Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 1, 4.0 tad yāvad vai manthanti na tarhi prāṇiti //
JB, 1, 1, 6.0 tasya vai mathyamānasya bhasmāvaśīyate //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair idam amṛtaśarīraiḥ samāpāma //
JB, 1, 3, 8.0 na idaṃ manuṣyāḥ samāpsyanti //
JB, 1, 3, 11.0 te 'bruvan mahad idaṃ sam eva bharāmeti //
JB, 1, 3, 13.0 te 'bruvan mahad idaṃ sam eva bharāmeti //
JB, 1, 3, 15.0 te 'bruvan mahad idaṃ sam eva bharāmeti //
JB, 1, 4, 3.0 etad aparājitaṃ yad agnihotraṃ //
JB, 1, 4, 4.0 na ha vai parājayate ya evaṃ veda //
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 5, 2.0 brahma agnihotram //
JB, 1, 5, 5.0 brahma agnihotram //
JB, 1, 5, 15.0 tayor etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 6, 2.0 ahar vai śabalo rātriḥ śyāmaḥ //
JB, 1, 6, 7.0 savitā vai prajāpatiḥ //
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
JB, 1, 6, 12.0 savitā vai prajāpatiḥ //
JB, 1, 6, 17.0 annaṃ agnihotram //
JB, 1, 6, 20.0 annaṃ agnihotram //
JB, 1, 7, 1.0 asau ādityo 'staṃ yan ṣoḍhā vimrocati //
JB, 1, 7, 2.0 vyamrucad iti ha sma etaṃ pūrve purāṇina ācakṣate //
JB, 1, 7, 4.0 sa eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 8, 6.0 devā vai prajāpater ajāyanta //
JB, 1, 8, 13.0 sa eṣa eko vīro ya eṣa tapaty eṣa indra eṣa prajāpatiḥ //
JB, 1, 9, 1.0 yaddha ahnā pāpaṃ kriyata ādityas tat kārayati //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 11, 8.0 bahavo ha ādityāt parāñco lokāḥ //
JB, 1, 12, 1.0 devā vai mṛtyunā samayatanta //
JB, 1, 12, 19.0 te 'bruvann ajeṣma enam annena hantānapajayyaṃ jigīṣāmeti //
JB, 1, 15, 2.0 yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate //
JB, 1, 15, 5.0 tad āhur durviditaṃ vai tad yadā martyavān duṣkṛtena saha vasāt //
JB, 1, 15, 6.0 yo etena jīvann eva vyāvartate tat suviditam iti //
JB, 1, 15, 7.0 tad etad agnihotram evābhisaṃpadyate //
JB, 1, 16, 1.0 mano anu prāṇā vācam anv ātmā //
JB, 1, 17, 10.0 tasya vai sambhaviṣyataḥ prāṇā agre praviśanty atha retaḥ sicyate //
JB, 1, 17, 14.0 eṣā ha vai devayonir devalokaḥ //
JB, 1, 18, 9.2 ko ha vai prajāpatiḥ //
JB, 1, 19, 1.0 vāg agnihotrī //
JB, 1, 19, 3.0 manasā vai vācaṃ prattāṃ duhre //
JB, 1, 19, 4.0 vatsena vai mātaraṃ prattāṃ duhre //
JB, 1, 19, 5.0 tad idaṃ manaḥ pūrvaṃ yat paścād vāg anveti //
JB, 1, 19, 9.0 rajjvā vai vatsaṃ ca mātaraṃ cābhidadhāti //
JB, 1, 19, 23.0 sa hovāca na iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 22, 2.0 te hocur janako ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 25, 9.0 etāni agnihotra upāsanāny ete kāmāḥ //
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 6.0 eṣa vai mṛtyur yad agnī rihann eva nāma //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 14.0 eṣa vai mṛtyur yad vāyur ajira eva nāma //
JB, 1, 27, 5.0 saṃvatsaro idaṃ sarvaṃ //
JB, 1, 27, 7.0 eṣa vai mṛtyur yad ādityo mrocann eva nāma //
JB, 1, 28, 4.0 ṣoḍaśakalaṃ vai brahma //
JB, 1, 28, 9.0 eṣa vai śaśo ya eṣo 'ntaś candramasi //
JB, 1, 28, 11.0 eṣa vai yamo ya eṣo 'ntaś candramasi //
JB, 1, 28, 13.0 eṣa vai mṛtyur yad yamo 'tsyann eva nāma //
JB, 1, 29, 4.0 saviṃśo vai prajāpatiḥ //
JB, 1, 29, 5.0 eṣa vai mṛtyur yat prajāpatiḥ prabhūmān eva nāma //
JB, 1, 30, 1.0 tad yad vai tan nabho nāmābhīr vai sā //
JB, 1, 30, 1.0 tad yad vai tan nabho nāmābhīr vai sā //
JB, 1, 30, 6.0 caturviṃśatyakṣarā vai gāyatrī //
JB, 1, 30, 11.0 gāyatrīṃ vai sa chandasāṃ jayati vasūn devān devānāṃ //
JB, 1, 31, 3.0 aṣṭāviṃśatyakṣarā uṣṇik //
JB, 1, 31, 8.0 uṣṇihaṃ vai sa chandasāṃ jayati bhṛgvaṅgiraso devān devānāṃ //
JB, 1, 32, 3.0 dvātriṃśadakṣarā anuṣṭup //
JB, 1, 32, 8.0 anuṣṭubhaṃ vai sa chandasāṃ jayati viśvān devān devānām //
JB, 1, 33, 3.0 ṣaṭtriṃśadakṣarā vai bṛhatī //
JB, 1, 33, 8.0 bṛhatīṃ vai sa chandasāṃ jayati sādhyān devān devānām //
JB, 1, 34, 3.0 catvāriṃśadakṣarā vai paṅktiḥ //
JB, 1, 34, 8.0 paṅktiṃ vai sa chandasāṃ jayati maruto devān devānām //
JB, 1, 35, 3.0 catuścatvāriṃśadakṣarā vai triṣṭup //
JB, 1, 35, 8.0 triṣṭubhaṃ vai sa chandasāṃ jayati rudrān devān devānām //
JB, 1, 36, 3.0 aṣṭācatvāriṃśadakṣarā vai jagatī //
JB, 1, 36, 8.0 jagatīṃ vai sa chandasāṃ jayaty ādityān devān devānām //
JB, 1, 37, 1.0 atra vai brahma na virājaty anātham aparāyaṇam anuttaram //
JB, 1, 37, 2.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra //
JB, 1, 37, 4.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma hutvā prajāpataye pratyūhya svargaṃ lokam abhyuccakrāma //
JB, 1, 37, 5.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir juhavāṃcakāra //
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 8.0 tad vai tad agnihotraṃ dvādaśāhaṃ devāś carṣayaś ca juhavāṃcakruḥ //
JB, 1, 37, 10.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra dvādaśāhaṃ prajāpatir dvādaśāhaṃ devāścarṣayaśca //
JB, 1, 38, 1.0 tad vai tad agnihotraṃ tryaham eva payasā juhuyāt //
JB, 1, 38, 2.0 tad agniṣṭomasya rūpam //
JB, 1, 38, 4.0 tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt //
JB, 1, 38, 5.0 tad vai vājapeyasya rūpam //
JB, 1, 38, 7.0 tad vai tad agnihotraṃ tryaham evājyena juhuyāt //
JB, 1, 38, 8.0 tad aśvamedhasya rūpam //
JB, 1, 38, 10.0 tad vai tad agnihotraṃ tryaham evādbhir juhuyāt //
JB, 1, 38, 11.0 tad vai puruṣamedhasya rūpam //
JB, 1, 38, 16.0 tad vai tad agnihotraṃ dvādaśāham eva pūrve manuṣyā juhavāṃcakruḥ //
JB, 1, 40, 1.0 sa yaṃ prathamaṃ sruvam unnayati tad vai darśapūrṇamāsayo rūpam //
JB, 1, 40, 3.0 atha yaṃ dvitīyaṃ sruvam unnayati tad vai cāturmāsyānāṃ rūpam //
JB, 1, 40, 5.0 atha yaṃ tṛtīyaṃ sruvam unnayati tad iṣṭipaśubandhānāṃ rūpam //
JB, 1, 40, 7.0 atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam //
JB, 1, 42, 3.0 sa ha varuṇa īkṣāṃcakre na vai me putraḥ kiṃcana prajānāti hantainaṃ prajñāpayānīti //
JB, 1, 43, 10.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 28.0 śraddhā ca vai te aśraddhā cābhūtām //
JB, 1, 43, 29.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 6.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 19.0 sa hovāca na vai kilānyatrāgnihotrāl lokajityā avakāśo 'sti //
JB, 1, 45, 1.0 eṣa agnir vaiśvānaro ya eṣa tapati //
JB, 1, 46, 16.0 tam u ha vai tato mṛtyur evāntata āpnoti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 49, 16.0 dhuno ha vai nāmaiṣa //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 50, 15.0 devānāṃ ha vai sa eko ya evaṃvit //
JB, 1, 50, 16.0 taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti //
JB, 1, 51, 1.0 dīrghasattraṃ ha eta upayanti ye 'gnihotraṃ juhvati //
JB, 1, 51, 2.0 etaddha vai sattraṃ jarāmūrīyam //
JB, 1, 51, 5.0 vajro vai cakraḥ //
JB, 1, 51, 6.0 vajro etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 51, 9.0 imān eṣa lokān anuvitanute yo 'gnīn ādhatte //
JB, 1, 51, 11.0 kāmaṃ eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 52, 6.0 devapavitraṃ etad yad ṛk //
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 53, 5.0 yadā vai skandaty atha dhīyate //
JB, 1, 53, 6.0 reto vai payo yonir iyam //
JB, 1, 53, 9.0 amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante //
JB, 1, 53, 14.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 54, 18.0 yadā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 56, 18.0 tad agner etad reto yaddhiraṇyam //
JB, 1, 56, 19.0 ya u vai pitā sa putraḥ //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 11.0 na vai pretasyāgnihotraṃ juhoti //
JB, 1, 58, 3.0 avṛttiṃ eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 58, 5.0 iyaṃ vai devy aditiḥ //
JB, 1, 59, 5.0 tad yathā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 3.0 na ha evaṃvido 'gnihotrīvatso naśyati //
JB, 1, 60, 5.0 no evaṃvido 'gnihotraṃ duhyamānaṃ skandati //
JB, 1, 60, 7.0 no evaṃvido 'gnihotrī duhyamānopaviśati //
JB, 1, 60, 8.0 yadā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 60, 10.0 avṛttiṃ eṣā yajamānasya pāpmānaṃ pratidṛśya duhe yā lohitaṃ duhe //
JB, 1, 60, 14.0 anirukto vai prajāpatiḥ //
JB, 1, 60, 17.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 61, 9.0 ananugato eṣa tāvad bhavati yāvad gārhapatyo nānugacchati //
JB, 1, 61, 17.0 prāṇo vai gārhapatyo 'pāna āhavanīyaḥ //
JB, 1, 61, 18.0 saṃvidānau imau prāṇāpānāv annam atta iti vadantaḥ //
JB, 1, 61, 19.0 atho gṛho vai gārhapatyaḥ //
JB, 1, 61, 20.0 pratiṣṭho vai gṛhāḥ //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 62, 5.0 ahno etad rūpam //
JB, 1, 62, 9.0 tad yathā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 63, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhyudeti //
JB, 1, 63, 5.0 rātrer etad rūpam //
JB, 1, 63, 9.0 yatra vai dīptaṃ tatraitad iha gārhapatya ity eva vidvān uddharet //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 66, 10.0 hiṃkāreṇa vai jyotiṣā devās trivṛte brahmavarcasāya jyotir adadhuḥ //
JB, 1, 66, 14.0 stomo etat stome jyotir dadhad eti //
JB, 1, 67, 1.0 asthūrir eṣa yajñaḥ puruṣasammitaḥ //
JB, 1, 67, 5.0 daśamena ca vai sa tā agniṣṭomasya stotreṇāsṛjata daśamena ca māsā saṃvatsarasya //
JB, 1, 67, 18.0 atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām //
JB, 1, 67, 21.0 jyeṣṭhayajño eṣa prajāpatiyajño yad agniṣṭomaḥ //
JB, 1, 68, 2.0 mano ha vai prajāpatir devatā //
JB, 1, 69, 8.0 etayā vai sṛṣṭyā prajāpatiḥ prajā asṛjata //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño āyus tasyaitat sadanaṃ kriyate //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 70, 10.0 samudrasya hṛdaya iti madhyato ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 71, 1.0 prajāpater etad udaraṃ yat sadaḥ //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 73, 8.0 taṃ vai ma āharateti //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro atra pūrva upasīdanti //
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 74, 9.0 viśvā rūpāṇi saṃbhṛtam iti yajño vai viśvā rūpāṇi yajñam evaitena saṃbharati //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ ayam idaṃ cakāreti //
JB, 1, 75, 6.0 purā ha asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 11.0 etāni aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 77, 5.0 vāg vai devebhyo 'pākrāmat //
JB, 1, 78, 1.0 vasavo etam agre prauhan //
JB, 1, 78, 12.0 bṛhaspatir etam agre prauhat //
JB, 1, 80, 1.0 rāṣṭraṃ vai droṇakalaśaḥ //
JB, 1, 80, 8.0 ime vai devī dhiṣaṇe //
JB, 1, 80, 11.0 varṣaṃ iṣe //
JB, 1, 80, 14.0 svarbhānur āsura ādityaṃ tamasāvidhyat //
JB, 1, 82, 1.0 krūram iva etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 4.0 āpo vai sarvasya śāntiḥ //
JB, 1, 82, 6.0 vāg etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 14.0 vāg vai vekurā //
JB, 1, 83, 1.0 araṇyam iva ete yanti ye bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 9.0 yo vai daivyaṃ vājinaṃ veda vājī bhavati //
JB, 1, 84, 4.0 devakṣetraṃ eṣo 'dhyavasyati yaḥ somasyodgāyati //
JB, 1, 84, 8.0 somo vai devānāṃ kṣetrapatiḥ //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 84, 14.0 devapāśā ete vitāyante yad dhiṣṇyā agnayo vihriyante //
JB, 1, 84, 16.0 eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca //
JB, 1, 84, 19.0 dhā vai nāma vediḥ //
JB, 1, 85, 3.0 saṃtata iva vai svargo lokaḥ //
JB, 1, 85, 6.0 pratikūla iva itas svargo lokaḥ //
JB, 1, 85, 7.0 tad yathā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
JB, 1, 86, 2.0 ṣaḍ vai chandāṃsi //
JB, 1, 86, 7.0 yajamāno vai prastaraḥ //
JB, 1, 86, 13.0 tad āhur ardhātmā eṣa yajamānasya yat patnī //
JB, 1, 86, 16.0 uta vai patnī na bhavati //
JB, 1, 87, 1.0 ādityo etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 87, 19.0 tad u āhuḥ satraitat pratyavarūḍhaṃ svargakāmyā vai yajata iti //
JB, 1, 87, 19.0 tad u vā āhuḥ satraitat pratyavarūḍhaṃ svargakāmyā vai yajata iti //
JB, 1, 88, 2.0 iyaṃ vai rathantaram //
JB, 1, 88, 18.0 brahma vai yajuḥ //
JB, 1, 88, 21.0 yad bhūr bhuvaḥ svar ity etad vai brahmaitad yajuḥ //
JB, 1, 88, 22.0 yan madhu kariṣyāmīti prajā vai madhu tā eva tat karoti //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 88, 29.0 varṣaṃ iṣe //
JB, 1, 89, 2.0 yo ha vai prajāpatiṃ kalpayitvodgāyati kalpate 'smai //
JB, 1, 89, 4.0 diśo vai prajāpatiḥ //
JB, 1, 89, 11.0 etadāyatanā āraṇyāḥ paśavaḥ //
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
JB, 1, 90, 5.0 naro ha vai devaviśaḥ //
JB, 1, 90, 10.0 upeva ātman prajā //
JB, 1, 90, 15.0 yajño vai gobhir bhaṅgaḥ //
JB, 1, 90, 19.0 yajamāno vai somo rājenduḥ //
JB, 1, 91, 7.0 tato vai sa tāsāṃ prajānāṃ śraiṣṭhyam agacchat //
JB, 1, 91, 9.0 eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ //
JB, 1, 91, 11.0 yo vai daivyaṃ mithunaṃ veda pra mithunena jāyate //
JB, 1, 91, 12.0 pavasveti ca vai vāca iti ca daivyaṃ mithunam //
JB, 1, 91, 14.0 sarveṣāṃ eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 91, 17.0 somo vai devānāṃ citram //
JB, 1, 92, 4.0 vṛṣeva vai prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate //
JB, 1, 92, 6.0 sarvo ha vai jane bubhūṣate 'rātīyati //
JB, 1, 92, 11.0 janyā eṣa gā ājihīrṣati yaḥ saṃgrāmaṃ saṃyatate //
JB, 1, 92, 14.0 janyā eṣa gā ājihīrṣati yaḥ saniṃ praiti //
JB, 1, 92, 17.0 agniṃ etasya śarīram apyeti vāyuṃ prāṇaḥ //
JB, 1, 92, 20.0 apūtā iva ete 'medhyā manyante yeṣāṃ dīkṣitānāṃ pramīyate //
JB, 1, 93, 2.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 5.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 10.0 yo abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ //
JB, 1, 93, 10.0 yo vā abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ //
JB, 1, 93, 13.0 davidyutatī vai gāyatrī //
JB, 1, 93, 19.0 yajño vai somāḥ śukrāḥ //
JB, 1, 93, 25.0 yajño vai śukraḥ //
JB, 1, 94, 14.0 yajño vai śukraḥ //
JB, 1, 95, 2.0 indraś ca vai somaś cākāmayetāṃ sarvāsāṃ prajānām aiśvaryam ādhipatyam aśnuvīvahīti //
JB, 1, 95, 5.0 tato vai tau sarvāsāṃ prajānām aiśvaryam ādhipatyam āśnuvātām //
JB, 1, 95, 6.0 aśnute ha vai svānām aiśvaryam ādhipatyam etayā pratipadā tuṣṭuvānaḥ //
JB, 1, 95, 8.0 aindro vai rājanyaḥ //
JB, 1, 95, 18.0 yo vai sarvaṃ jayati vijayate sa //
JB, 1, 96, 2.0 mṛdho etam ajuṣṭāḥ sacante yam abhiśaṃsanti //
JB, 1, 96, 7.0 anindriyo eṣo 'padevo bhavati yam abhiśaṃsanti //
JB, 1, 96, 10.0 agninā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
JB, 1, 96, 13.0 varṣīyasā eṣa hrasīyaḥ prepsatīti hrasīyasā vā varṣīyaḥ //
JB, 1, 96, 21.0 devo amartya iti āha //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 97, 11.0 asmin ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 97, 13.0 tasmai vai pāpmānam anvavadadhāmeti //
JB, 1, 98, 2.0 ete ha vai pāpmānaḥ puruṣam asmin loke sacante //
JB, 1, 99, 4.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 100, 4.0 saṃtatam iva vai retaḥ //
JB, 1, 100, 6.0 parokṣam iva vai retaḥ //
JB, 1, 101, 1.0 tad āhur hiṃkāreṇa vai prajāpatiḥ prajābhyo 'nnādyam asṛjata //
JB, 1, 101, 5.0 tad u āhur mradīya iva vā ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 101, 5.0 tad u vā āhur mradīya iva ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 102, 2.0 prāṇo vai gāyatrī //
JB, 1, 102, 7.0 prāṇo vai sat //
JB, 1, 102, 10.0 cakṣur vai triṣṭup //
JB, 1, 102, 15.0 cakṣur vai jyotiḥ //
JB, 1, 102, 18.0 śrotraṃ vai jagatī //
JB, 1, 102, 25.0 paśavo iḍā //
JB, 1, 102, 28.0 vāg anuṣṭup //
JB, 1, 102, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 102, 39.0 vāg vai brahma //
JB, 1, 102, 42.0 ṛtavo vai paṅktiḥ //
JB, 1, 102, 44.0 ṣaḍ ṛtavaḥ //
JB, 1, 103, 1.0 tad āhuḥ samadam iva etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 103, 4.0 brahma maiva karad iti vai yajamāno dakṣiṇā dadāti //
JB, 1, 104, 19.0 prajanano eṣa tṛcaḥ //
JB, 1, 104, 30.0 gṛhā ha ṛtasya yoniḥ //
JB, 1, 104, 31.0 etasya ha idam akṣarasya krator jātāḥ prajā gacchanti cā ca gacchanti //
JB, 1, 105, 1.0 devāsurā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 106, 14.0 te ete paśava eva //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 107, 5.0 tad vai brūhīty abruvan //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā asya paryavartīti //
JB, 1, 108, 11.0 yad eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 108, 13.0 sa vai mābhi cid avekṣasveti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 1.0 tau vai pṛcchāvahā iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 109, 13.0 tato vai tābhyāṃ paśavaḥ prāṇan //
JB, 1, 110, 1.0 tāni etāny aindrāgnāny eva sarvāṇi yad ājyāni //
JB, 1, 111, 4.0 prāṇo vai gāyatram //
JB, 1, 111, 11.0 ūrdhvo vai svargo lokaḥ svargasyaiva lokasya samaṣṭyai //
JB, 1, 111, 13.0 trayo ime lokā eṣāṃ lokānām āptyai //
JB, 1, 111, 15.0 trayo vai prāṇāpānavyānās teṣāṃ saṃtatyai //
JB, 1, 111, 18.0 trayo ime lokā eṣāṃ lokānāṃ saṃtatyai //
JB, 1, 112, 2.0 etaddha asya pitṛdevatyaṃ yat tāntīkaroti //
JB, 1, 112, 4.0 prāṇo ṛk //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 112, 18.0 etad vai sāmnaḥ svaṃ yat svaraḥ //
JB, 1, 112, 20.0 etad vai sāmno 'nnādyaṃ yat svaraḥ //
JB, 1, 112, 22.0 etad vai sāmna āyatanaṃ yat svaraḥ //
JB, 1, 112, 24.0 etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ //
JB, 1, 113, 1.0 devān vai yajñasyāhutir nāgacchat //
JB, 1, 113, 5.0 tato vai devān yajñasyāhutir agacchat //
JB, 1, 113, 6.0 tad annaṃ vai vaṣaṭkāraḥ //
JB, 1, 113, 10.0 vajro eṣa //
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 14.0 dugdhād eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 113, 16.0 yasya vai sarvā gāyatrī gīyate sarvam asya gṛhe 'dhigamyate //
JB, 1, 114, 1.0 yo aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 114, 3.0 vāg aṃśur ekākṣaraḥ //
JB, 1, 114, 10.0 ete ha vai rasadihau ye ete gāyatryā uttame akṣare //
JB, 1, 115, 2.0 vāg vai brahma //
