 te vyadravatām //
JUB, 1, 55, 3.1 tad ayaṃ tṛco 'nūdaśrayata /
JUB, 1, 55, 3.3 tasyaitat tṛcaḥ //
JUB, 1, 55, 4.1 sa upariṣṭāt sāmādhyāhitaṃ tapati /
JUB, 1, 55, 4.2 so 'dhruva ivāsīd alelāyad iva /
JUB, 1, 55, 4.3 sa nordhvo 'tapat //
JUB, 1, 55, 5.1 sa devān abravīd un mā gāyateti /
JUB, 1, 55, 6.2 tam udagāyan /
JUB, 1, 55, 6.3 tam etad atrādṛṃhan /
JUB, 1, 55, 6.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 6.5 saiṣā devānāṃ śrīḥ //
JUB, 1, 55, 7.2 sa nārvāṅ atapat //
JUB, 1, 55, 8.1 sa ṛṣīn abravīd anu mā gāyateti /
JUB, 1, 55, 9.2 tam anvagāyan /
JUB, 1, 55, 9.3 tam etad atrādṛṃhan /
JUB, 1, 55, 9.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 9.5 saiṣarṣīṇāṃ śrīḥ //
JUB, 1, 55, 10.2 sa na tiryaṅ atapat //
JUB, 1, 55, 11.1 sa gandharvāpsaraso 'bravīd ā mā gāyateti /
JUB, 1, 55, 12.2 tam āgāyan /
JUB, 1, 55, 12.3 tam etad atrādṛṃhan /
JUB, 1, 55, 12.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 12.5 saiṣā gandharvāpsarasāṃ śrīḥ //
JUB, 1, 55, 14.1 tāni vā etāni trīṇi sāmna udgītam anugītam āgītam /
JUB, 1, 55, 14.2 tad yathedaṃ vayam āgāyodgāyāma etad udgītam /
JUB, 1, 55, 14.3 atha yad yathāgītaṃ tad anugītam /
JUB, 1, 55, 14.4 atha yat kiṃ ceti sāmnas tad āgītam /
JUB, 1, 56, 1.3 tato hiraṇmayau kukṣyau samabhavatāṃ te evarksāme //
JUB, 1, 56, 2.1 seyam ṛg idaṃ sāmābhyaplavata /
JUB, 1, 56, 2.2 tām apṛcchat kā tvam asīti /
JUB, 1, 56, 2.3 sāham asmīty abravīt /
JUB, 1, 56, 2.5 tad yat sā cāmaś ca tat sāmnaḥ sāmatvam //
JUB, 1, 56, 2.5 tad yat cāmaś ca tat sāmnaḥ sāmatvam //
JUB, 1, 56, 2.5 tad yat sā cāmaś ca tat sāmnaḥ sāmatvam //
JUB, 1, 56, 3.1 tau vai saṃbhavāveti /
JUB, 1, 56, 4.1  parāplavata mithunam icchamānā /
JUB, 1, 56, 4.2  samāḥ sahasraṃ saptatīḥ paryaplavata //
JUB, 1, 56, 5.1 tad eṣa ślokaḥ /
JUB, 1, 56, 6.2 eṣa eva tad ajāyata /
JUB, 1, 56, 7.1 sāvittvā nyaplavata /
JUB, 1, 56, 7.2 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 56, 7.2 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 56, 8.1  vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 8.2  dvitīyāṃ vittvā nyaplavata //
JUB, 1, 56, 9.2  tṛtīyāṃ vittvā nyaplavata /
JUB, 1, 56, 9.3 so 'bravīd atra vai modyaṃsyatheti //
JUB, 1, 56, 10.1 sa yad ekayāgre samavadata tasmād ekarce sāma /
JUB, 1, 56, 11.1  abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 57, 1.1  gāyatrī gāthayāpunīta nārāśaṃsyā triṣṭub raibhyā jagatī /
JUB, 1, 57, 2.3 sa ūrdhvagaṇenāpunīta //
JUB, 1, 57, 4.1 tābhyāṃ diśo mithunāya paryauhan /
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ tvam asy amo 'ham iti //
JUB, 1, 57, 5.1 tām etad ubhayato vācātyaricyata hiṅkāreṇa purastāt stobhena madhyato nidhanenopariṣṭāt /
JUB, 1, 57, 6.1 tayor yaḥ sambhavator ūrdhvaḥ śūṣo 'dravat prāṇās te /
JUB, 1, 57, 6.1 tayor yaḥ sambhavator ūrdhvaḥ śūṣo 'dravat prāṇās te /
JUB, 1, 57, 6.2 te prāṇā evordhvā adravan //
JUB, 1, 57, 7.1 so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
JUB, 1, 57, 7.1 so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
JUB, 1, 57, 8.3 sa eṣo 'dhidevataṃ cādhyātmaṃ codgīthaḥ //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 58, 3.1 sa eṣa hradaḥ kāmānām pūrṇo yan manaḥ /
JUB, 1, 58, 3.2 tasyaiṣā kulyā yad vāk //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 5.1 sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ sā kulyopadhāvati /
JUB, 1, 58, 5.1 sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ sā kulyopadhāvati /
JUB, 1, 58, 5.1 sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ kulyopadhāvati /
JUB, 1, 58, 5.2 ya u enaṃ nārādhayati sa u tām apihanti //
JUB, 1, 58, 5.2 ya u enaṃ nārādhayati sa u tām apihanti //
JUB, 1, 58, 6.2 tad dhūmam iti vai pradīyate /
JUB, 1, 58, 6.3 tad vācā yajamānāya pradeyam manasātmane /
JUB, 1, 58, 7.1 tad yad idaṃ sambhavato reto 'sicyata tad aśayat /
JUB, 1, 58, 7.1 tad yad idaṃ sambhavato reto 'sicyata tad aśayat /
JUB, 1, 58, 8.1 tasya sarve devā mamatvina āsan mama mameti /
JUB, 1, 58, 8.2 te 'bruvan vīdaṃ karavāmahā iti /
JUB, 1, 58, 8.3 te 'bruvañchreyo vā idam asmat /
JUB, 1, 58, 9.1 tad ātmabhir eva vyakurvata /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 59, 1.2 sa hāsmai madhuparkaṃ yayāca //
JUB, 1, 59, 2.2 taṃ hānāmantrya madhuparkam papau //
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
JUB, 1, 59, 4.1 taṃ ha tatraiva papraccha yad vāyau tad vetthā3 iti /
JUB, 1, 59, 4.1 taṃ ha tatraiva papraccha yad vāyau tad vetthā3 iti /
JUB, 1, 59, 4.2 hiṅkāro vā asya sa iti //
JUB, 1, 59, 5.1 yad agnau tad vetthā3 iti /
JUB, 1, 59, 5.2 prastāvo vā asya sa iti //
JUB, 1, 59, 6.1 yad indre tad vetthā3 iti /
JUB, 1, 59, 6.2 ādir vā asya sa iti //
JUB, 1, 59, 7.1 yat somabṛhaspatyos tad vetthā3 iti /
JUB, 1, 59, 7.2 udgītho vā asya sa iti //
JUB, 1, 59, 8.1 yad aśvinos tad vetthā3 iti /
JUB, 1, 59, 8.2 pratihāro vā asya sa iti //
JUB, 1, 59, 9.1 yad viśveṣu deveṣu tad vetthā3 iti /
JUB, 1, 59, 9.2 upadravo vā asya sa iti //
JUB, 1, 59, 10.1 yat prajāpatau tad vetthā3 iti /
JUB, 1, 59, 10.2 nidhanaṃ vā asya tad iti hovāca /
JUB, 1, 59, 10.3 ārṣeyaṃ vā asya tad bandhutā vā asya seti //
JUB, 1, 59, 10.3 ārṣeyaṃ vā asya tad bandhutā vā asya seti //
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
JUB, 1, 59, 12.2 yaddevatyāsu stuvata iti hovāca taddevatyam iti //
JUB, 1, 59, 13.1 tad etat sādhv eva pratyuktam /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.3 tad etad adbhyo jātaṃ sāmāpsu pratiṣṭhitam iti //
JUB, 1, 60, 1.2 te devā manasodagāyan /
JUB, 1, 60, 1.3 tad eṣām asurā abhidrutya pāpmanā samasṛjan /
JUB, 1, 60, 2.1 te vācodagāyan /
JUB, 1, 60, 2.2 tāṃ tathaivākurvan /
JUB, 1, 60, 3.1 te cakṣuṣodagāyan /
JUB, 1, 60, 3.2 tat tathaivākurvan /
JUB, 1, 60, 4.1 te śrotreṇodagāyan /
JUB, 1, 60, 4.2 tat tathaivākurvan /
JUB, 1, 60, 5.1 te 'pānenodagāyan /
JUB, 1, 60, 5.2 taṃ tathaivākurvan /
JUB, 1, 60, 6.1 te prāṇenodagāyan /
JUB, 1, 60, 7.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 1, 60, 7.2 sa eṣo 'śmākhaṇaṃ yat prāṇaḥ //
JUB, 1, 60, 8.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 60, 8.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti /
JUB, 2, 1, 3.2 te vācodgātrādīkṣanta /
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 4.1 tām pāpmānvasṛjyata /
JUB, 2, 1, 4.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 1, 4.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 1, 4.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 1, 5.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 6.1 te manasodgātrādīkṣanta /
