Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Narmamālā
Rasaratnasamuccaya
Rasikapriyā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 2, 1, 4, 3.0 uru gṛṇīhīty abravīt tad udaram abhavat //
AĀ, 2, 1, 4, 4.0 urv eva me kurv ity abravīt tad uro 'bhavat //
AĀ, 2, 1, 4, 6.0 ūrdhvaṃ tv evodasarpat tacchiro 'śrayata yacchiro 'śrayata tacchiro 'bhavat tacchirasaḥ śirastvam //
AĀ, 2, 1, 4, 16.0 tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam //
AĀ, 2, 1, 4, 24.0 prāṇaḥ prāviśat tat prāṇe prapanna udatiṣṭhat tad uktham abhavat //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
Aitareyabrāhmaṇa
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 4.0 tato vā aṣṭākṣarā gāyatry abhavad ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 8, 6, 7.0 te ete abhyanūcyete agner gāyatry abhavat sayugveti //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Atharvaveda (Paippalāda)
AVP, 1, 104, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVP, 1, 106, 4.2 tena devā vy aṣahanta śatrūn hantāsurāṇām abhavac chacīpatiḥ //
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 5, 25, 6.1 asad bhūmyāḥ sam abhavat tad dyām eti bṛhad vacaḥ /
AVP, 12, 9, 8.2 vaśā saṃbhūtyā adhi gaur amīmet tasyāḥ pīvo abhavad varmavāsasam //
AVP, 12, 10, 1.1 rūpam ekaḥ pary abhavad rājā nāmaika ucyate /
AVP, 12, 12, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 4, 19, 6.1 asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ /
AVŚ, 5, 12, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
AVŚ, 7, 1, 2.2 sa dyām aurṇod antarikṣaṃ svaḥ sa idaṃ viśvam abhavat sa ābhavat //
AVŚ, 8, 4, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
AVŚ, 9, 1, 5.1 madhoḥ kaśām ajanayanta devās tasyā garbho abhavad viśvarūpaḥ /
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 10, 2, 18.1 kenemāṃ bhūmim aurṇot kena pary abhavad divam /
AVŚ, 10, 8, 21.1 apād agre sam abhavat so agre svar ābharat /
AVŚ, 10, 10, 24.2 tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā //
AVŚ, 10, 10, 26.2 vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ //
AVŚ, 10, 10, 29.1 caturdhā reto abhavad vaśāyāḥ /
AVŚ, 10, 10, 34.2 vaśedaṃ sarvam abhavad yāvat sūryo vipaśyati //
AVŚ, 11, 5, 16.2 prajāpatir virājati virāḍ indro 'bhavad vaśī //
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 2.2 ta āsaṃ janyās te varā brahma jyeṣṭhavaro 'bhavat //
AVŚ, 12, 1, 60.2 bhujiṣyaṃ pātraṃ nihitaṃ guhā yad āvir bhoge abhavan mātṛmadbhyaḥ //
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 14, 1, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 4.0 so 'vardhata sa mahān abhavat sa mahādevo 'bhavat //
AVŚ, 15, 1, 4.0 so 'vardhata sa mahān abhavat sa mahādevo 'bhavat //
AVŚ, 15, 1, 5.0 sa devānām īśāṃ paryait sa īśāno 'bhavat //
AVŚ, 15, 1, 6.0 sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ //
AVŚ, 15, 7, 1.0 sa mahimā sadrur bhūtvāntaṃ pṛthivyā agacchat samudro 'bhavat //
AVŚ, 18, 4, 32.1 dhānā dhenur abhavad vatso asyās tilo 'bhavat /
AVŚ, 18, 4, 32.1 dhānā dhenur abhavad vatso asyās tilo 'bhavat /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 2.3 sā pṛthivy abhavat /
BĀU, 1, 2, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
BĀU, 1, 2, 4.9 saiva vāg abhavat //
BĀU, 1, 3, 12.2 sā yadā mṛtyum atyamucyata so 'gnir abhavat /
BĀU, 1, 3, 13.2 sa yadā mṛtyum atyamucyata sa vāyur abhavat /
BĀU, 1, 3, 14.2 tad yadā mṛtyum atyamucyata sa ādityo 'bhavat /
BĀU, 1, 3, 16.2 tad yadā mṛtyum atyamucyata sa candramā abhavat /
BĀU, 1, 4, 1.4 tato 'haṃnāmābhavat /
BĀU, 1, 4, 4.3 sā gaur abhavad vṛṣabha itaraḥ /
BĀU, 1, 4, 4.4 tāṃ sam evābhavat /
BĀU, 1, 4, 4.6 vaḍavetarābhavad aśvavṛṣa itaraḥ /
BĀU, 1, 4, 4.8 tāṃ sam evābhavat /
BĀU, 1, 4, 4.10 ajetarābhavad basta itaraḥ /
BĀU, 1, 4, 4.12 tāṃ sam evābhavat /
BĀU, 1, 4, 5.2 tataḥ sṛṣṭir abhavat /
BĀU, 1, 4, 9.2 kim u tad brahmāved yasmāt tat sarvam abhavad iti //
BĀU, 1, 4, 10.4 tasmāt tat sarvam abhavat /
BĀU, 1, 4, 10.5 tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat /
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
BĀU, 1, 4, 15.4 etābhyāṃ hi rūpābhyāṃ brahmābhavat /
Gopathabrāhmaṇa
GB, 1, 1, 1, 12.0 tasmāt suvedo 'bhavat //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
GB, 1, 1, 5, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat //
GB, 1, 1, 7, 5.0 yac ca vṛtvātiṣṭhaṃs tad varaṇo 'bhavat //
GB, 1, 1, 7, 9.0 sa mucyur abhavat //
GB, 1, 1, 7, 14.0 so 'ṅgaraso 'bhavat //
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 1, 2, 19, 16.0 taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 2, 20, 13.0 sātmā apitvam abhavat //
GB, 1, 2, 21, 9.0 sa raso 'bhavat //
GB, 1, 3, 15, 14.0 sa bhūyiṣṭho 'bhavat //
GB, 2, 1, 2, 6.0 tat prāśitram abhavat //
GB, 2, 1, 18, 6.0 sa rāṣṭry abhavat //
GB, 2, 3, 9, 13.0 tato vai sa devānāṃ śreṣṭho 'bhavat //
GB, 2, 3, 20, 17.0 yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 5, 6, 13.0 tato vai sa devānāṃ śreṣṭho 'bhavat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 3.2 seyam pṛthivy abhavat /
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 1, 4.2 tad idam antarikṣam abhavat /
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 1, 5.2 so 'sau dyaur abhavat /
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 1, 7.1 seyaṃ vāg abhavat /
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 16, 1.1 saivarg abhavad iyam eva śrīḥ /
JUB, 1, 16, 2.2 tad evāsuram abhavat //
JUB, 1, 23, 7.3 tad etad akṣaram abhavad om iti yad etat //
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 2, 2, 1.1 sā yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 3, 3.2 sa tapas taptvaikam evākṣaram abhavat //
JUB, 2, 11, 2.3 so 'gnir abhavat //
JUB, 2, 11, 3.3 sa candramā abhavat //
JUB, 2, 11, 4.3 sa ādityo 'bhavat //
JUB, 2, 11, 6.3 sa vāyur abhavat //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
JUB, 4, 22, 1.2 tad abhavat /
JUB, 4, 22, 2.3 sa vāva prāṇo 'bhavat //
JUB, 4, 22, 3.2 sa vā apāno 'bhavat //
JUB, 4, 22, 4.2 sa vāva vyāno 'bhavat //
JUB, 4, 22, 5.2 sa vāva samāno 'bhavat //
JUB, 4, 22, 6.2 sa vā udāno 'bhavat //
JUB, 4, 22, 10.1 tad vā etad ekam abhavat prāṇa eva /
JUB, 4, 24, 2.2 tasmā urur abhavat /
Jaiminīyabrāhmaṇa
JB, 1, 81, 1.0 sa yat prathamam apāhan sā kṛṣṇāvirabhavat //
JB, 1, 81, 2.0 yad dvitīyam apāhan sā dhūmrāvirabhavat //
JB, 1, 81, 3.0 yat tṛtīyam apāhan sā phalguny avirabhavat //
JB, 1, 113, 4.0 sa eva dvyakṣaro vaṣaṭkāro 'bhavat //
JB, 1, 134, 8.0 tad eva svakṛtam iriṇam abhavat //
JB, 1, 137, 24.0 so 'bhavat //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 147, 6.0 tad eva naudhasam abhavat //
JB, 1, 159, 2.0 yena prācā prābhraṃśata sā kakub abhavat //
JB, 1, 159, 4.0 atha yena pratīcā prābhraṃśata soṣṇig abhavat //
JB, 1, 164, 12.0 tato 'smād anapakramy abhavat //
JB, 1, 170, 5.0 tad yajñāyajñīyam abhavat //
JB, 1, 170, 7.0 yad dvitīyam apairayaṃs tan nārmedham abhavat //
JB, 1, 170, 8.0 yat tṛtīyam apairayaṃs tad dāśaspatyam abhavat //
JB, 1, 170, 9.0 yac caturtham apairayaṃs tad viśoviśīyam abhavat //
JB, 1, 170, 10.0 yat pañcamam apairayaṃs tad vāravantīyam abhavat //
JB, 1, 172, 15.0 tato vai sa viśo viśa evānnādaḥ śreṣṭho 'dhipatir abhavat //
JB, 1, 187, 9.0 tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ //
JB, 1, 189, 3.0 yad ṛcaś ca sāmnaś cātyaricyata tad udvaṃśīyam abhavat //
JB, 1, 197, 9.0 sānuṣṭub abhavat //
JB, 1, 197, 12.0 sānuṣṭub abhavat //
JB, 1, 197, 15.0 sānuṣṭub abhavat //
JB, 1, 197, 18.0 sānuṣṭub abhavat //
JB, 1, 203, 6.0 sa ṣoḍaśy abhavat //
JB, 1, 203, 14.0 sa yad astṛtvā vyanadat tan nānadam abhavat //
JB, 1, 204, 2.0 tad gaurīvitam abhavat //
JB, 1, 220, 5.0 tato vai so 'gryo mukhyo brahmavarcasy abhavat //
JB, 1, 221, 13.0 sā kṛkalāsy abhavat //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 285, 25.0 catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat //
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
JB, 1, 298, 10.0 tad asya mithunam abhavat //
JB, 1, 314, 5.0 bhūmir bhūtvā bhūtaṃ bhavyam abhavat //
JB, 1, 314, 11.0 vāyur bhūtvā prajānāṃ prāṇo 'bhavat //
JB, 1, 314, 14.0 virāḍ bhūtvādityo 'bhavat //
JB, 1, 314, 15.0 kāmo bhūtvānanto 'bhavat //
JB, 1, 314, 16.0 ananto bhūtvā mṛtyur abhavat //
JB, 1, 314, 20.0 parjanyo bhūtvā prajānāṃ janitram abhavat //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 2, 154, 3.0 tad yat somapānam āsīt sa kapiñjalo 'bhavat //
JB, 2, 154, 6.0 atha yat surāpānam āsīt sa kalaviṅko 'bhavat //
JB, 2, 154, 8.0 atha yad annādanam āsīt sa tittirir abhavat //
JB, 2, 155, 13.0 taṃ yat prāvartayat sa eva vṛtro 'bhavat //
JB, 3, 346, 9.0 sa udano 'bhavat //
JB, 3, 346, 15.0 sa mantho 'bhavat //
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 7.0 tat phalam abhavat //
KauṣB, 2, 5, 9.0 tad annam abhavat //
KauṣB, 2, 5, 11.0 tad reto 'bhavat //
KauṣB, 2, 5, 13.0 sa puruṣo 'bhavat //
KauṣB, 4, 6, 9.0 teneṣṭvā prājāyata prajayā paśubhir abhi saudāsān abhavat //
Kāṭhakasaṃhitā
KS, 6, 6, 23.0 sa bhūyiṣṭho 'bhavat //
KS, 7, 10, 47.0 sa yad vācāvadat tad abhavat //
KS, 8, 2, 28.0 seyam abhavat //
KS, 8, 2, 37.0 yad abhavat tad bhūmiḥ //
KS, 8, 2, 68.0 sā divyāśanir abhavat //
KS, 8, 5, 60.0 taddhiraṇyam abhavat //
KS, 8, 5, 68.0 yad agne reto 'sicyata taddharitam abhavat //
KS, 10, 2, 18.0 tato vai so 'bhavat //
KS, 10, 10, 3.0 tato vai so 'bhavat //
KS, 10, 10, 54.0 etāni vai sarvāṇīndro 'bhavan nod //
KS, 10, 10, 102.0 tato vai so 'bhavat //
KS, 11, 1, 69.0 tato vai so 'bhavat //
KS, 11, 4, 90.0 sa imāḥ pañca diśo 'nu tejasvy abhavat //
KS, 11, 6, 26.0 sa hasty abhavat //
KS, 11, 6, 32.0 tato vai so 'bhavat //
KS, 12, 4, 45.0 tat tārpyam abhavat //
KS, 12, 5, 7.0 tato vai so 'bhavat //
KS, 12, 10, 14.0 tasya yat somapānaṃ śira āsīt sa kapiñjalo 'bhavat //
KS, 12, 10, 30.0 yat prathamaṃ niraṣṭhīvat tat kuvalam abhavat //
KS, 13, 2, 9.0 sa ekaśitipād abhavat //
KS, 13, 4, 38.0 tato vai so 'bhavat //
KS, 13, 5, 61.0 stry eva strīṣv abhavat //
KS, 13, 5, 70.0 tato vai so 'bhavat //
KS, 13, 7, 17.0 sa etair abhavat //
KS, 13, 8, 16.0 sa ukṣābhavat //
KS, 13, 13, 5.0 tato vai sa tejasvy abhavat //
KS, 13, 13, 13.0 tato vai sa sarvatrāpibhāgo 'bhavat //
KS, 19, 1, 26.0 sa yatrayatrāvasat tan niradahat tat kalmāṣam abhavat //
KS, 19, 3, 21.0 taddhiraṇyam abhavat //
KS, 20, 11, 62.0 tāsāṃ mūrdhābhavat //
KS, 21, 6, 47.0 so 'rko 'bhavat //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 7.0 yajño vai devebhyas tiro 'bhavat //
MS, 1, 5, 12, 16.0 tataḥ śvastanam abhavat //
MS, 1, 6, 4, 2.0 yat prāñcam aharant sarvaḥ puro 'bhavat //
MS, 1, 6, 4, 3.0 yat pratyañcam aharant sarvaḥ paścābhavat //
MS, 1, 6, 4, 15.0 tasya yaḥ śvayathā āsīt so 'śvo 'bhavat //
MS, 1, 6, 4, 30.0 so 'jo 'bhavat //
MS, 1, 6, 12, 62.0 so 'śvattha āroho 'bhavat //
MS, 1, 6, 12, 71.0 yad retā āsīt so 'śvattha āroho 'bhavat //
MS, 1, 6, 13, 39.0 yā vai sā prapharvy āsīt sā gaur abhavat //
MS, 1, 7, 4, 29.0 pañcamād vā adhy ṛtoḥ ṣaṣṭha ṛtur abhavat //
MS, 1, 8, 6, 60.0 etāni vai sarvāṇīndro 'bhavat //
MS, 1, 10, 10, 34.0 yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ //
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 2, 1, 4, 25.0 tatā indro 'bhavat //
MS, 2, 1, 8, 17.0 pṛśnir vai yad aduhat sa priyaṅgur abhavat //
MS, 2, 2, 4, 34.0 pṛśnir vai yad aduhat sa garmud abhavat //
MS, 2, 2, 7, 33.0 vasīyān abhavat //
MS, 2, 2, 8, 14.0 etāni vai sarvāṇīndro 'bhavad rājyaṃ svārājyam ādhirājyam //
MS, 2, 2, 9, 35.0 etāni vai sarvāṇīndro 'bhavat //
MS, 2, 3, 4, 13.1 yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
MS, 2, 3, 5, 38.0 yan navam ait tan navanītam abhavat //
MS, 2, 3, 7, 12.0 tair abhavat //
MS, 2, 4, 1, 14.0 tasya yat somapaṃ śirā āsīt sa kapiñjalo 'bhavat //
MS, 2, 4, 1, 29.0 yat prathamaṃ niraṣṭhīvat tat kuvalam abhavat //
MS, 2, 4, 6, 8.0 tatā indro 'bhavat //
MS, 2, 5, 5, 44.0 sa yaṃ pāpmānam apāhata sa napuṃsako 'bhavat //
MS, 2, 5, 6, 7.0 sa ekaśitipād abhavat //
MS, 2, 5, 7, 22.0 sa ukṣābhavat //
MS, 2, 5, 7, 25.0 yad devatā anuvyaukṣata sa ukṣābhavat //
MS, 2, 5, 10, 2.0 tata idaṃ sarvaṃ tamo 'bhavat //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 5, 11, 30.0 tena tejasvy abhavat //
MS, 2, 5, 11, 38.0 tena sarvatrāpibhāgo 'bhavat //
MS, 2, 7, 8, 1.2 agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 2, 13, 10, 15.1 prathamā ha vyuvāsa sā dhenur abhavad yame /
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 8, 6, 1.0 devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat //
PB, 8, 8, 9.0 bṛhatā vā indro vṛtrāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 9, 2, 3.0 brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 14.0 gaurīvitir vā etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.7 tena dasyūn vyasahanta devā hantāsurāṇām abhavacchacībhiḥ svāhā /
PārGS, 3, 3, 5.16 yā prathamā vyaucchat sā dhenur abhavad yame /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 4.2 tasya yan mana āsīt sa prajāpatir abhavat //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 3.10 tad ākhukarīṣam abhavat //
TB, 1, 1, 3, 8.7 taddhiraṇyam abhavat /
TB, 1, 1, 3, 10.9 tat parṇo 'bhavat /
TB, 1, 1, 3, 12.11 sāśanir abhavat /
TB, 1, 1, 5, 4.9 tad aśvo 'bhavat /
TB, 1, 1, 10, 1.7 sā virāḍ abhavat /
TB, 1, 1, 10, 6.13 sā rohiṇy abhavat /
TB, 1, 2, 6, 2.3 tad annaṃ pañcaviṃśam abhavat /
TB, 2, 1, 2, 2.1 tad ghṛtam abhavat /
TB, 2, 2, 4, 5.1 tad durvarṇaṃ hiraṇyam abhavat /
TB, 2, 2, 4, 5.8 tat suvarṇaṃ hiraṇyam abhavat /
TB, 2, 2, 9, 3.1 sa samudro 'bhavat /
TB, 2, 2, 9, 4.4 sā pṛthivy abhavat /
TB, 2, 2, 9, 4.6 tad antarikṣam abhavat /
TB, 2, 2, 9, 4.8 sā dyaur abhavat /
TB, 2, 2, 9, 5.9 so 'ntarvān abhavat /
TB, 2, 2, 9, 6.7 so 'ntarvān abhavat /
TB, 2, 2, 9, 7.6 so 'ntarvān abhavat /
TB, 2, 2, 9, 8.2 so 'horātrayoḥ sandhir abhavat /
TB, 2, 2, 9, 8.5 so 'ntarvān abhavat /
TB, 2, 2, 9, 8.10 tad ahar abhavat //
TB, 2, 2, 10, 3.3 tato vā indro devānām adhipatir abhavat /
TB, 2, 2, 11, 1.4 tasya prayukti bahor bhūyān abhavat /
TB, 2, 2, 11, 2.8 tasya prayukti paśumān abhavat /
TB, 2, 2, 11, 4.3 tasya prayukti somapaḥ somayājy abhavat /
TB, 2, 3, 8, 1.3 so 'ntarvān abhavat /
TB, 2, 3, 8, 1.4 sa haritaḥ śyāvo 'bhavat /
TB, 2, 3, 8, 1.8 sa tāntaḥ kṛṣṇaḥ śyāvo 'bhavat /
TB, 2, 3, 11, 1.6 sa daśahūto 'bhavat /
TB, 2, 3, 11, 2.3 sa saptahūto 'bhavat /
TB, 2, 3, 11, 2.10 sa ṣaḍḍhūto 'bhavat //
TB, 2, 3, 11, 3.7 sa pañcahūto 'bhavat /
TB, 2, 3, 11, 4.4 sa caturhūto 'bhavat /
TB, 3, 1, 4, 1.4 tato vai so 'nnādo devānām abhavat /
TB, 3, 1, 4, 4.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 6.4 tato vai sa brahmavarcasy abhavat /
TB, 3, 1, 4, 9.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 10.4 tato vai sa bhagī śreṣṭhī devānām abhavat /
TB, 3, 1, 4, 11.5 savitābhavat /
TB, 3, 1, 5, 9.4 tato vai sa dṛḍho 'śithilo 'bhavat /
TB, 3, 1, 5, 10.4 tato vai sa tejasvī brahmavarcasy abhavat /
TB, 3, 1, 5, 12.4 tato vai sa paśumān abhavat /
TB, 3, 8, 2, 4.10 tat suvarṇaṃ hiraṇyam abhavat /
Taittirīyasaṃhitā
TS, 1, 5, 1, 10.1 yad aśrv aśīyata tad rajataṃ hiraṇyam abhavat //
TS, 2, 1, 2, 1.10 sa kṛṣṇa ekaśitipād abhavat /
TS, 2, 1, 2, 2.8 tasya yat prathamaṃ tamo 'pāghnant sā kṛṣṇāvir abhavat /
TS, 2, 1, 5, 1.4 sa unnato 'bhavat /
TS, 2, 1, 9, 4.5 sāśvinor evābhavat /
TS, 2, 2, 8, 6.1 so 'bhavat /
TS, 2, 2, 12, 1.5 sa dyām aurṇod antarikṣaṃ sa suvaḥ sa viśvā bhuvo abhavat sa ābhavat //
TS, 2, 5, 2, 2.1 indraḥ śatrur abhavat /
TS, 5, 1, 1, 41.1 sa yatrayatrāvasat tat kṛṣṇam abhavat //
TS, 5, 2, 6, 47.1 so 'śvasyāvāntaraśapho 'bhavat //
TS, 5, 3, 12, 3.0 tad aśvo 'bhavat //
TS, 5, 4, 2, 25.0 taddhiraṇyam abhavat //
TS, 5, 4, 3, 18.0 so 'rko 'bhavat //
TS, 5, 5, 4, 5.0 tad iyam abhavat //
TS, 5, 5, 4, 6.0 yad dvitīyam parāpatat tad asāv abhavat //
TS, 6, 1, 1, 53.0 tad āñjanam abhavat //
TS, 6, 1, 7, 1.0 taddhiraṇyam abhavat //
TS, 6, 2, 8, 47.0 sa yāny asthāny aśātayata tat pūtudrv abhavat //
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 5, 5, 13.0 sa harito 'bhavat //
TS, 6, 5, 9, 3.0 sa droṇakalaśo 'bhavat //
TS, 6, 5, 9, 5.0 sa hāriyojano 'bhavat //
TS, 6, 6, 11, 4.0 tat ṣoḍaśy abhavat //
Taittirīyopaniṣad
TU, 2, 6, 1.12 tadanupraviśya sacca tyaccābhavat /
TU, 2, 6, 1.14 satyamabhavat yadidaṃ kiñca /
Taittirīyāraṇyaka
TĀ, 5, 2, 4.1 sa khadiro 'bhavat /
TĀ, 5, 4, 13.1 tato vai sa duścarmābhavat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 2, 1, 1, 5.5 taddhiraṇyam abhavat /
ŚBM, 2, 2, 3, 1.5 sa yaśo 'bhavat /
ŚBM, 2, 2, 4, 15.4 tat payo 'bhavat /
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 10, 3.3 tacchyenahṛtam abhavat /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 5.1 sa eva puruṣaḥ prajāpatirabhavat /
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 6.2 so 'ṣṭau drapsāngarbhyabhavat te 'ṣṭau vasavo 'sṛjyanta tānasyāmupādadhāt //
ŚBM, 6, 1, 2, 7.2 vācam mithunaṃ samabhavat sa ekādaśa drapsāngarbhyabhavat ta ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt //
ŚBM, 6, 1, 2, 8.2 vācam mithunaṃ samabhavat sa dvādaśa drapsāngarbhyabhavat te dvādaśādityā asṛjyanta tāndivyupādadhāt //
ŚBM, 6, 1, 2, 9.2 vācam mithunaṃ samabhavat sa garbhyabhavat sa viśvāndevānasṛjata tān dikṣūpādadhāt //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 3, 6.1 tadyadasṛjyatākṣarat tad yad akṣarat tasmād akṣaraṃ yad aṣṭau kṛtvo 'kṣaratsaivāṣṭākṣarā gāyatryabhavat //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 10, 1, 3, 7.8 tato vai prajāpatir amṛto 'bhavat /
ŚBM, 10, 2, 2, 1.1 yān vai tānt sapta puruṣān ekam puruṣam akurvant sa prajāpatir abhavat /
ŚBM, 10, 2, 2, 3.5 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūneti /
ŚBM, 10, 2, 4, 1.6 sa sarve kāmā abhavat /
ŚBM, 10, 2, 4, 1.7 tasmān na kaścana bahirdhā kāmo 'bhavat /
ŚBM, 10, 4, 1, 1.5 tad ātmanā parihitam ātmaivābhavat /
ŚBM, 10, 4, 2, 27.4 so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 6, 5, 2.3 sā pṛthivy abhavat /
ŚBM, 10, 6, 5, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
ŚBM, 10, 6, 5, 4.9 saiva vāg abhavat //
ŚBM, 13, 1, 1, 3.2 reta udakrāmat tat suvarṇaṃ hiraṇyamabhavad yat suvarṇaṃ hiraṇyaṃ dadātyaśvameva retasā samardhayati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 3, 6, 1.0 aśvasya vā ālabdhasya medha udakrāmat tad aśvastomīyamabhavad yad aśvastomīyaṃ juhotyaśvameva medhasā samardhayati //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 7, 1, 14.3 idaṃ sarvam abhavat /
Ṛgveda
ṚV, 1, 32, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 112, 4.2 yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 141, 4.2 ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ //
ṚV, 1, 143, 2.1 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane /
ṚV, 1, 146, 4.2 siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn //
ṚV, 1, 146, 5.2 purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ //
ṚV, 1, 190, 2.2 bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā //
ṚV, 2, 5, 3.2 pari viśvāni kāvyā nemiś cakram ivābhavat //
ṚV, 2, 13, 1.2 tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam //
ṚV, 2, 22, 2.1 adha tviṣīmāṁ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe /
ṚV, 2, 24, 14.1 brahmaṇaspater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ /
ṚV, 3, 2, 2.1 sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ /
ṚV, 3, 2, 8.2 rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ //
ṚV, 3, 29, 11.2 mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi //
ṚV, 3, 31, 4.2 taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ //
ṚV, 3, 31, 7.2 sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan //
ṚV, 3, 34, 10.2 bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām //
ṚV, 4, 3, 11.2 śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau //
ṚV, 4, 33, 9.2 vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā //
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 6, 18, 2.2 bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā //
ṚV, 6, 18, 6.2 sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu //
ṚV, 6, 20, 3.2 rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat //
ṚV, 6, 44, 7.2 sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ //
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 7, 10, 5.2 sa hi kṣapāvāṁ abhavad rayīṇām atandro dūto yajathāya devān //
ṚV, 7, 33, 6.2 abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta //
ṚV, 7, 83, 4.2 brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ //
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 7, 104, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
ṚV, 8, 77, 3.2 pravṛddho dasyuhābhavat //
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 10, 31, 6.1 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ /
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 61, 6.1 madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām /
ṚV, 10, 85, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
ṚV, 10, 88, 2.1 gīrṇam bhuvanaṃ tamasāpagūḍham āviḥ svar abhavaj jāte agnau /
ṚV, 10, 88, 8.2 sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ //
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 92, 15.2 yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati //
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 110, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 130, 4.1 agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva /
ṚV, 10, 135, 6.1 yathābhavad anudeyī tato agram ajāyata /
ṚV, 10, 149, 3.1 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 159, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 174, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 4, 7.1 dhātā rātiḥ savitedaṃ juṣantāṃ tvaṣṭā yad dūto abhavad vivasvataḥ /
ṚVKh, 1, 5, 2.2 agniḥ prajānām abhavaj jātavedo vicarṣaṇe //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 7.5 so 'yaṃ loko 'bhavat /
ṢB, 1, 5, 7.7 so 'ntarikṣaloko 'bhavat /
ṢB, 1, 5, 7.9 sa svargo loko 'bhavat //
Avadānaśataka
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
Aṣṭasāhasrikā
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
Buddhacarita
BCar, 5, 48.1 abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam /
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
BCar, 8, 40.2 yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo 'bhavat //
BCar, 12, 97.2 sa evopacayo bhūyastejasāsya kṛto 'bhavat //
BCar, 13, 12.1 spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ somasya naptāpyabhavadvicittaḥ /
Carakasaṃhitā
Ca, Sū., 1, 32.2 tantrasya kartā prathamam agniveśo yato 'bhavat //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Cik., 1, 78.2 tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā //
Lalitavistara
LalVis, 6, 21.1 atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat katamasmin gṛhe māyādevī sukham anupakliṣṭā viharediti /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 12, 28.1 atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca /
LalVis, 12, 37.6 tato rājña etadabhavad dvirapīdamahaṃ sahadharmeṇa coditaḥ /
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 14, 3.1 tasyaitadabhavan na khalvavyayaṃ kumāreṇa kadācidudyānabhūmimabhinirgantavyam /
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
Mahābhārata
MBh, 1, 1, 12.2 gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā /
MBh, 1, 1, 77.2 antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat //
MBh, 1, 1, 78.2 āsan praveśe pārthānāṃ tad adbhutam ivābhavat //
MBh, 1, 1, 84.2 āditya iva duṣprekṣyaḥ samareṣvapi cābhavat //
MBh, 1, 2, 27.3 duryodhanasya bhīmasya dinārdham abhavat tayoḥ //
MBh, 1, 2, 113.1 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ /
MBh, 1, 2, 126.20 aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat /
MBh, 1, 2, 126.30 yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha /
MBh, 1, 2, 173.2 hatapravīre sainye tu netā madreśvaro 'bhavat /
MBh, 1, 2, 233.50 virodhaścābhavad rājño brāhmaṇaistasya ṛtvijaiḥ /
MBh, 1, 2, 234.3 tan mahad dāruṇaṃ yuddham ahānyaṣṭādaśābhavat //
MBh, 1, 3, 52.1 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣyupahato 'ndho 'bhavat /
MBh, 1, 5, 6.10 gṛtsasyāpi sutastvasya brahman sāvedaso 'bhavat /
MBh, 1, 5, 6.20 tapasastu mahātejāḥ prakāśastanayo 'bhavat /
MBh, 1, 6, 2.2 roṣān mātuścyutaḥ kukṣeścyavanastena so 'bhavat //
MBh, 1, 8, 2.3 śaunakastu mahābhāgaḥ śunakasya suto 'bhavat /
MBh, 1, 8, 18.1 prasuptevābhavaccāpi bhuvi sarpaviṣārditā /
MBh, 1, 12, 4.4 sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat /
MBh, 1, 13, 32.2 mano niviṣṭam abhavajjaratkāror mahātmanaḥ //
MBh, 1, 13, 41.3 vrataiśca vividhair brahman svādhyāyaiścānṛṇo 'bhavat //
MBh, 1, 14, 9.4 yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā //
MBh, 1, 14, 21.8 sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat //
MBh, 1, 16, 15.5 abhavan miśritaṃ toyaṃ tadā bhārgavanandana /
MBh, 1, 16, 36.9 airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ /
MBh, 1, 16, 36.24 yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat //
MBh, 1, 20, 2.2 viṣaṇṇavadanā tatra vinatā sarvato 'bhavat /
MBh, 1, 20, 3.2 abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā //
MBh, 1, 22, 5.4 tadā bhūr abhavacchannā jalormibhir anekaśaḥ /
MBh, 1, 25, 8.2 na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ //
MBh, 1, 27, 2.2 adhṛṣyaḥ sarvabhūtānām avadhyaścābhavat katham //
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 35, 3.1 tato nātimahān kālaḥ samatīta ivābhavat /
MBh, 1, 38, 23.2 bhūya evābhavad rājā śokasaṃtaptamānasaḥ //
MBh, 1, 40, 9.2 sa cāpi tāṃ prāpya mudā yuto 'bhavan na cānyanārīṣu mano dadhe kvacit //
MBh, 1, 44, 10.3 bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ //
MBh, 1, 44, 19.2 nāma cāsyābhavat khyātaṃ lokeṣvāstīka ityuta //
MBh, 1, 45, 8.3 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat //
MBh, 1, 45, 13.2 parikṣid abhavat tena saubhadrasyātmajo balī //
MBh, 1, 46, 11.1 ityuktvā prayayau tatra pitā yatrāsya so 'bhavat /
MBh, 1, 46, 13.2 yatto 'bhavat paritrastastakṣakāt pannagottamāt //
MBh, 1, 46, 18.6 sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ /
MBh, 1, 46, 30.1 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā /
MBh, 1, 48, 6.3 uttaṅko hyabhavat tatra netā ca brāhmaṇottamaḥ /
MBh, 1, 48, 7.1 sadasyaścābhavad vyāsaḥ putraśiṣyasahāyavān /
MBh, 1, 51, 23.4 sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat //
MBh, 1, 53, 10.3 prītimāṃścābhavad rājā bhārato janamejayaḥ //
MBh, 1, 54, 14.2 gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā //
MBh, 1, 54, 22.1 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā /
MBh, 1, 55, 3.17 acetanāṃśca munayastān dṛṣṭvā duḥkhito 'bhavat /
MBh, 1, 55, 5.1 yathā ca yuddham abhavat pṛthivīkṣayakārakam /
MBh, 1, 55, 13.2 mokṣaṇe pratighāte ca viduro 'vahito 'bhavat //
MBh, 1, 55, 21.6 prasthāne cābhavan mantrī kṣattā teṣāṃ mahātmanām /
MBh, 1, 55, 36.1 nātibhāro hi pārthasya keśavenābhavat saha /
MBh, 1, 57, 35.1 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ /
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 57, 68.3 vīrāsanam upāsthāya yogī dhyānaparo 'bhavat /
MBh, 1, 57, 69.4 jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā /
MBh, 1, 57, 69.37 guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā /
MBh, 1, 57, 71.2 dvīpe nyastaḥ sa yad bālastasmād dvaipāyano 'bhavat //
MBh, 1, 57, 93.1 prahrādaśiṣyo nagnajit subalaścābhavat tataḥ /
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 60, 42.1 yogācāryo mahābuddhir daityānām abhavad guruḥ /
MBh, 1, 60, 46.1 ṛcīkastasya putrastu jamadagnistato 'bhavat /
MBh, 1, 61, 12.2 amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavannṛpaḥ //
MBh, 1, 61, 15.2 daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ //
MBh, 1, 61, 16.2 dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 17.2 sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ //
MBh, 1, 61, 18.2 rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 32.2 drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 34.2 kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 38.2 krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ //
MBh, 1, 61, 39.2 vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ //
MBh, 1, 61, 40.2 pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ //
MBh, 1, 61, 44.2 daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ //
MBh, 1, 61, 52.1 samudrasenaśca nṛpasteṣām evābhavad gaṇāt /
MBh, 1, 61, 61.1 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau /
MBh, 1, 61, 71.1 yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau /
MBh, 1, 61, 74.1 drupadaścāpi rājarṣistata evābhavad gaṇāt /
MBh, 1, 61, 86.2 abhimanyur bṛhatkīrtir arjunasya suto 'bhavat /
MBh, 1, 61, 88.8 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 61, 88.34 sa vardhamāno balavān sarvāstreṣūttamo 'bhavat /
MBh, 1, 61, 88.45 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat //
MBh, 1, 64, 6.2 ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat //
MBh, 1, 65, 29.2 kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt //
MBh, 1, 67, 23.9 abhavad doṣadarśitvād brahmacāriṇy ayantritā /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 68, 41.4 prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ /
MBh, 1, 69, 40.2 lokasyāyaṃ parokṣastu saṃbandho nau purābhavat /
MBh, 1, 69, 44.5 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ /
MBh, 1, 70, 11.4 manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat /
MBh, 1, 70, 12.1 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam /
MBh, 1, 70, 16.2 sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam //
MBh, 1, 70, 27.3 viśiṣṭo nahuṣaḥ śaptaḥ sadyo hyajagaro 'bhavat //
MBh, 1, 70, 28.3 yatistu yogam āsthāya brahmabhūto 'bhavan muniḥ //
MBh, 1, 78, 1.6 prajānāṃ śrīr ivāgryā me śarmiṣṭhā hyabhavad vadhūḥ /
MBh, 1, 78, 17.4 prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ /
MBh, 1, 80, 1.3 rūpayauvanasampannaḥ kumāra iva so 'bhavat /
MBh, 1, 81, 1.3 rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ //
MBh, 1, 82, 5.19 antādhipatayaḥ sarve hyabhavan mama śāsanāt /
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 89, 6.1 manasyur abhavat tasmācchūraḥ śyenīsutaḥ prabhuḥ /
MBh, 1, 89, 11.1 matinārastato rājā vidvāṃścarceputo 'bhavat /
MBh, 1, 89, 15.2 teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya //
MBh, 1, 89, 16.3 śakuntalāyāṃ bharato dauḥṣantir abhavat sutaḥ /
MBh, 1, 89, 20.1 tatastasya mahīndrasya vitathaḥ putrako 'bhavat /
MBh, 1, 89, 20.2 tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ //
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 92, 40.1 bhāgyopanatakāmasya bhāryevopasthitābhavat /
MBh, 1, 92, 45.1 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā /
MBh, 1, 93, 43.3 tasmād devavrataścaiva gaṅgādattaśca so 'bhavat //
MBh, 1, 93, 44.1 sa tu devavrato nāma gāṅgeya iti cābhavat /
MBh, 1, 94, 5.2 na cāsya sadṛśaḥ kaścit kṣatriyo dharmato 'bhavat //
MBh, 1, 94, 15.2 na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ //
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 94, 25.2 abhavad vismito rājā karma dṛṣṭvātimānuṣam //
MBh, 1, 94, 39.6 guṇair viśiṣṭo bahubhiḥ putro devavrato 'bhavat //
MBh, 1, 95, 8.2 nadyāstīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ //
MBh, 1, 96, 31.11 tatastu yuddham abhavat tadā rājan svayaṃvare /
MBh, 1, 96, 53.80 nābhavaccharaṇaṃ kaścit kṣatriyo bhīṣmajād bhayāt /
MBh, 1, 96, 56.2 sarvāsām eva nārīṇāṃ cittapramathano 'bhavat //
MBh, 1, 98, 32.4 aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ /
MBh, 1, 100, 13.7 dhṛtarāṣṭra yatastena dhṛtarāṣṭrastato 'bhavat //
MBh, 1, 101, 21.3 puṣpabhājanadhārī syād iti cintāparo 'bhavat /
MBh, 1, 102, 2.1 ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca /
MBh, 1, 102, 10.3 nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ //
MBh, 1, 102, 19.1 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat /
MBh, 1, 104, 1.2 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 104, 16.1 sa vardhamāno balavān sarvāstreṣūdyato 'bhavat /
MBh, 1, 104, 17.19 karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā //
MBh, 1, 104, 21.2 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat //
MBh, 1, 105, 2.6 pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat /
MBh, 1, 107, 4.1 kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat /
MBh, 1, 107, 19.2 sā sicyamānā aṣṭhīlā abhavacchatadhā tadā /
MBh, 1, 107, 24.9 vātāśca pravavuścāpi digdāhaścābhavat tadā //
MBh, 1, 111, 3.1 keṣāṃcid abhavad bhrātā keṣāṃcid abhavat sakhā /
MBh, 1, 111, 3.1 keṣāṃcid abhavad bhrātā keṣāṃcid abhavat sakhā /
MBh, 1, 111, 21.2 tacchrutvā tāpasavacaḥ pāṇḍuścintāparo 'bhavat /
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 9.2 śvetaketur iti khyātaḥ putrastasyābhavan muniḥ //
MBh, 1, 113, 10.7 grīṣme pañcatapā bhūtvā varṣāsvākāśago 'bhavat /
MBh, 1, 114, 13.7 sadā bāṇadhanuṣpāṇir abhavat kurunandanaḥ /
MBh, 1, 114, 20.1 ātmanā ca mahābāhur ekapādasthito 'bhavat /
MBh, 1, 115, 3.2 śrutvā na me tathā duḥkham abhavat kurunandana //
MBh, 1, 117, 12.1 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 120, 3.2 yathāsya buddhir abhavad dhanurvede paraṃtapa //
MBh, 1, 120, 8.2 loke 'pratimasaṃsthānām utphullanayano 'bhavat //
MBh, 1, 120, 13.1 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa /
MBh, 1, 120, 17.3 gautamo 'pi tadāpetya dhanurvedaparo 'bhavat //
MBh, 1, 120, 18.3 tasmāt kṛpa iti khyātaḥ kṛpī kanyā ca sābhavat //
MBh, 1, 120, 20.3 kṛpaśca saptarātreṇa dhanurvedaparo 'bhavat /
MBh, 1, 121, 10.1 tato vyatīte pṛṣate sa rājā drupado 'bhavat /
MBh, 1, 121, 15.1 sutena tena suprīto bhāradvājastato 'bhavat /
MBh, 1, 121, 15.2 tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat //
MBh, 1, 122, 31.19 hāsyatām upasaṃprāptaṃ kaśmalaṃ tatra me 'bhavat /
MBh, 1, 122, 38.15 kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat /
MBh, 1, 122, 47.6 astravidyānurāgācca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 123, 1.3 astre ca paramaṃ yogaṃ priyo droṇasya cābhavat /
MBh, 1, 123, 6.17 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā /
MBh, 1, 123, 39.12 yudhiṣṭhiro rathaśreṣṭhastomareṣvadhiko 'bhavat //
MBh, 1, 123, 41.1 aśvatthāmā rahasyeṣu sarveṣvabhyadhiko 'bhavat /
MBh, 1, 123, 41.4 tomareṣvadhiko 'bhavat /
MBh, 1, 123, 43.1 astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 123, 72.2 viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavat tadā //
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 1, 125, 1.3 pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ //
MBh, 1, 125, 10.1 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān /
MBh, 1, 125, 13.2 kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat //
MBh, 1, 125, 20.2 antardhānena cāstreṇa punar antarhito 'bhavat //
MBh, 1, 125, 25.1 ityevamādi sumahat khaḍge dhanuṣi cābhavat /
MBh, 1, 126, 7.2 ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat //
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 128, 4.70 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam /
MBh, 1, 128, 4.92 vivyādha balavad rājaṃstad adbhutam ivābhavat /
MBh, 1, 128, 4.103 hayeṣu vinikṛtteṣu vimukho 'bhavad āhave /
MBh, 1, 138, 1.3 vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat /
MBh, 1, 141, 22.8 yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam /
MBh, 1, 141, 22.16 muhūrtenābhavat kūrmapṛṣṭhavacchlakṣṇam avyayam //
MBh, 1, 143, 35.2 abhavat tena nāmāsya ghaṭotkaca iti sma ha //
MBh, 1, 151, 16.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 1, 151, 25.13 tasya vākyaṃ tu nṛpatiḥ śrutvā pravyathito 'bhavat /
MBh, 1, 152, 1.3 śailarājapratīkāśo gatāsur abhavad bakaḥ /
MBh, 1, 154, 8.1 tatastu pṛṣate 'tīte sa rājā drupado 'bhavat /
MBh, 1, 154, 12.3 pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā //
MBh, 1, 154, 13.2 brahmāstraṃ samanuprāpya nareṣvabhyadhiko 'bhavat //
MBh, 1, 154, 25.3 na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat /
MBh, 1, 155, 50.2 niṣaṇṇakarṣaṇād bhūme rasācca haviṣo 'bhavat /
MBh, 1, 160, 17.2 tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat //
MBh, 1, 160, 26.4 sa savṛkṣakṣupalato hiraṇmaya ivābhavat /
MBh, 1, 163, 6.2 yatra vikhyātakīrtiḥ sa kurūṇām ṛṣabho 'bhavat //
MBh, 1, 163, 16.2 abhavat pretarājasya puraṃ pretair ivāvṛtam /
MBh, 1, 166, 34.2 rakṣobalasamāviṣṭo visaṃjñaścābhavat tadā //
MBh, 1, 166, 44.2 dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ //
MBh, 1, 172, 12.10 ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat /
MBh, 1, 173, 25.4 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat /
MBh, 1, 173, 25.6 tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat /
MBh, 1, 173, 25.7 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat //
MBh, 1, 181, 4.3 tayostatrābhavad yuddhaṃ vikrāntaiḥ kṣatriyarṣabhaiḥ /
MBh, 1, 181, 23.5 tataścaṭacaṭāśabdaḥ sughoro hyabhavat tayoḥ /
MBh, 1, 188, 22.88 anvicchan paramaṃ brahma tyāgadharmaparo 'bhavat /
MBh, 1, 188, 22.105 anuvartamānā tvādityaṃ tathā pañcatapābhavat /
MBh, 1, 189, 49.14 uttamā sarvanārīṇāṃ bhaumāśvī hyabhavat tadā /
MBh, 1, 189, 49.17 teṣām ekābhavad bhāryā rājñām auśīnarī nṛpa /
MBh, 1, 189, 49.21 pṛthag ākhyābhavat teṣāṃ matsyānāṃ pañcadhā bhuvi /
MBh, 1, 189, 49.25 evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā //
MBh, 1, 192, 7.132 nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca /
MBh, 1, 192, 7.135 sa muhūrtaṃ vyatikaraḥ sainyānām abhavad bhṛśam /
MBh, 1, 192, 7.150 tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā /
MBh, 1, 192, 7.170 tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat /
MBh, 1, 192, 7.200 muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha /
MBh, 1, 192, 7.201 yāvat tad yuddham abhavan mahad devāsuropamam /
MBh, 1, 192, 7.205 teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan /
MBh, 1, 192, 22.14 adya me sthirasāmrājyam ā candrārkaṃ mamābhavat //
MBh, 1, 196, 18.2 amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavat tadā /
MBh, 1, 199, 15.1 kautūhalena nagaraṃ dīryamāṇam ivābhavat /
MBh, 1, 199, 35.17 godhanaiśca samākīrṇaṃ sasyavṛddhistadābhavat /
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 201, 9.2 dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat //
MBh, 1, 201, 31.2 hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram //
MBh, 1, 201, 32.2 samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat //
MBh, 1, 202, 25.2 jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā //
MBh, 1, 203, 14.2 triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat //
MBh, 1, 203, 25.2 raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat //
MBh, 1, 203, 26.1 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā /
MBh, 1, 210, 2.15 evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat /
MBh, 1, 210, 2.33 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat /
MBh, 1, 211, 1.3 vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa //
MBh, 1, 212, 1.68 kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat /
MBh, 1, 212, 1.322 kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā /
MBh, 1, 212, 1.382 tataścāmarahastā sā sakhī kubjāṅganābhavat /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 1, 213, 51.2 pūrṇam āpūrayaṃsteṣāṃ dviṣacchokāvaho 'bhavat //
MBh, 1, 213, 63.1 dayito vāsudevasya bālyāt prabhṛti cābhavat /
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 1, 215, 11.54 ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ /
MBh, 1, 216, 21.2 āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā //
MBh, 1, 216, 25.9 prīyamāṇo rathe tasminn abhavat kṛṣṇasārathiḥ /
MBh, 1, 218, 4.2 dahyamāne vane tasmin kurukṣetre 'bhavat tadā //
MBh, 1, 218, 17.1 kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ /
MBh, 1, 219, 9.2 vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe //
MBh, 1, 224, 11.2 dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat //
MBh, 2, 3, 19.2 daśa kiṣkusahasrāṇi samantād āyatābhavat //
MBh, 2, 11, 59.3 tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat //
MBh, 2, 13, 8.1 caturyustvaparo rājā yasminn ekaśato 'bhavat /
MBh, 2, 17, 6.2 jarayā saṃdhito yasmājjarāsaṃdhastato 'bhavat //
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 19, 32.2 upatasthe jarāsaṃdho vismitaścābhavat tadā //
MBh, 2, 22, 7.2 abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ //
MBh, 2, 23, 16.2 arjunasya ca sainyānāṃ vigrahastumulo 'bhavat //
MBh, 2, 23, 19.1 sa kirātaiśca cīnaiśca vṛtaḥ prāgjyotiṣo 'bhavat /
MBh, 2, 28, 16.2 kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi /
MBh, 2, 28, 18.1 nīlasya rājñaḥ pūrveṣām upanītaśca so 'bhavat /
MBh, 2, 30, 2.2 nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat //
MBh, 2, 30, 34.2 dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat //
MBh, 2, 30, 35.2 pailo hotā vasoḥ putro dhaumyena sahito 'bhavat //
MBh, 2, 33, 12.2 aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat //
MBh, 2, 38, 30.1 vṛddhaḥ kila samudrānte kaściddhaṃso 'bhavat purā /
MBh, 2, 41, 8.2 jāyamānena yeneyam abhavad dāritā mahī //
MBh, 2, 45, 27.2 dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat //
MBh, 2, 49, 15.2 tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat //
MBh, 2, 58, 40.1 śiro gṛhītvā viduro gatasattva ivābhavat /
MBh, 2, 60, 9.1 yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat /
MBh, 2, 60, 15.2 sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat //
MBh, 2, 64, 2.2 draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat //
MBh, 2, 64, 3.2 pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat //
MBh, 2, 64, 15.1 bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tanmukham /
MBh, 2, 70, 2.2 tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat //
MBh, 3, 8, 13.3 nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ //
MBh, 3, 12, 11.2 tad vanaṃ tasya nādena samprasthitam ivābhavat //
MBh, 3, 12, 13.2 rajasā saṃvṛtaṃ tena naṣṭarkṣam abhavan nabhaḥ //
MBh, 3, 12, 47.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 12, 50.1 tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate /
MBh, 3, 13, 99.1 prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat /
MBh, 3, 17, 23.2 vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat //
MBh, 3, 20, 11.2 cakāra nātiyatnena tad adbhutam ivābhavat //
MBh, 3, 21, 25.2 khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat //
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 21, 36.1 tato vyoma mahārāja śatasūryam ivābhavat /
MBh, 3, 21, 38.1 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 3, 23, 7.1 tasminn uparate śabde punar evānyato 'bhavat /
MBh, 3, 35, 6.2 dāsyaṃ ca no 'gamayad bhīmasena yatrābhavaccharaṇaṃ draupadī naḥ //
MBh, 3, 35, 12.1 tatra dyūtam abhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve /
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 39, 23.2 vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ /
MBh, 3, 40, 6.1 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā /
MBh, 3, 40, 15.2 tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā //
MBh, 3, 40, 51.1 nirucchvāso 'bhavaccaiva saṃniruddho mahātmanā /
MBh, 3, 40, 51.2 tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ //
MBh, 3, 45, 12.1 tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam /
MBh, 3, 45, 20.1 sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca /
MBh, 3, 49, 39.2 tasya putro 'bhavan nāmnā nalo dharmārthadarśivān //
MBh, 3, 50, 14.2 kandarpa iva rūpeṇa mūrtimān abhavat svayam //
MBh, 3, 56, 10.2 nivāraṇe 'bhavacchakto dīvyamānam acetasam //
MBh, 3, 56, 18.1 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 59, 23.1 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā /
MBh, 3, 61, 92.1 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā /
MBh, 3, 61, 93.1 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat /
MBh, 3, 61, 95.2 bhartṛśokaparā dīnā vivarṇavadanābhavat //
MBh, 3, 65, 33.2 jagāma yatra sā bālā brāhmaṇena sahābhavat //
MBh, 3, 73, 11.2 sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā //
MBh, 3, 80, 21.2 bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat //
MBh, 3, 81, 15.2 viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat /
MBh, 3, 81, 111.3 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat //
MBh, 3, 97, 24.1 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ /
MBh, 3, 97, 24.3 idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat //
MBh, 3, 106, 23.1 tataḥ prīto mahātejāḥ kapilo 'ṃśumato 'bhavat /
MBh, 3, 110, 15.1 saha toyena tṛṣitā sā garbhiṇyabhavan nṛpa /
MBh, 3, 110, 17.2 tenarśyaśṛṅga ityevaṃ tadā sa prathito 'bhavat //
MBh, 3, 110, 18.2 tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa //
MBh, 3, 110, 19.2 lomapāda iti khyāto 'ṅgānāmīśvaro 'bhavat //
MBh, 3, 111, 18.1 tasyāṃ gatāyāṃ madanena matto vicetanaś cābhavad ṛśyaśṛṅgaḥ /
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 122, 3.1 sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ /
MBh, 3, 124, 20.1 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat /
MBh, 3, 126, 15.2 nirvāṇam agamad dhīmān susukhī cābhavat tadā //
MBh, 3, 126, 26.2 yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat //
MBh, 3, 127, 7.2 parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat //
MBh, 3, 135, 10.2 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān /
MBh, 3, 135, 14.1 raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat /
MBh, 3, 139, 3.2 āśrame tvabhavad raibhyo bhāryā caiva parāvasoḥ //
MBh, 3, 147, 19.2 svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha //
MBh, 3, 147, 26.2 sugrīveṇābhavat prītir anilasyāgninā yathā //
MBh, 3, 147, 32.1 tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ /
MBh, 3, 153, 3.2 niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ //
MBh, 3, 153, 4.1 nirghātaś cābhavad bhīmo bhīme vikramam āsthite /
MBh, 3, 154, 19.2 sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat //
MBh, 3, 154, 49.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 158, 30.2 āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā //
MBh, 3, 161, 21.2 sametya kṛṣṇāṃ parisāntvya caināṃ prahvo 'bhavad bhrātur upahvare saḥ //
MBh, 3, 163, 12.2 apūjayata māṃ rājan prītimāṃś cābhavan mayi //
MBh, 3, 163, 16.2 na ca me hīyate prāṇas tad adbhutam ivābhavat //
MBh, 3, 163, 26.1 tasya tacchatadhā rūpam abhavacca sahasradhā /
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 164, 54.1 viśvāvasoś ca me putraś citraseno 'bhavat sakhā /
MBh, 3, 166, 5.2 vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat //
MBh, 3, 166, 17.2 nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat //
MBh, 3, 167, 14.2 prītimān abhavad vīro mātaliḥ śakrasārathiḥ //
MBh, 3, 168, 27.1 punaḥ prakāśam abhavat tamasā grasyate punaḥ /
MBh, 3, 169, 19.2 mama cādṛśyata tadā tad adbhutam ivābhavat //
MBh, 3, 170, 59.2 śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram //
MBh, 3, 174, 19.1 dvīpo 'bhavad yatra vṛkodarasya yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 179, 10.1 krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat /
MBh, 3, 179, 11.1 vimalākāśanakṣatrā śarat teṣāṃ śivābhavat /
MBh, 3, 188, 10.2 vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣvabhavat purā //
MBh, 3, 193, 1.3 prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat //
MBh, 3, 193, 6.1 kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat /
MBh, 3, 195, 25.3 sagarasyātmajān kruddhas tad adbhutam ivābhavat //
MBh, 3, 195, 36.2 nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat //
MBh, 3, 197, 17.1 vrīḍitā sābhavat sādhvī tadā bharatasattama /
MBh, 3, 199, 8.2 atulā kīrtir abhavan nṛpasya dvijasattama /
MBh, 3, 206, 8.1 etat te sarvam ākhyātaṃ yathā mama purābhavat /
MBh, 3, 207, 4.1 kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat /
MBh, 3, 207, 7.1 yathā ca bhagavān agniḥ svayam evāṅgirābhavat /
MBh, 3, 208, 3.1 prajāsu tāsu sarvāsu rūpeṇāpratimābhavat /
MBh, 3, 208, 4.1 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat /
MBh, 3, 209, 19.1 prathito gopatir nāma nadī yasyābhavat priyā /
MBh, 3, 211, 15.2 manor evābhavad bhāryā suṣuve pañca pāvakān //
MBh, 3, 212, 6.1 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat /
MBh, 3, 212, 14.3 śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa //
MBh, 3, 214, 18.2 aṅgapratyaṅgasambhūtaś caturthyām abhavad guhaḥ //
MBh, 3, 215, 11.2 tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ //
MBh, 3, 216, 13.3 yad vajraviśanājjāto viśākhas tena so 'bhavat //
MBh, 3, 218, 27.2 rudreṇa śukram utsṛṣṭaṃ tacchvetaḥ parvato 'bhavat /
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 3, 219, 10.2 rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat //
MBh, 3, 219, 25.2 skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ //
MBh, 3, 225, 31.2 abodhayat karṇam upetya sarvaṃ sa cāpyahṛṣṭo 'bhavad alpacetāḥ //
MBh, 3, 228, 28.1 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ /
MBh, 3, 229, 29.2 samprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat //
MBh, 3, 234, 2.2 raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat //
MBh, 3, 234, 14.2 aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam //
MBh, 3, 237, 3.2 tadā no nasamaṃ yuddham abhavat saha khecaraiḥ //
MBh, 3, 240, 29.3 vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ //
MBh, 3, 240, 31.2 vinirjaye pāṇḍavānām abhavad bharatarṣabha //
MBh, 3, 248, 6.2 vivāhakāmaḥ śālveyān prayātaḥ so 'bhavat tadā //
MBh, 3, 255, 32.2 vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat //
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 3, 258, 12.2 tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ //
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 3, 259, 9.1 vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat /
MBh, 3, 261, 3.2 jātaputro daśarathaḥ prītimān abhavan nṛpaḥ /
MBh, 3, 261, 5.2 yadā tadā daśarathaḥ prītimān abhavat sukhī //
MBh, 3, 261, 6.1 jyeṣṭho rāmo 'bhavat teṣāṃ ramayāmāsa hi prajāḥ /
MBh, 3, 264, 7.2 uktaḥ prakṛtim āpede kārye cānantaro 'bhavat //
MBh, 3, 266, 45.2 tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā //
MBh, 3, 268, 36.1 keśākeśyabhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha /
MBh, 3, 271, 23.1 muhūrtam evam abhavad vajravegapramāthinoḥ /
MBh, 3, 275, 15.1 yo hyasyā harṣasambhūto mukharāgastadābhavat /
MBh, 3, 275, 31.1 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat /
MBh, 3, 275, 33.2 śatadhāsya phaled deha ityuktaḥ so 'bhavat purā //
MBh, 3, 277, 31.2 ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat //
MBh, 3, 280, 3.2 vrataṃ trirātram uddiśya divārātraṃ sthitābhavat //
MBh, 3, 281, 67.2 tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat //
MBh, 3, 282, 20.3 tāṃs tān vigaṇayann arthān avasthita ivābhavat //
MBh, 3, 282, 28.2 virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat //
MBh, 3, 283, 13.1 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam /
MBh, 3, 290, 3.2 vrīḍitā sābhavad bālā kanyābhāve rajasvalā //
MBh, 3, 293, 2.1 tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi /
MBh, 3, 293, 17.2 labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ //
MBh, 3, 299, 7.2 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ //
MBh, 4, 1, 2.28 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ /
MBh, 4, 2, 17.2 brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 12, 3.1 yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ /
MBh, 4, 21, 21.1 tasya tat kurvataḥ karma kālo dīrgha ivābhavat /
MBh, 4, 29, 4.2 praṇetā kīcakaścāsya balavān abhavat purā //
MBh, 4, 40, 26.1 sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam /
MBh, 4, 48, 20.1 teṣāṃ nātmanino yuddhe nāpayāne 'bhavanmatiḥ /
MBh, 4, 52, 15.2 cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat //
MBh, 4, 53, 29.2 tūrṇaṃ cāpavinirmuktaistad adbhutam ivābhavat //
MBh, 4, 53, 32.1 tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ /
MBh, 4, 57, 3.2 bherīśaṅkhaninādaiśca sa śabdastumulo 'bhavat //
MBh, 4, 57, 13.2 aśmavṛṣṭir ivākāśād abhavad bharatarṣabha //
MBh, 4, 58, 10.2 tathā gāṇḍīvam abhavad indrāyudham ivātatam //
MBh, 4, 59, 10.1 tayostad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 4, 59, 12.2 gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān //
MBh, 4, 64, 35.2 pratigṛhyābhavat prītā tāni vāsāṃsi bhāminī //
MBh, 4, 67, 19.2 prīto 'bhavad duhitaraṃ dattvā tām abhimanyave //
MBh, 5, 9, 20.2 viniścitamatir dhīmān vadhe triśiraso 'bhavat //
MBh, 5, 10, 31.2 evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat //
MBh, 5, 10, 32.1 yattaḥ sadābhavaccāpi śakro 'marṣasamanvitaḥ /
MBh, 5, 10, 45.1 saṃkṣobhaścāpi sattvānām anāvṛṣṭikṛto 'bhavat /
MBh, 5, 13, 18.2 vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān //
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 19, 28.1 na hāstinapure rājann avakāśo 'bhavat tadā /
MBh, 5, 26, 20.2 āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavad dvīpa eṣām //
MBh, 5, 49, 18.2 ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ //
MBh, 5, 49, 19.2 tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ //
MBh, 5, 49, 38.2 sa teṣām abhavad yoddhā tena vaste 'bhyayuñjata //
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 81, 23.2 śivaścānuvavau vāyuḥ praśāntam abhavad rajaḥ //
MBh, 5, 82, 9.2 sarveṣu rājan deśeṣu tad adbhutam ivābhavat //
MBh, 5, 94, 28.2 astram apratisaṃdheyaṃ tad adbhutam ivābhavat //
MBh, 5, 94, 36.2 tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat //
MBh, 5, 101, 18.3 papraccha nāradaṃ tatra prītimān iva cābhavat //
MBh, 5, 118, 22.2 sa muhūrtād atha nṛpo hataujā abhavat tadā //
MBh, 5, 129, 5.1 tasya brahmā lalāṭastho rudro vakṣasi cābhavat /
MBh, 5, 132, 24.2 māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat //
MBh, 5, 141, 2.3 duryodhanaśca nṛpatir dhṛtarāṣṭrasuto 'bhavat //
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 146, 2.2 tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat //
MBh, 5, 147, 6.1 yaduśca bharataśreṣṭha devayānyāḥ suto 'bhavat /
MBh, 5, 147, 9.1 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī /
MBh, 5, 147, 16.1 devāpir abhavajjyeṣṭho bāhlīkastadanantaram /
MBh, 5, 147, 23.2 aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam //
MBh, 5, 147, 24.1 evaṃ vadānyo dharmajñaḥ satyasaṃdhaśca so 'bhavat /
MBh, 5, 149, 48.3 śaṅkhadundubhinirghoṣastumulaḥ sarvato 'bhavat //
MBh, 5, 155, 28.2 yudhyato bahubhistāta kaḥ sahāyo 'bhavanmama //
MBh, 5, 163, 21.2 kārttikeya ivājeyaḥ śarastambāt suto 'bhavat //
MBh, 5, 164, 36.1 etena yuddham abhavat purā gāṇḍīvadhanvanaḥ /
MBh, 5, 175, 17.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat /
MBh, 5, 176, 28.3 saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat //
MBh, 5, 176, 41.2 abhavaddhṛdi saṃkalpo ghātayeyaṃ mahāvratam //
MBh, 5, 180, 35.2 śitair abhyardito rāmo mandacetā ivābhavat //
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 5, 181, 36.1 evaṃ tad abhavad yuddhaṃ tadā bharatasattama /
MBh, 5, 189, 1.3 puruṣo 'bhavad yudhi śreṣṭha tanme brūhi pitāmaha //
MBh, 6, 1, 21.2 vyukṣan sarvāṇyanīkāni tad adbhutam ivābhavat //
MBh, 6, 15, 75.1 yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 23.2 kṣveḍitāsphoṭitotkruṣṭaistumulaṃ sarvato 'bhavat //
MBh, 6, 17, 28.2 śāradābhracayaprakhyaṃ prācyānām abhavad balam //
MBh, 6, BhaGī 1, 13.2 sahasaivābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, 41, 27.2 niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate //
MBh, 6, 43, 51.2 tayostad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam //
MBh, 6, 43, 56.2 sutasomo vikarṇaṃ ca tad adbhutam ivābhavat //
MBh, 6, 43, 72.2 sa ca taṃ prativivyādha tad adbhutam ivābhavat //
MBh, 6, 46, 33.2 kārttikeyo yathā nityaṃ devānām abhavat purā /
MBh, 6, 47, 23.2 ānakāścābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, 49, 29.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 50, 52.3 tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata //
MBh, 6, 50, 74.2 prāhiṇonmṛtyulokāya tad adbhutam ivābhavat //
MBh, 6, 51, 9.2 vivyādha samare rājaṃs tad adbhutam ivābhavat //
MBh, 6, 53, 15.2 hayārohā gajasthāṃśca tad adbhutam ivābhavat //
MBh, 6, 58, 10.2 muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat //
MBh, 6, 58, 27.2 chādayetāṃ śaravrātaistad adbhutam ivābhavat //
MBh, 6, 59, 15.2 raṇāṅgaṇaṃ tad abhavanmṛtyor āghātasaṃnibham //
MBh, 6, 60, 42.1 saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe /
MBh, 6, 60, 63.3 uttamaṃ javam āsthāya prayayur yatra so 'bhavat //
MBh, 6, 60, 72.1 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha /
MBh, 6, 65, 9.2 vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā //
MBh, 6, 65, 10.1 akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā /
MBh, 6, 65, 33.1 tad yuddham abhavad ghoraṃ devānāṃ dānavair iva /
MBh, 6, 66, 3.2 abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat //
MBh, 6, 66, 8.2 sahastābharaṇaiścānyair abhavacchāditā mahī //
MBh, 6, 66, 11.2 āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat //
MBh, 6, 68, 28.1 tataḥ sarvasya sainyasya nisvanastumulo 'bhavat /
MBh, 6, 69, 32.2 avidhyata mahārāja tad adbhutam ivābhavat //
MBh, 6, 70, 18.1 aparāhṇe mahārāja saṃgrāmastumulo 'bhavat /
MBh, 6, 71, 3.2 śaṅkhadundubhinādaśca tumulaḥ sarvato 'bhavat //
MBh, 6, 74, 25.2 yodhayāmāsa rājendra tad adbhutam ivābhavat //
MBh, 6, 78, 10.2 abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam //
MBh, 6, 78, 29.2 nāntaraṃ dadṛśe drauṇistad adbhutam ivābhavat //
MBh, 6, 78, 46.2 ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat //
MBh, 6, 79, 16.2 cicheda samare rājaṃstad adbhutam ivābhavat //
MBh, 6, 79, 44.1 chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat /
MBh, 6, 79, 44.2 tayoścāpyabhavat prītir atulā mātṛkāraṇāt //
MBh, 6, 82, 55.1 muhūrtam iva tat sarvam abhavat svargasaṃnibham /
MBh, 6, 83, 33.1 dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat /
MBh, 6, 85, 26.1 sa saṃgrāmo mahārāja ghorarūpo 'bhavanmahān /
MBh, 6, 86, 13.2 prītimān abhavat pārtho devarājaniveśane //
MBh, 6, 86, 62.2 rākṣaso vyanadad ghoraṃ sa śabdastumulo 'bhavat //
MBh, 6, 88, 26.1 dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo 'bhavat /
MBh, 6, 89, 21.1 sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ /
MBh, 6, 89, 24.2 sumahān abhavacchabdo vaṃśānām iva dahyatām //
MBh, 6, 91, 62.2 paśyataḥ pārthivendrasya tad adbhutam ivābhavat //
MBh, 6, 92, 22.2 kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ //
MBh, 6, 97, 24.1 tataḥ prakāśam abhavajjagat sarvaṃ mahīpate /
MBh, 6, 103, 76.1 yathābhavacca strī pūrvaṃ paścāt puṃstvam upāgataḥ /
MBh, 6, 106, 40.2 yatamānasya pārthasya tad adbhutam ivābhavat /
MBh, 6, 106, 43.3 agādhe majjatastasya dvīpo bhīṣmo 'bhavat tadā //
MBh, 6, 112, 7.1 tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata /
MBh, 6, 112, 61.2 sarve 'bhyadhāvan krośantastad adbhutam ivābhavat //
MBh, 6, 114, 65.2 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 6, 114, 102.3 saṃmohaścaiva tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 114, 112.2 japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat //
MBh, 6, 115, 19.2 saṃmohaścāpi tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 116, 27.2 śaṅkhadundubhinirghoṣaistumulaṃ sarvato 'bhavat //
MBh, 6, 117, 16.2 samare samaraślāghī tvayā na sadṛśo 'bhavat //
MBh, 7, 6, 15.1 asmākaṃ śakaṭavyūho droṇena vihito 'bhavat /
MBh, 7, 6, 28.2 bhāskarasyābhavad rājan prayāte vāhinīpatau //
MBh, 7, 6, 42.2 alātacakravad rājaṃstad adbhutam ivābhavat //
MBh, 7, 8, 2.2 pramatto vābhavad droṇastato mṛtyum upeyivān //
MBh, 7, 13, 26.2 viddhvā nākampayad vīrastad adbhutam ivābhavat //
MBh, 7, 13, 36.2 saha matsyair mahāvīryaistad adbhutam ivābhavat //
MBh, 7, 13, 38.2 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 15, 12.1 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 15, 39.1 tato 'bhavanmahāśabdo rājan yaudhiṣṭhire bale /
MBh, 7, 15, 46.2 adṛśyata mahārāja bāṇabhūtam ivābhavat //
MBh, 7, 18, 34.2 mahī cāpyabhavad durgā kabandhaśatasaṃkulā //
MBh, 7, 19, 28.1 sa saṃprahārastumulaḥ samarūpa ivābhavat /
MBh, 7, 20, 9.2 vivyādha balavān rājaṃstad adbhutam ivābhavat //
MBh, 7, 20, 42.2 trātā hyabhavad anyeṣāṃ na trātavyaḥ kathaṃcana //
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 22, 22.2 tasmiñ jātaḥ somasaṃkrandamadhye yasmāt tasmāt sutasomo 'bhavat saḥ //
MBh, 7, 23, 4.2 kim anyad daivasaṃyogānmama putrasya cābhavat //
MBh, 7, 24, 19.1 tad yuddham abhavad ghoraṃ vṛddhayoḥ sahasenayoḥ /
MBh, 7, 24, 44.1 tad yuddham abhavad ghoram īkṣitṛprītivardhanam /
MBh, 7, 24, 46.1 tayostasya ca tad yuddham atyadbhutam ivābhavat /
MBh, 7, 24, 58.1 tayostad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ /
MBh, 7, 26, 12.2 āhūyamānasya ca tair abhavaddhṛdayaṃ dvidhā //
MBh, 7, 26, 14.2 abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā //
MBh, 7, 28, 18.1 vaijayantyabhavanmālā tad astraṃ keśavorasi /
MBh, 7, 30, 12.1 ayasām iva saṃpātaḥ śilānām iva cābhavat /
MBh, 7, 30, 15.2 ajātaśatroḥ kruddhasya putrasya tava cābhavat //
MBh, 7, 31, 33.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 33, 13.1 saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā /
MBh, 7, 36, 11.2 tāṃścaiva prativivyādha tad adbhutam ivābhavat //
MBh, 7, 37, 23.2 tatastat sainyam abhavad vimukhaṃ śarapīḍitam //
MBh, 7, 39, 19.1 tato 'bhavanmahad yuddhaṃ tvadīyānāṃ paraiḥ saha /
MBh, 7, 41, 19.2 parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat //
MBh, 7, 42, 9.2 iṣujālena mahatā tad adbhutam ivābhavat //
MBh, 7, 43, 1.3 sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 7, 43, 12.2 tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 44, 1.2 ādadānastu śūrāṇām āyūṃṣyabhavad ārjuniḥ /
MBh, 7, 44, 18.1 chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat /
MBh, 7, 44, 28.2 ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat //
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 47, 6.2 pratyavidhyad asaṃbhrāntastad adbhutam ivābhavat //
MBh, 7, 60, 23.2 yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat //
MBh, 7, 61, 8.1 śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ /
MBh, 7, 61, 20.1 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ /
MBh, 7, 64, 23.2 evaṃ savāhanaṃ sarvam āvignam abhavad balam //
MBh, 7, 64, 42.2 tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat //
MBh, 7, 68, 18.2 adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat //
MBh, 7, 68, 62.2 acūrṇayat tadā pārthastad adbhutam ivābhavat //
MBh, 7, 70, 3.1 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 70, 32.2 abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā //
MBh, 7, 71, 9.1 tad yuddham abhavad ghoraṃ śaraśaktisamākulam /
MBh, 7, 71, 10.2 abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 71, 28.1 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 72, 6.2 vicikṣepa pṛṣatkaughāṃstad adbhutam ivābhavat //
MBh, 7, 72, 26.2 na dadarśāntaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 73, 12.2 anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā //
MBh, 7, 73, 42.2 jaghāna niśitair bāṇaistad adbhutam ivābhavat //
MBh, 7, 73, 53.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 75, 4.2 nāśaknuvan vārayituṃ tad adbhutam ivābhavat //
MBh, 7, 76, 12.1 āśā balavatī rājan putrāṇām abhavat tava /
MBh, 7, 78, 46.2 abhyadravanta saṃkruddhāstad adbhutam ivābhavat //
MBh, 7, 81, 27.2 cicheda samare vīrastad adbhutam ivābhavat //
MBh, 7, 82, 30.2 muhūrtājjitavān saṃkhye tad adbhutam ivābhavat //
MBh, 7, 85, 11.1 viṣaṇṇavadanaścāpi yuyudhāno 'bhavannṛpa /
MBh, 7, 89, 23.1 na ca yodho 'bhavat kaścinmama sainye tu saṃjaya /
MBh, 7, 91, 33.2 nākampata mahābāhustad adbhutam ivābhavat //
MBh, 7, 96, 24.2 na moghaḥ sāyakaḥ kaścit sātyaker abhavat prabho //
MBh, 7, 97, 38.2 avadhīd bahusāhasrāṃstad adbhutam ivābhavat //
MBh, 7, 98, 6.2 draupadyāśca parikleśastvanmūlo hyabhavat purā //
MBh, 7, 98, 58.2 svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ /
MBh, 7, 100, 5.3 tumulastava sainyānāṃ yugāntasadṛśo 'bhavat //
MBh, 7, 100, 8.2 yādṛg jayadrathavadhe droṇena vihito 'bhavat //
MBh, 7, 100, 9.2 raṇe 'bhavad balaughānām anyonyam abhidhāvatām //
MBh, 7, 100, 22.2 abhavat sarvasainyānām abhāvakaraṇo mahān //
MBh, 7, 101, 11.1 tato 'bhavanmahārāja tava sainyasya vismayaḥ /
MBh, 7, 102, 93.2 dvidhā cicheda tāṃ bhīmastad adbhutam ivābhavat //
MBh, 7, 103, 17.2 bhīmasenasya kauravya tad adbhutam ivābhavat //
MBh, 7, 106, 1.3 arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ //
MBh, 7, 111, 13.2 paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat //
MBh, 7, 112, 3.1 bhīmasenena nihatān vimanā duḥkhito 'bhavat /
MBh, 7, 117, 40.2 bhīmo 'bhavanmahāśabdo vajraparvatayor iva //
MBh, 7, 118, 18.2 dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ //
MBh, 7, 119, 4.1 atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ /
MBh, 7, 119, 6.1 yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ /
MBh, 7, 120, 1.3 yathā bhūyo 'bhavad yuddhaṃ tanmamācakṣva saṃjaya //
MBh, 7, 120, 61.2 tad yuddham abhavad rājan karṇasya bahubhiḥ saha //
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 128, 14.2 abhavat sarvasainyānām abhāvakaraṇo mahān //
MBh, 7, 129, 17.2 khuraśabdanipātaiśca tumulaḥ sarvato 'bhavat //
MBh, 7, 129, 26.1 tato 'bhavanmahāśabdastumulo lomaharṣaṇaḥ /
MBh, 7, 130, 10.2 prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya //
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 65.2 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat //
MBh, 7, 131, 68.1 so 'bhavad girir atyuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 134, 22.1 tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām /
MBh, 7, 137, 40.2 sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat //
MBh, 7, 141, 6.2 muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat //
MBh, 7, 141, 25.1 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat /
MBh, 7, 142, 4.2 karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat //
MBh, 7, 142, 21.2 yādṛśaṃ hyabhavad rājañ jambhavāsavayoḥ purā //
MBh, 7, 143, 4.2 gātrāt saṃcyāvayāmāsa tad adbhutam ivābhavat //
MBh, 7, 145, 36.2 abhyavarṣaccharaiḥ karṇaṃ tad yuddham abhavat samam //
MBh, 7, 150, 1.3 niśīthe samasajjetāṃ tad yuddham abhavat katham //
MBh, 7, 150, 2.1 kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ /
MBh, 7, 150, 29.1 tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat /
MBh, 7, 150, 67.1 so 'bhavad girir ityuccaḥ śikharaistarusaṃkaṭaiḥ /
MBh, 7, 152, 7.1 sarvam āvignam abhavaddhāhābhūtam acetanam /
MBh, 7, 153, 20.2 diśo vidhvaṃsayāmāsa tad adbhutam ivābhavat //
MBh, 7, 153, 27.1 yuddhaṃ tad abhavad ghoraṃ bhaimyalāyudhayor nṛpa /
MBh, 7, 157, 42.1 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat /
MBh, 7, 158, 40.2 nimittam abhavad droṇaḥ saputrastatra karmaṇi //
MBh, 7, 159, 46.1 tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat /
MBh, 7, 161, 16.2 sainyena rajasā mūḍhaṃ sarvam andham ivābhavat //
MBh, 7, 161, 48.2 yathā sūryodaye rājan samutpiñjo 'bhavanmahān //
MBh, 7, 161, 51.1 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam /
MBh, 7, 162, 22.1 āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam /
MBh, 7, 163, 14.2 bibhedāśu tadā rājaṃstad adbhutam ivābhavat //
MBh, 7, 163, 35.2 śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā //
MBh, 7, 164, 61.2 abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ //
MBh, 7, 164, 73.1 aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat /
MBh, 7, 164, 108.2 putravyasanasaṃtapto nirāśo jīvite 'bhavat //
MBh, 7, 164, 140.2 nāpaśyad antaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 7, 166, 14.2 yathā droṇasya pāñcālyo yajñasenasuto 'bhavat //
MBh, 7, 167, 4.1 tamasā cāvakīryanta sūryaśca kaluṣo 'bhavat /
MBh, 7, 169, 40.2 śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat //
MBh, 7, 170, 9.2 punar evābhavat tīvraḥ pūrṇasāgarayor iva //
MBh, 7, 170, 14.2 abhavat tasya sainyasya sumahān adbhutopamaḥ //
MBh, 7, 170, 55.2 avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ //
MBh, 8, 1, 45.2 viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham //
MBh, 8, 7, 28.1 vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ /
MBh, 8, 9, 19.1 bāṇāndhakāram abhavat tayo rājan mahāhave /
MBh, 8, 12, 1.2 yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ /
MBh, 8, 17, 22.1 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha /
MBh, 8, 19, 30.2 hastibhiḥ patitaiś caiva turagaiś cābhavan mahī /
MBh, 8, 20, 4.1 aparāhṇe kathaṃ yuddham abhaval lomaharṣaṇam /
MBh, 8, 20, 32.3 evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 8, 24, 15.2 āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate //
MBh, 8, 24, 27.3 na teṣām abhavad rājan kṣayo yuddhe kathaṃcana //
MBh, 8, 24, 62.3 ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat //
MBh, 8, 24, 82.2 oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat //
MBh, 8, 24, 84.1 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca /
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 8, 25, 1.3 sārathyam akarot tatra yatra rudro 'bhavad rathī //
MBh, 8, 26, 14.1 sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito 'bhavat /
MBh, 8, 27, 14.2 duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat //
MBh, 8, 28, 9.2 yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavacchuciḥ //
MBh, 8, 28, 11.2 kāko bahūnām abhavad ucchiṣṭakṛtabhojanaḥ //
MBh, 8, 31, 8.1 kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram /
MBh, 8, 31, 10.3 paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā //
MBh, 8, 32, 28.2 siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā //
MBh, 8, 32, 74.2 apaśyāma mahārāja tad adbhutam ivābhavat //
MBh, 8, 33, 47.1 abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata /
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 35, 59.2 abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati //
MBh, 8, 36, 29.1 tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 8, 37, 20.2 saṃcacāla mahārāja vitrastā cābhavad bhṛśam //
MBh, 8, 38, 10.2 chādayāmāsa samare tad adbhutam ivābhavat //
MBh, 8, 40, 76.2 abhavat tava putrasya tat sainyam iṣubhis tadā /
MBh, 8, 40, 95.3 nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat //
MBh, 8, 40, 107.1 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam /
MBh, 8, 40, 118.2 vidyud ambudamadhyasthā bhrājamāneva sābhavat //
MBh, 8, 42, 36.3 rathād anavarūḍhasya tad adbhutam ivābhavat //
MBh, 8, 43, 54.1 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt /
MBh, 8, 45, 25.2 abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam //
MBh, 8, 45, 39.2 vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam //
MBh, 8, 49, 34.2 mṛgavyādho 'bhavat kaścid balāko nāma bhārata /
MBh, 8, 49, 41.1 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ /
MBh, 8, 51, 28.2 pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ //
MBh, 8, 56, 22.2 akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat //
MBh, 8, 58, 4.2 dhanaṃjayo mahārāja kurūṇām antako 'bhavat //
MBh, 8, 58, 8.2 sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī //
MBh, 8, 59, 30.1 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe /
MBh, 8, 59, 37.2 agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā //
MBh, 8, 60, 27.1 tato 'bhavad yuddham atīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha /
MBh, 8, 60, 30.1 tatas tayor yuddham atītamānuṣaṃ pradīvyatoḥ prāṇadurodare 'bhavat /
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 63, 12.1 kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat /
MBh, 8, 63, 25.2 tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi //
MBh, 8, 66, 55.2 nānvabudhyata śīghratvāt tad adbhutam ivābhavat //
MBh, 8, 67, 7.2 prādurāsan mahārāja tad adbhutam ivābhavat //
MBh, 9, 1, 4.3 bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat //
MBh, 9, 1, 33.1 prāyaḥ strīśeṣam abhavajjagat kālena mohitam /
MBh, 9, 6, 20.2 tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat //
MBh, 9, 7, 16.1 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā /
MBh, 9, 7, 25.2 duryodhano 'bhavanmadhye rakṣitaḥ kurupuṃgavaiḥ //
MBh, 9, 7, 35.2 māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam //
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 7, 40.1 etad balaṃ pāṇḍavānām abhavaccheṣam āhave /
MBh, 9, 8, 15.2 abhavannāditā bhūmir nirghātair iva bhārata //
MBh, 9, 9, 47.2 paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat //
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 9, 11, 13.2 aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat //
MBh, 9, 11, 20.1 athābhyetya padānyaṣṭau saṃnipāto 'bhavat tayoḥ /
MBh, 9, 12, 13.2 vivyādha tarasā rājaṃstad adbhutam ivābhavat //
MBh, 9, 13, 24.1 tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat /
MBh, 9, 13, 24.2 astrāṇāṃ saṃgamaścaiva ghorastatrābhavanmahān //
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 16, 54.3 sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat //
MBh, 9, 21, 2.1 tasya bāṇasahasraistu pracchannā hyabhavanmahī /
MBh, 9, 21, 24.1 tad yuddham abhavaccitraṃ ghorarūpaṃ ca māriṣa /
MBh, 9, 21, 33.1 tasya tair abhavad yuddham indriyair iva dehinaḥ /
MBh, 9, 21, 36.3 saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate //
MBh, 9, 21, 41.2 saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ //
MBh, 9, 22, 48.1 tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte /
MBh, 9, 24, 45.3 vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam //
MBh, 9, 27, 7.2 andhakāram ivākāśam abhavat tatra tatra ha //
MBh, 9, 27, 22.2 kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat //
MBh, 9, 28, 13.3 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata //
MBh, 9, 28, 32.2 mahāvanam iva chinnam abhavat tāvakaṃ balam //
MBh, 9, 28, 80.2 tasya prīto 'bhavad rājā nityaṃ karuṇaveditā /
MBh, 9, 29, 53.2 dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat //
MBh, 9, 30, 1.3 taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat //
MBh, 9, 31, 2.2 rājabhāvena mānyaśca sarvalokasya so 'bhavat //
MBh, 9, 35, 9.2 abhavad gautamo nityaṃ pitā dharmarataḥ sadā //
MBh, 9, 35, 24.1 teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat /
MBh, 9, 37, 1.3 kathaṃ siddhaśca bhagavān kaścāsya niyamo 'bhavat //
MBh, 9, 37, 41.2 aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito 'bhavat //
MBh, 9, 39, 12.2 tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān //
MBh, 9, 39, 13.1 sa rājā kauśikastāta mahāyogyabhavat kila /
MBh, 9, 39, 16.2 jagāma tridivaṃ rājan viśvāmitro 'bhavannṛpaḥ /
MBh, 9, 39, 24.1 jalāhāro vāyubhakṣaḥ parṇāhāraśca so 'bhavat /
MBh, 9, 41, 4.1 āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavanmahān /
MBh, 9, 41, 15.1 hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam /
MBh, 9, 42, 27.3 katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat //
MBh, 9, 43, 16.2 gāṅgeyaḥ pūrvam abhavanmahāyogabalānvitaḥ //
MBh, 9, 43, 37.1 tato 'bhavaccaturmūrtiḥ kṣaṇena bhagavān prabhuḥ /
MBh, 9, 43, 40.2 tān samabhyayur avyagrāstad adbhutam ivābhavat //
MBh, 9, 46, 19.3 punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat //
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 9, 51, 17.1 sā rātrāvabhavad rājaṃstaruṇī devavarṇinī /
MBh, 9, 51, 22.1 ṛṣir apyabhavad dīnastasyā rūpaṃ vicintayan /
MBh, 9, 54, 1.2 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya /
MBh, 9, 55, 1.2 tato vāgyuddham abhavat tumulaṃ janamejaya /
MBh, 9, 56, 3.1 abhavacca tayor yuddhaṃ tumulaṃ romaharṣaṇam /
MBh, 9, 56, 33.1 evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam /
MBh, 9, 56, 40.2 nākampata mahārāja tad adbhutam ivābhavat //
MBh, 9, 57, 52.1 bherīśaṅkhamṛdaṅgānām abhavacca svano mahān /
MBh, 9, 61, 17.1 kim etanmahad āścaryam abhavad yadunandana /
MBh, 10, 1, 41.3 nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat //
MBh, 10, 1, 42.1 tāṃstu hatvā tataḥ kākān kauśiko mudito 'bhavat /
MBh, 10, 7, 65.2 varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā //
MBh, 10, 8, 40.2 ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat //
MBh, 10, 8, 72.2 gajāśvamathitaiścānyair mahī kīrṇābhavat prabho //
MBh, 10, 8, 107.2 patitair abhavat kīrṇā medinī bharatarṣabha //
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 10, 11, 5.2 tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat //
MBh, 10, 13, 16.3 vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata //
MBh, 10, 14, 10.1 saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam /
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 10, 18, 11.2 timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam //
MBh, 10, 18, 24.1 tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho /
MBh, 11, 5, 11.2 vilagnaścābhavat tasmiṃl latāsaṃtānasaṃkaṭe //
MBh, 11, 8, 10.2 dhṛtarāṣṭro 'bhavanmūḍhaḥ śokaṃ ca paramaṃ gataḥ /
MBh, 11, 9, 8.2 ākumāraṃ puraṃ sarvam abhavacchokakarśitam //
MBh, 11, 23, 30.1 yasya nirdahataḥ senāṃ gatir agner ivābhavat /
MBh, 12, 3, 14.2 tasminn evāsṛksaṃklinne tad adbhutam ivābhavat //
MBh, 12, 5, 8.1 evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau /
MBh, 12, 22, 11.1 indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat /
MBh, 12, 24, 4.2 yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt //
MBh, 12, 27, 7.2 ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat //
MBh, 12, 29, 61.2 gaṅgā bhāgīrathī tasmād urvaśī hyabhavat purā //
MBh, 12, 29, 104.2 yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat //
MBh, 12, 29, 124.1 ekacchatrā mahī yasya praṇatā hyabhavat purā /
MBh, 12, 29, 134.2 saritaścānudīryanta dhvajasaṅgaśca nābhavat //
MBh, 12, 30, 1.2 sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
MBh, 12, 30, 3.1 utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat /
MBh, 12, 30, 31.2 naivāvamanyata tadā prītimatyeva cābhavat //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 34, 14.2 yuddhaṃ varṣasahasrāṇi dvātriṃśad abhavat kila //
MBh, 12, 42, 8.2 kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan //
MBh, 12, 49, 6.2 gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ //
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 59, 13.3 yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat //
MBh, 12, 59, 96.1 kīrtimāṃstasya putro 'bhūt so 'pi pañcātigo 'bhavat /
MBh, 12, 59, 98.2 abhipede mahīrājyam athendriyavaśo 'bhavat //
MBh, 12, 59, 116.2 purodhāścābhavat tasya śukro brahmamayo nidhiḥ //
MBh, 12, 59, 117.2 maharṣir bhagavān gargastasya sāṃvatsaro 'bhavat //
MBh, 12, 59, 133.1 viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā /
MBh, 12, 97, 20.2 ājahāra divodāsastato viprakṛto 'bhavat //
MBh, 12, 112, 7.1 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat /
MBh, 12, 113, 5.1 tapasastasya cānte vai prītimān abhavat prabhuḥ /
MBh, 12, 117, 10.2 manuṣyavad gato bhāvaḥ snehabaddho 'bhavad bhṛśam //
MBh, 12, 117, 25.2 mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ //
MBh, 12, 122, 5.2 brāhmaṇānām anumato devarṣisadṛśo 'bhavat //
MBh, 12, 122, 18.2 hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat //
MBh, 12, 122, 19.1 tasmin antarhite cātha prajānāṃ saṃkaro 'bhavat /
MBh, 12, 124, 26.2 jñānam asti viśeṣeṇa tato hṛṣṭaśca so 'bhavat //
MBh, 12, 124, 30.1 tataḥ prīto 'bhavad rājā prahrādo brahmavādine /
MBh, 12, 124, 43.2 upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat //
MBh, 12, 126, 29.3 tūṣṇīm evābhavat tatra na ca pratyuktavānnṛpam //
MBh, 12, 136, 35.2 abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim //
MBh, 12, 139, 15.1 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ /
MBh, 12, 142, 35.2 ityuktvā sa tadā tatra vivarṇavadano 'bhavat //
MBh, 12, 162, 30.2 brahmaṇyaḥ satyasaṃdhaśca dāne ca nirato 'bhavat //
MBh, 12, 162, 39.3 taṃ dasyugrāmam agamad yatrāsau gautamo 'bhavat //
MBh, 12, 163, 3.2 mattena dviradenātha nihataḥ prāyaśo 'bhavat //
MBh, 12, 163, 21.1 tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat /
MBh, 12, 164, 20.1 viditaścābhavat tasya rākṣasendrasya dhīmataḥ /
MBh, 12, 166, 1.3 tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat //
MBh, 12, 175, 14.1 ākāśād abhavad vāri salilād agnimārutau /
MBh, 12, 192, 3.2 yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat //
MBh, 12, 200, 19.2 so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ //
MBh, 12, 200, 21.2 mārīcaḥ kaśyapastāta sarvāsām abhavat patiḥ //
MBh, 12, 200, 24.2 somastāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ //
MBh, 12, 200, 37.1 dvāpare maithuno dharmaḥ prajānām abhavannṛpa /
MBh, 12, 221, 46.2 mitreṣu cānabhidrohaḥ sarvaṃ teṣvabhavat prabho //
MBh, 12, 221, 53.2 mahataḥ prāpnuvantyarthāṃsteṣveṣām abhavat spṛhā //
MBh, 12, 248, 14.2 nirucchvāsam ivonnaddhaṃ trailokyam abhavannṛpa //
MBh, 12, 258, 4.1 cirakārī mahāprājño gautamasyābhavat sutaḥ /
MBh, 12, 263, 34.1 tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ /
MBh, 12, 263, 35.2 na cāsya kṣīyate prāṇastad adbhutam ivābhavat //
MBh, 12, 264, 3.1 rāṣṭre dharmottare śreṣṭhe vidarbheṣvabhavad dvijaḥ /
MBh, 12, 268, 14.1 rājñastad vacanaṃ śrutvā prītimān abhavad dvijaḥ /
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 273, 2.1 jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param /
MBh, 12, 273, 2.2 gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān /
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 278, 22.3 varṣāṇām abhavad rājan prayutānyarbudāni ca //
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 12, 283, 13.1 tān prāpya tu sa dhigdaṇḍo nakāraṇam ato 'bhavat /
MBh, 12, 306, 91.3 prītimān abhavad rājā mithilādhipatistadā //
MBh, 12, 310, 12.1 śailarājasutā caiva devī tatrābhavat purā /
MBh, 12, 310, 22.2 trayāṇām api lokānāṃ tad adbhutam ivābhavat //
MBh, 12, 311, 3.2 abhavad bhagavān vyāso vane tasmin yudhiṣṭhira //
MBh, 12, 311, 17.2 jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavajjagat //
MBh, 12, 315, 32.2 teṣām apyabhavat putraḥ samāno nāma durjayaḥ //
MBh, 12, 315, 33.1 udānastasya putro 'bhūd vyānastasyābhavat sutaḥ /
MBh, 12, 315, 34.1 anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ /
MBh, 12, 320, 2.2 tataḥ sattvaṃ jahau dhīmāṃstad adbhutam ivābhavat //
MBh, 12, 320, 4.2 prādurbhūtāḥ kṣaṇe tasmiṃstad adbhutam ivābhavat //
MBh, 12, 320, 10.3 adṛśyetāṃ mahārāja tad adbhutam ivābhavat //
MBh, 12, 320, 19.2 darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā //
MBh, 12, 322, 25.2 nānṛtā vāk samabhavanmano duṣṭaṃ na cābhavat /
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 323, 28.2 tato no dṛṣṭiviṣayastadā pratihato 'bhavat //
MBh, 12, 323, 33.2 ekaikasya prabhā tādṛk sābhavanmānavasya ha //
MBh, 12, 327, 19.1 teṣām abhyasyatāṃ vedān kadācit saṃśayo 'bhavat /
MBh, 12, 327, 41.1 ūrdhvaṃ dṛṣṭir bāhavaśca ekāgraṃ ca mano 'bhavat /
MBh, 12, 329, 4.4 tama eva purastād abhavad viśvarūpam /
MBh, 12, 329, 21.1 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasyabhavat /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 39.1 athānindraṃ punastrailokyam abhavat /
MBh, 12, 329, 44.6 sa mārtaṇḍo vivasvān abhavacchrāddhadevaḥ //
MBh, 12, 329, 46.13 meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat //
MBh, 12, 330, 12.2 janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya //
MBh, 12, 330, 48.2 mantraiśca saṃyuyojāśu so 'bhavat paraśur mahān //
MBh, 12, 330, 62.2 prītimān abhavat tatra rudreṇa saha saṃgataḥ //
MBh, 12, 331, 21.1 paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat /
MBh, 12, 335, 14.2 tama evābhavat sarvaṃ na prājñāyata kiṃcana //
MBh, 12, 335, 22.2 ekastatrābhavad bindur madhvābho ruciraprabhaḥ //
MBh, 12, 337, 28.1 tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat /
MBh, 12, 337, 28.2 athāsya buddhir abhavat punar anyā tadā kila //
MBh, 12, 337, 37.2 sarasvatīm uccacāra tatra sārasvato 'bhavat //
MBh, 12, 340, 6.2 satkṛtaśca mahendreṇa pratyāsannagato 'bhavat //
MBh, 12, 341, 5.2 kuladharmāśrito rājan dharmacaryāparo 'bhavat //
MBh, 13, 2, 5.1 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ /
MBh, 13, 2, 8.2 dhanurvede ca vede ca nirato yo 'bhavat sadā //
MBh, 13, 2, 20.2 duryodhanasutā yādṛg abhavad varavarṇinī //
MBh, 13, 2, 35.2 abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe //
MBh, 13, 2, 37.2 tasyāpy oghavatī kanyā putraścaugharatho 'bhavat //
MBh, 13, 2, 60.2 tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃcana //
MBh, 13, 3, 17.2 dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat //
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 10, 12.1 athāsya buddhir abhavat tapasye bharatarṣabha /
MBh, 13, 10, 17.3 niveśya bharataśreṣṭha niyamastho 'bhavat sukham //
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 10, 59.2 saṃmataścābhavat teṣām āśrame ''śramavāsinām //
MBh, 13, 12, 14.1 pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat /
MBh, 13, 12, 21.2 tāpasenāsya putrāṇām āśrame 'pyabhavacchatam //
MBh, 13, 14, 56.2 śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat /
MBh, 13, 14, 60.1 svāyaṃbhuvaḥ kratuścāpi putrārtham abhavat purā /
MBh, 13, 14, 139.2 abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ //
MBh, 13, 17, 22.1 yasmāt taṇḍiḥ purā prāha tena taṇḍikṛto 'bhavat /
MBh, 13, 18, 11.1 nāmabhiścāstuvaṃ devaṃ tatastuṣṭo 'bhavad bhavaḥ /
MBh, 13, 20, 38.2 tato 'bhavat tasya cintā kva me vāso bhaved iti //
MBh, 13, 20, 71.2 cintāṃ paramikāṃ bheje saṃtapta iva cābhavat //
MBh, 13, 22, 18.3 kanyāṃ paramadharmātmā prītimāṃścābhavat tadā //
MBh, 13, 27, 59.2 abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām //
MBh, 13, 31, 22.2 divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat //
MBh, 13, 31, 55.2 śakrastvam iti yo daityair nigṛhītaḥ kilābhavat //
MBh, 13, 31, 57.1 sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat /
MBh, 13, 31, 57.2 putro gṛtsamadasyāpi sucetā abhavad dvijaḥ //
MBh, 13, 31, 59.2 śravāstasya sutaścarṣiḥ śravasaścābhavat tamaḥ //
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 40, 41.1 vipulastu vacaḥ śrutvā gurościntāparo 'bhavat /
MBh, 13, 42, 22.1 etacchrutvā tu vipulo viṣaṇṇavadano 'bhavat /
MBh, 13, 44, 39.2 atīva hyasya dharmepsā pitur me 'bhyadhikābhavat //
MBh, 13, 50, 9.2 tataścordhvasthito dhīmān abhavad bharatarṣabha //
MBh, 13, 50, 10.3 tatra tasyāsataḥ kālaḥ samatīto 'bhavanmahān //
MBh, 13, 51, 15.2 nahuṣasya samīpastho gavijāto 'bhavanmuniḥ //
MBh, 13, 52, 4.2 kauśikācca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat //
MBh, 13, 52, 6.1 kathaṃ putrān atikramya teṣāṃ naptṛṣvathābhavat /
MBh, 13, 52, 30.2 saṃviveśa narendrastu sapatnīkaḥ sthito 'bhavat //
MBh, 13, 53, 22.2 tayoḥ samprekṣator eva punar antarhito 'bhavat //
MBh, 13, 53, 25.1 vastraṃ ca vividhākāram abhavat samupārjitam /
MBh, 13, 54, 22.1 niḥśabdam abhavaccāpi gaṅgākūlaṃ punar nṛpa /
MBh, 13, 56, 15.3 śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha /
MBh, 13, 56, 20.1 yathoktaṃ muninā cāpi tathā tad abhavannṛpa /
MBh, 13, 69, 12.2 mameyam iti covāca brāhmaṇo yasya sābhavat //
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai /
MBh, 13, 84, 53.1 tayā cāpyabhavanmiśro garbhaścāsyābhavat tadā /
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 85, 15.2 bhṛg ityeva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat //
MBh, 13, 85, 16.1 aṅgārasaṃśrayāccaiva kavir ityaparo 'bhavat /
MBh, 13, 86, 14.1 abhavat kārttikeyaḥ sa trailokye sacarācare /
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 91, 5.2 nimeścāpyabhavat putraḥ śrīmānnāma śriyā vṛtaḥ //
MBh, 13, 94, 7.1 athābhavad anāvṛṣṭir mahatī kurunandana /
MBh, 13, 94, 7.2 kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ //
MBh, 13, 96, 50.2 jagrāha puṣkaraṃ dhīmān prasannaścābhavanmuniḥ //
MBh, 13, 101, 3.1 tapasvī kaścid abhavat suvarṇo nāma nāmataḥ /
MBh, 13, 101, 13.1 katheyam abhavat tatra yā tvayā parikīrtitā /
MBh, 13, 127, 28.2 nimīlite bhūtapatau naṣṭasūrya ivābhavat //
MBh, 13, 127, 35.1 kṣaṇena tena dagdhaḥ sa himavān abhavannagaḥ /
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 127, 50.2 tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ //
MBh, 13, 137, 3.1 sahasrabhujabhṛcchrīmān kārtavīryo 'bhavat prabhuḥ /
MBh, 13, 139, 8.1 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat /
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 140, 24.1 saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat /
MBh, 13, 140, 24.2 hatāśca khalino yatra sa deśaḥ khalino 'bhavat //
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 13, 145, 23.1 tena caivātikopena sa yajñaḥ saṃdhito 'bhavat /
MBh, 13, 154, 4.1 kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā /
MBh, 14, 4, 3.1 prajāter abhavat putraḥ kṣupa ityabhiviśrutaḥ /
MBh, 14, 4, 3.2 kṣupasya putrastvikṣvākur mahīpālo 'bhavat prabhuḥ //
MBh, 14, 4, 9.2 abhyaṣiñcata rājendra muditaṃ cābhavat tadā //
MBh, 14, 4, 17.1 tasya kāraṃdhamaḥ putrastretāyugamukhe 'bhavat /
MBh, 14, 4, 19.1 avikṣinnāma dharmātmā śauryeṇendrasamo 'bhavat /
MBh, 14, 5, 9.2 dhyānād evābhavad rājanmukhavātena sarvaśaḥ //
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 16, 14.2 brahmalokācca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat //
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 30, 2.1 alarko nāma rājarṣir abhavat sumahātapāḥ /
MBh, 14, 32, 10.1 nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat /
MBh, 14, 57, 37.1 nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā /
MBh, 14, 57, 37.2 nirāśaścābhavat tāta kuṇḍalāharaṇe punaḥ //
MBh, 14, 58, 8.2 puṃbhiḥ strībhiśca saṃghuṣṭaḥ pragīta iva cābhavat /
MBh, 14, 59, 3.1 yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām /
MBh, 14, 59, 10.1 teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām /
MBh, 14, 59, 35.1 evaṃ tad abhavad yuddham ahānyaṣṭādaśa prabho /
MBh, 14, 61, 16.2 tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā //
MBh, 14, 61, 18.2 aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat //
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