JB, 1, 115, 4.0 ava etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati //
JB, 1, 115, 8.0 yo akṣaram aṃśumad veda vahanty enam aṃśumatīḥ saṃyuktāḥ //
JB, 1, 115, 9.0 vāg akṣaram //
JB, 1, 116, 3.0 marutvān indro vṛtram ahan vārtrahatyāya //
JB, 1, 116, 5.0 ahar andhaḥ //
JB, 1, 116, 7.0 yajño andhaḥ //
JB, 1, 116, 12.0 imau vai lokau saha santau vyaitām //
JB, 1, 117, 12.0 etasya ha idaṃ sāmnaḥ krator varṣati ca parjanya uc ca gṛhṇāti //
JB, 1, 119, 1.0 yo vai yajñasyodhar veda duhe yajñam //
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 120, 1.0 trīṇi ha vai chandāṃsi yajñaṃ vahanti gāyatrī triṣṭub jagatī //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 120, 10.0 sā eṣā paśava eva yad bṛhatī //
JB, 1, 121, 1.0 devā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 121, 6.0 āpo vai pavitram //
JB, 1, 121, 9.0 antarikṣaṃ ṛtam //
JB, 1, 121, 12.0 asau vai loka utso devaḥ //
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 8.0 paśavo iḍā //
JB, 1, 122, 9.0 tato vai sa paśūn avārunddha //
JB, 1, 122, 14.0 indro vai yudhājīvann etat sāmāpaśyat //
JB, 1, 122, 20.0 tato vai sa pratyatiṣṭhat //
JB, 1, 123, 1.0 yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata //
JB, 1, 123, 3.0 rauraveṇa vai devā ūrdhvāḥ svargaṃ lokam ārohan //
JB, 1, 123, 13.0 etāvanti ha khalu vai sāmāny etāvatī sāmakᄆptir etāvān u sāmabandhuḥ //
JB, 1, 123, 15.0 prāṇo vai svaraḥ //
JB, 1, 123, 17.0 ātmā vai nidhanam //
JB, 1, 123, 19.0 paśavo iḍā //
JB, 1, 124, 6.0 pavamānena vai devebhyo 'nnādyaṃ pradīyate //
JB, 1, 124, 10.0 devānāṃ asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 124, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 125, 8.0 tad indro 'nvabudhyata triśīrṣā vai nau vijayasya vedeti //
JB, 1, 126, 1.0 moccair iti hovāca karṇinī vai bhūmir iti //
JB, 1, 126, 2.0 tad idam apy etarhy āhur moccaiḥ karṇinī vai bhūmir iti //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 127, 9.0 uśanā vai kāvyo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 127, 12.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 127, 17.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 128, 5.0 mano vai pūrvam atha vāk //
JB, 1, 128, 6.0 mano vai bṛhad vāg rathantaram //
JB, 1, 128, 7.0 ṛg vai rathantaraṃ sāma bṛhat //
JB, 1, 128, 8.0 brahma vai rathantaraṃ kṣatraṃ bṛhat //
JB, 1, 128, 9.0 idaṃ vai rathantaram ado bṛhat //
JB, 1, 128, 10.0 yad ejata iva tad rāthantaram //
JB, 1, 128, 12.0 ye anyatodantāḥ paśavas te rāthantarāḥ //
JB, 1, 128, 14.0 yā vai tiraścī vidyut sā rāthantarī //
JB, 1, 129, 14.0 yo vai devarathaṃ veda rathī bhavati //
JB, 1, 130, 2.0 eṣa vai devarathaḥ //
JB, 1, 130, 6.0 ho vai bṛhat //
JB, 1, 131, 7.0 dvipād vai yajamānaḥ //
JB, 1, 131, 21.0 ṣaḍ ṛtavaḥ //
JB, 1, 131, 23.0 atho ṣaḍ vai chandāṃsi //
JB, 1, 131, 26.0 saptapadā vai śakvaryaḥ //
JB, 1, 131, 33.0 aṣṭākṣarā vai gāyatrī //
JB, 1, 132, 2.0 nava vai puruṣe prāṇāḥ //
JB, 1, 132, 16.0 dvādaśākṣarā vai jagatī //
JB, 1, 132, 24.0 saṃvatsaro vai caturdaśaḥ //
JB, 1, 132, 27.0 pañcadaśa ardhamāsasya rātrayaḥ //
JB, 1, 132, 30.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 132, 35.0 prajāpatir vai saptadaśaḥ //
JB, 1, 133, 11.0 paśavo iḍā āyatanaṃ rathantaram //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 133, 18.0 ho vā hā vai bṛhad o vā hā rathantaram //
JB, 1, 134, 10.0 bṛhadrathantarayor ha etan nidhanābhyāṃ nirdagdham //
JB, 1, 134, 11.0 te ha ete grāme geye evāpanidhane yad bṛhadrathantare //
JB, 1, 134, 12.0 kāmaṃ ha etābhyām apanidhanābhyāṃ grāme stuvīta //
JB, 1, 135, 15.0 rathantareṇa vai devā asurān saṃvicya bṛhatā jālenevābhinyaubjan //
JB, 1, 135, 17.0 rathantareṇa vai devā ūrdhvāḥ svargaṃ lokam āyan //
JB, 1, 135, 21.0 te 'bruvann atāriṣma imān rathān iti //
JB, 1, 136, 1.0 aśanayā ha vai rathā annam u vai rathantaram //
JB, 1, 136, 1.0 aśanayā ha vai rathā annam u vai rathantaram //
JB, 1, 136, 4.0 bṛhatā vai devāḥ svargaṃ lokam ajigāṃsan //
JB, 1, 136, 12.0 yāvanty u ha vai bṛhatyā akṣarāṇy uṣṇikkakubhoś ca tāvad itaḥ svargo lokaḥ //
JB, 1, 137, 15.0 yo vai bṛhato bārhataṃ padaṃ vedoru prajayā paśubhiḥ prathate //
JB, 1, 137, 18.0 yo vai bṛhati trivṛtaṃ sadevaṃ proḍhaṃ veda gacchati kṣatramātrām //
JB, 1, 138, 1.0 devā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 18.0 tad etat paśava eva yad vāmadevyam //
JB, 1, 139, 1.0 akṣaṃ ha sma etat purā viśaś śīrṣan nidadhati //
JB, 1, 139, 6.0 trayo ime lokāḥ //
JB, 1, 139, 11.0 sau hau khā ity eṣā vā ṛṣabhaḥ //
JB, 1, 139, 11.0 sau hau khā vā ity eṣā ṛṣabhaḥ //
JB, 1, 139, 17.0 vayo vai vāmadevyam //
JB, 1, 140, 1.0 vicchinnam iva etat sāma pratihāraṃ prati //
JB, 1, 140, 5.0 vāg vai brahma //
JB, 1, 140, 7.0 āpo vai devānāṃ patnaya āsan //
JB, 1, 140, 16.0 atha ha etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 140, 20.0 prāṇo vai svaraḥ //
JB, 1, 141, 21.0 tad u āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 142, 1.0 devā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 144, 6.0 tad etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 144, 9.0 tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 21.0 tad u āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 21.0 tad u vā āhur yathā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 26.0 yo vai devānāṃ madhu veda madhavyo bhavati //
JB, 1, 145, 1.0 imau vai lokau saha santau vyaitām //
JB, 1, 145, 6.0 śyaitaṃ ha agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 145, 13.0 bṛhadrathantarayor ha eṣa vivāham abhyārohati //
JB, 1, 146, 1.0 padanidhanaṃ ha agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 146, 3.0 tato ha idam arvācīnam anyonyasya gṛhe vasanti //
JB, 1, 146, 6.0 idaṃ vai rathantaram //
JB, 1, 146, 8.0 idaṃ antarikṣaṃ vāmadevyam //
JB, 1, 146, 10.0 ado vai naudhasam //
JB, 1, 146, 13.0 ado vai bṛhat //
JB, 1, 146, 15.0 idaṃ antarikṣaṃ vāmadevyam //
JB, 1, 146, 17.0 idaṃ vai śyaitam //
JB, 1, 147, 2.0 nodhā vai kākṣīvato jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 147, 8.0 tato vai sa pratyatiṣṭhat //
JB, 1, 147, 11.0 brahmaṇo ha eṣa raso yan naudhasam //
JB, 1, 147, 14.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 148, 8.0 tat paśavo vai vasu //
JB, 1, 148, 9.0 tato vai taṃ paśavo 'bhyāvartanta //
JB, 1, 148, 11.0 so 'bravīcchyetī imān paśūn akṛṣīti //
JB, 1, 148, 16.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 149, 2.0 gotamād vai mano 'pākrāmat //
JB, 1, 149, 6.0 tato vai taṃ punar mana āviśan nāsmān mano 'pākrāmat //
JB, 1, 150, 2.0 vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti //
JB, 1, 150, 5.0 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JB, 1, 151, 2.0 tarantapurumīḍhau vai vaitadaśvī māheyau mahyā ārcanānasyai putrau //
JB, 1, 151, 3.0 tau ha yantau strī paryetyovāca putrasya vai tyasyā upatapati tyasyai me cikitsatam iti //
JB, 1, 151, 5.0 taṃ arvīṣa upavapeti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 18.0 prāṇā vai dakṣāḥ //
JB, 1, 151, 21.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 152, 2.0 jamadagnir ha vai māhenānāṃ purohita āsa //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
JB, 1, 152, 14.0 asaṃheyaṃ ha vai sa parābhavati ya evaṃ vidvāṃsaṃ hinasti //
JB, 1, 153, 15.0 kālayate vai dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 153, 20.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 154, 1.0 ṛcā asurā āyan sāmnā devāḥ //
JB, 1, 154, 6.0 ubhe ha ete etad anu //
JB, 1, 154, 8.0 nānā enayor brahmasāmanī bhavataḥ //
JB, 1, 154, 12.0 paśavo iḍā //
JB, 1, 154, 15.0 etaddha vai sāma prajā imā anuvyāsa //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 155, 14.0 devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan //
JB, 1, 155, 20.0 tad yad imān lokān samadadhus tad asya svargyam //
JB, 1, 155, 22.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 155, 25.0 somo ha khalu vai rājā kāleyam //
JB, 1, 155, 27.0 yathā ha idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 155, 31.0 paśavo iḍā //
JB, 1, 156, 5.0 sa indro 'bravīt sa ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti //
JB, 1, 156, 7.0 tad indro ha etad devatānāṃ yat tṛtīyasavanam //
JB, 1, 156, 9.0 dhītam iva vai tṛtīyasavanam //
JB, 1, 157, 2.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 157, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 158, 2.0 te devā etad vyavekṣyāvidur avacchinnam iva idaṃ mādhyaṃdināt savanāt tṛtīyasavanam iti //
JB, 1, 158, 8.1 uṣṇikkakubbhyāṃ indro vṛtrāya vajram udayacchad gāyatryos tiṣṭhan /
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha etat sabhatāyai //
JB, 1, 160, 3.0 sabham avibham asad iti ha etena stuvanti //
JB, 1, 160, 4.0 sābhaṃ ha etan nāma //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 160, 13.0 tato vai taṃ paśavo 'bhyāvartanta tato 'smād anapakrāmiṇo 'bhavan //