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 7.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 1, 8.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 9.1 te cakṣuṣodgātrādīkṣanta /
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 10.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 1, 11.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 12.1 te śrotreṇodgātrādīkṣanta /
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 13.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 13.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 1, 13.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 1, 13.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 1, 14.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 15.1 te 'pānenodgātrādīkṣanta /
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 16.1 tam pāpmānvasṛjyata /
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 17.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 18.1 te prāṇenodgātrādīkṣanta /
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 19.1 tam pāpmā nānvasṛjyata /
JUB, 2, 1, 20.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 2, 1.1  yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 1.1 sā yā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 1.1 sā yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt tā imā diśo 'bhavan /
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt imā diśo 'bhavan /
JUB, 2, 2, 4.2  u eva viśve devāḥ //
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 2, 6.2 sa eṣa putrī prajāvān udgītho yaḥ prāṇaḥ /
JUB, 2, 2, 6.3 tasya svara eva prajāḥ /
JUB, 2, 2, 7.1 taṃ haitam eke pratyakṣam eva gāyanti prāṇā3 prāṇā3 prāṇā3 hum bhā ovā iti //
JUB, 2, 2, 8.1 tad u hovāca śāṭyāyanis tata etam arhati pratyakṣaṃ gātum /
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 2, 9.2 sa yaddhiṃkaroty abhy eva tena krandati /
JUB, 2, 2, 9.9 saiṣarksāmnoḥ prajātiḥ //
JUB, 2, 2, 10.1 sa ya evam etām ṛksāmnoḥ prajātiṃ veda pra hainam ṛksāmanī janayataḥ //
JUB, 2, 3, 1.2 sa eṣa sarveṣām bhūtānāṃ tejo hara indriyaṃ vīryam ādāyordhva udakrāmat //
JUB, 2, 3, 2.1 so 'kāmayataikam evākṣaraṃ svādu mṛdu devānāṃ vanāmeti //
JUB, 2, 3, 3.1 sa tapo 'tapyata /
JUB, 2, 3, 3.2 sa tapas taptvaikam evākṣaram abhavat //
JUB, 2, 3, 4.1 taṃ devāś carṣayaś copasamaipsan /
JUB, 2, 3, 5.1 taṃ vācopasamaipsan /
JUB, 2, 3, 5.2 te vācaṃ samārohan /
JUB, 2, 3, 5.3 teṣāṃ vācam paryādatta /
JUB, 2, 3, 6.1 tam manasopasamaipsan /
JUB, 2, 3, 6.2 te manaḥ samārohan /
JUB, 2, 3, 6.3 teṣām manaḥ paryādatta /
JUB, 2, 3, 7.1 taṃ cakṣuṣopasamaipsan /
JUB, 2, 3, 7.2 te cakṣuḥ samārohan /
JUB, 2, 3, 7.3 teṣāṃ cakṣuḥ paryādatta /
JUB, 2, 3, 8.1 taṃ śrotreṇopasamaipsan /
JUB, 2, 3, 8.2 te śrotraṃ samārohan /
JUB, 2, 3, 8.3 teṣāṃ śrotram paryādatta /
JUB, 2, 3, 9.1 tam apānenopasamaipsan /
JUB, 2, 3, 9.2 te 'pānaṃ samārohan /
JUB, 2, 3, 9.3 teṣām apānam paryādatta /
JUB, 2, 3, 10.1 tam prāṇenopasamaipsan /
JUB, 2, 3, 10.2 tam prāṇenopasamāpnuvan //
JUB, 2, 3, 12.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 2, 3, 12.2 sa eṣo 'śmākhaṇo yat prāṇaḥ //
JUB, 2, 3, 13.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 3, 13.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 4, 1.1 sa eṣa vaśī dīptāgra udgītho yat prāṇaḥ /
JUB, 2, 4, 2.2 asya hy asāv agre dīpyate3 amuṣya vā saḥ //
JUB, 2, 4, 3.1 taṃ haitam udgīthaṃ śāṭyāyanir ācaṣṭe vaśī dīptāgra iti /
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 2, 5, 3.1 sa u eva dviputra iti /
JUB, 2, 5, 4.1 sa u eva triputra iti /
JUB, 2, 5, 5.1 sa u eva catuṣputra iti /
JUB, 2, 5, 6.1 sa u eva pañcaputra iti /
JUB, 2, 5, 7.1 sa u eva ṣaṭputra iti /
JUB, 2, 5, 8.1 sa u eva saptaputra iti /
JUB, 2, 5, 9.1 sa u eva navaputra iti /
JUB, 2, 5, 10.1 sa u eva daśaputra iti /
JUB, 2, 5, 11.1 sa u eva bahuputra iti /
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
JUB, 2, 6, 1.1 sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 6, 10.3 te 'sya putrāḥ /
JUB, 2, 6, 11.2 te ha sarva eva sahasraputrā āsuḥ //
JUB, 2, 6, 12.1 sa ya evaivaṃ veda sahasraṃ haivāsya putrā bhavanti //
JUB, 2, 7, 1.2 tasmin ha bhūtāny udgīthe 'pitvam eṣire //
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti //
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 2, 8, 2.1 tasya hāyāsya evojjagau /
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 4.1 tān hovāca dūraṃ gacchateti /
JUB, 2, 8, 4.2 sa dūro ha nāma lokaḥ /
JUB, 2, 8, 4.3 taṃ ha jagmuḥ /
JUB, 2, 8, 4.4 ta ete 'surā asambhāvyam parābhūtāḥ //
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 2, 8, 6.3 tam etyāpaśyan //
JUB, 2, 8, 7.1 te 'bruvann ayaṃ vā āsya iti /
JUB, 2, 8, 7.4 tam ayāsya iti parokṣam ācakṣate //
JUB, 2, 8, 8.1 sa prāṇo vā ayāsyaḥ /
JUB, 2, 8, 8.2 prāṇo ha vā enān sa nunude //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 9, 1.1 taṃ ha brūyād dūraṃ gaccheti /
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 5.1 ety apānas tad asau lokas tad amuṃ lokam amuṣmiṃlloka ābhajati //
JUB, 2, 9, 5.1 ety apānas tad asau lokas tad amuṃ lokam amuṣmiṃlloka ābhajati //
JUB, 2, 9, 6.1 vāg iti tad brahma tad idam antarikṣam //
JUB, 2, 9, 6.1 vāg iti tad brahma tad idam antarikṣam //
JUB, 2, 9, 7.1 bhūr bhuvaḥ svar iti trayī vidyā //
JUB, 2, 9, 8.1 ud iti so 'sāv ādityaḥ /
JUB, 2, 9, 8.2 tad yad ud ity ud iva śleṣayati //
JUB, 2, 9, 9.1 tad yad ekam evābhisaṃpadyate tasmād ekavīraḥ /
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 2, 9, 10.2 bahavo hy eta ādityasya raśmayas te 'sya putrāḥ /
JUB, 2, 10, 1.2 na ha vai tad devāsurāḥ saṃyetire /
JUB, 2, 10, 1.3 prajāpatiś ca ha vai tan mṛtyuś ca saṃyetāte //
JUB, 2, 10, 2.1 tasya ha prajāpater devāḥ priyāḥ putrā anta āsuḥ /
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 3.1 te 'bruvan vācodgātrā dīkṣāmahā iti //
JUB, 2, 10, 4.1 te vācodgātrādīkṣanta /
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 5.1 tām pāpmānvasṛjyata /
JUB, 2, 10, 5.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 10, 5.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 10, 5.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 10, 6.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 7.1 te manasodgātrādīkṣanta /
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 8.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 10, 9.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 10.1 te cakṣuṣodgātrādīkṣanta /
