Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 1.5 oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
GarPur, 1, 1, 1.6 devīṃ sarasvatīṃ caiva tato jayamudīrayet /
GarPur, 1, 1, 2.1 namasyāmi hariṃ rudraṃ brahmāṇaṃ ca gaṇādhipam /
GarPur, 1, 1, 2.2 devīṃ sarasvatīṃ caiva manovākkarmabhiḥ sadā //
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 7.2 kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ //
GarPur, 1, 1, 9.1 avatārāśca ke tasya kathaṃ vaṃśādisambhavaḥ /
GarPur, 1, 1, 10.1 etatsarvaṃ tathānyacca brūhi sūta mahāmate /
GarPur, 1, 1, 25.1 dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca /
GarPur, 1, 1, 26.1 caturdaśaṃ nārasiṃhaṃ caitya daityendramūrjitam /
GarPur, 1, 1, 35.1 tasmātsargādayo jātāḥ saṃpūjyāśca vratādinā /
GarPur, 1, 2, 8.2 purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā /
GarPur, 1, 2, 16.2 yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca //
GarPur, 1, 2, 16.2 yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca //
GarPur, 1, 2, 18.1 aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām /
GarPur, 1, 2, 18.2 garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi //
GarPur, 1, 2, 18.2 garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi //
GarPur, 1, 2, 19.1 yaṃ vākyeṣvanuvākyeṣu niṣatsūpaniṣatsu ca /
GarPur, 1, 2, 22.1 arcayanti ca yaṃ devā yakṣarākṣasapannagāḥ /
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 23.2 yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ //
GarPur, 1, 2, 24.1 yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 25.2 paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ //
GarPur, 1, 2, 26.2 manasaścandramā yasya cakṣuṣośca divākaraḥ //
GarPur, 1, 2, 27.1 mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 27.2 padbhyāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ //
GarPur, 1, 2, 28.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca //
GarPur, 1, 2, 28.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca //
GarPur, 1, 2, 28.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca //
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
GarPur, 1, 2, 34.2 kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai //
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 35.2 kīdṛśairavatāraiśca kasminyāti layaṃ jagat //
GarPur, 1, 2, 36.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 2, 36.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 2, 36.1 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 2, 37.1 etatsarvaṃ hare brūhi yaccānyadapi kiṃcana /
GarPur, 1, 2, 38.1 tathāṣṭādaśa vidyāśca harī rudraṃ tato 'bravīt /
GarPur, 1, 2, 38.3 śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha //
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 2, 40.2 niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ //
GarPur, 1, 2, 40.2 niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ //
GarPur, 1, 2, 42.1 avatāraiśca matsyādyaiḥ pālayāmyakhilaṃ jagat /
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 2, 43.1 svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
GarPur, 1, 2, 43.1 svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
GarPur, 1, 2, 43.2 yogī yogo 'ham evādyaḥ purāṇānyahamevaca //
GarPur, 1, 2, 44.1 jñātā śrotā tathā mantā vaktā vaktavyameva ca /
GarPur, 1, 2, 45.1 dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca /
GarPur, 1, 2, 47.2 varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ //
GarPur, 1, 2, 48.1 yamo 'haṃ niyamo rudra vratāni vividhāni ca /
GarPur, 1, 2, 50.2 mama mātā ca vinatā nāgairdāsīkṛtā hare /
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 53.2 devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi //
GarPur, 1, 2, 54.2 purāṇaṃ matprasādācca mama māhātmyavācakam //
GarPur, 1, 2, 55.1 yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati /
GarPur, 1, 2, 55.1 yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati /
GarPur, 1, 2, 59.1 svayaṃ cānyamanā bhūtvā vidyayānyānyajīvayat /
GarPur, 1, 3, 2.2 tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate //
GarPur, 1, 3, 3.1 varṇāśramādidharmāśca dānarājādidharmakāḥ /
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 3, 7.2 yaṃ dṛṣṭvā smṛtamātreṇa nāgāndīnāṃ ca saṃkṣayaḥ //
GarPur, 1, 3, 8.1 kaśyapo gāruḍādvṛkṣaṃ dagdhaṃ cājīvayadyataḥ /
GarPur, 1, 3, 8.2 garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca //
GarPur, 1, 4, 1.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 4, 1.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 4, 1.2 sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
GarPur, 1, 4, 1.3 vaṃśānucaritaṃ caiva etad brūhi janārdana //
GarPur, 1, 4, 4.2 tathā puruṣarūpeṇa kālarūpeṇa ca sthitam //
GarPur, 1, 4, 5.1 vyaktaṃ viṣṇustathāvyaktaṃ puruṣaḥ kāla eva ca /
GarPur, 1, 4, 6.2 tasmādbhavati cāvyaktaṃ tasmādātmāpi jāyate //
GarPur, 1, 4, 10.2 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca //
GarPur, 1, 4, 10.2 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca //
GarPur, 1, 4, 10.2 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca //
GarPur, 1, 4, 11.1 apasaṃhriyate cānte saṃhartā ca svayaṃ hara /
GarPur, 1, 4, 11.1 apasaṃhriyate cānte saṃhartā ca svayaṃ hara /
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 4, 19.1 prākṛto vaikṛtaścāpi kaumāro navamaḥ smṛtaḥ /
GarPur, 1, 4, 20.2 tato devāsurapitṝnmānuṣāṃśca catuṣṭayam //
GarPur, 1, 4, 25.2 sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan //
GarPur, 1, 4, 26.1 sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 4, 27.1 sā tyaktā cābhavajjyotsnā prāksandhyā yābhidhīyate /
GarPur, 1, 4, 28.1 rajomātrāṃ tanuṃ gṛhya kṣudabhūtkopa eva ca /
GarPur, 1, 4, 28.2 kṣuttṛṭkṣāmā amṛgbhakṣā rākṣasā rakṣaṇācca ye //
GarPur, 1, 4, 30.1 gāyanto jajñire vācaṃ gandharvāpsarasaśca ye /
GarPur, 1, 4, 31.1 sṛṣṭavānudarād rāś ca pārśvābhyāṃ ca prajāpatiḥ /
GarPur, 1, 4, 31.1 sṛṣṭavānudarād rāś ca pārśvābhyāṃ ca prajāpatiḥ /
GarPur, 1, 4, 31.2 padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā //
GarPur, 1, 4, 33.1 etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me /
GarPur, 1, 4, 34.1 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāśca sarīsṛpāḥ /
GarPur, 1, 4, 36.2 mārutaṃ ca viśāṃ sthānaṃ gāndharvaṃ śūdrajanmanām //
GarPur, 1, 4, 38.1 sthānaṃ saptarṣīṇāṃ ca tathaiva vanavāsinām /
GarPur, 1, 5, 2.1 dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam /
GarPur, 1, 5, 2.1 dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam /
GarPur, 1, 5, 2.2 bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca //
GarPur, 1, 5, 2.2 bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca //
GarPur, 1, 5, 3.2 vasiṣṭhaṃ nāradaṃ caiva pitṝnbarhiṣadastathā //
GarPur, 1, 5, 4.1 agniṣvāttāṃśca kavyādān ājyapāṃśca sukālinaḥ /
GarPur, 1, 5, 4.1 agniṣvāttāṃśca kavyādān ājyapāṃśca sukālinaḥ /
GarPur, 1, 5, 4.2 upahūtāṃstathā dīpyāṃs trīṃśca mūrtivivarjitān //
GarPur, 1, 5, 5.1 caturo mūrtiyuktāṃśca aṅguṣṭhāddakṣamīśvaram /
GarPur, 1, 5, 7.2 bhṛgave ca dadau khyātiṃ rūpeṇāpratimāṃ śubhām //
GarPur, 1, 5, 8.2 śriyaṃ ca janayāmāsa patnī nārāyaṇasya yā //
GarPur, 1, 5, 9.2 āyatirniyatiścaiva manoḥ kanye mahātmanaḥ //
GarPur, 1, 5, 10.2 prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ //
GarPur, 1, 5, 10.2 prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ //
GarPur, 1, 5, 11.2 virajāḥ sarvagaścaiva tasya putrau mahātmanaḥ //
GarPur, 1, 5, 12.1 smṛteś cāṅgirasaḥ putrāḥ prasūtāḥ kanyakāstathā /
GarPur, 1, 5, 12.2 sinīvālī kuhūścaiva rākā cānumatistathā //
GarPur, 1, 5, 12.2 sinīvālī kuhūścaiva rākā cānumatistathā //
GarPur, 1, 5, 13.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
GarPur, 1, 5, 13.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
GarPur, 1, 5, 14.2 karmaśaś cārthavīraśca sahiṣṇuśca sutatrayam //
GarPur, 1, 5, 14.2 karmaśaś cārthavīraśca sahiṣṇuśca sutatrayam //
GarPur, 1, 5, 14.2 karmaśaś cārthavīraśca sahiṣṇuśca sutatrayam //
GarPur, 1, 5, 15.2 kratośca sumatirbhāryā vālakhilyān asūyata //
GarPur, 1, 5, 17.2 rajogātrordhvabāhuśca śaraṇaścānaghastathā //
GarPur, 1, 5, 17.2 rajogātrordhvabāhuśca śaraṇaścānaghastathā //
GarPur, 1, 5, 19.2 phāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinaḥ //
GarPur, 1, 5, 19.2 phāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinaḥ //
GarPur, 1, 5, 20.1 pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā /
GarPur, 1, 5, 22.2 śatarūpāṃ ca tāṃ nārīṃ taponihatakalmaṣām //
GarPur, 1, 5, 23.2 tasmācca puruṣāddevī śatarūpā vyajāyata //
GarPur, 1, 5, 25.1 prasūtiṃ caiva dakṣāya devahūtiṃ ca kardame /
GarPur, 1, 5, 25.1 prasūtiṃ caiva dakṣāya devahūtiṃ ca kardame /
GarPur, 1, 5, 25.2 ruceryajño dakṣiṇābhūddakṣiṇāyāṃ ca yajñataḥ //
GarPur, 1, 5, 29.1 sannatiścānasūyā ca ūrjā svāhā svadhā tathā /
GarPur, 1, 5, 29.1 sannatiścānasūyā ca ūrjā svāhā svadhā tathā /
GarPur, 1, 5, 29.2 bhṛghurbhavo marīciśca tathā caivāṅgirā muniḥ //
GarPur, 1, 5, 29.2 bhṛghurbhavo marīciśca tathā caivāṅgirā muniḥ //
GarPur, 1, 5, 30.1 pulastyaḥ pulahaścaiva kratuścarṣivarastathā /
GarPur, 1, 5, 30.1 pulastyaḥ pulahaścaiva kratuścarṣivarastathā /
GarPur, 1, 5, 30.2 ātrir vasiṣṭho vahniśca pitaraśca yathākramam //
GarPur, 1, 5, 30.2 ātrir vasiṣṭho vahniśca pitaraśca yathākramam //
GarPur, 1, 5, 32.1 santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata /
GarPur, 1, 5, 32.2 medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca //
GarPur, 1, 5, 34.2 kāmasya ca ratirbhāryā tatputro harṣa ucyate //
GarPur, 1, 5, 38.1 kumāraścaiva bhṛṅgīśaḥ kruddho rudraḥ pratāpavān /
GarPur, 1, 6, 4.2 rurustasya sutaḥ śrīmānaṅgastasyāpi cātmajaḥ //
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
GarPur, 1, 6, 13.1 prajāpatitvaṃ samprāpya bhāryā teṣāṃ ca māriṣa /
GarPur, 1, 6, 14.2 nāvardhanta ca tāstasya apadhyātā hareṇa tu //
GarPur, 1, 6, 16.2 nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ //
GarPur, 1, 6, 16.2 nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ //
GarPur, 1, 6, 17.1 dakṣaputrasahasraṃ ca teṣu naṣṭeṣu sṛṣṭavān /
GarPur, 1, 6, 18.1 dakṣaḥ kruddhaḥ śaśāpātha nāradaṃ janma cāpsyasi /
GarPur, 1, 6, 19.2 stutvātvāmupacāraiśca pūjayiṣyanti śaṅkara //
GarPur, 1, 6, 21.1 ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau /
GarPur, 1, 6, 21.2 dve prādātsa kṛśāśvāya daśa dharmāya cāpyatha //
GarPur, 1, 6, 24.1 sa kṛśāśvāya ca prādāt suprajāṃ ca tathā jayām /
GarPur, 1, 6, 24.1 sa kṛśāśvāya ca prādāt suprajāṃ ca tathā jayām /
GarPur, 1, 6, 25.1 saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa /
GarPur, 1, 6, 25.1 saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa /
GarPur, 1, 6, 25.1 saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa /
GarPur, 1, 6, 28.1 bhānostu bhānavo rudra muhūrtācca muhūrtajāḥ /
GarPur, 1, 6, 28.2 lambāyāścaiva ghoṣo 'tha nāgavīthistu yāmitaḥ //
GarPur, 1, 6, 30.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
GarPur, 1, 6, 30.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
GarPur, 1, 6, 30.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
GarPur, 1, 6, 30.2 pratyūṣaśca prabhāsaśca vasavo nāmabhiḥ smṛtāḥ //
GarPur, 1, 6, 30.2 pratyūṣaśca prabhāsaśca vasavo nāmabhiḥ smṛtāḥ //
GarPur, 1, 6, 34.1 avijñātagatiścaiva dvau putrāvanilasya tu /
GarPur, 1, 6, 35.1 tasya śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ /
GarPur, 1, 6, 35.1 tasya śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ /
GarPur, 1, 6, 37.1 ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān /
GarPur, 1, 6, 37.2 tvaṣṭuścāpyātmajaḥ putro viśvarūpo mahātapāḥ //
GarPur, 1, 6, 38.1 haraśca bahurūpaśca tryambakaścāparājitaḥ /
GarPur, 1, 6, 38.1 haraśca bahurūpaśca tryambakaścāparājitaḥ /
GarPur, 1, 6, 38.1 haraśca bahurūpaśca tryambakaścāparājitaḥ /
GarPur, 1, 6, 38.2 vṛṣākapiśca śambhuśca kaparde raivatastathā //
GarPur, 1, 6, 38.2 vṛṣākapiśca śambhuśca kaparde raivatastathā //
GarPur, 1, 6, 39.1 mṛgavyādhaśca śarvaśca kapālī ca mahāmune /
GarPur, 1, 6, 39.1 mṛgavyādhaśca śarvaśca kapālī ca mahāmune /
GarPur, 1, 6, 39.1 mṛgavyādhaśca śarvaśca kapālī ca mahāmune /
GarPur, 1, 6, 40.1 adityāṃ kaśyapāccaiva sūryā dvādaśa jajñire /
GarPur, 1, 6, 40.2 viṣṇuḥ śakro 'ryamā dhātā tvaṣṭā pūṣā tathaiva ca //
GarPur, 1, 6, 41.1 vivasvānsavitā caiva mitro varuṇa eva ca /
GarPur, 1, 6, 41.1 vivasvānsavitā caiva mitro varuṇa eva ca /
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 6, 43.1 siṃhikā cābhavatkanyā vipracittiparigrahā /
GarPur, 1, 6, 44.1 anuhrādaśca hrādaśca prahrādaścaiva vīryavān /
GarPur, 1, 6, 44.1 anuhrādaśca hrādaśca prahrādaścaiva vīryavān /
GarPur, 1, 6, 44.1 anuhrādaśca hrādaśca prahrādaścaiva vīryavān /
GarPur, 1, 6, 44.2 saṃhrādaścāvamasteṣāṃ prahrādo viṣṇutatparaḥ //
GarPur, 1, 6, 45.1 saṃhrādaputra āyuṣmāñchibir bāṣkala eva ca /
GarPur, 1, 6, 45.2 virocanaśca prāhrādirbalirjajñe virocanāt //
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 6, 47.1 utkuraḥ śakuniścaiva bhūtasaṃtāpanastathā /
GarPur, 1, 6, 48.1 abhavandanuputrāśca dvimūrdhā śaṅkarastathā /
GarPur, 1, 6, 49.1 ekacakro mahābāhustārakaśca mahābalaḥ /
GarPur, 1, 6, 49.2 svarbhānurvṛṣaparvā ca pulomā ca mahāsuraḥ //
GarPur, 1, 6, 49.2 svarbhānurvṛṣaparvā ca pulomā ca mahāsuraḥ //
GarPur, 1, 6, 50.1 ete danoḥ sutāḥ khyātā vipracittiśca vīryavān /
GarPur, 1, 6, 51.2 vaiśvānarasute cobhe pulomā kālakā tathā //
GarPur, 1, 6, 53.1 paulomāḥ kālakañjāśca mārīcatanayāḥ smṛtāḥ /
GarPur, 1, 6, 54.1 vyaṃśaḥ śalyaśca balavān nabhaś caiva mahābalaḥ /
GarPur, 1, 6, 54.1 vyaṃśaḥ śalyaśca balavān nabhaś caiva mahābalaḥ /
GarPur, 1, 6, 54.2 vātāpirnamuciścaiva ilvalaḥ khasṛmāṃstathā //
GarPur, 1, 6, 55.1 añjako narakaścaiva kālanābhastathaiva ca /
GarPur, 1, 6, 55.1 añjako narakaścaiva kālanābhastathaiva ca /
GarPur, 1, 6, 56.1 ṣaṭ sutāśca mahāsattvās tāmrāyāḥ parikīrtitāḥ /
GarPur, 1, 6, 56.2 śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrike //
GarPur, 1, 6, 56.2 śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrike //
GarPur, 1, 6, 57.2 śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi //
GarPur, 1, 6, 58.2 aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ //
GarPur, 1, 6, 60.1 kādraveyāśca phaṇinaḥ sahasramamitaujasaḥ /
GarPur, 1, 6, 62.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
GarPur, 1, 6, 62.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
GarPur, 1, 6, 62.2 krodhā tu janayāmāsa piśācāṃśca mahābalān //
GarPur, 1, 6, 63.2 irā vṛkṣalatāvallīs tṛṇajātīśca sarvaśaḥ //
GarPur, 1, 6, 64.1 khagā ca yakṣarakṣāṃsi munirapsarasastathā /
GarPur, 1, 6, 65.2 ekajyotiśca dvirjyoticaturjyotis tathaiva ca //
GarPur, 1, 6, 65.2 ekajyotiśca dvirjyoticaturjyotis tathaiva ca //
GarPur, 1, 6, 66.1 ekaśukro dviśukraśca triśukraśca mahābalaḥ /
GarPur, 1, 6, 66.1 ekaśukro dviśukraśca triśukraśca mahābalaḥ /
GarPur, 1, 6, 67.1 mitaśca samitaścaiva sumitaśca mahābalaḥ /
GarPur, 1, 6, 67.1 mitaśca samitaścaiva sumitaśca mahābalaḥ /
GarPur, 1, 6, 67.1 mitaśca samitaścaiva sumitaśca mahābalaḥ /
GarPur, 1, 6, 67.2 ṛtajitsatyajiccaiva suṣeṇaḥ senajittathā //
GarPur, 1, 6, 68.1 atimitro 'pyamitraśca dūramitro 'jitastathā /
GarPur, 1, 6, 68.2 ṛtaśca ṛtadharmā ca vihartā varuṇo dhruvaḥ //
GarPur, 1, 6, 69.1 vidhāraṇaśca durmedhā ayam ekagaṇaḥ smṛtaḥ /
GarPur, 1, 6, 69.2 īdṛśaśca sadṛkṣaśca etādṛkṣo mitāśanaḥ //
GarPur, 1, 6, 69.2 īdṛśaśca sadṛkṣaśca etādṛkṣo mitāśanaḥ //
GarPur, 1, 6, 70.1 etenaḥ prasadṛkṣaśca surataśca mahātapāḥ /
GarPur, 1, 6, 70.1 etenaḥ prasadṛkṣaśca surataśca mahātapāḥ /
GarPur, 1, 6, 70.2 hetumān prasavastadvat surabhaśca mahāyaśāḥ //
GarPur, 1, 7, 4.2 snānaṃ vastropavītaṃ ca gandhapuṣpaṃ ca dhūpakam //
GarPur, 1, 7, 4.2 snānaṃ vastropavītaṃ ca gandhapuṣpaṃ ca dhūpakam //
GarPur, 1, 7, 5.1 dīpakaṃ ca naskāraṃ pradakṣiṇavisarjane /
GarPur, 1, 7, 9.2 oṃ hrīṅkārādyā namo 'ntāśca sarasvatyāśca śaktayaḥ //
GarPur, 1, 7, 9.2 oṃ hrīṅkārādyā namo 'ntāśca sarasvatyāśca śaktayaḥ //
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 3.2 teṣu caiva prakurvīta sūtrapātaṃ vicakṣaṇaḥ //
GarPur, 1, 8, 5.1 antareṣu ca sarveṣu aṣṭau caiva tu nābhayaḥ /
GarPur, 1, 8, 5.1 antareṣu ca sarveṣu aṣṭau caiva tu nābhayaḥ /
GarPur, 1, 8, 10.2 antaraṃ nīlavarṇena dalāni asitena ca //
GarPur, 1, 8, 11.2 dvārāṇi śuklavarṇena rekhāḥ pañca ca maṇḍale //
GarPur, 1, 8, 12.1 sitā raktā tathā pītā kṛṣṇā caiva yathākramam /
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 8, 15.1 nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe /
GarPur, 1, 8, 15.2 aniruddhaṃ paścime ca brahmāṇaṃ cottare nyaset //
GarPur, 1, 8, 15.2 aniruddhaṃ paścime ca brahmāṇaṃ cottare nyaset //
GarPur, 1, 8, 16.2 tato 'bhyarcya ca gandhādyaiḥ prāpnuyātparamaṃ padam //
GarPur, 1, 9, 5.1 āgreyyā dahyamānāṃśca plāvitānambhasā punaḥ /
GarPur, 1, 9, 8.1 caturdvāraṃ bhavettacca brahmatīrthādanukramāt /
GarPur, 1, 9, 9.2 tatrārcayeddhariṃ dhyātvā sūryaṃ dvagnayantareva ca //
GarPur, 1, 9, 10.3 naśyanti sparśanāttasya pātakānyakhilāni ca //
GarPur, 1, 10, 1.4 śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām /
GarPur, 1, 10, 1.5 kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet //
GarPur, 1, 10, 2.1 maṇḍale padmagarbhe ca caturdvāri rajo'nvite /
GarPur, 1, 10, 3.2 lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum //
GarPur, 1, 11, 2.2 yamityanena bījena tacca sarvaṃ vināśayet //
GarPur, 1, 11, 8.1 bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
GarPur, 1, 11, 8.1 bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
GarPur, 1, 11, 9.2 kramāccaitāni bījāni tarjanyādiṣu vinyaset //
GarPur, 1, 11, 10.1 tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā /
GarPur, 1, 11, 13.2 netraṃ netre vidhātavyam astraṃ ca karayordvayoḥ //
GarPur, 1, 11, 14.1 tenaiva ca diśo baddhā pūjāvidhimathācaret /
GarPur, 1, 11, 15.1 dharmajñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
GarPur, 1, 11, 15.1 dharmajñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 11, 15.2 āgneyādau ca pūrvādāvadharmādīṃśca vinyaset //
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 11, 24.2 devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset //
GarPur, 1, 11, 25.2 tato 'ntarlokapālāṃśca svadigbhedena vinyaset //
GarPur, 1, 11, 26.2 ūrdhvaṃ brahma tathānantamadhaśca paricintayet //
GarPur, 1, 11, 29.1 savyasya tasya cāṅguṣṭho yaḥ sa uddhaḥ prakīrtitaḥ /
GarPur, 1, 11, 34.2 daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ //
GarPur, 1, 11, 35.1 suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca /
GarPur, 1, 11, 35.1 suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca /
GarPur, 1, 11, 35.1 suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca /
GarPur, 1, 11, 38.1 kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
GarPur, 1, 11, 38.2 ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṅkhakam //
GarPur, 1, 11, 39.1 ghaṃ ḍhaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā /
GarPur, 1, 11, 39.1 ghaṃ ḍhaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā /
GarPur, 1, 11, 39.2 ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet //
GarPur, 1, 11, 40.1 chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca /
GarPur, 1, 11, 40.1 chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca /
GarPur, 1, 11, 41.1 garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ /
GarPur, 1, 11, 43.2 vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ //
GarPur, 1, 12, 5.1 homakarmaṇi caiteṣāṃ svāhāntamupakalpayet /
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
GarPur, 1, 12, 7.2 pūrvamullikhya cābhyukṣya praṇavena tu mantravit //
GarPur, 1, 12, 8.1 bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ /
GarPur, 1, 12, 9.1 vāsudevākhyatattvena hutvā cāṣṭottaraṃ śatam /
GarPur, 1, 12, 9.2 saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca //
GarPur, 1, 12, 11.1 vāgatīte pare tattve ātmānaṃ ca layaṃ nayet /
GarPur, 1, 12, 13.2 sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ //
GarPur, 1, 12, 14.1 caturbhujo vāsudevaḥ ṣaṣṭhaḥ pradyumna eva ca /
GarPur, 1, 13, 6.2 pāñcajanyaṃ mahāśaṅkham anughoṣyaṃ ca paṅkajam //
GarPur, 1, 13, 8.1 nairṛtyāṃ māṃ ca rakṣasva divyamūrte nṛkesarin /
GarPur, 1, 13, 13.2 nāśayāmāsa sā yena cāmarānmahiṣāsuram //
GarPur, 1, 13, 14.1 dānavaṃ raktabījaṃ ca anyāṃśca surakaṇṭakān /
GarPur, 1, 13, 14.1 dānavaṃ raktabījaṃ ca anyāṃśca surakaṇṭakān /
GarPur, 1, 14, 4.1 dehadharmavihīnaśca kṣarākṣaravivarjitaḥ /
GarPur, 1, 14, 6.1 manodharmavihīnaśca vijñānaṃ jñānameva ca /
GarPur, 1, 14, 6.1 manodharmavihīnaśca vijñānaṃ jñānameva ca /
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 14, 8.2 ahaṅkārādihīnaśca taddharmaparivarjitaḥ //
GarPur, 1, 14, 9.1 tatsākṣī tanniyantā ca paramānandarūpakaḥ /
GarPur, 1, 14, 11.2 prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā //
GarPur, 1, 15, 6.2 avikāro vareśaśca varuṇo varuṇādhipaḥ //
GarPur, 1, 15, 7.1 vīrahā ca bṛhadvīro vanditaḥ parameśvaraḥ /
GarPur, 1, 15, 7.2 ātmā ca paramātmā ca pratyagātmā viyatparaḥ //
GarPur, 1, 15, 7.2 ātmā ca paramātmā ca pratyagātmā viyatparaḥ //
GarPur, 1, 15, 8.2 paramaḥ parabhūtaśca puruṣottama īśvaraḥ //
GarPur, 1, 15, 9.2 padmākṣaḥ padmagarbhaśca parjanyaḥ padmasaṃsthitaḥ //
GarPur, 1, 15, 10.1 apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ /
GarPur, 1, 15, 10.1 apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ /
GarPur, 1, 15, 10.2 paṇḍitaḥ paṇḍiteḍyaśca pavitraḥ pāpamardakaḥ //
GarPur, 1, 15, 11.1 śuddhaḥ prakāśarūpaśca pavitraḥ parirakṣakaḥ /
GarPur, 1, 15, 13.1 sarvasya jagato dhāma sarvadarśo ca sarvabhṛt /
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 16.2 duṣṭānāṃ ca surāṇāṃ ca sarvadā ghātako 'ntakaḥ //
GarPur, 1, 15, 16.2 duṣṭānāṃ ca surāṇāṃ ca sarvadā ghātako 'ntakaḥ //
GarPur, 1, 15, 17.1 satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
GarPur, 1, 15, 18.1 śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca /
GarPur, 1, 15, 18.1 śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca /
GarPur, 1, 15, 19.2 dharmo dharmo ca karmo ca sarvakarmavivarjitaḥ //
GarPur, 1, 15, 19.2 dharmo dharmo ca karmo ca sarvakarmavivarjitaḥ //
GarPur, 1, 15, 20.1 karmakartā ca karmaiva kriyā kāryaṃ tathaiva ca /
GarPur, 1, 15, 20.1 karmakartā ca karmaiva kriyā kāryaṃ tathaiva ca /
GarPur, 1, 15, 21.1 sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
GarPur, 1, 15, 22.1 paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca /
GarPur, 1, 15, 22.1 paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca /
GarPur, 1, 15, 23.1 vanaspatīnāṃ ca patiranilasya patistathā /
GarPur, 1, 15, 23.2 analasya patiścaiva yamasya patireva ca //
GarPur, 1, 15, 23.2 analasya patiścaiva yamasya patireva ca //
GarPur, 1, 15, 24.1 kuberasya patiścaiva nakṣatrāṇāṃ patistathā /
GarPur, 1, 15, 24.2 oṣadhīnāṃ patiścaiva vṛkṣāṇāṃ ca patistathā //
GarPur, 1, 15, 24.2 oṣadhīnāṃ patiścaiva vṛkṣāṇāṃ ca patistathā //
GarPur, 1, 15, 25.1 nāgānāṃ patirarkasya dakṣasya patireva ca /
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 15, 26.1 gandharvāṇāṃ patiścaiva asūnāṃ patiruttamaḥ /
GarPur, 1, 15, 26.2 parvatānāṃ patiścaiva nimnagānāṃ patistathā //
GarPur, 1, 15, 27.1 surāṇāṃ ca patiḥ śreṣṭhaḥ kapilasya patistathā /
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 28.1 munīnāṃ ca patiścaiva sūryasya patiruttamaḥ /
GarPur, 1, 15, 28.1 munīnāṃ ca patiścaiva sūryasya patiruttamaḥ /
GarPur, 1, 15, 28.2 patiścandramasaḥ śreṣṭhaḥ śukrasya patireva ca //
GarPur, 1, 15, 29.1 grahāṇāṃ ca patiścaiva rākṣasānāṃ patistathā /
GarPur, 1, 15, 29.1 grahāṇāṃ ca patiścaiva rākṣasānāṃ patistathā /
GarPur, 1, 15, 29.2 kinnarāṇāṃ patiścaiva dvijānāṃ patiruttamaḥ //
GarPur, 1, 15, 30.1 saritāṃ ca patiścaiva samudrāṇāṃ patistathā /
GarPur, 1, 15, 30.1 saritāṃ ca patiścaiva samudrāṇāṃ patistathā /
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 15, 31.1 vetālānāṃ patiścaiva kūṣmāṇḍānāṃ patistathā /
GarPur, 1, 15, 31.2 pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca //
GarPur, 1, 15, 31.2 pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca //
GarPur, 1, 15, 32.2 merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ //
GarPur, 1, 15, 33.2 mahāśānto mahābhāgo madhusūdana eva ca //
GarPur, 1, 15, 36.1 mahāvaktro mahātmā ca mahākāyo mahodaraḥ /
GarPur, 1, 15, 37.2 madhuśca mādhavaścaiva mahādevo maheśvaraḥ //
GarPur, 1, 15, 37.2 madhuśca mādhavaścaiva mahādevo maheśvaraḥ //
GarPur, 1, 15, 38.1 makhejyo makharūpī ca mānanīyo makheśvaraḥ /
GarPur, 1, 15, 39.1 mānavaśca manuścaiva mānavānāṃ priyaṃkaraḥ /
GarPur, 1, 15, 39.1 mānavaśca manuścaiva mānavānāṃ priyaṃkaraḥ /
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 15, 41.1 lakṣmaṇo lakṣaṇaścaiva lambauṣṭho lalitastathā /
GarPur, 1, 15, 42.2 rāmo ramāpatiścaiva sabhāryaḥ parameśvaraḥ //
GarPur, 1, 15, 43.1 ratnado ratnahartā ca rūpī rūpavivarjitaḥ /
GarPur, 1, 15, 43.2 mahārūpograrūpaśca saumyarūpastathaiva ca //
GarPur, 1, 15, 43.2 mahārūpograrūpaśca saumyarūpastathaiva ca //
GarPur, 1, 15, 45.1 virūpo rūpadaścaiva śuklavarṇastathaiva ca /
GarPur, 1, 15, 45.1 virūpo rūpadaścaiva śuklavarṇastathaiva ca /
GarPur, 1, 15, 45.2 sarvavarṇo mahāyogī yajño yajñakṛdeva ca //
GarPur, 1, 15, 46.1 suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca /
GarPur, 1, 15, 46.1 suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca /
GarPur, 1, 15, 46.2 suvarṇāvayavaścaiva suvarṇaḥ svarṇamekhalaḥ //
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 47.2 suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca //
GarPur, 1, 15, 47.2 suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca //
GarPur, 1, 15, 48.1 suparṇaś ca mahāparṇaḥ suparṇasya ca kāraṇ /
GarPur, 1, 15, 48.1 suparṇaś ca mahāparṇaḥ suparṇasya ca kāraṇ /
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 50.1 kāraṇaṃ caitasaś caivāhaṅkārasya kāraṇam /
GarPur, 1, 15, 50.2 bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ //
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 15, 55.2 yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param //
GarPur, 1, 15, 56.2 jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param //
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 58.1 siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 58.2 kāraṇaṃ kinnarāṇāṃ ca gandharvāṇāṃ ca kāraṇam //
GarPur, 1, 15, 58.2 kāraṇaṃ kinnarāṇāṃ ca gandharvāṇāṃ ca kāraṇam //
GarPur, 1, 15, 59.1 nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
GarPur, 1, 15, 59.2 kāraṇaṃ ca samudrāṇāṃ vṛkṣāṇāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 62.2 manasaśca tathaivātmā cātmāhaṅkāracetasaḥ //
GarPur, 1, 15, 62.2 manasaśca tathaivātmā cātmāhaṅkāracetasaḥ //
GarPur, 1, 15, 63.1 jāgrataḥ svapataścātmā mahadātmā parastathā /
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 15, 64.2 gandhasya paramātmā ca rūpasyātmā parastathā //
GarPur, 1, 15, 65.1 śabdātmā caiva vāgātmā sparśātmā puruṣastathā /
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 68.1 īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ /
GarPur, 1, 15, 68.2 yatnavāṃśca tathā yatnaś carmo khaḍgī murāntakaḥ //
GarPur, 1, 15, 69.1 hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
GarPur, 1, 15, 69.1 hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //
GarPur, 1, 15, 70.1 saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā /
GarPur, 1, 15, 70.1 saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā /
GarPur, 1, 15, 71.1 mohakartā ca duṣṭānāṃ māṇḍavyo vaḍavāmukhaḥ /
GarPur, 1, 15, 71.2 saṃvartaḥ kālakartā ca gautamo bhṛguraṅgirāḥ //
GarPur, 1, 15, 72.1 atrir vasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca /
GarPur, 1, 15, 72.2 yājñavalkyo devalaśca vyāsaścaiva parāśaraḥ //
GarPur, 1, 15, 72.2 yājñavalkyo devalaśca vyāsaścaiva parāśaraḥ //
GarPur, 1, 15, 73.1 śarmadaścaiva gāṅgeyo hṛṣīkeśo bṛhacchravāḥ /
GarPur, 1, 15, 73.2 keśavaḥ kleśahantā ca sukarṇaḥ karṇavarjitaḥ //
GarPur, 1, 15, 74.1 nārāyaṇo mahābhāgaḥ prāṇasya patireva ca /
GarPur, 1, 15, 74.2 apānasya patiścaiva vyānasya patireva ca //
GarPur, 1, 15, 74.2 apānasya patiścaiva vyānasya patireva ca //
GarPur, 1, 15, 75.2 śabdasya ca patiḥ śreṣṭhaḥ sparśasya patireva ca //
GarPur, 1, 15, 75.2 śabdasya ca patiḥ śreṣṭhaḥ sparśasya patireva ca //
GarPur, 1, 15, 76.1 rūpāṇāṃ ca patiścādyaḥ khaḍgapāṇir halāyudhaḥ /
GarPur, 1, 15, 76.1 rūpāṇāṃ ca patiścādyaḥ khaḍgapāṇir halāyudhaḥ /
GarPur, 1, 15, 76.2 cakrapāṇiḥ kuṇḍalī ca śrīvatsāṅkastathaiva ca //
GarPur, 1, 15, 76.2 cakrapāṇiḥ kuṇḍalī ca śrīvatsāṅkastathaiva ca //
GarPur, 1, 15, 77.2 sumukho durmukhaścaiva munakhena tu vivarjitaḥ //
GarPur, 1, 15, 78.1 ananto 'nantarūpaścasunakhaḥ suramandaraḥ /
GarPur, 1, 15, 79.2 nihantā pūtanāyāśca bhāskarāntavināśanaḥ //
GarPur, 1, 15, 80.1 keśino dalanaścaiva muṣṭikasya vimardakaḥ /
GarPur, 1, 15, 80.2 kaṃsadānavabhettā ca cāṇūrasya pramardakaḥ //
GarPur, 1, 15, 81.1 ariṣṭasya nihantā ca akrūrapriya eva ca /
GarPur, 1, 15, 81.1 ariṣṭasya nihantā ca akrūrapriya eva ca /
GarPur, 1, 15, 81.2 akrūraḥ krūrarūpaścaakrūrapriyavanditaḥ //
GarPur, 1, 15, 82.2 uddhavaścoddhavasyeśo hyuddhavena vicintitaḥ //
GarPur, 1, 15, 83.1 cakradhṛk cañcalaścaiva calācalavivarjitaḥ /
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 15, 84.2 vākpāṇipādajavanaḥ pāyūpasthastathaiva ca //
GarPur, 1, 15, 85.1 śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ /
GarPur, 1, 15, 85.1 śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ /
GarPur, 1, 15, 86.2 kīrtirdeptiḥ kṣamā kāntir bhaktaścaiva dayā parā //
GarPur, 1, 15, 87.1 dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
GarPur, 1, 15, 87.1 dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
GarPur, 1, 15, 87.2 śucimān sukhado mokṣaḥ kāmaścārthaḥ sahasrapāt //
GarPur, 1, 15, 88.1 sahasraśīrṣā vaidyaśca mokṣadvāraṃ tathaiva ca /
GarPur, 1, 15, 88.1 sahasraśīrṣā vaidyaśca mokṣadvāraṃ tathaiva ca /
GarPur, 1, 15, 88.2 prajādvāraṃ sahasrākṣaḥ sahasrakara eva ca //
GarPur, 1, 15, 89.1 śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
GarPur, 1, 15, 89.1 śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
GarPur, 1, 15, 89.2 pradyumnaścāniruddhaśca hayagrīvaśca sūkaraḥ //
GarPur, 1, 15, 89.2 pradyumnaścāniruddhaśca hayagrīvaśca sūkaraḥ //
GarPur, 1, 15, 89.2 pradyumnaścāniruddhaśca hayagrīvaśca sūkaraḥ //
GarPur, 1, 15, 90.1 matsyaḥ paraśurāmaśca prahrādo balireva ca /
GarPur, 1, 15, 90.1 matsyaḥ paraśurāmaśca prahrādo balireva ca /
GarPur, 1, 15, 90.2 śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt //
GarPur, 1, 15, 90.2 śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt //
GarPur, 1, 15, 91.1 kharadūṣaṇahantā ca rāvaṇasya pramardanaḥ /
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 15, 92.1 kumbhendrajinnihantā ca kumbhakarṇapramardanaḥ /
GarPur, 1, 15, 92.2 narāntakāntakaścaiva devāntakavināśanaḥ //
GarPur, 1, 15, 93.1 duṣṭāsuranihantā ca śambarāristathaiva ca /
GarPur, 1, 15, 93.1 duṣṭāsuranihantā ca śambarāristathaiva ca /
GarPur, 1, 15, 93.2 narakasya nihantā ca triśīrṣasya vināśanaḥ //
GarPur, 1, 15, 94.1 yamalārjanabhettā ca tapohitakarastathā /
GarPur, 1, 15, 94.2 vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ //
GarPur, 1, 15, 94.2 vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ //
GarPur, 1, 15, 94.2 vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ //
GarPur, 1, 15, 95.2 agastyo devalaścaiva nārado nāradapriyaḥ //
GarPur, 1, 15, 96.2 udānaśca samānaśca bheṣajaṃ ca bhiṣak tathā //
GarPur, 1, 15, 96.2 udānaśca samānaśca bheṣajaṃ ca bhiṣak tathā //
GarPur, 1, 15, 96.2 udānaśca samānaśca bheṣajaṃ ca bhiṣak tathā //
GarPur, 1, 15, 97.1 kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ /
GarPur, 1, 15, 97.2 cakṣurindriyahīnaśca vāgindriyavivarjitaḥ //
GarPur, 1, 15, 98.1 hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ /
GarPur, 1, 15, 98.1 hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ /
GarPur, 1, 15, 98.2 pāyūpasthavihīnaśca marutāpavivarjitaḥ //
GarPur, 1, 15, 99.1 prabodhena vihīnaśca buddhyā caiva vivarjitaḥ /
GarPur, 1, 15, 99.1 prabodhena vihīnaśca buddhyā caiva vivarjitaḥ /
GarPur, 1, 15, 99.2 cetasā vigataścaiva prāṇena ca vivarjitaḥ //
GarPur, 1, 15, 99.2 cetasā vigataścaiva prāṇena ca vivarjitaḥ //
GarPur, 1, 15, 100.1 apānena vihīnaśca vyānena ca vivarjitaḥ /
GarPur, 1, 15, 100.1 apānena vihīnaśca vyānena ca vivarjitaḥ /
GarPur, 1, 15, 100.2 udānena vihīnaśca samānena vivarjitaḥ //
GarPur, 1, 15, 101.1 ākāśena vihīnaśca vāyunā parivarjitaḥ /
GarPur, 1, 15, 101.2 agninā ca vihīnaśca udakena vivarjitaḥ //
GarPur, 1, 15, 101.2 agninā ca vihīnaśca udakena vivarjitaḥ //
GarPur, 1, 15, 102.1 pṛthivyā ca vihīnaśca śabdena ca vivarjitaḥ /
GarPur, 1, 15, 102.1 pṛthivyā ca vihīnaśca śabdena ca vivarjitaḥ /
GarPur, 1, 15, 102.1 pṛthivyā ca vihīnaśca śabdena ca vivarjitaḥ /
GarPur, 1, 15, 102.2 sparśena ca vihīnaśca sarvarūpavivarjitaḥ //
GarPur, 1, 15, 102.2 sparśena ca vihīnaśca sarvarūpavivarjitaḥ //
GarPur, 1, 15, 103.1 rāgeṇa vigataścaiva aghena parivarjitaḥ /
GarPur, 1, 15, 103.2 śokena rahitaścaiva vacasā parivarjitaḥ //
GarPur, 1, 15, 104.1 rajovivarjitaścaiva vikāraiḥ ṣaḍbhireva ca /
GarPur, 1, 15, 104.1 rajovivarjitaścaiva vikāraiḥ ṣaḍbhireva ca /
GarPur, 1, 15, 104.2 kāmena varjitaścaiva krodhena parivarjitaḥ //
GarPur, 1, 15, 105.1 lobhena vigataścaiva dambhena ca vivarjitaḥ /
GarPur, 1, 15, 105.1 lobhena vigataścaiva dambhena ca vivarjitaḥ /
GarPur, 1, 15, 105.2 sūkṣmaścaiva susūkṣmaśca sthūlātsthūlatarastathā //
GarPur, 1, 15, 105.2 sūkṣmaścaiva susūkṣmaśca sthūlātsthūlatarastathā //
GarPur, 1, 15, 106.2 prakṛteḥ kṣobhakaścaiva mahataḥ kṣobhakastathā //
GarPur, 1, 15, 107.1 bhūtānāṃ kṣobhakaścaiva buddheśca kṣobhakastathā /
GarPur, 1, 15, 107.1 bhūtānāṃ kṣobhakaścaiva buddheśca kṣobhakastathā /
GarPur, 1, 15, 107.2 indriyāṇāṃ kṣobhakaśca viṣayakṣobhakastathā //
GarPur, 1, 15, 108.1 brahmaṇaḥ kṣobhakaścaiva rudrasya kṣobhakastathā /
GarPur, 1, 15, 108.2 agamyaścakṣurādeśca śrotrāgamyastathaiva ca //
GarPur, 1, 15, 108.2 agamyaścakṣurādeśca śrotrāgamyastathaiva ca //
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 15, 109.2 grāṇondriyāgamya eva vācāgrāhyastathaiva ca //
GarPur, 1, 15, 110.1 agamyaścaiva pāṇibhyāṃ padāgamyastathaiva ca /
GarPur, 1, 15, 110.1 agamyaścaiva pāṇibhyāṃ padāgamyastathaiva ca /
GarPur, 1, 15, 110.2 agrāhyo manasaścaiva buddhyāgrāhyo haristathā //
GarPur, 1, 15, 111.1 ahaṃ buddhyā tathā grāhyaścetasā grāhyā eva ca /
GarPur, 1, 15, 111.2 śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca //
GarPur, 1, 15, 111.2 śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca //
GarPur, 1, 15, 111.2 śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca //
GarPur, 1, 15, 112.1 śārṅgapāṇiśca kṛṣṇaśca jñānamūrtiḥ parantapaḥ /
GarPur, 1, 15, 112.1 śārṅgapāṇiśca kṛṣṇaśca jñānamūrtiḥ parantapaḥ /
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 15, 113.1 jñeyaśca jñeyahīnaśca jñaptiścaitanyarūpakaḥ /
GarPur, 1, 15, 113.1 jñeyaśca jñeyahīnaśca jñaptiścaitanyarūpakaḥ /
GarPur, 1, 15, 114.2 gopālo gogatiścaiva gomatirgodharastathā //
GarPur, 1, 15, 115.1 upendraśca nṛsiṃhaśca śauriścaiva janārdanaḥ /
GarPur, 1, 15, 115.1 upendraśca nṛsiṃhaśca śauriścaiva janārdanaḥ /
GarPur, 1, 15, 115.1 upendraśca nṛsiṃhaśca śauriścaiva janārdanaḥ /
GarPur, 1, 15, 115.2 āraṇeyo bṛhadbhānurbṛhaddīptistathaiva ca //
GarPur, 1, 15, 116.1 dāmodaras trikālaśca kālajñaḥ kālavarjitaḥ /
GarPur, 1, 15, 117.1 vikramo daṇḍahastaśca hyekadaṇḍī tridaṇḍadhṛk /
GarPur, 1, 15, 117.2 sāmabhedastathopāyaḥ sāmarūpī ca sāmagaḥ //
GarPur, 1, 15, 118.2 atharvavedaviccaiva hyatharvācārya eva ca //
GarPur, 1, 15, 118.2 atharvavedaviccaiva hyatharvācārya eva ca //
GarPur, 1, 15, 119.1 ṛgrūpī caiva ṛgveda ṛgvedeṣu pratiṣṭhitaḥ /
GarPur, 1, 15, 120.1 bahupācca supāccaiva tathaiva ca sahasrapāt /
GarPur, 1, 15, 120.1 bahupācca supāccaiva tathaiva ca sahasrapāt /
GarPur, 1, 15, 120.1 bahupācca supāccaiva tathaiva ca sahasrapāt /
GarPur, 1, 15, 120.2 catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī //
GarPur, 1, 15, 120.2 catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī //
GarPur, 1, 15, 121.1 saṃnyāsī caisannayāsaś caturāśrama eva ca /
GarPur, 1, 15, 121.2 brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ //
GarPur, 1, 15, 121.2 brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ //
GarPur, 1, 15, 122.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca /
GarPur, 1, 15, 123.1 mokṣo 'dhyātmasamāviṣṭaḥ stutiḥ stotā ca pūjakaḥ /
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 15, 124.1 vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit /
GarPur, 1, 15, 124.1 vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit /
GarPur, 1, 15, 124.1 vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit /
GarPur, 1, 15, 124.2 vākyagamyastīrthavāsī tīrthas tīrthaś ca tīrthavit //
GarPur, 1, 15, 125.1 tīrthādibhūtaḥ sāṃkhyaśca niruktaṃ tvadhidaivatam /
GarPur, 1, 15, 125.2 praṇavaḥ praṇaveśaśca praṇavena pravanditaḥ //
GarPur, 1, 15, 126.1 praṇavena ca lakṣyo vai gāyatrī ca gadādharaḥ /
GarPur, 1, 15, 126.1 praṇavena ca lakṣyo vai gāyatrī ca gadādharaḥ /
GarPur, 1, 15, 126.2 śālagrāmanivāsī ca śālagrāmastathaiva ca //
GarPur, 1, 15, 126.2 śālagrāmanivāsī ca śālagrāmastathaiva ca //
GarPur, 1, 15, 127.2 mahībhartā ca kāryaṃ ca kāraṇaṃ pṛthivīdharaḥ //
GarPur, 1, 15, 127.2 mahībhartā ca kāryaṃ ca kāraṇaṃ pṛthivīdharaḥ //
GarPur, 1, 15, 128.1 prajāpatiḥ śāśvataśca kāmyaḥ kāmayitā virāṭ /
GarPur, 1, 15, 129.2 arjunasya priyaścaiva hyarjuno bhīma eva ca //
GarPur, 1, 15, 129.2 arjunasya priyaścaiva hyarjuno bhīma eva ca //
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 15, 132.2 śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ //
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 15, 133.2 dehī dehasthitaścaiva dehasya ca niyāmakaḥ //
GarPur, 1, 15, 133.2 dehī dehasthitaścaiva dehasya ca niyāmakaḥ //
GarPur, 1, 15, 134.1 śrotrā śrotraniyantā ca śrotavyaḥ śravaṇaṃ tathā /
GarPur, 1, 15, 134.2 tvaksthitaśca sparśayitvā spṛśyaṃ ca sparśanaṃ tathā //
GarPur, 1, 15, 134.2 tvaksthitaśca sparśayitvā spṛśyaṃ ca sparśanaṃ tathā //
GarPur, 1, 15, 135.1 rūpadraṣṭā ca cakṣuḥstho niyantā cakṣuṣastathā /
GarPur, 1, 15, 135.2 dṛśyaṃ caiva tu jihvāstho rasajñaśca niyāmakaḥ //
GarPur, 1, 15, 135.2 dṛśyaṃ caiva tu jihvāstho rasajñaśca niyāmakaḥ //
GarPur, 1, 15, 136.2 vākstho vaktā ca vaktavyo vacanaṃ vāṅniyāmakaḥ //
GarPur, 1, 15, 137.1 prāṇisthaḥ śilpakṛcchilpo hastayośca niyāmakaḥ /
GarPur, 1, 15, 137.2 padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā //
GarPur, 1, 15, 137.2 padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā //
GarPur, 1, 15, 138.1 niyantā pādayoścaiva pādyabhākca visargakṛt /
GarPur, 1, 15, 138.1 niyantā pādayoścaiva pādyabhākca visargakṛt /
GarPur, 1, 15, 138.2 visargasya niyantā ca hyupasthasthaḥ sukhaṃ tathā //
GarPur, 1, 15, 139.1 upasthasya niyantā ca tadānandakaraśca ha /
GarPur, 1, 15, 139.1 upasthasya niyantā ca tadānandakaraśca ha /
GarPur, 1, 15, 139.2 śatrughnaḥ kārtavīryaśca dattātreyastathaiva ca //
GarPur, 1, 15, 139.2 śatrughnaḥ kārtavīryaśca dattātreyastathaiva ca //
GarPur, 1, 15, 140.1 alarkasya hitaścaiva kārtavīryanikṛntanaḥ /
GarPur, 1, 15, 141.1 annaprado 'nnarūpī ca hyannādo 'nnapravartakaḥ /
GarPur, 1, 15, 141.2 dhūmakṛddhūmarūpaśca devakīputra uttamaḥ //
GarPur, 1, 15, 142.1 devakyānandano nando rohiṇyāḥ priya eva ca /
GarPur, 1, 15, 142.2 vasudevapriyaścaiva vasudevasutastathā //
GarPur, 1, 15, 143.1 dundubhirhāsarūpaśca puṣpahāsastathaiva ca /
GarPur, 1, 15, 143.1 dundubhirhāsarūpaśca puṣpahāsastathaiva ca /
GarPur, 1, 15, 143.2 aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ //
GarPur, 1, 15, 144.1 acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
GarPur, 1, 15, 144.1 acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
GarPur, 1, 15, 144.2 rukmiṇyāśca patiścaiva rukmiṇyā vallabhastathā //
GarPur, 1, 15, 144.2 rukmiṇyāśca patiścaiva rukmiṇyā vallabhastathā //
GarPur, 1, 15, 145.1 gopīnāṃ vallabhaścaiva puṇyaślokaśca viśrutaḥ /
GarPur, 1, 15, 145.1 gopīnāṃ vallabhaścaiva puṇyaślokaśca viśrutaḥ /
GarPur, 1, 15, 145.2 vṛṣākapiryamo guhyo makulaśca budhastathā //
GarPur, 1, 15, 146.2 grāhasya vinihantā ca grāmī rakṣakastathā //
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 15, 147.2 viśvarūpo viśālākṣo daityasūdana eva ca //
GarPur, 1, 15, 148.2 suṣuptisthaḥ suṣuptiśca sthānaṃ sthānānta eva ca //
GarPur, 1, 15, 148.2 suṣuptisthaḥ suṣuptiśca sthānaṃ sthānānta eva ca //
GarPur, 1, 15, 149.1 jagatsthaścaiva jāgartā sthānaṃ jāgaritaṃ tathā /
GarPur, 1, 15, 149.2 svaprasthaḥ svapravit svapnasthānaṃ svapnastathaiva ca //
GarPur, 1, 15, 150.1 jāgratsvapnasuṣuptaiśca vihīno vai caturthakaḥ /
GarPur, 1, 15, 150.2 vijñānaṃ vedyarūpaṃ ca jīvo jīvayitā tathā //
GarPur, 1, 15, 151.1 bhuvanādhipatiścaiva bhuvanānāṃ niyāmakaḥ /
GarPur, 1, 15, 152.1 paramānandarūpī ca dharmāṇāṃ ca pravartakaḥ /
GarPur, 1, 15, 152.1 paramānandarūpī ca dharmāṇāṃ ca pravartakaḥ /
GarPur, 1, 15, 152.2 sulabho durlabhaścaiva prāṇāyāmaparastathā //
GarPur, 1, 15, 153.1 pratyāhāro dhārakaśca pratyāhārakarastathā /
GarPur, 1, 15, 154.1 agrāhaścaiva gauraśca sarvaḥ śucirabhiṣṭutaḥ /
GarPur, 1, 15, 154.1 agrāhaścaiva gauraśca sarvaḥ śucirabhiṣṭutaḥ /
GarPur, 1, 15, 155.2 jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ //
GarPur, 1, 15, 156.1 nadī nandī ca nandīśo bhāratas tarunāśanaḥ /
GarPur, 1, 15, 156.2 cakrapaḥ śrīpatiścaiva nṛpāṇāṃ cakravartinām //
GarPur, 1, 15, 157.1 īśaśca sarvadevānāṃ dvārakāsaṃsthitastathā /
GarPur, 1, 15, 157.2 puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca //
GarPur, 1, 15, 160.1 paṭhandvijaśca viṣṇutvaṃ kṣatriyo jayamāpnuyāt /
GarPur, 1, 16, 2.3 dṛśirūpamanantaṃ ca sarvavyāpy ajam avyayam //
GarPur, 1, 16, 5.2 sthūladehavihīnaṃ ca cakṣuṣā parivarjitam //
GarPur, 1, 16, 6.1 vāgindriyavihīnaṃ ca prāṇidharmavivarjitam /
GarPur, 1, 16, 6.2 pādendriyavihīnaṃ ca vāgdharmaparivarjitam /
GarPur, 1, 16, 6.3 pāyūpasthavihīnaṃ ca sarvaindriyavivarjitam //
GarPur, 1, 16, 8.2 prāṇena rahitaṃ caiva hyapānena vivarjitam //
GarPur, 1, 16, 14.1 sakalīkaraṇaṃ kuryād gāyatryā bhāskarasya ca /
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 16, 15.1 daṇḍanāyakāya tato daivatāyeti cottare /
GarPur, 1, 16, 16.1 vajrapāṇiṃ ca nairṛtyāṃ bhūr bhuvaḥ svaśca vāyave /
GarPur, 1, 16, 16.1 vajrapāṇiṃ ca nairṛtyāṃ bhūr bhuvaḥ svaśca vāyave /
GarPur, 1, 17, 4.2 vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca //
GarPur, 1, 17, 4.2 vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca //
GarPur, 1, 17, 5.2 āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim //
GarPur, 1, 17, 6.2 vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca //
GarPur, 1, 17, 6.2 vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca //
GarPur, 1, 17, 7.2 bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā //
GarPur, 1, 17, 8.1 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ /
GarPur, 1, 17, 8.1 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ /
GarPur, 1, 17, 8.1 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ /
GarPur, 1, 17, 8.2 tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate //
GarPur, 1, 17, 9.2 jayā ca vijayā caiva jayanti cāparājitā /
GarPur, 1, 17, 9.2 jayā ca vijayā caiva jayanti cāparājitā /
GarPur, 1, 17, 9.2 jayā ca vijayā caiva jayanti cāparājitā /
GarPur, 1, 17, 9.3 śeṣaśca vāsukiścaiva nāgānityādi pūjayet //
GarPur, 1, 17, 9.3 śeṣaśca vāsukiścaiva nāgānityādi pūjayet //
GarPur, 1, 18, 5.1 dhyāyecca sitapadmasthaṃ varadaṃ cābhayaṃkare /
GarPur, 1, 18, 5.2 dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram //
GarPur, 1, 18, 9.1 dīpāṃbaraṃ bhūṣaṇaṃ ca naivedyaṃ pānavījanam /
GarPur, 1, 18, 9.2 mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ //
GarPur, 1, 18, 10.1 vādyaṃ gatiṃ ca nṛtyaṃ ca nyāsayogaṃ pradakṣiṇam /
GarPur, 1, 18, 10.1 vādyaṃ gatiṃ ca nṛtyaṃ ca nyāsayogaṃ pradakṣiṇam /
GarPur, 1, 18, 10.2 praṇatirmantraśayyā ca vandanaṃ ca visarjanam //
GarPur, 1, 18, 10.2 praṇatirmantraśayyā ca vandanaṃ ca visarjanam //
GarPur, 1, 18, 12.1 arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam /
GarPur, 1, 18, 13.1 pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane /
GarPur, 1, 18, 14.1 ātmānaṃ devarūpaṃ ca karāṅganyāsakaṃ caret /
GarPur, 1, 18, 15.2 āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ //
GarPur, 1, 18, 16.2 aṅgaṣaṭkasya pūjā vai kartavyā ca vipaścitaiḥ //
GarPur, 1, 18, 17.1 dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ /
GarPur, 1, 18, 17.2 yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt //
GarPur, 1, 18, 18.1 mātṛkāśca gaṇāṃścādau nandigaṅge ca pūjayet /
GarPur, 1, 18, 18.1 mātṛkāśca gaṇāṃścādau nandigaṅge ca pūjayet /
GarPur, 1, 18, 18.1 mātṛkāśca gaṇāṃścādau nandigaṅge ca pūjayet /
GarPur, 1, 18, 18.2 mahākālaṃ ca yamanāṃ dehalyāṃ pūjayetpurā //
GarPur, 1, 18, 20.1 evaṃ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca /
GarPur, 1, 18, 20.1 evaṃ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca /
GarPur, 1, 19, 1.2 prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham /
GarPur, 1, 19, 2.1 citāvalmīkaśailādau kape ca vivare taroḥ /
GarPur, 1, 19, 3.1 ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu /
GarPur, 1, 19, 4.2 bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati //
GarPur, 1, 19, 7.1 karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ /
GarPur, 1, 19, 7.2 śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ //
GarPur, 1, 19, 9.1 yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret /
GarPur, 1, 19, 11.2 karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt //
GarPur, 1, 19, 12.1 tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake /
GarPur, 1, 19, 12.1 tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake /
GarPur, 1, 19, 13.1 amṛtastatkṛto moho nivarteta ca mardanāt /
GarPur, 1, 19, 16.1 gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ /
GarPur, 1, 19, 16.2 svāhā pādayuge caiva yugahā nyāsa īritaḥ //
GarPur, 1, 19, 17.1 gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca /
GarPur, 1, 19, 19.2 evaṃ cāṣṭadale padmadale varṇayugaṃ likhet //
GarPur, 1, 19, 21.2 ke vaktre hṛdi liṅge ca pādayorgaruḍasya hi //
GarPur, 1, 19, 22.1 nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ /
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 19, 25.2 haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ //
GarPur, 1, 19, 31.1 viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam /
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 19, 34.2 kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt /
GarPur, 1, 19, 34.2 kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt /
GarPur, 1, 20, 1.3 pāśaṃ dhanuśca cakraṃ ca mudraraṃ śūlapaṭṭiśam //
GarPur, 1, 20, 1.3 pāśaṃ dhanuśca cakraṃ ca mudraraṃ śūlapaṭṭiśam //
GarPur, 1, 20, 3.1 aṣṭavargaṃ cāṣṭamaṃ ca khyātamīśānapatrake /
GarPur, 1, 20, 3.1 aṣṭavargaṃ cāṣṭamaṃ ca khyātamīśānapatrake /
GarPur, 1, 20, 3.2 oṃkāro brahmabījaṃ syāddhrīṅkāro viṣṇureva ca //
GarPur, 1, 20, 4.1 hrīṅkāraśca śivaḥ śūle triśākhe tu kramānnyaset /
GarPur, 1, 20, 5.1 śūlaṃ gṛhītvā hastenābhrāmya cākāśasaṃmukham /
GarPur, 1, 20, 6.2 duṣṭā nāgā grahā meghā vinaśyanti ca rākṣasāḥ //
GarPur, 1, 20, 10.1 vidyunmūṣakavajrādisamupadrava eva ca /
GarPur, 1, 20, 17.1 dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
GarPur, 1, 20, 20.1 śūlaṃ cāṣṭaśatair mantrya bhrāmaṇācchatruvṛndahṛt /
GarPur, 1, 21, 2.1 sadyojātasya cāhvānamanena prathamaṃ caret /
GarPur, 1, 21, 4.2 kāmā buddhiśca rātriśca trāsanī mohinī tathā //
GarPur, 1, 21, 4.2 kāmā buddhiśca rātriśca trāsanī mohinī tathā //
GarPur, 1, 21, 5.1 manonmanī aghorā ca tathā mohā kṣudhā kalāḥ /
GarPur, 1, 21, 5.2 nidrā mṛtyuśca māyā ca aṣṭasaṃkhyā bhayaṅkara //
GarPur, 1, 21, 5.2 nidrā mṛtyuśca māyā ca aṣṭasaṃkhyā bhayaṅkara //
GarPur, 1, 21, 6.1 oṃ haiṃ tatpuruṣāyaiva nivṛttiśca pratiṣṭhā ca vidyā śāntirna kevalā //
GarPur, 1, 21, 6.1 oṃ haiṃ tatpuruṣāyaiva nivṛttiśca pratiṣṭhā ca vidyā śāntirna kevalā //
GarPur, 1, 21, 7.1 oṃ hauṃ īśānāya namo niścalā ca nirañjanā /
GarPur, 1, 21, 7.2 śaśinī cāṅganā caiva marīcirjvālinī tathā //
GarPur, 1, 21, 7.2 śaśinī cāṅganā caiva marīcirjvālinī tathā //
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
GarPur, 1, 22, 6.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet /
GarPur, 1, 22, 6.2 āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet //
GarPur, 1, 22, 8.2 hṛdi vā śaktigarte ca prakṣipejjātavedasam //
GarPur, 1, 23, 3.1 bhasmasnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ /
GarPur, 1, 23, 4.1 svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
GarPur, 1, 23, 5.2 ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ //
GarPur, 1, 23, 5.2 ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ //
GarPur, 1, 23, 8.1 daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret /
GarPur, 1, 23, 9.1 yajetpadmāṃ ca rāṃ dīptāṃ rīṃ sūkṣmāṃ rūṃ jayāṃ ca reṃ /
GarPur, 1, 23, 9.1 yajetpadmāṃ ca rāṃ dīptāṃ rīṃ sūkṣmāṃ rūṃ jayāṃ ca reṃ /
GarPur, 1, 23, 9.2 bhadrāṃ ca raiṃ vibhūtiṃ roṃ vimalāṃ raum amoghikām //
GarPur, 1, 23, 10.1 raṃ vidyutāṃ ca pūrvādau rā madhye sarvatomukhīm /
GarPur, 1, 23, 11.1 oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom /
GarPur, 1, 23, 11.1 oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom /
GarPur, 1, 23, 11.2 jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām //
GarPur, 1, 23, 11.2 jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām //
GarPur, 1, 23, 12.1 yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam /
GarPur, 1, 23, 13.2 sūryamabhyarcya cācamya kaniṣṭhāto 'ṅgakāṃ nyaset //
GarPur, 1, 23, 14.1 hāṃ hṛcchiro hūṃ śikhā haiṃ varma hauṃ caiva netrakam /
GarPur, 1, 23, 16.1 ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ /
GarPur, 1, 23, 16.2 dvāre nandimahākālau gaṅgā ca yamunātha gauḥ //
GarPur, 1, 23, 17.1 śrīrastraṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum /
GarPur, 1, 23, 18.1 adharmādyaṃ ca vahnyādau madhye padmasya karṇike /
GarPur, 1, 23, 18.2 vāmā jyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ //
GarPur, 1, 23, 18.2 vāmā jyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ //
GarPur, 1, 23, 20.2 śivāsanaṃ mahāmūrti mūrtimadhye śivāya ca //
GarPur, 1, 23, 21.1 āvāhanaṃ sthāpanaṃ ca sannidhānaṃ nirodhanam /
GarPur, 1, 23, 21.2 sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam //
GarPur, 1, 23, 23.1 ācāmaṃ mukhavāsaṃ ca tāmbūlaṃ hastaśodhanam /
GarPur, 1, 23, 24.1 rūpakpena caikāhajapo jāpyasamarpaṇam /
GarPur, 1, 23, 24.2 stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam //
GarPur, 1, 23, 25.2 indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet //
GarPur, 1, 23, 28.2 śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca //
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 23, 31.2 indrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam //
GarPur, 1, 23, 32.1 tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ /
GarPur, 1, 23, 32.2 sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam //
GarPur, 1, 23, 33.1 cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
GarPur, 1, 23, 34.1 māyā ca śuddhavidyā ca īśvaraśca sadāśivaḥ /
GarPur, 1, 23, 34.1 māyā ca śuddhavidyā ca īśvaraśca sadāśivaḥ /
GarPur, 1, 23, 34.1 māyā ca śuddhavidyā ca īśvaraśca sadāśivaḥ /
GarPur, 1, 23, 34.2 śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet //
GarPur, 1, 23, 36.2 hṛtpadme sadyomantraḥ syānnivṛttiśca kalā iḍā //
GarPur, 1, 23, 37.1 piṅgalā dve ca nāḍyau tu prāṇo 'pānaśca mārutau /
GarPur, 1, 23, 37.1 piṅgalā dve ca nāḍyau tu prāṇo 'pānaśca mārutau /
GarPur, 1, 23, 37.2 indro deho brahmahetuścaturastraṃ ca maṇḍalam //
GarPur, 1, 23, 40.1 tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet /
GarPur, 1, 23, 40.1 tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet /
GarPur, 1, 23, 41.1 vāmā devī pratiṣṭhā ca suṣumnā dhārikā tathā /
GarPur, 1, 23, 42.1 addhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca /
GarPur, 1, 23, 43.2 caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham //
GarPur, 1, 23, 43.2 caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham //
GarPur, 1, 23, 44.1 tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ /
GarPur, 1, 23, 44.1 tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ /
GarPur, 1, 23, 45.2 jvālākṛte trikoṇaṃ ca catuḥkoṭiśatāni ca //
GarPur, 1, 23, 45.2 jvālākṛte trikoṇaṃ ca catuḥkoṭiśatāni ca //
GarPur, 1, 23, 46.1 vistīrṇaṃ ca samutsedhaṃ rudratattvaṃ vicintayet /
GarPur, 1, 23, 47.1 kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam /
GarPur, 1, 23, 47.2 dviruddhāto guṇau dvau ca dhūmraṣaṭkoṇamaṇḍalam //
GarPur, 1, 23, 48.1 bindvaṅkitaṃ cāṣṭakoṭivistīrṇaṃ cocchrayastathā /
GarPur, 1, 23, 48.1 bindvaṅkitaṃ cāṣṭakoṭivistīrṇaṃ cocchrayastathā /
GarPur, 1, 23, 49.2 kuhūśca śaṅkhinī nāḍyo devadatto dhanañjayaḥ //
GarPur, 1, 23, 50.1 śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ /
GarPur, 1, 23, 52.1 guṇayo gururbojaguruḥ śaktayanantau ca dharmakaḥ /
GarPur, 1, 23, 53.1 adhordhvavadane dve ca padmakarṇikakesaram /
GarPur, 1, 23, 53.2 vāmādyā ātmavidyā ca sadā dhyāyecchivākhyakam //
GarPur, 1, 23, 55.1 pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan /
GarPur, 1, 23, 56.1 dakṣaiḥ karairvāmakaiśca bhujaṅgaṃ cākṣasūtrakam /
GarPur, 1, 23, 56.1 dakṣaiḥ karairvāmakaiśca bhujaṅgaṃ cākṣasūtrakam /
GarPur, 1, 23, 59.2 nākāle śītale mṛtyuruṣṇe caiva tu kārake //
GarPur, 1, 24, 2.2 durgāsanaṃ ca tanmūrtiṃ hrīṃ durge rakṣaṇīti ca //
GarPur, 1, 24, 2.2 durgāsanaṃ ca tanmūrtiṃ hrīṃ durge rakṣaṇīti ca //
GarPur, 1, 24, 5.3 oṃ hrāṃ hrīṃ kṣeṃ kṣaiṃ strīṃ skīṃ roṃ spheṃ sphīṃ śāṃ padmāsanaṃ ca mūrtiṃ ca tripurāhṛdayādikam //
GarPur, 1, 24, 5.3 oṃ hrāṃ hrīṃ kṣeṃ kṣaiṃ strīṃ skīṃ roṃ spheṃ sphīṃ śāṃ padmāsanaṃ ca mūrtiṃ ca tripurāhṛdayādikam //
GarPur, 1, 24, 6.1 pīṭhāmbuje tu brāhayādīr brahmāṇī ca maheśvarī /
GarPur, 1, 24, 6.2 kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā //
GarPur, 1, 24, 8.1 kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ /
GarPur, 1, 24, 8.1 kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ /
GarPur, 1, 24, 8.2 ratiḥ prītiḥ kāmadevaḥ pañca bāṇāśca yoginī //
GarPur, 1, 24, 9.1 vaṭukaṃ durgayā vighnarājo guruśca kṣetrapaḥ /
GarPur, 1, 24, 9.2 padmagarbhe maṇḍale ca trikoṇe cintayeddhṛdi //
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
GarPur, 1, 28, 1.3 dvāre dhātā vidhātā ca gaṅgāyamunayā saha //
GarPur, 1, 28, 2.1 śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā /
GarPur, 1, 28, 3.1 paścime balaprabalau jayaśca vijayo yajet /
GarPur, 1, 28, 5.2 tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrmakam //
GarPur, 1, 28, 6.2 aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare //
GarPur, 1, 28, 8.2 vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet //
GarPur, 1, 28, 9.2 aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica //
GarPur, 1, 28, 9.2 aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica //
GarPur, 1, 28, 9.2 aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica //
GarPur, 1, 28, 10.2 hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ //
GarPur, 1, 28, 11.1 rukmiṇī satyabhāmā ca sunandā nāgnajityapi /
GarPur, 1, 28, 11.2 lakṣmaṇā mitravindā ca jāmbavatyā suśīlayā //
GarPur, 1, 28, 13.1 mukuṭaṃ valamālāṃ ca aindrādyāndhvajamukhyakān /
GarPur, 1, 28, 13.3 japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt /
GarPur, 1, 29, 6.1 āsanaṃ mūrtimantraṃ ca homādyaṅgaṣaḍaṅgakam /
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 29, 7.1 śaraṃ pāśaṃ cāṅkuśaṃ ca lakṣmīgaruḍasaṃyutam /
GarPur, 1, 29, 7.1 śaraṃ pāśaṃ cāṅkuśaṃ ca lakṣmīgaruḍasaṃyutam /
GarPur, 1, 30, 1.3 parivāraśca sarveṣāṃ samo jñeyo hi paṇḍitaiḥ //
GarPur, 1, 30, 11.2 śatamaṣṭottaraṃ cāpi japtvā hyatha samarpayet //
GarPur, 1, 30, 14.1 parabrahmasvarūpaṃ ca śrīdharaṃ cintayetsudhīḥ /
GarPur, 1, 30, 14.2 anena caiva stotreṇa stuvīta parameśvaram //
GarPur, 1, 30, 16.1 śrīvallabhāya śāntāya śrīmate ca namonamaḥ /
GarPur, 1, 30, 16.2 śrīparvatanivāsāya namaḥ śreyaskarāya ca //
GarPur, 1, 30, 17.1 śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
GarPur, 1, 31, 3.2 prakṣālya pāṇī pādau ca ācamya ca viśeṣataḥ //
GarPur, 1, 31, 3.2 prakṣālya pāṇī pādau ca ācamya ca viśeṣataḥ //
GarPur, 1, 31, 4.2 mūlamantraṃ ca devasya śṛṇu rudra vadāmi te //
GarPur, 1, 31, 6.1 sarvavyādhiharaścaiva sarvagrahaharastathā /
GarPur, 1, 31, 6.2 sarvapāpaharaścaiva bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 11.2 yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya nāmabhiḥ //
GarPur, 1, 31, 12.1 aṇḍamutpādya ca tataḥ praṇavenaiva bhedayet /
GarPur, 1, 31, 18.1 yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ /
GarPur, 1, 31, 20.2 aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ //
GarPur, 1, 31, 24.1 stuvīta cānayā stutyā paramātmānamavyayam /
GarPur, 1, 31, 25.1 viṣṇave vāsudevāya namaḥ sthitikarāya ca /
GarPur, 1, 31, 25.2 grasiṣṇave namaścaiva namaḥ pralayaśāyine //
GarPur, 1, 31, 26.1 devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ /
GarPur, 1, 31, 32.2 etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara /
GarPur, 1, 32, 5.2 vāsudevasvarūpeṇa tathā saṅkarṣaṇena ca //
GarPur, 1, 32, 6.1 tathā pradyumnarūpeṇāniruddhākhyena ca sthitaḥ /
GarPur, 1, 32, 9.2 vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara //
GarPur, 1, 32, 12.1 sāmānyaṃ kaṭhinīkṛtya cāṇḍamutpādayettataḥ /
GarPur, 1, 32, 15.1 pradyumnamaniruddhaṃ ca śrīmannārāyaṇaṃ tataḥ /
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 32, 16.1 cintayecca tato nyāsaṃ kayyāndvai kārayordvayoḥ /
GarPur, 1, 32, 16.2 vyāpakaṃ mūlamantreṇa cāṅganyāsaṃ tataḥ param //
GarPur, 1, 32, 19.2 pūjā caiva prakartavyā maṇḍale svastikādike //
GarPur, 1, 32, 20.2 aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet /
GarPur, 1, 32, 20.3 ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram //
GarPur, 1, 32, 20.3 ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram //
GarPur, 1, 32, 21.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 32, 23.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ /
GarPur, 1, 32, 26.1 śaktayaścaiva pūrvādau devadevasya śaṅkara /
GarPur, 1, 32, 28.1 āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
GarPur, 1, 32, 29.1 snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam /
GarPur, 1, 32, 29.3 kuryācchaṅkara mūlena japaṃ cāpi samarpayet //
GarPur, 1, 32, 30.2 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca //
GarPur, 1, 32, 32.1 narapūjyāya kīrtyāya stutyāya varadāya ca /
GarPur, 1, 32, 33.1 sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ /
GarPur, 1, 32, 33.2 mano vai vedavedyāya śaṅkhacakradharāya ca //
GarPur, 1, 32, 34.1 kalikalmaṣahartre ca sureśāya namonamaḥ /
GarPur, 1, 32, 34.2 saṃkāravṛkṣachettre ca māyābhettre namonamaḥ //
GarPur, 1, 32, 35.1 bahurūpāya tīrthāya triguṇāyāguṇāya ca /
GarPur, 1, 32, 39.2 anyaiśca vādakeḥ stotraiḥ stutvā vai nīlalohita //
GarPur, 1, 32, 42.1 idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
GarPur, 1, 33, 2.3 snānamādau prakurvīta pūjayecca hariṃ tataḥ //
GarPur, 1, 33, 3.1 mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 33, 11.2 ugrāya caiva saumyāya caṇḍāya ca namonamaḥ //
GarPur, 1, 33, 11.2 ugrāya caiva saumyāya caṇḍāya ca namonamaḥ //
GarPur, 1, 33, 12.2 māyāpañjarabhettre ca śivāya ca namonamaḥ //
GarPur, 1, 33, 12.2 māyāpañjarabhettre ca śivāya ca namonamaḥ //
GarPur, 1, 33, 13.2 kālāya mṛtyave caiva bhīmāya ca namonamaḥ //
GarPur, 1, 33, 13.2 kālāya mṛtyave caiva bhīmāya ca namonamaḥ //
GarPur, 1, 33, 14.1 bhaktānugrahadātre ca bhaktagoptre namonamaḥ /
GarPur, 1, 33, 14.2 viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca //
GarPur, 1, 33, 14.2 viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca //
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 34, 9.2 yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya lamiti //
GarPur, 1, 34, 10.1 aṇḍamutpādya ca tataḥ oṃ kāreṇaiva bhedayet /
GarPur, 1, 34, 12.2 sucakraṃ sukapolaṃ ca pītāmbaradharaṃ vibhum //
GarPur, 1, 34, 14.1 tataśca darśayenmudrāṃ śaṅkhapadmādikāṃ śubhām /
GarPur, 1, 34, 15.1 tataścāvāhayedrudra devatā āsanasya yāḥ /
GarPur, 1, 34, 15.2 oṃ hayagrīvāsanasya āgacchata ca devatāḥ //
GarPur, 1, 34, 16.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 17.2 asya madhye 'rcanaṃ kāryaṃ dvāre gaṅgāṃ ca pūjayet //
GarPur, 1, 34, 18.1 yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā /
GarPur, 1, 34, 18.2 garuḍaṃ pūjayedagre madhye śaktiṃ ca pūjayet //
GarPur, 1, 34, 20.1 vairāgyamatha caiśvaryamāgneyādiṣu pūjayet /
GarPur, 1, 34, 21.1 sattvaṃ rajastamaścaiva madhyadeśe 'tha pūjayet /
GarPur, 1, 34, 21.2 kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet //
GarPur, 1, 34, 21.2 kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet //
GarPur, 1, 34, 21.2 kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet //
GarPur, 1, 34, 24.1 pūrvādiṣu ca patreṣu pūjyāśca vimalādayaḥ /
GarPur, 1, 34, 24.1 pūrvādiṣu ca patreṣu pūjyāśca vimalādayaḥ /
GarPur, 1, 34, 25.1 praṇavādyair namo'ntaiśca caturthyantaiśca nāmabhiḥ /
GarPur, 1, 34, 25.1 praṇavādyair namo'ntaiśca caturthyantaiśca nāmabhiḥ /
GarPur, 1, 34, 27.2 tataścāvāhayeddevaṃ hayagrīvaṃ sureśvaram //
GarPur, 1, 34, 30.1 nyāsaṃ kṛtvā ca tatrasthaṃ cintayetparameśvaram /
GarPur, 1, 34, 31.1 indrādilokapālaiśca saṃyuktaṃ viṣṇumavyayam /
GarPur, 1, 34, 32.1 pādyārghyācamanīyāni tato dadyācca viṣṇave /
GarPur, 1, 34, 32.2 snāpayecca tato devaṃ padmanābhamanāmayam //
GarPur, 1, 34, 34.1 tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram /
GarPur, 1, 34, 36.1 oṃ kṣīṃ śirase namaśca śirasaḥ pūjanaṃ bhavet /
GarPur, 1, 34, 36.2 oṃ kṣūṃ śikhāyai namaśca śikhāmetena pūjayet //
GarPur, 1, 34, 37.2 oṃ kṣaiṃ netrāya namaśca netraṃ cānena pūjayet //
GarPur, 1, 34, 37.2 oṃ kṣaiṃ netrāya namaśca netraṃ cānena pūjayet //
GarPur, 1, 34, 38.1 oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet /
GarPur, 1, 34, 38.2 hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā //
GarPur, 1, 34, 38.2 hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā //
GarPur, 1, 34, 38.2 hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā //
GarPur, 1, 34, 41.1 khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ /
GarPur, 1, 34, 43.2 gurośca pāduke tadvatparamasya gurostathā //
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
GarPur, 1, 34, 44.2 agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca //
GarPur, 1, 34, 44.2 agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca //
GarPur, 1, 34, 46.2 triśūlaṃ cakrapadme ca āyudhānyatha pūjayet //
GarPur, 1, 34, 47.2 ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja //
GarPur, 1, 34, 49.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
GarPur, 1, 34, 50.1 stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
GarPur, 1, 34, 52.1 surāsuranihantre ca sarvaduṣṭavināśine /
GarPur, 1, 34, 53.1 namaśceśvaravandyāya śaṅkhacakradharāya ca /
GarPur, 1, 34, 53.1 namaśceśvaravandyāya śaṅkhacakradharāya ca /
GarPur, 1, 34, 53.2 nama ādyāya dāntāya sarvasattvahitāya ca //
GarPur, 1, 35, 1.3 viśvāmitrarṣiścaiva savitā cātha devatā //
GarPur, 1, 35, 1.3 viśvāmitrarṣiścaiva savitā cātha devatā //
GarPur, 1, 35, 4.2 jape ca tripadā proktā arcane ca catuṣpadā //
GarPur, 1, 35, 4.2 jape ca tripadā proktā arcane ca catuṣpadā //
GarPur, 1, 35, 6.2 ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare //
GarPur, 1, 35, 7.1 stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ /
GarPur, 1, 35, 7.2 netre bhuvār lalāṭe ca pūrvasyāṃ dakṣiṇottare //
GarPur, 1, 35, 8.1 paścime mūrdhni cākāraṃ nyasedvarṇānvadāmyaham /
GarPur, 1, 35, 8.2 indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam //
GarPur, 1, 35, 8.2 indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam //
GarPur, 1, 35, 8.2 indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam //
GarPur, 1, 35, 10.1 śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham /
GarPur, 1, 35, 10.1 śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham /
GarPur, 1, 35, 10.2 arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca //
GarPur, 1, 35, 11.1 yadyatspṛśati hastena yacca paśyati cakṣuṣā /
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 36, 7.1 samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet /
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 36, 9.1 pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca /
GarPur, 1, 36, 12.2 oṃ svariti śikhāyāṃ ca gāyattryāḥ prathamaṃ padam //
GarPur, 1, 36, 17.2 turīyasya padasyāpi ṛṣirnirmala eva ca //
GarPur, 1, 36, 18.1 chandastu devī gāyattrī paramātmā ca devatā //
GarPur, 1, 37, 1.2 gāyattrī paramā devī bhuktimuktipradā ca tām /
GarPur, 1, 37, 2.1 gāyattrīkalpamākhyāsye bhuktimuktipradaṃ ca tat /
GarPur, 1, 37, 5.1 vedamātre ca sāṃkṛtyai brahmāṇī kauśikī kramāt /
GarPur, 1, 37, 5.2 sādhvyai sarvārthasādhinyai sahasrākṣyai ca bhūrbhuvaḥ //
GarPur, 1, 37, 7.2 pratimāṃ candanasvarṇanirmitāṃ pratipūjya ca //
GarPur, 1, 38, 1.2 navamyādau yajeddurgāṃ hrīṃ durge rakṣiṇīti ca /
GarPur, 1, 38, 4.2 dhanurdhvajaṃ ḍamarukaṃ paraśuṃ pāśameva ca //
GarPur, 1, 38, 5.2 vajraṃ cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret //
GarPur, 1, 38, 6.1 mantraḥ śrībhagavatyāśca pravakṣyāmi japādikam //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 9.1 mahāmāṃsena trimadhurāktena aṣṭottarasahasraṃ ca ekaikaṃ ca padaṃ yajet /
GarPur, 1, 38, 9.1 mahāmāṃsena trimadhurāktena aṣṭottarasahasraṃ ca ekaikaṃ ca padaṃ yajet /
GarPur, 1, 38, 9.2 tilāṃstrimadhurāktāṃśca sahasraṃ cāṣṭa homayet //
GarPur, 1, 38, 9.2 tilāṃstrimadhurāktāṃśca sahasraṃ cāṣṭa homayet //
GarPur, 1, 38, 12.2 śaracāpayutau cānyau khaḍgamudrarasaṃyutau //
GarPur, 1, 38, 13.1 khaṅkhaghaṇṭānvitau cānyau dhvajadaṇḍayutau parau /
GarPur, 1, 38, 14.1 śaktihastāśritau cānyau raṭoṇī musalānvitau /
GarPur, 1, 38, 15.2 abhayasvastikādyau ca mahiṣaghnī ca siṃhagā //
GarPur, 1, 38, 15.2 abhayasvastikādyau ca mahiṣaghnī ca siṃhagā //
GarPur, 1, 39, 4.3 madhye tu pūjayedrudra pūrvādiṣu tathaiva ca /
GarPur, 1, 39, 7.1 evaṃ dhyāyetsadā sūryaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 39, 8.1 vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet /
GarPur, 1, 39, 9.2 hṛdayādi hi vāyavyāṃ netraṃ cāntaḥ prapūjayet //
GarPur, 1, 39, 11.2 paścime caiva bhūteśaṃ uttare bhārgavaṃ sitam //
GarPur, 1, 39, 12.1 raktamaṅgārakaṃ caiva āgneye pūjayeddhara /
GarPur, 1, 39, 14.1 ebhirmantrairmahādeva tacchṛṇuṣva ca śaṅkara //
GarPur, 1, 39, 17.1 japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet /
GarPur, 1, 39, 17.1 japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet /
GarPur, 1, 39, 18.2 nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara //
GarPur, 1, 40, 1.2 māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara /
GarPur, 1, 40, 2.3 ādau snātvā tathācamya hyāsane copaviśya ca //
GarPur, 1, 40, 2.3 ādau snātvā tathācamya hyāsane copaviśya ca //
GarPur, 1, 40, 3.1 nyāsaṃ kṛtvā maṇḍale vai pūjayecca maheśvaram /
GarPur, 1, 40, 14.1 āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara /
GarPur, 1, 40, 15.1 tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca /
GarPur, 1, 40, 15.1 tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca /
GarPur, 1, 40, 16.1 tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam /
GarPur, 1, 40, 16.2 vastrālaṃkārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam //
GarPur, 1, 40, 16.2 vastrālaṃkārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam //
GarPur, 1, 40, 17.1 dīpaṃ naivedyadānaṃ ca hastodvartanameva ca /
GarPur, 1, 40, 17.1 dīpaṃ naivedyadānaṃ ca hastodvartanameva ca /
GarPur, 1, 40, 18.2 rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca //
GarPur, 1, 40, 18.2 rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca //
GarPur, 1, 41, 1.3 strīlābho mantrajāpyācca kālarātriṃ vadāmyaham //
GarPur, 1, 41, 2.2 na tithirna ca nakṣatraṃ nopavāso vidhīyate //
GarPur, 1, 41, 3.1 kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
GarPur, 1, 41, 3.2 pradoṣe saṃjapelliṅgamāmapātraṃ ca mārayet /
GarPur, 1, 42, 3.1 sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt /
GarPur, 1, 42, 3.2 jñeyaṃ kujādau saṃgrāhyaṃ kanyayā kartitaṃ ca yat //
GarPur, 1, 42, 7.2 rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa //
GarPur, 1, 42, 8.1 caturaṅgulāntarāḥ syurgranthināmāni ca kramāt /
GarPur, 1, 42, 8.2 prakṛtiḥ pauruṣī vīrā caturthī cāparājitā //
GarPur, 1, 42, 9.1 jayā ca vijayā rudrā ajitā ca sadāśivā /
GarPur, 1, 42, 9.1 jayā ca vijayā rudrā ajitā ca sadāśivā /
GarPur, 1, 42, 11.1 kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 42, 19.2 śivatattvātmakaṃ cādau vidyātattvātmakaṃ tataḥ //
GarPur, 1, 42, 22.1 kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam /
GarPur, 1, 42, 24.2 dattvā vahneḥ pavitraṃ ca gurave dakṣiṇāṃ diśet //
GarPur, 1, 43, 2.1 viṣṇuśca teṣāṃ devānāṃ dhvajaṃ graiveyakaṃ dadau /
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 43, 5.2 teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati //
GarPur, 1, 43, 7.2 vyatīpāte 'yane caiva candrasūryagrahe śiva //
GarPur, 1, 43, 8.1 viṣṇave vṛddhikārye ca gurorāgamane tathā /
GarPur, 1, 43, 10.2 kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara //
GarPur, 1, 43, 12.2 brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ //
GarPur, 1, 43, 12.2 brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ //
GarPur, 1, 43, 14.2 uttamaṃ madhyamaṃ caiva kanyasaṃ pūrvavatkramāt //
GarPur, 1, 43, 15.2 kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ //
GarPur, 1, 43, 16.1 vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam /
GarPur, 1, 43, 16.2 śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet //
GarPur, 1, 43, 17.1 hṛnnābhirūrumāne ca jānubhyāmavalambinī /
GarPur, 1, 43, 18.1 ṣaṭtriṃśacca caturviṃśad dvādaśa granthayo 'thavā /
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 43, 22.1 candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
GarPur, 1, 43, 24.2 paścime dakṣiṇe caiva uttare pūrvavatkramāt //
GarPur, 1, 43, 25.1 brāhmādīṃścāpi saṃsthāpya kalaśaṃ cāpi pūjayet /
GarPur, 1, 43, 25.1 brāhmādīṃścāpi saṃsthāpya kalaśaṃ cāpi pūjayet /
GarPur, 1, 43, 25.2 astreṇa maṇḍalaṃ kṛtvā naivedyaṃ ca samarpayet //
GarPur, 1, 43, 27.1 agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
GarPur, 1, 43, 27.1 agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
GarPur, 1, 43, 31.2 prajaptagranthikaṃ caiva pūjayetkusumādibhiḥ //
GarPur, 1, 43, 32.1 gāyattryā cārcitaṃ tena devaṃ sampūjya dāpayet /
GarPur, 1, 43, 37.2 ādau dattvārghyamāditye tatra caikaṃ pavitrakam //
GarPur, 1, 43, 42.1 evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
GarPur, 1, 44, 6.2 buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca /
GarPur, 1, 44, 6.2 buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca /
GarPur, 1, 44, 14.2 dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ //
GarPur, 1, 45, 5.1 namo gadāriśaṅkhābjayukta ca /
GarPur, 1, 45, 8.2 śaṅkhābjacakragādine namaḥ ca //
GarPur, 1, 45, 16.2 nīlo dvāri trirekhaśca atha 'sitaḥ //
GarPur, 1, 45, 23.1 pṛthucchidraḥ sthūlacakraḥ kṛṣṇo viṣṇuśca bilvavat /
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
GarPur, 1, 45, 28.2 caturbhiśca caturvyūho vāsudevaśca pañcabhiḥ //
GarPur, 1, 45, 28.2 caturbhiśca caturvyūho vāsudevaśca pañcabhiḥ //
GarPur, 1, 45, 32.2 yathāyudhastathā gaurī caṇḍikā ca sarasvatī //
GarPur, 1, 45, 33.1 mahālakṣmīrmātaraśca padmahasto divākaraḥ /
GarPur, 1, 45, 33.2 gajāsyaśca gaṇaḥ skandaḥ ṣaṇmukho 'nekadhā guṇāḥ //
GarPur, 1, 45, 34.1 ete 'rcitāḥ sthāpitāśca prāsāde vāstupūjite /
GarPur, 1, 45, 34.2 dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca //
GarPur, 1, 46, 2.1 īśāne ca śiraḥ pādau nairṛte 'gnyanile karau /
GarPur, 1, 46, 3.1 prāsādārāmadurgeṣu devālayamaṭheṣu ca /
GarPur, 1, 46, 3.2 dvāviṃśatisurān bāhye tadantaśca trayodaśa //
GarPur, 1, 46, 4.1 īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ /
GarPur, 1, 46, 4.2 sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca //
GarPur, 1, 46, 4.2 sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca //
GarPur, 1, 46, 5.1 pūṣā ca vitathaścaiva grahakṣetrayamāvubhau /
GarPur, 1, 46, 5.1 pūṣā ca vitathaścaiva grahakṣetrayamāvubhau /
GarPur, 1, 46, 6.2 asuraḥ śeṣapāpau ca rogo ḍahimukha eva ca //
GarPur, 1, 46, 6.2 asuraḥ śeṣapāpau ca rogo ḍahimukha eva ca //
GarPur, 1, 46, 7.1 bhallāṭaḥ somasarpau ca aditiścaditistathā /
GarPur, 1, 46, 7.1 bhallāṭaḥ somasarpau ca aditiścaditistathā /
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 46, 9.1 madhye navapade brahmā tasyāṣṭhau ca samīpagān /
GarPur, 1, 46, 10.1 aryamā savitā caiva vivasvānvibudhādhipaḥ /
GarPur, 1, 46, 10.2 mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt //
GarPur, 1, 46, 11.1 aṣṭamaś cāpavatsaś ca parito brahmaṇaḥ smṛtāḥ /
GarPur, 1, 46, 11.1 aṣṭamaś cāpavatsaś ca parito brahmaṇaḥ smṛtāḥ /
GarPur, 1, 46, 12.2 aditiṃ himavantaṃ ca jayantaṃ ca idaṃ trayam //
GarPur, 1, 46, 12.2 aditiṃ himavantaṃ ca jayantaṃ ca idaṃ trayam //
GarPur, 1, 46, 15.2 bhāṇḍāgāraṃ ca kauberyāṃ goṣṭhāgāraṃ ca vāyave //
GarPur, 1, 46, 15.2 bhāṇḍāgāraṃ ca kauberyāṃ goṣṭhāgāraṃ ca vāyave //
GarPur, 1, 46, 16.1 udagāśrayaṃ ca vāruṇyāṃ vātāyanasamanvitam /
GarPur, 1, 46, 16.2 samitkuśendhanasthānam āyudhānāṃ ca nairṛte //
GarPur, 1, 46, 18.2 pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet //
GarPur, 1, 46, 19.2 evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam //
GarPur, 1, 46, 21.1 karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ /
GarPur, 1, 46, 22.2 carakī ca vidārī ca pūtanā pāparākṣasī //
GarPur, 1, 46, 22.2 carakī ca vidārī ca pūtanā pāparākṣasī //
GarPur, 1, 46, 23.2 haitukastripurāntaśca agnivetālakau yamaḥ //
GarPur, 1, 46, 24.1 agnijihvaḥ kālakaśca karālo hyakapādakaḥ /
GarPur, 1, 46, 26.1 kṛtvā ca vasubhir bhāgaṃ śeṣaṃ baddhāyam ādiśet /
GarPur, 1, 46, 30.2 siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram //
GarPur, 1, 46, 31.1 evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
GarPur, 1, 46, 31.2 dvāraṃ dīrghārdhavistāraṃ dvārāṇyaṣṭau smṛtāni ca //
GarPur, 1, 46, 33.1 vahnau vadhaścāyurvṛddhiṃ putralābhasutṛptidaḥ /
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 46, 37.1 nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram /
GarPur, 1, 46, 37.2 aṣṭabhāge kṛte bhāge dvārāṇāṃ ca phalāphalam //
GarPur, 1, 46, 38.2 gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ /
GarPur, 1, 46, 38.3 pūjito vighnahārī syātprāsādasya gṛhasya ca //
GarPur, 1, 47, 1.2 prāsādānāṃ lakṣaṇaṃ ca vakṣye śaunaka tacchṛṇu /
GarPur, 1, 47, 2.1 catuṣkoṇaṃ caturbhiśca dvārāṇi sūryasaṃkhyayā /
GarPur, 1, 47, 2.2 catvāriṃśāṣṭabhiścaiva bhittīnāṃ kalpanā bhavet //
GarPur, 1, 47, 3.2 garbhavistāravistīrṇaḥ śukāṅghriśca vidhīyate //
GarPur, 1, 47, 4.2 nirgamastu śukāṅghreśca ucchrāyaḥ śikharārdhagaḥ //
GarPur, 1, 47, 8.1 dviguṇaḥ śikharocchrāyo bhittyucchrāyācca mānataḥ /
GarPur, 1, 47, 12.2 taddvidhā ca bhaved bhītir jaṅghā tadvistarārdhagā //
GarPur, 1, 47, 13.1 dviguṇaṃ śikharaṃ proktaṃ jaṅghāyāścaiva śaunaka /
GarPur, 1, 47, 18.1 maṇḍape mānametattu svarūpaṃ cāparaṃ vade /
GarPur, 1, 47, 21.1 prāsādānāṃ ca vakṣyāmi mānaṃ yoniṃ ca mānataḥ /
GarPur, 1, 47, 21.1 prāsādānāṃ ca vakṣyāmi mānaṃ yoniṃ ca mānataḥ /
GarPur, 1, 47, 21.2 vairājaḥ puṣpakākhyaśca kailāso mālikāhvayaḥ //
GarPur, 1, 47, 22.1 triviṣṭapaṃ ca pañcaite prāsādāḥ sarvayonayaḥ /
GarPur, 1, 47, 23.1 vṛtto vṛttāyataś cānyo 'ṣṭāśraśceha ca pañcamaḥ /
GarPur, 1, 47, 23.1 vṛtto vṛttāyataś cānyo 'ṣṭāśraśceha ca pañcamaḥ /
GarPur, 1, 47, 23.1 vṛtto vṛttāyataś cānyo 'ṣṭāśraśceha ca pañcamaḥ /
GarPur, 1, 47, 24.1 sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca /
GarPur, 1, 47, 24.2 meruśca mandaraścaiva vimānaśca tathāparaḥ //
GarPur, 1, 47, 24.2 meruśca mandaraścaiva vimānaśca tathāparaḥ //
GarPur, 1, 47, 24.2 meruśca mandaraścaiva vimānaśca tathāparaḥ //
GarPur, 1, 47, 25.2 nandivardhanasaṃjñaśca śrīvatsaśca navetyamī //
GarPur, 1, 47, 25.2 nandivardhanasaṃjñaśca śrīvatsaśca navetyamī //
GarPur, 1, 47, 26.2 valabhī gṛharājaśca śālāgṛhaṃ ca mandiram //
GarPur, 1, 47, 26.2 valabhī gṛharājaśca śālāgṛhaṃ ca mandiram //
GarPur, 1, 47, 27.1 vimānaṃ ca tathā brahmamandiraṃ bhavanaṃ tathā /
GarPur, 1, 47, 28.2 mukulī cāsya uṣṇīṣī śaṅkhaśca kalaśastathā //
GarPur, 1, 47, 28.2 mukulī cāsya uṣṇīṣī śaṅkhaśca kalaśastathā //
GarPur, 1, 47, 29.1 guvāvṛkṣas tathānyaśca vṛttāḥ kailāsasambhavāḥ /
GarPur, 1, 47, 30.1 bhūmukho bhūdharaścaiva śrījayaḥ pṛthivīdharaḥ /
GarPur, 1, 47, 31.1 vajraṃ cakraṃ tathānyacca muṣṭikaṃ babhrusaṃjñitam /
GarPur, 1, 47, 31.2 vakraḥ svastikakhaḍgau ca gadā śrīvṛkṣa eva ca //
GarPur, 1, 47, 31.2 vakraḥ svastikakhaḍgau ca gadā śrīvṛkṣa eva ca //
GarPur, 1, 47, 33.2 rājyaṃ ca vibhavaś caivaḥ hyāyurvardhanameva ca //
GarPur, 1, 47, 33.2 rājyaṃ ca vibhavaś caivaḥ hyāyurvardhanameva ca //
GarPur, 1, 47, 40.2 kiyanto yeṣu cādhārā nirādhārāśca kecana //
GarPur, 1, 47, 40.2 kiyanto yeṣu cādhārā nirādhārāśca kecana //
GarPur, 1, 47, 43.1 tāneva devatānāṃ ca pūrvamānena kārayet /
GarPur, 1, 47, 44.2 purato vāhanānāṃ ca kartavyā lagna maṇḍapāḥ //
GarPur, 1, 47, 45.1 nāṭyaśālā ca kartavyā dvāradeśasamāśrayā /
GarPur, 1, 47, 45.2 prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi //
GarPur, 1, 47, 46.1 dvārapālāśca kartavyā mukhyā gatvā pṛthakpṛthak /
GarPur, 1, 48, 1.3 sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ //
GarPur, 1, 48, 2.1 ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam /
GarPur, 1, 48, 3.1 pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
GarPur, 1, 48, 5.2 dhvajāṣṭakaiś caturhastāṃ madhye vediṃ ca kārayet //
GarPur, 1, 48, 9.2 dvārāṇi caiva catvāri kṛtvā vai toraṇāntike //
GarPur, 1, 48, 10.2 toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ //
GarPur, 1, 48, 16.1 uttare raktavarṇā tu śukleśī ca patākikā /
GarPur, 1, 48, 17.2 pūjyā rakṣohanoveti paścime uttare 'pi ca //
GarPur, 1, 48, 18.1 vāta ityabhiṣicyātha āpyāyasveti cottare /
GarPur, 1, 48, 18.2 tamīśānamataścaiva viṣṇor nu keti madhyame //
GarPur, 1, 48, 20.2 dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā //
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 21.2 asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā //
GarPur, 1, 48, 22.1 kiñcedadhātu ācatvābhitvādeti ca saptamī /
GarPur, 1, 48, 23.1 homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
GarPur, 1, 48, 24.2 hṛdayādīni cāṅgāni vyāhṛtipraṇavena ca //
GarPur, 1, 48, 24.2 hṛdayādīni cāṅgāni vyāhṛtipraṇavena ca //
GarPur, 1, 48, 25.1 astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ /
GarPur, 1, 48, 25.2 akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān //
GarPur, 1, 48, 28.1 gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ /
GarPur, 1, 48, 29.2 aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm //
GarPur, 1, 48, 30.1 kalaśaṃ vardhanīṃ caiva grahān vāstoṣpatiṃ tathā /
GarPur, 1, 48, 34.1 ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam /
GarPur, 1, 48, 36.1 paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ /
GarPur, 1, 48, 36.1 paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ /
GarPur, 1, 48, 37.2 vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ //
GarPur, 1, 48, 40.2 akṣiṇī cāñjayeccāsya suvarṇasya śalākayā //
GarPur, 1, 48, 40.2 akṣiṇī cāñjayeccāsya suvarṇasya śalākayā //
GarPur, 1, 48, 43.1 bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca /
GarPur, 1, 48, 44.1 pañcagavyaṃ snāpayecca sahadevyādibhistataḥ /
GarPur, 1, 48, 44.2 sahadevī balā caiva śatamūlī śatāvarī //
GarPur, 1, 48, 45.1 kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
GarPur, 1, 48, 45.1 kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
GarPur, 1, 48, 45.1 kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
GarPur, 1, 48, 47.1 kalaśeṣu ca vinyasya uttarādiṣvanukramāt /
GarPur, 1, 48, 47.2 ratnāni caiva dhānyāni oṣadhīṃ śatapuṣpikām //
GarPur, 1, 48, 48.1 samudrāṃścaiva vinyasya caturaścaturo diśaḥ /
GarPur, 1, 48, 49.1 āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca /
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 50.1 samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ /
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
GarPur, 1, 48, 52.1 yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
GarPur, 1, 48, 53.1 abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ /
GarPur, 1, 48, 53.2 gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ //
GarPur, 1, 48, 56.1 sthitvā caiva pare tattve mantranyāsaṃ tu kārayet /
GarPur, 1, 48, 58.2 kalaśaṃ sahiraṇyaṃ ca śiraḥsthāne nivedayet //
GarPur, 1, 48, 60.1 śrīsūktaṃ pāvamānyaṃ ca vāsadāmyasavājinam /
GarPur, 1, 48, 60.2 vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet //
GarPur, 1, 48, 61.1 rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam /
GarPur, 1, 48, 61.1 rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam /
GarPur, 1, 48, 61.2 brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet //
GarPur, 1, 48, 62.2 bheruṇḍāni ca sāmāni chandogaḥ paścime japet //
GarPur, 1, 48, 63.1 atharvaśirasaṃ caiva kumbhasūktam atharvaṇaḥ /
GarPur, 1, 48, 63.2 nīlarudrāṃśca maitraṃ ca atharvaścottare japet //
GarPur, 1, 48, 63.2 nīlarudrāṃśca maitraṃ ca atharvaścottare japet //
GarPur, 1, 48, 63.2 nīlarudrāṃśca maitraṃ ca atharvaścottare japet //
GarPur, 1, 48, 64.1 kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ /
GarPur, 1, 48, 66.1 amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ /
GarPur, 1, 48, 66.2 pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ //
GarPur, 1, 48, 67.2 dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu //
GarPur, 1, 48, 69.2 darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam //
GarPur, 1, 48, 70.2 prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ //
GarPur, 1, 48, 77.1 indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam /
GarPur, 1, 48, 77.2 pūrṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet //
GarPur, 1, 48, 78.2 devatāścaiva mantrāṃśca tathaiva jātavedasam //
GarPur, 1, 48, 78.2 devatāścaiva mantrāṃśca tathaiva jātavedasam //
GarPur, 1, 48, 80.1 bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ /
GarPur, 1, 48, 80.1 bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ /
GarPur, 1, 48, 80.2 tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam //
GarPur, 1, 48, 80.2 tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam //
GarPur, 1, 48, 81.2 paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe //
GarPur, 1, 48, 82.1 jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime /
GarPur, 1, 48, 84.1 śiraḥsthāneṣu juhuyādāviśeccāpyanukramāt /
GarPur, 1, 48, 88.1 dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset /
GarPur, 1, 48, 91.1 dikpālān saha ratnaiśca dhātūnoṣadhayastathā /
GarPur, 1, 48, 93.2 oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ //
GarPur, 1, 48, 96.1 dīpadhūpasugandhaiśca naivedyaiśca prapūjayet /
GarPur, 1, 48, 96.1 dīpadhūpasugandhaiśca naivedyaiśca prapūjayet /
GarPur, 1, 48, 97.2 ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ //
GarPur, 1, 48, 97.2 ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ //
GarPur, 1, 48, 100.1 yāgānte kapilāṃ dadyādācāryāya ca cāmaram /
GarPur, 1, 48, 101.2 bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate /
GarPur, 1, 48, 101.2 bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate /
GarPur, 1, 49, 1.3 sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ /
GarPur, 1, 49, 2.2 adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottame //
GarPur, 1, 49, 5.1 bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
GarPur, 1, 49, 5.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇaḥ //
GarPur, 1, 49, 6.1 sarveṣāmāśramāṇāṃ ca dvaividhyaṃ tu caturvidham /
GarPur, 1, 49, 9.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
GarPur, 1, 49, 11.1 bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
GarPur, 1, 49, 12.2 svādhyāye caiva nirato vanasthastāpasottamaḥ //
GarPur, 1, 49, 15.2 samyak ca damasampannaḥ sa yogī bhikṣurucyate //
GarPur, 1, 49, 16.1 bhaikṣyaṃ śrutaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
GarPur, 1, 49, 16.2 samyak ca jñānavairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
GarPur, 1, 49, 18.1 yogī ca trividho jñeyo bhautikaḥ kṣatra evaca /
GarPur, 1, 49, 18.1 yogī ca trividho jñeyo bhautikaḥ kṣatra evaca /
GarPur, 1, 49, 19.2 tṛtīye cāntimā proktā bhāvanā pārameśvarī //
GarPur, 1, 49, 20.2 pravṛttiśca nivṛttiśca dvividhaṃ karma vaidikam //
GarPur, 1, 49, 20.2 pravṛttiśca nivṛttiśca dvividhaṃ karma vaidikam //
GarPur, 1, 49, 21.1 jñānaṃ pūrvaṃ nivṛttaṃ syātpravṛttaṃ cāgnidevakṛt /
GarPur, 1, 49, 21.2 kṣamā damo dayā dānamalobhābhyāsa eva ca //
GarPur, 1, 49, 22.1 ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā /
GarPur, 1, 49, 22.1 ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā /
GarPur, 1, 49, 22.2 satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ //
GarPur, 1, 49, 26.1 gāndharvaṃ śūdrajātīnāṃ paricāre ca vartatām /
GarPur, 1, 49, 32.2 śaucaṃ tuṣṭiśca santoṣas tapaś cendriyanigrahaḥ //
GarPur, 1, 49, 32.2 śaucaṃ tuṣṭiśca santoṣas tapaś cendriyanigrahaḥ //
GarPur, 1, 49, 34.2 evaṃ dvidhā tridhāpyuktaṃ puraṇāt pūrakaḥ sa ca //
GarPur, 1, 49, 35.1 kumbhako niścalatvācca recanād recakastridhā /
GarPur, 1, 49, 36.1 ṣaṭtriṃśanmātrikaḥ śreṣṭhaḥ pratyāhāraśca rodhanam /
GarPur, 1, 50, 1.3 brāhme muhūrte cotthāya dharmamarthaṃ ca cintayet //
GarPur, 1, 50, 1.3 brāhme muhūrte cotthāya dharmamarthaṃ ca cintayet //
GarPur, 1, 50, 2.2 uṣaḥkāle tu samprāpte kṛtvā cāvaśyakaṃ budhaḥ //
GarPur, 1, 50, 6.1 alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam /
GarPur, 1, 50, 7.1 na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam /
GarPur, 1, 50, 9.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
GarPur, 1, 50, 12.1 vāruṇaṃ cāvagāhaṃ ca mānarsa tvātmavedanam /
GarPur, 1, 50, 12.1 vāruṇaṃ cāvagāhaṃ ca mānarsa tvātmavedanam /
GarPur, 1, 50, 14.1 apāmārgaṃ ca bilvaṃ ca karavīraṃ ca dhāvane /
GarPur, 1, 50, 14.1 apāmārgaṃ ca bilvaṃ ca karavīraṃ ca dhāvane /
GarPur, 1, 50, 14.1 apāmārgaṃ ca bilvaṃ ca karavīraṃ ca dhāvane /
GarPur, 1, 50, 29.1 nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
GarPur, 1, 50, 31.1 prātaḥ kāle ca madhyāhne namaskuryāddivākaram /
GarPur, 1, 50, 34.2 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret //
GarPur, 1, 50, 34.2 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret //
GarPur, 1, 50, 36.1 avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
GarPur, 1, 50, 36.2 vaidikāṃścaiva nigamānvedāṅgāni ca sarvaśaḥ //
GarPur, 1, 50, 36.2 vaidikāṃścaiva nigamānvedāṅgāni ca sarvaśaḥ //
GarPur, 1, 50, 37.1 upayādīśvaraṃ caiva yogakṣemaprasiddhaye /
GarPur, 1, 50, 38.2 puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca //
GarPur, 1, 50, 39.1 nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca /
GarPur, 1, 50, 41.1 adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca /
GarPur, 1, 50, 41.1 adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca /
GarPur, 1, 50, 41.2 mṛttikā ca samuddiṣṭā vṛddhāmalakamātnikā //
GarPur, 1, 50, 47.1 sāvitrīṃ vā japed vidvāṃstathā caivāghamarṣaṇam /
GarPur, 1, 50, 48.1 idamāpaḥ pravahata vyāhṛtibhistathaiva ca /
GarPur, 1, 50, 51.2 sandhyāmupāsya cācamya saṃsmarennityamīśvaram //
GarPur, 1, 50, 53.2 haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ //
GarPur, 1, 50, 54.1 anyaiḥ saurairvaidikaiśca gāyattrīṃ ca tato japet /
GarPur, 1, 50, 54.1 anyaiḥ saurairvaidikaiśca gāyattrīṃ ca tato japet /
GarPur, 1, 50, 54.2 mantrāṃśca vividhānpaścātprākkūle ca kaśāsane //
GarPur, 1, 50, 54.2 mantrāṃśca vividhānpaścātprākkūle ca kaśāsane //
GarPur, 1, 50, 55.1 tiṣṭhaṃśca vīkṣyamāṇo 'rkaṃ japaṃ kuryātsamāhitaḥ /
GarPur, 1, 50, 57.1 anyathā ca śucau bhūmyāṃ darbheṣu ca samāhitaḥ /
GarPur, 1, 50, 57.1 anyathā ca śucau bhūmyāṃ darbheṣu ca samāhitaḥ /
GarPur, 1, 50, 58.1 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret /
GarPur, 1, 50, 59.1 ādāv oṅkāramuccārya namo'nte tarpayāmi ca /
GarPur, 1, 50, 59.2 devānbrahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ //
GarPur, 1, 50, 62.2 niṣpīḍya snānavastraṃ vai samācamya ca vāgyataḥ //
GarPur, 1, 50, 64.1 anyāṃścābhimatāndevān bhaktyā cākrodhano hara /
GarPur, 1, 50, 64.1 anyāṃścābhimatāndevān bhaktyā cākrodhano hara /
GarPur, 1, 50, 68.1 nivedayecca ātmānaṃ viṣṇave 'malatejase /
GarPur, 1, 50, 69.2 devayajñaṃ pitṛyajñaṃ tathaiva ca /
GarPur, 1, 50, 69.3 mānuṣaṃ brahmayajñaṃ ca pañca yajñānsamācaret //
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
GarPur, 1, 50, 72.2 dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ //
GarPur, 1, 50, 80.1 bhuñjate cetsa mūḍhātmā tiryagyoniṃ ca gacchati /
GarPur, 1, 50, 83.1 aśaucaṃ caiva saṃsargācchuddhiḥ saṃsargavarjanāt /
GarPur, 1, 51, 2.2 nyāyenopārjayedvittaṃ dānabhogaphalaṃ ca tat //
GarPur, 1, 51, 3.1 adhyāpanaṃ yājanaṃ ca vṛttamāhuḥ pratigraham /
GarPur, 1, 51, 6.1 yattu pāpopaśāntyai ca dīyate vidupāṃ kare /
GarPur, 1, 51, 12.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇānsapta pañca ca /
GarPur, 1, 51, 15.2 ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ //
GarPur, 1, 51, 15.2 ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ //
GarPur, 1, 51, 28.1 dadāno rogarahitaḥ sukhī dīrghāyureva ca /
GarPur, 1, 51, 29.1 tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ /
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
GarPur, 1, 51, 30.2 ayane viṣuve caiva grahaṇe candrasūryayoḥ //
GarPur, 1, 51, 31.1 saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam /
GarPur, 1, 51, 31.2 prayāgādiṣu tīrtheṣu gayāyāṃ ca viśeṣataḥ //
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 52, 1.3 brahmahā ca surāpaśca steyī ca gurutalpagaḥ //
GarPur, 1, 52, 1.3 brahmahā ca surāpaśca steyī ca gurutalpagaḥ //
GarPur, 1, 52, 1.3 brahmahā ca surāpaśca steyī ca gurutalpagaḥ //
GarPur, 1, 52, 2.1 pañca pātakinastvete tatsaṃyogī ca pañcamaḥ /
GarPur, 1, 52, 3.2 kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca //
GarPur, 1, 52, 5.1 dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
GarPur, 1, 52, 5.1 dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
GarPur, 1, 52, 8.1 kapālamocane snātvā vārāṇasyāṃ tathaiva ca /
GarPur, 1, 52, 11.2 gurvaṅganāgāminaśca careyur brahmahavratam //
GarPur, 1, 52, 12.2 patitena ca saṃsargaṃ kurute yastu vai dvijaḥ //
GarPur, 1, 52, 14.2 cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam //
GarPur, 1, 52, 14.2 cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam //
GarPur, 1, 52, 15.1 puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam /
GarPur, 1, 52, 17.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
GarPur, 1, 52, 17.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
GarPur, 1, 52, 17.2 vaivasvatāya kālāya sarvabhūtakṣayāya ca //
GarPur, 1, 52, 25.2 na tasyā vidyate pāpamiha loke paratra ca //
GarPur, 1, 53, 2.1 mukundakundau nīlaśca śaṅkhaścaivāparo nidhiḥ /
GarPur, 1, 53, 2.1 mukundakundau nīlaśca śaṅkhaścaivāparo nidhiḥ /
GarPur, 1, 53, 3.1 padmena lakṣitaścaiva sāttviko jāyate naraḥ /
GarPur, 1, 53, 4.2 mahāpadmāṅkito dadyāddhanādyaṃ dhārmikāya ca //
GarPur, 1, 53, 6.1 dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ /
GarPur, 1, 53, 6.1 dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ /
GarPur, 1, 53, 6.2 dravyārthaṃ śatruṇā nāśaṃ saṃgrāme cāpi saṃvrajet //
GarPur, 1, 53, 7.1 makaraḥ kacchapaścaiva tāmasau tu nidhī smṛtau /
GarPur, 1, 53, 7.2 kacchapī viśvasennaiva na bhuṅkena dadāti ca //
GarPur, 1, 53, 9.1 bhuktabhogo gāyanebhyo dadyādveśyādikāsu ca /
GarPur, 1, 53, 9.2 rajastamomayo nandī ādhāraḥ syātkulasya ca //
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 53, 10.2 pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca //
GarPur, 1, 53, 11.1 nīlena cāṅkitaḥ sattvatejasā saṃyuto bhavet /
GarPur, 1, 53, 11.2 vastradhānyādisaṃgrāhī taḍāgādi karoti ca //
GarPur, 1, 53, 12.1 tripūruṣo nidhiścaiva āmrārāmādi kārayet /
GarPur, 1, 53, 13.1 kadannabhukparijano na ca śobhanavastradhṛk /
GarPur, 1, 54, 1.2 agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā /
GarPur, 1, 54, 1.2 agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā /
GarPur, 1, 54, 1.3 medhāmedhātithirbhavyaḥ śabalaḥ putra eva ca //
GarPur, 1, 54, 5.1 jambūplakṣāhvayau dvīpau śālmalaścāparo hara /
GarPur, 1, 54, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
GarPur, 1, 54, 7.1 dvīpāttu dviguṇo dvīpaḥ samudraśca vṛṣadhvaja /
GarPur, 1, 54, 8.1 caturaśītisāhasrair yojanairasya cocchrayaḥ /
GarPur, 1, 54, 9.2 himavānhemakūṭaśca niṣadhaścāsya dakṣiṇe //
GarPur, 1, 54, 9.2 himavānhemakūṭaśca niṣadhaścāsya dakṣiṇe //
GarPur, 1, 54, 10.1 nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ /
GarPur, 1, 54, 10.1 nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ /
GarPur, 1, 54, 12.1 nābhiḥ kiṃpuruṣaścaiva harivarṣamilā vṛtaḥ /
GarPur, 1, 54, 12.2 ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca //
GarPur, 1, 54, 12.2 ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca //
GarPur, 1, 54, 15.1 indradyumnaśca tatputraḥ parameṣṭhī tataḥ smṛtaḥ /
GarPur, 1, 54, 15.2 pratīhāraścatatputraḥ pratihartā tadātmajaḥ //
GarPur, 1, 54, 16.2 pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ //
GarPur, 1, 54, 17.2 tato dhīmānmahātejā bhauvanastasya cātmajaḥ //
GarPur, 1, 54, 18.1 tvaṣṭā tvaṣṭuśca virajā rajastasyāpyabhūtsutaḥ /
GarPur, 1, 55, 3.1 paścime ketumālaśca ramyakaḥ paścimottare /
GarPur, 1, 55, 3.2 uttare ca kurorvarṣaḥ kalpavṛkṣasamāvṛtaḥ //
GarPur, 1, 55, 5.1 nāgadvīpaḥ kaṭāhaśca siṃhalo vāruṇastathā /
GarPur, 1, 55, 6.2 andhrā dakṣiṇato rudra turaṣkās tvapi cottare //
GarPur, 1, 55, 7.1 brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāś cāntaravāsinaḥ /
GarPur, 1, 55, 8.1 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ /
GarPur, 1, 55, 8.1 vindhyaśca pāriyātraśca saptātra kulaparvatāḥ /
GarPur, 1, 55, 8.2 vedasmṛtir narmadā ca varadā surasā śivā //
GarPur, 1, 55, 10.2 ṛṣikulyā ca kāverī mattagaṅgā payasvinī //
GarPur, 1, 55, 11.1 vidarbhā ca śatadrūśca nadyaḥ pāpaharāḥ śubhāḥ /
GarPur, 1, 55, 11.1 vidarbhā ca śatadrūśca nadyaḥ pāpaharāḥ śubhāḥ /
GarPur, 1, 55, 12.2 kuntayaḥ śūrasenāśca madhyadeśajanāḥ smṛtāḥ //
GarPur, 1, 55, 13.2 kāśayaśca videhāśca pūrvasyāṃ kosalāstathā //
GarPur, 1, 55, 13.2 kāśayaśca videhāśca pūrvasyāṃ kosalāstathā //
GarPur, 1, 55, 16.2 ānartavāsinaścaiva jñeyā dakṣiṇapaścime //
GarPur, 1, 55, 17.2 paścimena ca vijñeyā māthurā naiṣadhaiḥ saha //
GarPur, 1, 55, 18.1 māṇḍavyāśca tuṣārāśca mūlikāśvamukhāḥ khaśāḥ /
GarPur, 1, 55, 18.1 māṇḍavyāśca tuṣārāśca mūlikāśvamukhāḥ khaśāḥ /
GarPur, 1, 56, 1.2 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya ca /
GarPur, 1, 56, 2.1 sukhodayastathā nandaḥ śivaḥ kṣemaka eva ca /
GarPur, 1, 56, 2.2 dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te //
GarPur, 1, 56, 3.1 gomedaścaiva candraśca nārado dundubhistathā /
GarPur, 1, 56, 3.1 gomedaścaiva candraśca nārado dundubhistathā /
GarPur, 1, 56, 3.2 somakaḥ sumanāḥ śailo vaibhrājaścātra saptamaḥ //
GarPur, 1, 56, 4.1 anutaptā śikhī caiva vipāśā tridivā kramuḥ /
GarPur, 1, 56, 4.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
GarPur, 1, 56, 5.2 śveto 'tha haritaścaiva jīmūto rohitastathā //
GarPur, 1, 56, 6.1 vaidyuto mānasaścaiva saprabhaścāpi saptamaḥ /
GarPur, 1, 56, 6.1 vaidyuto mānasaścaiva saprabhaścāpi saptamaḥ /
GarPur, 1, 56, 6.2 kumudaśconnato droṇo mahiṣo 'tha balāhakaḥ //
GarPur, 1, 56, 7.2 yonitoyā vitṛṣṇā ca candrā śuklā vimocanī //
GarPur, 1, 56, 9.1 udbhido veṇumāṃścaiva dvairatho lambano dhṛtiḥ /
GarPur, 1, 56, 10.1 vidrumo hemaśailaśca dyutimānpuṣpavāṃstathā /
GarPur, 1, 56, 10.2 kuśeśayo hariścaiva saptamo mandarācalaḥ //
GarPur, 1, 56, 11.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
GarPur, 1, 56, 11.2 vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ //
GarPur, 1, 56, 12.2 kuśalo mandagaścoṣṇaḥ pīvaro 'tho 'ndhakārakaḥ //
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 56, 13.2 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ //
GarPur, 1, 56, 13.2 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ //
GarPur, 1, 56, 13.2 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ //
GarPur, 1, 56, 14.1 divāvṛtpañcamaścānyo dundubhiḥ puṇḍarīkavān /
GarPur, 1, 56, 14.2 gaurī kumudvatī caiva sandhyā rātrirmanojavā //
GarPur, 1, 56, 15.1 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ /
GarPur, 1, 56, 15.1 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ /
GarPur, 1, 56, 16.1 jaladaśca kumāraśca sukumāroruṇī bakaḥ /
GarPur, 1, 56, 16.1 jaladaśca kumāraśca sukumāroruṇī bakaḥ /
GarPur, 1, 56, 16.2 kusumodaḥ samodārkiḥ saptamaśca mahādrumaḥ //
GarPur, 1, 56, 17.1 sukumārī kumārī ca nalinī dhenukā ca yā /
GarPur, 1, 56, 17.1 sukumārī kumārī ca nalinī dhenukā ca yā /
GarPur, 1, 56, 17.2 ikṣuśca veṇukā caiva gabhastī saptamī tathā //
GarPur, 1, 56, 17.2 ikṣuśca veṇukā caiva gabhastī saptamī tathā //
GarPur, 1, 56, 18.1 śabalātpuṣkareśācca mahāvīraśca dhātakiḥ /
GarPur, 1, 56, 18.1 śabalātpuṣkareśācca mahāvīraśca dhātakiḥ /
GarPur, 1, 56, 18.2 abhūdvarṣadvayaṃ caiva mānasottaraparvataḥ //
GarPur, 1, 56, 19.2 tāvaccaiva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
GarPur, 1, 56, 19.2 tāvaccaiva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
GarPur, 1, 57, 2.1 atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
GarPur, 1, 57, 2.1 atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
GarPur, 1, 57, 2.2 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
GarPur, 1, 57, 2.2 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
GarPur, 1, 57, 3.2 bhūyastatra daiteyā vasanti ca bhujaṅgamāḥ //
GarPur, 1, 57, 6.1 asipattravanaḥ kṛṣṇo nānābhakṣaśca dāruṇaḥ /
GarPur, 1, 57, 7.1 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca /
GarPur, 1, 57, 7.1 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca /
GarPur, 1, 57, 7.1 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca /
GarPur, 1, 57, 9.1 vārivahnyanilākāśairvṛtaṃ bhūtādinā ca tat /
GarPur, 1, 57, 9.2 tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam //
GarPur, 1, 58, 2.2 sārdhakoṭistathā sapta niyutānyadhikāni ca //
GarPur, 1, 58, 7.1 gāyattrī sabṛhatyuṣṇigjagatītriṣṭubeva ca /
GarPur, 1, 58, 8.1 dhātā kratusthalā caiva pulastyo vāsukistathā /
GarPur, 1, 58, 9.1 aryamā pulahaścaiva rathaujāḥ puñjikasthalā /
GarPur, 1, 58, 9.2 prahetiḥ kacchanīraśca nāradaścaiva mādhave //
GarPur, 1, 58, 9.2 prahetiḥ kacchanīraśca nāradaścaiva mādhave //
GarPur, 1, 58, 10.2 hāhā rathasvanaścaiva jyeṣṭhe bhāno rathe sthitāḥ //
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 58, 13.1 vivasvānugrasenaśca bhṛgurāpūraṇastathā /
GarPur, 1, 58, 14.1 pūṣā ca surucirdhātā gautamo 'tha dhanañjayaḥ /
GarPur, 1, 58, 14.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
GarPur, 1, 58, 15.2 viśvācī senajiccāpaḥ kārtike cādhikāriṇaḥ //
GarPur, 1, 58, 16.1 aṃśuśca kāśyapastārkṣyo mahāpadmastathorvaśī /
GarPur, 1, 58, 17.2 ariṣṭanemiścaivānyā pūrvacittivarrātsarāḥ /
GarPur, 1, 58, 18.1 tvaṣṭātha jamadagniśca kambalo 'tha tilottamā /
GarPur, 1, 58, 18.2 brahmāpeto 'tha ṛtajiddhṛtarāṣṭraśca saptamaḥ /
GarPur, 1, 58, 19.1 viṣṇuraśvataro rambhā sūryavarcāśca satyajit /
GarPur, 1, 58, 23.2 vāryagranidravyasambhūto rathaścandrasutasyaca //
GarPur, 1, 59, 2.3 ilvalāḥ somadevatyā raudraṃ cārdramudāhṛtam //
GarPur, 1, 59, 3.1 punarvasustathādityastiṣyaśca gurudaivataḥ /
GarPur, 1, 59, 3.2 aśleṣāḥ sarpadevatyā maghāśca pitṛdevatāḥ //
GarPur, 1, 59, 4.1 bhāgyāśca pūrvaphalgunya aryamā ca tathottaraḥ /
GarPur, 1, 59, 4.1 bhāgyāśca pūrvaphalgunya aryamā ca tathottaraḥ /
GarPur, 1, 59, 4.2 sāvitraśca tathā hastā citrā tvaṣṭā prakīrtitaḥ //
GarPur, 1, 59, 5.1 svātī ca vāyudevatyā nakṣatraṃ parikīrtitam /
GarPur, 1, 59, 7.2 brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ //
GarPur, 1, 59, 9.2 pauṣṇaṃ ca revatī ṛkṣamaśvayukcāśvadaivatam //
GarPur, 1, 59, 9.2 pauṣṇaṃ ca revatī ṛkṣamaśvayukcāśvadaivatam //
GarPur, 1, 59, 11.1 māheśvarī cottare ca dvitīyā daśamītithau /
GarPur, 1, 59, 11.1 māheśvarī cottare ca dvitīyā daśamītithau /
GarPur, 1, 59, 11.2 pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā //
GarPur, 1, 59, 12.1 ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā /
GarPur, 1, 59, 12.2 saptamyāṃ paurṇamāsyāṃ ca cāmuṇḍā vāyugocare //
GarPur, 1, 59, 14.1 dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā /
GarPur, 1, 59, 16.1 hastādipañcaṛkṣāṇi uttarātrayameva ca /
GarPur, 1, 59, 16.2 aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasū //
GarPur, 1, 59, 18.1 trīṇi pūrvā tathā caiva adhovakrāḥ prakīrtitāḥ /
GarPur, 1, 59, 18.2 eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca //
GarPur, 1, 59, 20.1 kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
GarPur, 1, 59, 20.2 revatī cāśvinī citrā svātī hastā punarvasū //
GarPur, 1, 59, 21.2 gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca //
GarPur, 1, 59, 22.2 cakrayantrarathānāṃ ca nāvādīnāṃ pravāhaṇam //
GarPur, 1, 59, 23.2 rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam //
GarPur, 1, 59, 24.1 vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ /
GarPur, 1, 59, 24.1 vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ /
GarPur, 1, 59, 24.2 eṣu rājyābhiṣekaṃ ca paṭṭabandhaṃ ca kārayet //
GarPur, 1, 59, 24.2 eṣu rājyābhiṣekaṃ ca paṭṭabandhaṃ ca kārayet //
GarPur, 1, 59, 25.2 caturthī cāśubhā ṣaṣṭhī aṣṭamī navamī tathā //
GarPur, 1, 59, 26.1 amāvāsyā pūrṇimā ca tadvādaśī ca caturdaśī /
GarPur, 1, 59, 26.1 amāvāsyā pūrṇimā ca tadvādaśī ca caturdaśī /
GarPur, 1, 59, 27.1 tṛtīyā bhūmiputreṇa caturthī ca śanaiścare /
GarPur, 1, 59, 29.1 ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
GarPur, 1, 59, 30.1 paurṇamāsyapy amāvāsyā śreṣṭhā syācca bṛhaspatau /
GarPur, 1, 59, 30.2 dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet //
GarPur, 1, 59, 31.1 kujo dahecca daśamīṃ navamīṃ ca budho dahet /
GarPur, 1, 59, 31.1 kujo dahecca daśamīṃ navamīṃ ca budho dahet /
GarPur, 1, 59, 32.2 pratipannavamīṣveva caturdaśyaṣṭamīṣu ca //
GarPur, 1, 59, 34.1 vṛṣe kumbhe caturthī ca dvādaśī makare tule /
GarPur, 1, 59, 37.1 śanivāre varjayecca uttarāphalgunītrayam /
GarPur, 1, 59, 37.2 eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet //
GarPur, 1, 59, 38.2 kṛttikāsu budhaścaiva gurau rudra punarvasuḥ //
GarPur, 1, 59, 39.1 pūrvaphalgunī śukre ca svātiścaiva śanaiścare /
GarPur, 1, 59, 39.1 pūrvaphalgunī śukre ca svātiścaiva śanaiścare /
GarPur, 1, 59, 39.2 etai cāmṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ //
GarPur, 1, 59, 42.2 ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ //
GarPur, 1, 59, 42.2 ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ //
GarPur, 1, 59, 43.1 vyatīpāte ca parighe vaidhṛte ca dine dine /
GarPur, 1, 59, 43.1 vyatīpāte ca parighe vaidhṛte ca dine dine /
GarPur, 1, 59, 44.1 haste 'rkaśca guruḥ puṣye anurādhā budhe śubhā /
GarPur, 1, 59, 44.2 rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham //
GarPur, 1, 59, 45.1 śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā /
GarPur, 1, 59, 46.1 bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja /
GarPur, 1, 59, 46.2 bhaume caivottarāṣāḍhā dhaniṣṭhā ca budhe hara //
GarPur, 1, 59, 46.2 bhaume caivottarāṣāḍhā dhaniṣṭhā ca budhe hara //
GarPur, 1, 59, 47.2 śanau ca revatī śambho viṣayogāḥ prakīrtitāḥ //
GarPur, 1, 59, 48.1 puṣyaḥ punarvasuścaiva revatī citrayā saha /
GarPur, 1, 59, 48.2 śravaṇaṃ ca dhaniṣṭhā ca hastāśvanīmṛgās tathā //
GarPur, 1, 59, 48.2 śravaṇaṃ ca dhaniṣṭhā ca hastāśvanīmṛgās tathā //
GarPur, 1, 59, 49.1 kuryācchatabhiṣāyāṃ ca jātakarmādi mānavaḥ /
GarPur, 1, 59, 49.2 viśākhā cottarātrīṇi maghārdrā bharaṇī tathā /
GarPur, 1, 60, 1.3 aṣṭāvaṅgārake caiva budhaispatadaśa smṛtāḥ //
GarPur, 1, 60, 7.2 mithunasya budho jñeyaḥ somaḥ karkaṭakasya ca //
GarPur, 1, 60, 8.1 sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca /
GarPur, 1, 60, 8.2 bhārgavasya tulā kṣetraṃ vṛściko 'ṅgārakasya ca //
GarPur, 1, 60, 9.1 dhanuḥ suraguroścaiva śanermakarakumbhakau /
GarPur, 1, 60, 9.2 mīnaḥ suraguroścaiva grahakṣetraṃ prakīrtitam //
GarPur, 1, 60, 12.1 nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ /
GarPur, 1, 60, 13.1 veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham /
GarPur, 1, 60, 13.2 jambūkoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ //
GarPur, 1, 60, 14.1 kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ /
GarPur, 1, 60, 16.1 nairṛtye śokasantāpau miṣṭānnaṃ caiva paścime /
GarPur, 1, 60, 17.1 īśāne maraṇaṃ proktaṃ hikkāyāśca phalāphalam /
GarPur, 1, 60, 20.2 nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet //
GarPur, 1, 61, 3.1 triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham /
GarPur, 1, 61, 4.1 hāsyāvasthaṃ natāvasthaṃ pramodāvasthameva ca /
GarPur, 1, 61, 5.2 pravāso hānimṛnyṛ ca jayo hāse 'ratiḥ sukham //
GarPur, 1, 61, 6.1 śoko bhogo jvaraḥ kampaḥ sukhaṃ ceti kramātphalam /
GarPur, 1, 61, 8.1 ghanadhānyāgamaḥ ṣaṣṭhe ratiḥ pūjā ca saptame /
GarPur, 1, 61, 10.1 kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
GarPur, 1, 61, 10.1 kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
GarPur, 1, 61, 11.1 praśastā cottarayātrā dhaniṣṭhādiṣu saptasu /
GarPur, 1, 61, 12.1 mṛgāśvicitrāpuṣyāśca mūlā hastā śubhāḥ sadā /
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 61, 14.2 śukrajīvau pañcame ca candraketusamāhitau //
GarPur, 1, 61, 15.1 mandākārai ca kujaḥ ṣaṣṭhe gurucandrau ca saptame /
GarPur, 1, 61, 15.1 mandākārai ca kujaḥ ṣaṣṭhe gurucandrau ca saptame /
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
GarPur, 1, 61, 18.1 dhanuṣā vṛṣabhaḥ śreṣṭho mithunena ca vṛścikaḥ /
GarPur, 1, 63, 2.2 kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi //
GarPur, 1, 63, 3.1 virūkṣapāṇḍuranakhau vakrau caiva śirānatau /
GarPur, 1, 63, 3.2 sūrpākārau ca caraṇau saṃkhuṣkau viralāṅgulī //
GarPur, 1, 63, 5.2 dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca //
GarPur, 1, 63, 6.2 alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ //
GarPur, 1, 63, 6.2 alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ //
GarPur, 1, 63, 8.2 pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ //
GarPur, 1, 63, 8.2 pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ //
GarPur, 1, 63, 10.1 sarpodarā daridrāḥ syū rekhābhiścāyurucyate /
GarPur, 1, 63, 11.2 catvāriṃśacca varṣāṇi dvirekhādarśanān naraḥ //
GarPur, 1, 63, 14.1 catvāriṃśacca varṣāṇi hīnarekhastu jīvati /
GarPur, 1, 63, 14.2 bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi //
GarPur, 1, 63, 19.2 śatavarṣāṇi jīvecca bhogī rudra na saṃśayaḥ //
GarPur, 1, 64, 1.2 yasyāstu kuñcitāḥ keśā mukhaṃ ca parimaṇḍalam /
GarPur, 1, 64, 1.3 nābhiśca dakṣiṇāvartā sā kanyā kulavardhinī //
GarPur, 1, 64, 2.1 yā ca kāñcanavarṇābhā raktahastasaroruhā /
GarPur, 1, 64, 3.1 vakrakeśā ca yā kanyā maṇḍalākṣī ca yā bhavet /
GarPur, 1, 64, 3.1 vakrakeśā ca yā kanyā maṇḍalākṣī ca yā bhavet /
GarPur, 1, 64, 3.2 bhartā ca mriyate tasyā niyataṃ duḥkhabhāginī //
GarPur, 1, 64, 6.1 kārye ca mantrī satstrī syātsatī syātkaraṇeṣu ca /
GarPur, 1, 64, 6.1 kārye ca mantrī satstrī syātsatī syātkaraṇeṣu ca /
GarPur, 1, 64, 6.2 streheṣu bhāryā mātā syādveśyā ca śayane śubhā //
GarPur, 1, 64, 8.1 yasyāstu romaśau pārśvau romaśau ca payodharau /
GarPur, 1, 64, 8.2 unnatau cādharoṣṭhau ca kṣipraṃ mārayate patim //
GarPur, 1, 64, 8.2 unnatau cādharoṣṭhau ca kṣipraṃ mārayate patim //
GarPur, 1, 64, 13.2 tvacaḥ snehena śayyāṃ ca pādasnehena vāhanam //
GarPur, 1, 64, 14.1 snigdhonnatau tāmranakhau nāryāśca caraṇau śubhau /
GarPur, 1, 64, 14.2 matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau //
GarPur, 1, 64, 15.2 śubhe jaṅghe virome ca ūrū hastikaropamau //
GarPur, 1, 65, 3.2 śūrpākārau virūkṣau ca vakrau pādau śirālakau //
GarPur, 1, 65, 5.1 vicchittidau ca vaṃśasya brahmaghnau śaṅkusannibhau /
GarPur, 1, 65, 7.1 niḥsvasya sṛgālajaṅghā raumaikaikaṃ cakūpake /
GarPur, 1, 65, 7.2 nṛpāṇāṃ śrotriyāṇāṃ ca dve dve śriye ca dhīmatām //
GarPur, 1, 65, 7.2 nṛpāṇāṃ śrotriyāṇāṃ ca dve dve śriye ca dhīmatām //
GarPur, 1, 65, 8.2 keśāśca vai kuñcitāśca pravāse mriyate naraḥ //
GarPur, 1, 65, 8.2 keśāśca vai kuñcitāśca pravāse mriyate naraḥ //
GarPur, 1, 65, 9.2 vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca //
GarPur, 1, 65, 9.2 vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca //
GarPur, 1, 65, 10.2 apatyarahitaścaiva sthūlaliṅgo ghanojjhitaḥ //
GarPur, 1, 65, 11.1 meḍhre vāmanate caiva sutārtharahito bhavet /
GarPur, 1, 65, 13.1 kośagūḍhe dīrghairbhugnaiśca dhanavarjitaḥ /
GarPur, 1, 65, 13.2 balavānyuddhaśīlaśca laghuśektaḥ sa eva ca //
GarPur, 1, 65, 13.2 balavānyuddhaśīlaśca laghuśektaḥ sa eva ca //
GarPur, 1, 65, 15.1 udvṛṃtābhyāṃ ca bahvāyū rūkṣairmaṇibhirīśvaraḥ /
GarPur, 1, 65, 16.1 saśabdaniḥśabdamūtrāḥ syur daridrāśca mānavāḥ /
GarPur, 1, 65, 16.2 ekadvitricatuḥpañcaṣaḍbhir dhārābhireva ca //
GarPur, 1, 65, 17.1 dakṣiṇāvartacalitamūtrābhiśca nṛpāḥ smṛtāḥ /
GarPur, 1, 65, 17.2 vikīrṇamūtrā niḥsvāśca pradhānasukhadāyikāḥ //
GarPur, 1, 65, 18.1 ekadhārāśca vanitāḥ snigdhairmaṇibhirunnataiḥ /
GarPur, 1, 65, 18.2 samaiḥ strīratnadhanino madhye nimnaiśca kanyakāḥ //
GarPur, 1, 65, 19.1 śuṣkair niḥsvā viśuṣkaiśca durbhagāḥ parikīrtitāḥ /
GarPur, 1, 65, 20.1 putrāḥ śukre matsyagandhe tanuśukre ca kanyakāḥ /
GarPur, 1, 65, 21.1 daridraḥ kṣāragandhe ca dīrghāyuḥ śīghramaithunī /
GarPur, 1, 65, 22.1 māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
GarPur, 1, 65, 23.1 sarpodarā daridrāḥ syuḥ piṭharaiśca ghaṭaiḥ samaiḥ /
GarPur, 1, 65, 23.2 dhanino vipulaiḥ pārśvairniḥsvā raktaiśca nimnagaiḥ //
GarPur, 1, 65, 24.1 samakakṣāśca bhogāḍhyā nimnakakṣā dhanojjhitāḥ /
GarPur, 1, 65, 24.2 nṛpāś connatakakṣāḥ syur jihnā viṣamakakṣakāḥ //
GarPur, 1, 65, 26.2 vāmāvartaśca sādhyaṃ vai medhāṃ dakṣiṇatastathā //
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
GarPur, 1, 65, 29.1 agamyāgāmī jihmabalirbhūpāḥ pārśvaiśca māṃsalaiḥ /
GarPur, 1, 65, 29.2 mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ //
GarPur, 1, 65, 30.2 anuddhataiścūcukaiśca bhavanti subhagā narāḥ //
GarPur, 1, 65, 31.2 samonnataṃ ca hṛdayamakampaṃ māṃsalaṃ pṛthu //
GarPur, 1, 65, 32.1 nṛpāṇāmadhamānāṃ ca khararomaśirālakam /
GarPur, 1, 65, 33.2 viṣamairjatrubhir niḥsvā asthinaddhaiśca mānavāḥ //
GarPur, 1, 65, 35.2 kambugrīvaśca nṛpatirlambakaṇṭho 'tibhakṣakaḥ //
GarPur, 1, 65, 36.1 aromaśā bhugnapṛṣṭhaṃ śubhaṃ cāśubhamanyathā /
GarPur, 1, 65, 37.1 anyathā tvarthahīnānāṃ dāridryasya ca kāraṇam /
GarPur, 1, 65, 37.2 saṃmāsau caiva bhugnālpau śliṣṭau ca vipulau śubhau //
GarPur, 1, 65, 37.2 saṃmāsau caiva bhugnālpau śliṣṭau ca vipulau śubhau //
GarPur, 1, 65, 39.2 medhāvināṃ ca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ //
GarPur, 1, 65, 41.1 pitṛvittavināśaśca nimnāt karatalānnarāḥ /
GarPur, 1, 65, 41.2 maṇibandhairnigūḍhaiśca suśliṣṭaiḥ śubhagandhibhiḥ //
GarPur, 1, 65, 42.2 saṃvṛtaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ //
GarPur, 1, 65, 42.2 saṃvṛtaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ //
GarPur, 1, 65, 43.2 karaiḥ karatalaiścaiva lākṣābhir īśvarāstalaiḥ //
GarPur, 1, 65, 45.1 niḥsvāśca kunakhaistadvadvivarṇaiḥ paratarkakāḥ /
GarPur, 1, 65, 45.2 tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā //
GarPur, 1, 65, 46.2 dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ //
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 48.2 vajrākārāśca dhanināṃ matsyapucchanibhā budhe //
GarPur, 1, 65, 50.1 dāmābhāśca gavāḍhyānāṃ svastikābhā nṛpeśvare /
GarPur, 1, 65, 51.1 alūkhalābhā yajñāḍhyā vedībhā cāgnihotriṇi /
GarPur, 1, 65, 51.2 vāpīdevakulyābhās trikoṇābhāś ca dhārmike //
GarPur, 1, 65, 52.1 aṅguṣṭhamūlagā rekhāḥ putrāḥ sūkṣmāśca dārikāḥ /
GarPur, 1, 65, 53.1 śatāyuṣaṃ ca kurute chinnayā taruto bhayam /
GarPur, 1, 65, 53.2 niḥsvāśca bahurekhāḥ syur nirdravyāścibukaiḥ kṛśaiḥ //
GarPur, 1, 65, 54.1 māṃsalaiśca dhanopetā āraktairadharairnṛpāḥ /
GarPur, 1, 65, 54.2 bimbopamaiśca sphuṭitair oṣṭhai rūkṣaiś cakaṇḍitaiḥ //
GarPur, 1, 65, 55.1 viṣamairdhanahīnāśca dantāḥ snigdhā ghanāḥ śubhāḥ /
GarPur, 1, 65, 56.1 ślakṣṇā dīrghā ca vijñeyā tālū śvete dhanakṣaye /
GarPur, 1, 65, 56.2 kṛṣṇe ca paruṣo vakraṃ samaṃ saumyaṃ ca saṃvṛtam //
GarPur, 1, 65, 56.2 kṛṣṇe ca paruṣo vakraṃ samaṃ saumyaṃ ca saṃvṛtam //
GarPur, 1, 65, 57.1 bhūpānāmamalaṃ ślakṣṇaṃ viparītaṃ ca duḥkhinām /
GarPur, 1, 65, 58.1 āḍhyānāṃ vartulaṃ vakraṃ nirdravyāṇāṃ ca dīrghakam /
GarPur, 1, 65, 59.1 nimnaṃ vakramaputrāṇāṃ kṛpaṇānāṃ ca hrasvakam /
GarPur, 1, 65, 60.1 saṃhataṃ cāsphuṭitāgraṃ raktaśmaśruśca caurakaḥ /
GarPur, 1, 65, 60.1 saṃhataṃ cāsphuṭitāgraṃ raktaśmaśruśca caurakaḥ /
GarPur, 1, 65, 61.2 śaṅkukarṇāśca rājāno romakarṇā gatāyuṣaḥ //
GarPur, 1, 65, 62.1 bṛhatkarṇāśca dhanino rājānaḥ parikīrtitāḥ /
GarPur, 1, 65, 62.2 karṇaiḥ snigdhāvanaddhaiśca vyālambair māṃsalair nṛpāḥ //
GarPur, 1, 65, 63.2 śukanāsaḥ sukhī syācca śuṣkanāso 'tijīvanaḥ //
GarPur, 1, 65, 64.2 dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ //
GarPur, 1, 65, 64.2 dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ //
GarPur, 1, 65, 65.2 svalpacchidrau supuṭau ca avakrau ca nṛpeśvare //
GarPur, 1, 65, 65.2 svalpacchidrau supuṭau ca avakrau ca nṛpeśvare //
GarPur, 1, 65, 66.1 krūre dakṣiṇavakrā syād balināṃ ca kṣutaṃ sakṛt /
GarPur, 1, 65, 66.2 syād viniṣpiṇḍitaṃ hrādi sānunādaṃ ca jīvakṛt //
GarPur, 1, 65, 68.1 krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ /
GarPur, 1, 65, 68.2 jihmaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ //
GarPur, 1, 65, 70.2 maṇḍalākṣāśca pāpāḥ syurniḥsvāḥ syur denalocanāḥ //
GarPur, 1, 65, 72.2 āḍhyo niḥsvaśca khaṇḍabhrūr madhye ca vinatabhruvaḥ //
GarPur, 1, 65, 72.2 āḍhyo niḥsvaśca khaṇḍabhrūr madhye ca vinatabhruvaḥ //
GarPur, 1, 65, 74.1 nirdhanā dhanavantaśca ardhendusadṛśairnarāḥ /
GarPur, 1, 65, 75.1 annatābhaiḥ śirābhiśca svastikābhir dhaneśvarāḥ /
GarPur, 1, 65, 76.1 saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ /
GarPur, 1, 65, 76.1 saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ /
GarPur, 1, 65, 77.1 pracurāśrudīnaṃ rūkṣaṃ ca ruditaṃ ca sukhāvaham /
GarPur, 1, 65, 77.1 pracurāśrudīnaṃ rūkṣaṃ ca ruditaṃ ca sukhāvaham /
GarPur, 1, 65, 79.2 arekheṇāyur navatir vicchinnābhiśca puṃślalāḥ //
GarPur, 1, 65, 80.1 keśāntopagatābhiśca aśītyāyurnaro bhavet /
GarPur, 1, 65, 81.1 catvāriṃśacca vakrābhistriṃśadbhrūlagnagāmibhiḥ /
GarPur, 1, 65, 82.2 cipiṭaiśca piturmṛtyur gavādyāḥ parimaṇḍalaiḥ //
GarPur, 1, 65, 84.1 abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
GarPur, 1, 65, 84.1 abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
GarPur, 1, 65, 84.2 bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā //
GarPur, 1, 65, 86.2 vipulastriṣu gambhīro dīrghaḥ sūkṣmaśca pañcasu //
GarPur, 1, 65, 87.2 nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam //
GarPur, 1, 65, 87.2 nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam //
GarPur, 1, 65, 88.2 cakṣuḥ kakṣā nāsikā ca ṣaṭ syur nṛpakṛkāṭikāḥ //
GarPur, 1, 65, 89.1 unnatāni ca hrasvāni jaṅghā grīvā ca liṅgakam /
GarPur, 1, 65, 89.1 unnatāni ca hrasvāni jaṅghā grīvā ca liṅgakam /
GarPur, 1, 65, 92.2 śliṣṭāṅgulī connatāgrau tāṃ prāpya nṛpatirbhavet //
GarPur, 1, 65, 94.1 vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā /
GarPur, 1, 65, 94.2 jaṅghe ca romarahite suvṛtte visire śubhe //
GarPur, 1, 65, 95.2 ūrū karikarākārāv aromau ca samau śubhau //
GarPur, 1, 65, 97.1 gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ /
GarPur, 1, 65, 97.1 gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ /
GarPur, 1, 65, 99.1 kaṭhinau romaśā śastā mṛdugrīvā ca kambubhā /
GarPur, 1, 65, 102.1 na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
GarPur, 1, 65, 103.2 snigdhā nīlāśca mṛdavo mūrdhajāḥ kuñcitāḥ kacāḥ //
GarPur, 1, 65, 105.2 śaṅkhātapatrapadmaiśca matsyasvastikasadrathaiḥ //
GarPur, 1, 65, 106.1 lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ /
GarPur, 1, 65, 106.2 nigūḍhamaṇibandhau ca padmagarbhopamau karau //
GarPur, 1, 65, 108.1 gatā pāṇitale yā ca yordhvapādatale sthitā /
GarPur, 1, 65, 108.2 strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca sukhāya ca //
GarPur, 1, 65, 108.2 strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca sukhāya ca //
GarPur, 1, 65, 110.1 ūnā ūnāyuṣaṃ kuryādrekhāścāṅguṣṭhamūlagāḥ /
GarPur, 1, 65, 112.2 aṅguṣṭhaṃ vā gatātītya tarjanī kulaṭā ca sā //
GarPur, 1, 65, 113.1 ūrdhvaṃ dvābhyāṃ piṇḍikābhyāṃ jaṅghe cātiśirālake /
GarPur, 1, 65, 113.2 romaśe cātimāṃse ca kumbhākāraṃ tathodaram //
GarPur, 1, 65, 113.2 romaśe cātimāṃse ca kumbhākāraṃ tathodaram //
GarPur, 1, 65, 114.1 vāmāvartaṃ nimnamalpaṃ duḥkhitānāṃ ca guhyakam /
GarPur, 1, 65, 114.2 grīvayā hrasvayā niḥsvā dīrghayā ca kulakṣayaḥ //
GarPur, 1, 65, 115.1 pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ /
GarPur, 1, 65, 116.1 smite kūpe gaṇḍayośca sā dhruvaṃ vyabhicāriṇī /
GarPur, 1, 65, 116.2 pralambinī lalāṭe tu devaraṃ hanti cāṅganā //
GarPur, 1, 65, 118.1 stanau saromāv aśubhau karṇau ca viṣamau tathā /
GarPur, 1, 65, 118.2 karālā viṣamā dantāḥ kleśāya ca bhavanti te //
GarPur, 1, 65, 119.1 cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave /
GarPur, 1, 65, 119.1 cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave /
GarPur, 1, 65, 119.2 kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ //
GarPur, 1, 66, 1.2 nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt /
GarPur, 1, 66, 2.2 vāsudevaśca pradyumnastataḥ saṅkarṣaṇaḥ smṛtaḥ //
GarPur, 1, 66, 3.1 puruṣottamaścāṣṭamaḥ syānna vyūho daśātmakaḥ /
GarPur, 1, 66, 4.2 sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ //
GarPur, 1, 66, 6.1 śālagrāmo dvārakā ca naimiṣaṃ puṣkaraṃ gayā /
GarPur, 1, 66, 6.2 vārāṇasī prayāgaśca kurukṣetraṃ ca sūkaram //
GarPur, 1, 66, 6.2 vārāṇasī prayāgaśca kurukṣetraṃ ca sūkaram //
GarPur, 1, 66, 7.1 gaṅgā ca narmadā caiva candrabhāgā sarasvatī /
GarPur, 1, 66, 7.1 gaṅgā ca narmadā caiva candrabhāgā sarasvatī /
GarPur, 1, 66, 9.1 aṅgirāḥ śrīmukho bhāvaḥ yuvā dhātā tathaiva ca /
GarPur, 1, 66, 9.2 īśvaro bahudhānyaśca pramāthī vikramo viṣuḥ //
GarPur, 1, 66, 10.1 citrabhānuḥ svarbhānuśca tāraṇaḥ pārthivo vyayaḥ /
GarPur, 1, 66, 10.2 sarvajitsarvadhārī ca virodhī vikṛtiḥ kharaḥ //
GarPur, 1, 66, 11.1 nandano vijayaścaiva jayo manmathadurmukhau /
GarPur, 1, 66, 11.2 hemalambo vilambaśca vikāraḥ śarvarī plavaḥ //
GarPur, 1, 66, 13.1 paridhāvī pramādī ca ānando rākṣaso nalaḥ /
GarPur, 1, 66, 14.2 aśobhanāḥ śobhanāśca nāmnaivaite hi vatsarāḥ //
GarPur, 1, 66, 15.2 rājā sājā udāsā ca pīḍā mṛtyustathaiva ca //
GarPur, 1, 66, 15.2 rājā sājā udāsā ca pīḍā mṛtyustathaiva ca //
GarPur, 1, 66, 16.1 ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake /
GarPur, 1, 66, 17.2 udāsāmṛtyupīḍāśca kujaḥ somasutaḥ kramāt //
GarPur, 1, 66, 18.1 guruśukrau ca mandaśca ravicandrau yathoditam /
GarPur, 1, 66, 18.1 guruśukrau ca mandaśca ravicandrau yathoditam /
GarPur, 1, 66, 18.2 revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā //
GarPur, 1, 66, 20.1 kalāliṅgā ca yā tiṣṭhetpañcamastasya vai mṛtiḥ /
GarPur, 1, 66, 20.2 kalā tithistathā vāro nakṣatraṃ māsameva ca //
GarPur, 1, 66, 21.1 nāmodayasya pūrvaṃ ca tathā bhavati nānyathā /
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 67, 3.1 guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
GarPur, 1, 67, 5.2 dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ //
GarPur, 1, 67, 6.1 inaścaiva tathāpye pāpānāmudayo bhavet /
GarPur, 1, 67, 8.2 cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ //
GarPur, 1, 67, 10.1 madhyamā ca bhavedagniḥ phalantī kālapūriṇī /
GarPur, 1, 67, 10.2 vāmā hyamṛtarūpā ca jagadāpyāyane sthitā //
GarPur, 1, 67, 15.1 maithune caiva saṃgrāme bhojane siddhidāyikā /
GarPur, 1, 67, 15.2 śobhaneṣu ca kāryeṣu yātrāyāṃ viṣakarmaṇi //
GarPur, 1, 67, 16.1 śāntimuktyarthasiddhyai ca iḍā yojyā narādhipaiḥ /
GarPur, 1, 67, 16.2 dvābhyāṃ caiva pravāhe ca krūrasaumyavivarjane //
GarPur, 1, 67, 16.2 dvābhyāṃ caiva pravāhe ca krūrasaumyavivarjane //
GarPur, 1, 67, 18.1 gamanāgamane caiva vāmā sarvatra pūjitā /
GarPur, 1, 67, 18.2 yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame //
GarPur, 1, 67, 20.1 jīvājīvāya yatpṛcchenna sidhyati ca madhyamā /
GarPur, 1, 67, 21.2 vaicchando vāmadevastu yadā vahati cātmani //
GarPur, 1, 67, 23.1 ghore ghorāṇi kāryāṇi saumye vai madhyamāni ca /
GarPur, 1, 67, 26.2 vāme vāmā śubhe caiva dakṣiṇe dakṣiṇā śubhā //
GarPur, 1, 67, 36.1 jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /
GarPur, 1, 67, 42.1 ūrdhve 'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ /
GarPur, 1, 67, 43.1 ūrdhve mṛtyuradhaḥ śāntistiryak coccāṭayetsudhīḥ /
GarPur, 1, 68, 4.1 tasya sattvaviśuddhasya viśuddhena ca karmaṇā /
GarPur, 1, 68, 8.1 teṣu rakṣoviṣavyālavyādhighnāny aghahāni ca /
GarPur, 1, 68, 8.2 prādurbhavanti ratnāni tathaiva viguṇāni ca //
GarPur, 1, 68, 9.2 api cendranīlamaṇivaravaidūryāḥ puṣparāgāśca //
GarPur, 1, 68, 9.2 api cendranīlamaṇivaravaidūryāḥ puṣparāgāśca //
GarPur, 1, 68, 10.2 vidrumamaṇiśca yatnāduddiṣṭaṃ saṃgrahe tajjñaiḥ //
GarPur, 1, 68, 11.1 ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca /
GarPur, 1, 68, 11.2 mūlyaṃ ca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām //
GarPur, 1, 68, 12.1 kulagneṣūpajāyante yāni copahate 'hani /
GarPur, 1, 68, 14.1 śāstrajñaḥ kuśalāścāpi ratnabhājaḥ parīkṣakāḥ /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 68, 19.1 atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam /
GarPur, 1, 68, 20.2 varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva //
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 68, 30.1 koṭyaḥ pārśvanidhārāśca ṣaḍaṣṭau dvādaśeti ca /
GarPur, 1, 68, 33.1 vyālavahniviṣavyāghrataskarāmbubhayāni ca /
GarPur, 1, 68, 33.2 dūrāttasya nivartante karmāṇyātharvaṇāni ca //
GarPur, 1, 68, 37.1 na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ /
GarPur, 1, 68, 42.1 prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam /
GarPur, 1, 68, 43.2 anyatra dīrghācipiṭatryaśrādyaguṇair viyuktācca //
GarPur, 1, 68, 44.1 ayasā puṣparāgeṇa tathā gomedakena ca /
GarPur, 1, 68, 44.2 vaidūryasphaṭikābhyāṃ ca kācaiścāpi pṛthagvidhaiḥ //
GarPur, 1, 68, 44.2 vaidūryasphaṭikābhyāṃ ca kācaiścāpi pṛthagvidhaiḥ //
GarPur, 1, 68, 46.2 pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ //
GarPur, 1, 68, 47.1 sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
GarPur, 1, 68, 49.2 vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ //
GarPur, 1, 69, 1.3 muktāphalāni prathitāni loke teṣāṃ ca śuktyudbhavameva bhūri //
GarPur, 1, 69, 2.1 tatraiva caikasya hi mūlamātraṃ niviśyate ratnapadasya jātu /
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 69, 4.2 kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt //
GarPur, 1, 69, 6.2 mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ //
GarPur, 1, 69, 7.2 pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnātsuvṛttaṃ laghu cātisūkṣmam //
GarPur, 1, 69, 8.1 utpadyate vāricarānaneṣu matsyāś caite madhyacarāḥ payodheḥ /
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 69, 25.2 na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti //
GarPur, 1, 69, 26.1 etasya śuktiprabhasya muktāphalasya cānyena samunmitasya /
GarPur, 1, 69, 28.2 dvimāṣakonmānitagauravasya śatāni cāṣṭau kathitāni mūlyam //
GarPur, 1, 69, 29.1 ardhādhikaṃ māṣakamunmitasya samaṃ ca viṃśatritayaṃ śatānām /
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 69, 30.2 adhikaṃ daśabhiḥ śataṃ ca mūlyaṃ samavāpnotyapi bāliśasya hastāt //
GarPur, 1, 69, 34.2 aśītirnavatiścaiva kūpyeti parikīrtitā /
GarPur, 1, 69, 34.3 ekādaśa syānnava ca tayormūlyamanukramāt //
GarPur, 1, 69, 36.1 mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
GarPur, 1, 69, 42.1 tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavatsmṛtam //
GarPur, 1, 70, 5.1 tataḥ prabhṛtyeva ca śarvarīṣu kūlāni ratnairnicitāni tasyāḥ /
GarPur, 1, 70, 6.1 tasyās taṭepūjjvacārurāgā bhavanti toyeṣu ca padmarāgāḥ /
GarPur, 1, 70, 6.2 saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ //
GarPur, 1, 70, 9.1 bhānośca bhāsāmanuvedhayogām āsādya raśmiprakareṇa dūram /
GarPur, 1, 70, 11.1 cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit /
GarPur, 1, 70, 11.2 anye punaḥ santi ca puṣpitānāṃ tulyatviṣā kokanadottamānām //
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 17.2 arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ //
GarPur, 1, 70, 21.2 śrīpūrṇakāśca sadṛśā vijātayaḥ padmarāgāṇām //
GarPur, 1, 70, 24.1 snehapradigdhaḥ pratibhāti yaśca yo vā praghṛṣṭaḥ prajahāti dīptim /
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 70, 25.1 samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 32.1 doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti /
GarPur, 1, 71, 7.2 kalhāraśaṣpakabhujaṅgabhujāṃ ca patraprāptatviṣo marakatāḥ śubhadā bhavanti //
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 71, 12.1 atyantaharitavarṇaṃ komalamarcirvibhedajaṭilaṃ ca /
GarPur, 1, 71, 12.2 kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca //
GarPur, 1, 71, 14.1 hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ /
GarPur, 1, 71, 15.1 yacca manasaḥ prasādaṃ vidadhāti nirīkṣyamatimātram /
GarPur, 1, 71, 20.1 bhallātakī putrikā ca tadvarṇasamayogataḥ /
GarPur, 1, 71, 23.1 vajrāṇi muktāḥ santyanye ye ca kecid vijātayaḥ /
GarPur, 1, 71, 24.1 ṛjutvāccaiva keṣāṃcit kathaṃcid upajāyate /
GarPur, 1, 71, 24.2 tiryagālocyamānānāṃ sadyaścaiva praṇaśyati //
GarPur, 1, 71, 25.2 dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca //
GarPur, 1, 71, 26.1 daivapitryātitheyeṣu gurusaṃpūjaneṣu ca /
GarPur, 1, 71, 27.2 saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ //
GarPur, 1, 71, 29.1 tathā ca padmarāgāṇāṃ doṣairmūlyaṃ prahīyate /
GarPur, 1, 72, 3.2 śuṣketaraiśca kusumair girikarṇikāyās tasmādbhavanti maṇayaḥ sadṛśāvabhāsaḥ //
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 72, 6.2 abhrikāpaṭalachāyāvarṇadoṣaiś ca dūṣitāḥ //
GarPur, 1, 72, 9.1 yathā ca padmarāgāṇāṃ jātakatritayaṃ bhavet /
GarPur, 1, 72, 10.1 parīkṣāpratyayairyaiśca padmarāgaḥ parīkṣyate /
GarPur, 1, 72, 11.1 yāvantaṃ ca kramedagniṃ padmarāgopayogataḥ /
GarPur, 1, 72, 13.1 agnimātrāparijñāne dāhadoṣaiśca dūṣitaḥ /
GarPur, 1, 73, 9.1 girikācaśiśupālau kācasphaṭikāśca dhūmanirbhinnāḥ /
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 74, 4.2 api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san //
GarPur, 1, 74, 5.2 dhāraṇaphalaṃ ca tadvat kiṃtu strīṇāṃ sutaprado bhavati //
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
GarPur, 1, 75, 3.1 snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ /
GarPur, 1, 75, 3.2 trāsavraṇavyālavivarjitāśca karketanāste paramaṃ pavitrāḥ //
GarPur, 1, 75, 4.2 rogapraṇāśanakaraṃ kalināśanaṃ tadāyuṣkaraṃ kulakaraṃ ca sukhapradaṃ ca //
GarPur, 1, 75, 4.2 rogapraṇāśanakaraṃ kalināśanaṃ tadāyuṣkaraṃ kulakaraṃ ca sukhapradaṃ ca //
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /
GarPur, 1, 76, 7.2 malinadyuti ca vivarṇaṃ dūrāt parivarjayet prājñaḥ //
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
GarPur, 1, 77, 4.2 mṛtyupradāśca viduṣā parivarjanīyā mūlyaṃ palasya kathitaṃ ca śatāni pañca //
GarPur, 1, 77, 4.2 mṛtyupradāśca viduṣā parivarjanīyā mūlyaṃ palasya kathitaṃ ca śatāni pañca //
GarPur, 1, 78, 3.1 madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 80, 2.2 sunīlakaṃ devakaromakaṃ ca sthānāni teṣu prabhavaṃ surāgam //
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 81, 2.1 gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame /
GarPur, 1, 81, 4.2 prabhāsaṃ paraṃ tīrthaṃ somanātho hi tatra ca //
GarPur, 1, 81, 5.1 dvārakā ca purī ramyā bhuktimuktipradāyikā /
GarPur, 1, 81, 7.2 ayodhyā cārghyatīrthaṃ tu citrakūṭaṃ ca gomatī //
GarPur, 1, 81, 7.2 ayodhyā cārghyatīrthaṃ tu citrakūṭaṃ ca gomatī //
GarPur, 1, 81, 9.2 bhṛgutuṅgaṃ kāmatīrthaṃ tīrthaṃ cāmarakaṇṭakam //
GarPur, 1, 81, 10.2 kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam //
GarPur, 1, 81, 11.1 mahākeśī ca kāverī candrabhāgā vipāśayā /
GarPur, 1, 81, 11.2 ekāmraṃ ca tathā tīrthaṃ brahmeśaṃ devakoṭakam //
GarPur, 1, 81, 12.1 mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
GarPur, 1, 81, 12.1 mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
GarPur, 1, 81, 12.2 jambūsaro mahātīrthaṃ tāni tīrthāni viddhi ca //
GarPur, 1, 81, 13.1 sūryaḥ śivo gaṇo devī hariryatra ca tiṣṭhati /
GarPur, 1, 81, 13.2 eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ //
GarPur, 1, 81, 14.1 pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
GarPur, 1, 81, 15.1 kokāmukhaṃ ca vārāhaṃ bhāṇḍīraṃ svāmisaṃjñakam /
GarPur, 1, 81, 16.2 puṇḍravardhanakaṃ tīrthaṃ kārtikeyaśca yatra ca //
GarPur, 1, 81, 16.2 puṇḍravardhanakaṃ tīrthaṃ kārtikeyaśca yatra ca //
GarPur, 1, 81, 17.2 mahendraparvatastīrthaṃ kāverī ca nadī parā //
GarPur, 1, 81, 20.1 kṛte śauce muktidaṃ ca śārṅgadhārī tadantike /
GarPur, 1, 81, 21.1 nanditīrthaṃ muktidaṃ ca koṭitīrthaphalapradam /
GarPur, 1, 81, 21.2 nāsikyaṃ ca mahātīrthaṃ govardhanamataḥ param //
GarPur, 1, 81, 25.2 teṣāṃ vidhīyate tīrthagamanaṃ tatphalaṃ ca yat //
GarPur, 1, 81, 27.2 śrīraṅgaṃ ca harestīrthaṃ tāpī śreṣṭhā mahānadī //
GarPur, 1, 81, 31.2 etānyuktvā ca tīrthāni punas tīrthottamottamam /
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 82, 4.2 kadācicchivapūjārthaṃ kṣīrābdheḥ kamalāni ca //
GarPur, 1, 82, 5.1 ānīya kīkaṭe deśe śayanaṃ cākarod balī /
GarPur, 1, 82, 7.1 janārdanaśca kāleśastathānyaḥ prapitāmahaḥ /
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 82, 10.2 bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat //
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
GarPur, 1, 83, 1.3 viṣayaścāraṇaḥ puṇyo nadīnāṃ ca punaḥ punā //
GarPur, 1, 83, 4.1 nagājjanārdanāccaiva kūpāccottaramānasāt /
GarPur, 1, 83, 4.1 nagājjanārdanāccaiva kūpāccottaramānasāt /
GarPur, 1, 83, 7.2 kāleśvaraṃ ca kedāraṃ pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 8.2 lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham //
GarPur, 1, 83, 11.1 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt /
GarPur, 1, 83, 12.2 sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet //
GarPur, 1, 83, 13.1 sarasvatīṃ ca sāyāhne dṛṣṭvā dānaphalaṃ labhet /
GarPur, 1, 83, 15.2 prabhāseśaṃ prabhāse ca dṛṣṭvā yāti parāṃ gatim //
GarPur, 1, 83, 16.1 koṭīśvaraṃ cāśvamedhaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 83, 18.2 phalgvīśaṃ phalgucaṇḍīṃ ca gaurīṃ dṛṣṭvā ca maṅgalām //
GarPur, 1, 83, 18.2 phalgvīśaṃ phalgucaṇḍīṃ ca gaurīṃ dṛṣṭvā ca maṅgalām //
GarPur, 1, 83, 19.2 aṅgāreśaṃ ca siddheśaṃ gayādityaṃ gajaṃ tathā //
GarPur, 1, 83, 22.1 pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca /
GarPur, 1, 83, 23.1 pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ /
GarPur, 1, 83, 23.1 pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ /
GarPur, 1, 83, 23.2 śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi //
GarPur, 1, 83, 26.2 koṭitīrthe gayālole vaitaraṇyāṃ ca gomake //
GarPur, 1, 83, 30.1 śrāddhī ca dhenukāraṇye brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 31.1 aindre vā naratīrthe ca vāsave vaiṣṇave tathā /
GarPur, 1, 83, 32.1 gāyatre caiva sāvitre tīrthe sārasvate tathā /
GarPur, 1, 83, 32.2 snānasandhyātarpaṇakṛcchrāddhī caikottaraṃ śatam //
GarPur, 1, 83, 35.2 dharmayūpe ca kūpe ca pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 35.2 dharmayūpe ca kūpe ca pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 36.1 pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ /
GarPur, 1, 83, 38.1 śrāddhakṛcca svapuṣṭāyāṃ triḥ saphta kulam uddharet /
GarPur, 1, 83, 42.2 gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā //
GarPur, 1, 83, 43.2 dharmāraṇyaṃ dharmapṛṣṭhaṃ dhenukāraṇyameva ca //
GarPur, 1, 83, 44.1 dṛṣṭvaitāni pitṝṃścāryavaṃśyānviṃśatimuddharet /
GarPur, 1, 83, 46.1 gayāśīrṣāddakṣiṇato mahānadyāśca paścime /
GarPur, 1, 83, 47.1 śrāddhī tatra tṛtīyāyāṃ niścirāyāśca maṇḍale /
GarPur, 1, 83, 47.2 mahāhrade ca kauśikyāmakṣayaṃ phalamāpnuyāt //
GarPur, 1, 83, 48.1 vaitaraṇyāś cottaratas tṛtīyākhyo jalāśayaḥ /
GarPur, 1, 83, 51.1 akṣayānprāpnuyāllokānkulaṃ cāpi samuddharet /
GarPur, 1, 83, 52.2 punāty ā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
GarPur, 1, 83, 53.1 gayāyāṃ muṇḍapṛṣṭhaṃ ca aravindaṃ ca parvatam /
GarPur, 1, 83, 53.1 gayāyāṃ muṇḍapṛṣṭhaṃ ca aravindaṃ ca parvatam /
GarPur, 1, 83, 53.2 tṛtīyaṃ krauñcapādaṃ ca dṛṣṭvā pāpaiḥ pramucyate //
GarPur, 1, 83, 54.1 makare vartamāne ca grahaṇe candrasūryayoḥ /
GarPur, 1, 83, 55.1 mahāhrade ca kauśikyāṃ mūlakṣetre viśeṣataḥ /
GarPur, 1, 83, 65.2 teṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca //
GarPur, 1, 83, 71.2 mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet //
GarPur, 1, 83, 72.2 vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati //
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 83, 77.1 dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ /
GarPur, 1, 84, 4.1 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
GarPur, 1, 84, 4.1 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
GarPur, 1, 84, 5.1 divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
GarPur, 1, 84, 7.1 tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet /
GarPur, 1, 84, 7.2 kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ //
GarPur, 1, 84, 9.1 siddhānāṃ prītijananaiḥ pāpānāṃ ca bhayaṅkaraiḥ /
GarPur, 1, 84, 12.1 kavyavāhastathā somo yamaścaivāryamā tathā /
GarPur, 1, 84, 13.2 madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ //
GarPur, 1, 84, 23.1 piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye /
GarPur, 1, 84, 24.2 anvaṣṭakāsu vṛddhau ca gayāyāṃ mṛtavāsare //
GarPur, 1, 84, 26.1 rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ /
GarPur, 1, 84, 31.1 piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam /
GarPur, 1, 84, 32.2 kṛte śrāddhe 'kṣayavaṭe dṛṣṭvā ca prapitāmaham //
GarPur, 1, 84, 35.2 pretabhāvādvimuktaḥ syāṃ svargado dātureva ca //
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 84, 39.1 viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān /
GarPur, 1, 84, 40.1 ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam /
GarPur, 1, 84, 42.1 avīciṃ narakaṃ prāptau muktau jātau ca piṇḍada /
GarPur, 1, 84, 44.1 ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ /
GarPur, 1, 84, 44.1 ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ /
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 84, 45.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
GarPur, 1, 84, 46.1 mātā pitāmahī caiva tathaiva prapitāmahī /
GarPur, 1, 84, 46.2 tathā mātāmahaścaiva pramātāmaha eva ca //
GarPur, 1, 84, 46.2 tathā mātāmahaścaiva pramātāmaha eva ca //
GarPur, 1, 84, 47.1 vṛddhapramātāmahaśca tathā mātāmahī param /
GarPur, 1, 84, 48.1 anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām //
GarPur, 1, 85, 1.2 snātvā pretaśilādau tu varuṇāsthāmṛtena ca /
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 85, 2.1 asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 3.1 pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ /
GarPur, 1, 85, 3.1 pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ /
GarPur, 1, 85, 4.1 mātāmahakule ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 5.1 ajātadantā ye kecidye ca garbhe prapīḍitāḥ /
GarPur, 1, 85, 6.1 bandhuvargāśca ye kecinnāmagotravivarjitāḥ /
GarPur, 1, 85, 7.1 udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
GarPur, 1, 85, 7.1 udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 10.1 raurave cāndhatāmisre kālasūtre ca ye gatāḥ /
GarPur, 1, 85, 10.1 raurave cāndhatāmisre kālasūtre ca ye gatāḥ /
GarPur, 1, 85, 11.1 asipatravane ghore kumbhīpāke ca ye gatāḥ /
GarPur, 1, 85, 13.1 paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ /
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 85, 18.2 guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ //
GarPur, 1, 85, 19.2 kriyālopahatā ye ca jātyandhāḥ paṅgavastathā //
GarPur, 1, 85, 20.1 virūpā āmagarbhāśca jñātājñātāḥ kule mama /
GarPur, 1, 86, 1.3 prabhāse pretakuṇḍe ca gayāsuraśirasyapi //
GarPur, 1, 86, 6.1 aravindavanaṃ teṣu tena caivopalakṣitaḥ /
GarPur, 1, 86, 8.1 śilārūpeṇa cāvyaktās tasmāddevamayī śilā /
GarPur, 1, 86, 9.1 kālāntareṇa vyaktaścasthita ādigadādharaḥ /
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
GarPur, 1, 86, 14.2 dīpaṃ naivedyam utkṛṣṭaṃ mālyāni vividhāni ca //
GarPur, 1, 86, 17.1 bhāryā svargādivāsaśca svargādāgatya rājyakam /
GarPur, 1, 86, 18.1 vadhabandhavinirmuktaścānte mokṣamavāpnuyāt /
GarPur, 1, 86, 20.1 puruṣottamarājasya sūryasya ca gaṇasya ca /
GarPur, 1, 86, 20.1 puruṣottamarājasya sūryasya ca gaṇasya ca /
GarPur, 1, 86, 24.1 vidyāṃ sarasvatīṃ prārcya lakṣmīṃ sampūjya ca śriyam /
GarPur, 1, 86, 24.2 garuḍaṃ ca samabhyarcya vighnavṛndātpramucyate //
GarPur, 1, 86, 26.2 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt //
GarPur, 1, 86, 34.1 siddheśvaraṃ ca sampūjya siddho brahmapuraṃ vrajet /
GarPur, 1, 86, 35.2 dharmārthaṃ prāpnuyād dharmamarthārtho cārthamāpnuyāt //
GarPur, 1, 86, 37.2 putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī //
GarPur, 1, 86, 37.2 putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī //
GarPur, 1, 86, 38.1 vaṃśārthinī ca vaṃśānvai prāpyārcyādigadādharam /
GarPur, 1, 86, 40.1 tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ /
GarPur, 1, 86, 40.1 tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ /
GarPur, 1, 87, 1.2 caturdaśa manūnvakṣye tatsutāśca sukādikān /
GarPur, 1, 87, 2.2 vasiṣṭhaśca mahātejā ṛṣayaḥ sapta kīrtitāḥ //
GarPur, 1, 87, 3.1 jayākhyāśācamitākhyāśca śukrā yāmāstathaiva ca /
GarPur, 1, 87, 3.2 gaṇā dvādaśakāśceti catvāraḥ somapāyinaḥ //
GarPur, 1, 87, 5.1 manuḥ svārociṣaścātha tatputro maṇḍaleśvaraḥ /
GarPur, 1, 87, 5.2 citrako vinataścaiva karṇānto vidyuto raviḥ //
GarPur, 1, 87, 6.1 bṛhadguṇo nabhaścaiva mahābalaparākramaḥ /
GarPur, 1, 87, 7.2 tuṣitā dvādaśa proktāstathā pārāvatāśca ye //
GarPur, 1, 87, 9.1 auttamasya manoḥ putrā ājaśca paraśustathā /
GarPur, 1, 87, 9.2 vinītaśca suketuśca sumitraḥ subalaḥ śuciḥ //
GarPur, 1, 87, 9.2 vinītaśca suketuśca sumitraḥ subalaḥ śuciḥ //
GarPur, 1, 87, 10.2 rathaujā ūrdhvabāhuśca śaraṇaścānagho muniḥ //
GarPur, 1, 87, 10.2 rathaujā ūrdhvabāhuśca śaraṇaścānagho muniḥ //
GarPur, 1, 87, 13.1 matsyarūpī harirviṣṇustaṃ jaghāna ca dānavam /
GarPur, 1, 87, 14.1 navakhyātirnayaścaiva priyabhṛtyo vivikṣipaḥ /
GarPur, 1, 87, 16.1 harayo devatāmāṃ ca catvāraḥ pañcaviṃśakāḥ /
GarPur, 1, 87, 17.2 raivatasya manoḥ putro mahāprāṇaśca sādhakaḥ //
GarPur, 1, 87, 19.1 vedaśrīrvedabāhuśca ūrdhvabāhustathaiva ca /
GarPur, 1, 87, 19.1 vedaśrīrvedabāhuśca ūrdhvabāhustathaiva ca /
GarPur, 1, 87, 19.2 hiraṇyaromā parjanyaḥ satyanetraḥ svadhāma ca //
GarPur, 1, 87, 20.1 abhūtarajasaścaiva tathā devāśvamedhasaḥ /
GarPur, 1, 87, 20.2 vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ //
GarPur, 1, 87, 20.2 vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ //
GarPur, 1, 87, 22.2 śatadyumnastapasvī ca satyabāhuḥ kṛtistathā //
GarPur, 1, 87, 23.1 agniṣṇur atirātraśca sudyumnaśca tathā naraḥ /
GarPur, 1, 87, 23.1 agniṣṇur atirātraśca sudyumnaśca tathā naraḥ /
GarPur, 1, 87, 24.1 abhimānaḥ sahiṣṇuśca madhuśrīr ṛṣayaḥ smṛtāḥ /
GarPur, 1, 87, 24.2 āryāḥ prabhūtā bhāvyāśca lekhāśca pṛthukāstathā //
GarPur, 1, 87, 24.2 āryāḥ prabhūtā bhāvyāśca lekhāśca pṛthukāstathā //
GarPur, 1, 87, 27.1 ikṣvākuratha nābhāgo dhṛṣṭaḥ śaryātireva ca /
GarPur, 1, 87, 27.2 nariṣyantastathā pāṃsurnabho nediṣṭha eva ca //
GarPur, 1, 87, 28.1 karūṣaśca pṛṣadhraśca sudyumnaśca manoḥ sutāḥ /
GarPur, 1, 87, 28.1 karūṣaśca pṛṣadhraśca sudyumnaśca manoḥ sutāḥ /
GarPur, 1, 87, 28.1 karūṣaśca pṛṣadhraśca sudyumnaśca manoḥ sutāḥ /
GarPur, 1, 87, 28.2 atrirvasiṣṭho bhagavāñjamadagniśca kaśyapaḥ //
GarPur, 1, 87, 29.1 gautamaśca bharadvājo viśvāmitro 'tha saptamaḥ /
GarPur, 1, 87, 33.2 vijayaś cārvavīraśca nirmohaḥ satyavākrṛtī //
GarPur, 1, 87, 34.1 variṣṭhaśca gariṣṭhaśca vācaḥ saṃgatireva ca /
GarPur, 1, 87, 34.1 variṣṭhaśca gariṣṭhaśca vācaḥ saṃgatireva ca /
GarPur, 1, 87, 34.1 variṣṭhaśca gariṣṭhaśca vācaḥ saṃgatireva ca /
GarPur, 1, 87, 35.2 sutapā amṛtābhāśca mukhyāścāpi tathā surāḥ //
GarPur, 1, 87, 35.2 sutapā amṛtābhāśca mukhyāścāpi tathā surāḥ //
GarPur, 1, 87, 39.1 medhātithirdyutiścaiva savaso vasureva ca /
GarPur, 1, 87, 39.1 medhātithirdyutiścaiva savaso vasureva ca /
GarPur, 1, 87, 39.2 jyotiṣmānhavyakavyau ca ṛṣayo vibhurīśvaraḥ //
GarPur, 1, 87, 40.1 paro marīcirgarbhaśca svadharmāṇaśca te trayaḥ /
GarPur, 1, 87, 40.1 paro marīcirgarbhaśca svadharmāṇaśca te trayaḥ /
GarPur, 1, 87, 42.2 sukṣetraścottamaujāśca bhūriśreṇyaśca vīryavān //
GarPur, 1, 87, 42.2 sukṣetraścottamaujāśca bhūriśreṇyaśca vīryavān //
GarPur, 1, 87, 42.2 sukṣetraścottamaujāśca bhūriśreṇyaśca vīryavān //
GarPur, 1, 87, 43.2 bhūridyumnaḥ suvarcāśca śāntirindraḥ pratāpavān //
GarPur, 1, 87, 44.1 ayomūrtir haviṣmāṃśca sukṛtiścāvyayastathā /
GarPur, 1, 87, 44.1 ayomūrtir haviṣmāṃśca sukṛtiścāvyayastathā /
GarPur, 1, 87, 44.2 nābhāgo 'pratimaujāśca saurabha ṛṣayastathā //
GarPur, 1, 87, 45.2 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
GarPur, 1, 87, 45.3 baliḥ śatrustaṃ hariśca gadayā ghātayiṣyati //
GarPur, 1, 87, 46.2 sarvatragaḥ suśarmā ca devānīkaḥ pururguruḥ //
GarPur, 1, 87, 47.1 kṣetravarṇo dṛḍheṣuśca ārdrakaḥ putrakastathā /
GarPur, 1, 87, 47.2 haviṣmāṃśca haviṣyaśca varuṇo viśvavistarau //
GarPur, 1, 87, 47.2 haviṣmāṃśca haviṣyaśca varuṇo viśvavistarau //
GarPur, 1, 87, 48.1 viṣṇuścaivāgnitejāśca ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 48.1 viṣṇuścaivāgnitejāśca ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 49.1 ekaikastriṃśakasteṣāṃ gaṇaścaindraśca vai vṛṣaḥ /
GarPur, 1, 87, 49.1 ekaikastriṃśakasteṣāṃ gaṇaścaindraśca vai vṛṣaḥ /
GarPur, 1, 87, 50.2 devavānupadevaśca devaśreṣṭho vidūrathaḥ //
GarPur, 1, 87, 51.1 mitravānmitradevaśca mitrabinduśca vīryavān /
GarPur, 1, 87, 51.1 mitravānmitradevaśca mitrabinduśca vīryavān /
GarPur, 1, 87, 51.2 mitravāhaḥ pravāhaśca dakṣaputramanoḥ sutāḥ //
GarPur, 1, 87, 52.1 tapasvī sutapāścaiva tapomūrtistaporatiḥ /
GarPur, 1, 87, 52.2 tapodhṛtirdyutiścānyaḥ saptamaśca tapodhanāḥ //
GarPur, 1, 87, 52.2 tapodhṛtirdyutiścānyaḥ saptamaśca tapodhanāḥ //
GarPur, 1, 87, 53.2 surārayo gaṇāścaite pratyekaṃ daśako gaṇaḥ //
GarPur, 1, 87, 54.1 ṛtadhāmā ca bhadrendrastārako nāma tadripuḥ /
GarPur, 1, 87, 55.2 citraseno vicitraśca tapodharmarato dhṛtiḥ //
GarPur, 1, 87, 56.1 sunetraḥ kṣetravṛttiśca sunayo dharmapo dṛḍhaḥ /
GarPur, 1, 87, 56.2 dhṛtimānavyayaścaiva niśārūpo nirutsukaḥ //
GarPur, 1, 87, 57.1 nirmohas tattvadarśī ca ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 59.1 māyūreṇa ca rūpeṇa ghātayiṣyati mādhavaḥ /
GarPur, 1, 87, 60.1 urur gabhīro dhṛṣṭaśca tarasvī grāha eva ca /
GarPur, 1, 87, 60.1 urur gabhīro dhṛṣṭaśca tarasvī grāha eva ca /
GarPur, 1, 87, 60.2 abhimānipravīraśca jiṣṇuḥ saṃkrandanastathā /
GarPur, 1, 87, 60.3 tejasvī durlabhaścaiva bhautyasyaite manoḥ sutāḥ //
GarPur, 1, 87, 61.1 agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
GarPur, 1, 87, 61.1 agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
GarPur, 1, 87, 61.1 agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
GarPur, 1, 87, 61.2 ajito muktaśukrau ca ṛṣayaḥ sapta kīrtitāḥ //
GarPur, 1, 87, 62.1 cākṣuṣāḥ karmaniṣṭhāśca pavitrā bhrājinastathā /
GarPur, 1, 87, 64.1 kṛtastataḥ purāṇāni vidyāścāṣṭādaśaiva tu /
GarPur, 1, 87, 65.1 purāṇaṃ dharmaśāstraṃ ca āyurvedārthaśāstrakam /
GarPur, 1, 87, 65.2 dhanurvedaśca gāndharvo vidyā hyaṣṭādaśaiva tāḥ //
GarPur, 1, 88, 1.2 harirmanvantarāṇyāha brahmādibhyo harāya ca /
GarPur, 1, 88, 2.3 atrasto 'mitamāyī ca cacāra pṛthivīmimām //
GarPur, 1, 88, 5.1 gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam /
GarPur, 1, 88, 5.2 ṛṣīṇāmarthināṃ caiva kurvaṃllokānavāpnuyāt //
GarPur, 1, 88, 7.2 avāpto 'si manuṣyarṣe bhūtebhyaśca dine dine //
GarPur, 1, 88, 8.2 akṛtvā ca kathaṃ māṇḍyaṃ svargatiṃ prāptumicchasi //
GarPur, 1, 88, 16.2 na ca bandhāya tatkarma bhavaty anatisaṃnibham //
GarPur, 1, 88, 18.1 evaṃ prakṣālyate prājñairātmā bandhācca rakṣyate /
GarPur, 1, 88, 18.2 rakṣyaśca svavivekairna pāpapaṅkena dahyate //
GarPur, 1, 88, 26.2 asmākaṃ patanaṃ vatsa bhavataścāpyadhogatiḥ /
GarPur, 1, 88, 26.3 nūnaṃ bhāvi bhavitrī ca nābhinandasi no vacaḥ //
GarPur, 1, 89, 1.2 pṛṣṭaḥ krauñcukinovāca mārkaṇḍeyaḥ punaśca tam /
GarPur, 1, 89, 10.1 kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam /
GarPur, 1, 89, 10.3 patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ //
GarPur, 1, 89, 12.1 tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ /
GarPur, 1, 89, 23.1 namasye 'haṃ pitṝñchrāddhe śūdrairapi ca bhaktitaḥ /
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
GarPur, 1, 89, 29.1 pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 89, 33.1 ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca /
GarPur, 1, 89, 34.1 kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām /
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
GarPur, 1, 89, 36.2 tathā viśāṃ ye kanakāvadātā nīlīprabhāḥ śūdrajanasya ye ca //
GarPur, 1, 89, 37.2 tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ //
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 45.2 viśvapātā tathā dhātā saptaite ca gaṇāḥ smṛtāḥ //
GarPur, 1, 89, 47.1 sukhado dhanadaścānyo dharmado 'nyaśca bhūtidaḥ /
GarPur, 1, 89, 47.1 sukhado dhanadaścānyo dharmado 'nyaśca bhūtidaḥ /
GarPur, 1, 89, 47.2 pitṝṇāṃ kathyate caiva tathā gaṇacatuṣṭayam //
GarPur, 1, 89, 48.2 ta evātra pitṛgaṇāstuṣyantu ca madāhitāt //
GarPur, 1, 89, 52.1 indrādīnāṃ ca netāro dakṣamārīcayostathā /
GarPur, 1, 89, 53.1 manvādīnāṃ ca netāraḥ sūryācandramasostathā /
GarPur, 1, 89, 54.1 nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyornabhasastathā /
GarPur, 1, 89, 54.2 dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 89, 55.1 prajāpateḥ kaśyapāya somāya varuṇāya ca /
GarPur, 1, 89, 55.2 yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ //
GarPur, 1, 89, 59.1 ye ca tejasi ye caite somasūryāgnimūrtayaḥ /
GarPur, 1, 89, 59.1 ye ca tejasi ye caite somasūryāgnimūrtayaḥ /
GarPur, 1, 89, 59.2 jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ //
GarPur, 1, 89, 62.1 nivedanaṃ ca yattena puṣpagandhānulepanam /
GarPur, 1, 89, 66.3 tasyāṃ ca putro bhavitā bhavato munisattama //
GarPur, 1, 89, 69.1 tvaṃ ca prajāpatir bhūtvā prajāḥ sṛṣṭvā caturvidhāḥ /
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 89, 71.1 āyurārogyamarthaṃ ca putrapautrādikaṃ tathā /
GarPur, 1, 89, 79.2 grīṣme ca ṣoḍaśaivaitatpaṭhitaṃ tṛptikārakam //
GarPur, 1, 89, 82.1 yasmin gehe ca likhitametattiṣṭhati nityadā /
GarPur, 1, 91, 3.2 pṛthivīrahitaṃ caiva sarvabhatavivarjitam //
GarPur, 1, 91, 5.2 tejorūpamasattvaṃ ca tapasā parivarjitam //
GarPur, 1, 91, 8.2 utpattirahitaṃ caiva pralayena vivarjitam //
GarPur, 1, 91, 12.2 prājñena rahitaṃ caiva turīyaṃ paramākṣaram //
GarPur, 1, 91, 13.1 sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
GarPur, 1, 91, 14.1 vikriyārahitaṃ caiva vedāntairvedyameva ca /
GarPur, 1, 91, 14.1 vikriyārahitaṃ caiva vedāntairvedyameva ca /
GarPur, 1, 91, 15.1 śabdena varjitaṃ caiva rasena ca vivarjitam /
GarPur, 1, 91, 15.1 śabdena varjitaṃ caiva rasena ca vivarjitam /
GarPur, 1, 91, 16.1 rūpeṇa rahitaṃ caiva gandhena parivarjitam /
GarPur, 1, 92, 4.2 viśālena susaumyena śaṅkhena ca samanvitaḥ //
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
GarPur, 1, 92, 6.1 kirīṭena mahārheṇa ratnaprajvalitena ca /
GarPur, 1, 92, 7.2 suvastraḥ śuddhadehaśca sukarṇaḥ padmasaṃsthitaḥ //
GarPur, 1, 92, 8.1 hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 92, 13.1 cārvaṅgulīyasaṃyuktaḥ sudīptanakha eva ca /
GarPur, 1, 92, 13.2 śaraṇyaḥ lasukhakārī ca saumyarūpo maheśvaraḥ //
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
GarPur, 1, 92, 17.1 dhyāyantyevaṃ ca ye viṣṇuṃ te yānti paramāṃ gatim /
GarPur, 1, 93, 4.1 vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa /
GarPur, 1, 93, 8.1 ijyācāro damo 'hiṃsā dānaṃ svādhyāyakarma ca /
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 93, 11.2 ṣaṣṭhe 'ṣṭame vā sīmantaḥ prasave jātakarma ca //
GarPur, 1, 93, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ //
GarPur, 1, 94, 2.2 vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet //
GarPur, 1, 94, 4.1 gṛhītaśiśnaś cotthāya mṛdbhirabhyuddhṛtairjalaiḥ /
GarPur, 1, 94, 6.1 kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca /
GarPur, 1, 94, 8.2 śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ //
GarPur, 1, 94, 8.2 śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ //
GarPur, 1, 94, 9.2 sūryasya cāpyupasthānaṃ gāyattryāḥ pratyayaṃ japaḥ //
GarPur, 1, 94, 13.2 guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ //
GarPur, 1, 94, 14.1 sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
GarPur, 1, 94, 14.1 sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
GarPur, 1, 94, 15.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
GarPur, 1, 94, 22.1 grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe /
GarPur, 1, 94, 22.2 āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt //
GarPur, 1, 94, 22.2 āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt //
GarPur, 1, 94, 25.2 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām //
GarPur, 1, 94, 25.2 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām //
GarPur, 1, 94, 26.2 madhunā payasā caiva sa devāṃstarpayeddvijaḥ //
GarPur, 1, 94, 27.1 pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham /
GarPur, 1, 94, 28.2 vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ //
GarPur, 1, 94, 28.2 vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ //
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
GarPur, 1, 95, 4.2 savarṇaḥ śrotriyo vidvānvaro doṣānvito na ca //
GarPur, 1, 95, 8.2 caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭ //
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
GarPur, 1, 95, 12.2 vaiśyā pratodamādadyādvedane cāgrajanmanaḥ //
GarPur, 1, 95, 19.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram /
GarPur, 1, 95, 20.1 vyabhicārādṛtau śuddhir garbhe tyāgaṃ karoti ca /
GarPur, 1, 95, 21.2 adhivinnā ca bhartavyā mahad eno 'nyathā bhavet //
GarPur, 1, 95, 23.1 seha kīrtimavāpnoti modate comayā saha /
GarPur, 1, 95, 25.1 brahmacārī ca parvāṇy ādyāśtatastras tu varjayet /
GarPur, 1, 95, 25.2 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet //
GarPur, 1, 95, 27.1 svadāranirataścaiva striyo rakṣyā yatastataḥ /
GarPur, 1, 95, 28.1 bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ /
GarPur, 1, 95, 33.1 āharedvidhivaddārānagniṃ caivāvilambitaḥ /
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
GarPur, 1, 96, 4.2 kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca //
GarPur, 1, 96, 7.1 vyatyaye karmaṇāṃ sāmyaṃ pūrvavac cottarāvaram /
GarPur, 1, 96, 10.1 vedārthānadhigacchecca śāstrāṇi vividhāni ca /
GarPur, 1, 96, 10.1 vedārthānadhigacchecca śāstrāṇi vividhāni ca /
GarPur, 1, 96, 11.1 snātvā devānpitṝṃś caiva tarpayedarcayettathā /
GarPur, 1, 96, 12.1 japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 96, 14.1 annaṃ bhūmau śvacāṇḍālavāyasebhyaśca niḥkṣipet /
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
GarPur, 1, 96, 16.1 saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam /
GarPur, 1, 96, 17.1 mitaṃ vipākaṃ ca hitaṃ bhakṣyaṃ bālādipūrvakam /
GarPur, 1, 96, 17.2 āpośānenopariṣṭādadhastāccaiva bhujyate //
GarPur, 1, 96, 18.1 anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā /
GarPur, 1, 96, 19.2 satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca //
GarPur, 1, 96, 20.1 āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca /
GarPur, 1, 96, 21.1 priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ /
GarPur, 1, 96, 23.1 vākpāṇipādacāpalyaṃ varjayec cātibhojanam /
GarPur, 1, 96, 24.1 ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ /
GarPur, 1, 96, 25.2 brāhme muhūrte cotthāya mānyo vipro dhanādibhiḥ //
GarPur, 1, 96, 26.2 ijyādhyayanadānāni vaiśyasya kṣattriyasya ca //
GarPur, 1, 96, 32.1 kartavyāgrahaṇeṣṭiś ca cāturmāsyāni yatnataḥ /
GarPur, 1, 96, 36.2 dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet //
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 96, 40.2 na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca //
GarPur, 1, 96, 40.2 na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca //
GarPur, 1, 96, 41.2 pādau pratāpayennāgnau na cainamabhilaṅghayet //
GarPur, 1, 96, 42.2 nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet //
GarPur, 1, 96, 43.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
GarPur, 1, 96, 45.2 hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca //
GarPur, 1, 96, 47.2 upākarmaṇi cotsarge svaśākhaśrotriye mṛte //
GarPur, 1, 96, 48.2 samāpya vedaṃ dyuniśamāraṇyakamadhītya ca //
GarPur, 1, 96, 49.2 ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca //
GarPur, 1, 96, 52.1 deśe 'śucāvātmani ca vidyutstanitasaṃplave /
GarPur, 1, 96, 53.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate //
GarPur, 1, 96, 53.2 dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate //
GarPur, 1, 96, 55.2 nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca //
GarPur, 1, 96, 57.2 na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet //
GarPur, 1, 96, 59.2 snāyān nadīprasravaṇadevakhātahradeṣu ca //
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
GarPur, 1, 96, 60.2 kadaryabaddhacorāṇāṃ tathā cānamnikasya ca //
GarPur, 1, 96, 62.2 śāstravikrayiṇaścaiva strījitagrāmayājinām //
GarPur, 1, 96, 63.2 piśunānṛtinoścaiva somavikrayiṇastathā //
GarPur, 1, 96, 65.2 udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet //
GarPur, 1, 96, 66.1 goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ /
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
GarPur, 1, 96, 68.2 auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet //
GarPur, 1, 96, 70.2 kuraraṃ jālapādaṃ ca khañjarīṭamṛgadvijān //
GarPur, 1, 97, 2.1 pātrāṇāṃ cāsanānāṃ ca vāriṇā śuddhiriṣyate /
GarPur, 1, 97, 2.1 pātrāṇāṃ cāsanānāṃ ca vāriṇā śuddhiriṣyate /
GarPur, 1, 97, 2.2 uṣṇavābhaḥ sruksruvayor dhānyādeḥ prokṣaṇena ca //
GarPur, 1, 97, 6.1 bhasmādbhirlohakāṃsyānāmajñātaṃ ca sadā śuci /
GarPur, 1, 97, 9.2 ācāntaḥ punarācāmedvāso 'nyatparidhāya ca //
GarPur, 1, 98, 1.3 anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ //
GarPur, 1, 98, 2.1 brahmavettā ca tebhyo 'pi pātraṃ vidyāt tapo'nvitāḥ /
GarPur, 1, 98, 3.2 gṛhṇanpradātāramadho nayatyātmānameva ca //
GarPur, 1, 98, 7.2 asyā api ca dātavyamapatyaṃ rogavarjitam //
GarPur, 1, 98, 8.2 kapilā cettārayet bhūyaścāsaptamaṃ kulam //
GarPur, 1, 98, 12.2 bhūdīpāṃścānnavastrāṇi sarpirdattvā vrajecchiyam //
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 98, 17.2 lokāyataṃ kutarkaśca prākṛtamlecchabhāṣitam //
GarPur, 1, 98, 19.1 kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca /
GarPur, 1, 98, 20.2 devātithyarcanakṛte pitṛtṛptyarthameva ca /
GarPur, 1, 98, 20.3 sarvataḥ pratigṛhṇīyād ātmatṛpsartham eva ca //
GarPur, 1, 99, 3.1 śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 99, 7.1 avakīrṇyāda yo ye ca ye cācāravivarjitāḥ /
GarPur, 1, 99, 7.1 avakīrṇyāda yo ye ca ye cācāravivarjitāḥ /
GarPur, 1, 99, 7.2 avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana //
GarPur, 1, 99, 8.1 nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
GarPur, 1, 99, 8.1 nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
GarPur, 1, 99, 8.2 ājāntāṃścaiva pūrvāhne hyāsaneṣūpaveśayet //
GarPur, 1, 99, 9.2 dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak //
GarPur, 1, 99, 17.2 hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ //
GarPur, 1, 99, 18.1 yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ /
GarPur, 1, 99, 19.2 savyāhṛtiṃ ca gāyattrīṃ madhuvātety ṛcastathā //
GarPur, 1, 99, 20.2 annamiṣṭaṃ haviṣyaṃ ca dadyād akrodhanotvaraḥ //
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
GarPur, 1, 99, 22.1 tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt /
GarPur, 1, 99, 24.1 svasti vācyaṃ tato dadyādakṣayyodakameva ca /
GarPur, 1, 99, 24.2 dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet //
GarPur, 1, 99, 25.1 vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām /
GarPur, 1, 99, 26.1 prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat /
GarPur, 1, 99, 26.2 dātāro no 'bhivardhantāṃ vedāḥ santatireva ca //
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 99, 36.2 piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi vā //
GarPur, 1, 99, 39.1 dadyādvarṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ /
GarPur, 1, 99, 40.2 svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā //
GarPur, 1, 99, 41.2 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā //
GarPur, 1, 99, 42.2 dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ go'jāvikaṃ tathā //
GarPur, 1, 99, 43.1 aśvānāyuśca vidhivadyaḥ śrāddhaṃ samprayacchati /
GarPur, 1, 99, 44.2 āyuḥ prajā dhanaṃ vidyāṃ svargamokṣasukhāni ca //
GarPur, 1, 100, 1.3 svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃśca paśyati //
GarPur, 1, 100, 2.2 rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī //
GarPur, 1, 100, 2.2 rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī //
GarPur, 1, 100, 5.1 mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu niḥkṣipet /
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
GarPur, 1, 100, 10.1 juhuyānmūrdhani kuśānsavyena parigṛhya ca /
GarPur, 1, 100, 10.2 mitaścasamitaścaiva tathā śālakaṭaṅkaṭau //
GarPur, 1, 100, 10.2 mitaścasamitaścaiva tathā śālakaṭaṅkaṭau //
GarPur, 1, 100, 11.1 kuṣmāṇḍo rājaputraśca ante svāhāsamanvitaiḥ /
GarPur, 1, 100, 12.1 kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca /
GarPur, 1, 100, 12.1 kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca /
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
GarPur, 1, 100, 13.2 dadhi pāyasamannaṃ ca guḍapiṣṭaṃ samodakam //
GarPur, 1, 100, 14.2 ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ //
GarPur, 1, 100, 15.1 dūrvāsarṣapapuṣpaiśca putrajanmabhirantataḥ /
GarPur, 1, 100, 15.2 kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm //
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 100, 17.2 vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā /
GarPur, 1, 101, 1.3 grahayajñaṃ samaṃ kuryād grahāścaite budhaiḥ smṛtāḥ //
GarPur, 1, 101, 2.1 sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ /
GarPur, 1, 101, 2.1 sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ /
GarPur, 1, 101, 5.2 snāpayeddhomayeccaiva grahadravyairvidhānataḥ /
GarPur, 1, 101, 5.3 suvarṇāni pradeyāni vāsāṃsi susumāni ca //
GarPur, 1, 101, 6.1 gandhāśca balayaścaiva dhūpo deyaścagugguluḥ /
GarPur, 1, 101, 6.1 gandhāśca balayaścaiva dhūpo deyaścagugguluḥ /
GarPur, 1, 101, 6.1 gandhāśca balayaścaiva dhūpo deyaścagugguluḥ /
GarPur, 1, 101, 6.2 kartavyāstatra mantraiśca caravaḥ pratidaivatam //
GarPur, 1, 101, 9.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
GarPur, 1, 101, 10.1 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitaḥ /
GarPur, 1, 101, 10.2 guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam //
GarPur, 1, 101, 11.1 dadhyodanaṃ haviḥ pūpānmāṃsaṃ citrānnameva ca /
GarPur, 1, 102, 2.2 aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā //
GarPur, 1, 102, 3.2 dāntastriṣavaṇasnāyī nivṛttaśca pratigrahāt //
GarPur, 1, 102, 7.2 yaḥ kaṇṭakairvitudati candanairyaśca limpati /
GarPur, 1, 102, 7.3 akruddhaḥ parituṣṭaśca samastasya ca tasya ca //
GarPur, 1, 102, 7.3 akruddhaḥ parituṣṭaśca samastasya ca tasya ca //
GarPur, 1, 102, 7.3 akruddhaḥ parituṣṭaśca samastasya ca tasya ca //
GarPur, 1, 103, 2.1 prājāpatyaṃ tadante 'pi agnimāropya cātmani /
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 105, 1.1 vihitasyānanuṣṭhānānninditasya ca sevanāt /
GarPur, 1, 105, 1.2 anigrahāccendriyāṇāṃ naraḥ patanamṛcchati //
GarPur, 1, 105, 2.2 evamasyāntarātmā ca lokaścaiva prasaditi //
GarPur, 1, 105, 2.2 evamasyāntarātmā ca lokaścaiva prasaditi //
GarPur, 1, 105, 4.2 tāmisraṃ lohaśaṅkuṃ ca pūtigandhasamākulam //
GarPur, 1, 105, 5.1 haṃsābhaṃ lohitodaṃ ca saṃjīvananadīpatham /
GarPur, 1, 105, 6.1 avīciṃ kumbhīpākaṃ ca yānti pāpā hyapuṇyataḥ /
GarPur, 1, 105, 7.2 niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca //
GarPur, 1, 105, 9.1 sakhibhāryākumārīṣu svayoniṣvantyajāsu ca /
GarPur, 1, 105, 10.1 pituḥ svasāraṃ mātuśca mātulānīṃ snuṣām api /
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 105, 14.2 nāstikyaṃ vratalopaśca śūlyaṃ gośveva vikrayaḥ //
GarPur, 1, 105, 15.2 kanyāyā dūṣaṇaṃ caiva parivindakayājanam //
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 105, 18.1 upapāpāni coktāni prāyaścittaṃ nibodhata /
GarPur, 1, 105, 19.2 lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum //
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 105, 21.1 nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā /
GarPur, 1, 105, 26.1 retoviṇmūtrapānācca surāpā brāhmaṇī tathā /
GarPur, 1, 105, 31.2 upapātakaśuddhiḥ syāccāndrāyaṇavratena ca //
GarPur, 1, 105, 34.1 ṣaṇmāsācchūdrahā caitaddadyādvā dhenavo daśa /
GarPur, 1, 105, 37.2 avakīrṇo bhaved gatvā brahmacārī ca yoṣitam //
GarPur, 1, 105, 38.1 gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati /
GarPur, 1, 105, 38.2 madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca //
GarPur, 1, 105, 40.2 kriyamāṇopakāre ca mṛte vipre na pātakam //
GarPur, 1, 105, 44.2 vedaplāvī yavāśyabdaṃ tyaktvā ca śaraṇāgatān //
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 105, 46.2 prasādya taṃ ca munayastato hyupavaseddinam //
GarPur, 1, 105, 47.2 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ //
GarPur, 1, 105, 51.1 antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
GarPur, 1, 105, 51.1 antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
GarPur, 1, 105, 53.1 surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ /
GarPur, 1, 105, 57.1 na spṛśanti hā pāpāni cāśu smṛtvā hyapohitaḥ /
GarPur, 1, 105, 58.2 ahiṃsā steyamādhurye damaścaite yamāḥ smṛtāḥ //
GarPur, 1, 105, 59.2 tapo 'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ //
GarPur, 1, 105, 63.2 ekarātropavāsaśca taptakṛcchraśca pāvanaḥ //
GarPur, 1, 105, 63.2 ekarātropavāsaśca taptakṛcchraśca pāvanaḥ //
GarPur, 1, 105, 64.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 105, 66.2 dvādaśāhopavāsaiśca parākaḥ samudāhṛtaḥ //
GarPur, 1, 105, 67.2 ekaikamupavāsaśca kṛcchraḥ saumyo 'yamucyate //
GarPur, 1, 105, 71.2 pavitrāṇi japetpiṇḍān gāyattryā cābhimantrayet //
GarPur, 1, 106, 4.2 evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ //
GarPur, 1, 106, 12.2 vaitānopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ //
GarPur, 1, 106, 15.2 daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca //
GarPur, 1, 106, 16.1 triṃśaddināni ca tathā bhavati pretasūtakam /
GarPur, 1, 106, 16.2 ahastvadattakanyāsu bāleṣu ca viśodhanam //
GarPur, 1, 106, 17.1 gurvantevāsyanūcānamātulaśrotriyeṣu ca /
GarPur, 1, 106, 17.2 anauraseṣu putreṣu bhāryāsvanyagatāsu ca //
GarPur, 1, 106, 18.2 hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām //
GarPur, 1, 106, 19.1 viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ /
GarPur, 1, 106, 19.1 viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ /
GarPur, 1, 106, 20.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
GarPur, 1, 106, 20.2 āpadyapi ca kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //
GarPur, 1, 106, 24.2 eṇatvacaṃ ca kauśeyaṃ lavaṇaṃ māsameva ca //
GarPur, 1, 106, 24.2 eṇatvacaṃ ca kauśeyaṃ lavaṇaṃ māsameva ca //
GarPur, 1, 106, 25.1 piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
GarPur, 1, 106, 26.1 lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
GarPur, 1, 106, 26.2 hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ //
GarPur, 1, 106, 27.3 rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca //
GarPur, 1, 107, 3.1 dānaṃ kaliyuge dharmaḥ kartāraṃ ca kalau tyajet /
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
GarPur, 1, 107, 7.2 dinārdhaṃ snānayogādikārī viprāṃśca bhojayet //
GarPur, 1, 107, 8.1 nirvapetpañca yajñāni krūre nindāṃ ca kārayet /
GarPur, 1, 107, 9.1 rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim /
GarPur, 1, 107, 9.2 trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate //
GarPur, 1, 107, 13.1 janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam /
GarPur, 1, 107, 13.1 janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam /
GarPur, 1, 107, 13.1 janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam /
GarPur, 1, 107, 14.1 ṣaṣṭhe caturahācchuddhiḥ saptame ca dinatrayam /
GarPur, 1, 107, 15.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
GarPur, 1, 107, 19.1 śilpinaḥ kāravo vaidyā dāsīdāsāśca bhṛtyakāḥ /
GarPur, 1, 107, 21.2 pūrvasaṃkalpitādanyavarjanaṃ ca vidhīyate //
GarPur, 1, 107, 24.2 gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati //
GarPur, 1, 107, 25.2 saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ //
GarPur, 1, 107, 26.1 bālahatyā tvagamanād ṛtau ca strī tu sūkari /
GarPur, 1, 107, 27.2 parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca //
GarPur, 1, 107, 28.2 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca //
GarPur, 1, 107, 35.2 śrotre ca prokṣaṇīṃ dadyād ājyasthālīṃ ca cakṣuṣoḥ //
GarPur, 1, 107, 35.2 śrotre ca prokṣaṇīṃ dadyād ājyasthālīṃ ca cakṣuṣoḥ //
GarPur, 1, 107, 37.2 haṃsasārasakrauñcānāṃ cakravākaṃ ca kukkuṭam //
GarPur, 1, 107, 38.1 mayūrameṣaghātī ca ahorātreṇa śudhyati /
GarPur, 1, 108, 4.1 mūrkhaśiṣyopadeśena duṣṭastrībharaṇena ca /
GarPur, 1, 108, 8.1 kāleṣu harate vīryaṃ kāle garbhe ca vartate /
GarPur, 1, 108, 9.1 kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
GarPur, 1, 108, 9.2 sthūlasaṃgrahacāreṇa sūkṣmacārāntareṇa ca //
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 108, 13.1 parīvādaṃ parārthaṃ ca parihāsaṃ parastriyam /
GarPur, 1, 108, 13.2 paraveśmani vāsaṃ ca na kurvīta kadācana //
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 108, 19.2 alpabhuktālpabhāṣī ca satataṃ maṅgalairyutā //
GarPur, 1, 108, 20.1 satataṃ dharmabahulā satataṃ ca patipriyā /
GarPur, 1, 108, 20.2 satataṃ priyavakrī ca satataṃ tvṛtukāminī //
GarPur, 1, 108, 23.1 yasya bhāryā śritānyaṃ ca paraveśmābhikāṅkṣiṇī /
GarPur, 1, 108, 23.2 kukriyā tyaktalajjā ca sā jarā na jarā jarā //
GarPur, 1, 108, 24.1 yasya bhāryā guṇajñā ca bhartāramanugāminī /
GarPur, 1, 108, 25.1 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ /
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 108, 28.1 saktiḥ sutoke sukṛtaṃ kṛtaghne śatiṃ ca vahnau haime /
GarPur, 1, 108, 29.1 bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca /
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 109, 8.2 bhāryā ca vibhave kṣīṇe durbhikṣe ca priyātithim //
GarPur, 1, 109, 8.2 bhāryā ca vibhave kṣīṇe durbhikṣe ca priyātithim //
GarPur, 1, 109, 10.2 mūrkhaṃ chandānuvṛttyā ca yāthātathyena paṇḍitam //
GarPur, 1, 109, 14.1 nadīnāṃ ca nakhīnāṃ ca śṛṅgiṇāṃ śastrapāṇinām /
GarPur, 1, 109, 14.1 nadīnāṃ ca nakhīnāṃ ca śṛṅgiṇāṃ śastrapāṇinām /
GarPur, 1, 109, 14.2 viśvāso naiva gantavyaḥ strīṣu rājakuleṣu ca //
GarPur, 1, 109, 15.1 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
GarPur, 1, 109, 15.2 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
GarPur, 1, 109, 15.2 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
GarPur, 1, 109, 16.2 sneho 'nyagehavāsaśca nārīsacchīlanāśanam //
GarPur, 1, 109, 19.1 suhṛtsvajanabandhurna buddhiryasya na cātmani /
GarPur, 1, 109, 19.3 vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret //
GarPur, 1, 109, 20.1 yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
GarPur, 1, 109, 20.2 na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet //
GarPur, 1, 109, 21.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
GarPur, 1, 109, 21.2 mṛtaṃ ca yanna mucyate samarjayasva taddhanam //
GarPur, 1, 109, 22.2 kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam //
GarPur, 1, 109, 25.1 śikṣayanti ca yācante dehīti kṛpaṇā janāḥ /
GarPur, 1, 109, 27.1 na devebhyo na viprebhyo bandhubhyo naiva cātmane /
GarPur, 1, 109, 28.1 atikleśena ye 'pyarthā dharmasyātikrameṇa ca /
GarPur, 1, 109, 31.1 durjanāḥ śilpino dāsā duṣṭāśca paṭahāḥ striyaḥ /
GarPur, 1, 109, 32.2 mitramāpadi kāle ca bhāryāṃ ca vibhavakṣaye //
GarPur, 1, 109, 32.2 mitramāpadi kāle ca bhāryāṃ ca vibhavakṣaye //
GarPur, 1, 109, 33.1 strīṇāṃ dviguṇa āhāraḥ prajñā caiva caturguṇā /
GarPur, 1, 109, 33.2 ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ //
GarPur, 1, 109, 33.2 ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ //
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
GarPur, 1, 109, 38.1 nadyaśca nāryaśca samasvabhāvāḥ svatantrabhāve gamanādike ca /
GarPur, 1, 109, 38.1 nadyaśca nāryaśca samasvabhāvāḥ svatantrabhāve gamanādike ca /
GarPur, 1, 109, 38.1 nadyaśca nāryaśca samasvabhāvāḥ svatantrabhāve gamanādike ca /
GarPur, 1, 109, 38.2 toyaiśca doṣaiśca nipātayanti nadyo hi kūlāni kulāni nāryaḥ //
GarPur, 1, 109, 38.2 toyaiśca doṣaiśca nipātayanti nadyo hi kūlāni kulāni nāryaḥ //
GarPur, 1, 109, 39.2 nārīṇāṃ ca nadīnāṃ ca svacchandā lalitā gatiḥ //
GarPur, 1, 109, 39.2 nārīṇāṃ ca nadīnāṃ ca svacchandā lalitā gatiḥ //
GarPur, 1, 109, 41.2 sukhānāṃ ca sutānāṃ ca jīvitasya varasya ca //
GarPur, 1, 109, 41.2 sukhānāṃ ca sutānāṃ ca jīvitasya varasya ca //
GarPur, 1, 109, 41.2 sukhānāṃ ca sutānāṃ ca jīvitasya varasya ca //
GarPur, 1, 109, 46.2 śanaiḥ kāmaṃ ca dharmaṃ ca pañcaitāni śanaiḥ śanaiḥ //
GarPur, 1, 109, 46.2 śanaiḥ kāmaṃ ca dharmaṃ ca pañcaitāni śanaiḥ śanaiḥ //
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 109, 52.1 ākārair iṅgitairgatyā ceṣṭayā bhāṣitena ca /
GarPur, 1, 109, 53.2 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam //
GarPur, 1, 109, 53.2 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam //
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 109, 54.2 yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca //
GarPur, 1, 109, 54.2 yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca //
GarPur, 1, 110, 1.3 dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca //
GarPur, 1, 110, 3.1 bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ /
GarPur, 1, 110, 3.2 vibhave dānaśaktiśca nālpasya tapasaḥ phalam //
GarPur, 1, 110, 5.2 surūpāṃ sunitambāṃ ca nākulīnāṃ kadācana //
GarPur, 1, 110, 11.1 sthāneṣveva prayoktavyā bhṛtyāścābharaṇāni ca /
GarPur, 1, 110, 11.1 sthāneṣveva prayoktavyā bhṛtyāścābharaṇāni ca /
GarPur, 1, 110, 12.1 cūḍāmaṇiḥ samudro 'gnirghaṇṭā cākhaṇḍamambaram /
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 110, 19.1 sakṛdduṣṭaṃ ca yo mitraṃ punaḥ saṃdhātumicchati /
GarPur, 1, 110, 23.1 anarthā hyartharūṣāśca arthāścānartharūpiṇaḥ /
GarPur, 1, 110, 23.1 anarthā hyartharūṣāśca arthāścānartharūpiṇaḥ /
GarPur, 1, 110, 25.1 dhanaprayogakāryeṣu tathā vidyāgameṣu ca /
GarPur, 1, 110, 25.2 āhāre vyavahāre ca tyaktalajjaḥ sadā bhavet //
GarPur, 1, 110, 28.1 kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 111, 1.2 pārthivasya tu vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam /
GarPur, 1, 111, 4.2 pararāṣṭraṃ mahīpālairbhoktavyaṃ na ca dūṣayet //
GarPur, 1, 111, 10.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre /
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 111, 14.2 rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye //
GarPur, 1, 111, 15.2 sa rājā vardhate yogādvyādhibhiśca na badhyate //
GarPur, 1, 111, 16.1 asamarthāśca kurvanti munayo dravyasañcayam /
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 111, 18.1 tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
GarPur, 1, 111, 18.1 tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
GarPur, 1, 111, 18.1 tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
GarPur, 1, 111, 18.2 te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ //
GarPur, 1, 111, 20.1 yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ /
GarPur, 1, 111, 20.1 yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ /
GarPur, 1, 111, 20.1 yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ /
GarPur, 1, 111, 21.1 yenārjitāstrayo 'pyo 'pyete putrā bhṛtyāśca bāndhavāḥ /
GarPur, 1, 111, 22.1 laṅghayecchāstrayuktāni hetuyuktāni yāni ca /
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 111, 26.1 gandharvavidyāmālokya vādyaṃ ca gaṇikāgaṇān /
GarPur, 1, 111, 26.2 dhanurvedārthaśāstrāṇi loke rakṣecca bhūpatiḥ //
GarPur, 1, 111, 28.1 cāpalādvārayeddṛṣṭiṃ mithyāvākyaṃ ca vārayet /
GarPur, 1, 111, 28.2 mānave śrotriye caiva bhṛtyavarge sadaiva hi //
GarPur, 1, 111, 30.2 vinā doṣeṇa yo bhṛtyān rājādhamaṇa śāsti ca /
GarPur, 1, 112, 4.2 rūpavānsuprasannaśca kośādhyakṣo vidhīyate //
GarPur, 1, 112, 6.2 apramādī pramāthī ca pratīhāraḥ sa ucyate //
GarPur, 1, 112, 8.1 buddhimānmatimāṃścaiva paracittopalakṣakaḥ /
GarPur, 1, 112, 8.2 krūro yathoktavādī ca eṣa dūto vidhīyate //
GarPur, 1, 112, 10.2 śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate //
GarPur, 1, 112, 10.2 śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate //
GarPur, 1, 112, 13.1 lekhakaḥ pāṭhakaścaiva gaṇakaḥ pratirodhakaḥ /
GarPur, 1, 112, 14.2 khalasyāheśca vadanamapakārāya kevalam //
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 112, 20.1 kṣāntistayavihīnaśca krūrabuddhiśca nindakaḥ /
GarPur, 1, 112, 20.2 dāmbhikaḥ kapaṭī caiva śaṭhaśca spṛhayānvitaḥ /
GarPur, 1, 112, 20.2 dāmbhikaḥ kapaṭī caiva śaṭhaśca spṛhayānvitaḥ /
GarPur, 1, 112, 20.3 aśakto bhayabhītaśca rājñā tyaktavya eva saḥ //
GarPur, 1, 112, 21.1 susandhānāni cāstrāṇi śastrāṇi vividhāni ca /
GarPur, 1, 112, 21.1 susandhānāni cāstrāṇi śastrāṇi vividhāni ca /
GarPur, 1, 112, 23.2 ayaśaścārthanāśaśca narake caiva pātanam //
GarPur, 1, 112, 23.2 ayaśaścārthanāśaśca narake caiva pātanam //
GarPur, 1, 112, 23.2 ayaśaścārthanāśaśca narake caiva pātanam //
GarPur, 1, 113, 1.3 paṇḍitasya guṇāḥ sarve mūrkhe doṣāśca kevalāḥ //
GarPur, 1, 113, 2.2 sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiṃcid ācaret //
GarPur, 1, 113, 3.1 paṇḍitaiśca virnātaiśca dharmaśaiḥ satyavādibhiḥ /
GarPur, 1, 113, 3.2 bandhastho 'pi tiṣṭhecca na tu rājye khalaiḥ saha //
GarPur, 1, 113, 5.1 madhuheva duhet sāraṃ kusumaṃ ca na ghātayet /
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
GarPur, 1, 113, 7.1 valmīkaṃ madhujālaṃ ca śuklaṇkṣe tu candramāḥ /
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
GarPur, 1, 113, 20.1 na cāntarikṣe na samudramadhye na parvatānāṃ vivarapraveśe /
GarPur, 1, 113, 21.1 dugastrikūṭaḥ parikhā samudro rakṣāṃsi yodhāḥ paramā ca vṛttiḥ /
GarPur, 1, 113, 21.2 śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ //
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 113, 23.1 gacchanti cāntarikṣe vā praviśanti mahītale /
GarPur, 1, 113, 24.1 purādhītā ca yā vidyā purā dattaṃ ca yaddhanam /
GarPur, 1, 113, 24.1 purādhītā ca yā vidyā purā dattaṃ ca yaddhanam /
GarPur, 1, 113, 26.1 sthūlajaṅgho yadā rāmaḥ śabdagāmī ca lakṣmaṇaḥ /
GarPur, 1, 113, 30.1 bālo yuvā ca vṛddhaśca yaḥ karoti śubhāśubham /
GarPur, 1, 113, 30.1 bālo yuvā ca vṛddhaśca yaḥ karoti śubhāśubham /
GarPur, 1, 113, 33.1 sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati /
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 113, 38.2 sarvabhūte dayā śaucaṃ jalaśaucaṃ ca pañcamam //
GarPur, 1, 113, 39.1 yasya satyaṃ ca śaucaṃ ca tasya svargo na durlabhaḥ /
GarPur, 1, 113, 39.1 yasya satyaṃ ca śaucaṃ ca tasya svargo na durlabhaḥ /
GarPur, 1, 113, 40.1 mṛttikānāṃ sahasreṇa codakānāṃ śatena hi /
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 113, 41.2 vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute //
GarPur, 1, 113, 41.2 vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute //
GarPur, 1, 113, 43.1 daridrasya manuṣyasya prājñasya madhurasya ca /
GarPur, 1, 113, 44.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa ca /
GarPur, 1, 113, 50.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
GarPur, 1, 113, 50.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
GarPur, 1, 113, 51.2 ācodyamānāni yathā puṣpāṇi ca phalāni ca /
GarPur, 1, 113, 51.2 ācodyamānāni yathā puṣpāṇi ca phalāni ca /
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 113, 55.2 sukṛtaṃ bhuṅkṣva cātmīyaṃ mūḍha kiṃ paritapyase //
GarPur, 1, 113, 60.1 śarīramevāyatanaṃ duḥkhasya ca sukhasya ca /
GarPur, 1, 113, 60.1 śarīramevāyatanaṃ duḥkhasya ca sukhasya ca /
GarPur, 1, 113, 60.2 jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate //
GarPur, 1, 113, 60.2 jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate //
GarPur, 1, 113, 63.1 yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
GarPur, 1, 114, 4.1 na mātari na dāreṣu na sodarye na cātmaje /
GarPur, 1, 114, 5.2 dyūtam arthaprayogaṃ ca parokṣe dāradarśanam //
GarPur, 1, 114, 10.2 puruṣāṇāmalābhena nārī caiva pativratā //
GarPur, 1, 114, 13.1 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 114, 15.2 gūhetkūrma ivāṅgāni parabhāvaṃ ca lakṣayet //
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
GarPur, 1, 114, 19.2 sukhena vidyāṃ puruṣeṇa nārīṃ vāñchanti vai ye na ca paṇḍitāste //
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
GarPur, 1, 114, 27.2 priyaṃ dānaṃ daridrasya bhūnaś ca taruṇī priyā //
GarPur, 1, 114, 28.1 atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
GarPur, 1, 114, 28.1 atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 114, 29.1 bālātapaś cāpy atimaithunaṃ ca śmaśānadhūmaḥ karatāpanaṃ ca /
GarPur, 1, 114, 29.1 bālātapaś cāpy atimaithunaṃ ca śmaśānadhūmaḥ karatāpanaṃ ca /
GarPur, 1, 114, 29.1 bālātapaś cāpy atimaithunaṃ ca śmaśānadhūmaḥ karatāpanaṃ ca /
GarPur, 1, 114, 29.2 rajasvalāvaktranirīkṣaṇaṃ ca sudīrghamāyur nanukarṣayecca //
GarPur, 1, 114, 29.2 rajasvalāvaktranirīkṣaṇaṃ ca sudīrghamāyur nanukarṣayecca //
GarPur, 1, 114, 32.1 kūpodakaṃ vaṭacchāyā nārīṇāṃ ca payodharaḥ /
GarPur, 1, 114, 32.2 śītakāle bhaveduṣṇamuṣṇakāle ca śītalam //
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
GarPur, 1, 114, 39.1 dīpasya paścimā chāyā chāyā śayyāsanasya ca /
GarPur, 1, 114, 41.1 gajāśvarathadhānyānāṃ gavāṃ caiva rajaḥ śubham /
GarPur, 1, 114, 41.2 aśubhaṃ ca vijānīyātkharoṣṭrajāvikeṣu ca //
GarPur, 1, 114, 41.2 aśubhaṃ ca vijānīyātkharoṣṭrajāvikeṣu ca //
GarPur, 1, 114, 45.1 viprayorvipravahnyośca dampatyoḥ svāminostathā /
GarPur, 1, 114, 45.2 antareṇa na gantavyaṃ hayasya vṛṣabhasya ca //
GarPur, 1, 114, 51.2 śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca //
GarPur, 1, 114, 51.2 śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca //
GarPur, 1, 114, 51.2 śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca //
GarPur, 1, 114, 52.1 aprārthitāni duḥkhāni yathaivāyānti yānti ca /
GarPur, 1, 114, 53.2 viparītamanārye ca yathecchasi tathā cara //
GarPur, 1, 114, 54.1 ṣaṭkarṇo bhidyate mantraścatuḥkarṇaś ca dhāryate /
GarPur, 1, 114, 58.2 candro hanti tamāṃsyeko na ca jyotiḥsahasrakam //
GarPur, 1, 114, 63.2 snigdheṣu ca vidagdhasya matayo vai hyanākulāḥ //
GarPur, 1, 114, 65.1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
GarPur, 1, 114, 65.2 samāpabhogajīveṣu yathaivaṃ tanayeṣu ca //
GarPur, 1, 114, 68.1 devadravyavināśena brahmasvaharaṇena ca /
GarPur, 1, 114, 68.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
GarPur, 1, 114, 69.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
GarPur, 1, 114, 69.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
GarPur, 1, 114, 70.2 bhāryājitasya nāśranti yasyāścopapatirgṛhe //
GarPur, 1, 114, 71.1 akṛjajñam anāryaṃ ca dīrgharoṣam anārjavam /
GarPur, 1, 115, 1.2 kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam /
GarPur, 1, 115, 1.2 kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam /
GarPur, 1, 115, 1.3 kukanyāṃ ca kudeśaṃ ca dūrataḥ parivarjayet //
GarPur, 1, 115, 1.3 kukanyāṃ ca kudeśaṃ ca dūrataḥ parivarjayet //
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
GarPur, 1, 115, 9.2 tasmācchiṣyaṃ ca putraṃ ca tāḍayenna tu lālayet //
GarPur, 1, 115, 9.2 tasmācchiṣyaṃ ca putraṃ ca tāḍayenna tu lālayet //
GarPur, 1, 115, 10.2 asaṃbhogaśca nārīṇāṃ vastrāṇāmātapo jarā //
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 115, 16.1 vaṇikpramādī bhṛkaśca mānī bhikṣurvilāsī hyadhanaśca kāmī /
GarPur, 1, 115, 16.2 varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante //
GarPur, 1, 115, 16.2 varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante //
GarPur, 1, 115, 16.2 varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante //
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
GarPur, 1, 115, 19.1 cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ /
GarPur, 1, 115, 20.1 vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca /
GarPur, 1, 115, 20.1 vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca /
GarPur, 1, 115, 20.1 vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca /
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
GarPur, 1, 115, 23.1 āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
GarPur, 1, 115, 23.1 āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
GarPur, 1, 115, 23.1 āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
GarPur, 1, 115, 25.2 pañcaite hyasthirā bhāvā yauvanāni dhanāni ca //
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 115, 32.1 śaurye tapasi dāne ca yasya na prathitaṃ yaśaḥ /
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 36.1 yasya trivargaśūnyāni dinānyāyānti yānti ca /
GarPur, 1, 115, 37.2 ye parādhīnakarmāṇo jīvanto 'pi ca te mṛtāḥ //
GarPur, 1, 115, 39.1 abhracchāyā tṛṇādagnir no ca sevā patho jalam /
GarPur, 1, 115, 40.1 vācā vihitasārthena loko na ca sukhāyate /
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 53.1 brāhmaṇo 'pi manuṣyāṇāmādityaścaiva tejasām /
GarPur, 1, 115, 57.1 nadīnāmagnihotrāṇāṃ bhāratasya kalasya ca /
GarPur, 1, 115, 58.1 lavaṇajalāntā nadyaḥ strībhedāntaṃ ca maithunam /
GarPur, 1, 115, 61.2 udakāntānnivarteta snigdhavarṇācca pādapāt //
GarPur, 1, 115, 62.1 anāyake na vastavyaṃ na caiva bahunāyake /
GarPur, 1, 115, 64.2 ekādaśe strījananīṃ sadyaś cāpriyavādinīm //
GarPur, 1, 115, 65.1 anarthitvānmanuṣyāṇāṃ bhiyā parijanasya ca /
GarPur, 1, 115, 66.2 anūdake ca maṇḍūkānprājño dūreṇa varjayet //
GarPur, 1, 115, 68.1 kuto nidrā daridrasya parapreṣyavarasya ca /
GarPur, 1, 115, 68.2 paranārīprasaktasya paradravyaharasya ca //
GarPur, 1, 115, 69.1 sukhaṃ svapity anṛṇavān vyādhimuktaśca yo naraḥ /
GarPur, 1, 115, 73.1 sthānasthitāni pūjyante pūjyante ca pade sthitāḥ /
GarPur, 1, 115, 78.1 kubjasya kīṭaghātasya vātānniṣkāsitasya ca /
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
GarPur, 1, 115, 82.2 aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ //
GarPur, 1, 115, 83.1 śaunakīyaṃ nītisāraṃ viṣṇuḥ sarvatratāni ca /
GarPur, 1, 115, 83.3 śaṅkarādaśṛṇodvyāso vyāsādasmābhireva ca //
GarPur, 1, 116, 4.2 tṛtīyāyāṃ tridevāśca gaurīvighneśaśaṅkarāḥ //
GarPur, 1, 116, 5.1 caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ /
GarPur, 1, 116, 6.1 durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ /
GarPur, 1, 116, 6.2 daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet //
GarPur, 1, 116, 7.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 116, 7.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ //
GarPur, 1, 116, 8.2 nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ //
GarPur, 1, 116, 8.2 nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ //
GarPur, 1, 117, 2.2 yogeśvaraṃ pūjayecca bilvapatraiḥ kadambajam /
GarPur, 1, 117, 3.2 plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune //
GarPur, 1, 117, 4.2 śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam //
GarPur, 1, 117, 7.1 dantakāṣṭhaṃ prāśayecca dadej jātīphalaṃ tathā /
GarPur, 1, 117, 8.2 aguruṃ dantakāṣṭhaṃ ca tamapāmārgakairyajet //
GarPur, 1, 117, 9.1 śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye /
GarPur, 1, 117, 9.2 gandhāśano ghṛtādyaiśca karavīrajaśodhanam //
GarPur, 1, 117, 10.2 gandharvāśo madanakamāśvine ca surādhipam //
GarPur, 1, 117, 11.2 khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet //
GarPur, 1, 117, 12.1 badaryā dantakāṣṭhaṃ ca madano daśamāśanaḥ /
GarPur, 1, 117, 13.1 ratimuktamanaṅgaṃ ca svarṇamaṇḍalasaṃsthitam /
GarPur, 1, 117, 14.2 dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau //
GarPur, 1, 117, 15.3 phalaṃ ca śrīsutārogyasaubhāgyasvargataṃ bhavet //
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 120, 1.2 rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām /
GarPur, 1, 120, 5.1 viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ /
GarPur, 1, 120, 6.1 vaiśākhe karṇikāraiśca aśokāśo vaṭapradaḥ /
GarPur, 1, 120, 6.2 jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ /
GarPur, 1, 120, 7.1 tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ /
GarPur, 1, 120, 9.1 rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam /
GarPur, 1, 120, 9.1 rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam /
GarPur, 1, 120, 10.1 jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet /
GarPur, 1, 120, 10.2 ghṛtaudanaṃ ca varṣānte sapatnīkāndvijānyajet //
GarPur, 1, 120, 11.1 umāmaheśvaraṃ pūjya pradadyācca guḍādikam /
GarPur, 1, 120, 11.2 vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ /
GarPur, 1, 121, 1.3 āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca //
GarPur, 1, 121, 4.2 sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam //
GarPur, 1, 121, 7.1 ekarātropavāsācca devo vaimāniko bhavet /
GarPur, 1, 121, 9.3 śākamalaphalādyāśī rasavarjo ca viṣṇubhāk //
GarPur, 1, 122, 6.2 tataśca pāraṇaṃ kuryāddharermāsopavāsakṛt //
GarPur, 1, 123, 5.1 yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ /
GarPur, 1, 123, 5.2 snāpayitvātha karpūramukhaiścaivānulepayet //
GarPur, 1, 123, 8.2 bilvapatrairjānudeśaṃ nābhiṃ gandhena cāpare //
GarPur, 1, 123, 9.1 skandhā bilvajavābhiśca pañcame 'hni śiro 'rcayat /
GarPur, 1, 123, 10.1 gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam /
GarPur, 1, 123, 12.1 ekādaśī dvādaśī ca niśānte ca trayodaśī /
GarPur, 1, 123, 12.1 ekādaśī dvādaśī ca niśānte ca trayodaśī /
GarPur, 1, 123, 13.1 daśamyekādaśī yatra tatrasthāścāsurādayaḥ /
GarPur, 1, 123, 15.1 dvitīyāṃ tṛtīyāmiśrāṃ tṛtīyāṃ cāpyupāvaset /
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 124, 1.3 yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam //
GarPur, 1, 124, 6.1 tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ /
GarPur, 1, 124, 6.2 parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ //
GarPur, 1, 124, 7.1 tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake /
GarPur, 1, 124, 8.2 evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat //
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 124, 10.1 tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca /
GarPur, 1, 124, 15.1 tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
GarPur, 1, 124, 16.1 ardharātre triyāme ca caturthe ca punayarjat /
GarPur, 1, 124, 16.1 ardharātre triyāme ca caturthe ca punayarjat /
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
GarPur, 1, 124, 20.1 bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet /
GarPur, 1, 124, 21.2 iti kṣamāpya ca vratī kuryādvādaśavārṣikam //
GarPur, 1, 125, 5.1 ekādaśī dvādaśī ca viśeṣeṇa trayodaśī /
GarPur, 1, 125, 6.2 trimiśrāṃ caiva kurvīta na daśamyā yutāṃ kvacit //
GarPur, 1, 125, 7.2 gadādharaṃ pūjayaṃśca upoṣyaikādaśīdvayam /
GarPur, 1, 125, 7.3 rukmāṅgado yayau mokṣamanye caikādaśīvratam //
GarPur, 1, 127, 1.3 ekādaśī tathā caikā bhīmena samupoṣitā //
GarPur, 1, 127, 4.1 kuputtrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
GarPur, 1, 127, 4.2 adharmaṃ ca yathā dharmaḥ kumantrī ca yathā nṛpam //
GarPur, 1, 127, 4.2 adharmaṃ ca yathā dharmaḥ kumantrī ca yathā nṛpam //
GarPur, 1, 127, 5.2 aśraddhayā yathā śraddhā satyaṃ caivānṛtair yathā //
GarPur, 1, 127, 6.1 himaṃ yathoṣṇamāhanyādanarthaṃ cārthasaṃcayaḥ /
GarPur, 1, 127, 7.2 krodhena ca yathā śāntiryathā vittamavaddhanāt //
GarPur, 1, 127, 10.1 na cāpi naimiṣaṃ kṣetraṃ kurukṣetraṃ prabhāsakam /
GarPur, 1, 127, 10.2 kālindī yamunā gaṅgā na caiva na sarasvatī //
GarPur, 1, 127, 11.1 caiva sarvatīrthāni ekādaśyāḥ samāni hi /
GarPur, 1, 127, 11.2 na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit //
GarPur, 1, 127, 16.1 bāhuṃ sahasraśirase grīvāṃ sarveśvarāya ca /
GarPur, 1, 127, 16.2 mukhaṃ sarvātmane pūjyaṃ lalāṭaṃ prabhavāya ca //
GarPur, 1, 127, 18.2 prātarviprāya dattvā ca yācakāya śubhāya tat //
GarPur, 1, 128, 1.3 śāstrodito hi niyamo vrataṃ tacca tapo matam //
GarPur, 1, 128, 3.2 pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ //
GarPur, 1, 128, 3.2 pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ //
GarPur, 1, 128, 5.1 kāṃsyaṃ māṣaṃ masūraṃ ca caṇakaṃ koradūṣakam /
GarPur, 1, 128, 5.2 śākaṃ madhu parānnaṃ ca varjayed upavāsavān //
GarPur, 1, 128, 7.2 asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt //
GarPur, 1, 128, 7.2 asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt //
GarPur, 1, 128, 9.1 devapūjāgnihavane saṃtoṣo 'steyameva ca /
GarPur, 1, 128, 10.2 gomūtraṃ ca palaṃ dadyādardhāṅguṣṭhaṃ tu gomayam //
GarPur, 1, 128, 11.1 kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam /
GarPur, 1, 128, 12.1 gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ /
GarPur, 1, 128, 12.2 tejo 'sīti ca devasya brahmakūrcavrataṃ caret //
GarPur, 1, 128, 13.1 agnyādhānaṃ pratiṣṭhāṃ tu yajñadānavratāni ca /
GarPur, 1, 128, 14.1 māṅgalyamabhiṣekaṃ ca malamāse vivarjayet /
GarPur, 1, 128, 18.2 anyairdānādikaṃ kuryātkāyikaṃ svayameva ca //
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
GarPur, 1, 129, 2.3 gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ //
GarPur, 1, 129, 3.2 kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram //
GarPur, 1, 129, 5.2 śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai //
GarPur, 1, 129, 6.1 umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet /
GarPur, 1, 129, 6.1 umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet /
GarPur, 1, 129, 8.1 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam /
GarPur, 1, 129, 12.1 varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt /
GarPur, 1, 129, 13.2 gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu //
GarPur, 1, 129, 13.2 gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu //
GarPur, 1, 129, 14.2 dīpolkāya maholkāya baliścātha visajanam //
GarPur, 1, 129, 15.1 sidedholkāya ca gāyattrī nyāsoṅguṣṭhādir īritaḥ /
GarPur, 1, 129, 16.1 pūjayet tilahomaiśca ete pūjyā gaṇāstathā /
GarPur, 1, 129, 16.2 gaṇāya gaṇapataye svāhā kūṣmāṇḍakāya ca //
GarPur, 1, 129, 18.2 hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet //
GarPur, 1, 129, 20.1 somavāre caturthyāṃ ca samupoṣyārcayedgaṇam /
GarPur, 1, 129, 24.1 vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ /
GarPur, 1, 129, 24.2 so 'pi sadgatimāpnoti svargamokṣasukhāni ca //
GarPur, 1, 129, 27.2 śrāvaṇe cāśvine bhādre pañcamyāṃ kāttika śubhe //
GarPur, 1, 129, 28.1 vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ /
GarPur, 1, 129, 29.2 anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca //
GarPur, 1, 129, 30.1 tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭraṃ ca śaṅkhakam /
GarPur, 1, 129, 30.2 kālīyaṃ takṣakaṃ caiva piṅgalaṃ māsi māsi ca //
GarPur, 1, 129, 30.2 kālīyaṃ takṣakaṃ caiva piṅgalaṃ māsi māsi ca //
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
GarPur, 1, 129, 32.3 nāgā abhayahastāśca daṣṭoddhārā tu pañcamī //
GarPur, 1, 130, 2.1 saptamyāṃ prāśayeccāpi bhojyaṃ viprānraviṃ yajet /
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
GarPur, 1, 130, 6.2 bhakṣyaṃ coṣyaṃ tathā lehyaṃ odanaṃ ceti kīrtitam //
GarPur, 1, 130, 7.2 vāyvāśī vijayetkṣucca kuryādvijayasaptamīm /
GarPur, 1, 130, 7.3 adyādarkaṃ ca kāmecchurupavāse tarenmadam //
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
GarPur, 1, 131, 1.3 dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet //
GarPur, 1, 131, 2.1 phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca /
GarPur, 1, 131, 3.2 kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ //
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
GarPur, 1, 131, 9.2 śriyai ca vasudevāya nandāya ca balāya ca //
GarPur, 1, 131, 9.2 śriyai ca vasudevāya nandāya ca balāya ca //
GarPur, 1, 131, 9.2 śriyai ca vasudevāya nandāya ca balāya ca //
GarPur, 1, 131, 20.2 svajanma vāsudevāya gobrāhmaṇahitāya ca //
GarPur, 1, 131, 21.2 śāntirastu śivaṃ cāstu dhanavikhyātirājyabhāk //
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
GarPur, 1, 132, 8.1 bāṇacāpadharaṃ śyāmaṃ dale cāṅgāni madhyataḥ /
GarPur, 1, 132, 9.2 rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ //
GarPur, 1, 132, 10.2 gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato 'ramat //
GarPur, 1, 132, 11.2 gaṅgātaḥ sa ca utthāya vanaṃ babhrāma duḥkhitaḥ //
GarPur, 1, 132, 12.1 jalārthaṃ vijayā cāgādbhrātrā sārdhaṃ ca sāpyagāt /
GarPur, 1, 132, 12.1 jalārthaṃ vijayā cāgādbhrātrā sārdhaṃ ca sāpyagāt /
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
GarPur, 1, 132, 14.1 striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam /
GarPur, 1, 132, 16.2 vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham //
GarPur, 1, 132, 17.1 kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā /
GarPur, 1, 132, 18.1 svargaṃ gatau ca pitarau vrataṃ rājyāya kauśikaḥ /
GarPur, 1, 132, 18.2 cakre 'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame //
GarPur, 1, 132, 20.2 cakre ca sā tato muktā mātā tasmāccaredvratam //
GarPur, 1, 133, 3.3 sā mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 133, 4.1 navamī kevalā cāpi durgāṃ caiva tu pūjayet /
GarPur, 1, 133, 4.1 navamī kevalā cāpi durgāṃ caiva tu pūjayet /
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
GarPur, 1, 133, 10.2 śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam //
GarPur, 1, 133, 11.1 śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām /
GarPur, 1, 133, 12.1 rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā /
GarPur, 1, 133, 12.2 caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā //
GarPur, 1, 133, 13.1 navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ /
GarPur, 1, 133, 13.1 navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ /
GarPur, 1, 133, 13.2 rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā //
GarPur, 1, 133, 14.1 pātā ca pāṇḍurā proktā ālīḍhaṃ haritaṃ tathā /
GarPur, 1, 133, 15.2 pañcadaśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet /
GarPur, 1, 133, 16.2 pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet //
GarPur, 1, 133, 17.2 nairṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm //
GarPur, 1, 133, 18.1 dadyāc carakyai caiśānyāmāgneyyāṃ ca vidārikām //
GarPur, 1, 133, 18.1 dadyāc carakyai caiśānyāmāgneyyāṃ ca vidārikām //
GarPur, 1, 134, 1.2 mahākauśikamantraśca kathyate 'tra mahāphalaḥ //
GarPur, 1, 134, 3.1 tasyāgrato nṛpaḥ snāyācchatraṃ kṛtvā ca paiṣṭikam /
GarPur, 1, 134, 4.1 mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
GarPur, 1, 134, 4.2 brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā //
GarPur, 1, 134, 5.1 vārāhī caiva māhendrī cāmuṇḍā caṇḍikā tathā /
GarPur, 1, 135, 2.2 caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
GarPur, 1, 135, 2.3 āyurārogyasaubhāgyaṃ śatrubhiścāparājitaḥ //
GarPur, 1, 135, 3.3 diśaśca kāñcanīrdattvā brahmāṇḍādhipatirbhavet //
GarPur, 1, 135, 4.3 dhanavānputravāṃścānte ṛṣiloke mahīyate //
GarPur, 1, 135, 5.2 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca //
GarPur, 1, 135, 5.2 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca //
GarPur, 1, 135, 5.2 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca //
GarPur, 1, 135, 6.1 caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
GarPur, 1, 136, 1.3 ekādaśī dvādaśī ca śravaṇena ca saṃyutā //
GarPur, 1, 136, 1.3 ekādaśī dvādaśī ca śravaṇena ca saṃyutā //
GarPur, 1, 136, 2.1 vijayā sā tithiḥ proktā haripūjādi cākṣayam /
GarPur, 1, 136, 2.2 ekabhaktena naktena tathaivāyācitena ca //
GarPur, 1, 136, 4.1 vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam /
GarPur, 1, 136, 4.1 vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam /
GarPur, 1, 136, 4.2 śilāpiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ //
GarPur, 1, 136, 10.2 kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi //
GarPur, 1, 137, 4.1 amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam /
GarPur, 1, 137, 6.2 ghṛtahomaścaturmāsaṃ kṛsaraṃ ca nivedayet //
GarPur, 1, 137, 13.2 upoṣyaikādaśībdam aṣṭamīṃ ca caturdaśīm //
GarPur, 1, 137, 14.2 teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ //
GarPur, 1, 137, 15.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 137, 17.1 śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā /
GarPur, 1, 137, 18.1 durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ /
GarPur, 1, 137, 19.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 137, 19.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare //
GarPur, 1, 138, 1.2 rājñāṃ vaṃśānpravakṣyāmi vaṃśānucaritāni ca /
GarPur, 1, 138, 1.3 viṣṇunābhyabjato brahmā dakṣo 'ṅguṣṭhācca tasya vai //
GarPur, 1, 138, 2.1 tato 'pitar vivasvāṃśca tataḥ sūnurvivasvataḥ /
GarPur, 1, 138, 3.1 nariṣyantaśca nābhāgo diṣṭaḥ śaśaka eva ca /
GarPur, 1, 138, 3.1 nariṣyantaśca nābhāgo diṣṭaḥ śaśaka eva ca /
GarPur, 1, 138, 4.2 sutāstrayaśca sudyumnādutkalo vinato gayaḥ //
GarPur, 1, 138, 6.1 diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca /
GarPur, 1, 138, 8.1 viviṃśācca khanīnetro vibhūtistatsutaḥ smṛtaḥ /
GarPur, 1, 138, 10.1 rājavardhāt sudhṛtiśca naro 'bhūtsudhṛteḥ sutaḥ /
GarPur, 1, 138, 10.2 narācca kevalaḥ putraḥ kevalāddhundhumānapi //
GarPur, 1, 138, 11.1 dhundhumato vegavāṃśca budho vegavataḥ sutaḥ /
GarPur, 1, 138, 12.2 viśālāddhemacandro 'bhūddhemacandrācca candrakaḥ //
GarPur, 1, 138, 13.1 dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā /
GarPur, 1, 138, 14.2 tatputraśca sumantiśca ete vaiśālakā nṛpāḥ //
GarPur, 1, 138, 14.2 tatputraśca sumantiśca ete vaiśālakā nṛpāḥ //
GarPur, 1, 138, 18.1 rathīnaraśca tatputro vāsudevaparāyaṇaḥ /
GarPur, 1, 138, 19.2 purañjayaḥ śaśādācca kakutsthākhyo 'bhavatsutaḥ //
GarPur, 1, 138, 20.1 anenās tu kakutsthācca pṛthuḥ putras tv anenasaḥ /
GarPur, 1, 138, 21.1 yuvanāśvo 'bhavaccārdrācchāvasto yuvanāśvataḥ /
GarPur, 1, 138, 22.1 dhundhumāro hi vikhyāto dṛḍhāśvaś ca tato 'bhavat /
GarPur, 1, 138, 22.2 candrāśvaḥ kapilāśvaśca haryaśvaśca dṛḍhāśvataḥ //
GarPur, 1, 138, 22.2 candrāśvaḥ kapilāśvaśca haryaśvaśca dṛḍhāśvataḥ //
GarPur, 1, 138, 23.1 haryaśvācca nikumbho 'bhūddhitāśvaśca nikumbhataḥ /
GarPur, 1, 138, 23.1 haryaśvācca nikumbho 'bhūddhitāśvaśca nikumbhataḥ /
GarPur, 1, 138, 23.2 pūjāśvaśca hitāśvācca tatsuto yuvanāśvakaḥ //
GarPur, 1, 138, 23.2 pūjāśvaśca hitāśvācca tatsuto yuvanāśvakaḥ //
GarPur, 1, 138, 24.1 yuvanāśvācca māndhātā bindumatyāstato 'bhavat /
GarPur, 1, 138, 24.2 mucukundo 'mbarīṣaśca purukutsastrayaḥ sutāḥ //
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
GarPur, 1, 138, 25.2 yuvanāśvo 'mbarīṣācca harito yuvanāśvataḥ //
GarPur, 1, 138, 27.1 tatputro 'bhūdvasumanāstridhanvā tasya cātmajaḥ /
GarPur, 1, 138, 29.1 haritasya sutaścañcuścañcośca vijayaḥ sutaḥ /
GarPur, 1, 138, 30.1 vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ /
GarPur, 1, 138, 32.2 bhagīratho dilīpācca yo gaṅgāmānayadbhuvam //
GarPur, 1, 138, 33.1 śruto bhagīrathasuto nābhāgaśca śrutātkila /
GarPur, 1, 138, 35.1 sudāsasya ca saudāso nāmnā mitrasahaḥ smṛtaḥ /
GarPur, 1, 138, 35.2 kalmāṣapādasaṃjñaśca damayantyāṃ tadātmajaḥ //
GarPur, 1, 138, 36.2 tato daśaratho rājā tasya cailavilaḥ sutaḥ //
GarPur, 1, 138, 37.1 tasya viśvasahaḥ putraḥ khaṭvāṅgaśca tadātmajaḥ /
GarPur, 1, 138, 37.2 khaṭvāṅgād dīrghabāhuśca dīrghabāhorhyajaḥ sutaḥ //
GarPur, 1, 138, 38.2 rāmalakṣmaṇaśatrughnabharatāśca mahābalāḥ //
GarPur, 1, 138, 40.1 subāhuśūrasenau ca śatrughnātsaṃbabhūvatuḥ /
GarPur, 1, 138, 40.2 kuśasya cātithiḥ putro niṣadho hyatitheḥ sutaḥ //
GarPur, 1, 138, 41.1 niṣadhasya nalaḥ putro nalasya ca nabhāḥ smṛtaḥ /
GarPur, 1, 138, 46.2 maroḥ prasuśrutaḥ putrastasya codāvasuḥ sutaḥ //
GarPur, 1, 138, 48.1 bṛhadukthānmahāvīryaḥ sudhṛtistasya cātmajaḥ /
GarPur, 1, 138, 48.2 sudhṛterdhṛṣṭaketuśca haryaśvo dhṛṣṭaketutaḥ //
GarPur, 1, 138, 54.1 anañjanācca kulajit tasyāpi cādhinemikaḥ /
GarPur, 1, 138, 54.1 anañjanācca kulajit tasyāpi cādhinemikaḥ /
GarPur, 1, 138, 54.2 śrutāyustasya putro 'bhūtsupārśvaśca tadātmajaḥ //
GarPur, 1, 138, 55.2 kṣemāritas tvanenāśca tasya rāmarathaḥ smṛtaḥ //
GarPur, 1, 138, 56.2 upagurorupaguptaḥ svāgataścopaguptataḥ //
GarPur, 1, 138, 57.1 svanaraḥ svāgatājjajñe suvarcāstasya cātmajaḥ /
GarPur, 1, 138, 57.2 suvarcasaḥ supārśvastu suśrutaśca supārśvataḥ //
GarPur, 1, 139, 3.2 viśvāvasuḥ śatāyuśca āyurdhomānamāvasuḥ //
GarPur, 1, 139, 4.1 amāvasor bhīmanāmā bhīmaputraśca kāñcanaḥ /
GarPur, 1, 139, 4.2 kāñcanasya suhotro 'bhūjjahnuś cābhūt suhotrataḥ //
GarPur, 1, 139, 6.1 kuśāśvaḥ kuśanābhaś cāmūrtarayo vasuḥ kuśāt /
GarPur, 1, 139, 7.2 ṛcīkāj jamadagniśca rāmastasyābhavatsutaḥ //
GarPur, 1, 139, 9.1 kṣatravṛddhaḥ kṣattravṛddhātsuhotraścābhavannṛpaḥ /
GarPur, 1, 139, 10.2 vaidyo dhanvantaristasmātketumāṃśca tadātmajaḥ //
GarPur, 1, 139, 12.1 ṛtadhvajastasya putro hyalarkaśca ṛtadhvajāt /
GarPur, 1, 139, 16.1 pratikṣatraḥ kṣattravṛddhātsaṃjayaśca tadātmajaḥ /
GarPur, 1, 139, 17.1 kṛtād vṛṣadhanaś cābhūt sahadevas tadātmajaḥ /
GarPur, 1, 139, 18.1 jayatsenātsaṃkṛtiśca kṣattradharmā ca saṃkṛteḥ /
GarPur, 1, 139, 18.1 jayatsenātsaṃkṛtiśca kṣattradharmā ca saṃkṛteḥ /
GarPur, 1, 139, 19.2 yaduṃ ca turvasuṃ caiva devayānī vyajāyata //
GarPur, 1, 139, 19.2 yaduṃ ca turvasuṃ caiva devayānī vyajāyata //
GarPur, 1, 139, 20.1 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣapārvaṇī /
GarPur, 1, 139, 20.1 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣapārvaṇī /
GarPur, 1, 139, 20.1 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣapārvaṇī /
GarPur, 1, 139, 20.2 sahasrajit kroṣṭumanā raghuścaiva yadoḥ sutāḥ //
GarPur, 1, 139, 22.2 kunter babhūva sāhañjirmahiṣmāṃśca tadātmajaḥ //
GarPur, 1, 139, 23.2 dhanako durdamāccaiva kṛtavīryaśca jānakiḥ //
GarPur, 1, 139, 23.2 dhanako durdamāccaiva kṛtavīryaśca jānakiḥ //
GarPur, 1, 139, 24.1 kṛtāgniḥ kṛtakarmā ca kṛtaujāḥ sumahābalaḥ /
GarPur, 1, 139, 27.2 śaśabinduścitrarathātpatnyo lakṣaṃ ca tasya ha //
GarPur, 1, 139, 28.1 daśalakṣaṃ ca putrāṇāṃ pṛthukīrtyādayo varāḥ /
GarPur, 1, 139, 30.1 rukmaśca pṛthurukmaśca jyāmaghaḥ pālito hariḥ /
GarPur, 1, 139, 30.1 rukmaśca pṛthurukmaśca jyāmaghaḥ pālito hariḥ /
GarPur, 1, 139, 31.1 bhāryāyāṃ caiva śaibyāyāṃ vidarbhātkrathakauśikau /
GarPur, 1, 139, 33.1 vṛṣṇeśca nivṛtiḥ putro daśārhe nivṛtestathā /
GarPur, 1, 139, 33.2 daśārhasya suto vyomā jīmūtaśca tadātmajaḥ //
GarPur, 1, 139, 34.2 tato madhuratho jajñe śakunistasya cātmajaḥ //
GarPur, 1, 139, 36.1 kuruvaṃśo madhoḥ putro hyanuśca kuruvaṃśataḥ /
GarPur, 1, 139, 36.2 puruhotro hyanoḥ putro hyaṃśuśca puruhotrataḥ //
GarPur, 1, 139, 37.1 sattvaśrutaḥ sutaścāṃśostato vai sāttvato nṛpaḥ /
GarPur, 1, 139, 37.2 bhajino bhajamānaśca sātvatādandhakaḥ sutaḥ //
GarPur, 1, 139, 38.2 nimivṛṣṇī bhajamānādayutājittathaiva ca //
GarPur, 1, 139, 39.1 śatajicca sahasrājidbabhrurdevo bṛhaspatiḥ /
GarPur, 1, 139, 39.2 mahābhojāttu bhojo 'bhūttadvṛṣṇeśca sumitrakaḥ //
GarPur, 1, 139, 41.1 prasenaścāparaḥ khyāto hyanamitrācchibistathā /
GarPur, 1, 139, 42.1 sātyakeḥ sañjayaḥ putraḥ kuliścaiva tadātmajaḥ /
GarPur, 1, 139, 43.2 śvaphalkāccaiva gāndinyāmakrūro vaiṣṇavo 'bhavat //
GarPur, 1, 139, 44.2 devavānupadevaśca hyakrūrasya sutau smṛtau //
GarPur, 1, 139, 46.2 tadātmajo vilomā ca vilomnastumburuḥ sutaḥ //
GarPur, 1, 139, 47.1 tasmācca dundubhirjajñe punarvasurataḥ smṛtaḥ /
GarPur, 1, 139, 47.2 tasyāhukaścāhukī ca kanyā caivāhukasya tu //
GarPur, 1, 139, 47.2 tasyāhukaścāhukī ca kanyā caivāhukasya tu //
GarPur, 1, 139, 47.2 tasyāhukaścāhukī ca kanyā caivāhukasya tu //
GarPur, 1, 139, 48.1 devakaścograsenaśca devakāddevakī tvabhūt /
GarPur, 1, 139, 48.1 devakaścograsenaśca devakāddevakī tvabhūt /
GarPur, 1, 139, 48.2 vṛkadevopadevā ca sahadevā surakṣitā //
GarPur, 1, 139, 49.1 śrīdevī śāntidevī ca vasudeva uvāha tāḥ /
GarPur, 1, 139, 49.2 devavānupadevaśca sahadevāsutau smṛtau //
GarPur, 1, 139, 50.1 ugrasenasya kaṃso 'bhūtsunāmā ca vaṭādayaḥ /
GarPur, 1, 139, 50.2 vidūratho bhajamānācchūraścābhūdvidūrathāt //
GarPur, 1, 139, 51.2 pratikṣatraśca śaminaḥ svayambhojastadātmajaḥ //
GarPur, 1, 139, 52.1 hṛdikaśca svayambhojātkṛtavarmā tadātmajaḥ /
GarPur, 1, 139, 52.2 devaḥ śatadhanuścaiva śūrādvai devamīḍhuṣaḥ //
GarPur, 1, 139, 53.2 pṛthā ca śrutadevī ca śrutakīrtiḥ śrutaśravāḥ //
GarPur, 1, 139, 53.2 pṛthā ca śrutadevī ca śrutakīrtiḥ śrutaśravāḥ //
GarPur, 1, 139, 54.1 rājādhidevī śūrācca pṛthāṃ kunteḥ sutāmadāt /
GarPur, 1, 139, 56.2 saṃtardanādayaḥ pañca śrutakīrtyāṃ ca kaikayāt //
GarPur, 1, 139, 57.1 rājādhidevyāṃ jajñāte vindaścaivānuvindakaḥ /
GarPur, 1, 139, 59.1 sāraṇādyāḥ śaṭhaścaiva revatyāṃ balabhadrataḥ /
GarPur, 1, 139, 59.2 niśaṭhaścolmuko jāto devakyāṃ ṣaṭ ca jajñire //
GarPur, 1, 139, 59.2 niśaṭhaścolmuko jāto devakyāṃ ṣaṭ ca jajñire //
GarPur, 1, 139, 60.1 kīrtimāṃśca suṣeṇaśca hyudāryo bhadrasenakaḥ /
GarPur, 1, 139, 60.1 kīrtimāṃśca suṣeṇaśca hyudāryo bhadrasenakaḥ /
GarPur, 1, 139, 60.2 ṛjudāso bhadradevaḥ kaṃsa evāvadhīcca tān //
GarPur, 1, 139, 61.1 saṃkarṣaṇaḥ saptamo 'bhūdaṣṭamaḥ kṛṣṇa eva ca /
GarPur, 1, 139, 61.2 ṣoḍaśastrīsahasrāṇi bhāryāṇāṃ cābhavanhareḥ //
GarPur, 1, 139, 62.1 rukmiṇī satyabhāmā ca lakṣmaṇā cāruhāsinī /
GarPur, 1, 139, 62.2 śreṣṭhā jāmbavatī cāṣṭau jajñire tāḥ sutānbahūn //
GarPur, 1, 139, 63.1 pradyumnaścārudeṣṇaśca pradhānāḥ sāmba eva ca /
GarPur, 1, 139, 63.1 pradyumnaścārudeṣṇaśca pradhānāḥ sāmba eva ca /
GarPur, 1, 139, 66.2 druhyostu tanayaḥ setur āraddhaśca tadātmajaḥ //
GarPur, 1, 139, 67.2 ghṛtastu gharmaputro 'bhūddurgamaśca ghṛsya tu //
GarPur, 1, 139, 71.1 mahāmanojāttitikṣoḥ putro 'bhūcca ruṣadrathaḥ /
GarPur, 1, 139, 72.2 andhaḥ pauṇḍraśca bāleyā hyanapānas tathāṅgataḥ //
GarPur, 1, 139, 74.2 campaputraśca haryaṅgastasya bhadrarathaḥ sutaḥ //
GarPur, 1, 140, 1.2 janamejayaḥ puroścābhūnnamasyurjanamejayāt /
GarPur, 1, 140, 1.3 tasya putraścābhayadaḥ sudyuścābhayadādabhūt //
GarPur, 1, 140, 1.3 tasya putraścābhayadaḥ sudyuścābhayadādabhūt //
GarPur, 1, 140, 2.1 sudyor bahugatiḥ putraḥ saṃjātistasya cātmajaḥ /
GarPur, 1, 140, 2.2 vatsajātiśca saṃjāteḥ raudrāśvaśca tadātmajaḥ //
GarPur, 1, 140, 2.2 vatsajātiśca saṃjāteḥ raudrāśvaśca tadātmajaḥ //
GarPur, 1, 140, 3.1 ṛteyuḥ sthaṇḍileyuśca kakṣeyuśca kṛteyukaḥ /
GarPur, 1, 140, 3.1 ṛteyuḥ sthaṇḍileyuśca kakṣeyuśca kṛteyukaḥ /
GarPur, 1, 140, 3.2 jaleyuḥ saṃtateyuśca raudrāśvasya sutā varāḥ //
GarPur, 1, 140, 4.1 ratināra ṛteyośca tasya pratirathaḥ sutaḥ /
GarPur, 1, 140, 4.2 tasya medhātithiḥ putras tatputraś cainilaḥ smṛtaḥ //
GarPur, 1, 140, 5.1 ainilasya tu duṣyanto bharatastasya cātmajaḥ /
GarPur, 1, 140, 6.1 vitathasya suto manyurmanyoścaiva naraḥ smṛtaḥ /
GarPur, 1, 140, 8.1 urukṣayāttrayyāruṇir vyūhakṣatrācca manyujāt /
GarPur, 1, 140, 8.2 suhotrastasya hastī ca ajamīḍhadvimīḍhakau //
GarPur, 1, 140, 9.1 hastinaḥ purumīḍhaśca kaṇvo 'bhūdajamīḍhataḥ /
GarPur, 1, 140, 10.1 ajamīḍhād bṛhadiṣus tatputraśca bṛhaddhanuḥ /
GarPur, 1, 140, 11.1 jayadrathādviśvajicca senajicca tadātmajaḥ /
GarPur, 1, 140, 11.1 jayadrathādviśvajicca senajicca tadātmajaḥ /
GarPur, 1, 140, 12.2 nṛpasya sṛmaraḥ putraḥ sukṛtiśca pṛthoḥ sutaḥ //
GarPur, 1, 140, 14.1 yavīnaro dvimīḍhasya dhṛtimāṃśca yavīnarāt /
GarPur, 1, 140, 16.1 ugrāyudhācca kṣemyau 'bhūtsudhīrastu tadātmajaḥ /
GarPur, 1, 140, 16.2 purañjayaḥ sudhīrācca tasya putro vidūrathaḥ //
GarPur, 1, 140, 17.1 ajamīḍhānnalinyāṃ ca nīlo nāma nṛpo 'bhavat /
GarPur, 1, 140, 17.2 nīlācchāntirabhūtputraḥ suśāntistasya cātmajaḥ //
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 18.2 arkasya caiva haryaśvo haryaśvānmukulo 'bhavat //
GarPur, 1, 140, 22.1 divodāsānmitrayuśca mitrayoścyavano 'bhavat /
GarPur, 1, 140, 22.2 sudāsaścyavanājjajñe saudāsastasya cātmajaḥ //
GarPur, 1, 140, 23.2 jantustu somakājjajñe pṛṣataścāparo mahān //
GarPur, 1, 140, 25.2 sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ //
GarPur, 1, 140, 25.2 sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ //
GarPur, 1, 140, 27.1 bṛhadrathaśca pratyagraḥ satyādyāśca vasoḥ sutāḥ /
GarPur, 1, 140, 27.1 bṛhadrathaśca pratyagraḥ satyādyāśca vasoḥ sutāḥ /
GarPur, 1, 140, 27.2 bṛhadrathātkuśāgraśca kuśāgrādṛṣabho 'bhavat //
GarPur, 1, 140, 28.2 satyahitāt sudhanvābhūj jahnuścaiva sudhanvanaḥ //
GarPur, 1, 140, 29.2 sahadevācca ca somāpiḥ somāpeḥ śrutavānsutaḥ //
GarPur, 1, 140, 29.2 sahadevācca ca somāpiḥ somāpeḥ śrutavānsutaḥ //
GarPur, 1, 140, 30.1 bhīmasenograsenau ca śrutaseno 'parājitaḥ /
GarPur, 1, 140, 32.1 ayutāyustasya putrastasya cākrodhanaḥ sutaḥ /
GarPur, 1, 140, 32.2 akrodhanasyātithiśca ṛkṣo 'bhūdatitheḥ sutaḥ //
GarPur, 1, 140, 33.1 ṛkṣācca bhīmaseno 'bhūddilīpo bhīmasenataḥ /
GarPur, 1, 140, 33.2 pratīpo 'bhūddilīpācca devāpistu pratīpataḥ //
GarPur, 1, 140, 34.1 śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
GarPur, 1, 140, 35.1 śalaśca śantanor bhīṣmo gaṅgāyāṃ dhārmiko mahān /
GarPur, 1, 140, 36.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca taddāsyāṃ viduraṃ tathā //
GarPur, 1, 140, 36.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca taddāsyāṃ viduraṃ tathā //
GarPur, 1, 140, 39.1 yaudheyī ca hiḍimbā ca kauśī caiva subhadrikā /
GarPur, 1, 140, 39.1 yaudheyī ca hiḍimbā ca kauśī caiva subhadrikā /
GarPur, 1, 140, 39.1 yaudheyī ca hiḍimbā ca kauśī caiva subhadrikā /
GarPur, 1, 140, 40.1 devako ghaṭotkacaśca hyabhimanyuśca sarvagaḥ /
GarPur, 1, 140, 40.1 devako ghaṭotkacaśca hyabhimanyuśca sarvagaḥ /
GarPur, 1, 140, 40.2 suhotro niramitraśca parīkṣidabhimanyujaḥ //
GarPur, 1, 140, 41.1 janamejayo 'sya tato bhaviṣyāṃśca nṛpāñchṛṇu //
GarPur, 1, 141, 1.2 śatānīko hyaśvamedhadattaścāpy adhisomakaḥ /
GarPur, 1, 141, 1.3 kṛṣṇo 'niruddhaścāpyuṣṇastataścitraratho nṛpaḥ //
GarPur, 1, 141, 2.1 śucidratho vṛṣṇimāṃśca suṣeṇaśca sunīthakaḥ /
GarPur, 1, 141, 2.1 śucidratho vṛṣṇimāṃśca suṣeṇaśca sunīthakaḥ /
GarPur, 1, 141, 2.2 nṛcakṣuśca mukhābāṇaḥ medhāvī ca nṛpañjayaḥ //
GarPur, 1, 141, 2.2 nṛcakṣuśca mukhābāṇaḥ medhāvī ca nṛpañjayaḥ //
GarPur, 1, 141, 3.1 pāriplavaśca munayo medhāvī ca nṛpañjayaḥ /
GarPur, 1, 141, 3.1 pāriplavaśca munayo medhāvī ca nṛpañjayaḥ /
GarPur, 1, 141, 4.2 kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ //
GarPur, 1, 141, 5.1 bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ /
GarPur, 1, 141, 6.2 bṛhadaśvo bhānurathaḥ pratīcyaśca pratītakaḥ /
GarPur, 1, 141, 6.3 manudevaḥ sunakṣatraḥ kinnaraś cāntarikṣakaḥ //
GarPur, 1, 141, 7.1 suparṇaḥ kṛtajiccaiva bṛhadbhrājaśca dhārmikaḥ /
GarPur, 1, 141, 7.1 suparṇaḥ kṛtajiccaiva bṛhadbhrājaśca dhārmikaḥ /
GarPur, 1, 141, 7.2 kṛtañjayo dhanañjayaḥ saṃjayaḥ śākya eva ca //
GarPur, 1, 141, 8.1 śuddhodano bāhulaśca senajitkṣudrakastathā /
GarPur, 1, 141, 8.2 sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchṛṇu //
GarPur, 1, 141, 9.1 jarāsandhaḥ sahadevaḥ somāpiśca śrutaśravāḥ /
GarPur, 1, 141, 10.1 śrutaṃjayaḥ senajicca bhūriścaiva śucistathā /
GarPur, 1, 141, 10.1 śrutaṃjayaḥ senajicca bhūriścaiva śucistathā /
GarPur, 1, 141, 10.2 kṣemyaśca suvrato dharmaḥ śmaśrulo dṛḍhasenakaḥ //
GarPur, 1, 141, 11.2 iṣuṃjayaśca ityete nṛpā bārhadrathāḥ smṛtāḥ //
GarPur, 1, 141, 12.1 adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ /
GarPur, 1, 141, 12.1 adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ /
GarPur, 1, 141, 13.2 yāti bhūḥ pralayaṃ cāpsu hyāpastejasi pāvakaḥ //
GarPur, 1, 141, 14.1 vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau /
GarPur, 1, 142, 3.2 mandaraṃ dhārayāmāsa kūrmo bhūtvā hitāya ca //
GarPur, 1, 142, 5.2 amṛtaṃ pāyayāmāsa strīrūpī ca surānhariḥ //
GarPur, 1, 142, 10.1 tato rāmo bhaviṣṇuśca caturdhā duṣṭarmadanaḥ /
GarPur, 1, 142, 10.2 putro daśarathājjajñe rāmaśca bharato 'nujaḥ //
GarPur, 1, 142, 11.1 lakṣmaṇaścātha śatrughno rāmabhāryā ca jānakī /
GarPur, 1, 142, 11.1 lakṣmaṇaścātha śatrughno rāmabhāryā ca jānakī /
GarPur, 1, 142, 11.2 rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran //
GarPur, 1, 142, 12.2 nāsāṃ śūrpaṇakhāyāśca chittvātha kharadūṣaṇam //
GarPur, 1, 142, 13.2 rāvaṇaṃ cānujaṃ tasya laṅkāpuryāṃ vibhīṣaṇam //
GarPur, 1, 142, 14.1 rakṣorājye ca saṃsthāpya sugrīvanumanmukhaiḥ /
GarPur, 1, 142, 20.2 bhartroktā sānayadveśyāṃ śulkamādāya cādhikam //
GarPur, 1, 142, 26.2 tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā //
GarPur, 1, 142, 28.2 kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat /
GarPur, 1, 143, 8.2 yudhājitaṃ mātulaṃ ca śatrughnabharatau gatau //
GarPur, 1, 143, 10.2 rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā //
GarPur, 1, 143, 10.2 rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā //
GarPur, 1, 143, 11.1 rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ /
GarPur, 1, 143, 11.2 rathaṃ tyaktvā prayāgaṃ ca citrakūṭagiriṃ gataḥ //
GarPur, 1, 143, 12.2 saṃskṛtya bharataścāgādrāmamāha balānvitaḥ //
GarPur, 1, 143, 15.1 rāmo 'pi citrakūṭācca hyatrerāśramamāyayau /
GarPur, 1, 143, 15.2 natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ //
GarPur, 1, 143, 16.1 tatra śūrpaṇakhā nāma rākṣasī cāttumāgatā /
GarPur, 1, 143, 16.2 nikṛtya karṇo nāse ca rāmeṇāthāpavāritā //
GarPur, 1, 143, 17.1 tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā /
GarPur, 1, 143, 17.2 caturdaśasahasreṇa rakṣasāṃ tu balena ca //
GarPur, 1, 143, 18.1 rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān /
GarPur, 1, 143, 20.1 mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca /
GarPur, 1, 143, 20.1 mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca /
GarPur, 1, 143, 20.2 sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam //
GarPur, 1, 143, 23.1 āgatya rāmaḥ śūnyāṃ ca parṇaśālāṃ dadarśa ha /
GarPur, 1, 143, 24.1 jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam /
GarPur, 1, 143, 24.2 gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ //
GarPur, 1, 143, 25.2 vālinaṃ ca vinirbhidya kiṣkindhāyāṃ harīśvaram //
GarPur, 1, 143, 28.1 dakṣiṇāṃ tu diśaṃ ye ca mārgayanto 'tha jānakīm /
GarPur, 1, 143, 28.2 vanāni parvatāndvīpānnadīnāṃ pulināni ca //
GarPur, 1, 143, 31.1 bhartsitāṃ rākṣasībhiśca rāvaṇena ca rakṣasā /
GarPur, 1, 143, 31.1 bhartsitāṃ rākṣasībhiśca rāvaṇena ca rakṣasā /
GarPur, 1, 143, 31.2 bhava bhāryeti vadatā cintayantīṃ ca rāghavam //
GarPur, 1, 143, 33.1 svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati /
GarPur, 1, 143, 35.1 hatvākṣaṃ rākṣasāṃścānyānbandhanaṃ svayamāgataḥ /
GarPur, 1, 143, 38.2 veṇīratnaṃ ca rāmāya rāmo laṅkāpurīṃ yayau //
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
GarPur, 1, 143, 40.2 rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam //
GarPur, 1, 143, 40.2 rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam //
GarPur, 1, 143, 41.1 suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśa ha /
GarPur, 1, 143, 43.1 rākṣasāṃśca mahākāyān kālāñjanacayopamān /
GarPur, 1, 143, 44.1 vidyujjihvaṃ ca dhūmrākṣaṃ devāntakanarāntakau /
GarPur, 1, 143, 45.1 kumbhaṃ nikumbhaṃ mattaṃ ca makarākṣaṃ hyakampanam /
GarPur, 1, 143, 49.2 putrau kuśalavau dṛṣṭvā tau ca rājye 'bhyaṣecayat //
GarPur, 1, 143, 51.1 agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām /
GarPur, 1, 144, 3.1 śakaṭaḥ parivṛtto 'tha bhagnau ca yamalārjunau /
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
GarPur, 1, 144, 7.2 tāsāṃ putrāśca pautrādyāḥ śataśo 'tha sahasraśaḥ //
GarPur, 1, 144, 8.1 rukmiṇyāṃ caiva pradyumno nyavadhīcchambaraṃ ca yaḥ /
GarPur, 1, 144, 8.1 rukmiṇyāṃ caiva pradyumno nyavadhīcchambaraṃ ca yaḥ /
GarPur, 1, 144, 9.2 bāṇabāhusahasraṃ ca chinnaṃ bāhudvayaṃ hyabhūt //
GarPur, 1, 144, 10.2 balaśca śiśupālaśca hataśca dvividaḥ kapiḥ //
GarPur, 1, 144, 10.2 balaśca śiśupālaśca hataśca dvividaḥ kapiḥ //
GarPur, 1, 144, 10.2 balaśca śiśupālaśca hataśca dvividaḥ kapiḥ //
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /
GarPur, 1, 144, 11.2 saṃdīpaniṃ guruṃ cakre saputraṃ ca cakāra saḥ /
GarPur, 1, 144, 11.3 mathurāyāṃ cograsenaṃ pālanaṃ ca divaukasām //
GarPur, 1, 144, 11.3 mathurāyāṃ cograsenaṃ pālanaṃ ca divaukasām //
GarPur, 1, 145, 2.2 somastato budhastasmādilāyāṃ ca purūravāḥ //
GarPur, 1, 145, 5.1 śantanoḥ satyavatyāṃ ca dvau putrau saṃbabhūvatuḥ /
GarPur, 1, 145, 8.2 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrāḥ prajajñire //
GarPur, 1, 145, 8.2 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrāḥ prajajñire //
GarPur, 1, 145, 9.2 sahadevaśca pañcaite mahābalaparākramāḥ //
GarPur, 1, 145, 16.3 akṣayānsāyakāṃścaiva tathābhedyaṃ ca daṃśanam //
GarPur, 1, 145, 16.3 akṣayānsāyakāṃścaiva tathābhedyaṃ ca daṃśanam //
GarPur, 1, 145, 24.2 āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam //
GarPur, 1, 145, 25.2 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
GarPur, 1, 145, 26.1 śikhaṇḍyarjunabāṇaiśca bhīṣmaḥ śaraśataiścitaḥ /
GarPur, 1, 145, 34.2 dhṛṣṭadyumnaṃ jaghānātha draupadeyāṃśca vīryavān //
GarPur, 1, 145, 36.2 snātvā saṃtarpya devāṃśca pitṝnatha pitāmahān //
GarPur, 1, 145, 37.1 āśvāsito 'tha bhīṣmeṇa rājyaṃ caivākaronmahat /
GarPur, 1, 145, 40.1 kalkirviṣṇuśca bhavitā śambhalagrāmake punaḥ /
GarPur, 1, 145, 41.1 devādīnāṃ rakṣaṇāya hyadharmaharaṇāya ca /
GarPur, 1, 145, 41.2 duṣṭānāṃ ca vadhārthāya hyavatāraṃ karoti ca //
GarPur, 1, 145, 41.2 duṣṭānāṃ ca vadhārthāya hyavatāraṃ karoti ca //
GarPur, 1, 145, 43.2 bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ //
GarPur, 1, 145, 43.2 bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ //
GarPur, 1, 146, 1.2 sarvaroganidānaṃ ca vakṣye suśruta tattvataḥ /
GarPur, 1, 146, 3.2 saṃprāptiś ceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
GarPur, 1, 146, 9.1 yathā duṣṭena doṣeṇa yathā cānuvisarpatā /
GarPur, 1, 146, 17.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
GarPur, 1, 146, 19.2 pūrvāhne pūrvarātre ca śleṣmā vakṣyāmi saṅkarān //
GarPur, 1, 146, 23.2 mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt /
GarPur, 1, 146, 23.2 mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt /
GarPur, 1, 147, 4.2 aṅgeṣu ca samudbhūtāḥ piḍakāśca kaphodbhave //
GarPur, 1, 147, 4.2 aṅgeṣu ca samudbhūtāḥ piḍakāśca kaphodbhave //
GarPur, 1, 147, 6.1 aruciścāvipākaśca staṃbhamālasyameva ca /
GarPur, 1, 147, 6.1 aruciścāvipākaśca staṃbhamālasyameva ca /
GarPur, 1, 147, 6.1 aruciścāvipākaśca staṃbhamālasyameva ca /
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 147, 7.2 svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā /
GarPur, 1, 147, 7.3 na vijīrṇaṃ na ca mlānirjvarasyāmasya lakṣaṇam //
GarPur, 1, 147, 8.1 kṣutkṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam /
GarPur, 1, 147, 11.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
GarPur, 1, 147, 12.1 sarvajo lakṣaṇaiḥ sarvairdāho 'tra ca muhurmuhuḥ /
GarPur, 1, 147, 16.2 koṣṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
GarPur, 1, 147, 18.2 sannipātamabhinyāsaṃ taṃ brūyācca hataujasam //
GarPur, 1, 147, 19.2 vyavāyitvācca saukhyācca bahir mārgaṃ prapadyate /
GarPur, 1, 147, 19.2 vyavāyitvācca saukhyācca bahir mārgaṃ prapadyate /
GarPur, 1, 147, 21.2 tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu vā //
GarPur, 1, 147, 23.1 pitte śānte 'tha vai mūrchā madastṛṣṇā ca jāyate /
GarPur, 1, 147, 25.1 śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan /
GarPur, 1, 147, 28.1 viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
GarPur, 1, 147, 28.2 krodhātkampaḥ śirorukca pralāpo bhayaśokaje //
GarPur, 1, 147, 31.1 tantrābhicārikair mantrair dūyamānaṃ ca tapyate /
GarPur, 1, 147, 36.1 bahireva bahirvege tāpo 'pi ca sa sādhitaḥ /
GarPur, 1, 147, 37.1 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt /
GarPur, 1, 147, 38.1 kuryācca pittaṃ śaradi tasya cānucaraḥ kaphaḥ /
GarPur, 1, 147, 38.1 kuryācca pittaṃ śaradi tasya cānucaraḥ kaphaḥ /
GarPur, 1, 147, 38.2 tatprakṛtyā visargācca tatra nānaśanādbhayam //
GarPur, 1, 147, 42.2 jīrṇatām aviparyāsāt saptarātraṃ ca laṅghanam //
GarPur, 1, 147, 48.1 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
GarPur, 1, 147, 48.1 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
GarPur, 1, 147, 49.1 dviguṇā saptamī yā ca navamyekādaśī tathā /
GarPur, 1, 147, 49.2 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca //
GarPur, 1, 147, 49.2 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca //
GarPur, 1, 147, 53.1 nivartate punaścaiva pratyanīkabalābalaḥ /
GarPur, 1, 147, 58.2 sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ //
GarPur, 1, 147, 62.1 pakvānām aviparyāsāt saptarātraṃ ca laṅghayet /
GarPur, 1, 147, 62.2 jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā //
GarPur, 1, 147, 63.2 tulyocchrayācca doṣāṇāṃ duścikitsyaścaturthakaḥ //
GarPur, 1, 147, 64.1 sūkṣāmāt sūkṣmajvareṣveṣu dūrād dūratareṣu ca /
GarPur, 1, 147, 65.1 yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ /
GarPur, 1, 147, 67.2 doṣo jvarayati kruddhaścirācciratareṇa ca //
GarPur, 1, 147, 77.1 pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca /
GarPur, 1, 147, 81.1 divākarārpitabale vyāyāmācca viśoṣite /
GarPur, 1, 147, 82.2 tadardhaṃ śītalaṃ dehe hyardhaṃ coṣṇaṃ prajāyate //
GarPur, 1, 147, 83.1 kāye pittaṃ yadā nyastaṃ śleṣmā cānte vyavasthitaḥ /
GarPur, 1, 147, 84.1 rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ /
GarPur, 1, 147, 85.2 sadoṣam uṣṇaṃ ca sadā śakṛnmuñcati vegavat //
GarPur, 1, 147, 86.2 svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
GarPur, 1, 148, 2.1 kodravoddālakaiścānyaistaduktair atisevitaiḥ /
GarPur, 1, 148, 2.2 kupitaṃ paittikaiḥ pittaṃ dravaṃ raktaṃ ca mūrchati //
GarPur, 1, 148, 4.2 prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ //
GarPur, 1, 148, 6.1 lohito na hito matsyagandhāsyātvaṃ ca vijvare /
GarPur, 1, 148, 8.2 kupitaṃ romakūpaiśca samastaistatpravartate //
GarPur, 1, 148, 11.2 adho yāpyaṃ ca nāyuṣmāṃstatpracchardanasādhakam //
GarPur, 1, 148, 12.1 alpauṣadhaṃ ca pittasya vamanaṃ nāvamauṣadham /
GarPur, 1, 148, 12.2 anubandhi balaṃ yasya śāntapittanarasya ca //
GarPur, 1, 148, 13.1 kaṣāyaśca hitastasya madhurā eva kevalam /
GarPur, 1, 148, 14.1 asahyaṃ pratilomatvādasādhyādauṣadhasya ca /
GarPur, 1, 148, 14.2 na hi saṃśodhanaṃ kiṃcidasya ca pratilominaḥ //
GarPur, 1, 148, 15.1 śodhanaṃ pratilomaṃ ca raktapitte 'bhisarjitam /
GarPur, 1, 148, 17.1 upadravāśca vikṛtiṃ phalatasteṣu sādhitam //
GarPur, 1, 149, 2.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
GarPur, 1, 149, 3.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasminkaṇṭhe ca saṃsṛjan //
GarPur, 1, 149, 4.1 śirāsrotāṃsi sampūrya tato 'ṅgānyutkṣipanti ca /
GarPur, 1, 149, 4.2 kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan //
GarPur, 1, 149, 6.1 karoti śuṣkakāsaṃ ca mahāvegarujāsvanam /
GarPur, 1, 149, 7.1 pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ /
GarPur, 1, 149, 8.1 pratataṃ kāsavege ca jyotiṣāmiva darśanam /
GarPur, 1, 149, 9.2 romaharṣo dhanasnigdhaṃ śleṣmaṇāṃ ca pravartanam //
GarPur, 1, 149, 11.2 pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kupitaṃ bahu //
GarPur, 1, 149, 11.2 pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kupitaṃ bahu //
GarPur, 1, 149, 12.1 ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā /
GarPur, 1, 149, 14.1 pārāvata ivotkūjan pārśvaśūlī tato 'sya ca /
GarPur, 1, 149, 14.2 kaphādyairvamanaṃ paktibalavarṇaṃ ca hīyate //
GarPur, 1, 149, 17.1 supyate tudyata iva hṛdayaṃ pacatīva ca /
GarPur, 1, 149, 18.2 tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca //
GarPur, 1, 149, 20.1 sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ /
GarPur, 1, 149, 20.2 miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca //
GarPur, 1, 149, 20.2 miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca //
GarPur, 1, 150, 3.1 kṣudrakastamakaśchinno mahānūrdhvaśca pañcamaḥ /
GarPur, 1, 150, 5.2 ānāhaḥ śaṅkhabhedaśca tatrāyāso 'tibhojanaiḥ //
GarPur, 1, 150, 7.1 parigṛhya śirogrīvamuraḥ pārśve ca pīḍayan /
GarPur, 1, 150, 8.1 karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam /
GarPur, 1, 150, 10.2 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate //
GarPur, 1, 150, 16.1 śuṣkakaṇṭho muhuścaiva karṇaśaṅkhāśiro 'tiruk /
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
GarPur, 1, 151, 1.2 hikkāroganidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 151, 2.1 hikkā bhakṣyodbhavā kṣudrā yamalā mahatīti ca /
GarPur, 1, 151, 2.2 gambhīrā ca maruttatra tvarayāyuktisevitaiḥ //
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena yā prayāti ca sānnajā /
GarPur, 1, 151, 5.2 vṛddhimāyāsato yāti bhuktamātre ca mārdavam //
GarPur, 1, 151, 6.2 pariṇāmānmukhe vṛddhiṃ pariṇāme ca gacchati //
GarPur, 1, 151, 8.1 yamalā veginī hikkā pariṇāmavatī ca sā /
GarPur, 1, 151, 9.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muñcatī /
GarPur, 1, 151, 11.1 pakvāśayācca nābhervā pūrvavatsā pravartate //
GarPur, 1, 151, 13.1 ādye dve varjayedanye sarvaliṅgāṃ ca veginīm /
GarPur, 1, 151, 14.1 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca /
GarPur, 1, 152, 2.2 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūdyadayaṃ purā //
GarPur, 1, 152, 3.1 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ /
GarPur, 1, 152, 3.1 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ /
GarPur, 1, 152, 3.1 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ /
GarPur, 1, 152, 3.2 dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ //
GarPur, 1, 152, 5.2 tairudīrṇo 'nilaḥ pittaṃ vyarthaṃ codīrya sarvataḥ //
GarPur, 1, 152, 11.2 nakhakeśāsthivṛddhiśca svapne cābhibhavo bhavet //
GarPur, 1, 152, 11.2 nakhakeśāsthivṛddhiśca svapne cābhibhavo bhavet //
GarPur, 1, 152, 13.2 jyotirdivi davāgnīnāṃ jvalatāṃ ca mahīruhām //
GarPur, 1, 152, 14.1 pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
GarPur, 1, 152, 14.2 ūrdhvaniḥśvāsasaṃśoṣāvadhaś chardiśca koṣṭhage //
GarPur, 1, 152, 15.1 sthite pārśve ca rugbodhe sandhisthe bhavati jvaraḥ /
GarPur, 1, 152, 20.1 srotomukheṣu ruddheṣu dhātuṣu svalpakeṣu ca /
GarPur, 1, 152, 21.2 prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye //
GarPur, 1, 152, 22.2 upaṣṭabdhaḥ samantācca kevalaṃ vartate kṣayī //
GarPur, 1, 152, 24.1 doṣairvyastaiḥ samastaiśca kṣayātsarvasya medasaḥ /
GarPur, 1, 152, 27.1 dhūmāyatīva cātyarthamudeti śleṣmalakṣaṇam /
GarPur, 1, 152, 27.2 kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet //
GarPur, 1, 152, 27.2 kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet //
GarPur, 1, 153, 2.1 sannipātena manasaḥ santāpena ca pañcamaḥ /
GarPur, 1, 153, 3.2 chardidoṣaiḥ pṛthaksarvairduṣṭairanyaiśca pañcamaḥ //
GarPur, 1, 153, 5.1 nābhipṛṣṭhaṃ rujatyāśu pārśve cāhāramutkṣipet /
GarPur, 1, 153, 10.1 sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ /
GarPur, 1, 154, 1.3 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ //
GarPur, 1, 154, 2.1 vātena śūnyatātyarthaṃ bhujyate rorudīti ca /
GarPur, 1, 154, 7.1 hṛdayaṃ satataṃ cātra krakaceneva dīryate /
GarPur, 1, 154, 8.2 ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam //
GarPur, 1, 154, 8.2 ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam //
GarPur, 1, 154, 13.2 śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā //
GarPur, 1, 154, 16.2 ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ //
GarPur, 1, 154, 17.1 āmodbhavācca raktasya saṃrodhādvātapittatā /
GarPur, 1, 154, 18.2 yā ca pānātipānotthā tīkṣṇāgre snehapākajā //
GarPur, 1, 155, 1.2 vakṣye madātyayādeśca nidānaṃ munibhāṣitam /
GarPur, 1, 155, 2.2 tīkṣṇodayāśca divyuktāścittopaplavino guṇāḥ //
GarPur, 1, 155, 4.1 daśabhirguṇaiḥ saṃkṣobhyaṃ ceto nayati cākriyam /
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
GarPur, 1, 155, 13.2 pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ //
GarPur, 1, 155, 14.1 śleṣmaṇaśchardirhṛllāso nidrā codaragauravam /
GarPur, 1, 155, 15.1 sahasā ruciraṃ cānyataradhvaṃsakaśoṣiṇau /
GarPur, 1, 155, 23.2 visatkampo 'tinidrā ca sarvebhyo 'bhyadhikaṃ śramaḥ //
GarPur, 1, 155, 25.1 śīghraṃ ca pratibudhyeta hṛtpīḍā vepathurbhramaḥ /
GarPur, 1, 155, 26.2 vibudhyeta ca sasvedo dāhatṛṣṇopapīḍitaḥ //
GarPur, 1, 155, 28.1 tamaścirācca budhye hṛduraḥ suprasekavān /
GarPur, 1, 155, 34.2 yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena //
GarPur, 1, 156, 1.2 athārśasāṃ nidānaṃ ca vyākhyāsyāmi ca suśruta /
GarPur, 1, 156, 1.2 athārśasāṃ nidānaṃ ca vyākhyāsyāmi ca suśruta /
GarPur, 1, 156, 7.2 devatānāṃ prakope hi saṃnipātasya cānyataḥ //
GarPur, 1, 156, 9.1 antarmukhāni pāṇḍūni dāruṇopadravāṇi ca /
GarPur, 1, 156, 9.2 yojyāni ca pṛthagdoṣasaṃsarganicayāt svataḥ //
GarPur, 1, 156, 11.1 agnau male 'tinicite punaścāyaṃ vyavāyataḥ /
GarPur, 1, 156, 14.1 karṣaṇād viṣamādeś ca ceṣṭābhyo yoṣitāṃ punaḥ /
GarPur, 1, 156, 15.1 īdṛśaiścāparairvāyurapānaḥ kupito male /
GarPur, 1, 156, 18.1 saraktaḥ parikṛntaṃśca kṛcchrād ākuñcati śvasan /
GarPur, 1, 156, 20.1 indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ /
GarPur, 1, 156, 20.2 āśaṅkā grahaṇī śothaḥ pāṇḍugulmodareṣu ca //
GarPur, 1, 156, 22.2 tathā mūtraśakṛtpittakaphānvāyuśca śoṣayan //
GarPur, 1, 156, 28.1 viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
GarPur, 1, 156, 28.1 viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
GarPur, 1, 156, 28.2 pāṇḍupittaṃ haridrāktaṃ picchilaṃ copaveśyate //
GarPur, 1, 156, 34.1 kṛṣṇatvagbaddhaviṇmūtranetravaktraśca jāyate /
GarPur, 1, 156, 34.2 gulmaplīhodarāṣṭhīlāsaṃbhavastasya caiva hi //
GarPur, 1, 156, 44.2 te 'tyarthaṃ duṣṭamuṣṇaṃ ca gāḍhaviṣṭambhapīḍitāḥ //
GarPur, 1, 156, 45.1 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ /
GarPur, 1, 156, 49.2 bastau ca sutarāṃ śūlo gaṇḍaśvayathusaṃbhavaḥ //
GarPur, 1, 156, 52.1 ete ca vātajā rogā jāyante bhṛśadāruṇāḥ /
GarPur, 1, 156, 53.2 sahajāni tu doṣāṇi yāni cābhyantare valau //
GarPur, 1, 156, 54.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
GarPur, 1, 156, 55.1 kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca /
GarPur, 1, 156, 55.2 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca //
GarPur, 1, 156, 56.1 arśāṃsi sukhasādhyāni na cirotpattikāni ca /
GarPur, 1, 156, 57.1 gaṇḍūpadasya rūpāṇi picchilāni mṛdūni ca /
GarPur, 1, 156, 58.1 kīlopamaṃ sthirakharaṃ carmakīlaṃ ca tadviduḥ /
GarPur, 1, 157, 1.2 atīsāragrahaṇyośca nidānaṃ vacmi suśruta /
GarPur, 1, 157, 1.3 doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ //
GarPur, 1, 157, 1.3 doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ //
GarPur, 1, 157, 3.2 kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ //
GarPur, 1, 157, 4.1 visraṃsayatyadhovātaṃ hatvā tenaiva cānalam /
GarPur, 1, 157, 6.1 ādhmānamavipākaśca tatra vātena vijvaram /
GarPur, 1, 157, 7.1 rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ /
GarPur, 1, 157, 8.1 saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan /
GarPur, 1, 157, 11.1 kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ /
GarPur, 1, 157, 12.2 vātapitte samaṃ liṅgamāhustadvacca śokataḥ //
GarPur, 1, 157, 16.2 sāmaṃ śīrṇam ajīrṇena jīrṇe pakvaṃ tu naiva ca //
GarPur, 1, 157, 17.1 cirakṛd grahaṇīdoṣaḥ sañcayāṃścopaveśayet /
GarPur, 1, 157, 17.3 sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate //
GarPur, 1, 157, 22.1 jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute /
GarPur, 1, 157, 27.1 saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam /
GarPur, 1, 158, 1.3 bastibastiśiromeḍhrakaṭīvṛṣaṇapāyu ca //
GarPur, 1, 158, 4.1 mūtrāghātaḥ pramehaśca kṛcchrānmarma samāśrayet /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 8.1 śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam /
GarPur, 1, 158, 9.1 bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ /
GarPur, 1, 158, 13.1 śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva /
GarPur, 1, 158, 15.2 etā bhavanti bālānāṃ teṣāmeva ca bhūyasām //
GarPur, 1, 158, 19.1 pīḍite jvarakāse 'smin aśmaryeva ca śarkarā /
GarPur, 1, 158, 21.1 mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ /
GarPur, 1, 158, 22.1 karoti tatra rugdāhaṃ spandanodveṣṭanāni ca /
GarPur, 1, 158, 22.2 binduśaśca pravarteta mūtraṃ bastau tu pīḍite //
GarPur, 1, 158, 23.1 dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ /
GarPur, 1, 158, 24.1 śakṛnmārgasya basteśca vāyurantaramāśritaḥ /
GarPur, 1, 158, 30.1 ākṣiptamalpamūtrasya vastau nābhau ca vā male /
GarPur, 1, 158, 36.1 pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
GarPur, 1, 159, 2.1 ṣaṭcatvāro 'nilātte ca medomūtrakaphāvahāḥ /
GarPur, 1, 159, 3.1 visraṃ māñjiṣṭhamehe ca mañjiṣṭhā salilopamam /
GarPur, 1, 159, 5.2 salasīkaṃ vibaddhaṃ ca hastimehī pramehati //
GarPur, 1, 159, 8.2 madhuraṃ yacca meheṣu prāyo madhviva mehati //
GarPur, 1, 159, 9.1 sarve te madhumehākhyā mādhuryācca tanoryataḥ /
GarPur, 1, 159, 12.1 śūlam unnidratā śoṣaḥ śvāsaḥ kāsaṃ ca jāyate /
GarPur, 1, 159, 13.2 vidradhiśceti piḍikāḥ pramehopekṣayā daśa //
GarPur, 1, 159, 17.2 dhātuṃ bastimupānīya tat kṣayeccaiva mārutaḥ //
GarPur, 1, 159, 18.2 same samakṛtā doṣe paramatvāttathāpi ca //
GarPur, 1, 159, 21.2 ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ //
GarPur, 1, 159, 27.1 sandhimarmasu jāyante māṃsaleṣu ca dhāmasu /
GarPur, 1, 159, 31.2 putriṇī mahatī cālpā susūkṣmā piḍikā smṛtā //
GarPur, 1, 159, 32.1 vidārīkandavadvṛttā kaṭhinā ca vidārikā /
GarPur, 1, 159, 33.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
GarPur, 1, 159, 33.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
GarPur, 1, 159, 35.1 tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam /
GarPur, 1, 159, 35.1 tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam /
GarPur, 1, 159, 37.2 bhaviṣyato mehagaṇasya rūpaṃ mūtre 'pi dhāvanti pipīlikāśca //
GarPur, 1, 159, 39.1 sampūrṇarūpāḥ kaphapittamehāḥ krameṇa ye vai ratisambhavāśca /
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
GarPur, 1, 160, 4.1 doṣaiḥ pṛthaksamuditaiḥ śoṇitena stratena ca /
GarPur, 1, 160, 5.1 antarā dāruṇaścaiva gambhīro gulmavardhanaḥ /
GarPur, 1, 160, 5.2 valmīkavat samutsrāvī hyagnimāndyaṃ ca jāyate //
GarPur, 1, 160, 8.2 kṣiptotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt //
GarPur, 1, 160, 9.2 cirotthāno 'vipākaśca saṃkīrṇaḥ sannipātajaḥ //
GarPur, 1, 160, 10.1 sāmarthyāccātra viḍbhedo bāhyābhyantaralakṣaṇam /
GarPur, 1, 160, 11.2 śastrādyairabhighātottharaktaiśca rogakāraṇam //
GarPur, 1, 160, 13.1 tenopadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ /
GarPur, 1, 160, 13.2 nābhau hi dhmātaṃ cedbastau mūtrakṛcchraṃ ca jāyate //
GarPur, 1, 160, 14.1 śvāsapraśvāsarodhaśca plīhāyāmatitṛṭ param /
GarPur, 1, 160, 14.2 galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi //
GarPur, 1, 160, 15.2 kukṣipārśvāntare caiva kukṣau doṣopajanma ca //
GarPur, 1, 160, 15.2 kukṣipārśvāntare caiva kukṣau doṣopajanma ca //
GarPur, 1, 160, 16.1 tathā cedūrusandhau ca vaṅkṣaṇe kaṭipṛṣṭhayoḥ /
GarPur, 1, 160, 16.2 pārśvayośca vyathā pāyau pavanasya nirodhanam //
GarPur, 1, 160, 19.2 pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ //
GarPur, 1, 160, 20.1 vidradhiśca bhavettatra pāpānāṃ pāpayoṣitām /
GarPur, 1, 160, 20.2 mṛte tu garbhage caiva sambhavecchvayathur ghanaḥ //
GarPur, 1, 160, 24.2 vātapūrṇaḥ kharasparśo rūkṣo vātācca dāhakṛt //
GarPur, 1, 160, 26.1 kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ /
GarPur, 1, 160, 28.1 mūtrakṛcchramadhastācca valayaḥ phalakoṣayoḥ /
GarPur, 1, 160, 29.1 viṇmūtradhāraṇāccaiva viṣamāṅgaviceṣṭanaiḥ /
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
GarPur, 1, 160, 31.1 upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
GarPur, 1, 160, 31.1 upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 160, 33.2 ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ //
GarPur, 1, 160, 34.1 jvaramūrchātisāraiśca vamanādyaiśca karmabhiḥ /
GarPur, 1, 160, 34.1 jvaramūrchātisāraiśca vamanādyaiśca karmabhiḥ /
GarPur, 1, 160, 34.2 karśito balavānyāti śītārtaśca bubhukṣitaḥ //
GarPur, 1, 160, 37.1 vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
GarPur, 1, 160, 40.2 tataḥ piṇḍakavacchleṣmā malasaṃsṛṣṭa eva ca //
GarPur, 1, 160, 42.2 gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca //
GarPur, 1, 160, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca /
GarPur, 1, 160, 45.2 hīyate dīpyate śleṣmā svasthānaṃ dahatīvaca //
GarPur, 1, 160, 49.2 ṛtau yā caiva śūlārtā yati vā yonirogiṇī //
GarPur, 1, 160, 50.1 sevate vānilāṃśca strī kruddhastasyāḥ samīraṇaḥ /
GarPur, 1, 160, 51.1 sukṣau karoti tadgarbhe liṅgamāviṣkaroti ca /
GarPur, 1, 160, 53.1 garbhāśaye ca sutarāṃ śūlāṃścaivāsṛgāśraye /
GarPur, 1, 160, 53.1 garbhāśaye ca sutarāṃ śūlāṃścaivāsṛgāśraye /
GarPur, 1, 160, 53.2 yonisrāvaśca daurgandhyaṃ bhūyaḥ syandanavedane //
GarPur, 1, 160, 56.1 gulmāntarāśraye bastidāhaśca plīhavedanā /
GarPur, 1, 160, 57.1 ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk /
GarPur, 1, 160, 61.1 ācopam ādhmānam apaktiśaktiḥ āsannagulmasya bhavecca cihnam //
GarPur, 1, 161, 1.2 udarāṇāṃ nidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 161, 2.1 ajīrṇāmayāś cāpyanye jāyante malasaṃcayāt /
GarPur, 1, 161, 3.2 ādhmāpya kukṣimudaramaṣṭadhā te ca bhedataḥ //
GarPur, 1, 161, 4.1 pṛthagdoṣaiḥ samastaiśca plīhavaṅkṣakṣatodakaiḥ /
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
GarPur, 1, 161, 7.2 viṣayāvṛttibuddhiśca śokaśoṣādayo 'pi ca //
GarPur, 1, 161, 7.2 viṣayāvṛttibuddhiśca śokaśoṣādayo 'pi ca //
GarPur, 1, 161, 11.1 nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati /
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 16.1 vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim /
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 161, 22.2 vardhate tacca sutarāṃ śītavātapradarśane //
GarPur, 1, 161, 23.1 atyaśanācca saṃkṣobhād yānapānādiceṣṭitaiḥ /
GarPur, 1, 161, 23.2 avihitaiśca pānādyairvamanavyādhikarṣaṇaiḥ //
GarPur, 1, 161, 25.1 so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat /
GarPur, 1, 161, 25.2 krameṇa vardhamānaśca kukṣau vyātatim āharet //
GarPur, 1, 161, 26.2 pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ //
GarPur, 1, 161, 27.2 udāvartena cānāhamohatṛḍgahanajvaraiḥ //
GarPur, 1, 161, 29.1 pakve bhūte yakṛti ca sadā baddhamalo gude /
GarPur, 1, 161, 32.2 nābherupari ca prāyo gopucchākṛti jāyate //
GarPur, 1, 161, 33.1 asthyādiśalyair anyaiśca viddhe caivodare tathā /
GarPur, 1, 161, 33.1 asthyādiśalyair anyaiśca viddhe caivodare tathā /
GarPur, 1, 161, 33.2 pacyate yakṛtādiśca tacchidraiśca saranbahiḥ //
GarPur, 1, 161, 33.2 pacyate yakṛtādiśca tacchidraiśca saranbahiḥ //
GarPur, 1, 161, 35.1 śeṣaścāpūrya jaṭharaṃ ghoramārabhate tataḥ /
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 161, 36.1 udrikte doṣarūpe ca vyāpte ca śvāsatṛḍbhramaiḥ /
GarPur, 1, 161, 36.1 udrikte doṣarūpe ca vyāpte ca śvāsatṛḍbhramaiḥ /
GarPur, 1, 161, 36.2 chidrodaramidaṃ prāhuḥ parisrāvīti cāpare //
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 161, 38.1 ruddhaḥ svamārgādanilaḥ kaphaśca jalamūrchitaḥ /
GarPur, 1, 161, 41.1 upekṣāyāṃ ca sarveṣāṃ svasthānāṃ paricālitāḥ /
GarPur, 1, 161, 42.1 svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ /
GarPur, 1, 161, 42.1 svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ /
GarPur, 1, 161, 43.1 gurūdaraṃ sthitaṃ vṛttam āhataṃ ca na śabdakṛt /
GarPur, 1, 161, 43.2 hīnabalaṃ tathā ghoraṃ nāḍyāṃ spṛṣṭaṃ ca sapati //
GarPur, 1, 161, 45.1 pakṣācca jātasalilaṃ viṣṭambhopadravānvitam /
GarPur, 1, 162, 1.2 pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te /
GarPur, 1, 162, 4.1 svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam /
GarPur, 1, 162, 5.1 dhātūnāṃ sparśaśaithilyamāmajaśca guṇakṣayaḥ /
GarPur, 1, 162, 6.1 śīryamāṇairivāṅgaistu dravatā hṛdayena ca /
GarPur, 1, 162, 12.1 viḍbhedaścāmlako dāhaḥ kaphācca hṛdayārdratā /
GarPur, 1, 162, 12.1 viḍbhedaścāmlako dāhaḥ kaphācca hṛdayārdratā /
GarPur, 1, 162, 13.1 kāśaśchardiśca nicayānnaṣṭaliṅgo 'tiduḥsahaḥ /
GarPur, 1, 162, 14.1 dūṣayitvā vasādīṃśca raukṣyādraktavimokṣaṇam /
GarPur, 1, 162, 14.2 srotasāṃ saṃkṣayaṃ kuryādanurudhya ca pūrvavat //
GarPur, 1, 162, 18.1 bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca /
GarPur, 1, 162, 18.2 upekṣayā ca śothādyāḥ sakṛcchrāḥ kumbhakāmalāḥ //
GarPur, 1, 162, 20.1 tandrā vā cānalabhraṃśastaṃ vadanti halīmakam /
GarPur, 1, 162, 20.2 ālasyaṃ cātibhavati teṣāṃ pūrvamupadravaḥ //
GarPur, 1, 162, 24.2 pṛthūnnatāgragrathitairviśeṣaiśca tridhā viduḥ //
GarPur, 1, 162, 32.2 tvaksarṣapavilipte ca tasmiṃścimicimāyate //
GarPur, 1, 162, 33.1 pītaraktāsiṃtābhāsaḥ pittajātaśca śoṣakṛt /
GarPur, 1, 162, 36.1 āghātena ca śastrādicchedabhedakṣatādibhiḥ /
GarPur, 1, 162, 37.1 rasaiḥ śuṣkaiśca saṃsparśācchvayathuḥ syādvisarpavān /
GarPur, 1, 162, 40.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
GarPur, 1, 163, 1.3 syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat //
GarPur, 1, 163, 2.1 adhiṣṭhānaṃ ca taṃ prāhurbāhyaṃ tatra bhayācchramāt /
GarPur, 1, 163, 2.2 yathottaraṃ ca duḥsādhyastatra doṣo yathāyatham //
GarPur, 1, 163, 4.1 tṛṣṇābhiyogādvegānāṃ viṣamācca pravartanāt /
GarPur, 1, 163, 4.2 āśu cāgnibalabhraṃśādato bāhyaṃ visarpayet //
GarPur, 1, 163, 7.1 sannipātasamutthāśca sarvaliṅgasamanvitāḥ /
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 9.2 yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ //
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
GarPur, 1, 163, 10.2 agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca //
GarPur, 1, 163, 11.2 vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet //
GarPur, 1, 163, 12.1 hikkāṃ ca sa gato 'vasthāmīdṛśīṃ labhate naraḥ /
GarPur, 1, 163, 18.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
GarPur, 1, 163, 19.1 prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk /
GarPur, 1, 163, 21.1 pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ /
GarPur, 1, 163, 21.3 śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam //
GarPur, 1, 163, 23.2 pṛthagdoṣais trayaḥ sādhyā dvandvajāścānupadravāḥ //
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
GarPur, 1, 163, 24.2 śīrṇasnāyuśirāmāṃsāḥ klinnāśca śavagandhayaḥ //
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
GarPur, 1, 164, 3.1 dūṣayanti ca saṃśoṣya niścarantastato bahiḥ /
GarPur, 1, 164, 4.2 prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet //
GarPur, 1, 164, 5.1 sasvedakledasaṅkocānkṛmīn sūkṣmāṃśca dāruṇān /
GarPur, 1, 164, 8.1 maṇḍalākhyaṃ vicarcī ca ṛṣyākhyaṃ vātapittajam /
GarPur, 1, 164, 10.2 puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu //
GarPur, 1, 164, 18.1 sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
GarPur, 1, 164, 20.1 asvedaṃ ca matsyaśalkasannibhaṃ kiṭimaṃ punaḥ /
GarPur, 1, 164, 22.1 prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam /
GarPur, 1, 164, 22.1 prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam /
GarPur, 1, 164, 23.1 tīvrārtiṃ gāḍhakaṇḍūṃ ca sarāgapiḍikācitam /
GarPur, 1, 164, 25.1 sādahakakledarujaṃ prāyaśaḥ sarvajanma ca /
GarPur, 1, 164, 29.1 pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam /
GarPur, 1, 164, 29.1 pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam /
GarPur, 1, 164, 31.1 kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
GarPur, 1, 164, 31.1 kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
GarPur, 1, 164, 31.2 kṛcchraṃ medomataṃ caiva yāpyaṃ snāyvāsthimāṃsagam //
GarPur, 1, 164, 32.1 akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat /
GarPur, 1, 164, 33.2 pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam //
GarPur, 1, 164, 34.1 doṣasyābhīkṣṇayogena dalanaṃ syācca medasi /
GarPur, 1, 164, 35.1 kṣate ca krimibhiḥ śukre svadārāpatyabādhanam /
GarPur, 1, 164, 38.1 sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet /
GarPur, 1, 164, 38.2 varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram //
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
GarPur, 1, 165, 1.2 krimayaśca dvidhā proktā bāhyābhyantarabhedataḥ /
GarPur, 1, 165, 3.1 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ /
GarPur, 1, 165, 3.1 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ /
GarPur, 1, 165, 3.1 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ /
GarPur, 1, 165, 6.2 śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te //
GarPur, 1, 165, 7.2 cyuravo darbhakusumāḥ sugandhāste ca kurvate //
GarPur, 1, 165, 9.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
GarPur, 1, 165, 11.2 vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ //
GarPur, 1, 166, 1.3 sarvathānarthakathane vighna eva ca kāraṇam //
GarPur, 1, 166, 3.2 tadvaduktaṃ ca yatnena yatitavyamataḥ sadā //
GarPur, 1, 166, 4.2 samāsavyāsato doṣabhedānāmavadhārya ca //
GarPur, 1, 166, 5.1 pratyekaṃ pañcadhā vīro vyāpāraśceha vaikṛtaḥ /
GarPur, 1, 166, 9.2 kaṇḍūparodhagharmādivyādhīnūrdhvaṃ ca nābhitaḥ //
GarPur, 1, 166, 10.1 śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
GarPur, 1, 166, 11.1 antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
GarPur, 1, 166, 12.2 asthisthaḥ sakthisandhyasthiśūlaṃ tīvraṃ ca lakṣayet //
GarPur, 1, 166, 13.1 majjastho 'sthiṣu cāsthairyamasvapnaṃ yattadā rujām /
GarPur, 1, 166, 17.2 tadāvaṣṭabhya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayet //
GarPur, 1, 166, 18.1 sa kṣipetparito gātraṃ hanuṃ vā cāsya nāmayet /
GarPur, 1, 166, 18.2 kṛcchrāducchvasitaṃ cāpi nimīlannayanadvayam //
GarPur, 1, 166, 19.1 kapota iva kūjecca niḥsaṅgaḥ sopatantrakaḥ /
GarPur, 1, 166, 20.1 prāpnoti ca muhuḥ svāsthyaṃ muhur asvāsthyavān bhavet /
GarPur, 1, 166, 20.2 abhighātasamutthaśca duścikitsyatamo mataḥ //
GarPur, 1, 166, 21.2 vyāpnoti sakalaṃ dehaṃ yatra cāyāmyate punaḥ //
GarPur, 1, 166, 22.1 antardhātugataścaiva vegastambhaṃ ca netrayoḥ /
GarPur, 1, 166, 22.1 antardhātugataścaiva vegastambhaṃ ca netrayoḥ /
GarPur, 1, 166, 24.1 uraścotkṣipyate tatra skandho vā nāmyate tadā /
GarPur, 1, 166, 24.2 danteṣvāsye ca vaivarṇyaṃ hyasvedastatra gātrataḥ //
GarPur, 1, 166, 31.1 viṣamādupadhānācca kaṭhinānāṃ ca carvaṇāt /
GarPur, 1, 166, 31.1 viṣamādupadhānācca kaṭhinānāṃ ca carvaṇāt /
GarPur, 1, 166, 31.2 vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ //
GarPur, 1, 166, 32.1 vakrīkaroti vaktraṃ ca hyuccairhasitamīkṣitam /
GarPur, 1, 166, 33.2 gandhājñānaṃ smṛtidhvaṃsastrāsaḥ śvāsaśca jāyate //
GarPur, 1, 166, 34.1 niṣṭhīvaḥ pārśvatodaśca hy ekasyākṣṇo nimīlanam /
GarPur, 1, 166, 35.1 tamāhurarditaṃ kecidekāṅgamatha cāpare /
GarPur, 1, 166, 35.2 raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ //
GarPur, 1, 166, 36.2 tanuṃ gṛhītvā vāyuśca snāyustathaiva ca //
GarPur, 1, 166, 36.2 tanuṃ gṛhītvā vāyuśca snāyustathaiva ca //
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 166, 39.2 kṛcchraścānyena saṃsṛṣṭo vivṛddhaḥ kṣayahetukaḥ //
GarPur, 1, 166, 44.1 kampate gamanārambhe khañjanniva ca gacchati /
GarPur, 1, 166, 45.1 śītoṣṇadravasaṃśuṣkagurusnigdhaiśca sevitaiḥ /
GarPur, 1, 166, 52.1 hṛṣyete caraṇau yasya bhavetāṃ cāpi suptakau /
GarPur, 1, 167, 2.2 sthūlānāṃ sukhināṃ cāpi kupyate vātaśoṇitam //
GarPur, 1, 167, 3.1 agnighātādaśuddheśca nṛṇāmasṛji dūṣite /
GarPur, 1, 167, 5.2 viśeṣādvamanādyaiśca pralambastasya lakṣaṇam //
GarPur, 1, 167, 7.2 bhūtvā bhūtvā praśāmyanti muhurāvirbhavanti ca //
GarPur, 1, 167, 10.2 śvayathurgrathitaḥ pākaḥ sa vāyuścāsthimajjasu //
GarPur, 1, 167, 16.2 kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt //
GarPur, 1, 167, 16.2 kaṇḍūrmandā ca rugdvandvaṃ sarvaliṅgaṃ ca saṃkarāt //
GarPur, 1, 167, 17.1 ekadoṣaṃ ca saṃsādhyaṃ yāpyaṃ caiva dvidoṣajam /
GarPur, 1, 167, 17.1 ekadoṣaṃ ca saṃsādhyaṃ yāpyaṃ caiva dvidoṣajam /
GarPur, 1, 167, 19.2 atyāhārābhighātācca vegodīraṇacāraṇaiḥ //
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 167, 21.2 kuryācca galagaṇḍādīṃs taṃ jatrumūrdhvasaṃśrayaḥ //
GarPur, 1, 167, 22.2 viruddharūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
GarPur, 1, 167, 24.1 kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam /
GarPur, 1, 167, 25.1 karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
GarPur, 1, 167, 26.2 yānapānasamutthānacaṅkramaiścātisevitaiḥ //
GarPur, 1, 167, 29.1 kaṇḍūrūkṣātināśena tadvidhopaśamena ca /
GarPur, 1, 167, 32.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
GarPur, 1, 167, 33.2 bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca //
GarPur, 1, 167, 34.2 harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
GarPur, 1, 167, 35.2 sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte /
GarPur, 1, 167, 36.1 śūlaṃ ca paḍyimānaśca pāṇibhyāṃ labhate sukham /
GarPur, 1, 167, 36.2 śukrāvṛte tu śothe vai cātivego na vidyate //
GarPur, 1, 167, 38.2 patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ //
GarPur, 1, 167, 40.1 vilome mārute caiva hṛdayaṃ paripīḍyate /
GarPur, 1, 167, 41.2 kramo 'ṅgaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ //
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 167, 43.1 rajovṛddhis tāpanaṃ ca tathā cānāhamehanam /
GarPur, 1, 167, 43.1 rajovṛddhis tāpanaṃ ca tathā cānāhamehanam /
GarPur, 1, 167, 44.1 ṣṭhīvanaṃ caiva sasvedaśvāsaniḥśvāsasaṃgrahaḥ /
GarPur, 1, 167, 45.1 balavarṇapraṇāśaścāpāne parvāsthisaṃgrahaḥ /
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
GarPur, 1, 167, 48.1 sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca yat /
GarPur, 1, 167, 49.1 hṛdrogo mukhaśoṣaśca prāṇenāpāna āvṛte /
GarPur, 1, 167, 50.2 sthānānyapekṣya vātānāṃ vṛddhihāniṃ ca karmaṇām //
GarPur, 1, 167, 51.1 prāṇādīnāṃ ca pañcānāṃ pittamāvaraṇaṃ mithaḥ /
GarPur, 1, 167, 51.2 pittādīnāmāvasatirmiśrāṇāṃ miśritaiśca taiḥ //
GarPur, 1, 167, 53.1 śanaiḥ śanaiścopaśayāndṛḍhānapi muhurmuhuḥ /
GarPur, 1, 167, 53.3 syāttayoḥ pīḍanāddhanirāyuṣaṃ ca balasya ca //
GarPur, 1, 167, 53.3 syāttayoḥ pīḍanāddhanirāyuṣaṃ ca balasya ca //
GarPur, 1, 167, 59.2 punarnavā ca bṛhatī nirguṇḍī nimbapatrakam //
GarPur, 1, 167, 60.1 bhṛṅgarājaścāmalakaṃ vāsakastadrasena vā /
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
GarPur, 1, 168, 3.1 uccairbhāṣātibhārācca karmayogātikarṣaṇāt /
GarPur, 1, 168, 7.2 kaphapradoṣo bhukte ca vasante ca prakupyati //
GarPur, 1, 168, 7.2 kaphapradoṣo bhukte ca vasante ca prakupyati //
GarPur, 1, 168, 8.2 tathā ca suptā romaharṣastambhanaśoṣaṇam //
GarPur, 1, 168, 11.1 hāridraṃ haritatvaṃ ca pittaliṅgānvitairnaraḥ /
GarPur, 1, 168, 12.2 kaṇḍūnidrābhiyogaśca lakṣaṇaṃ kaphasambhavam //
GarPur, 1, 168, 16.2 pittam amlakaṭūṣṇaṃ cāpaṅktī rogakāraṇam //
GarPur, 1, 168, 18.2 kaṭutiktakaṣāyāśca kopayanti samīraṇam //
GarPur, 1, 168, 23.2 rasānāṃ dvividhaḥ pāko kaṭureva ca //
GarPur, 1, 168, 26.2 jāṅgalo 'paraśākhī ca raktapittagadottaraḥ //
GarPur, 1, 168, 33.1 kṛśo rūkṣo 'lpakeśaśca calacitto naraḥ sthitaḥ /
GarPur, 1, 168, 37.1 mandastīkṣṇo 'tha viṣamaḥ samaś ceti caturvidhāḥ /
GarPur, 1, 168, 39.1 prabhavaḥ sarvarogāṇāmajīrṇaṃ cāgnināśanam /
GarPur, 1, 168, 40.1 āmādviṣūcikā caiva hṛdālasyādayastathā /
GarPur, 1, 168, 42.2 tasminsvāpo divā kāryo laṅghanaṃ ca vivarjanam //
GarPur, 1, 168, 43.1 śūlagulmau ca viṇmūtrasthānaviṣṭambhasūcakau /
GarPur, 1, 168, 44.1 āmamamlaṃ ca viṣṭabdhaṃ kaphapittānilaiḥ kramāt /
GarPur, 1, 168, 46.1 uṣṇāmbu vānupānaṃ ca mākṣikaiḥ pācanaṃ bhavet /
GarPur, 1, 168, 46.2 karīradadhimatsyaiśca prāyaḥ kṣīraṃ virudhyate //
GarPur, 1, 168, 47.1 bilvaḥ śoṇā ca gambhārī pāṭalā gaṇikārikā /
GarPur, 1, 168, 49.2 kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate //
GarPur, 1, 168, 49.2 kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate //
GarPur, 1, 168, 51.1 snehaṃ ca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ /
GarPur, 1, 168, 51.1 snehaṃ ca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ /
GarPur, 1, 168, 53.2 bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet //
GarPur, 1, 168, 54.1 gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca /
GarPur, 1, 168, 54.1 gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca /
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //
GarPur, 1, 169, 8.2 tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ //
GarPur, 1, 169, 8.2 tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ //
GarPur, 1, 169, 9.1 āgkī kaphapittaghnī śukralā ca tathā smṛtā /
GarPur, 1, 169, 14.1 tadvadeva ca kausumbhaṃ rājikā vātapittalā /
GarPur, 1, 169, 15.1 doṣaghnaṃ padmapatraṃ ca tripuṭaṃ vātakṛtparam /
GarPur, 1, 169, 16.1 taṇḍulīyo viṣaharaḥ pālaṅkyāśca tathāpare /
GarPur, 1, 169, 21.1 keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut /
GarPur, 1, 169, 28.2 śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca //