Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pṛṣṭha, twelve-day Soma rite
Show parallels Show headlines
Use dependency labeler
Chapter id: 13337
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaddyāva indra te śatam iti śatavatyo bhavanti // (1) Par.?
śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarunddhe // (2) Par.?
vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya // (3) Par.?
taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati // (4) Par.?
pañcanidhanaṃ vairūpaṃ pṛṣṭhaṃ bhavati diśāṃ dhṛtyai // (5) Par.?
pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai // (6) Par.?
diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati // (7) Par.?
atha yat pañcanidhanaṃ tenartūnāṃ pañca hy ṛtavaḥ // (8) Par.?
ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati // (9) Par.?
digvad bhavati bhrātṛvyasyāpanuttyai // (10) Par.?
diśaṃ viśam iti nidhanam upayanti diśāṃ dhṛtyai // (11) Par.?
has ity upariṣṭād diśāṃ nidhanam upayanti tena bārhatam // (12) Par.?
rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti // (13) Par.?
anaḍvāhau vā etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai // (14) Par.?
aśvavad bhavati prajātyai // (15) Par.?
yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai // (16) Par.?
dvādaśa vairūpāṇi bhavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati // (17) Par.?
virūpaḥ saṃvatsaro virūpam annam annādyasyāvaruddhyai // (18) Par.?
mahāvaiṣṭambhaṃ brahmasāma bhavaty annādyasyāvaruddhyai // (19) Par.?
yadā vai puruṣo 'nnam atty athāntarato viṣṭabdhaḥ // (20) Par.?
diśa iti nidhanam upayanti diśāṃ dhṛtyai // (21) Par.?
satobṛhatīṣu stuvanti pūrvayor ahnoḥ pratyudyamāya // (22) Par.?
rauravam acchāvākasāma bhavati // (23) Par.?
agnir vai rūro rudro 'gniḥ // (24) Par.?
agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti // (25) Par.?
abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate // (26) Par.?
pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ // (27) Par.?
Duration=0.10402202606201 secs.