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 11.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 10, 12.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 13.1 te śrotreṇodgātrādīkṣanta /
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 14.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 14.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 10, 14.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 10, 14.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 10, 15.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 16.1 te prāṇenodgātrādīkṣanta /
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 2, 10, 17.1 tam pāpmānvasṛjyata /
JUB, 2, 10, 17.2 prāṇiti sa eva sa pāpmā //
JUB, 2, 10, 17.2 prāṇiti sa eva sa pāpmā //
JUB, 2, 10, 18.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 19.1 te 'nena mukhyena prāṇenodgātrādīkṣanta //
JUB, 2, 10, 20.1 so 'bravīn mṛtyur eṣa eṣāṃ sa udgātā yena mṛtyum atyeṣyantīti //
JUB, 2, 10, 20.1 so 'bravīn mṛtyur eṣa eṣāṃ sa udgātā yena mṛtyum atyeṣyantīti //
JUB, 2, 10, 22.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 11, 1.1 sa yathā hatvā pramṛdyātīyād evam evaitam mṛtyum atyāyan //
JUB, 2, 11, 2.1 sa vācam prathamām atyavahat /
JUB, 2, 11, 2.2 tām pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 2.3 so 'gnir abhavat //
JUB, 2, 11, 3.2 tat pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 3.3 sa candramā abhavat //
JUB, 2, 11, 4.2 tat pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 4.3 sa ādityo 'bhavat //
JUB, 2, 11, 5.2 tat pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 5.3  imā diśo 'bhavan /
JUB, 2, 11, 5.4  u eva viśve devāḥ //
JUB, 2, 11, 6.2 tam pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 6.3 sa vāyur abhavat //
JUB, 2, 11, 8.1 sa eṣa evāyāsyaḥ /
JUB, 2, 11, 9.1 sa eṣa evāṅgirasaḥ /
JUB, 2, 11, 10.1 taṃ devā abruvan kevalaṃ vā ātmane 'nnādyam āgāsīḥ /
JUB, 2, 11, 11.1 taṃ vai praviśateti /
JUB, 2, 11, 11.2 sa vā ākāśān kuruṣveti /
JUB, 2, 11, 11.3 sa imān prāṇān ākāśān akuruta //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 2, 12, 4.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 2, 12, 4.2 ya evainam upavadati sa ārtim ārcchati //
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 5.1 sa ya enam ṛchād eva devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 5.2 tāṃ haivārtiṃ nyeti //
JUB, 2, 13, 2.1  yā sā vāg brahmaiva tat /
JUB, 2, 13, 2.1 sā yā vāg brahmaiva tat /
JUB, 2, 13, 2.1 sā yā sā vāg brahmaiva tat /
JUB, 2, 13, 2.2 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 2, 13, 4.2 sa haiṣo 'nānṛto vācaṃ devīm udinddhe vada vada vadeti //
JUB, 2, 13, 5.1 tad yad iha puruṣasya pāpaṃ kṛtam bhavati tad āviṣkaroti /
JUB, 2, 13, 5.1 tad yad iha puruṣasya pāpaṃ kṛtam bhavati tad āviṣkaroti /
JUB, 2, 14, 2.1 taṃ sādhūpacaret /
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 14, 3.1 taṃ naiva hastābhyāṃ spṛśen na pādābhyāṃ na daṇḍena //
JUB, 2, 14, 4.2 atha yad abhiprasārayati tat pādābhyām //
JUB, 2, 14, 5.1 sa enam āspṛṣṭa īśvaro durdhāyāṃ dhātoḥ /
JUB, 2, 15, 2.1 tan na vratyam adadāno 'śnīyāt /
JUB, 2, 15, 3.2 sa yathā prokte 'śane śreyāṃsam pariveṣṭavai brūyāt tādṛk tat //
JUB, 2, 15, 3.2 sa yathā prokte 'śane śreyāṃsam pariveṣṭavai brūyāt tādṛk tat //
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 2, 15, 7.2 tad atraikadhā sāma bhavati //
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 9.2 sa ha vāva sāma veda ya evaṃ veda //
JUB, 3, 1, 3.1 sa haiṣo 'staṃ nāma /
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 1, 4.2 tena so 'sarvaḥ /
JUB, 3, 1, 4.3 sa etam evāpyeti //
JUB, 3, 1, 5.2 tena so 'sarvaḥ /
JUB, 3, 1, 5.3 sa etam evāpyeti //
JUB, 3, 1, 6.2 tena tāny asarvāṇi /
JUB, 3, 1, 6.3 tāny etam evāpiyanti //
JUB, 3, 1, 7.2 tena so 'sarvaḥ /
JUB, 3, 1, 7.3 sa etam evāpyeti //
JUB, 3, 1, 8.3 tena te asarve /
JUB, 3, 1, 8.4 te etam evāpītaḥ //
JUB, 3, 1, 9.1 muhyanti diśo na vai rātrim prajñāyante /
JUB, 3, 1, 9.2 tena asarvāḥ /
JUB, 3, 1, 9.3  etam evāpiyanti //
JUB, 3, 1, 10.2 tena so 'sarvaḥ /
JUB, 3, 1, 10.3 sa etam evāpyeti //
JUB, 3, 1, 11.2 tena tāny asarvāṇi /
JUB, 3, 1, 11.3 tāny etam evāpiyanti //
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 14.3 seyam eva prāṇam apyeti //
JUB, 3, 1, 15.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 16.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 17.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 1, 21.1 taddha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣasenim brāhmaṇaḥ pariveviṣyamāṇā upāvavrāja //
JUB, 3, 2, 1.1 tau ha bibhikṣe /
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko vā ko veti manyamānau //
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 2, 2.2 taṃ kāpeya na vijānanty eke 'bhipratārin bahudhā niviṣṭam iti //
JUB, 3, 2, 3.1 sa hovācābhipratārīmaṃ vāva prapadya pratibrūhīti /
JUB, 3, 2, 4.1 taṃ ha pratyuvācātmā devānām uta martyānāṃ hiraṇyadanto rapaso na sūnuḥ /
JUB, 3, 2, 5.3 sa mahātmā devaḥ /
JUB, 3, 2, 5.4 sa yatra svapiti tad vācam prāṇo girati //
JUB, 3, 2, 5.4 sa yatra svapiti tad vācam prāṇo girati //
JUB, 3, 2, 6.1 manaś candramāḥ sa mahātmā devaḥ /
JUB, 3, 2, 6.2 sa yatra svapiti tan manaḥ prāṇo girati //
JUB, 3, 2, 6.2 sa yatra svapiti tan manaḥ prāṇo girati //
JUB, 3, 2, 7.1 cakṣur ādityaḥ sa mahātmā devaḥ /
JUB, 3, 2, 7.2 sa yatra svapiti tac cakṣuḥ prāṇo girati //
JUB, 3, 2, 7.2 sa yatra svapiti tac cakṣuḥ prāṇo girati //
JUB, 3, 2, 8.1 śrotraṃ diśas mahātmāno devāḥ /
JUB, 3, 2, 8.2 sa yatra svapiti tacchrotram prāṇo girati //
JUB, 3, 2, 8.2 sa yatra svapiti tacchrotram prāṇo girati //
JUB, 3, 2, 9.1 tad yan mahātmanaś caturo deva eka ity etaddha tat //
JUB, 3, 2, 9.1 tad yan mahātmanaś caturo deva eka ity etaddha tat //
JUB, 3, 2, 10.1 kaḥ sa jagāreti /
JUB, 3, 2, 10.3 sa haitaj jagāra //
JUB, 3, 2, 11.2 sa u vāva bhuvanasya gopāḥ //
JUB, 3, 2, 12.1 taṃ kāpeya na vijānanty eka iti /
JUB, 3, 3, 1.1 tasyaiṣa śrīr ātmā samudrūḍho yad asāv ādityaḥ /
JUB, 3, 3, 2.1 sa eṣa evoktham /
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 6.1 tad etad vaiśvāmitram uktham /
JUB, 3, 3, 6.2 tad annaṃ vai viśvam prāṇo mitram //
JUB, 3, 3, 7.1 taddha viśvāmitraḥ śrameṇa tapasā vratacaryeṇendrasya priyaṃ dhāmopajagāma //
JUB, 3, 3, 8.1 tasmā u haitat provāca yad idam manuṣyān āgatam //
JUB, 3, 3, 9.1 taddha sa upaniṣasāda jyotir etad uktham iti //
JUB, 3, 3, 9.1 taddha sa upaniṣasāda jyotir etad uktham iti //
JUB, 3, 3, 10.2 tad etad anna eva pratiṣṭhitam //
JUB, 3, 3, 12.2 tad etad anna eva pratiṣṭhitam //
JUB, 3, 3, 13.2 tad etad annam eva /
JUB, 3, 3, 14.1 tad āhur yad asya prāṇasya puruṣaḥ śarīram atha kenānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 4, 1.1 tad etad ukthaṃ saptavidham /
JUB, 3, 4, 4.1 taddhaitad eke triṣṭubhā paridadhaty anuṣṭubhaike /
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 5.2 tad yat samadhatta samadhatteti //
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 4, 11.1 tad brahma vai trivṛt /
JUB, 3, 4, 11.2 tad brahmābhivyāhṛtya śaṃsanti /
JUB, 3, 4, 11.3 eṣa u eva stomaḥ so 'nucaraḥ //
JUB, 3, 4, 12.4 tasya śarīram anucaraḥ //
JUB, 3, 4, 13.1 tad yathā ha vai maṇau maṇisūtraṃ samprotaṃ syāt //
JUB, 3, 5, 2.1 taddha muñjaḥ sāmaśravasaḥ prayayau /
JUB, 3, 5, 2.2 tasmai ha śvājanir vaiśyaḥ preyāya //
JUB, 3, 5, 3.1 tasya hāntarikṣāt patitvā navanītapiṇḍa urasi nipapāta /
JUB, 3, 5, 3.2 taṃ hādāyānudadhau //
JUB, 3, 5, 4.2 tasyo ha yuktiṃ dadarśa //
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 5, 6.4 sa yuktaḥ karoti /
JUB, 3, 6, 4.1 tāṃ haitāṃ hotur vājye gāyen maitrāvaruṇasya vā tāṃ dadā3 tathā3 hantā3 him bhā ovā iti /
JUB, 3, 6, 4.1 tāṃ haitāṃ hotur vājye gāyen maitrāvaruṇasya vā tāṃ dadā3 tathā3 hantā3 him bhā ovā iti /
JUB, 3, 6, 5.1 so 'py anyān bahūn uparyupari ya evam etāṃ sāmnaḥ prattiṃ veda //
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 7, 2.1 sudakṣiṇo ha vai kṣaimiḥ prācīnaśālir jābālau te ha sabrahmacāriṇa āsuḥ //
JUB, 3, 7, 3.1 te heme bahu japyasya cānyasya cānūcire prācīnaśāliś ca jābālau ca //
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 3, 7, 5.1 ta u ha vā apoditā vyākrośamānāś ceruḥ śūdro duranūcāna iti ha sma sudakṣiṇaṃ kṣaimim ākrośanti prācīnaśāliś ca jābālau ca //
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 7, 7.1  u ha vai jābālau didīkṣāte śukraś ca gośruś ca /
JUB, 3, 7, 7.2 tayor ha prācīnaśālir vṛta udgātā //
JUB, 3, 7, 8.1 sa taddha sudakṣiṇo 'nububudhe jābālau hādīkṣiṣātām iti /
JUB, 3, 7, 8.1 sa taddha sudakṣiṇo 'nububudhe jābālau hādīkṣiṣātām iti /
JUB, 3, 7, 8.2 sa ha saṃgrahītāram uvācānayasvāre jābālau hādīkṣiṣātāṃ tad gamiṣyāva iti //
JUB, 3, 7, 8.2 sa ha saṃgrahītāram uvācānayasvāre jābālau hādīkṣiṣātāṃ tad gamiṣyāva iti //
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 5.1 sa ha ratham āsthāya pradhāvayāṃcakāra /
JUB, 3, 8, 5.2 taṃ ha sma pratīkṣante //
JUB, 3, 8, 6.3 na vai nūnaṃ sa idam abhyaveyād iti /
JUB, 3, 8, 6.4 sa eveti //
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
JUB, 3, 8, 7.2 taṃ ha nānūdatiṣṭhāsat /
JUB, 3, 8, 7.3 sa hovācānūtthātā ma edhi /
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
JUB, 3, 8, 8.1 taṃ ha kanīyān bhrātovācānūttiṣṭha bhagava udgātāram iti /
JUB, 3, 8, 8.2 taṃ hānūttasthau //
JUB, 3, 8, 9.1 sa hovāca trir vai gṛhapate puruṣo jāyate /
JUB, 3, 8, 10.2 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcati //
JUB, 3, 9, 1.1 tat prathamam mriyate //
JUB, 3, 9, 2.2 lohitastoko vā vai sa tad ābhavaty apāṃ vā stokaḥ /
JUB, 3, 9, 2.2 lohitastoko vā vai sa tad ābhavaty apāṃ vā stokaḥ /
JUB, 3, 9, 2.3 kiṃ hi sa tad ābhavati //
JUB, 3, 9, 2.3 kiṃ hi sa tad ābhavati //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 4.1 atha ya enam etad dīkṣayanti tad dvitīyam mriyate /
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 9.1 taṃ ha jābālam pratyetaṃ kanīyān bhrātovāca kām bhavañchūdrako vācam avādīti /
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 9, 10.2 yas trayāṇām mṛtyūnāṃ sāmnātivāhaṃ veda sa udgātā mṛtyum ativahatīti //
JUB, 3, 10, 1.1 taṃ vāva bhagavas te pitodgātāram amanyateti hovāca /
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 3, 10, 1.3 tasmin ha nānuviduḥ //
JUB, 3, 10, 2.1 te hocur anudhāvata kāṇḍviyam iti /
JUB, 3, 10, 2.2 taṃ hānusasruḥ /
JUB, 3, 10, 2.3 te ha kāṇḍviyam udgātāraṃ cakrire brahmāṇam prācīnaśālim //
JUB, 3, 10, 3.1 taṃ hābhyavekṣyovācaivam eṣa brāhmaṇo moghāya vādāya nāglāyat /
JUB, 3, 10, 3.2 sa nāṇu sāmno 'nvicchatīti /
JUB, 3, 10, 3.3 ati haivainaṃ tac cakre //
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 4.2 sa hāsya tatra mṛtyor īśe //
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 5.2 yadā hy eva retaḥ siktam prāṇa āviśaty atha tat sambhavati //
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 6.2 sa haivāsya tatra mṛtyor īśe //
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 8.2 sa u haivāsya tatra mṛtyor īśe //
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 11.1 tān vā etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena //
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 3, 10, 12.2 eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 11, 2.1 sa haitad eva prathamam mriyate yad retaḥ siktaṃ sambhūtam bhavati /
JUB, 3, 11, 2.2 sa prāṇam evābhisaṃbhavati /
JUB, 3, 11, 3.2 sa chandāṃsy evābhisaṃbhavati /
JUB, 3, 11, 4.2 sa śraddhām evābhisaṃbhavati /
JUB, 3, 11, 5.1 tad etat tryāvṛd gāyatraṃ gāyati /
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.2 tad etaiś cainaṃ chandobhiḥ samardhayati yānyabhisaṃbhavati /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 12, 2.2 taṃ ha svarge loke santam mṛtyur anvety aśanayā //
JUB, 3, 12, 3.2 tam id udgātā śriyā prajāpatinā hiṅkāreṇa mṛtyum apasedhati //
JUB, 3, 12, 5.1 sa yathā śreyasā siddhaḥ pāpīyān prativijata evaṃ haivāsmān mṛtyuḥ pāpmā prativijate //
JUB, 3, 13, 5.2 sa yathā sthāṇum arpayitvetareṇa vetareṇa vā pariyāyāt tādṛk tat //
JUB, 3, 13, 5.2 sa yathā sthāṇum arpayitvetareṇa vetareṇa vā pariyāyāt tādṛk tat //
JUB, 3, 13, 6.1 tad u hovāca śāṭyāyaniḥ kasmai kāmāya sthāṇum arpayet /
JUB, 3, 13, 8.1 tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti //
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 13, 11.1 te ha vā ete akṣare devalokaś caiva manuṣyalokaś ca /
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 1.1 taṃ hāgatam pṛcchati kastvam asīti /
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 2.1 tasmin hātman pratipat /
JUB, 3, 14, 2.2 tam ṛtavaḥ sampadāryapad gṛhītam apakarṣanti /
JUB, 3, 14, 2.3 tasya hāhorātre lokam āpnutaḥ //
JUB, 3, 14, 3.1 tasmā u haitena prabruvīta ko 'ham asmi suvas tvam /
JUB, 3, 14, 3.2 sa tvāṃ svargyaṃ svar agām iti //
JUB, 3, 14, 4.2 sa hi suvar gacchati //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 6.1 sa etam eva sukṛtarasam praviśati /
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 6.3 tad amuṃ candramasam manuṣyalokam praviśati //
JUB, 3, 14, 7.1 tasyedam mānuṣanikāśanam aṇḍam udare 'ntaḥ sambhavati /
JUB, 3, 14, 7.2 tasyordhvam annādyam utsīdati stanāv abhi /
