Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Politics, narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8303
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam / (1.1) Par.?
tad vigrahaṃ śrotuṃ naḥ kutūhalam asti / (1.2) Par.?
viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi / (1.3) Par.?
vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ / (1.4) Par.?
haṃsaiḥ saha mayūrāṇāṃ vigrahe tulyavikrame / (1.5) Par.?
viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvārimandire // (1.6) Par.?
rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati / (2.1) Par.?
asti karpūradvīpe padmakelināmadheyaṃ saraḥ / (2.2) Par.?
tatra hiraṇyagarbho nāma rājahaṃsaḥ prativasati / (2.3) Par.?
sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ / (2.4) Par.?
yataḥ / (2.5) Par.?
yadi na syān narapatiḥ samyaṅnetā tataḥ prajā / (2.6) Par.?
akarṇadhārā jaladhau viplaveteha naur iva // (2.7) Par.?
aparaṃ ca / (3.1) Par.?
prajāṃ saṃrakṣati nṛpaḥ sā vardhayati pārthivam / (3.2) Par.?
vardhanād rakṣaṇaṃ śreyas tadabhāve sad apy asat // (3.3) Par.?
ekadāsau rājahaṃsaiḥ suvistīrṇakamalaparyaṅke sukhāsīnaḥ parivāraparivṛtas tiṣṭhati / (4.1) Par.?
tataḥ kutaścid deśād āgatya dīrghamukho nāma bakaḥ praṇamyopaviṣṭaḥ / (4.2) Par.?
rājovāca dīrghamukha daśāntarād āgato 'si / (4.3) Par.?
vārtāṃ kathaya / (4.4) Par.?
sa brūte deva asti mahatī vārtā / (4.5) Par.?
tām ākhyātukāma eva satvaram āgato 'ham / (4.6) Par.?
śrūyatām / (4.7) Par.?
asti jambūdvīpe vindhyo nāma giriḥ / (4.8) Par.?
tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati / (4.9) Par.?
tasyānucaraiś caradbhiḥ pakṣibhir ahaṃ dagdhāracyamadhye carann avalokitaḥ / (4.10) Par.?
pṛṣṭaś ca kas tvam kutaḥ samāgato 'si / (4.11) Par.?
tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi / (4.12) Par.?
etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca / (4.13) Par.?
tato mayoktam āḥ kim evam ucyate mahad antaram / (4.14) Par.?
yataḥ karpūradvīpaḥ svarga eva / (4.15) Par.?
rājahaṃsaś ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate / (4.16) Par.?
atra marusthale patitā yūyaṃ kiṃ kurutha / (4.17) Par.?
asmaddeśe gamyatām / (4.18) Par.?
tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ / (4.19) Par.?
tathā coktam / (4.20) Par.?
payaḥpānaṃ bhujaṅgānāṃ kevalaṃ viṣavardhanam / (4.21) Par.?
upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye // (4.22) Par.?
anyac ca / (5.1) Par.?
vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana / (5.2) Par.?
vānarānupadiśyātha sthānabhraṣṭā yayuḥ khagāḥ // (5.3) Par.?
rājovāca katham etat / (6.1) Par.?
dīrghamukhaḥ kathayati / (6.2) Par.?
asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ / (6.3) Par.?
tatra nirmitanīḍakoḍe pakṣiṇaḥ sukhena nivasanti / (6.4) Par.?
athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale / (6.5) Par.?
dhārāsārair mahatī vṛṣṭir babhūva / (6.6) Par.?
tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta / (6.7) Par.?
asmābhir nirmitā nīḍāś cañcumātrāhṛtais tṛṇaiḥ / (6.8) Par.?
hastapādādisaṃyuktā yūyaṃ kim avasīdatha // (6.9) Par.?
tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti / (7.1) Par.?
tad bhavatu tāvad vṛṣṭer upaśamaḥ / (7.2) Par.?
anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni / (7.3) Par.?
ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ityādi / (7.4) Par.?
rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam / (7.5) Par.?
bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ / (7.6) Par.?
tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ / (7.7) Par.?
etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ / (7.8) Par.?
tato mayāpi svavikramo darśitaḥ / (7.9) Par.?
yataḥ / (7.10) Par.?
anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ / (7.11) Par.?
parākramaḥ paribhave vaiyātyaṃ surateṣv iva // (7.12) Par.?
rājā vihasyāha / (8.1) Par.?
ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam / (8.2) Par.?
antaraṃ naiva jānāti sa tiraskriyate 'ribhiḥ // (8.3) Par.?
suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān / (9.1) Par.?
dvīpicarmaparicchanno vāgdoṣād gardabho hataḥ // (9.2) Par.?
bakaḥ pṛcchati katham etat / (10.1) Par.?
rājā kathayati / (10.2) Par.?
asti hastināpure vilāso nāma rajakaḥ / (10.3) Par.?
tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat / (10.4) Par.?
tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyakasamīpe sasyakṣetre vimuktaḥ / (10.5) Par.?
tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante / (10.6) Par.?
athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam / (10.7) Par.?
taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ / (10.8) Par.?
tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ / (10.9) Par.?
ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi / (10.10) Par.?
dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi / (10.11) Par.?
tan na kṣantavyam idānīm / (10.12) Par.?
ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ / (10.13) Par.?
tasya rājyādhikāro nāsti / (10.14) Par.?
yata ekāntamṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ / (10.15) Par.?
sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ / (10.16) Par.?
tena tadāśrayam upadiśasi / (10.17) Par.?
śṛṇu / (10.18) Par.?
sevitavyo mahāvṛkṣaḥ phalacchāyāsamanvitaḥ / (10.19) Par.?
yadi daivāt phalaṃ nāsti chāyā kena nivāryate // (10.20) Par.?
'pi śauṇḍikīhaste vāruṇīty abhidhīyate // (11.1) Par.?
anyac ca / (11.2) Par.?
hīnasevā na kartavyā kartavyo mahadāśrayaḥ / (11.3) Par.?
payo anyac ca / (12.1) Par.?
mahān apy alpatāṃ yāti nirguṇe guṇavistaraḥ / (12.2) Par.?
ādhārādheyabhāvena gajendra iva darpaṇe // (12.3) Par.?
kiṃtu / (13.1) Par.?
ajā siṃhaprasādena vane carati nirbhayam / (13.2) Par.?
rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ // (13.3) Par.?
viśeṣataś ca / (14.1) Par.?
vyapadeśe'pi siddhiḥ syād atiśakte narādhipe / (14.2) Par.?
śaśino vyapadeśena śaśakāḥ sukham āsate // (14.3) Par.?
mayoktam katham etat pakṣiṇaḥ kathayanti / (15.1) Par.?
kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam / (15.2) Par.?
vayaṃ ca nimajjanasthānābhāvān mṛtāḥ / (15.3) Par.?
andhā iva kiṃ kurmaḥ kva yāmaḥ / (15.4) Par.?
tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān / (15.5) Par.?
tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ / (15.6) Par.?
anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam / (15.7) Par.?
tato vinaṣṭam asmatkulam / (15.8) Par.?
tato vijayo nāma vṛddhaśaśako 'vadan mā viṣīdata / (15.9) Par.?
mayātra pratīkāraḥ kartavyaḥ / (15.10) Par.?
tato 'sau pratijñāya calitaḥ / (15.11) Par.?
gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam / (15.12) Par.?
yataḥ / (15.13) Par.?
spṛśann api gajo hanti jighrann api bhujaṅgamaḥ / (15.14) Par.?
pālayann api bhūpālaḥ prahasann api durjanaḥ // (15.15) Par.?
ato 'haṃ parvataśikharam āruhya yūthanāthaṃ saṃvādayāmi / (16.1) Par.?
tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ / (16.2) Par.?
sa brūte śaśako 'ham / (16.3) Par.?
bhagavatā candreṇa bhavadantikaṃ preṣitaḥ / (16.4) Par.?
yūthapatir āha kāryam ucyatām / (16.5) Par.?
vijayo brūte / (16.6) Par.?
udyateṣv api śastreṣu dūto vadati nānyathā / (16.7) Par.?
sadaivāvadhyabhāvena yathārthasya hi vācakaḥ // (16.8) Par.?
tad ahaṃ tadājñayā bravīmi śṛṇu / (17.1) Par.?
yad ete candrasarorakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam / (17.2) Par.?
te śaśakāś ciram asmākaṃ rakṣitāḥ / (17.3) Par.?
ata eva me śaśāṅka iti prasiddhiḥ / (17.4) Par.?
evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam / (17.5) Par.?
punar na tatra gamiṣyāmi / (17.6) Par.?
dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha / (17.7) Par.?
tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ / (17.8) Par.?
uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ / (17.9) Par.?
tataḥ kṣamyatām / (17.10) Par.?
naivaṃ vārāntaraṃ vidhāsyate / (17.11) Par.?
ity uktvā prasthāpitaḥ / (17.12) Par.?
ato vayaṃ brūmaḥ vyapadeśe'pi siddhiḥ syāt iti / (17.13) Par.?
tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ / (17.14) Par.?
trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti / (17.15) Par.?
tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ / (17.16) Par.?
tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām / (17.17) Par.?
eṣa duṣṭo 'smaddeśe carann api devapādān adhikṣipati / (17.18) Par.?
rājāha ko 'yam kutaḥ samāyātaḥ / (17.19) Par.?
te ūcuḥ hiraṇyagarbhanāmno rājahaṃsasyānucaraḥ karpūradvīpād āgataḥ / (17.20) Par.?
athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ kas tatra mukhyo mantrī iti / (17.21) Par.?
mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ / (17.22) Par.?
gṛdhro brūte yujyate / (17.23) Par.?
svadeśajo 'sau / (17.24) Par.?
yataḥ / (17.25) Par.?
svadeśajaṃ kulācāraviśuddham upadhāśucim / (17.26) Par.?
mantrajñam avasaninaṃ vyabhicāravivarjitam // (17.27) Par.?
adhītavyavahārārthaṃ maulaṃ khyātaṃ vipaścitam / (18.1) Par.?
arthasyotpādakaṃ caiva vidadhyān mantriṇaṃ nṛpaḥ // (18.2) Par.?
atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva / (19.1) Par.?
tatrāpi devapādānām evādhipatyam / (19.2) Par.?
tato rājñāpy uktamevam eva / (19.3) Par.?
yataḥ / (19.4) Par.?
rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ / (19.5) Par.?
aprāpyam api vāñchanti kiṃ punar labhyate'pi yat // (19.6) Par.?
tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati / (20.1) Par.?
tadā jambūdvīpe'py asmatprabhor hiraṇyagarbhasya svāmyam asti / (20.2) Par.?
śuko brūte katham atra nirṇayaḥ / (20.3) Par.?
mayoktaṃ saṅgrāma eva / (20.4) Par.?
rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru / (20.5) Par.?
tadā mayoktam svadūto 'pi prasthāpyatām / (20.6) Par.?
rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ / (20.7) Par.?
bhakto guṇī śucir dakṣaḥ pragalbho 'vyasanī kṣamī / (20.8) Par.?
brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān // (20.9) Par.?
gṛdhro vadati santy eva dūtā bahavaḥ kiṃtu brāhmaṇa eva kartavyaḥ / (21.1) Par.?
yataḥ / (21.2) Par.?
prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati / (21.3) Par.?
kālimā kālakūṭasya nāpaitīśvarasaṅgamāt // (21.4) Par.?
rājāha tataḥ śuka eva vrajatu / (22.1) Par.?
śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi / (22.2) Par.?
śuko brūte yathājñāpayati devaḥ / (22.3) Par.?
kintv ayaṃ durjano bakaḥ / (22.4) Par.?
tad anena saha na gacchāmi / (22.5) Par.?
tathā coktam / (22.6) Par.?
khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu / (22.7) Par.?
daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ // (22.8) Par.?
aparaṃ ca / (23.1) Par.?
na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit / (23.2) Par.?
kākasaṅgāddhato haṃsas tiṣṭhan gacchaṃś ca vartakaḥ // (23.3) Par.?
rājovāca katham etat / (24.1) Par.?
śukaḥ kathayati / (24.2) Par.?
asty ujjayinīvartmaprāntare plakṣataruḥ / (24.3) Par.?
tatra haṃsakākau nivasataḥ / (24.4) Par.?
kadācit grīṣmasamaye pariśrāntaḥ kaścit pathikas tatra tarutale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ / (24.5) Par.?
tatra kṣaṇāntare tanmukhād vṛkṣacchāyāpagatā / (24.6) Par.?
tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā / (24.7) Par.?
tato nirbharanidrāsukhinā pathibhramaṇapariśrāntena pānthena mukhavyādānaṃ kṛtam / (24.8) Par.?
atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ / (24.9) Par.?
tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ / (24.10) Par.?
ato 'haṃ bravīmi na sthātavyam iti / (24.11) Par.?
deva vartakakathām api kathayāmi / (24.12) Par.?
śrūyatām / (24.13) Par.?
ekatra vṛkṣe kākavartakau sukhaṃ nivasataḥ / (24.14) Par.?
ekadā bhagavato garuḍasya yātrāprasaṅgena sarve pakṣiṇaḥ samudratīraṃ gatāḥ / (24.15) Par.?
tataḥ kākena saha vartakaś calitaḥ / (24.16) Par.?
atha gacchato gopālasya mastakāvasthitadadhibhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate / (24.17) Par.?
tato yāvad asau dadhibhāṇḍaṃ bhūmau nidhāyordhvam avalokate tāvat tena kākavartakau dṛṣṭau / (24.18) Par.?
tatas tena dṛṣṭaḥ kākaḥ palāyitaḥ / (24.19) Par.?
vartakaḥ svabhāvaniraparādho mandagatis tena prāpto vyāpāditaḥ / (24.20) Par.?
ato 'haṃ bravīmi na gantavyam ityādi / (24.21) Par.?
tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api / (24.22) Par.?
śukenoktamastv evam / (24.23) Par.?
kintu / (24.24) Par.?
durjanair ucyamānāni saṃmatāni priyāṇy api / (24.25) Par.?
akālakusumānīva bhayaṃ saṃjanayanti hi // (24.26) Par.?
durjanatvaṃ ca bhavato vākyād eva jñātam / (25.1) Par.?
yad anayor bhūpālayor vigrahe bhavadvacanam eva nidānam / (25.2) Par.?
paśya / (25.3) Par.?
pratyakṣe'pi kṛte doṣe mūrkhaḥ sāntvena tuṣyati / (25.4) Par.?
rathakāro nijāṃ bhāryāṃ sajārāṃ śirasākarot // (25.5) Par.?
rājñoktam katham etat / (26.1) Par.?
śukaḥ kathayati / (26.2) Par.?
asti yauvanaśrīnagare mandamatir nāma rathakāraḥ / (26.3) Par.?
sa ca svabhāryāṃ bandhakīṃ jānāti / (26.4) Par.?
kintu jāreṇa samaṃ svacakṣuṣā naikasthāne paśyati / (26.5) Par.?
tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ / (26.6) Par.?
sa kiyad dūraṃ gatvā punar āgatya paryaṅkatale svagṛhe nibhṛtaṃ sthitaḥ / (26.7) Par.?
atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ / (26.8) Par.?
paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat / (26.9) Par.?
tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam / (26.10) Par.?
atha tayoktamanabhijño 'si / (26.11) Par.?
yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ / (26.12) Par.?
tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti / (26.13) Par.?
kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate / (26.14) Par.?
jāro brūte tava kim evaṃvidhā snehabhūmī rathakāraḥ / (26.15) Par.?
bandhaky avadad re barbara kiṃ vadasi śṛṇu / (26.16) Par.?
paruṣāṇy api yā proktā dṛṣṭā yā krodhacakṣuṣā / (26.17) Par.?
suprasannamukhī bhartuḥ sā nārī dharmabhājanam // (26.18) Par.?
aparaṃ ca / (27.1) Par.?
nagarastho vanastho vā pāpo vā yadi vā śuciḥ / (27.2) Par.?
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // (27.3) Par.?
anyac ca / (28.1) Par.?
bhartā hi paramaṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā / (28.2) Par.?
eṣā virahitā tena śobhanāpi na śobhate // (28.3) Par.?
tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca / (29.1) Par.?
sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ / (29.2) Par.?
kiṃ bahunā tasmin jīvati jīvāmi / (29.3) Par.?
tanmaraṇe cānumaraṇaṃ kariṣyāmīti pratijñā vartate / (29.4) Par.?
yataḥ / (29.5) Par.?
tisraḥ koṭyo 'rdhakoṭī ca yāni lomāni mānave / (29.6) Par.?
tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati // (29.7) Par.?
anyac ca / (30.1) Par.?
vyālagrāhī yathā vyālaṃ balād uddharate bilāt / (30.2) Par.?
tadvad bhartāram ādāya svargaloke mahīyate // (30.3) Par.?
aparaṃ ca / (31.1) Par.?
citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ / (31.2) Par.?
kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt // (31.3) Par.?
yataḥ / (32.1) Par.?
yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ / (32.2) Par.?
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // (32.3) Par.?
etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta / (33.1) Par.?
ato 'haṃ bravīmi prayakṣe'pi kṛte doṣe ityādi / (33.2) Par.?
ato 'haṃ tena rājñā yathāvyavahāraṃ sampūjya prasthāpitaḥ / (33.3) Par.?
śuko 'pi mama paścād āgacchann āste / (33.4) Par.?
etat sarvaṃ parijñāya yathākartavyam anusaṃdhīyatām / (33.5) Par.?
cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam / (33.6) Par.?
kintu deva svabhāva eṣa mūrkhānām / (33.7) Par.?
yataḥ / (33.8) Par.?
śataṃ dadyān na vivaded iti vijñasya saṃmatam / (33.9) Par.?
vinā hetum api dvandvam etan mūrkhasya lakṣaṇam // (33.10) Par.?
rājāha alam anenātītopālambhanena / (34.1) Par.?
prastutam anusaṃdhīyatām / (34.2) Par.?
cakravāko brūte deva vijane bravīmi / (34.3) Par.?
yataḥ / (34.4) Par.?
varṇākārapratidhvānair netravaktravikārataḥ / (34.5) Par.?
apy ūhanti mano dhīrās tasmād rahasi mantrayet // (34.6) Par.?
tato rājā mantrī ca tatra sthitau anye'nyatra gatāḥ / (35.1) Par.?
cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam / (35.2) Par.?
yataḥ / (35.3) Par.?
vedyānām āturaḥ śreyān vyasanī yo niyoginām / (35.4) Par.?
viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām // (35.5) Par.?
rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam / (36.1) Par.?
samprati yat kartavyaṃ tan nirūpyatām / (36.2) Par.?
cakravāko brūte deva praṇidhis tāvat tatra prahīyatām / (36.3) Par.?
tatas tadanuṣṭhānaṃ balābalaṃ ca jānīmaḥ / (36.4) Par.?
tathā hi / (36.5) Par.?
bhavet svapararāṣṭrāṇāṃ kāryākāryāvalokane / (36.6) Par.?
cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ // (36.7) Par.?
sa ca dvitīyaṃ viśvāsapātraṃ gṛhītvā yātu / (37.1) Par.?
tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati / (37.2) Par.?
tathā coktaṃ / (37.3) Par.?
tīrthāśramasurasthāne śāstravijñānahetunā / (37.4) Par.?
tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset // (37.5) Par.?
gūḍhacāraś ca yo jale sthale ca carati / (38.1) Par.?
tato 'sāv eva bako niyujyatām / (38.2) Par.?
etādṛśa eva kaścid bako dvitīyatvena prayātu / (38.3) Par.?
tadgṛhalokāś ca rājadvāre tiṣṭhantu / (38.4) Par.?
kintu etad api suguptam anuṣṭhātavyam / (38.5) Par.?
yataḥ / (38.6) Par.?
ṣaṭkarṇo bhidyate mantras tathā prāptaś ca vārtayā / (38.7) Par.?
ity ātmanā dvitīyena mantraḥ kāryo mahībhṛtā // (38.8) Par.?
paśya / (39.1) Par.?
mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ / (39.2) Par.?
na śakyās te samādhātum iti nītividāṃ matam // (39.3) Par.?
rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ / (40.1) Par.?
mantrī brūte deva saṅgrāme vijayo 'pi prāptaḥ / (40.2) Par.?
atrāntare pratīhāraḥ praviśya praṇamyovāca deva jambūdvīpād āgato dvāri śukas tiṣṭhati / (40.3) Par.?
rājā cakravākam ālokate / (40.4) Par.?
cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ / (40.5) Par.?
yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ / (40.6) Par.?
rājāha vigrahas tāvat samupasthitaḥ / (40.7) Par.?
cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ / (40.8) Par.?
yataḥ / (40.9) Par.?
sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim / (40.10) Par.?
yuddhodyogaṃ svabhūtyāgaṃ nirdiśaty avicāritam // (40.11) Par.?
aparaṃ ca / (41.1) Par.?
vijetuṃ prayatetārīn na yuddhena kadācana / (41.2) Par.?
anityo vijayo yasmād dṛśyate yudhyamānayoḥ // (41.3) Par.?
anyac ca / (42.1) Par.?
sāmnā dānena bhedena samastair athavā pṛthak / (42.2) Par.?
sādhituṃ prayatetārīn na yuddhena kadācana // (42.3) Par.?
aparaṃ ca / (43.1) Par.?
sarva eva janaḥ śūro hy anāsāditavigrahaḥ / (43.2) Par.?
adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi // (43.3) Par.?
kiṃca / (44.1) Par.?
na tathotthāpyate grāvā prāṇibhir dāruṇā yathā / (44.2) Par.?
alpopāyān mahāsiddhir etanmantraphalaṃ mahat // (44.3) Par.?
kintu vigraham upasthitaṃ vilokya vyavahriyatām yataḥ / (45.1) Par.?
yathā kālakṛtodyogāt kṛṣiḥ phalavatī bhavet / (45.2) Par.?
tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt // (45.3) Par.?
aparaṃ ca / (46.1) Par.?
dūre bhīrutvam āsanne śūratā mahato guṇaḥ / (46.2) Par.?
vipattau hi mahān loke dhīratvam adhigacchati // (46.3) Par.?
anyac ca / (47.1) Par.?
pratyūhaḥ sarvasiddhīnām uttāpaḥ prathamaḥ kila / (47.2) Par.?
atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ // (47.3) Par.?
balinā saha yoddhavyam iti nāsti nidarśanam / (48.1) Par.?
tad yuddhaṃ hastinā sārdhaṃ narāṇāṃ mṛtyum āvahet // (48.2) Par.?
anyac ca / (49.1) Par.?
sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate / (49.2) Par.?
kalir balavatā sārdhaṃ kīṭapakṣodgamo yathā // (49.3) Par.?
kiṃca / (50.1) Par.?
kaurmaṃ saṅkocam āsthāya prahāram api marṣayet / (50.2) Par.?
prāptakāle tu nītijña uttiṣṭhet krūrasarpavat // (50.3) Par.?
mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ / (51.1) Par.?
samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ // (51.2) Par.?
ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ / (52.1) Par.?
ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ / (52.2) Par.?
śataṃ śatasahasrāṇi tasmād durgaṃ viśiṣyate // (52.3) Par.?
kiṃca / (53.1) Par.?
adurgaviṣayaḥ kasya nāreḥ paribhavāspadam / (53.2) Par.?
adurgo 'nāśrayo rājā potacyutamanuṣyavat // (53.3) Par.?
durgaṃ kuryān mahākhātam uccaprākārasaṃyutam / (54.1) Par.?
sayantraṃ sajalaṃ śailasarinmaruvanāśrayam // (54.2) Par.?
vistīrṇatātivaiṣamyaṃ rasadhānyedhmasaṅgrahaḥ / (55.1) Par.?
praveśaś cāpasāraś ca saptaitā durgasampadaḥ // (55.2) Par.?
rājāha durgānusandhāne ko niyujyatām / (56.1) Par.?
cakravāko brūte / (56.2) Par.?
yo yatra kuśalaḥ kārye taṃ tatra viniyojayet / (56.3) Par.?
karmasv adṛṣṭakarmā yaḥ śāstrajño 'pi vimuhyati // (56.4) Par.?
tadāhūyatāṃ sārasaḥ / (57.1) Par.?
tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi / (57.2) Par.?
sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ / (57.3) Par.?
kintv etanmadhyadvīpe dravyasaṅgrahaḥ kriyatām / (57.4) Par.?
yataḥ / (57.5) Par.?
dhānyānāṃ saṅgraho rājann uttamaḥ sarvasaṅgrahāt / (57.6) Par.?
nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇadhāraṇam // (57.7) Par.?
kiṃca / (58.1) Par.?
khyātaḥ sarvarasānāṃ hi lavaṇo rasa uttamaḥ / (58.2) Par.?
gṛhṇīyāt taṃ vinā tena vyañjanaṃ gomayāyate // (58.3) Par.?
rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām / (59.1) Par.?
punaḥ praviśya pratīhāro brūte deva siṃhaladvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate / (59.2) Par.?
sa ca devapādān draṣṭum icchati / (59.3) Par.?
rājāha kākaḥ prājño bahudṛśvā ca tad bhavati sa saṃgrāhyaḥ / (59.4) Par.?
cakravāko brūte deva asty evaṃ / (59.5) Par.?
kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ / (59.6) Par.?
tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam / (59.7) Par.?
ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ / (59.8) Par.?
sa parair hanyate mūḍho nīlavarṇaśṛgālavat // (59.9) Par.?
rājovāca katham etat / (60.1) Par.?
mantrī kathayati / (60.2) Par.?
asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ / (60.3) Par.?
paścāt tata utthātum asamarthaḥ prātar ātmānaṃ mṛtavat saṃdarśya sthitaḥ / (60.4) Par.?
atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ / (60.5) Par.?
tasmāt palāyitaḥ / (60.6) Par.?
tato 'sau vane gatvā ātmānaṃ nīlavarṇam avalokyācintayad aham idānīm uttamavarṇaḥ / (60.7) Par.?
tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ / (60.8) Par.?
paśyantu mama varṇam / (60.9) Par.?
tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ / (60.10) Par.?
śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti / (60.11) Par.?
anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva / (60.12) Par.?
tatas tena svajñātibhir āvṛtenādhikyaṃ sādhitam / (60.13) Par.?
tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ / (60.14) Par.?
tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ / (60.15) Par.?
svasamīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam / (60.16) Par.?