MBh, 14, 64, 17.1 etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ /
MBh, 14, 67, 7.2 hṛṣṭo 'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt //
MBh, 14, 68, 3.2 aprekṣaṇīyam abhavad ārtasvaranināditam //
MBh, 14, 68, 4.2 kaśmalābhihatā vīra vairāṭī tvabhavat tadā //
MBh, 14, 73, 1.2 trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ /
MBh, 14, 73, 26.1 tato halahalāśabdo divaspṛg abhavat tadā /
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 75, 15.2 vārayāmāsa tān astāṃstad adbhutam ivābhavat //
MBh, 14, 76, 1.2 saindhavair abhavad yuddhaṃ tatastasya kirīṭinaḥ /
MBh, 14, 76, 14.2 trailokyam abhavad rājan raviścāsīd rajo'ruṇaḥ //
MBh, 14, 76, 16.2 vepathuścābhavad rājan kailāsasya mahāgireḥ //
MBh, 14, 76, 20.2 loke 'smin bharataśreṣṭha tad adbhutam ivābhavat //
MBh, 14, 80, 1.3 upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī //
MBh, 14, 80, 22.2 upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ //
MBh, 14, 86, 3.2 śrutvānyeṣu ca deśeṣu sa suprīto 'bhavannṛpaḥ //
MBh, 14, 86, 26.2 hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ //
MBh, 14, 93, 2.2 uñchavṛttir dvijaḥ kaścit kāpotir abhavat purā //
MBh, 14, 93, 5.3 kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā //
MBh, 14, 93, 29.2 tam uñchavṛttir ālakṣya tataścintāparo 'bhavat //
MBh, 14, 93, 55.2 tatastuṣṭo 'bhavad viprastasya sādhor mahātmanaḥ //
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 15, 3, 2.2 prītimān abhavad rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 15, 3, 7.1 tena tasyābhavat prīto vṛttena sa narādhipaḥ /
MBh, 15, 3, 11.2 tathā viṭśūdrasaṃghānām abhavat supriyastadā //
MBh, 15, 17, 19.3 kva tadā dhṛtarāṣṭrasya sneho 'smāsvabhavat tadā //
MBh, 15, 20, 1.3 prītimān abhavad rājā rājño jiṣṇośca karmaṇā //
MBh, 15, 22, 1.3 strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat //
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 24, 17.3 prāduṣkṛtāgnir abhavat sa ca vṛddho narādhipaḥ //
MBh, 15, 29, 8.1 evaṃ teṣāṃ kathayatām autsukyam abhavat tadā /
MBh, 15, 29, 8.2 gamane cābhavad buddhir dhṛtarāṣṭradidṛkṣayā //
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 34, 4.1 yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 38, 9.1 atha devaḥ sahasrāṃśur matsamīpagato 'bhavat /
MBh, 15, 39, 3.1 pūrvam evaiṣa hṛdaye vyavasāyo 'bhavanmama /
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
MBh, 15, 39, 13.2 sa soma iha saubhadro yogād evābhavad dvidhā //
MBh, 15, 41, 9.1 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat /
MBh, 15, 41, 24.1 yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā /
MBh, 15, 45, 12.2 vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavanmuniḥ //
MBh, 15, 45, 13.2 tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavannṛpaḥ //
MBh, 15, 45, 18.2 gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat //
MBh, 15, 45, 19.1 atha vāyuḥ samudbhūto dāvāgnir abhavanmahān /
MBh, 15, 45, 40.1 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat /
MBh, 15, 46, 3.1 yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ /
MBh, 15, 47, 14.2 gaṅgādvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ //
MBh, 16, 4, 22.1 maṇiḥ syamantakaścaiva yaḥ sa satrājito 'bhavat /
MBh, 16, 8, 54.2 divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat //
MBh, 16, 8, 62.2 duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat //
MBh, 17, 1, 22.1 harṣo 'bhavacca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati /
MBh, 18, 3, 8.2 yatra rājā mahātejā dharmaputraḥ sthito 'bhavat //
MBh, 18, 5, 16.2 so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat //
MBh, 18, 5, 26.3 vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha //
MBh, 18, 5, 27.2 āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān //
Manusmṛti
ManuS, 1, 9.1 tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham /
ManuS, 1, 32.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
Rāmāyaṇa
Rām, Bā, 2, 18.2 pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ //
Rām, Bā, 7, 2.2 aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat //
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 12, 1.1 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat /
Rām, Bā, 15, 4.2 yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ //
Rām, Bā, 23, 20.1 nirmalo niṣkarūṣaś ca śucir indro yadābhavat /
Rām, Bā, 24, 8.2 mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat //
Rām, Bā, 32, 13.2 uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ //
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 36, 19.2 malaṃ tasyābhavat tatra trapusīsakam eva ca //
Rām, Bā, 36, 21.2 sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam //
Rām, Bā, 38, 20.1 rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat /
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 42, 12.2 vidyudbhir iva vikṣiptair ākāśam abhavat tadā //
Rām, Bā, 47, 24.1 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat //
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 55, 12.2 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat //
Rām, Bā, 57, 9.3 cityamālyānulepaś ca āyasābharaṇo 'bhavat //
Rām, Bā, 59, 8.2 yājakaś ca mahātejā viśvāmitro 'bhavat kratau //
Rām, Bā, 63, 14.1 tasya śāpena mahatā rambhā śailī tadābhavat /
Rām, Bā, 65, 11.2 prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ //
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Bā, 69, 25.1 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat /
Rām, Bā, 69, 27.2 kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ //
Rām, Bā, 69, 30.2 nābhāgasya babhūvāja ajād daśaratho 'bhavat /
Rām, Bā, 72, 25.2 vivāhe raghumukhyānāṃ tad adbhutam ivābhavat //
Rām, Bā, 74, 16.1 virodhe ca mahad yuddham abhavad romaharṣaṇam /
Rām, Ay, 4, 5.2 śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat //
Rām, Ay, 12, 9.1 udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat /
Rām, Ay, 40, 11.1 yathā yathā dāśarathir dharmam evāsthito 'bhavat /
Rām, Ay, 42, 26.2 vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat //
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 5.2 rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam //
Rām, Ay, 66, 9.2 pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ //
Rām, Ay, 85, 58.2 divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ //
Rām, Ay, 95, 34.1 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Ay, 102, 18.2 gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat //
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 110, 28.2 pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat //
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ay, 111, 15.1 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 8, 13.2 kasmiṃścid abhavat puṇye vane ratamṛgadvije //
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Ār, 20, 9.2 rāmasya ca mahat karma mahāṃs trāso 'bhavan mama //
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Ār, 26, 16.2 bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ //
Rām, Ār, 27, 1.2 kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam //
Rām, Ār, 40, 4.1 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ /
Rām, Ār, 42, 3.2 babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat //
Rām, Ār, 59, 25.2 dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat //
Rām, Ki, 2, 1.2 varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat //
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 16, 20.2 abhavac choṇitodgārī sotpīḍa iva parvataḥ //
Rām, Ki, 16, 22.2 gurubhārasamākrāntā sāgare naur ivābhavat //
Rām, Ki, 17, 6.2 saṃdhyānugataparyantaḥ payodhara ivābhavat //
Rām, Ki, 26, 6.2 vasatas tasya rāmasya ratir alpāpi nābhavat /
Rām, Ki, 35, 12.2 abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha //
Rām, Ki, 37, 16.1 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat /
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 63, 21.2 stimitevābhavat sarvā sā tatra harivāhinī //
Rām, Su, 1, 69.2 chāyā vānarasiṃhasya jale cārutarābhavat //
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 1, 93.2 ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ //
Rām, Su, 3, 17.2 lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ //
Rām, Su, 6, 17.2 apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ //
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 15, 33.1 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat //
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 16, 27.2 patraguhyāntare sakto hanūmān saṃvṛto 'bhavat //
Rām, Su, 23, 8.2 rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat //
Rām, Su, 34, 3.2 bhartāram iva samprāptā jānakī muditābhavat //
Rām, Su, 41, 3.2 hanūmān prajvalaṃllakṣmyā pāriyātropamo 'bhavat //
Rām, Su, 43, 8.2 abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ //
Rām, Su, 43, 15.2 bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ //
Rām, Su, 44, 34.2 abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ //
Rām, Su, 46, 17.2 rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat //
Rām, Su, 46, 18.2 niśamya harivīro 'sau samprahṛṣṭataro 'bhavat //
Rām, Su, 46, 36.2 abhavannirviceṣṭaśca papāta ca mahītale //
Rām, Su, 51, 37.1 vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ /
Rām, Su, 53, 27.2 ṛṣivākyaiśca hanumān abhavat prītamānasaḥ //
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 56.2 taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā //
Rām, Su, 62, 35.2 āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ //
Rām, Yu, 21, 2.2 jātodvego 'bhavat kiṃcic chārdūlaṃ vākyam abravīt //
Rām, Yu, 22, 2.2 jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 31, 45.1 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ /
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 35, 25.2 sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat //
Rām, Yu, 41, 34.2 prādurbhūtān sughorāṃśca dhūmrākṣo vyathito 'bhavat //
Rām, Yu, 43, 7.2 vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ //
Rām, Yu, 43, 8.1 abhavat sudine cāpi durdinaṃ rūkṣamārutam /
Rām, Yu, 43, 15.1 rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam /
Rām, Yu, 47, 105.2 taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat //
Rām, Yu, 47, 107.2 visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat //
Rām, Yu, 48, 2.2 abhibhūto 'bhavad rājā rāghaveṇa mahātmanā //
Rām, Yu, 57, 50.2 muhūrtenāvṛtā bhūmir abhavacchoṇitāplutā //
Rām, Yu, 57, 58.2 hataiśca kapirakṣobhir durgamā vasudhābhavat //
Rām, Yu, 61, 40.2 laṅkā trāsākulā rātrau pranṛttevābhavat tadā //
Rām, Yu, 66, 22.1 tad yuddham abhavat tatra sametyānyonyam ojasā /
Rām, Yu, 68, 11.2 bāṣpaparyākulamukho hanūmān vyathito 'bhavat //
Rām, Yu, 76, 6.2 muhūrtam abhavanmūḍhaḥ sarvasaṃkṣubhitendriyaḥ //
Rām, Yu, 80, 42.2 bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā //
Rām, Yu, 86, 23.2 abhavacca mahān krodhaḥ samare rāvaṇasya tu //
Rām, Yu, 88, 36.2 bhrātṛsnehānmahātejā viṣaṇṇahṛdayo 'bhavat //
Rām, Yu, 92, 25.2 praharṣācca mahātejāḥ śīghrahastataro 'bhavat //
Rām, Yu, 92, 27.2 hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat //
Rām, Yu, 93, 27.2 sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat //
Rām, Yu, 94, 24.2 pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat //
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Rām, Yu, 96, 10.2 jagāma na vikāraṃ ca na cāpi vyathito 'bhavat //
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Yu, 104, 1.2 rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat //
Rām, Yu, 104, 2.2 śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Utt, 2, 14.2 abhavat pāṇḍudehā sā suvyañjitaśarīrajā //
Rām, Utt, 5, 32.3 analā cābhavat kanyā sundaryāṃ rāma sundarī //
Rām, Utt, 9, 28.2 teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat //
Rām, Utt, 12, 24.2 saro mā vardhatetyuktaṃ tataḥ sā saramābhavat //
Rām, Utt, 17, 12.2 śambhur nāma tato rājā daityānāṃ kupito 'bhavat /
Rām, Utt, 18, 5.2 kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat //
Rām, Utt, 18, 16.3 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat //
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 14.1 tato 'bhavat punar yuddhaṃ yamarākṣasayostadā /
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Rām, Utt, 23, 12.2 nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā //
Rām, Utt, 25, 1.2 bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat //
Rām, Utt, 25, 24.1 pitur jyeṣṭho jananyāśca asmākaṃ tvāryako 'bhavat /
Rām, Utt, 25, 24.2 tasya kumbhīnasī nāma duhitur duhitābhavat //
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 34, 44.1 balam apratimaṃ rāma vālino 'bhavad uttamam /
Rām, Utt, 35, 38.2 prāyād yatrābhavat sūryaḥ sahānena hanūmatā //
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Rām, Utt, 36, 38.2 ahāryaṃ sakhyam abhavad anilasya yathāgninā //
Rām, Utt, 41, 18.2 śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat //
Rām, Utt, 53, 3.2 lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ //
Rām, Utt, 53, 4.2 suraiśca paramodāraiḥ prītistasyātulābhavat //
Rām, Utt, 57, 17.2 kālaparyāyayogena rājā mitrasaho 'bhavat //
Rām, Utt, 57, 19.2 samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat //
Rām, Utt, 69, 4.2 ahaṃ śveta iti khyāto yavīyān suratho 'bhavat //
Rām, Utt, 70, 12.2 janayiṣye kathaṃ putrān iti cintāparo 'bhavat //
Rām, Utt, 72, 18.2 tapasvinaḥ sthitā yatra janasthānam atho 'bhavat //
Rām, Utt, 77, 4.1 atha naṣṭe sahasrākṣe udvignam abhavajjagat /
Rām, Utt, 77, 5.2 saṃkṣobhaścaiva sattvānām anāvṛṣṭikṛto 'bhavat //
Rām, Utt, 78, 29.2 trailokyasundarī nārī māsam ekam ilābhavat //
Rām, Utt, 82, 7.2 aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā //
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Rām, Utt, 85, 3.2 bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat //
Rām, Utt, 89, 10.2 nādharmaścābhavat kaścid rāme rājyaṃ praśāsati //
Rām, Utt, 94, 6.2 iyaṃ parvatasaṃbādhā medinī cābhavanmahī //
Saundarānanda
SaundĀ, 1, 4.1 māhātmyāddīrghatapaso yo dvitīya ivābhavat /
SaundĀ, 1, 5.2 kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat //
SaundĀ, 1, 7.2 bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat //
SaundĀ, 1, 10.2 ākīrṇo 'pi tapobhṛdbhiḥ śūnyaśūnya ivābhavat //
SaundĀ, 1, 22.1 teṣāṃ munirupādhyāyo gautamaḥ kapilo 'bhavat /
SaundĀ, 2, 5.2 abhavad yo na vimukhastejasā ditsayaiva ca //
SaundĀ, 3, 41.1 api ca svato 'pi parato 'pi na bhayamabhavanna daivataḥ /
SaundĀ, 3, 42.2 abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge //
SaundĀ, 11, 12.1 durharo mānaso vyādhirbalavāṃśca tavābhavat /
SaundĀ, 11, 21.2 dhyātvā dīrghaṃ niśaśvāsa kiṃciccāvāṅmukho 'bhavat //
SaundĀ, 12, 6.1 svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat /
SaundĀ, 12, 8.2 saṃvegācca sarāgo 'pi vītarāga ivābhavat //
SaundĀ, 12, 28.1 īdṛśī nāma buddhiste viruddhā rajasābhavat /
SaundĀ, 15, 40.1 yo 'bhavad bāndhavajanaḥ paraloke priyastava /
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
Saṅghabhedavastu
SBhedaV, 1, 19.1 atha bhagavata etad abhavat //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 124.0 atha teṣāṃ sattvānām etad abhavat dṛśyante khalu bhavantaḥ śālikāraṇād ākarṣaṇam api parākarṣaṇam api yāvatparṣanmadhye 'py avatāraṇam //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Agnipurāṇa
AgniPur, 2, 9.1 lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so 'bhavat /
AgniPur, 2, 17.2 prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ //
AgniPur, 3, 9.1 hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat /
AgniPur, 3, 20.2 tatra tatrābhavat kṣetraṃ liṅgānāṃ kanakasya ca //
AgniPur, 3, 21.1 māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /
AgniPur, 9, 7.2 gate tu rāvaṇe prāha rājā daśaratho 'bhavat //
AgniPur, 12, 53.1 balabhadraḥ pralambaghno yamunākarṣaṇo 'bhavat /
AgniPur, 13, 7.2 satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat //
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
AgniPur, 16, 2.2 māyamohasvarupo 'sau śuddhodanasuto 'bhavat //
AgniPur, 16, 4.1 ārhataḥ so 'bhavat paścādārhatānakarot parān /
AgniPur, 17, 3.1 svargakāle mahattattvamahaṅkārastato 'bhavat /
AgniPur, 17, 4.1 ahaṅkārācchabdamātramākāśamabhavattataḥ /
AgniPur, 17, 8.2 hiraṇyavarṇamabhavat tadaṇḍamudakeśayam //
AgniPur, 17, 16.2 dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat //
AgniPur, 18, 28.1 pracetasastāṃ jagṛhur dakṣo 'syāṃ ca tato 'bhavat /
AgniPur, 19, 6.1 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ /
AgniPur, 20, 11.1 paurṇamāsaś ca sambhūtyāṃ marīcerabhavat sutaḥ /
AgniPur, 20, 13.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
AgniPur, 20, 16.1 pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 40.2 tūryagarjitasaṃbhinnas tāraḥ kalakalo 'bhavat //
BKŚS, 9, 92.1 mama tv aṅgārako nāma vyālakaś cābhavat suhṛt /
BKŚS, 10, 4.2 ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho 'bhavat //
BKŚS, 10, 142.1 tayā tv ālambite pāde pāṇibhyām abhavan mama /
BKŚS, 10, 238.1 tisṛṇāṃ ca prayuktānām abhavad bhavataḥ priyā /
BKŚS, 12, 20.2 dṛśyamāno mahāvegaḥ kṣaṇenāntarhito 'bhavat //
BKŚS, 13, 41.1 tataḥ parijanaṃ dṛṣṭvā prasuptam abhavan mama /
BKŚS, 15, 47.2 ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat //
BKŚS, 18, 271.1 tataḥ saṃmīlite dṛṣṭvā tayā netre mamābhavat /
BKŚS, 18, 294.1 athetthaṃ kathayāmi sma campāyām abhavad vaṇik /
BKŚS, 18, 343.1 sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ /
BKŚS, 18, 387.1 evaṃ ca vasatas tatra mameyam abhavan matiḥ /
BKŚS, 18, 465.2 āceraś cābhavat ṣaṣṭhaḥ pṛṣṭhato 'nantaro mama //
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
BKŚS, 20, 17.2 asmaddhṛdayasaṃtāpī paritāpajvaro 'bhavat //
BKŚS, 20, 38.2 apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama //
BKŚS, 20, 73.2 puruṣaṃ proṣitaprāṇam athedam abhavan mama //
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
BKŚS, 22, 111.1 ityādi vilapanty eva sā ca niśceṣṭanābhavat /
BKŚS, 22, 118.2 asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ //
BKŚS, 22, 215.1 kadācic cābhavat tasyās tṛṣṇāvaśagacetasā /
BKŚS, 22, 221.2 tyaktapravrajitācāras tad abhavat prītivañcitaḥ //
BKŚS, 22, 296.2 pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ //
BKŚS, 23, 106.2 śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat //
BKŚS, 23, 107.1 cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat /
BKŚS, 24, 51.2 campāyāṃ kīdṛśaṃ kāryam abhavad bhavatām iti //
BKŚS, 25, 16.1 niravagrahatāṃ buddhvā cittasyātha mamābhavat /
Daśakumāracarita
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 5, 65.1 mamābhavanmanasi mahadidamāśāspadam //
DKCar, 2, 8, 273.0 tamabhyāyāntaṃ viditvā rājaputraḥ puro 'bhavat //
Divyāvadāna
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 2, 501.0 tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ //
Divyāv, 2, 635.0 tasyaitadabhavat dūraṃ vayamihāgatāḥ //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 5, 29.0 tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca //
Divyāv, 6, 6.0 tasyaitadabhavat śramaṇo gautamaḥ śrūyate 'bhirūpo darśanīyaḥ prāsādika iti //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 68.0 athāyuṣmato mahākāśyapasyaitadabhavat //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 11, 95.1 teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante //
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 271.1 atha teṣām ṛṣīṇāmetadabhavat kimarthaṃ mahāpṛthivīcālaḥ saṃvṛtta iti //
Divyāv, 12, 272.1 teṣāmetadabhavat nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo ṛddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ samprasthitāni //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 377.1 atha pūraṇasyaitadabhavat śramaṇo gautamo madīyāñ śrāvakānanvāvartayiṣyati //
Divyāv, 13, 20.1 śrutvā ca punarasyaitadabhavat ahamapi tāvat tāṃ putrasyārthāya prārthayāmi //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 34.1 atha mārasya pāpīyasa etadabhavat parinirvāsyate bata śramaṇo gautamaḥ //
Divyāv, 17, 36.1 atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 235.1 atha rājño māndhātasyaitadabhavat //
Divyāv, 17, 249.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 262.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 276.1 atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 300.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 297.1 tasya etadabhavad etaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddham uddiśyānītam //
Divyāv, 18, 370.1 tayoretadabhavad gacchāvastatra taṃ pradānaṃ pratigṛhṇīvaḥ //
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Divyāv, 20, 60.1 tasyaitadabhavad yannvahaṃ rājānaṃ kanakavarṇamanukampeyam //
Divyāv, 20, 80.1 atha rājñaḥ kanakavarṇasyaitadabhavat sacet paribhuñje jīviṣye //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Harivaṃśa
HV, 1, 25.1 hiraṇyavarṇam abhavat tad aṇḍam udakeśayam /
HV, 1, 37.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
HV, 2, 31.1 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ /
HV, 2, 35.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
HV, 3, 58.3 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ //
HV, 3, 105.1 tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ /
HV, 3, 108.1 so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ /
HV, 5, 2.1 tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat /
HV, 5, 2.1 tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat /
HV, 5, 4.2 vedadharmān atikramya so 'dharmanirato 'bhavat //
HV, 5, 30.2 parvatāś ca dadur mārgaṃ dhvajasaṅgaś ca nābhavat //
HV, 6, 13.1 āhāraḥ phalamūlāni prajānām abhavat tadā /
HV, 6, 16.2 vatsaḥ somo 'bhavat teṣāṃ dogdhā cāṅgirasaḥ sutaḥ //
HV, 6, 21.2 antakaś cābhavad dogdhā kālo lokaprakālanaḥ //
HV, 8, 3.2 gātreṣu paridagdhaṃ vai nātikāntam ivābhavat //
HV, 8, 17.2 manur evābhavan nāmnā sāvarṇa iti cocyate //
HV, 8, 46.2 abhavat sā saricchreṣṭhā yamunā lokabhāvanī //
HV, 9, 21.2 ambarīṣo 'bhavat putraḥ pārthivarṣabhasattama //
HV, 9, 38.1 kṣuvatas tu manos tāta ikṣvākur abhavat sutaḥ /
HV, 9, 100.1 so 'bhavad gālavo nāma galabandhān mahātapāḥ /
HV, 10, 24.2 nātyarthaṃ dhārmikas tāta sa hi dharmayuge 'bhavat //
HV, 10, 68.1 ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat /
HV, 10, 70.2 khyātaḥ kalmāṣapādo vai nāmnā mitrasaho 'bhavat //
HV, 10, 73.1 anamitras tu dharmātmā vidvān duliduho 'bhavat /
HV, 10, 73.3 dīrghabāhur dilīpasya raghur nāmnābhavat sutaḥ //
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 14, 13.1 prasādāt tasya devasya na glānir abhavat tadā /
HV, 15, 3.1 brahmadatto 'bhavad rājā yas teṣāṃ saptamo dvijaḥ /
HV, 15, 12.3 kaṇḍarīkaś ca yogātmā tasyaiva sacivo 'bhavat //
HV, 15, 20.2 kāmpilye samaro nāma sa ceṣṭasamaro 'bhavat //
HV, 15, 24.1 putro 'ṇuhasya rājarṣir brahmadatto 'bhavat prabhuḥ /
HV, 15, 27.2 bhallāṭaputro durbuddhir abhavaj janamejayaḥ //
HV, 15, 28.1 sa teṣām abhavad rājā nīpānām antakṛn nṛpaḥ /
HV, 15, 36.2 pradīptacakro balavān nīpāntakaraṇo 'bhavat //
HV, 15, 59.2 tryaham unmattavad yuddhaṃ devāsuram ivābhavat //
HV, 16, 16.2 smṛtiḥ pratyavamarśaś ca teṣāṃ jātyantare 'bhavat //
HV, 19, 13.2 ślokaṃ so 'dhītya putrebhyaḥ kṛtakṛtya ivābhavat //
HV, 20, 32.2 pārṣṇigrāho 'bhavad devaḥ pragṛhyājagavaṃ dhanuḥ //
HV, 20, 34.1 tatra tad yuddham abhavat prakhyātaṃ tārakāmayam /
HV, 22, 2.2 tenāsau mokṣam āsthāya brahmabhūto 'bhavan muniḥ //
HV, 22, 7.1 sa rathaḥ pauravāṇāṃ tu sarveṣām abhavat tadā /
HV, 22, 19.2 paravān abhavad rājā bhāram āveśya bandhuṣu //
HV, 22, 20.2 prītimān abhavad rājā yayātir aparājitaḥ //
HV, 23, 4.2 rājā cābhayado nāma manasyor abhavat sutaḥ //
HV, 23, 17.1 sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ /
HV, 23, 17.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
HV, 23, 18.1 janamejayasya rājarṣer mahāsālo 'bhavat sutaḥ /
HV, 23, 23.2 navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat //
HV, 23, 26.1 titikṣur abhavad rājā pūrvasyāṃ diśi bhārata /
HV, 23, 26.2 uṣadratho mahābāhus tasya phenaḥ suto 'bhavat //
HV, 23, 36.1 atha citrarathasyāpi putro daśaratho 'bhavat /
HV, 23, 39.1 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat /
HV, 23, 52.2 tato 'tha vitatho nāma bharadvājāt suto 'bhavat //
HV, 23, 69.2 kṣemasya ketumān putro varṣaketus tato 'bhavat //
HV, 23, 70.2 ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat //
HV, 23, 71.2 suto 'bhavan mahātejā rājā paramadhārmikaḥ /
HV, 23, 84.1 sa gādhir abhavad rājā maghavān kauśikaḥ svayam /
HV, 23, 114.1 ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ /
HV, 23, 117.1 upādhyāyas tu devānāṃ devāpir abhavan muniḥ /
HV, 23, 118.1 śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ //
HV, 23, 125.1 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
HV, 23, 133.1 anos tu putro dharmo 'bhūd ghṛtas tasyātmajo 'bhavat /
HV, 23, 136.1 hehayasyābhavat putro dharmanetra iti śrutaḥ /
HV, 23, 138.1 yaḥ sa bāhusahasreṇa saptadvīpeśvaro 'bhavat /
HV, 23, 161.2 vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ /
HV, 24, 16.1 ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi /
HV, 24, 21.1 hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā /
HV, 24, 25.1 uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat /
HV, 25, 12.2 yavanasya mahārāja sa kālayavano 'bhavat //
HV, 26, 1.2 kroṣṭor evābhavat putro vṛjinīvān mahāyaśāḥ /
HV, 26, 2.1 svāhiputro 'bhavad rājā ruṣadgur vadatāṃ varaḥ /
HV, 26, 6.1 antarasya suyajñas tu suyajñatanayo 'bhavat /
HV, 26, 7.1 śineyur abhavat putra uṣataḥ śatrutāpanaḥ /
HV, 26, 7.2 maruttas tasya tanayo rājarṣir abhavan nṛpaḥ //
HV, 26, 12.2 rukmeṣur abhavad rājā pṛthurukmaś ca saṃśritaḥ /
HV, 26, 15.1 jyāmaghasyābhavad bhāryā caitrā pariṇatā satī /
HV, 26, 20.1 bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat /
HV, 26, 24.1 tasmāt karambhaḥ kārambhir devarāto 'bhavan nṛpaḥ /
HV, 26, 24.2 devakṣatro 'bhavat tasya daivakṣatrir mahātmanaḥ //
HV, 26, 27.1 aikṣvākī cābhavad bhāryā mātus tasyām ajāyata /
HV, 27, 17.2 kapotaromā tasyātha taittiris tanayo 'bhavat /
HV, 28, 1.3 rājādhidevaḥ śūras tu vidūrathasuto 'bhavat //
HV, 28, 7.1 devāntasyābhavat putro vidvān kambalabarhiṣaḥ /
HV, 29, 32.1 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam /
Kumārasaṃbhava
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
KumSaṃ, 8, 4.2 taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam //
Kāvyādarśa
KāvĀ, 1, 53.2 tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
Kūrmapurāṇa
KūPur, 1, 1, 30.1 tadantare 'bhavad devī śrīrnārāyaṇavallabhā /
KūPur, 1, 2, 5.2 tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā //
KūPur, 1, 2, 7.1 tataḥ śrīrabhavad devī kamalāyatalocanā /
KūPur, 1, 2, 32.1 tataḥ kālavaśāt tāsāṃ rāgadveṣādiko 'bhavat /
KūPur, 1, 4, 22.1 vaikārikādahaṅkārāt sargo vaikāriko 'bhavat /
KūPur, 1, 4, 29.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
KūPur, 1, 4, 36.2 viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam //
KūPur, 1, 4, 41.1 tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 7, 11.2 tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat //
KūPur, 1, 7, 48.2 jyotsnā sā cābhavadviprāḥ prāksandhyā yābhidhīyate //
KūPur, 1, 8, 6.1 dvidhākarot punardehamardhena puruṣo 'bhavat /
KūPur, 1, 8, 8.2 yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ //
KūPur, 1, 8, 9.1 svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
KūPur, 1, 10, 57.1 yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
KūPur, 1, 11, 11.2 menāyāmabhavat putrī tadā himavataḥ satī //
KūPur, 1, 11, 256.2 samprekṣamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat //
KūPur, 1, 11, 322.2 lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ //
KūPur, 1, 13, 2.1 tatastūttānapādasya dhruvo nāma suto 'bhavat /
KūPur, 1, 13, 10.1 aṅgād veno 'bhavat paścād vainyo venādajāyata /
KūPur, 1, 13, 17.1 tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat /
KūPur, 1, 13, 22.1 śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ /
KūPur, 1, 13, 48.2 sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat //
KūPur, 1, 13, 54.2 kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat //
KūPur, 1, 13, 63.2 svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat //
KūPur, 1, 14, 67.2 visṛjya mādhavaṃ vegāt tadadbhutamivābhavat //
KūPur, 1, 15, 14.2 devalo bhagavān yogī pratyūṣasyābhavat sutaḥ /
KūPur, 1, 15, 167.2 na paśyanti jagatsūtiṃ tad adbhutam ivābhavat //
KūPur, 1, 16, 11.2 nidhāya putre tadrājyaṃ yogābhyāsarato 'bhavat //
KūPur, 1, 17, 9.1 surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ /
KūPur, 1, 18, 17.1 bhṛgorapyabhavacchukro daityācāryo mahātapāḥ /
KūPur, 1, 19, 18.1 tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
KūPur, 1, 19, 25.2 harito yuvanāśvasya hāritastatsuto 'bhavat //
KūPur, 1, 19, 26.2 narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat //
KūPur, 1, 19, 27.1 viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ /
KūPur, 1, 19, 27.2 bṛhadaśvo 'naraṇyasya haryaśvastatsuto 'bhavat //
KūPur, 1, 19, 71.2 kṣaṇādantardadhe rudrastadadbhutamivābhavat //
KūPur, 1, 19, 73.2 yogapravṛttirabhavat kālāt kālātmakaṃ param //
KūPur, 1, 20, 1.3 tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ //
KūPur, 1, 20, 3.2 harito rohitasyātha dhundhustasya suto 'bhavat //
KūPur, 1, 20, 4.2 vijayasyābhavat putraḥ kāruko nāma vīryavān //
KūPur, 1, 20, 11.2 nābhāgastasya dāyādaḥ sindhudvīpastato 'bhavat //
KūPur, 1, 20, 15.1 bibhrat sa nārīkavacaṃ tasmācchataratho 'bhavat /
KūPur, 1, 20, 57.1 atithistu kuśājjajñe niṣadhastatsuto 'bhavat /
KūPur, 1, 20, 58.2 tasya putro 'bhavad vīro devānīkaḥ pratāpavān //
KūPur, 1, 20, 59.1 ahīnagustasya sutaḥ sahasvāṃstatsuto 'bhavat /
KūPur, 1, 20, 60.1 tārāpīḍāccandragirir bhānuvittastato 'bhavat /
KūPur, 1, 20, 60.2 śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ /
KūPur, 1, 21, 13.2 haihayasyābhavat putro dharma ityabhiviśrutaḥ //
KūPur, 1, 21, 14.1 tasya putro 'bhavad viprā dharmanetraḥ pratāpavān /
KūPur, 1, 21, 14.2 dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat //
KūPur, 1, 21, 17.2 kṛtaujāśca caturtho 'bhūt kārtavīryo 'rjuno 'bhavat //
KūPur, 1, 21, 18.2 tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ //
KūPur, 1, 21, 77.2 āvirāsīt sa bhagavān tadadbhutamivābhavat //
KūPur, 1, 22, 2.1 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ /
KūPur, 1, 22, 3.1 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ /
KūPur, 1, 22, 13.2 gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ //
KūPur, 1, 22, 38.2 bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ //
KūPur, 1, 22, 43.2 vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ //
KūPur, 1, 23, 1.2 kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ /
KūPur, 1, 23, 1.3 tasya putro mahān svātir uśadgus tatsuto 'bhavat //
KūPur, 1, 23, 2.1 uśadgorabhavat putro nāmnā citraratho balī /
KūPur, 1, 23, 3.2 pṛthukarmā ca tatputrastasmāt pṛthujayo 'bhavat //
KūPur, 1, 23, 4.1 pṛthukīrtirabhūt tasmāt pṛthudānastato 'bhavat /
KūPur, 1, 23, 5.1 uśanā tasya putro 'bhūt siteṣustatsuto 'bhavat /
KūPur, 1, 23, 7.2 dhṛtistasyābhavat putraḥ saṃstastasyāpyabhūt sutaḥ //
KūPur, 1, 23, 9.2 teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat //
KūPur, 1, 23, 10.1 vapuṣmato bṛhanmedhā śrīdevastatsuto 'bhavat /
KūPur, 1, 23, 11.1 krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
KūPur, 1, 23, 11.1 krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ /
KūPur, 1, 23, 12.1 daśārhaputro 'pyāroho jīmūtastatsuto 'bhavat /
KūPur, 1, 23, 12.2 jaimūtir abhavad vīro vikṛtiḥ paravīrahā //
KūPur, 1, 23, 13.1 tasya bhīmarathaḥ putraḥ tasmānnavaratho 'bhavat /
KūPur, 1, 23, 29.1 tasmāt karambhaḥ sambhūto devarāto 'bhavat tataḥ /
KūPur, 1, 23, 30.1 madhustasya tu dāyādastasmāt kuruvaśo 'bhavat /
KūPur, 1, 23, 37.1 tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
KūPur, 1, 23, 41.2 satyavān satyasampannaḥ satyakastatsuto 'bhavat //
KūPur, 1, 23, 42.1 sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ /
KūPur, 1, 23, 46.1 citrakasyābhavat putraḥ pṛthurvipṛthureva ca /
KūPur, 1, 23, 48.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
KūPur, 1, 23, 67.2 tasya śūraḥ śamistasmāt pratikṣatrastato 'bhavat //
KūPur, 1, 25, 93.3 āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat //
KūPur, 1, 27, 29.2 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat //
KūPur, 1, 28, 62.2 saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat //
KūPur, 1, 31, 48.2 nililye vimale liṅge tad adbhutamivābhavat //
KūPur, 1, 32, 2.2 nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ //
KūPur, 1, 32, 12.2 aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ //
KūPur, 1, 38, 14.1 puṣkare savanasyāpi mahāvītaḥ suto 'bhavat /
KūPur, 1, 38, 34.2 tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ //
KūPur, 1, 38, 36.2 jñānayogarato bhūtvā mahāpāśupato 'bhavat //
KūPur, 1, 38, 39.1 bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat /
KūPur, 1, 38, 41.1 mahānto 'pi tataścābhūd bhauvanastatsuto 'bhavat /
KūPur, 1, 44, 29.1 sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ /
KūPur, 1, 49, 27.2 ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ //
KūPur, 1, 49, 29.2 satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ //
KūPur, 1, 49, 31.1 raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat /
KūPur, 1, 49, 48.2 apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ //
KūPur, 1, 50, 9.3 parāśarasuto vyāsaḥ kṛṣṇadvaipāyano 'bhavat //
KūPur, 2, 1, 8.2 pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat //
KūPur, 2, 3, 1.2 avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ /
KūPur, 2, 3, 15.2 sa cāvivekaḥ prakṛtau saṅgāt kālena so 'bhavat //
KūPur, 2, 5, 42.2 saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ //
KūPur, 2, 8, 5.1 tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
KūPur, 2, 9, 3.2 tannimittaḥ prapañco 'yamavyaktādabhavat khalu //
KūPur, 2, 11, 119.2 antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām //
KūPur, 2, 11, 132.2 viśeṣād giriśe bhaktistasmādārabhya me 'bhavat //
KūPur, 2, 34, 56.2 pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat //
KūPur, 2, 35, 4.2 koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ //
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
Laṅkāvatārasūtra
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
Liṅgapurāṇa
LiPur, 1, 3, 4.2 vigraho jagatāṃ liṅgam aliṅgād abhavatsvayam //
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 11, 5.1 sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat /
LiPur, 1, 17, 32.1 āvayoścābhavadyuddhaṃ sughoraṃ romaharṣaṇam /
LiPur, 1, 17, 33.1 etasminnantare liṅgamabhavaccāvayoḥ puraḥ /
LiPur, 1, 17, 57.2 tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham //
LiPur, 1, 17, 62.2 makārākhyas tayor nityam anugrahakaro 'bhavat //
LiPur, 1, 17, 66.1 sauvarṇamabhavaccāṇḍam āveṣṭyādyaṃ tadakṣaram /
LiPur, 1, 20, 1.2 kathaṃ pādme purā kalpe brahmā padmodbhavo 'bhavat /
LiPur, 1, 22, 1.3 prahṛṣṭavadano 'tyartham abhavatsatyakīrtanāt //
LiPur, 1, 23, 13.2 matkṛtena ca nāmnā vai pītakalpo 'bhavattadā //
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 25, 12.1 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā /
LiPur, 1, 26, 23.1 yāvat tvadṛṣṭam abhavad uṭajānāṃ chadaṃ naraḥ /
LiPur, 1, 35, 4.2 abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ //
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 36, 77.1 tadeva tīrthamabhavat sthāneśvaramiti smṛtam /
LiPur, 1, 39, 24.1 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat /
LiPur, 1, 39, 51.1 yajñapravartanaṃ caiva tretāyāmabhavatkramāt /
LiPur, 1, 41, 5.1 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija /
LiPur, 1, 41, 5.2 avyaktaṃ svaguṇaiḥ sārdhaṃ pralīnamabhavadbhave //
LiPur, 1, 41, 9.2 putrasnehamiti procya strīpuṃrūpo'bhavattadā //
LiPur, 1, 41, 10.1 tasya putro mahādevo hyardhanārīśvaro 'bhavat /
LiPur, 1, 41, 20.1 daśavarṣasahasrāṇi samādhistho 'bhavatprabhuḥ /
LiPur, 1, 41, 21.2 tadūrdhvavaktram abhavat kumbhakena nirodhitam //
LiPur, 1, 42, 4.2 asthiśeṣo 'bhavatpaścāttamamanyata śaṅkaraḥ //
LiPur, 1, 43, 40.2 nanāda nādāttasmācca saridanyā tato 'bhavat //
LiPur, 1, 46, 22.2 puṣkare savanasyāpi mahāvītaḥ suto 'bhavat //
LiPur, 1, 63, 33.2 surasāyāḥ sahasraṃ tu sarpāṇāmabhavatpurā //
LiPur, 1, 63, 58.1 tasya kanyā tvilavilā rūpeṇāpratimābhavat /
LiPur, 1, 64, 54.1 sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ /
LiPur, 1, 65, 7.2 yamena tāḍitā sā tu chāyā vai duḥkhitābhavat //
LiPur, 1, 65, 22.1 ikṣvākoraśvamedhena ilā kiṃpuruṣo 'bhavat /
LiPur, 1, 65, 31.2 ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ //
LiPur, 1, 65, 34.1 śābastiś ca mahātejā vaṃśakastu tato'bhavat /
LiPur, 1, 65, 45.2 tasya putro'bhavadrājā tridhanvā bhavabhāvitaḥ //
LiPur, 1, 66, 21.2 aṃbarīṣaḥ sutastasya sindhudvīpas tato 'bhavat //
LiPur, 1, 66, 26.1 sudāsastasya tanayo rājā tvindrasamo'bhavat /
LiPur, 1, 66, 28.2 aśmakasyottarāyāṃ tu mūlakastu suto'bhavat //
LiPur, 1, 66, 38.1 lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ /
LiPur, 1, 66, 40.1 tasya putro'bhavad vīro devānīkaḥ pratāpavān /
LiPur, 1, 66, 41.1 śubhaścandrāvalokaś ca tārāpīḍastato 'bhavat /
LiPur, 1, 66, 41.2 tasyātmajaścandragirir bhānucandras tato'bhavat //
LiPur, 1, 66, 42.1 śrutāyurabhavattasmādbṛhadbala iti smṛtaḥ /
LiPur, 1, 66, 47.2 ānartasyābhavat putro rocamānaḥ pratāpavān //
LiPur, 1, 66, 63.1 jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ /
LiPur, 1, 67, 14.2 prītimānabhavadrājā bhāram āveśya bandhuṣu //
LiPur, 1, 68, 5.1 tasya putro 'bhavadviprā dharmanetra iti śrutaḥ /
LiPur, 1, 68, 13.2 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ //
LiPur, 1, 68, 14.2 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ //
LiPur, 1, 68, 22.1 kroṣṭoreko 'bhavatputro vṛjinīvānmahāyaśāḥ /
LiPur, 1, 68, 22.2 tasya putro'bhavat svātī kuśaṅkus tatsuto 'bhavat //
LiPur, 1, 68, 22.2 tasya putro'bhavat svātī kuśaṅkus tatsuto 'bhavat //
LiPur, 1, 68, 34.1 rukmeṣurabhavadrājā pṛthurukmastadāśrayāt /
LiPur, 1, 68, 37.1 jyāmaghasyābhavadbhāryā śaibyā śīlavatī satī /
LiPur, 1, 68, 41.1 kratho vidarbhasya sutaḥ kuntistasyātmajo 'bhavat /
LiPur, 1, 68, 45.2 tasmāt karambhaḥ sambhūto devarāto 'bhavattataḥ //
LiPur, 1, 69, 13.1 tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat /
LiPur, 1, 69, 14.1 pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ /
LiPur, 1, 69, 17.1 asaṃgo yuyudhānasya kuṇistasya suto 'bhavat /
LiPur, 1, 69, 33.1 kukurasya suto vṛṣṇir vṛṣṇeḥ śūrastato 'bhavat /
LiPur, 1, 70, 3.1 avyaktaṃ ceśvarāttasmādabhavatkāraṇaṃ param /
LiPur, 1, 70, 29.1 triguṇād rajasodriktād ahaṅkārastato 'bhavat /
LiPur, 1, 70, 43.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
LiPur, 1, 70, 53.2 viśeṣebhyo'ṇḍam abhavan mahat tad udakeśayam //
LiPur, 1, 70, 151.2 prītimānabhavadbrahmā tato'nyaṃ so'bhyamanyata //
LiPur, 1, 70, 268.1 dvidhā kṛtvā svakaṃ dehamardhena puruṣo'bhavat /
LiPur, 1, 70, 274.2 virājam asṛjad brahmā so'bhavat puruṣo virāṭ //
LiPur, 1, 70, 296.1 kriyāyāmabhavatputro daṇḍaḥ samaya eva ca /
LiPur, 1, 92, 104.2 kadācinna mayā muktamavimuktaṃ tato 'bhavat //
LiPur, 1, 92, 109.2 akasmādabhavatsarvaḥ sa deśojjvalito yathā //
LiPur, 1, 95, 2.3 dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ //
LiPur, 1, 97, 40.1 tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt /
LiPur, 1, 98, 2.2 devānām asurendrāṇām abhavacca sudāruṇaḥ /
LiPur, 1, 106, 23.2 krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat //
LiPur, 2, 5, 49.2 abhavannṛpaśārdūle tasmin rājyaṃ praśāsati //
LiPur, 2, 5, 154.2 rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat //
LiPur, 2, 8, 32.2 gāṇapatyam anuprāpya rudrasya dayito 'bhavat //
LiPur, 2, 10, 3.2 na cāhaṅkārabandhaśca manobandhaśca no 'bhavat //
LiPur, 2, 10, 4.1 cittabandho na tasyābhūcchrotrabandho na cābhavat /
LiPur, 2, 17, 3.3 avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam //
Matsyapurāṇa
MPur, 1, 19.2 so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt //
MPur, 4, 23.1 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat /
MPur, 4, 32.2 evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat //
MPur, 6, 37.1 teṣāmanantamabhavatpakṣiṇāṃ putrapautrakam /
MPur, 6, 37.2 surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā //
MPur, 6, 42.1 eṣāmanantamabhavatsarveṣāṃ putrapautrakam /
MPur, 7, 7.2 yasyāḥ prabhāvādabhavatsutaśokavivarjitā //
MPur, 7, 51.1 diteśchidrāntaraprepsurabhavatpākaśāsanaḥ /
MPur, 7, 51.2 vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ //
MPur, 10, 16.1 tadannamabhavacchuddhaṃ prajā jīvanti yena vai /
MPur, 10, 16.2 tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat //
MPur, 10, 17.2 devaiśca vasudhā dugdhā dogdhā mitrastadābhavat //
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 10, 19.2 alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat //
MPur, 10, 20.1 viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ /
MPur, 10, 23.2 raupyanābho'bhavaddogdhā sumālī vatsa eva tu //
MPur, 10, 28.1 plakṣo'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ /
MPur, 11, 2.2 vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ /
MPur, 11, 48.2 ileti sābhavannārī pīnonnataghanastanī //
MPur, 12, 11.2 ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat //
MPur, 12, 12.2 budhasya bhavane tiṣṭhannilo garbhadharo'bhavat //
MPur, 12, 15.1 evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ /
MPur, 12, 22.1 ānartasyābhavatputro rocamānaḥ pratāpavān /
MPur, 12, 27.2 caturdaśottaraṃ cānyacchatamasya tathābhavat //
MPur, 12, 29.2 industasya ca putro'bhūdyuvanāśvastato'bhavat //
MPur, 12, 30.1 śrāvastaśca mahātejā vatsakastatsuto'bhavat /
MPur, 12, 31.1 śrāvastādbṛhadaśvo 'bhūtkuvalāśvas tato'bhavat /
MPur, 12, 33.2 haryaśvasya nikumbho 'bhūt saṃhatāśvas tato 'bhavat //
MPur, 12, 34.2 yuvanāśvo raṇāśvasya māndhātā ca tato 'bhavat //
MPur, 12, 36.2 sambhūtistasya putro'bhūttridhanvā ca tato'bhavat //
MPur, 12, 45.2 nābhāgasyāmbarīṣo'bhūt sindhudvīpas tato 'bhavat //
MPur, 12, 46.1 tasyāyutāyuḥ putro 'bhūd ṛtuparṇastato'bhavat /
MPur, 12, 47.1 tasyānaraṇyaḥ putro'bhūnnighnastasya suto'bhavat /
MPur, 12, 50.1 nārāyaṇātmakāḥ sarve rāmasteṣvagrajo'bhavat /
MPur, 12, 53.2 tasya putro'bhavadvīro devānīkaḥ pratāpavān //
MPur, 12, 54.2 tataścandrāvalokastu tārāpīḍastato'bhavat //
MPur, 12, 55.1 tasyātmajaś candragirir bhānuś candrastato'bhavat /
MPur, 12, 55.2 śrutāyur abhavattasmād bhārate yo nipātitaḥ //
MPur, 13, 7.2 mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat /
MPur, 13, 59.1 svāyambhuvo'pi kālena dakṣaḥ prācetaso'bhavat /
MPur, 13, 59.2 pārvatī sābhavaddevī śivadehārdhadhāriṇī //
MPur, 15, 24.1 ekāṣṭakābhavat paścādbrahmaloke gatā satī /
MPur, 20, 21.1 rājyakāmo'bhavaccaikasteṣāṃ madhye jalaukasām /
MPur, 20, 25.2 yogavitsarvajantūnāṃ rutavettābhavattadā //
MPur, 20, 26.1 tasya rājño'bhavadbhāryā devalasyātmajā śubhā /
MPur, 20, 26.2 saṃnatirnāma vikhyātā kapilā yābhavatpurā //
MPur, 20, 27.1 pitṛkārye niyuktatvād abhavad brahmavādinī /
MPur, 20, 37.2 iti tadvacanaṃ śrutvā sā prasannābhavattataḥ /
MPur, 21, 1.3 taccābhavatkasya kule cakravākacatuṣṭayam //
MPur, 21, 4.1 tapase buddhirabhavattadā teṣāṃ dvijanmanām /
MPur, 21, 20.2 akasmād atihāsaste kimartham abhavannṛpa /
MPur, 21, 36.2 saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam //
MPur, 22, 14.2 nemistu haricakrasya śīrṇā yatrābhavatpurā //
MPur, 23, 5.2 taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo'bhavacchiśuḥ //
MPur, 23, 12.2 tejovitānādabhavadbhuvi divyauṣadhīgaṇaḥ //
MPur, 23, 41.2 athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau //
MPur, 24, 51.1 yatiḥ kumārabhāve'pi yogī vaikhānaso 'bhavat /
MPur, 35, 1.3 rājye'bhiṣicya mudito vānaprastho 'bhavanmuniḥ //
MPur, 43, 27.2 sa eva vṛṣṭyā parjanyo yogitvādarjuno'bhavat //
MPur, 44, 15.2 kroṣṭorevābhavatputro vṛjinīvān mahārathaḥ //
MPur, 44, 16.2 svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ //
MPur, 44, 19.1 atrānuvaṃśaśloko'yaṃ gītas tasminpurābhavat /
MPur, 44, 19.2 śaśabindostu putrāṇāṃ śatānām abhavacchatam //
MPur, 44, 22.2 antarasya suyajñasya suyajñastanayo'bhavat //
MPur, 44, 24.1 titikṣurabhavatputra auśanaḥ śatrutāpanaḥ /
MPur, 44, 29.2 rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ //
MPur, 44, 32.2 jyāmaghasyābhavadbhāryā caitrā pariṇatā satī //
MPur, 44, 38.2 kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat //
MPur, 44, 43.1 devakṣatro'bhavadrājā daivarātir mahāyaśāḥ /
MPur, 44, 45.2 aikṣvākī cābhavadbhāryā jantostasyāmajāyata //
MPur, 44, 51.2 aputrastvabhavadrājā cacāra paramaṃ tapaḥ /
MPur, 44, 77.2 rājādhidevaḥ śūraśca vidūrathasuto 'bhavat //
MPur, 45, 4.2 pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ //
MPur, 45, 23.2 asaṅgo yuyudhānasya dyumnistasyātmajo 'bhavat //
MPur, 46, 15.1 anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī /
MPur, 46, 28.1 anapatyo'bhavacchyāmaḥ śamīkastu vanaṃ yayau /
MPur, 47, 168.3 prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat //
MPur, 48, 8.1 gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat /
MPur, 48, 12.1 saṃjayasyābhavatputro vīro nāma puraṃjayaḥ /
MPur, 48, 12.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
MPur, 48, 13.1 janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ /
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 18.2 kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato'bhavat /
MPur, 48, 22.1 titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ /
MPur, 48, 22.2 bṛhadrathaḥ sutastasya tasya seno'bhavatsutaḥ //
MPur, 48, 83.2 āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato'bhavat //
MPur, 48, 84.1 go'bhyāhate tamasi vai gautamastu tato'bhavat /
MPur, 48, 95.1 lomapāda iti khyātastasya śāntā sutābhavat /
MPur, 48, 98.1 pūrṇabhadraprasādena haryaṅgo'sya suto 'bhavat /
MPur, 48, 102.2 dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ //
MPur, 49, 2.1 prācītvatasya tanayo manasyuśca tathābhavat /
MPur, 49, 2.2 rājā pītāyudho nāma manasyorabhavatsutaḥ //
MPur, 49, 24.2 tadretastvapatadbhūmau nivṛttaṃ śiśuko'bhavat //
MPur, 49, 32.2 tatastu vitatho nāma bharadvājo nṛpo'bhavat //
MPur, 49, 54.1 kāvyācca samaro nāma sadeṣṭasamaro 'bhavat /
MPur, 49, 55.2 pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat //
MPur, 49, 67.2 vijitya munaye prādāttadadbhutamivābhavat //
MPur, 50, 36.2 rucirāttu tato bhaumas tvaritāyustato 'bhavat //
MPur, 50, 39.3 devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ //
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 53, 8.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
MPur, 60, 2.2 saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā /
MPur, 60, 10.2 duhitā sābhavattasya yā satītyabhidhīyate //
MPur, 61, 19.1 mitrāvaruṇayorvīryādvasiṣṭhasyānujo'bhavat /
MPur, 61, 20.2 sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ /
MPur, 61, 36.1 vasiṣṭho'pyabhavattasmiñjalakumbhe ca pūrvavat /
MPur, 68, 38.1 sadānena vidhānena dīrghāyurabhavannaraḥ /
MPur, 92, 24.1 śūdraḥ suvarṇakāraśca nāmnā śauṇḍo'bhavattadā /
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 128, 6.1 sa saṃbhṛtya prakāśārthaṃ tridhā tulyo'bhavatpunaḥ /
MPur, 133, 38.1 ṛtubhiśca kṛtaḥ ṣaḍbhirdhanuḥ saṃvatsaro'bhavat /
MPur, 133, 38.2 ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā //
MPur, 133, 39.2 tasmādumā kālarātrirdhanuṣo jyājarābhavat //
MPur, 133, 40.2 sa iṣurviṣṇusomāgnitridaivatamayo'bhavat //
MPur, 133, 41.1 ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ /
MPur, 136, 54.1 bhūkampaścābhavattatra śatāṅgo bhūgato'bhavat /
MPur, 136, 54.1 bhūkampaścābhavattatra śatāṅgo bhūgato'bhavat /
MPur, 140, 17.2 devāsuragaṇais tadvattiminakrakṣayo'bhavat //
MPur, 140, 32.1 śarakaṇṭakitāṅgo vai śailādiḥ so'bhavatpunaḥ /
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 143, 26.1 vasudhātalacārī tu tena vākyena so'bhavat /
MPur, 148, 45.1 tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ /
MPur, 148, 46.2 kharavidhūtalāṅgūlaṃ kujambhasyābhavaddhvaje //
MPur, 148, 47.1 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat /
MPur, 149, 16.3 vetālākrīḍamabhavattatsaṃkularaṇājiram //
MPur, 150, 17.1 saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham /
MPur, 150, 98.2 tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat //
MPur, 150, 99.1 amūrtaścābhavalloko hyandhakārasamāvṛtaḥ /
MPur, 150, 149.2 tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt //
MPur, 150, 166.1 devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam /
MPur, 150, 177.1 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ /
MPur, 152, 6.1 bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo'bhavat /
MPur, 152, 13.2 viṣṇustena prahāreṇa kiṃcidāghūrṇito'bhavat //
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 153, 25.1 pṛṣṭharakṣo'bhavadviṣṇuḥ sasainyasya śatakratoḥ /
MPur, 153, 35.2 tasmiṃstasminmahāśabdo hāhākārakṛto'bhavat //
MPur, 153, 72.1 vegena calatastasya tadrathasyābhavaddyutiḥ /
MPur, 153, 86.2 smaransādhusamācāraṃ bhītatrāṇaparo'bhavat //
MPur, 153, 87.2 tato'yomusalaiḥ sarvamabhavatpūritaṃ jagat //
MPur, 153, 92.1 tairyantrairabhavadbaddhamantarikṣe vitānakam /
MPur, 153, 108.1 tadā jambho'bhavacchailo daśayojanavistṛtaḥ /
MPur, 153, 116.2 tataścāśīviṣo ghoro'bhavatphaṇaśatākulaḥ //
MPur, 153, 134.1 duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā /
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 98.2 abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām //
MPur, 154, 99.1 jyotiṣāmapi tejastvamabhavatsuratonnatā /
MPur, 154, 100.1 gandhavanti ca mālyāni vimalaṃ ca nabho'bhavat /
MPur, 154, 101.2 abhavatpṛthivī devī śālimālākulāpi ca //
MPur, 154, 103.2 prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat //
MPur, 154, 354.2 ajātako'bhavadvedhā brahmaṇo'vyaktajanmanaḥ //
MPur, 154, 412.2 asamartho 'bhavadvaktumuttaraṃ prārthayañchivam //
MPur, 154, 430.1 kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā /
MPur, 154, 438.2 bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro'bhavat //
MPur, 156, 22.1 parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā /
MPur, 157, 3.2 so'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ //
MPur, 157, 14.1 tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā /
MPur, 158, 24.1 karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat /
MPur, 158, 26.2 pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ //
MPur, 158, 50.2 etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat //
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
MPur, 161, 4.2 brahmā prīto'bhavattasya tapasā niyamena ca //
MPur, 163, 51.2 bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu //
MPur, 164, 2.2 kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye'bhavatpurā //
MPur, 168, 7.2 kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ //
MPur, 172, 8.2 tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam //
MPur, 173, 22.1 abhavaddaityasainyasya madhye ravirivoditaḥ /
MPur, 175, 6.1 tadyuddhamabhavadghoraṃ devadānavasaṃkulam /
Suśrutasaṃhitā
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Su, Ka., 3, 21.1 tato viṣādo devānāmabhavattaṃ nirīkṣya vai /
Tantrākhyāyikā
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
Varāhapurāṇa
VarPur, 27, 17.3 tataḥ prabhṛti rudro'pi gajacarmapaṭo 'bhavat //
VarPur, 27, 36.2 kṣayaṃ gatāsurī māyā sa ca siddho'ndhako'bhavat /
Viṣṇupurāṇa
ViPur, 1, 2, 39.1 balavān abhavad vāyus tasya sparśo guṇo mataḥ /
ViPur, 1, 2, 57.2 tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
ViPur, 1, 5, 12.1 tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat /
ViPur, 1, 5, 14.2 tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā //
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 1, 9, 95.1 tataḥ śītāṃśur abhavaj jagṛhe taṃ maheśvaraḥ /
ViPur, 1, 9, 120.2 vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam //
ViPur, 1, 9, 141.1 rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani /
ViPur, 1, 10, 5.1 prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat /
ViPur, 1, 10, 9.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 12, 85.1 kālena gacchatā mitraṃ rājaputras tavābhavat /
ViPur, 1, 13, 11.2 sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat /
ViPur, 1, 13, 35.2 niṣīdeti tam ūcus te niṣādas tena so 'bhavat //
ViPur, 1, 13, 49.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
ViPur, 1, 13, 86.1 āhāraḥ phalamūlāni prajānām abhavat tadā /
ViPur, 1, 14, 4.2 prācīnabarhir abhavat khyāto bhuvi mahābalaḥ //
ViPur, 1, 15, 2.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 141.1 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ //
ViPur, 1, 18, 19.1 ityuktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ /
ViPur, 1, 20, 31.1 prītimāṃścābhavat tasminn anutāpī mahāsuraḥ /
ViPur, 1, 21, 39.2 so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ //
ViPur, 1, 22, 65.3 kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat //
ViPur, 2, 1, 8.1 jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat /
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 2, 1, 26.3 tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ //
ViPur, 2, 4, 73.1 puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ /
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 28.2 prītiprasannavadanaḥ pārśvasthe cābhavanmṛge //
ViPur, 2, 13, 30.2 mṛgapote 'bhavaccittaṃ sthairyavattasya bhūpateḥ //
ViPur, 2, 15, 3.1 ṛbhur nāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ /
ViPur, 2, 15, 19.3 na me kṣudabhavat tṛptiṃ kasmānmāṃ paripṛcchasi //
ViPur, 2, 16, 19.3 nidāgho 'pyupadeśena tenādvaitaparo 'bhavat //
ViPur, 3, 1, 38.2 satyāyāmabhavatsatyaḥ satyaiḥ saha surottamaiḥ //
ViPur, 3, 1, 40.1 raivate 'pyantare devaḥ saṃbhūtyāṃ mānaso 'bhavat /
ViPur, 3, 3, 19.1 jātukarṇo 'bhavanmattaḥ kṛṣṇadvaipāyanastataḥ /
ViPur, 3, 5, 29.2 vājinaste samākhyātāḥ sūryo 'śvaḥ so 'bhavadyataḥ //
ViPur, 3, 18, 62.2 upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 20.1 nābhāgo nediṣṭaputrastu vaiśyatāmagamattasmādbhalandanaḥ putro 'bhavat //
ViPur, 4, 1, 22.1 vatsapreḥ prāṃśur abhavat //
ViPur, 4, 1, 23.1 prajāniś ca prāṃśor eko 'bhavat //
ViPur, 4, 1, 24.1 tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 35.1 hemacandro viśālasya putro 'bhavat //
ViPur, 4, 1, 37.1 sṛñjayāt sahadevaḥ tataḥ kṛśāśvo nāma putro 'bhavat //
ViPur, 4, 1, 41.1 śaryāteḥ kanyā sukanyā nāmābhavat yām upayeme cyavanaḥ //
ViPur, 4, 1, 44.1 revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat //
ViPur, 4, 2, 4.1 dhṛṣṭasyāpi dhārṣṭakaṃ kṣatram abhavat //
ViPur, 4, 2, 5.1 nabhagasyātmajo nābhāgasaṃjño 'bhavat /
ViPur, 4, 2, 5.2 tasyāpy ambarīṣaḥ ambarīṣasyāpi virūpo 'bhavat //
ViPur, 4, 2, 14.1 śaśādasya puraṃjayo nāma putro 'bhavat //
ViPur, 4, 2, 24.1 dṛḍhāśvāddharyaśvaḥ tasmān nikumbho nikumbhāt saṃhitāśvaḥ tataś ca kṛśāśvaḥ tasmācca prasenajit tato yuvanāśvo 'bhavat //
ViPur, 4, 2, 30.1 garbhaśca yuvanāśvasyodare abhavat krameṇa ca vavṛdhe //
ViPur, 4, 2, 34.1 tato māndhātā nāmato 'bhavat /
ViPur, 4, 2, 75.1 kālena gacchatā tasya tāsu rājatanayāsu putraśataṃ sārdham abhavat //
ViPur, 4, 2, 76.1 anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat //
ViPur, 4, 2, 85.2 matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena //
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 3, 14.2 anaraṇyasya pṛṣadaśvaḥ pṛṣadaśvasya haryaśvaḥ putro 'bhavat /
ViPur, 4, 4, 34.1 tasyāṃśumato dilīpaḥ putro 'bhavat //
ViPur, 4, 4, 48.1 asāv api hiraṇyapātre māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 72.1 tasya cāśmaka ityeva nāmābhavat //
ViPur, 4, 4, 73.1 aśmasya mūlako nāma putro 'bhavat //
ViPur, 4, 4, 81.1 khaṭvāṅgād dīrghabāhuḥ putro 'bhavat //
ViPur, 4, 4, 82.1 tato raghur abhavat //
ViPur, 4, 4, 106.1 hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasandhistataḥ sudarśanas tasmādagnivarṇas tataḥ śīghragas tasmādapi maruḥ putro 'bhavat //
ViPur, 4, 5, 24.1 tasyodāvasuḥ putro 'bhavat //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 90.1 paṭhataś cākṣarasaṃkhyānyevāṅgulānyaraṇyabhavat //
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 4, 7, 2.1 tathāmāvasor bhīmanāmā putro 'bhavat //
ViPur, 4, 7, 7.1 jahnoś ca sumantur nāma putro 'bhavat //
ViPur, 4, 7, 11.1 sa gādhir nāma putraḥ kauśiko 'bhavat //
ViPur, 4, 7, 34.1 satyavaty api kauśikī nāma nady abhavat //
ViPur, 4, 8, 4.1 kṣatravṛddhāt suhotraḥ putro 'bhavat //
ViPur, 4, 8, 7.1 kāśyasya kāśeyaḥ kāśīrājaḥ tasmād rāṣṭraḥ rāṣṭrasya dīrghatapāḥ putro 'bhavat //
ViPur, 4, 8, 8.1 dhanvantaris tu dīrghatapasaḥ putro 'bhavat //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 8, 13.1 tena ca prītimatātmaputro vatsa vatsetyabhihito vatso 'bhavat //
ViPur, 4, 9, 24.1 rambhas tv anapatyo 'bhavat //
ViPur, 4, 9, 25.1 kṣatravṛddhasutaḥ pratikṣatro 'bhavat //
ViPur, 4, 10, 3.1 yayātis tu bhūbhṛd abhavat //
ViPur, 4, 11, 17.1 anaṣṭadravyatā ca tasya rājye 'bhavat //
ViPur, 4, 11, 22.1 jayadhvajāt tālajaṅghaḥ putro 'bhavat //
ViPur, 4, 11, 26.1 vṛṣasya putro madhur abhavat //
ViPur, 4, 11, 29.1 madhusaṃjñāhetuś ca madhur abhavat //
ViPur, 4, 12, 3.1 tattanayaḥ śaśibinduḥ caturdaśamahāratneśaś cakravarty abhavat //
ViPur, 4, 12, 4.1 tasya ca śatasahasraṃ patnīnām abhavat //
ViPur, 4, 12, 9.1 tasya ca śitapur nāma putro 'bhavat //
ViPur, 4, 12, 29.1 nāhaṃ prasūtā putreṇa nānyā patnyabhavat tava /
ViPur, 4, 12, 39.1 romapādād babhruḥ babhror dhṛtiḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ //
ViPur, 4, 12, 40.1 krathasya snuṣāputrasya kuntir abhavat //
ViPur, 4, 12, 41.3 tasmān navarathaḥ tasyāpi daśarathaḥ tataś ca śakuniḥ tattanayaḥ karambhiḥ karambher devarāto 'bhavat //
ViPur, 4, 12, 42.1 tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat //
ViPur, 4, 13, 3.1 devāvṛdhasyāpi babhruḥ putro 'bhavat //
ViPur, 4, 13, 45.1 tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 14, 1.2 anamitrasya putraḥ śinir nāmābhavat //
ViPur, 4, 14, 7.1 śvaphalkād akrūro gāndinyām abhavat //
ViPur, 4, 14, 13.1 kukurāddhṛṣṭaḥ tasmāc ca kapotaromā tataśca vilomā tasmād api tumburusakho 'bhavad anusaṃjñaś ca //
ViPur, 4, 14, 22.1 bhajamānāc ca vidūrathaḥ putro 'bhavat //
ViPur, 4, 14, 26.1 śūrasyāpi māriṣā nāma patny abhavat //
ViPur, 4, 14, 46.1 sa vā pūrvam apy udāravikramo daityānām ādipuruṣo hiraṇyakaśipur abhavat //
ViPur, 4, 15, 11.1 tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 16, 4.1 so 'napatyo 'bhavat //
ViPur, 4, 19, 20.1 vitathasyāpi manyuḥ putro 'bhavat //
ViPur, 4, 19, 24.1 mahāvīryācca durukṣayo nāma putro 'bhavat //
ViPur, 4, 19, 56.1 ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat //
ViPur, 4, 19, 63.1 śaradvataś cāhalyāyāṃ śatānando 'bhavat //
ViPur, 4, 19, 66.1 tacca dvidhāgatam apatyadvayaṃ kumāraḥ kanyā cābhavat //
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 4, 19, 72.1 somakājjantuḥ putraśatajyeṣṭho 'bhavat //
ViPur, 4, 19, 74.1 ajamīḍhasyānyo ṛkṣanāmā putro 'bhavat //
ViPur, 4, 20, 6.1 tataś ca ṛkṣo 'nyo 'bhavat //
ViPur, 4, 20, 49.1 arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhavat //
ViPur, 5, 5, 14.3 yasya nābhisamudbhūtapaṅkajādabhavajjagat //
ViPur, 5, 10, 1.3 prāvṛḍvyatītā vikasatsarojā cābhavaccharat //
ViPur, 5, 10, 10.1 nibhṛto 'bhavadatyarthaṃ samudraḥ stimitodakaḥ /
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 5, 15, 23.3 prītimānabhavatkṛṣṇaṃ śvo drakṣyāmīti satvaraḥ //
ViPur, 5, 16, 13.2 svedārdragātraḥ śrāntaśca niryatnaḥ so 'bhavattataḥ //
ViPur, 5, 17, 25.2 pulakāñcitasarvāṅgastadākrūro 'bhavanmune //
ViPur, 5, 20, 10.2 tataḥ sā ṛjutāṃ prāptā yoṣitāmabhavadvarā //
ViPur, 5, 26, 1.2 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
ViPur, 5, 26, 1.3 rukmī tasyābhavatputro rukmiṇī ca varāṅganā //
ViPur, 5, 27, 25.2 hṛto yenābhavadbālo bhavatyāḥ sūtikāgṛhāt //
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 34, 4.1 pauṇḍrako vāsudevastu vāsudevo 'bhavadbhuvi /
ViPur, 5, 35, 3.2 maitreya śrūyatāṃ karma yadrāmeṇābhavatkṛtam /
ViPur, 5, 37, 62.2 yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama //
ViPur, 5, 38, 71.1 aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat /
ViPur, 5, 38, 80.1 taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat /
ViPur, 6, 6, 6.2 khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat /
ViPur, 6, 6, 6.2 khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat /
ViPur, 6, 6, 8.2 putro 'mitadhvajasyāpi khāṇḍikyajanako 'bhavat //
ViPur, 6, 6, 9.1 karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī /
ViPur, 6, 6, 11.2 rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 26.2 tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ //
BhāgPur, 1, 9, 46.2 yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito 'bhavat //
BhāgPur, 1, 19, 25.1 tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ /
BhāgPur, 2, 5, 23.2 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ //
BhāgPur, 3, 5, 27.1 tato 'bhavan mahattattvam avyaktāt kālacoditāt /
BhāgPur, 3, 11, 35.2 kalpo yatrābhavad brahmā śabdabrahmeti yaṃ viduḥ //
BhāgPur, 3, 12, 24.2 aṅgirā mukhato 'kṣṇo 'trir marīcir manaso 'bhavat //
BhāgPur, 3, 12, 46.1 majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat /
BhāgPur, 3, 12, 46.2 sparśas tasyābhavaj jīvaḥ svaro deha udāhṛtaḥ //
BhāgPur, 3, 19, 3.2 vighūrṇitāpatad reje tad adbhutam ivābhavat //
BhāgPur, 3, 22, 20.1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
BhāgPur, 3, 26, 35.2 sparśo 'bhavat tato vāyus tvak sparśasya ca saṃgrahaḥ //
BhāgPur, 3, 26, 54.1 nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat /
BhāgPur, 3, 26, 61.2 ahaṃkāras tato rudraś cittaṃ caityas tato 'bhavat //
BhāgPur, 4, 3, 2.2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat //
BhāgPur, 4, 7, 10.2 śivāvalokād abhavaccharaddhrada ivāmalaḥ //
BhāgPur, 4, 13, 39.2 adharmāṃśodbhavaṃ mṛtyuṃ tenābhavadadhārmikaḥ //
BhāgPur, 4, 14, 45.2 niṣīdetyabruvaṃstāta sa niṣādastato 'bhavat //
BhāgPur, 4, 22, 48.3 śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavanmiṣatāṃ nṛṇām //
BhāgPur, 8, 8, 1.3 mamanthustarasā sindhuṃ havirdhānī tato 'bhavat //
BhāgPur, 8, 8, 7.1 tato 'bhavat pārijātaḥ suralokavibhūṣaṇam /
BhāgPur, 11, 9, 8.2 tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ //
Bhāratamañjarī
BhāMañj, 1, 20.2 tatrābhavanmahadyuddhaṃ kurupāṇḍavabhūbhṛtām /
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 31.2 muniruddālaka iti prathitastena so 'bhavat //
BhāMañj, 1, 79.2 tattejasā ca tadvakṣo bhasmasādabhavatkṣaṇāt //
BhāMañj, 1, 83.1 cyutatvāccyavanākhyasya sa kanyāyāmathābhavat /
BhāMañj, 1, 83.2 pramatirnāma tanayo rurustasyābhavatsutaḥ //
BhāMañj, 1, 101.1 apūrṇāṇḍavinirbhedād anūrur aruṇo 'bhavat /
BhāMañj, 1, 197.2 nivṛtte sarvanāgānāṃ śeṣāṇāmutsavo 'bhavat //
BhāMañj, 1, 222.2 droṇo 'bhavanmahāprājño guruḥ sarvadhanuṣmatām /
BhāMañj, 1, 222.3 aśvatthāmā ca rudrāṃśo vasuḥ śāntanavo 'bhavat //
BhāMañj, 1, 243.1 tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ /
BhāMañj, 1, 283.2 gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat //
BhāMañj, 1, 351.2 pradāya pūrave tuṣṭo vānaprastho 'bhavanmuniḥ //
BhāMañj, 1, 374.2 tatputrasyābhavatpūrorvaṃśaḥ suvipulaḥ kṣitau //
BhāMañj, 1, 375.2 āyustasyābhavatputro nahuṣaścāyuṣo 'bhavat //
BhāMañj, 1, 375.2 āyustasyābhavatputro nahuṣaścāyuṣo 'bhavat //
BhāMañj, 1, 376.1 yayātirnāhuṣo rājā pūrustasyābhavatsutaḥ /
BhāMañj, 1, 376.2 janamejayastasya sūnuḥ prācīdhanvā tato 'bhavat //
BhāMañj, 1, 379.1 tasyāpatyaṃ padaḥ śrīmānṛkṣastasyātmajo 'bhavat /
BhāMañj, 1, 381.2 vikuṇṭho hastinaḥ sūnurajamīḍhastato 'bhavat //
BhāMañj, 1, 382.2 abhimbā kauravo rājā parīkṣidabhavattataḥ //
BhāMañj, 1, 405.1 atrāntare vratavataḥ pratipasya suto 'bhavat /
BhāMañj, 1, 449.2 niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat //
BhāMañj, 1, 458.2 ambikāmbālikākelirasārdrahṛdayo 'bhavat //
BhāMañj, 1, 459.1 tayo rato 'bhavadyakṣmakṣayapakṣiparikṣitaḥ /
BhāMañj, 1, 495.2 viduro dīrghadarśī ca dharmajñaścābhavadbudhaḥ //
BhāMañj, 1, 513.2 samprāpta iti sa śrīmānvasuṣeṇābhidho 'bhavat //
BhāMañj, 1, 526.1 vaṃśānāṃ dhṛtarāṣṭrasya yuyutsuścābhavatsutaḥ /
BhāMañj, 1, 540.2 nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ //
BhāMañj, 1, 569.2 śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ //
BhāMañj, 1, 570.2 yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ //
BhāMañj, 1, 572.2 dṛṣṭvaiva ca prasavapallavitānurāgastasyābhavatkusumito madanaḥ savāṇaḥ //
BhāMañj, 1, 611.1 sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ /
BhāMañj, 1, 615.2 divyāśvasadṛśasthāmā so 'śvatthāmā tato 'bhavat //
BhāMañj, 1, 714.1 sa kanīyānguṇajyeṣṭhaḥ pāṇḍubhrātā mamābhavat /
BhāMañj, 1, 900.2 kṣaṇādaṅgāraparṇasya bhasmasādabhavadrathaḥ //
BhāMañj, 1, 914.1 strīsamakṣaṃ viśeṣeṇa raṇotsāho mamābhavat /
BhāMañj, 1, 948.1 yajvanastasya tanayastapatyāmabhavatkuruḥ /
BhāMañj, 1, 974.2 śataṃ vaśiṣṭhaputrāṇāṃ nigīrya kṣudhito 'bhavat //
BhāMañj, 1, 979.1 saṃtyakto vīcihastena so 'bdhinā nābhavadvyasuḥ /
BhāMañj, 1, 980.2 vipāśaścābhavattena vipāśā sābhavannadī //
BhāMañj, 1, 1053.2 vyāvalgatkuṇḍalasteṣāṃ ko 'pi vyatikaro 'bhavat //
BhāMañj, 1, 1068.1 puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ /
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 1, 1196.2 paurāṇāmabhavatko 'pi tatkīrtigaṇanādaraḥ //
BhāMañj, 1, 1212.1 caturmukho 'bhavatkṣipraṃ tāṃ vīkṣya śaśiśekharaḥ /
BhāMañj, 1, 1226.2 draupadyā sahitaṃ jñātvā kṣapāṃ cintākulo 'bhavat //
BhāMañj, 1, 1310.2 śāstreṣu cābhavadvīraḥ priyo rākendusundaraḥ //
BhāMañj, 1, 1358.1 nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat /
BhāMañj, 1, 1396.2 tatyāja khāṇḍavaṃ dagdhvā havyānāṃ cābhavatkṣamaḥ //
BhāMañj, 5, 331.1 so 'bhavanmauktikasmerakeyūrakiraṇāṅkuraiḥ /
BhāMañj, 5, 517.2 nirghoṣo vāhinīsaṅghasaṃgharṣaprabhavo 'bhavat //
BhāMañj, 5, 548.2 tasminprayāte balayorārambho vipulo 'bhavat //
BhāMañj, 6, 266.1 tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ /
BhāMañj, 6, 328.2 patatāṃ tatra vīrāṇāṃ svanastumulo 'bhavat //
BhāMañj, 6, 330.2 tasmin āyodhane ghore bhūtānāmutsavo 'bhavat //
BhāMañj, 7, 32.2 droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ //
BhāMañj, 7, 94.2 hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat //
BhāMañj, 7, 108.2 muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ //
BhāMañj, 7, 109.2 vijaye kurusenānāmāśābandhaḥ ślatho 'bhavat //
BhāMañj, 7, 125.2 bhidyamāne parānīke niḥsvanastumulo 'bhavat //
BhāMañj, 7, 143.1 jayadrathena sahito droṇo vyūhamukho 'bhavat /
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 276.2 vyālanīlavalatkhaḍgātaraṅgaḥ saṃgaro 'bhavat //
BhāMañj, 7, 281.2 vyūhasyādīryamāṇasya nirghoṣastumulo 'bhavat //
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 7, 332.2 nigharṣaniḥsṛtajvālākarālamabhavannabhaḥ //
BhāMañj, 7, 347.2 lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat //
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 574.2 sphuṭitā yatra dalaśastadāścaryamivābhavat //
BhāMañj, 7, 636.1 tatastasyābhavadghoraḥ saṃprahāraḥ prahāriṇā /
BhāMañj, 7, 662.2 bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat //
BhāMañj, 7, 681.2 yasyā jvālāvalīdhāmnā sīmantitamivābhavat //
BhāMañj, 7, 706.2 hāreṣu phullito rājñāṃ śaṅkheṣu phalito 'bhavat //
BhāMañj, 7, 710.2 droṇena vadhyamānānāmānandastumulo 'bhavat //
BhāMañj, 7, 732.2 niścityātmavadhaṃ droṇaścitrārpita ivābhavat //
BhāMañj, 8, 4.2 manorathasudhāvarṣī so 'bhavatkurubhūpateḥ //
BhāMañj, 8, 6.2 ghore pravṛtte samare nirghoṣastumulo 'bhavat //
BhāMañj, 8, 45.1 iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā /
BhāMañj, 8, 73.2 bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ //
BhāMañj, 8, 186.2 yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ //
BhāMañj, 8, 202.2 astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam //
BhāMañj, 9, 52.2 nirāloko 'bhavalloko rajasā saṃvṛte ravau //
BhāMañj, 9, 53.2 vibhāgo nābhavatkaścitkalpāpāya ivāgate //
BhāMañj, 10, 30.2 khinnā nyavedayatpitre tacchāpātso 'bhavatkṣayī //
BhāMañj, 11, 2.2 śokāvakīrṇakeśena tamobhirabhavanmahī //
BhāMañj, 12, 52.1 jambhārirabhavadyasya varmakuṇḍalayācakaḥ /
BhāMañj, 13, 152.1 kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
BhāMañj, 13, 197.2 ityuktavati govinde sabhāyāmutsavo 'bhavat //
BhāMañj, 13, 281.2 tacchāsanam anādṛtya saṃnyāsavirato 'bhavat //
BhāMañj, 13, 284.2 tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ //
BhāMañj, 13, 286.2 sa tairukto niṣīdeti niṣādajanako 'bhavat //
BhāMañj, 13, 366.2 vartamānaḥ svadharmeṇa prajānāmabhavatpriyaḥ //
BhāMañj, 13, 483.1 vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ /
BhāMañj, 13, 630.2 tīrthāplutasya śanakaiḥ sa muniryājako 'bhavat //
BhāMañj, 13, 841.1 janakasyābhavat pūrvam ācāryaśatasevinaḥ /
BhāMañj, 13, 953.1 antarjalatapāḥ pūrvamabhavajjājalirmuniḥ /
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1105.2 na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat //
BhāMañj, 13, 1122.2 araṇyām aratasyāpi tatrāsya tanayo 'bhavat //
BhāMañj, 13, 1273.1 kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat /
BhāMañj, 13, 1282.2 uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ //
BhāMañj, 13, 1301.1 purā vane śūdramuner brahmarṣir abhavat sakhā /
BhāMañj, 13, 1304.2 tasya rājño 'bhavalluptajñāno naṣṭākhilasmṛtiḥ //
BhāMañj, 13, 1316.1 so 'bravīdabhavadyajvā bhṛṅgāśvo nāma bhūpatiḥ /
BhāMañj, 13, 1320.2 abhavallalanārūpaḥ pīnaśroṇipayodharaḥ //
BhāMañj, 13, 1374.2 sāmbo 'bhavadguṇānyasya jānīṣe dharmanandana //
BhāMañj, 13, 1629.1 puṣpadhūpapradaḥ svarge durdharṣo nahuṣo 'bhavat /
BhāMañj, 13, 1731.1 tṛtīyanayanodbhūtavahninā so 'bhavadgiriḥ /
BhāMañj, 13, 1780.2 muhūrtamabhavadbhīṣmo dadhānaḥ prāṇadhāraṇām //
BhāMañj, 14, 16.2 karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ //
BhāMañj, 14, 46.2 yajñakriyāparikare paricaryāparo 'bhavat //
BhāMañj, 14, 105.2 dhāmatrayottaramanaśvaramaiśvaraṃ taddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ //
BhāMañj, 14, 111.1 jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
BhāMañj, 14, 126.2 vyasurvyasuścetyabhavatsa eva rodanadhvaniḥ //
BhāMañj, 14, 180.1 haimaṃ tatrābhavatsarvamiṣṭakācayanādikam /
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
BhāMañj, 14, 194.1 śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ /
BhāMañj, 14, 198.1 tadbhuktvā nābhavattasya kṣunnivṛttir yadārthinaḥ /
BhāMañj, 14, 210.1 śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
BhāMañj, 14, 212.2 na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat //
BhāMañj, 15, 7.2 iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ //
BhāMañj, 15, 44.1 āśrame sa janaṃ dṛṣṭvā palāyanaparo 'bhavat /
BhāMañj, 15, 60.2 kandukākāravadano durlakṣyaḥ so 'bhavatkṛśaḥ //
BhāMañj, 15, 68.2 saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat //
BhāMañj, 16, 11.2 viparītā prasūtiśca paśūnāmabhavattadā //
BhāMañj, 16, 15.2 āpānakelisaṃsakte tato vṛṣṇikule 'bhavat //
BhāMañj, 16, 18.2 tṛṇamapyabhavattatra brahmadaṇḍamadotkaṭam //
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
BhāMañj, 19, 7.1 tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ /
BhāMañj, 19, 10.1 kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ /
BhāMañj, 19, 11.1 anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī /
BhāMañj, 19, 13.1 niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat /
BhāMañj, 19, 302.1 kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat /
Garuḍapurāṇa
GarPur, 1, 4, 7.2 tasmāttejastatastvāpastato bhūmistato 'bhavat //
GarPur, 1, 4, 26.1 sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 5, 14.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
GarPur, 1, 6, 1.2 uttānapādād abhavat surucyāmuttamaḥ sutaḥ /
GarPur, 1, 6, 6.1 ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
GarPur, 1, 6, 13.2 abhavaddhavaśāpena tasyāṃ dakṣo 'bhavattataḥ //
GarPur, 1, 6, 13.2 abhavaddhavaśāpena tasyāṃ dakṣo 'bhavattataḥ //
GarPur, 1, 6, 18.2 nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ //
GarPur, 1, 6, 42.2 hiraṇyakaśipurdityāṃ hiraṇyākṣo 'bhavattadā //
GarPur, 1, 6, 43.1 siṃhikā cābhavatkanyā vipracittiparigrahā /
GarPur, 1, 54, 11.2 jambūdvīpeśvarātputrā hyagnīdhrād abhavannava //
GarPur, 1, 54, 14.2 sumatirbharatasyābhūttatputrastaijaso 'bhavat //
GarPur, 1, 68, 1.2 parīkṣāṃ vacmi ratnānāṃ balo nāmāsuro 'bhavat /
GarPur, 1, 68, 5.2 ratnabījaṃ svayaṃ grāhaḥ sumahānabhavattadā //
GarPur, 1, 73, 3.2 kāmabhūtikasīmānamanu tasyākaro 'bhavat //
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 124, 8.2 evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat //
GarPur, 1, 127, 2.1 āścaryaṃ tu vrataṃ kṛtvā pitṝṇāmanṛṇo 'bhavat /
GarPur, 1, 132, 10.1 duhitā vijayānāmnī vanapālo vṛṣo 'bhavat /
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 138, 7.2 kṣupād viṃśo 'bhavatputro viṃśājjāto viviṃśakaḥ //
GarPur, 1, 138, 13.2 sañjayāt sahadevo 'bhūtkṛśāśvastatsuto 'bhavat //
GarPur, 1, 138, 15.2 ananto nāma śaryāter anantād revato 'bhavat //
GarPur, 1, 138, 19.2 purañjayaḥ śaśādācca kakutsthākhyo 'bhavatsutaḥ //
GarPur, 1, 138, 21.1 yuvanāśvo 'bhavaccārdrācchāvasto yuvanāśvataḥ /
GarPur, 1, 138, 22.1 dhundhumāro hi vikhyāto dṛḍhāśvaś ca tato 'bhavat /
GarPur, 1, 138, 24.1 yuvanāśvācca māndhātā bindumatyāstato 'bhavat /
GarPur, 1, 138, 28.1 yastriśaṅkuḥ samākhyāto hariścandro 'bhavattataḥ /
GarPur, 1, 138, 32.1 tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
GarPur, 1, 138, 36.1 aśvakākhyo 'bhavatputro hyaśvakānmūlako 'bhavat /
GarPur, 1, 138, 36.1 aśvakākhyo 'bhavatputro hyaśvakānmūlako 'bhavat /
GarPur, 1, 138, 44.1 uṣitāśvo gaṇājjajñe tato viśvasaho 'bhavat /
GarPur, 1, 138, 49.1 haryaśvāttu marurjāto maroḥ pratīndhako 'bhavat /
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
GarPur, 1, 139, 5.1 jahnoḥ sumanturabhavatsumantor apajāpakaḥ /
GarPur, 1, 139, 7.2 ṛcīkāj jamadagniśca rāmastasyābhavatsutaḥ //
GarPur, 1, 139, 9.1 kṣatravṛddhaḥ kṣattravṛddhātsuhotraścābhavannṛpaḥ /
GarPur, 1, 139, 21.2 anaraṇyo hayātputro dharmo haihayato 'bhavat //
GarPur, 1, 139, 29.1 pṛthuśravaso 'bhūttama uśanās tamaso 'bhavat /
GarPur, 1, 139, 34.1 jīmūtādvikṛtirjajñe tato bhīmaratho 'bhavat /
GarPur, 1, 139, 38.1 mahābhojo vṛṣṇidivyāvanyo devāvṛdho 'bhavat /
GarPur, 1, 139, 40.2 anamitrasya nighno 'bhūnnighnācchatrājito 'bhavat //
GarPur, 1, 139, 43.2 śvaphalkāccaiva gāndinyāmakrūro vaiṣṇavo 'bhavat //
GarPur, 1, 139, 64.1 aniruddhātsubhadrāyāṃ vajro nāma nṛpo 'bhavat /
GarPur, 1, 139, 64.2 pratibāhurvajrasutaś cārustasya suto 'bhavat //
GarPur, 1, 139, 65.1 vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ /
GarPur, 1, 139, 67.1 āraddhasyaiva gāndhāro gharmo gāndhārato 'bhavat /
GarPur, 1, 139, 68.2 anoḥ sabhānaraḥ putras tasmāt kālañjayo 'bhavat //
GarPur, 1, 139, 71.2 hemo ruṣadrathājjajñe sutapā hemato 'bhavat //
GarPur, 1, 139, 73.1 anapānād divirathastato dharmaratho 'bhavat /
GarPur, 1, 139, 75.1 bṛhatkarmā sutastasya bṛhadbhānustato 'bhavat /
GarPur, 1, 139, 77.1 tasya putrastvadhirathaḥ karṇastasya suto 'bhavat //
GarPur, 1, 140, 7.2 manyuputrānmahāvīryātsuto 'bhavadurukṣayaḥ //
GarPur, 1, 140, 12.1 pārastu pṛthusenasya pārāddvīpo 'bhavannṛpaḥ /
GarPur, 1, 140, 13.1 vibhrājaḥ sukṛteḥ putro vibhrājād aśvaho 'bhavat /
GarPur, 1, 140, 15.2 kṛtastu sannateḥ putraḥ kṛtādugrāyudho 'bhavat //
GarPur, 1, 140, 17.1 ajamīḍhānnalinyāṃ ca nīlo nāma nṛpo 'bhavat /
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 18.2 arkasya caiva haryaśvo haryaśvānmukulo 'bhavat //
GarPur, 1, 140, 20.2 śatānando 'bhavatputrastasya satyadhṛtiḥ sataḥ //
GarPur, 1, 140, 22.1 divodāsānmitrayuśca mitrayoścyavano 'bhavat /
GarPur, 1, 140, 24.1 pṛṣatāddrupado jajñe dhṛṣṭadyumnastato 'bhavat /
GarPur, 1, 140, 27.2 bṛhadrathātkuśāgraśca kuśāgrādṛṣabho 'bhavat //
GarPur, 1, 140, 30.2 janamejayastathānyo 'bhūjjahnostu suratho 'bhavat //
GarPur, 1, 142, 19.1 kauśiko brāhmaṇaḥ kuṣṭhī pratiṣṭhāne 'bhavatpurā /
GarPur, 1, 142, 24.1 tataḥ sūryodayābhāvād abhavatsatataṃ niśā /
GarPur, 1, 143, 1.3 viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat //
GarPur, 1, 144, 1.3 vasudevāttu devakyāṃ vāsudevo balo 'bhavat //
GarPur, 1, 145, 6.2 vicitravīrye svaryāte vyāsāttatkṣetrato 'bhavat //
Hitopadeśa
Hitop, 2, 90.15 kuṭṭanī ca ghaṇṭāṃ gṛhītvā nagaram āgatā sarvajanapūjyābhavat /
Hitop, 3, 10.4 tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 104.11 ity uktvā devy adṛśyābhavat /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Kathāsaritsāgara
KSS, 1, 2, 60.1 tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat /
KSS, 1, 4, 11.2 tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat //
KSS, 1, 4, 20.2 tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat //
KSS, 1, 4, 61.2 yāvatsa paścime yāme vaṇiktatrāgato 'bhavat //
KSS, 1, 4, 86.2 sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ //
KSS, 1, 4, 101.2 pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat //
KSS, 1, 4, 130.1 yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
KSS, 1, 5, 67.1 ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
KSS, 1, 5, 79.2 putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat //
KSS, 1, 6, 61.1 tatsakāśaṃ tato 'gacchadyenāsau preṣito 'bhavat /
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 1, 6, 153.2 śarvavarmā nirāhārastatraiva prasthito 'bhavat //
KSS, 1, 7, 2.2 tatrālokya ca tatrastho janaḥ pramudito 'bhavat //
KSS, 1, 7, 70.2 tato devagṛhasyāntastasya gatvā sthito 'bhavat //
KSS, 1, 7, 75.2 devadatto viyogāgnivigalajjīvito 'bhavat //
KSS, 1, 7, 94.2 tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat //
KSS, 1, 8, 17.1 guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat /
KSS, 2, 2, 7.2 dvitīyaścāpi vigatabhaya ityākhyayābhavat //
KSS, 2, 2, 50.2 tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā //
KSS, 2, 3, 41.1 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
KSS, 2, 4, 29.2 tathā snehāktamabhavanna yathā manyumaikṣata //
KSS, 2, 4, 72.2 so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat //
KSS, 2, 4, 102.1 lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat /
KSS, 2, 5, 57.1 tathā ca pūrvamabhavadrājā kaścidaputrakaḥ /
KSS, 2, 6, 86.1 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
KSS, 3, 1, 64.1 tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 3, 1, 133.1 sā ca vāsavadatteva rūpeṇāpratimābhavat /
KSS, 3, 3, 19.2 pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ //
KSS, 3, 3, 34.1 tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
KSS, 3, 3, 147.1 indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ /
KSS, 3, 4, 73.2 sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat //
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 294.2 akasmādabhavadruddhaṃ vyāsaktamiva kenacit //
KSS, 3, 5, 17.1 abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt /
KSS, 3, 6, 8.2 dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ //
KSS, 3, 6, 9.2 aparaścābhavad vidvān vinīto 'dhyayanapriyaḥ //
KSS, 3, 6, 11.1 tanmadhyāt sa kanīyāṃśca rājñā saṃmānito 'bhavat /
KSS, 4, 2, 65.1 sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'pyabhavan mayi /
KSS, 4, 2, 104.2 āvayor abhavan naktaṃ pibatostatsarojalam //
KSS, 4, 2, 106.2 didṛkṣayeva sphuratā sā kanyātrāgatābhavat //
KSS, 4, 2, 123.2 iti vāksudhayā sā mām ānandya viratābhavat //
KSS, 4, 2, 154.2 kṛtavidyo yathāvacca pariṇīto 'bhavat tataḥ //
KSS, 5, 1, 19.1 abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
KSS, 5, 1, 98.1 kṛtapūjaśca bhūyo 'pi mithyā japaparo 'bhavat /
KSS, 5, 1, 131.2 so 'rthitaścābhavallobhād upacāropajīvinā //
KSS, 5, 1, 181.2 ūcire ca sa tacchrutvā vajrāhata ivābhavat //
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
KSS, 5, 2, 272.2 abhavat kīdṛśo vatsa vṛttānto varṇyatām iti //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 6, 1, 79.2 abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ //
KSS, 6, 1, 89.1 devadāsābhidhānaśca patiratra mamābhavat /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 17.2 sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ //
Narmamālā
KṣNarm, 1, 81.2 so 'cireṇābhavatpuṣṭaḥ pūrṇapāṇirmadoddhataḥ //
KṣNarm, 1, 145.2 iti darpagirā tasyā nābhavat kasya vismayaḥ //
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 2, 142.1 carmakṛnnartakībhrātā saṃgatyā nartako 'bhavat /
KṣNarm, 3, 84.2 nirvibhāgo 'bhavatteṣāṃ raticakramahotsavaḥ //
Rasaratnasamuccaya
RRS, 1, 67.2 tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.2 haraprasādād apasādarājyaprājyopabhogāya nṛpo'bhavadyaḥ //
RasPr zu GītGov, 1, 1.2, 10.1 tato'bhavallakṣa udatilakṣavipakṣayakṣakṣapakāradakṣaḥ /
Skandapurāṇa
SkPur, 4, 15.2 preṣito gaṇapo rudraḥ sadya evābhavattadā //
SkPur, 4, 17.1 nīlalohita ityeva tenāsāv abhavatprabhuḥ /
SkPur, 7, 25.1 sthāpitasya kapālasya yathoktamabhavattadā /
SkPur, 7, 33.2 kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā //
SkPur, 8, 25.2 yogapravṛttirabhavatsūkṣmayuktāstatastu te //
SkPur, 11, 17.2 saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
SkPur, 12, 31.2 krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā //
SkPur, 12, 51.3 āditya iva madhyāhne durnirīkṣyas tadābhavat //
SkPur, 13, 1.3 abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ //
SkPur, 15, 1.3 sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat //
SkPur, 16, 3.2 pareṇa cetasā bhaktirabhavadgovṛṣadhvaje //
SkPur, 17, 1.3 rakṣasā sa kimarthaṃ ca hṛtacetā abhavannṛpaḥ //
SkPur, 17, 5.2 athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā /
SkPur, 18, 5.2 tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ //
SkPur, 19, 13.1 tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ /
SkPur, 19, 23.2 anugrahaḥ kṛtastasyā yena svacchajalābhavat //
SkPur, 19, 28.1 evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ /
SkPur, 20, 5.3 tasyābhūc chilakair vṛttiḥ śilādastena so 'bhavat //
SkPur, 22, 23.2 nanarda nādāttasmācca saridanyā tato 'bhavat //
SkPur, 25, 12.2 sa evamabhavadvyāsa vivāhastasya dhīmataḥ /
Tantrāloka
TĀ, 8, 95.1 tasyābhavannava sutāstato 'yaṃ navakhaṇḍakaḥ /
Ānandakanda
ĀK, 2, 8, 205.2 tadā nirgatya taccañcor bahudhā sasyako'bhavat //
Āryāsaptaśatī
Āsapt, 2, 353.1 priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ /
Śukasaptati
Śusa, 1, 6.2 abhavatkīrtimāṃlloke parataḥ kīrtibhājanam //
Bhāvaprakāśa
BhPr, 6, 2, 221.2 tadā tato'patad binduḥ sa rasono'bhavadbhuvi //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 33.2 avantiviṣaye rājā viṣṇuvarmeti cābhavat //
GokPurS, 3, 36.1 atīva pāpasaṃdohād rājayakṣmābhavat tataḥ /
GokPurS, 4, 13.1 tāṃ dṛṣṭvā bhagavān brahmā prītimān abhavat tadā /
GokPurS, 4, 23.1 tadā prabhṛti rājan sa girir vaivāhiko 'bhavat /
GokPurS, 4, 24.1 tāmrācalasya sambandhāt tāmragaurīti sābhavat /
GokPurS, 4, 40.1 vicitram idam ālokya rājā cintākulo 'bhavat /
GokPurS, 5, 62.1 atha kutsasparśamātrān naṣṭapāpo 'bhavad vaṇik /
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
GokPurS, 8, 12.1 kāmāndhas tāṃ copasṛtya parirambhodyato 'bhavat /
GokPurS, 8, 22.2 dṛṣṭvātisundaraṃ rūpaṃ śaṅkaro vismito 'bhavat //
GokPurS, 8, 23.3 ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat //
GokPurS, 8, 62.2 tatrābhavac cāndratīrthaṃ sarvarogavināśakaṃ //
GokPurS, 8, 69.3 tvaṣṭuḥ prajāpateḥ kanyā bhāryā sūryasya cābhavat //
GokPurS, 9, 62.1 tena pāpena mahatā lokadūṣyo 'bhavan nṛpa /
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
GokPurS, 10, 49.3 adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat //
GokPurS, 11, 47.1 tvayā pītā hi gaṅgeti lokavādo 'bhavan mune /
GokPurS, 12, 42.2 daivavān abhavat sadyas tyaktvā svābhāvikīṃ matim //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 11.0 sa śivo 'bhavat //
KaṭhĀ, 3, 4, 153.0 sa pravargyo 'bhavat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 5.0 etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 7, 66.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 93.1 atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat /
SDhPS, 7, 124.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 152.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 8, 66.1 atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat /
SDhPS, 9, 25.1 atha khalu tasyāṃ parṣadi navayānasamprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat /
SDhPS, 11, 94.1 atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat /
SDhPS, 12, 17.1 atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat /
SDhPS, 14, 37.1 tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etadabhavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 27.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 26.2 taccāṇḍam abhavad divyaṃ dvādaśādityasannibham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.1 evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā /
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 11, 79.1 tato 'bhavadanāvṛṣṭirlokakṣayakarī tadā /
SkPur (Rkh), Revākhaṇḍa, 11, 82.2 niḥśeṣam abhavat sarvaṃ śuṣkaṃ sthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 11, 84.2 yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 14, 46.2 caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 14, 52.1 evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 19, 35.1 kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 69.3 kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune //
SkPur (Rkh), Revākhaṇḍa, 21, 75.1 galitaṃ tena kapilā varṇato nāmato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 22, 3.1 tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā /
SkPur (Rkh), Revākhaṇḍa, 22, 34.1 sa viśalyo 'bhavad yasmāt prāpya tasyāḥ śivaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 26, 28.2 tasya tuṣṭo 'bhavadbrahmā niyamena damena ca //
SkPur (Rkh), Revākhaṇḍa, 28, 115.2 śvāpadānāṃ ca ghoṣeṇa nityaṃ pramudito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 29, 7.2 so 'pi tīrthaprabhāvena rājanyakṣādhipo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 34, 4.2 kasya gotre samutpannaḥ kasya devo 'bhavad vaśī //
SkPur (Rkh), Revākhaṇḍa, 41, 10.2 yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo 'bhavat sutaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 13.1 evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 45, 10.1 divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 11.1 tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 46, 32.2 śacīṃ prati manastasya sakāmamabhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 49, 7.1 avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa /
SkPur (Rkh), Revākhaṇḍa, 53, 13.2 vṛndāsphoṭo 'bhavat teṣāṃ śīghraṃ jagmurdiśo daśa //
SkPur (Rkh), Revākhaṇḍa, 54, 62.1 tattīrthasya prabhāveṇa sa sadyaḥ puruṣo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 54, 69.2 utpattivatsamālokya rājā saṃharṣī so 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 56, 16.2 na cādharmo 'bhavat tatra dharma eva hi sarvadā //
SkPur (Rkh), Revākhaṇḍa, 56, 26.2 bhānumatyā vacaḥ śrutvā rājā saṃharṣito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 67, 35.1 mahāntaṃ ca kaliṃ dṛṣṭvā saṃtoṣaḥ paramo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 83, 90.2 etadvṛttāntam abhavat tasmiṃstīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 85, 9.1 rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 10.1 kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 28.2 trilocanasutaḥ kaṇvaḥ sa pāparddhiparo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 86, 11.1 tadaiva roganirmukto 'bhavaddivyasvarūpavān /
SkPur (Rkh), Revākhaṇḍa, 89, 3.1 samutkṣipte tu tenaiva sapūtirabhavadvraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 86.2 hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt //
SkPur (Rkh), Revākhaṇḍa, 120, 4.1 baliputro 'bhavad bāṇastasmādapi ca śambaraḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 11.1 tena karmavipākena kṣayarogyabhavacchaśī /
SkPur (Rkh), Revākhaṇḍa, 153, 14.1 purā kṛtayugasyādau jābālirbrāhmaṇo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 153, 21.1 śīrṇaghrāṇāṅghrirabhavattapaḥ sarvaṃ nanāśa ca /
SkPur (Rkh), Revākhaṇḍa, 155, 116.2 nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam //
SkPur (Rkh), Revākhaṇḍa, 171, 11.1 krodhena paśyate yāvattāvaddhuṃkārako 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 171, 30.2 teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat //
SkPur (Rkh), Revākhaṇḍa, 176, 4.2 muktaṃ tatra suraiḥ khātvā devakhātaṃ tato 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 180, 12.1 evamuktvā tu deveśo gauravarṇo dvijo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 186, 13.1 dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā /
SkPur (Rkh), Revākhaṇḍa, 187, 7.1 tatrāvaṭaṃ samudbhūtaṃ dhūmāvartas tato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 189, 1.3 udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 3.3 kathaṃ janmābhavat tasya deveṣu triṣu vā mune //
SkPur (Rkh), Revākhaṇḍa, 192, 7.1 dharmaḥ stanāntātsaṃjātas tasya putro 'bhavatkila /
SkPur (Rkh), Revākhaṇḍa, 192, 14.2 śiśiro 'bhavad atyarthaṃ jvalannapi vibhāvasuḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 31.2 vikāro 'bhavadadhyātmapārasamprāptacetasoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 39.2 madhukandarpayoṣitsu vikāro nābhavattayoḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /
SkPur (Rkh), Revākhaṇḍa, 218, 8.2 tasya putro 'bhavadrāmaḥ sākṣānnārāyaṇaḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 9.1 kālena gacchatā tasya prasanno 'bhavadīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //
SkPur (Rkh), Revākhaṇḍa, 226, 6.1 cakame tena doṣeṇa kuṣṭharogārdito 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 226, 15.1 bhāviyogabalākrāntaḥ sa tasyāmabhiko 'bhavat /
Sātvatatantra
SātT, 1, 14.1 yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā /
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 39.2 tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra //
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
SātT, 9, 32.3 tasmin hiṃsāniṣedhaṃ ca śrutvā me saṃśayo 'bhavat //