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 14, 8.2 sa yajñenaiva jāyate /
JUB, 3, 14, 8.3 sa yathāṇḍam prathamanirbhiṇṇam evam eva //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 15, 1.2 tad etad viśvāmitrā upāsate vācam eva //
JUB, 3, 15, 3.1 tad u vā āhur evaṃvid eva brahmā /
JUB, 3, 15, 4.2 sa tapo 'tapyata /
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 15, 5.1 sa imaṃ lokam ajanayad antarikṣalokam amuṃ lokam iti /
JUB, 3, 15, 5.2 tān imāṃstrīṃllokāñjanayitvābhyaśrāmyat //
JUB, 3, 15, 6.1 tān samatapat /
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 15, 7.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 15, 8.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 15, 9.1 taddha vai trayyai vidyāyai śukram /
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 16, 1.2 tasya vāk ca manaś ca vartanyau /
JUB, 3, 16, 2.1 tasya hotādhvaryur udgātety anyatarāṃ vācā vartaniṃ saṃskurvanti /
JUB, 3, 16, 2.2 tasmāt te vācā kurvanti /
JUB, 3, 16, 2.4 tasmāt sa tūṣṇīm āste //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 16, 5.2 ardhaṃ hi te tarhi yajñasyāntarīyuḥ //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
JUB, 3, 17, 1.1 sa yadi yajña ṛkto bhreṣann iyād brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 10.2 sa ha vāva brahmā ya evaṃ veda //
JUB, 3, 18, 2.1 taddhaitad eke stomabhāgair evānumantrayante /
JUB, 3, 18, 2.2 tat tathā na kuryāt //
JUB, 3, 18, 3.2 tad u tathā na kuryāt //
JUB, 3, 18, 4.2 tad u tathā no eva kuryāt //
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 3, 18, 6.3 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 19, 2.2 te manuṣyāṇām anvāgamād bibhyatas trayaṃ vedam apīḍayan //
JUB, 3, 19, 3.1 tasya pīḍayanta ekam evākṣaraṃ nāśaknuvan pīḍayitum om iti yad etat //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 4.2 upa te diśāmi //
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 6.1 tam iyam āgatam pṛthivī pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 20, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 8.3 tan me tvayi tan me punar dehīti /
JUB, 3, 20, 8.3 tan me tvayi tan me punar dehīti /
JUB, 3, 20, 8.4 tad asmā iyam pṛthivī punar dadāti //
JUB, 3, 20, 9.1 tām āha pra mā vaheti /
JUB, 3, 20, 9.4 tam agnim abhipravahati //
JUB, 3, 20, 10.1 so 'gnim āhābhijid asy abhijayyāsam /
JUB, 3, 20, 12.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 12.2 upa te diśāmi //
JUB, 3, 20, 13.2 tan me tvayi /
JUB, 3, 20, 13.3 tan me mopahṛthā ity agnim avocat //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 20, 15.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 16.3 tan me tvayi /
JUB, 3, 20, 16.4 tan me punar dehīti /
JUB, 3, 20, 16.5 tad asmā agniḥ punar dadāti //
JUB, 3, 20, 17.1 tam āha pra mā vaheti //
JUB, 3, 21, 1.3 taṃ vāyum abhipravahati //
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 21, 6.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 21, 6.2 upa te diśāmi //
JUB, 3, 21, 7.2 tan me tvayi /
JUB, 3, 21, 7.3 tan me mopahṛthā iti vāyum avocat //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 9.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 10.3 tan me tvayi /
JUB, 3, 21, 10.4 tan me punar dehīti /
JUB, 3, 21, 10.5 tad asmai vāyuḥ punar dadāti //
JUB, 3, 21, 11.1 tam āha pra mā vaheti /
JUB, 3, 21, 11.4 tam antarikṣalokam abhipravahati //
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 13.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 14.3 sa me tvayi /
JUB, 3, 21, 14.4 tan me punar dehīti /
JUB, 3, 21, 14.5 tam asmā ākāśam antarikṣalokaḥ punar dadāti //
JUB, 3, 21, 15.1 tam āha pra mā vaheti //
JUB, 3, 22, 1.3 taṃ diśo 'bhipravahati //
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 22, 4.2 śrotram iti tad asmai śrotraṃ diśaḥ punar dadati //
JUB, 3, 22, 5.1  āha pra mā vahateti /
JUB, 3, 22, 5.4 tam ahorātrayor lokam abhipravahanti //
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 22, 7.1 yad vāva me yuvayor ity āha tad vāva me punar dattam iti //
JUB, 3, 22, 8.3 tām asmā akṣitim ahorātre punar dattaḥ //
JUB, 3, 22, 9.1 te āha pra mā vahatam iti //
JUB, 3, 23, 1.3 tam ardhamāsān abhipravahataḥ //
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 4.3 tāni me yuṣmāsu /
JUB, 3, 23, 4.4 tāni me pratisaṃdhatteti /
JUB, 3, 23, 4.5 tāny asyārdhamāsāḥ punaḥ pratisaṃdadhati //
JUB, 3, 23, 5.1 tān āha pra mā vahateti /
JUB, 3, 23, 5.4 tam māsān abhipravahanti //
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 8.3 tāni me yuṣmāsu /
JUB, 3, 23, 8.4 tāni me pratisaṃdhatteti /
JUB, 3, 23, 8.5 tāny asya māsāḥ punaḥ pratisaṃdadhati //
JUB, 3, 23, 9.1 tān āha pra mā vahateti //
JUB, 3, 24, 1.3 tam ṛtūn abhipravahanti //
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 4.3 tāni me yuṣmāsu tāni me pratisaṃdhatteti /
JUB, 3, 24, 4.3 tāni me yuṣmāsu tāni me pratisaṃdhatteti /
JUB, 3, 24, 4.4 tāny asyartavaḥ punaḥ pratisaṃdadhati //
JUB, 3, 24, 5.1 tān āha pra mā vahateti /
JUB, 3, 24, 5.4 taṃ saṃvatsaram abhipravahanti //
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 24, 8.3 sa me tvayi tan me punar dehīti /
JUB, 3, 24, 8.3 sa me tvayi tan me punar dehīti /
JUB, 3, 24, 8.4 tam asmā ātmānaṃ saṃvatsaraḥ punar dadāti //
JUB, 3, 24, 9.1 tam āha pra mā vaheti //
JUB, 3, 25, 1.3 taṃ divyān gandharvān abhipravahati //
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 4.3 tan me yuṣmāsu /
JUB, 3, 25, 4.4 tan me punar datteti /
JUB, 3, 25, 4.5 tad asmai divyā gandharvāḥ punar dadati //
JUB, 3, 25, 5.1 tān āha pra mā vahateti /
JUB, 3, 25, 5.4 tam apsaraso 'bhipravahanti //
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 8.3 tan me yuṣmāsu /
JUB, 3, 25, 8.4 tan me punar datteti /
JUB, 3, 25, 8.5 tad asmā apsarasaḥ punar dadati //
JUB, 3, 25, 9.1  āha pra mā vahateti //
JUB, 3, 26, 1.3 taṃ divam abhipravahanti //
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 3.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 26, 4.4 tām asmai tṛptiṃ dyauḥ punar dadāti //
JUB, 3, 26, 5.1 tam āha pra mā vaheti /
JUB, 3, 26, 5.4 taṃ devān abhipravahati //
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 26, 8.3 tad asmā amṛtaṃ devāḥ punar dadati //
JUB, 3, 26, 9.1 tān āha pra mā vahateti //
JUB, 3, 27, 1.3 tam ādityam abhipravahanti //
JUB, 3, 27, 2.1 sa ādityam āha vibhūḥ purastāt sampat paścāt /
JUB, 3, 27, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 4.2 upa te diśāmi //
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 8.3 tan me tvayi /