JB, 1, 160, 14.0 so 'bravīt sabho vai paśubhir abhūvam iti //
JB, 1, 160, 18.0 prāṇo vai svaraḥ puruṣacchandasaṃ kakup //
JB, 1, 160, 19.0 jyaiṣṭhyaṃ vai prāṇo jyaiṣṭhyaṃ puruṣaḥ //
JB, 1, 160, 33.0 tato vai sa paśūn avārunddha //
JB, 1, 160, 38.0 catuṣpadā vai paśavaḥ //
JB, 1, 161, 2.0 vāg anuṣṭup //
JB, 1, 161, 6.0 purastāddha etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 161, 7.0 jitaṃ ha etābhir vijitam anvavasyanti //
JB, 1, 161, 9.0 dīrghajihvī ha asury āsa //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 6.0 aṅge 'ṅge ahaṃ tava śepāṃsi karomīti hovāca //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 163, 3.0 sa ehīti hovāca //
JB, 1, 163, 6.0 kalyāṇaṃ vai te nāmeti hovāca //
JB, 1, 163, 20.0 śyāvāśvaṃ ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 164, 2.0 tam ai ho ehy ā ity eva marutaḥ svarge loka upāhvayanta //
JB, 1, 164, 3.0 tato vai sa pratisattribhiḥ samagacchata //
JB, 1, 164, 8.0 indro vai tṛtīyasavanād bībhatsamāna udakrāmat //
JB, 1, 164, 11.0 tato indras tṛtīyasavanam upāvartata //
JB, 1, 164, 16.0 prāṇo vai svaraḥ //
JB, 1, 164, 17.0 vīva ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 165, 3.0 samudraṃ ete 'nārambhaṇaṃ praplavante ya ārbhavaṃ pavamānam upayanti //
JB, 1, 165, 5.0 tad yathā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 7.0 paśavo iḍā //
JB, 1, 165, 9.0 yo anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute //
JB, 1, 165, 20.0 tato vai te virājam annādyam avārundhata //
JB, 1, 166, 5.0 prajā vai priyam //
JB, 1, 166, 8.0 mahā vai prajānāmāni //
JB, 1, 166, 10.0 prāṇo vai viṣvaṅ //
JB, 1, 166, 15.0 kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 166, 18.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 166, 23.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 166, 29.0 yāṃ ha khalu vai pitāputrau nāvam ajato na sā riṣyati //
JB, 1, 167, 1.0 prajāpatir ha khalu eṣa yaḥ saṃvatsaraḥ //
JB, 1, 167, 9.0 evaṃ ha eṣa prajāpatiḥ saṃvatsaraḥ prajā bibharti //
JB, 1, 167, 10.0 atha ha etaṃ saumyaṃ carum āharanti //
JB, 1, 167, 11.0 yaddha udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha asya tad gacchati //
JB, 1, 168, 1.0 aṅgirasāṃ vai sattram āsīnānāṃ śarkarā akṣiṣv ajāyanta //
JB, 1, 168, 5.0 tato vai te 'nandhā abhavan prāpaśyan //
JB, 1, 168, 9.0 anūcāna iha alaṃ yaśase //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 169, 1.0 turīyaṃ etat sāmnaḥ //
JB, 1, 169, 3.0 tanūr eṣā sāmnām //
JB, 1, 169, 5.0 yo ha etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 169, 6.0 gāyatrī eṣā vayo bhūtvodeti divam apatat //
JB, 1, 169, 7.0 anuṣṭubhi etasyai satyai diśaḥ śulkam aharan //
JB, 1, 169, 18.0 te 'bruvan sarvaṃ ayam idaṃ pradhakṣyati //
JB, 1, 170, 11.0 agnir eṣa vaiśvānaro yad yajñaḥ //
JB, 1, 171, 2.0 nṛmedhaś ca vai suvrataś ca bhrātarau //
JB, 1, 171, 6.0 atha hainam āsasrur yajamānasya vai ta udgātuḥ putrau putram amīmaratām antakadhṛtiṃ sauvratiṃ nakiraś ca śakapūtaś ceti //
JB, 1, 171, 12.0 tato vai sa gātuṃ nātham avindata //
JB, 1, 171, 16.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 172, 7.0 tato vai devā asurān ajayan //
JB, 1, 172, 12.0 agnir akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 172, 15.0 tato vai sa viśo viśa evānnādaḥ śreṣṭho 'dhipatir abhavat //
JB, 1, 173, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 173, 9.0 etad vai yajñaṃ yajamāno duhe //
JB, 1, 173, 12.0 eṣa ha vai yajño yajño yad yajñāyajñīyam //
JB, 1, 173, 13.0 yajñaṃ yajñaṃ vahatīti ha vai yajñāyajñīyasya yajñāyajñīyatvam //
JB, 1, 173, 14.0 etena ha sma vai purā sarvāṇi stotrāṇi stuvanti //
JB, 1, 173, 15.0 tad āhur ūrdhvā ete svargaṃ lokaṃ rohanti ye yajante //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 173, 24.0 tad āhur ā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 174, 2.0 prajā vai vāmam //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 174, 8.0 tad u āhuḥ karṇābhyāṃ vai śṛṇoty akṣibhyāṃ paśyati //
JB, 1, 174, 8.0 tad u vā āhuḥ karṇābhyāṃ vai śṛṇoty akṣibhyāṃ paśyati //
JB, 1, 174, 10.0 atho āśiraṃ vai tṛtīye savane 'vanayanti //
JB, 1, 174, 11.0 prajā vai paśava āśīḥ //
JB, 1, 175, 1.0 vayo vai yajñāyajñīyam //
JB, 1, 175, 5.0 pramathitam iva etad yad vayo 'nālayam iva //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 176, 3.0 eṣā ha ekāyane śiṃśumārī pratīpaṃ vyādāya tiṣṭhati yad yajñāyajñīyam //
JB, 1, 176, 5.0 popriṃ vayam amṛtaṃ jāto iti //
JB, 1, 178, 6.0 vāg vai brahma //
JB, 1, 178, 9.0 gaur vai kṛtsnam annādyam //
JB, 1, 179, 4.0 yaddha vai kiṃ ca parācīnam agniṣṭomāt tad andhaṃ tamaḥ //
JB, 1, 179, 8.0 dvādaśa agniṣṭomasya stotrāṇi //
JB, 1, 180, 29.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 181, 1.0 tāni etāni trīṇi santi dvidevatyāny aindrāvaruṇam aindrābārhaspatyam aindrāvaiṣṇavam iti //
JB, 1, 181, 10.0 preti ca idaṃ sarvam eti ca //
JB, 1, 181, 14.0 yo ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
JB, 1, 182, 2.0 devā vai svargakāmās tapo 'tapyanta //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 28.0 brahma agniḥ kṣatram indraḥ //
JB, 1, 183, 8.0 tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan //
JB, 1, 184, 14.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 184, 22.0 kevalān vai sa tān paśūn akuruta //
JB, 1, 185, 9.0 ime vai lokāḥ saha santas tredhā vyāyan //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 186, 1.0 trīndriyaṃ etat sāma //
JB, 1, 186, 10.0 paśavo iḍā //
JB, 1, 186, 16.0 annaṃ athakāraḥ //
JB, 1, 186, 37.0 evam iva etat sāma //
JB, 1, 186, 38.0 ete etasmin kāmāḥ //
JB, 1, 187, 2.0 tejo vai puruṣasya prajā //
JB, 1, 187, 21.0 so 'bravīt subhṛtaṃ imāḥ prajā abhārṣam iti //
JB, 1, 188, 3.0 tad āhur yanti ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti //
JB, 1, 188, 4.0 arvāguṣṇiggha khalu etāsām ekā madhyoṣṇig ekā puroṣṇig ekā //
JB, 1, 188, 11.0 yathā ha idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 13.0 ahorātrayor ha khalu etad rūpaṃ sāma //
JB, 1, 188, 16.0 yo ha etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 188, 16.0 yo ha vā etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 189, 1.0 kṣepīyasī ha khalu vai rātrir ahnaḥ //
JB, 1, 189, 7.0 atha ha etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman //
JB, 1, 189, 10.0 sarveṣāṃ etat pṛṣṭhānāṃ rūpaṃ sāma //
JB, 1, 190, 1.0 sarvo ha khalu vai ṣoḍaśimān yatrodvaṃśīyaṃ kriyate //
JB, 1, 190, 4.0 vajro vai bhrātṛvyāya ṣoḍaśī //
JB, 1, 190, 6.0 tamo vai devāsurān antarāsīt //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 190, 19.0 indro etena sāmnāsurān anvabhyavait //
JB, 1, 190, 23.0 trāṇāya eṣa yad ardheḍam iti //
JB, 1, 191, 3.0 paśavo iḍā //
JB, 1, 191, 7.0 aṣṭādaṃṣṭro vai vairūpaḥ paścevānyebhya ṛṣibhya ete sāmanī apaśyat //
JB, 1, 191, 10.0 ṛṣiprāśuhite ete sāmanī //
JB, 1, 191, 16.0 paśavo iḍā //
JB, 1, 191, 17.0 tato vai sa paśūn avārunddha //
JB, 1, 191, 22.0 paśavo iḍā //
JB, 1, 192, 18.0 devachandasāni anyāny āsann asurachandasāny anyāni //
JB, 1, 193, 8.0 indro vai vṛtram ajighāṃsat //
JB, 1, 194, 2.0 tato indro vṛtram ahan //
JB, 1, 194, 9.0 yathā ha vai sūrmy atyādhāyaivaṃ ṣoḍaśī stotrāṇāṃ svargasya lokasya samaṣṭyai //
JB, 1, 195, 2.0 trivṛd vai vajraḥ //
JB, 1, 195, 5.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 8.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 13.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 20.0 sarvābhyo etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 195, 24.0 tad u hovāca yāmano bhrātalāyano virājo eṣa sampade ṣoḍaśī //
JB, 1, 195, 25.0 vairājo vai ṣoḍaśī //
JB, 1, 196, 1.0 ahorātrayor vai devāsurā adhi saṃyattā āsan //
JB, 1, 196, 4.0 te devā abruvann ardhino asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 196, 8.0 eṣa ha ahno jaghanārdho yat sāyam //
JB, 1, 196, 9.0 eṣa u vai rātreḥ pūrvārdho yat sāyam //
JB, 1, 197, 23.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 198, 1.0 kanīyasvina iva vai devā āsan bhūyasvino 'surāḥ //
JB, 1, 198, 2.0 kanīyasā vai teṣāṃ tv etad bhūyo 'vṛñjata //
JB, 1, 198, 6.0 eṣā ha khalu vai pratyakṣaṃ paṅktir yat pañcākṣarā pañcapadā //
JB, 1, 198, 8.0 puruṣacchandasaṃ vai paṅktiḥ //
JB, 1, 198, 11.0 āpyata iva etarhi sarvā vāk //
JB, 1, 198, 14.0 jitadevatyāni etāni yat kanīyāṃsi //
JB, 1, 198, 16.0 eṣā ha khalu vai chandasāṃ vīryavattamā yā tryakṣaraikapadā //
JB, 1, 198, 19.0 ahno vai devā rātrim abhy atyakrāman //
JB, 1, 199, 2.0 yathā ha vai karṇe karṇe 'dhirūḍha evaṃ ṣoḍaśī stotrāṇām //
JB, 1, 199, 3.0 na ha vai ṣoḍaśinaṃ krīṇīma iti vadantaḥ ṣoḍaśinaṃ krīṇanti //
JB, 1, 199, 13.0 etāni vai ṣoḍaśinaḥ prajananāni //
JB, 1, 200, 1.0 indraṃ vai haro 'tyaricyata //
JB, 1, 200, 5.0 tato indraṃ haro nātyaricyata //
JB, 1, 200, 7.0 eṣā ha khalu vai yajamānasya nediṣṭhaṃ devatā yad indraḥ //
JB, 1, 201, 1.0 praṣṭir iva ha khalu etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir vā mārṣṭi //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir vā mārṣṭi //
JB, 1, 201, 5.0 anākṣid iva ha khalu etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 7.0 jāmīva ha khalu etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 9.0 paśavo ukthāni //
JB, 1, 202, 2.0 paśavo ukthāni //
JB, 1, 202, 6.0 āpo vai sarvasya śāntiḥ //
JB, 1, 202, 13.0 brahma vai brahmā //
JB, 1, 203, 1.0 indraś ca vai bṛhac ca samabhavatām //
JB, 1, 203, 9.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadāḥ //
JB, 1, 203, 10.0 indro vai vṛtram ajighāṃsat //
JB, 1, 203, 23.0 ekaviṃśāyatano ha khalu vai ṣoḍaśī //
JB, 1, 203, 24.0 sapta vai hotrāḥ prātassavane vaṣaṭkurvanti sapta mādhyaṃdine savane sapta tṛtīyasavane //
JB, 1, 204, 1.0 gaurīvitir etacchāktyo 'tiriktaṃ brahmaṇo 'paśyat //
JB, 1, 204, 3.0 atiriktaṃ etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām //
JB, 1, 204, 6.0 na ha vai śriyā avapadyate ya evaṃ veda //
JB, 1, 204, 9.0 vajro vai ṣoḍaśī //
JB, 1, 204, 13.0 vajro vai ṣoḍaśī //
JB, 1, 204, 17.0 vajro vai ṣoḍaśī //
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 1, 205, 3.0 vajro vai ṣoḍaśī //
JB, 1, 205, 6.0 ā tiṣṭha vṛtrahan ratham ity etā anuṣṭubhaḥ //
JB, 1, 205, 8.0 etābhir indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 206, 4.0 vāg eṣā //
JB, 1, 206, 6.0 virāḍ eṣā //
JB, 1, 206, 8.0 na vai suyajña ivātirātraḥ //
JB, 1, 206, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 206, 18.0 eṣā agniṣṭomasya sammā yad rātriḥ //
JB, 1, 206, 19.0 dvādaśa agniṣṭomasya stotrāṇi dvādaśa rātreḥ //
JB, 1, 206, 20.0 eṣā ukthyasya sammā yad rātriḥ //
JB, 1, 206, 22.0 eṣā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 206, 23.0 dvādaśa agniṣṭomasya stotrāṇi dvādaśa māsāḥ saṃvatsaraḥ //
JB, 1, 206, 25.0 eṣā vai bradhnasya viṣṭapaṃ yad rātriḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 4.0 ahorātre idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 207, 7.0 brahma agniṣṭomaḥ //
JB, 1, 207, 8.0 brahma vai brāhmaṇasya svam //
JB, 1, 207, 10.0 tad u āhur agniṣṭomamātraṃ vāvāgniṣṭomenābhijayaty ukthyamātram ukthyena ṣoḍaśimātraṃ ṣoḍaśinā //
JB, 1, 208, 14.0 yathā vai hatvā punar hanyāt tādṛk tat //
JB, 1, 209, 1.0 śarvarī vai nāma rātriḥ //
JB, 1, 209, 2.0 te devā abruvann api vai naś śarvaryām abhūd iti //
JB, 1, 209, 4.0 api ha asya śarvaryāṃ bhavati ya evaṃ veda //
JB, 1, 209, 5.0 asureṣu idam agra āsīt //
JB, 1, 209, 10.0 āśvinaṃ ha khalu vai saṃdher uktham //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 210, 1.0 asureṣu idam agra āsīt //
JB, 1, 211, 1.0 ahorātrayor vai devāsurā adhisaṃyattā āsan //
JB, 1, 211, 4.0 te devā abruvann ardhino asya bhuvanasyābhūma //
JB, 1, 211, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 212, 2.0 ime vai lokās trivṛtaḥ //
JB, 1, 212, 6.0 eṣā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 214, 2.0 ahar andhaḥ //
JB, 1, 214, 6.0 okonidhanena vai vaitahavyena devā asurān okasa okaso 'nudanta //
JB, 1, 214, 8.0 prāṇā ha khalu okāḥ //
JB, 1, 214, 10.0 tad āhuḥ preva ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 16.0 tato vai so 'va sva okasy agacchat //
JB, 1, 214, 18.0 etaṃ vai sa kāmam akāmayata //
JB, 1, 214, 22.0 rājyaṃ vai sa tad agacchat //
JB, 1, 215, 2.0 raso vai madaḥ //
JB, 1, 215, 8.0 śāktyena vai śāktyāḥ paśūn avārundhata //
JB, 1, 215, 15.0 tato vai te 'nnādyam avārundhata //
JB, 1, 215, 16.0 tasya etasyāsti yathaiva gaurīvitasyaivam //
JB, 1, 215, 17.0 annaṃ vai gaurīvitam //
JB, 1, 215, 18.0 annam u vai śvastanam //
JB, 1, 215, 19.0 annam u ha idaṃ sarvam atiririce //
JB, 1, 215, 23.0 prāṇo vai svaraḥ //
JB, 1, 215, 24.0 annam u vai prāṇaḥ //
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 216, 6.0 arata iva eṣa bhavati yo na pratitiṣṭhati //
JB, 1, 216, 7.0 leleva vai rātriḥ //
JB, 1, 216, 8.0 ratir eṣā //
JB, 1, 216, 9.0 tato vai sa pratyatiṣṭhat //
JB, 1, 216, 14.0 raso vai madaḥ //
JB, 1, 217, 6.0 paśavo iḍā //
JB, 1, 217, 7.0 tato vai sa paśūn avārunddha //
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
JB, 1, 217, 16.0 paśavo iḍā //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha eṣā haviṣaḥ //
JB, 1, 218, 2.0 ayaṃ nu te 'paro yajña iti ha etad indrāya prāhuḥ //
JB, 1, 218, 5.0 aurdhvasadmanena vai devā eṣu lokeṣūrdhvā asīdan //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 12.0 nāneva ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 13.0 suvṛktibhir iti ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ etat sāmno yan nidhanam //
JB, 1, 219, 8.0 aurdhvasadmanena ha khalu vai rātriḥ pṛṣṭhinī //
JB, 1, 219, 9.0 idaṃ vai rathantaram //
JB, 1, 219, 12.0 ya u ha eṣāṃ lokānāṃ śreṣṭhās te pṛṣṭhāni //
JB, 1, 219, 14.0 prajāpatir ha khalu ūrdhvasadma //
JB, 1, 220, 2.0 veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti //
JB, 1, 220, 5.0 tato vai so 'gryo mukhyo brahmavarcasy abhavat //
JB, 1, 220, 9.0 apālā ha ātreyī tilakāvārucchvāsā pāpy āsa //
JB, 1, 220, 16.0 sa indra ādravad grāvāṇo vai vadantīti //
JB, 1, 220, 19.0 asyai idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 220, 27.0 somapītha iva ha asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 221, 20.0 etaṃ vai sā kāmam akāmayata //
JB, 1, 222, 2.0 indro akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 223, 2.0 devebhyo asurā garān prāgiran //
JB, 1, 223, 15.0 paśavo iḍā //
JB, 1, 224, 2.0 ghṛtaścutā ca vai madhuścutā ca devā yatra yatraiṣāṃ yajñasyopādasyat tat tad āpyāyayanta //
JB, 1, 224, 6.0 ghṛtaścuc ca vai madhuścuc cāṅgirasāv aṅgirasāṃ svargaṃ lokaṃ yatām ahīyetām //
JB, 1, 224, 12.0 anto vai payasāṃ ghṛtam antaḥ svargo lokānām //
JB, 1, 224, 13.0 anto vai rasānāṃ madhv antaḥ svargo lokānām //
JB, 1, 224, 16.0 paśavo ha khalu vai ghṛtaścutaḥ //
JB, 1, 225, 1.0 yajñastanau ete sāmanī //
JB, 1, 225, 2.0 etābhyāṃ indro yajñaṃ sarvān kāmān adugdha //
JB, 1, 225, 3.0 duhe ha vai yajñaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 225, 4.0 yajurnidhanaṃ etayor anyatarat sāmanidhanam anyatarat //
JB, 1, 225, 10.0 etena ha vai rātrir ājyavatī bhavati //
JB, 1, 226, 7.0 paśavo vai rayiḥ //
JB, 1, 226, 8.0 tato vai te tān paśūn bhūtān udasṛjanta //
JB, 1, 227, 2.0 devā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 227, 6.0 tato vai te pūtā medhyā abhavan //
JB, 1, 227, 7.0 te 'bruvan sumedhyā abhūmeti //
JB, 1, 227, 11.0 pūrvatithir ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 227, 20.0 devapurā eṣā yad uṣṇihaḥ //
JB, 1, 228, 25.0 paśavo iḍā //
JB, 1, 229, 2.0 ime vai lokā etāni sāmāni //
JB, 1, 229, 5.0 prāṇavyānodānā ha khalu etāni sāmāni //
JB, 1, 229, 9.0 prajāpatir vai vāmadevyam //
JB, 1, 229, 12.0 śrīr vai svargo lokaḥ //
JB, 1, 229, 17.0 pratiṣṭhā vai rathantaram //
JB, 1, 229, 20.0 brahma vai gāyatrī //
JB, 1, 229, 23.0 puruṣo vai kakup //
JB, 1, 229, 26.0 paśavo uṣṇik //
JB, 1, 229, 29.0 annaṃ vai virāṭ //
JB, 1, 229, 32.0 pratiṣṭhā anuṣṭup //
JB, 1, 229, 35.0 yajño vai paṅktiḥ //
JB, 1, 229, 38.0 ojo vai vīryaṃ triṣṭup //
JB, 1, 229, 41.0 paśavo vai jagatī //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 2.0 sa brūyāt prāṇā vai trivṛtaḥ //
JB, 1, 230, 6.0 ime vai lokās trivṛtaḥ //
JB, 1, 230, 10.0 vāg vai rathantaram //
JB, 1, 230, 14.0 iyaṃ vai rathantaram //
JB, 1, 231, 3.0 etena ha vai rātriḥ pavamānavatī bhavati //
JB, 1, 231, 7.0 ātmā vai prajā paśava etāni tṛcāni //
JB, 1, 231, 8.0 prajātir vai rathantaram //
JB, 1, 231, 14.0 yathā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 4.0 eṣa ha ubhayatojyotir yajñakratur yad atirātraḥ //
JB, 1, 232, 6.0 agnir vai pūrvas trivṛd āditya uttaraḥ //
JB, 1, 232, 7.0 agninā ayaṃ loko jyotiṣmān ādityenāsau //
JB, 1, 232, 9.0 tau etau brahma caiva kṣatraṃ ca //
JB, 1, 232, 10.0 brahma vai trivṛt kṣatraṃ pañcadaśaḥ //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 233, 2.0 annaṃ vai virāṭ //
JB, 1, 233, 3.0 annam u ha vai devānāṃ somo rājā //
JB, 1, 233, 5.0 na ha eṣo 'nabhiṣuto devānām annam //
JB, 1, 233, 7.0 yaddha iha devebhyaḥ karoti tad asmai devāḥ kurvanti //
JB, 1, 233, 10.0 yo ha vai virājam atiyajate punar ha so 'muṣmin loke yajamāna āste //
JB, 1, 234, 5.0 puruṣāddha vai yajñas tāyate puruṣe pratitiṣṭhati //
JB, 1, 234, 8.0 tam u ha mahāvṛṣāṇāṃ dūtā āsasrur āgaccha samitir iyam iti //
JB, 1, 234, 14.0 na vai vidma yatra me putram akṛd iti //
JB, 1, 235, 1.0 etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti //
JB, 1, 235, 7.0 puruṣasampaddha khalu eṣā daśākṣarā virāṭ //
JB, 1, 235, 9.0 sā eṣaitāsām eva navatiśatasya stotriyāṇāṃ praśaṃsā //
JB, 1, 235, 14.0 kṛtaṃ vai tretāṃ jayati tretā dvāparam //
JB, 1, 237, 1.0 āpo idam agre mahat salilam āsīt //
JB, 1, 238, 6.0 te vai taṃ nāvindanta //
JB, 1, 240, 16.0 agnir vai trivṛt //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 241, 12.0 yāvad u ha ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 241, 14.0 yathā ha idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 21.0 yāvaddha apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 242, 1.0 tasya etasyāgniṣṭomasya gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 243, 2.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 243, 6.0 puruṣo vai kakup //
JB, 1, 245, 1.0 kᄆptaṃ ha vai lokaṃ yajamāno 'bhijāyate //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān ayam iha na laghūyed iti //
JB, 1, 245, 13.0 tisro imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
JB, 1, 246, 25.0 nābhir etās tisro virājaḥ //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 246, 34.0 tad yad vai kiṃ ca mriyata ṛtuṣv eva mriyate //
JB, 1, 247, 4.0 atha ha etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 248, 9.0 etad vai catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 10.0 yo vai stomānām avamaṃ paramaṃ veda gacchati paramatām //
JB, 1, 249, 3.0 agnir asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 252, 15.0 na ha aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 253, 1.0 yajamānaṃ ha etad udgātā reto bhūtaṃ siñcati yad bahiṣpavamānaṃ gāyati //
JB, 1, 253, 7.0 tad u āhur aghoṣam eva geyam //
JB, 1, 253, 8.0 yadā vai vijāyamānā krūrīkurute 'tha sā ghoṣaṃ karoti //
JB, 1, 253, 9.0 atho śanair iva aghoṣam iva mahāsṛṣṭir vijāyate //
JB, 1, 253, 17.0 sā eṣā pretiś caiva pratiṣṭhitiś ca //
JB, 1, 253, 22.0 tau etāv ubhāv eva trivṛtāv ubhau pañcadaśau //
JB, 1, 253, 23.0 tejo vai brahmavarcasaṃ trivṛt stoma ojo vīryaṃ pañcadaśaḥ //
JB, 1, 254, 20.0 indriyaṃ vai vīryaṃ pṛṣṭhāni //
JB, 1, 254, 59.0 adhyūḍhaṃ etad anyeṣv aṅgeṣu yacchiraḥ //
JB, 1, 254, 62.0 upari etad anyebhyo 'ṅgebhyo yacchiraḥ //
JB, 1, 256, 1.0 ete ha vai prativyāhārāḥ //
JB, 1, 256, 9.0 duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 256, 11.0 sravati ha anṛtaṃ vadato yajño 'tho ha pūyati //
JB, 1, 258, 11.0 pādau vai prati puruṣo 'ṇiṣṭhaḥ //
JB, 1, 258, 18.0 śiro vai prati puruṣo 'ṇiṣṭhaḥ //
JB, 1, 258, 23.0 ūrdhvaś ca ha vai yajñas tāyate 'rvāṅ ca //
JB, 1, 258, 30.0 sarvā u ha vai diśa evaṃvido yajñas tato bhavati //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 37.0 tasya ayaṃ yajñakrator anayā śayyayā rūpaṃ nigacchati //
JB, 1, 259, 1.0 dvir ha vai yajamāno jāyate mithunād anyaj jāyate yajñād anyat //
JB, 1, 259, 4.0 yajño vai yajamānaḥ //
JB, 1, 259, 21.0 aretaskā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 2.0 prāṇo vai gāyatrī //
JB, 1, 260, 8.0 mṛtā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 10.0 cakṣur vai triṣṭup //
JB, 1, 260, 16.0 andhā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 18.0 śrotraṃ vai jagatī //
JB, 1, 260, 26.0 badhirā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 28.0 vāg anuṣṭup //
JB, 1, 260, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 261, 2.0 nighnad iva ha khalu etac chando yad anuṣṭup //
JB, 1, 261, 3.0 anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
JB, 1, 261, 7.0 ajihvā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 261, 9.0 ṛtavo vai paṅktiḥ //
JB, 1, 261, 14.0 sāmi ha vai durudgātur vartanyāṃ garbhāḥ patanti //
JB, 1, 261, 17.0 mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup //
JB, 1, 262, 11.0 sarvair ha asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 263, 2.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 263, 4.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahma prātassavanaṃ sva eva tad āyatane brahma dadhāti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 8.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdrād eva tad āhṛtya brahmaṇy anakti //
JB, 1, 264, 3.0 yato ha idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 264, 8.0 brahma vai gāyatrī //
JB, 1, 264, 12.0 svayaṃvigītā etā yaddhuraḥ //
JB, 1, 264, 13.0 anusavanaṃ etā vigāyann abhyārohati //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 265, 1.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 265, 3.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahmaiva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 7.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭup kṣatriyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 11.0 atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 16.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 22.0 yato ha idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 266, 1.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 266, 7.0 yadā vai kṣatriyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 11.0 yadā vai vaiśyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 14.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdro brāhmaṇam eva tac chūdrasya sve 'nvābhajati //
JB, 1, 266, 16.0 yadā vai śūdraṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 267, 13.0 śiro etad yajñasya yad bahiṣpavamānam //
JB, 1, 267, 14.0 tad vai tat //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 3.0 cakṣur vai triṣṭup //
JB, 1, 268, 9.0 śrotraṃ vai jagatī //
JB, 1, 268, 15.0 vāg anuṣṭup //
JB, 1, 269, 3.0 atha ha vai dhurāṃ vijñāś ca saṃjñāś ca //
JB, 1, 269, 4.0 mano vai retasyā //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 269, 17.0 mano vai retasyā //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 270, 9.0 mano vai manuṣyadhūḥ //
JB, 1, 270, 13.0 prāṇo vai manuṣyadhūḥ //
JB, 1, 270, 17.0 cakṣur vai manuṣyadhūḥ //
JB, 1, 270, 21.0 śrotraṃ vai manuṣyadhūḥ //
JB, 1, 270, 25.0 vāg vai manuṣyadhūḥ //
JB, 1, 270, 29.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 272, 4.0 prāṇo vai gāyatrī //
JB, 1, 272, 5.0 prāṇo vai priyam //
JB, 1, 272, 6.0 na vai prāṇāt preyaḥ kiṃ canāsti //
JB, 1, 272, 9.0 kṣatraṃ vai triṣṭup //
JB, 1, 272, 10.0 kṣatraṃ vai śrīḥ //
JB, 1, 272, 13.0 bhūmā vai prajātir jagatī chandasām //
JB, 1, 272, 16.0 vāg anuṣṭup //
JB, 1, 272, 17.0 vāg u vai yaśaḥ //
JB, 1, 273, 1.0 te ha vai te tathaikaikenaivāsuḥ //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 4.0 retasyāṃ ha vai sa tad uvāca //
JB, 1, 273, 5.0 yāṃ ha āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
JB, 1, 273, 5.0 yāṃ ha vā āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
JB, 1, 273, 12.0 sa ha enā annam ādadhāti ya enā etaiḥ samardhayati //
JB, 1, 274, 1.0 trayo ha ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 274, 9.0 yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate //
JB, 1, 274, 10.0 devā vai pavamānāḥ //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 275, 1.0 daivīṃ ha eṣa saṃsadam eti yaḥ pavamānair udgāyati //
JB, 1, 275, 6.0 atihāryā ha eṣā yat pavamānāḥ //
JB, 1, 275, 7.0 yo atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 9.0 evam iva vai pavamānā upacaryāḥ //
JB, 1, 275, 11.0 sa brūyāt prāṇā vai pavamānāḥ //
JB, 1, 275, 14.0 tān yad anuṣṭubhānupratipadyante vāg anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra //
JB, 1, 276, 1.0 tad āhur aśāntam iva etat stotraṃ yat stotriyeṇa nānupratipadyante //
JB, 1, 276, 3.0 sa brūyād vāg anuṣṭup //
JB, 1, 276, 4.0 vācy u vai sarvāṇi chandāṃsi //
JB, 1, 276, 6.0 jayā ha vai nāmaite stomā yat pavamānāḥ //
JB, 1, 276, 7.0 pavamānair vai devā asurān parāñca eva jayanta āyan //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 11.0 devā vai pavamānāḥ //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 7.0 devā vai pavamānāḥ //
JB, 1, 277, 9.0 sāma vai devāḥ //
JB, 1, 278, 1.0 yo vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate //
JB, 1, 278, 2.0 devā vai pavamānāḥ //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 15.0 evam iva vai śreyasa upacāraḥ //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 2.0 pavamānā vai devayaśasam //
JB, 1, 279, 8.0 etad vai devayaśasaṃ ca manuṣyayaśasaṃ ca //
JB, 1, 279, 10.0 yo vai mitaṃ cāmitaṃ ca veda mitaṃ ca hāsyāmitaṃ ca bahu bhavati //
JB, 1, 279, 11.0 devā vai pavamānāḥ //
JB, 1, 279, 13.0 sāma vai devāḥ //
JB, 1, 279, 15.0 tad etat //
JB, 1, 279, 21.0 etad vai mitaṃ cāmitaṃ ca //
JB, 1, 279, 24.0 pavamānā vai parāñcaḥ //
JB, 1, 280, 1.0 yo vai savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 280, 2.0 gāyatrī vai prātassavanasya jyaiṣṭhyam //
JB, 1, 280, 8.0 etad vai savanānāṃ jyaiṣṭhyam //
JB, 1, 280, 10.0 yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 24.0 yo vai devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 282, 1.0 tad yatra ha evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 282, 6.0 yo vai devānāṃ pātraṃ veda pātryaḥ svānāṃ bhavati //
JB, 1, 282, 9.0 tad yathā ha vai śuddhena śucinā pātreṇa pipāsanty evaṃ ha vāva devā brāhmaṇena śuddhena śucinā pipāsanti //
JB, 1, 284, 2.0 tato vai tān mṛtyuḥ pāpmā na nirajānāt //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 13.0 sa hovāca vāg anuṣṭup //
JB, 1, 284, 15.0 tad yathā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 16.0 pratikūlānīva etāni yat savanamukhāni //
JB, 1, 284, 18.0 yo anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 25.0 api etasyai prātassavane 'pi mādhyaṃdine savane 'pi tṛtīyasavane //
JB, 1, 284, 26.0 api etasyai brahmaṇy api kṣatre 'pi viśi //
JB, 1, 284, 27.0 api etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 285, 9.0 api vai vayam anyaṃ rājanyam eṣiṣyāmahā iti //
JB, 1, 285, 11.0 brahmacaryam eva vai mā tad anusaṃsmṛtyāṃsram avidat //
JB, 1, 285, 12.0 cacāra vai brahmacaryam //
JB, 1, 285, 24.0 yā anuṣṭup sā bṛhatī //
JB, 1, 285, 25.0 catuṣpātsu eṣā paśuṣūpahiteṣu bṛhaty abhavat //
JB, 1, 286, 2.0 brahma vai gāyatrī //
JB, 1, 287, 4.0 brahmaṇā ca ha enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 287, 10.0 caturakṣarāṇi ha agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 288, 6.0 tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti //
JB, 1, 288, 8.0 te abrūtāṃ vivṛhe āvaṃ svo na tasmā alam iti //
JB, 1, 288, 9.0 saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ idaṃ vakṣyāmīti //
JB, 1, 289, 1.0 gāyatrī vai prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam //
JB, 1, 289, 3.0 tad u hovācāruṇir gāyatrīṃ ahaṃ sarvāṇi savanāni vahantīṃ veda //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 21.0 adhy u ha vai śaśvad amuṣminn eva loke 'yaṃ lokaḥ //
JB, 1, 292, 6.0 ekaikam u ha eteṣāṃ svargasya lokasyeśe //
JB, 1, 292, 16.0 āyur vai gāyatram //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 2.0 iyaṃ vai rathantaram //
JB, 1, 293, 6.0 evaṃ ha etat pareṇāpi samudraṃ dadṛśe //
JB, 1, 293, 8.0 yo vai bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 294, 1.0 bṛhadrathantare asṛjyetām //
JB, 1, 294, 7.0 te abrūtām itthaṃ ced vai bhaviṣyāvaḥ //
JB, 1, 294, 8.0 na vai tarhi śakṣyāvaḥ prajā bhartum //
JB, 1, 294, 13.0 gaur vai rāthantarī nīcīva nyubjitā //
JB, 1, 294, 15.0 avir vai rāthantarīṃ vācaṃ vadati krandena //
JB, 1, 294, 16.0 ajā vai bārhaty ūrdhvevākrāntā //
JB, 1, 295, 9.0 puruṣo vai bṛhadrathantarayoḥ saṃkrośaḥ //
JB, 1, 296, 11.0 yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 12.0 ūrdhvā vai rathantarasya devahūtir arvācī bṛhataḥ //
JB, 1, 297, 1.0 bṛhadrathantare asṛjyetām //
JB, 1, 297, 10.0 bṛhadrathantare vai madhyataḥ prajāsu garbhān dhattaḥ //
JB, 1, 297, 20.0 atho annaṃ āpaḥ //
JB, 1, 298, 1.0 bṛhadrathantare asṛjyetām //
JB, 1, 298, 12.0 pūrvāhṇo ha vai rathantarasya yogo 'parāhṇo bṛhataḥ //
JB, 1, 298, 15.0 satyaṃ ha etayor nidhanam //
JB, 1, 298, 21.0 idaṃ vai rathantaram //
JB, 1, 298, 28.0 idaṃ vai rathantaram //
JB, 1, 299, 4.0 sa devān abravīd asti idam antar itaḥ sṛjadhvam iti //
JB, 1, 299, 14.0 ubhe vai te antarnidhane vā bahirnidhane vā //
JB, 1, 300, 3.0 catvāry u ha vai sāmāni svāraṃ nidhanavad aiḍam ṛksamam //
JB, 1, 300, 7.0 tāny u ha vai trīṇy eva svāraṃ nidhanavad aiḍam //
JB, 1, 300, 12.0 te u ha vai dve eva svāraṃ caiva nidhanavac ca //
JB, 1, 300, 17.0 tad u ha ekam eva svāram eva //
JB, 1, 300, 21.0 yāś ca ha amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 300, 29.0 ātmā vai svaraḥ //
JB, 1, 300, 33.0 samānau ātmā ca jāyā ca //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 14.0 eṣa ha antyo mṛtyur yad ahaṃnaṃṣṭraḥ //
JB, 1, 302, 3.0 etāni u ha vai catvāri sāmāni caturārṣeyāni //
JB, 1, 302, 4.0 tad u āhuḥ ko hāpramādasyeśe //
JB, 1, 302, 5.0 uta vai praiva mādyatīti //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 8.0 atho vajro vai nidhanam //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 303, 2.0 annaṃ andhaḥ //
JB, 1, 303, 9.0 vīryaṃ vai marutvataḥ //
JB, 1, 303, 10.0 vīryeṇa vai karma kriyate //
JB, 1, 303, 16.0 na vai prāṇaḥ prāṇaṃ hinasti //
JB, 1, 303, 22.0 agnir vai pathikṛd devatānām //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 304, 2.0 indronidhanaṃ vai nidhanam //
JB, 1, 304, 3.0 indro vai śreṣṭhī devatānām //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 1, 304, 6.0 atho etau ha āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 304, 12.0 bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 304, 19.0 trayo ime lokāḥ //
JB, 1, 305, 10.0 prāṇo vai svaraḥ //
JB, 1, 305, 16.0 paśavo iḍā //
JB, 1, 305, 24.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ yathopatāpinaṃ daṇḍena hanyāt tādṛk tat //
JB, 1, 305, 28.0 vajro vai nidhanam //
JB, 1, 306, 4.0 etad vai daivyaṃ mithunaṃ yad vāk ca prāṇaś ca //
JB, 1, 306, 6.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajreṇa daivyaṃ mithunaṃ vīyāt //
JB, 1, 306, 10.0 na vai vāg vācaṃ hinasti //
JB, 1, 306, 12.0 vāg anuṣṭup //
JB, 1, 306, 15.0 nābhir vai hiṃkāraḥ //
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
JB, 1, 306, 17.0 nābhidhṛtā ha vai garbhāḥ //
JB, 1, 306, 21.0 etaddha vai tad garbhā annam anaśnanta upajīvanti //
JB, 1, 306, 31.0 prāṇo vai svaraḥ //
JB, 1, 306, 37.0 paśavo iḍā //
JB, 1, 307, 1.0 trīṇi ha vai nidhanānīḍā svaro nidhanam eva nidhanam //
JB, 1, 307, 4.0 ayaṃ vai loka iḍā //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 307, 14.0 ātmā ha khalu vai nidhanam //
JB, 1, 307, 19.0 atha ha vai yad bṛhadrathantare sāmāni vyabhajetām //
JB, 1, 308, 9.0 catvāry aha eva sāmāni rāthantaraṃ bārhataṃ rāthantarabārhataṃ bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
JB, 1, 310, 16.0 atha ha vai naikarce gāyatraṃ kuryāt //
JB, 1, 310, 20.0 na ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 311, 1.0 trīṇi ha vai yajñasyodarāṇi gāyatrī bṛhaty anuṣṭup //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 311, 8.0 atha ha vai naikarcakalpī syāt //
JB, 1, 311, 9.0 avīrya iva eṣa yad ekarcaḥ //
JB, 1, 311, 10.0 ayaṃ vai loka ekarcaḥ //
JB, 1, 311, 11.0 avacchinna iva ayam ābhyāṃ lokābhyām //
JB, 1, 311, 13.0 trayo ime lokāḥ //
JB, 1, 311, 15.0 trayo ekasmād vīryavattarāḥ //
JB, 1, 311, 16.0 etasmāddha idaṃ bhūyasvī kanīyasvinam atimanyate //
JB, 1, 312, 1.0 prajāpatir ha etat prātassavane prajāḥ prajanayaṃs tiṣṭhati yad etad bahiṣpavamānam //
JB, 1, 312, 13.0 ahar ha vai mitraḥ //
JB, 1, 313, 5.0 tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda //
JB, 1, 313, 16.0 yaddha imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 313, 17.0 ubhā u ha etau vaiśvānarau yan nidāghaś ca śiśiraś ca //
JB, 1, 313, 36.0 diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya //
JB, 1, 313, 46.0 etaddha vai stomendriyam //
JB, 1, 313, 47.0 ete ha vai stomānām indriyāvantaḥ //
JB, 1, 314, 24.0 tā etā nāmnā saṃjānate 'sau ayam amuṣya putra iti //
JB, 1, 314, 25.0 sa eṣa agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 315, 2.0 reto vai retasyā //
JB, 1, 315, 5.0 vajro vai hiṃkāraḥ //
JB, 1, 315, 14.0 saṃvatsaraṃ vai siktam abhikriyate //
JB, 1, 315, 19.0 atho annaṃ vai hiṃkāraḥ //
JB, 1, 315, 20.0 annena vai garbho 'bhivardhate //
JB, 1, 317, 2.0 prāṇo vai gāyatrī //
JB, 1, 317, 8.0 cakṣur vai triṣṭup //
JB, 1, 317, 14.0 śrotraṃ vai jagatī //
JB, 1, 317, 20.0 vāg anuṣṭup //
JB, 1, 317, 27.0 ṛtavo vai paṅktiḥ //
JB, 1, 318, 9.0 yato vai garbhāḥ prasāryante 'tha jāyante //
JB, 1, 318, 11.0 tad āhuḥ sa adya dhuro vigāyed ya enāḥ saṃgātuṃ vidyād iti //
JB, 1, 318, 12.0 taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o iti vāṅnidhanāḥ kurmaḥ //
JB, 1, 319, 13.0 idaṃ enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 320, 8.0 yady anuṣṭubhaṃ gāyati vāg anuṣṭup tāṃ prātassavane dadhāti //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 322, 4.0 asau āditya etad akṣaram //
JB, 1, 322, 13.0 taddha vai sugītaṃ yat sāman sāmābhigāyāt //
JB, 1, 323, 19.0 vajrā ha khalu ete yad yaudhājayasya sāmno nidhanāni //
JB, 1, 323, 23.0 trayo ime lokāḥ //
JB, 1, 324, 7.0 traiṣṭubho asāv ādityaś śuklaṃ kṛṣṇaṃ puruṣaḥ //
JB, 1, 326, 1.0 yo ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān bhavati //
JB, 1, 326, 9.0 tad etad dvayam evark caiva sāma ca //
JB, 1, 326, 11.0 vāg ṛcaḥ satyam //
JB, 1, 326, 13.0 ete ha ṛksāmayoḥ satye //
JB, 1, 326, 17.0 ṛksāmne u ha vai svargasya lokasyeśāte //
JB, 1, 326, 18.0 taṃ ha ete svargaṃ lokaṃ gamayataḥ //
JB, 1, 327, 5.0 prajāpatir vai kaḥ //
JB, 1, 327, 10.0 prāṇo vai śāntiḥ //
JB, 1, 327, 11.0 agnir vai bṛhadrathantare //
JB, 1, 328, 4.0 iyaṃ vai rathantaram //
JB, 1, 328, 8.0 śrīr vai rathantaram //
JB, 1, 329, 6.0 mano vai pūrvam atha vāk //
JB, 1, 329, 7.0 mano vai bṛhad vāg rathantaram //
JB, 1, 330, 6.0 yatra agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 330, 6.0 yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 330, 9.0 paśavo iḍā //
JB, 1, 330, 13.0 asau ādityo bhā iti //
JB, 1, 330, 15.0 bhago asau //
JB, 1, 330, 19.0 yadā asau varṣaty atheyaṃ prajāyate //
JB, 1, 330, 20.0 yado vai pumān yoṣāyāṃ retaḥ siñcaty atha sā prajāyate //
JB, 1, 331, 2.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 4.0 agnir vai mṛtyuḥ //
JB, 1, 332, 6.0 atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati //
JB, 1, 332, 11.0 yadā vai svar gacchaty athāmṛto bhavati //
JB, 1, 333, 24.0 atho paśavo vai vāmadevyam //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 333, 29.0 vāsor māndāno iti catuḥ prārukṣat //
JB, 1, 333, 30.0 āndhāsā bhī vātsān no iti triḥ //
JB, 1, 335, 10.0 tad u hovāca śāṭyāyanir agnir vai rathantaram //
JB, 1, 336, 13.0 taddha vai sugītam //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 337, 14.0 dṛṃhīmān iti vai praśaṃsanti //
JB, 1, 337, 16.0 aiho ehi yā ity evaite gāyanti //
JB, 1, 338, 3.0 sa hovāca pramayo ayam //
JB, 1, 338, 15.0 taṃ hainaṃ śyāvāśvenaivaiho ehy ā ity udāhvayan //
JB, 1, 338, 17.0 sa yad ai ho ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 338, 19.0 o ho vai nāmendraḥ //
JB, 1, 339, 4.0 pañcapadā vai paṅktiḥ //
JB, 1, 339, 12.0 iyaṃ vai gāyatrī //
JB, 1, 340, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 340, 9.0 etad vai yajñaṃ yajamāno duhe //
JB, 1, 340, 25.0 āvir ahaḥ //
JB, 1, 340, 27.0 channā vai rātriḥ //
JB, 1, 341, 10.0 yad vai kṣatraṃ viḍvad rājaputravad bhavati tat samṛddham //
JB, 1, 342, 3.0 chandāṃsi vai sarvā devatāḥ //
JB, 1, 342, 6.0 etā vai sarvā devatā yad vasatīvaryaḥ //
JB, 1, 342, 9.0 agnir vai sarvā devatāḥ //
JB, 1, 342, 15.0 chandobhir vai devā asurān abhyabhavan //
JB, 1, 342, 19.0 prajāpatir vai sarvā devatāḥ //
JB, 1, 343, 4.0 evamāyatanā ṛtvijaḥ //
JB, 1, 343, 15.0 indrasya etau harī yad ubhe bṛhadrathantare //
JB, 1, 343, 18.0 idaṃ vai rathantaram //
JB, 1, 344, 9.0 agastyaṃ vai rakṣāṃsi anvasacanta //
JB, 1, 344, 13.0 rakṣāṃsīva etān sacante ye saṃsunvanti //
JB, 1, 344, 22.0 yathā ha idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
JB, 1, 344, 23.0 tad u āhur imam evāgre manasā yajñakratum ākuveta //
JB, 1, 344, 25.0 yo vai saha palāyitayoḥ pūrvaḥ kāṣṭhāṃ gacchati sa vāva tayor jayati //
JB, 1, 345, 2.0 samānāya ete yajñāya samānāya sukṛtāya samārabhya dīkṣante //
JB, 1, 345, 7.0 arbudo vai sarpaḥ //
JB, 1, 345, 9.0 mriyanta iva ete ye mṛtāya kurvantīti //
JB, 1, 345, 12.0 tṛtīyo itaḥ pitṛlokaḥ //
JB, 1, 345, 19.0 prastāvapratihārābhyāṃ vai yajamāno dhṛtaḥ //
JB, 1, 345, 25.0 tad āhur yanti ete patho ye mṛtāya kurvantīti //
JB, 1, 346, 8.0 prāṇā vai trivṛtaḥ //
JB, 1, 346, 12.0 prajāpatir vai saptadaśaḥ //
JB, 1, 346, 20.0 prāṇā vai trivṛtaḥ //
JB, 1, 346, 22.0 tad āhur vīva ete prāṇāpānābhyām ṛdhyante ye mṛtāya kurvantīti //
JB, 1, 347, 2.0 prāṇāpānau vai mitrāvaruṇau //
JB, 1, 347, 9.0 samā hi eteṣāṃ yuktiś ca vimuktiś ca //
JB, 1, 348, 2.0 ṛtavo vai pṛṣṭhāni //
JB, 1, 348, 7.0 ahorātre vai parivartamāne saṃvatsaram āpnutaḥ //
JB, 1, 349, 11.0 tad vai nānūktā iti hovāca //
JB, 1, 350, 24.0 kṣatraṃ vai triṣṭup //
JB, 1, 350, 25.0 kṣatriya u vai paśūnāṃ pradātā //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 352, 8.0 ubhau etāv agnī yad iyaṃ ca vaṣaṭkāraś ca //
JB, 1, 352, 13.0 vāg vai yajñāyajñīyam //
JB, 1, 352, 17.0 indriyaṃ vai vīryaṃ vāravantīyam //
JB, 1, 353, 3.0 ātmā āgrayaṇo grahaḥ //
JB, 1, 353, 5.0 prāṇebhyo ātmā sambhavaty ātmano vā prāṇāḥ //
JB, 1, 353, 14.0 prāṇaṃ etasyopadāsayanti yasya camasam upadāsayanti //
JB, 1, 353, 15.0 prāṇo vai grahaḥ //
JB, 1, 353, 21.0 prajāpatir vai gṛhapatiḥ //
JB, 1, 353, 24.0 yadi anyo grāvā syāt tenābhiṣuṇuyuḥ //
JB, 1, 354, 13.0 asureṣu idam agra āsīt //
JB, 1, 354, 19.0 ūtir etasya naśyati yasya rājānam apaharanti //
JB, 1, 354, 21.0 yajñasya vai yatra śiro 'cchidyata tasya yo rasaḥ prāṇedat ta evotīkā abhavan //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 355, 11.0 sarvā u ha vai saumyā oṣadhayaḥ //
JB, 1, 356, 13.0 nyūno vai svaraḥ //
JB, 1, 357, 13.0 taddha vai trayyai vidyāyai śukram //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 358, 1.0 sa vai khalu prajāpatir yajñaṃ sṛṣṭvordhva udakrāmat //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ ahaṃ tat samudayaccham iti //
JB, 1, 359, 4.0 sa brūyād amuṃ vai lokaṃ manuṣyāḥ pūrvapakṣe vardhayanty amum āpyāyayanty amuṃ prajanayanti //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 1, 361, 1.0 prāṇo vai somo rājā //
JB, 1, 361, 8.0 sa eṣa āpaḥ //
JB, 1, 362, 3.0 caturdhā ha eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 363, 1.0 atha ha vai naimiśīyā iti sattriṇo 'yasthūṇagṛhapatayaḥ sattraṃ niṣeduḥ //
JB, 1, 363, 5.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 363, 6.0 tad yathā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ vā etā vyāhṛtayo 'kṣitāḥ //
JB, 1, 363, 6.0 tad yathā vā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ etā vyāhṛtayo 'kṣitāḥ //
JB, 1, 364, 2.0 tad yad vai bhūr iti tad ayaṃ lokaḥ //
JB, 1, 364, 5.0 etā vai vyāhṛtaya etā devatāḥ //
JB, 2, 1, 6.0 vāg vai rathantaram //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 1, 18.0 imāṃ ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 8.0 atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ //
JB, 2, 41, 14.0 apāno idaṃ sarvam āharati //
JB, 2, 64, 2.0 annaṃ vai vicakṣaṇam //
JB, 2, 64, 5.0 somo vai vicakṣaṇaḥ //
JB, 2, 64, 9.0 prāṇo vai vicakṣaṇaḥ //
JB, 2, 64, 13.0 annaṃ vai vicakṣaṇam //
JB, 2, 129, 2.0 brahma vai trivṛd brahma rathantaram //
JB, 2, 129, 6.0 trayastriṃśad vai devatāḥ //
JB, 2, 129, 9.0 prajāpater etad rūpaṃ yad aśvaḥ //
JB, 2, 153, 1.0 triśīrṣā ha vai tvāṣṭra āsa //
JB, 2, 153, 10.0 sa hekṣāṃcakre 'suryo ayam āsurīputraḥ //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā etā eva vikaravāmahā iti //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
JB, 2, 250, 9.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sā dattā bhavati //
JB, 2, 250, 14.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sānustaraṇī kṛtā bhavati //
JB, 2, 251, 9.0 sahasraṃ vai yad asṛjata tasya tārpyam eva yonir āsīt //
JB, 2, 251, 13.0 sukṛtaṃ ha enaṃ deveṣv āha //
JB, 2, 297, 2.0 maruto akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 297, 6.0 tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam //
JB, 2, 297, 9.0 śrīr vai varṣma pṛṣṭhāni //
JB, 2, 297, 11.0 ojo vai vīryaṃ pṛṣṭhāni //
JB, 2, 297, 13.0 svargo vai lokaḥ pṛṣṭhāni //
JB, 2, 298, 4.0 ete ha vai svargasya lokasya vikramā yacchamyāparāsāḥ //
JB, 2, 298, 7.0 etad vai balasya rūpaṃ yaddhatam ākruṣṭam //
JB, 2, 298, 9.0 vāg vai sarasvatī //
JB, 2, 298, 13.0 pratīpam iva vai svargo lokaḥ //
JB, 2, 298, 16.0 prāṅ iva ha udaṅ svargo lokaḥ //
JB, 2, 298, 19.0 eṣa u ha vai vāco 'nto yat prakṣaḥ prāsravaṇaḥ //
JB, 2, 298, 20.0 yatro ha vai vāco 'ntas tat svargo lokaḥ //
JB, 2, 419, 1.0 ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti //
JB, 2, 419, 3.0 durupadharṣo vai saṃvatsaraḥ //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 3, 120, 2.0 cyavano vai bhārgavo vāstupasya brāhmaṇam avet //
JB, 3, 120, 3.0 sa putrān abravīd vāstupasya vai brāhmaṇaṃ veda //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 122, 1.0 sa hovāca cyavano vai sa bhārgavo 'bhūt //
JB, 3, 122, 7.0 sa hovāca sa vai me sukanyāṃ dehīti //
JB, 3, 122, 11.0 vāstupasya vai brāhmaṇaṃ veda //
JB, 3, 122, 13.0 te vai tvā mantrayitvā pratibravāmeti //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 122, 17.0 tāṃ hocuḥ kumāri sthaviro ayaṃ niṣṭhāvo nālam anusaraṇāya //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 12.0 kumāri sthaviro ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 5.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 10.0 sā hovāca yuvaṃ asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 11.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
JB, 3, 146, 11.0 udīcīr āpaḥ syandante //
JB, 3, 146, 12.0 āpo ete yat paśava iti //
JB, 3, 146, 13.0 tad u āhur ita eva vatsāḥ syur ito mātaraḥ //
JB, 3, 146, 14.0 yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati //
JB, 3, 203, 1.0 ṛṣayo vai satrād utthāyāyanta āyuñjānāḥ //
JB, 3, 203, 3.0 te hocur akūpāro ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 203, 14.0 ubhayāhasty ā bhareti āhur iti //
JB, 3, 203, 19.0 sa hājajñāv akūpāraṃ vai didṛkṣanta iti //
JB, 3, 203, 23.0 etaṃ vai te kāmam akāmayanta //
JB, 3, 273, 2.0 akūpāro vai kaśyapaḥ kalibhiḥ saha samudram abhyavaiṣat //
JB, 3, 273, 6.0 tato vai sa samudre pratiṣṭhām avindatemām eva pṛthivīm //
JB, 3, 273, 7.0 tato ha sma vai tasya kalayaḥ pṛṣṭha āsate //
JB, 3, 273, 10.0 samudro vai chandomāḥ //
JB, 3, 273, 11.0 kaśyapo vai samudram atipārayitum arhati //
JB, 3, 273, 18.0 tac caturakṣaraṇidhanaṃ bhavati catuṣpadā vai paśavaḥ //
JB, 3, 273, 21.0 janadvad vai jagatyai rūpam //
JB, 3, 346, 11.0 udano ha vai nāmaiṣa //