JUB, 3, 27, 8.4 tan me punar dehīti /
JUB, 3, 27, 8.5 tad asmā ādityaḥ punar dadāti //
JUB, 3, 27, 9.1 tam āha pra mā vaheti /
JUB, 3, 27, 9.4 taṃ candramasam abhipravahati //
JUB, 3, 27, 10.1 sa candramasam āha satyasya panthā na tvā jahāti /
JUB, 3, 27, 11.2 tasmāt te satyā ubhaye devamanuṣyā annādyam bharanti /
JUB, 3, 27, 13.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 13.2 upa te diśāmi //
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 16.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 17.3 tan me tvayi /
JUB, 3, 27, 17.4 tan me punar dehīti /
JUB, 3, 27, 17.5 tad asmai candramāḥ punar dadāti //
JUB, 3, 27, 18.1 tam āha pra mā vaheti //
JUB, 3, 28, 1.3 tam ādityam abhipravahati //
JUB, 3, 28, 2.1 sa ādityam āha pra mā vaheti /
JUB, 3, 28, 2.4 taṃ candramasam abhipravahati /
JUB, 3, 28, 2.5 sa evam ete devate anusaṃcarati //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
JUB, 3, 28, 5.1 tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ /
JUB, 3, 29, 1.2 tasya ha keśī dārbhyaḥ pāñcālo rājā svasrīya āsa /
JUB, 3, 29, 1.3 tau hānyonyasya priyāv āsatuḥ //
JUB, 3, 29, 2.1 sa hoccaiśśravāḥ kaupayeyo 'smāllokāt preyāya /
JUB, 3, 29, 2.2 tasmin ha prete keśī dārbhyo 'raṇye mṛgayāṃ cacārāpriyaṃ vininīṣamāṇaḥ //
JUB, 3, 29, 3.1 sa ha tathaiva palyayamāno mṛgān prasarann antareṇaivoccaiśśravasaṃ kaupayeyam adhijagāma //
JUB, 3, 29, 4.1 taṃ hovāca dṛpyāmi svī3j jānāmīti /
JUB, 3, 29, 4.3 sa evāsmi yam mā manyasa iti //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 29, 7.2 taṃ vai nu tvā pariṣvajā iti /
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 2.2 sa me 'śarīreṇa sāmnā śarīrāṇy adhūnot /
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 30, 3.2 sa tasmā etat sāmābravīt /
JUB, 3, 30, 3.2 sa tasmā etat sāmābravīt /
JUB, 3, 30, 3.3 tena sa ṛṣīṇām udagāyat /
JUB, 3, 30, 3.3 tena sa ṛṣīṇām udagāyat /
JUB, 3, 30, 3.4 ta eta ṛṣayo dhūtaśarīrā iti //
JUB, 3, 30, 4.2 ta eta upari devā dhūtaśarīrā iti //
JUB, 3, 30, 5.1 tasmin hainam anuśaśāsa /
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 30, 6.1 sa hānuśiṣṭa ājagāma /
JUB, 3, 30, 6.2 sa ha sma kurupañcālānām brāhmaṇān upapṛcchamānaś carati //
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 2.1 tasmai ha mīmāṃsamānānām ekaś cana na sampraty abhidadhāti //
JUB, 3, 31, 3.1 sa ha tathaiva palyayamānaḥ śmaśāne vā vane vāvṛtīśayānam upādhāvayāṃcakāra /
JUB, 3, 31, 3.2 taṃ ha cāyamānaḥ prajahau //
JUB, 3, 31, 4.1 taṃ hovāca ko 'sīti /
JUB, 3, 31, 5.1 sa kiṃ vettheti /
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 3, 31, 7.1 tasmai ha mīmāṃsamānas tad eva sampraty abhidadhau //
JUB, 3, 31, 7.1 tasmai ha mīmāṃsamānas tad eva sampraty abhidadhau //
JUB, 3, 31, 8.1 taṃ hovācāyam ma udgāsyatīti //
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 1.2 tasyā evedaṃ devatāyai sarvaṃ rūpam iti //
JUB, 3, 32, 2.1 tad etad ekam eva rūpam prāṇa eva /
JUB, 3, 32, 2.2 yāvaddhy eva prāṇena prāṇiti tāvad rūpam bhavati tad rūpam bhavati //
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 32, 4.1 tasyāntarātmā tapaḥ /
JUB, 3, 32, 5.2 sa niruktaḥ /
JUB, 3, 32, 5.3 tasmāt sa dahati //
JUB, 3, 32, 6.3 tasminn etasminn āpo 'ntaḥ /
JUB, 3, 32, 6.4 tad annam /
JUB, 3, 32, 6.5 so 'rūkṣa upāsitavyaḥ /
JUB, 3, 32, 7.1 tasyāntarātmā tapaḥ /
JUB, 3, 32, 8.2 sa niruktaḥ /
JUB, 3, 32, 8.3 tasmāt so 'pi dahati //
JUB, 3, 32, 9.1 tāni vā etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ /
JUB, 3, 32, 9.2 sa eṣa prāṇo vācā karoti manonetraḥ /
JUB, 3, 32, 9.3 tasya svara eva prajāḥ /
JUB, 3, 33, 1.1 sa yo vāyuḥ prāṇa eva saḥ /
JUB, 3, 33, 1.1 sa yo vāyuḥ prāṇa eva saḥ /
JUB, 3, 33, 1.2 yo 'gnir vāg eva /
JUB, 3, 33, 1.3 yaś candramā mana eva tat /
JUB, 3, 33, 1.4 ya ādityaḥ svara eva saḥ /
JUB, 3, 33, 2.1 sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva /
JUB, 3, 33, 2.2 kas tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 33, 3.1 atha ya enā adhyātmam upāste sa hāntidevo bhavati /
JUB, 3, 33, 3.3 tasya vā etāḥ śarīrasya saha prāṇena nirjīryanti /
JUB, 3, 33, 3.4 ka u eva tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 5.1 tad āhuḥ prādeśamātrād vā ita etā ekam bhavanti /
JUB, 3, 33, 7.1 sa eṣa brahmaṇa āvartaḥ /
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 34, 1.1 tad etan mithunaṃ yad vāk ca prāṇaś ca /
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 34, 2.2 taddhiṅkāreṇa mithunaṃ kriyate //
JUB, 3, 34, 3.2 tan nidhanena mithunam kriyate //
JUB, 3, 34, 4.1 tat saptavidhaṃ sāmnaḥ /
JUB, 3, 34, 5.2 yasyaiva reto bhavati tad eva sambhavati //
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
JUB, 3, 34, 7.1 tad etad ṛcābhyanūcyate //
JUB, 3, 35, 3.3 taddhy asuṣu ramate /
JUB, 3, 35, 3.4 tasyaiṣa māyayāktaḥ //
JUB, 3, 35, 5.3 ta imām puruṣe 'ntar vācaṃ vicakṣate //
JUB, 3, 35, 8.1 tad etad ananvitaṃ sāma punarmṛtyunā /
JUB, 3, 36, 1.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
JUB, 3, 36, 1.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo nipānti /
JUB, 3, 36, 2.3 sa imāṃ vācam manasā bibharti //
JUB, 3, 36, 3.1 tāṃ gandharvo 'vadad garbhe antar iti /
JUB, 3, 36, 3.3 sa imām puruṣe 'ntar vācaṃ vadati //
JUB, 3, 36, 4.1 tāṃ dyotamānāṃ svaryam manīṣām iti /
JUB, 3, 36, 5.4 tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti //
JUB, 3, 36, 5.4 tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti //
JUB, 3, 37, 1.2 sa sadhrīcīḥ sa viṣūcīr vasāna āvarīvarti bhuvaneṣv antar iti //
JUB, 3, 37, 1.2 sa sadhrīcīḥ sa viṣūcīr vasāna āvarīvarti bhuvaneṣv antar iti //
JUB, 3, 37, 2.3 sa hīdaṃ sarvam anipadyamāno gopāyati //
JUB, 3, 37, 3.2 tad ye ca ha vā ime prāṇā amī ca raśmaya etair ha vā eṣa etad ā ca parā ca pathibhiś carati //
JUB, 3, 37, 4.1 sa sadhrīcīḥ sa viṣūcīr vasāna iti /
JUB, 3, 37, 4.1 sa sadhrīcīḥ sa viṣūcīr vasāna iti /
JUB, 3, 37, 6.1 sa eṣa indra udgīthaḥ /
JUB, 3, 37, 6.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 3, 37, 6.4 sa upari mūrdhno lelāyati //
JUB, 3, 37, 7.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 3, 37, 7.2 tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 3, 37, 8.1 tad etad abhrātṛvyaṃ sāma /
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 38, 1.2 tam apaśyam amukham asṛjata //
JUB, 3, 38, 2.1 tam aprapaśyam amukhaṃ śayānam brahmāviśat /
JUB, 3, 38, 2.2 puruṣyaṃ tat /
JUB, 3, 38, 2.4 prāṇo vāvainaṃ tad āviśat //
JUB, 3, 38, 3.1 sa udatiṣṭhat prajānāṃ janayitā /
JUB, 3, 38, 3.2 taṃ rakṣāṃsy anvasacanta //
JUB, 3, 38, 4.1 tam etad eva sāma gāyann atrāyata /
JUB, 3, 38, 4.2 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JUB, 3, 38, 6.1 tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan //
JUB, 3, 38, 8.3 kalāśa evainaṃ tad brahmāviśat //
JUB, 3, 38, 9.1 tad etac caturviṃśatyakṣaraṃ gāyatram /
JUB, 3, 38, 9.3 ṣoḍaśākṣaraṃ gītaṃ tac caturviṃśatiḥ sampadyante /
JUB, 3, 38, 10.1  ṛcaḥ śarīreṇa mṛtyur anvaitat /
JUB, 3, 38, 10.2 tad yaccharīravat tan mṛtyor āptam /
JUB, 3, 38, 10.2 tad yaccharīravat tan mṛtyor āptam /
JUB, 3, 38, 10.3 atha yad aśarīraṃ tad amṛtam /
JUB, 3, 38, 10.4 tasyāśarīreṇa sāmnā śarīrāṇy adhūnot //
JUB, 3, 39, 1.3 kalāśa evāsya taccharīrāṇy adhūnot //
JUB, 3, 39, 2.1 sa eṣo 'pahatapāpmā dhūtaśarīraḥ /
JUB, 3, 39, 2.2 tad ekkriyāvṛtiyudāsaṃgāyaty o ity udāsa /
JUB, 3, 39, 2.4 vāg iti tad brahma /
JUB, 3, 39, 2.5 tad id antarikṣaṃ so 'yaṃ vāyuḥ pavate /
JUB, 3, 39, 2.5 tad id antarikṣaṃ so 'yaṃ vāyuḥ pavate /
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 3, 40, 1.1 tad etad amṛtaṃ gāyatram /
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 1, 8.3 tayoḥ saṃvidānayoḥ sarvam āyur ayāny aham //
JUB, 4, 2, 1.2 tasya yāni caturviṃśatir varṣāṇi tat prātassavanam //
JUB, 4, 2, 1.2 tasya yāni caturviṃśatir varṣāṇi tat prātassavanam //
JUB, 4, 2, 3.2 tad vasūnām //
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 6.2 atha yāni catuścatvāriṃśataṃ varṣāṇi tan mādhyandinaṃ savanam //
JUB, 4, 2, 8.2 tad rudrāṇām //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 11.2 atha yāny aṣṭācatvāriṃśataṃ varṣāṇi tat tṛtīyasavanam //
JUB, 4, 2, 13.2 tad ādityānām //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 2, 17.1 sa ha ṣoḍaśaśataṃ varṣāṇi jijīva //
JUB, 4, 3, 2.1 sa no mayobhūḥ pitav āviśasva śāntiko yas tanuve syonaḥ //
JUB, 4, 3, 3.2 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //
JUB, 4, 5, 4.1 tasya tad etad eva maṇḍalam ūdhaḥ /
JUB, 4, 5, 4.1 tasya tad etad eva maṇḍalam ūdhaḥ /
JUB, 4, 5, 4.2 tasyaitau stanau yad vāk ca prāṇaś ca /
JUB, 4, 5, 4.2 tasyaitau stanau yad vāk ca prāṇaś ca /
JUB, 4, 5, 4.3 tābhyām me dhukṣvādhyāyam brahmacaryam prajāṃ paśūn svargaṃ lokaṃ sajātavanasyām //
JUB, 4, 5, 5.4 tad atman dadhe //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 6, 3.1 taṃ hābhyeyuḥ /
JUB, 4, 6, 3.2 tebhyo hābhyāgatebhyo 'pacitīś cakāra //
JUB, 4, 6, 4.1 atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat //
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 6, 8.1 atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 6, 9.1 atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 7, 2.1 teṣāṃ ha kurupañcālānām bako dālbhyo 'nūcāna āsa //
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 2.2 tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate /
JUB, 4, 8, 3.1 sa hovācānūcāno vai kilāyam brāhmaṇa āsa /
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 5.1 tasmā etena gāyatreṇodgīthenojjagau /
JUB, 4, 8, 5.2 sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya /
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 8, 7.1 tena haitena pratīdarśo 'sya bhayadasyāsamātyasyojjagau //
JUB, 4, 8, 8.1 taṃ hovāca kiṃ ta āgāsyāmīti /
JUB, 4, 8, 8.2 sa hovāca harī me devāśvāv āgāyeti /
JUB, 4, 8, 8.4 tau hāsmā ājagau /
JUB, 4, 8, 8.5 tau hainam ājagmatuḥ //
JUB, 4, 8, 9.1 sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
JUB, 4, 9, 2.1 te ha puruṣaṃ jāyamānam eva mṛtyupāśair abhidadhati /
JUB, 4, 9, 2.2 tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ //
JUB, 4, 9, 3.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 3.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
JUB, 4, 11, 3.1  anyonyasyai śreṣṭhatāyai nātiṣṭhanta /
JUB, 4, 11, 3.2  abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
JUB, 4, 11, 4.1  agnim abruvan kathaṃ tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 5.1 so 'bravīd ahaṃ devānām mukham asmy aham anyāsām prajānām /
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 10.1 so 'bravīd ahaṃ devānām prāṇo 'smy aham anyāsām prajānām /
JUB, 4, 11, 10.2 yasmād aham utkrāmāmi tataḥ sa praplavate //
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 2.1 so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ /
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 6.1 so 'bravīt prāṇo bhūtvāgnir dīpyate /
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 10.1 tad abravīn mayi pratiṣṭhāyāgnir dīpyate /
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 14.1 sābravīn mayaivedaṃ vijñāyate mayādaḥ /
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 13, 1.1  abruvann etā vai kila sarvā devatāḥ /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 13, 1.4 hanta sārdhaṃ sametya yac chreṣṭhaṃ tad asāmeti //
JUB, 4, 13, 2.1  etasmin prāṇa okāre vācy akāre samāyan /
JUB, 4, 13, 2.2 tad yat samāyan tat sāmnaḥ sāmatvam //
JUB, 4, 13, 2.2 tad yat samāyan tat sāmnaḥ sāmatvam //
JUB, 4, 13, 3.1  abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 3.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 4, 13, 10.1  etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 10.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan //
JUB, 4, 14, 1.1  brahmābruvan tvayi pratiṣṭhāyaitam udyacchāmeti /
JUB, 4, 14, 1.2  brahmābravīd āsyena prāṇena yuṣmān āsyena prāṇena mām upāpnavātheti //
JUB, 4, 14, 2.1  etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
JUB, 4, 14, 3.1 sa yathobhayāpadī pratitiṣṭhaty evam eva svarge loke pratyatiṣṭhan /
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 5.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire //
JUB, 4, 14, 6.1 ta u śrameṇa tapasā vratacaryeṇendram avarurudhire //
JUB, 4, 14, 7.1 taṃ hocuḥ svargaṃ vai lokam aipsiṣma /
JUB, 4, 14, 7.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi /
JUB, 4, 14, 8.1 tān hovāca ko vaḥ sthaviratama iti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 15, 4.0 tato vai te svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam āyan //
JUB, 4, 17, 2.0 saiṣā śāṭyāyanī gāyatrasyopaniṣad evam upāsitavyā //
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
JUB, 4, 18, 4.1 anyad eva tad viditād atho aviditād adhi /
JUB, 4, 18, 4.2 iti śuśruma pūrveṣāṃ ye nas tad vyācacakṣire //
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 19, 2.2 yo nas tad veda tad veda no na vedeti veda ca //
JUB, 4, 19, 2.2 yo nas tad veda tad veda no na vedeti veda ca //
JUB, 4, 19, 3.1 yasyāmataṃ tasya matam mataṃ yasya na veda saḥ /
JUB, 4, 19, 3.1 yasyāmataṃ tasya matam mataṃ yasya na veda saḥ /
JUB, 4, 20, 1.2 tasya ha brahmaṇo vijaye devā amahīyanta /
JUB, 4, 20, 1.3 ta aikṣantāsmākam evāyaṃ vijayaḥ /
JUB, 4, 20, 2.1 taddhaiṣāṃ vijajñau /
JUB, 4, 20, 2.2 tebhyo ha prādurbabhūva /
JUB, 4, 20, 2.3 tan na vyajānanta kim idaṃ yakṣam iti //
JUB, 4, 20, 3.1 te 'gnim abruvañjātaveda etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 4.1 tad abhyadravat /
JUB, 4, 20, 4.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 5.1 tasmiṃs tvayi kiṃ vīryam iti /
JUB, 4, 20, 6.1 tasmai tṛṇaṃ nidadhāv etad daheti /
JUB, 4, 20, 6.2 tad upapreyāya sarvajavena /
JUB, 4, 20, 6.3 tan na śaśāka dagdhum /
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 8.1 tad abhyadravat /
JUB, 4, 20, 8.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 9.1 tasmiṃs tvayi kiṃ vīryam iti /
JUB, 4, 20, 10.1 tasmai tṛṇaṃ nidadhāv etad ādatsveti /
JUB, 4, 20, 10.2 tad upapreyāya sarvajavena /
JUB, 4, 20, 10.3 tan na śaśākādātum /
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 11.3 tad abhyadravat /
JUB, 4, 20, 11.4 tasmāt tirodadhe //
JUB, 4, 20, 12.1 sa tasminn evākāśe striyam ājagāma bahu śobhamānām umāṃ haimavatīm /
JUB, 4, 20, 12.1 sa tasminn evākāśe striyam ājagāma bahu śobhamānām umāṃ haimavatīm /
JUB, 4, 20, 12.2 tāṃ hovāca kim etad yakṣam iti //
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 4.1 tasyaiṣa ādeśo yad etad vidyuto vyadyutad ā3 iti nyamīmiṣad ā3 /
JUB, 4, 21, 6.1 taddha tadvanaṃ nāma /
JUB, 4, 21, 6.1 taddha tadvanaṃ nāma /
JUB, 4, 21, 6.2 tadvanam ity upāsitavyam /
JUB, 4, 21, 6.3 sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti //
JUB, 4, 21, 8.1 tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāṇi satyam āyatanam //
JUB, 4, 22, 1.2 tad abhavat /
JUB, 4, 22, 1.3  āpo 'bhavan //
JUB, 4, 22, 2.1 tās tapo 'tapyanta /
JUB, 4, 22, 2.2 tās tapas tepānā huss ity eva prācīḥ prāśvasan /
JUB, 4, 22, 2.3 sa vāva prāṇo 'bhavat //
JUB, 4, 22, 3.1 tāḥ prāṇyāpānan /
JUB, 4, 22, 3.2 sa vā apāno 'bhavat //
JUB, 4, 22, 4.1  apānya vyānan /
JUB, 4, 22, 4.2 sa vāva vyāno 'bhavat //
JUB, 4, 22, 5.1  vyānya samānan /
JUB, 4, 22, 5.2 sa vāva samāno 'bhavat //
JUB, 4, 22, 6.1 tāḥ samānyodānan /
JUB, 4, 22, 6.2 sa vā udāno 'bhavat //
JUB, 4, 22, 7.1 tad idam ekam eva sadhamādyam āsīd aviviktam //
JUB, 4, 22, 8.1 sa nāmarūpam akuruta /
JUB, 4, 22, 8.2 tenainad vyavinak /
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
JUB, 4, 22, 10.1 tad vā etad ekam abhavat prāṇa eva /
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
JUB, 4, 22, 13.1 sa manorūpam akuruta /
JUB, 4, 22, 13.2 tena tat paryāpnot /
JUB, 4, 22, 13.2 tena tat paryāpnot /
JUB, 4, 23, 1.1 saiṣā caturdhā vihitā śrīr udgīthaḥ sāmārkyaṃ jyeṣṭhabrāhmaṇam //
JUB, 4, 23, 2.1 prāṇo vāvod vāg gī sa udgīthaḥ //
JUB, 4, 23, 3.1 prāṇo vāvāmo vāk tat sāma //
JUB, 4, 23, 3.1 prāṇo vāvāmo vāk sā tat sāma //
JUB, 4, 23, 4.1 prāṇo vāva ko vāg ṛk tad arkyam //
JUB, 4, 23, 5.1 prāṇo vāva jyeṣṭho vāg brāhmaṇaṃ taj jyeṣṭhabrāhmaṇam //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
JUB, 4, 24, 1.1 sa puruṣam eva prapadanāyāvṛṇīta //
JUB, 4, 24, 2.1 tam purastāt pratyañcam prāviśat /
JUB, 4, 24, 2.2 tasmā urur abhavat /
JUB, 4, 24, 2.3 tad urasa urastvam //
JUB, 4, 24, 3.1 tasmā atrasada etā devatā baliṃ haranti //
JUB, 4, 24, 9.1 tasyaite niṣkhātāḥ panthā balivāhanā ime prāṇāḥ /
JUB, 4, 24, 10.1  haiṣā brahmāsandīm ārūḍhā /
JUB, 4, 24, 11.1 tad etad brahmayaśaḥ śriyā parivṛḍham /
JUB, 4, 24, 12.1 tasyaiṣa ādeśo yo 'yaṃ dakṣiṇe 'kṣann antaḥ /
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 25, 3.1 vedo brahma tasya satyam āyatanaṃ śamaḥ pratiṣṭhā damaś ca //
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
JUB, 4, 25, 6.2 tāni enaṃ svargaṃ gatāni svargaṃ gamayanti narakam gatāni narakaṃ gamayanti //
JUB, 4, 26, 12.1 plakṣasya prāsravaṇasya prādeśamātrād udak tat pṛthivyai madhyam /
JUB, 4, 26, 12.2 atha yatraite saptarṣayas tad divo madhyam //
JUB, 4, 26, 13.1 atha yatraita ūṣās tat pṛthivyai hṛdayam /
JUB, 4, 26, 13.2 atha yad etat kṛṣṇaṃ candramasi tad divo hṛdayam //
JUB, 4, 26, 14.1 sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti //
JUB, 4, 26, 15.1 namo 'tisāmāyaituretāya dhṛtarāṣṭrāya pārthuśravasāya ye ca prāṇaṃ rakṣanti te mā rakṣantu /
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
JUB, 4, 27, 2.2 te dve yonī /
JUB, 4, 27, 2.3 tad ekam mithunam //
JUB, 4, 27, 4.1 sa yatra varuṇas tad āpo yatra vāpas tad varuṇaḥ /
JUB, 4, 27, 4.1 sa yatra varuṇas tad āpo yatra vāpas tad varuṇaḥ /
JUB, 4, 27, 4.1 sa yatra varuṇas tad āpo yatra vāpas tad varuṇaḥ /
JUB, 4, 27, 4.2 te dve yonī /
JUB, 4, 27, 4.3 tad ekam mithunam //
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
JUB, 4, 27, 6.2 te dve yonī /
JUB, 4, 27, 6.3 tad ekam mithunam //
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
JUB, 4, 27, 8.2 te dve yonī /
JUB, 4, 27, 8.3 tad ekam mithunam //
JUB, 4, 27, 10.1 sa yatra stanayitnus tad vidyud yatra vā vidyut tat stanayitnuḥ /
JUB, 4, 27, 10.1 sa yatra stanayitnus tad vidyud yatra vā vidyut tat stanayitnuḥ /
JUB, 4, 27, 10.1 sa yatra stanayitnus tad vidyud yatra vā vidyut tat stanayitnuḥ /
JUB, 4, 27, 10.2 te dve yonī /
JUB, 4, 27, 10.3 tad ekam mithunam //
JUB, 4, 27, 12.1 sa yatrādityas tad dyaur yatra vā dyaus tad ādityaḥ /
JUB, 4, 27, 12.1 sa yatrādityas tad dyaur yatra vā dyaus tad ādityaḥ /
JUB, 4, 27, 12.1 sa yatrādityas tad dyaur yatra vā dyaus tad ādityaḥ /
JUB, 4, 27, 12.2 te dve yonī /
JUB, 4, 27, 12.3 tad ekam mithunam //
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
JUB, 4, 27, 14.2 te dve yonī /
JUB, 4, 27, 14.3 tad ekam mithunam //
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
JUB, 4, 27, 16.2 te dve yonī /
JUB, 4, 27, 16.3 tad ekam mithunam //
JUB, 4, 27, 17.5 sa yatra puruṣas tat strī yatra vā strī tat puruṣaḥ /
JUB, 4, 27, 17.5 sa yatra puruṣas tat strī yatra vā strī tat puruṣaḥ /
JUB, 4, 27, 17.5 sa yatra puruṣas tat strī yatra vā strī tat puruṣaḥ /
JUB, 4, 27, 17.6 te dve yonī /
JUB, 4, 27, 17.7 tad ekam mithunam //
JUB, 4, 28, 1.1 tasyā eṣa prathamaḥ pādo bhūs tat savitur vareṇyam iti /
JUB, 4, 28, 1.1 tasyā eṣa prathamaḥ pādo bhūs tat savitur vareṇyam iti /
JUB, 4, 28, 2.1 tasyā eṣa dvitīyaḥ pādo bhargamayo bhuvo bhargo devasya dhīmahīti /
JUB, 4, 28, 3.1 tasyā eṣa tṛtīyaḥ pādaḥ svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 4.1 bhūr bhuvas tat savitur vareṇyam bhargo devasya dhīmahīti /
JUB, 4, 28, 6.1 bhūr bhuvaḥ svas tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti /