Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
suravrataṃ hataṃ śrutvā dhṛtarāṣṭro 'tiduḥkhitaḥ / (2.1) Par.?
muhurmuhuryaśorāśiṃ tamaśocadariṃdamam // (2.2) Par.?
punaḥ saṃgrāmamālokya samāyāto 'tha saṃjayaḥ / (3.1) Par.?
pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt // (3.2) Par.?
tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ / (4.1) Par.?
abdhau bhagne pravahaṇe vaṇijaḥ patitā iva // (4.2) Par.?
vāñchitaṃ samare śarma dadṛśuḥ karṇamāgatam / (5.1) Par.?
vikrītāḥ paradeśeṣu snigdhaṃ bandhumivāpadi // (5.2) Par.?
tato duryodhanaḥ śokaṃ saṃstambhya dhṛtisāgaraḥ / (6.1) Par.?
karṇasyānumate cakre droṇaṃ senāsu nāyakam // (6.2) Par.?
tenābhiṣikto vidhivadguruḥ sarvadhanuṣmatām / (7.1) Par.?
sa babhau śaktimānvīro mahāsena ivāparaḥ // (7.2) Par.?
vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata / (8.1) Par.?
dugdhodadheriva śrīmaccandramaṇḍalamudyatam // (8.2) Par.?
āmuktahemakavacaḥ sa dīptaḥ kiraṇairbabhau / (9.1) Par.?
upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ // (9.2) Par.?
praṇetā sarvavīrāṇāṃ sadṛśaḥ prājyatejasā / (10.1) Par.?
sākṣādiva dhanurvedaḥ saṃhārasyāgamāvadhiḥ // (10.2) Par.?
reje rathena raukmena śoṇāśvena patākinā / (11.1) Par.?
saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ // (11.2) Par.?
virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ / (12.1) Par.?
śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ // (12.2) Par.?
ākarṇapalitaḥ śyāmo dhaureyaḥ sarvadhanvinām / (13.1) Par.?
dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ // (13.2) Par.?
jīvagrāhaṃ samādāya rājānaṃ te yudhiṣṭhiram / (14.1) Par.?
hate 'rjune pradāsyāmi paśyatāṃ sarvabhūbhujām // (14.2) Par.?
etadguruvaco rājā pratigṛhya kṛtāñjaliḥ / (15.1) Par.?
viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt // (15.2) Par.?
tacca dharmasuto jñātvā saha gāṇḍīvadhanvanā / (16.1) Par.?
krauñcavyūhaṃ samādhāya saṃnaddho yoddhumudyayau // (16.2) Par.?
droṇena śakaṭavyūhe nirmite bhṛśasaṃhate / (17.1) Par.?
avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam // (17.2) Par.?
tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ / (18.1) Par.?
śarīrahāriṇaḥ petur droṇanāmāṅkitāḥ śarāḥ // (18.2) Par.?
bhidyamāneṣu sainyeṣu nipatadgajavājiṣu / (19.1) Par.?
raktakallolinīvegairnīteṣu syandaneṣvapi // (19.2) Par.?
yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān / (20.1) Par.?
avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ // (20.2) Par.?
abhimanyurathākṛṣya rathātkeśeṣu pauravam / (21.1) Par.?
apātayatkṛpāṇena paśyatāṃ sarvadhanvinām // (21.2) Par.?
tatkopāt khaḍgamādāya jayadrathamupāgatam / (22.1) Par.?
śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam // (22.2) Par.?
tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat / (23.1) Par.?
gadayā vīravārinyā bhīmaśca tamavārayat // (23.2) Par.?
tayoḥ parasparāghātakīrṇavahnikaṇākulam / (24.1) Par.?
nṛṇāṃ vimohanaṃ ghoraṃ gadāyuddhamavartata // (24.2) Par.?
maṇḍalāni carantau tau samadāviva kuñjarau / (25.1) Par.?
abhipatya padānyaṣṭau gadābhyāṃ jaghnaturmithaḥ // (25.2) Par.?
gāḍhaprahārasaṃjātamūrchāvihvalamānasau / (26.1) Par.?
tau dṛṣṭvā patitau vīrāḥ saṃnipetuḥ prahāriṇaḥ // (26.2) Par.?
nīte madrādhipe tūrṇaṃ rathena kṛtavarmaṇā / (27.1) Par.?
bhīmasenaḥ samādāya kurusenāmadārayat // (27.2) Par.?
karṇasūnoratha śarair dṛṣasenasya pāṇḍavāḥ / (28.1) Par.?
ākīrṇāndraupadīputrānvilokya tamupādravan // (28.2) Par.?
tato rukmaratho droṇaḥ svayaṃ pāñcālavāhinīm / (29.1) Par.?
praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā // (29.2) Par.?
śikhaṇḍisātyakimukhānsa vidārya mahārathān / (30.1) Par.?
yudhiṣṭhiram abhiprekṣuḥ kurvannarapatikṣayam // (30.2) Par.?
yugaṃdharaṃ vyāghradattaṃ siṃhasenaṃ ca pārthivam / (31.1) Par.?
nināya mṛtyusadanaṃ śarairaśanidāruṇaiḥ // (31.2) Par.?
tiṣṭha sthito 'haṃ yudhyasva hato 'sīti muhurmuhuḥ / (32.1) Par.?
droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ // (32.2) Par.?
droṇena yudhyamānānāṃ niśamya śvetavāhanaḥ / (33.1) Par.?
kolāhalaṃ svasainyānāṃ tūrṇaṃ taṃ deśamāyayau // (33.2) Par.?
sa nihatyāstrajālena vīraḥ kuruvarūthinīm / (34.1) Par.?
vidadhe raktataṭinīmāvartahṛtakuñjarām // (34.2) Par.?
tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ / (35.1) Par.?
yāte 'staṃ tigmakiraṇe cakrire kurupuṃgavāḥ // (35.2) Par.?
droṇābhiṣekaḥ prathamo yuddhadivasaśca || 1 ||
niśāyāṃ saṃniviṣṭeṣu śibire sarvarājasu / (36.1) Par.?
lajjamāna ivācāryo duryodhanamabhāṣata // (36.2) Par.?
uktameva mayā rājanrahitaṃ savyasācinā / (37.1) Par.?
yudhiṣṭhiraṃ grahīṣyāmi durjayo hi dhanaṃjayaḥ // (37.2) Par.?
iti bruvāṇe vailakṣyādācārye rājasaṃnidhau / (38.1) Par.?
trigarvarājaḥ provāca kṛtavairaḥ kirīṭinā // (38.2) Par.?
vayaṃ saṃśaptakagaṇairmālavaistuṇḍilaistathā / (39.1) Par.?
vīrairmadrakakāmbojalalitaiśca prahāribhiḥ // (39.2) Par.?
rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ / (40.1) Par.?
yotsyāmahe suprakṛtairiti satyaṃ śapāmahe // (40.2) Par.?
ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ / (41.1) Par.?
pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ // (41.2) Par.?
te turaṅgakharoddhūtadhūligrastanabhastalāḥ / (42.1) Par.?
cakrire phalguṇāhvānaṃ nādaiḥ pralayaśaṃsibhiḥ // (42.2) Par.?
tānvyūhenārdhacandreṇa same deśe vyavasthitān / (43.1) Par.?
dṛṣṭvā pārthastadāhūto yudhiṣṭhiramabhāṣata // (43.2) Par.?
anujānātu māmāryastrigartānāṃ vadhaṃ prati / (44.1) Par.?
ete māmabhivāñchanti yoddhuṃ saṃgharṣaśālinaḥ // (44.2) Par.?
ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ / (45.1) Par.?
goptā droṇābhisaraṇe śakratulyaparākramaḥ // (45.2) Par.?
ityuktvā caṇḍagāṇḍīvaghoṣaghaṇṭitadiktaṭaḥ / (46.1) Par.?
pralayāmbhodasaṃrabdhastānyayau kapiketanaḥ // (46.2) Par.?
te 'pi pāṇḍavamāyāntaṃ dṛṣṭvā pramadanirbharāḥ / (47.1) Par.?
phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ // (47.2) Par.?
tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ / (48.1) Par.?
dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ // (48.2) Par.?
tasya śabdena mahatā tatsainyaṃ bhayakāriṇā / (49.1) Par.?
abhūnnivṛttamātaṅgaṃ stimitāṅgaturaṅgamam // (49.2) Par.?
atha sāyakajālena jīvamatsyāpahāriṇā / (50.1) Par.?
trigartavāhinīṃ pārthaḥ samantātparyavārayat // (50.2) Par.?
tataḥ saṃśaptakagaṇotsṛṣṭair avivaraiḥ śaraiḥ / (51.1) Par.?
pihite bhuvanābhoge babhūvākālaśarvarī // (51.2) Par.?
tataḥ pravidadhe tvāṣṭraṃ mahāstraṃ vajrinandanaḥ / (52.1) Par.?
yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ // (52.2) Par.?
jahārākarṇakṛṣṭena bhallena ca mahaujasaḥ / (53.1) Par.?
sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ // (53.2) Par.?
tatpreṣitāṃ śastravṛṣṭiṃ pavanāstreṇa hāriṇā / (54.1) Par.?
vidhūya tacchiraḥpuñjairadṛśyāṃ vidadhe mahīm // (54.2) Par.?
chinnacchattradhvajarathaṃ patadbhujabhaṭānanam / (55.1) Par.?
trigartakadanaṃ pārtho ghoramāyodhanaṃ vyadhāt // (55.2) Par.?
saṃśaptakayuddham || 2 ||
asminkṣaṇe vainateyavyūhe droṇena nirmite / (56.1) Par.?
vyūhena nirmitārdhena pāṇḍuputrāḥ samudyayuḥ // (56.2) Par.?
tataḥ pravṛtte saṃgrāme kṣaye caiva mahībhujām / (57.1) Par.?
dhṛṣṭadyumnaprabhṛtayo droṇamukhyānayodhayan // (57.2) Par.?
rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ / (58.1) Par.?
avibhāgamamaryādaṃ ghoraṃ yuddhamavartata // (58.2) Par.?
abhidrute tato droṇe dharmarājajighṛkṣayā / (59.1) Par.?
ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam // (59.2) Par.?
kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām / (60.1) Par.?
avārayitum abhyetya satyajitsatyavikramaḥ // (60.2) Par.?
yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ / (61.1) Par.?
śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram // (61.2) Par.?
hemanāmāṅkitairbāṇairmuhūrtādatha satyajit / (62.1) Par.?
dīptairapūrayaddroṇaṃ khadyotairiva pādapam // (62.2) Par.?
tataḥ satyajitaḥ kāyādācāryaḥ śauryaśālinaḥ / (63.1) Par.?
śiro jahāra bhallena caṇḍatāṇḍavakuṇḍalam // (63.2) Par.?
nipātite satyajiti pravare sarvadhanvinām / (64.1) Par.?
vidrute dharmatanaye vyadīryata varūthinī // (64.2) Par.?
satyajidvadhaḥ || 3 ||
hṛtvānujaṃ virāṭasya śatānīkaṃ prahāriṇam / (65.1) Par.?
dṛḍhasenaṃ kṣatradevaṃ vasudānaṃ ca pārthivam // (65.2) Par.?
nighnanrukmarathaścedimatsyapāñcālasṛñjayān / (66.1) Par.?
vidadhe rudhirāvartaiḥ kṛtāntodyānavāhinīm // (66.2) Par.?
vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ / (67.1) Par.?
karṇaduryodhanamukhā bhāradvājamapūjayan // (67.2) Par.?
punarāvartite sainye bhīmena bhujaśālinā / (68.1) Par.?
saṃhatāḥ pṛthivīpālāḥ kopāddroṇamupādravan // (68.2) Par.?
ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ / (69.1) Par.?
pārāvataprabhaiścāśvairdhṛṣṭadyumnaścamūpatiḥ // (69.2) Par.?
nakulaḥ sahadevaśca śukatittirisaprabhaiḥ / (70.1) Par.?
abhimanyuḥ piśaṅgābhaiḥ pāṇḍyaiśca tuhinaprabhaiḥ / (70.2) Par.?
dantaprabhaiḥ kṛṣṇavālaiḥ svayaṃ rājā yudhiṣṭhiraḥ // (70.3) Par.?
anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ / (71.1) Par.?
parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat // (71.2) Par.?
mṛdaṅganādakau rājño dhvajo nandopanandakau / (72.1) Par.?
divyayantreṇa vihitau babhaturdharmajanmanaḥ // (72.2) Par.?
dharmānilendrāśvināṃ ca pratimā draupadībhuvām / (73.1) Par.?
tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ // (73.2) Par.?
āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā / (74.1) Par.?
duryodhanādayo vīrānbhīmamukhyānsamāpatan // (74.2) Par.?
teṣu śalyapradhāneṣu yudhiṣṭhirapurogamaiḥ / (75.1) Par.?
dvandvayuddhaniṣakteṣu samarotsavarājiṣu // (75.2) Par.?
kṛtabāhau subāhau ca hate vīre yuyutsunā / (76.1) Par.?
vaṅgarāje samātaṅge bhīmasenena pātite // (76.2) Par.?
vidrute kauravabale nihateṣvabhimāniṣu / (77.1) Par.?
nirālokeṣu lokeṣu rajastimiramaṇḍalaiḥ // (77.2) Par.?
prerito bhagadattena saṃvartakaghanaprabhaḥ / (78.1) Par.?
supratīko madoddāmaḥ pāṇḍusenāṃ vyagāhata // (78.2) Par.?
daityasaṃgrāmasāhāyye jambhāribhavanasthitaḥ / (79.1) Par.?
airāvaṇaghaṭābandhaḥ pramāṇaṃ yasya varṣmaṇaḥ // (79.2) Par.?
śaśiśubhrairnakhair udyād ekapāt sa kṣaṇaṃ babhau / (80.1) Par.?
svamahīpīḍanaruṣā daṣṭaḥ śeṣaśatairiva // (80.2) Par.?
itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām / (81.1) Par.?
iti nakṣatramālābhir udayādririvāśritaḥ // (81.2) Par.?
digvāraṇaraṇāvāptiṃ vinā vyarthamidaṃ balam / (82.1) Par.?
itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ // (82.2) Par.?
etā āyāntu vaiklavyaṃ matpratāpoṣmaṇā diśaḥ / (83.1) Par.?
itīva karṇatālābhyāṃ muhurmuhuravījayat // (83.2) Par.?
caṇḍīśaḍamaroccaṇḍaḍiṇḍimadhvānaniḥsvanaiḥ / (84.1) Par.?
helayonmīlayankiṃcillocane pracacāla saḥ // (84.2) Par.?
bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm / (85.1) Par.?
gatvā pade pade paśyansasmāra kamalākarān // (85.2) Par.?
sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ / (86.1) Par.?
gajavājirathān piṃṣan vasākardaminīṃ vyadhāt // (86.2) Par.?
mṛdyamānāḥ karīndreṇa tāḥ senāḥ kauravadviṣām / (87.1) Par.?
saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ // (87.2) Par.?
tena mandaratulyena gajenānīkavāridheḥ / (88.1) Par.?
samākrāntasya nistriṃśakālakūṭacchaṭā babhuḥ // (88.2) Par.?
kuṇḍalīkṛtaśuṇḍāgraḥ so 'bhyadhāvadvṛkodaram / (89.1) Par.?
ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ // (89.2) Par.?
saṃśaye patitaṃ bhīmaṃ dṛṣṭvā tūrṇaṃ yudhiṣṭhiraḥ / (90.1) Par.?
saha sarvairmahīpālairbhagadattaṃ samabhyadhāt // (90.2) Par.?
sa taiḥ parivṛto vīrairhatvā dāśārṇabhūpatim / (91.1) Par.?
unmamātha rathaṃ vegātsupratīkena sātyakeḥ // (91.2) Par.?
tasya śīkariṇā ghoraśītkṛtenātha dantinaḥ / (92.1) Par.?
bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān // (92.2) Par.?
sā senā bhagadattena kuñjarasthena pīḍitā / (93.1) Par.?
janatā kunṛpeṇeva na lebhe śaraṇaṃ kvacit // (93.2) Par.?
gajānāṃ patyamānānāṃ rathānāṃ sphuṭatāmapi / (94.1) Par.?
hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat // (94.2) Par.?
sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ / (95.1) Par.?
trigartānsānugānhatvā bhagadattamathāpatat // (95.2) Par.?
dṛṣṭvā gāṇḍīvadhanvānaṃ tārkṣyavat tūrṇamāgatam / (96.1) Par.?
prerito bhagadattena kruddho 'dhāvaddvipādhipaḥ // (96.2) Par.?
tamantakamivāyāntamapasavyena keśavaḥ / (97.1) Par.?
rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ // (97.2) Par.?
viddhvā śarasahasreṇa pārthaṃ prāgjyotiṣeśvaraḥ / (98.1) Par.?
nārāyaṇāstramasṛjattacca jagrāha keśavaḥ // (98.2) Par.?
arjunaṃ rakṣatastūrṇaṃ tadastraṃ kaiṭabhadviṣaḥ / (99.1) Par.?
niṣaktaṃ vakṣasi prāpa hemasragdāmavibhramam // (99.2) Par.?
tasminviphalatāṃ yāte mahāstre dīptatejasi / (100.1) Par.?
vailakṣyādarjunaḥ kṛṣṇamuvācāsphālayandhanuḥ // (100.2) Par.?
nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi / (101.1) Par.?
śrutvaitadavadatpārthaṃ mānayangaruḍadhvajaḥ // (101.2) Par.?
caturmūrtibhṛtā pūrvaṃ pṛthivīvacasā mayā / (102.1) Par.?
vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave // (102.2) Par.?
amoghamāptavāṃstasmād daityātso 'sau narādhipaḥ / (103.1) Par.?
gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam // (103.2) Par.?
ukte janārdaneneti savyasācī sakuñjaram / (104.1) Par.?
ūrdhvavaktraiḥ śaraiḥ kṣipraṃ bhagadattamapūrayat // (104.2) Par.?
girivarṣmagajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ / (105.1) Par.?
adūravidrutāmartyavimānam akaronnabhaḥ // (105.2) Par.?
tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram / (106.1) Par.?
āpucchagāminā pārtho nārācenākulaṃ vyadhāt // (106.2) Par.?
sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ / (107.1) Par.?
jaghāna mahatīṃ senāṃ patitāḥ pātayanti yat // (107.2) Par.?
kruddhastato 'rdhacandreṇa hṛdi viddhaḥ kirīṭinā / (108.1) Par.?
muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ // (108.2) Par.?
bhagadattavadhaḥ || 4 ||
tasminnipatite vīre kakude sarvabhūbhujām / (109.1) Par.?
vijaye kurusenānāmāśābandhaḥ ślatho 'bhavat // (109.2) Par.?
vidrute kauravānīke saubalau vṛṣakācalau / (110.1) Par.?
gāndhārau dhanvināṃ dhuryau dhanaṃjayamayudhyatām // (110.2) Par.?
tau bāṇavarṣiṇau pārthaśareṇaikena saṃhatau / (111.1) Par.?
syūtāvapātayatprītyā yāto bhāruṇḍatāmiva // (111.2) Par.?
vṛṣabhakācalavadhaḥ || 5 ||
anujau nihatau dṛṣṭvā śakuniḥ kopakampitaḥ / (112.1) Par.?
kalpayanvipulāṃ māyāṃ savyasācināmādravat // (112.2) Par.?
astraiśca krūrasatvaiśca tamobhiścābhito vṛtaḥ / (113.1) Par.?
nākampata raṇe pārthastasya māyāśatairapi // (113.2) Par.?
saureṇāstreṇa tanmāyāṃ chittvā kātaramohinīm / (114.1) Par.?
prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt // (114.2) Par.?
yāte 'rjunamayaṃ lokaṃ manyamāne 'tha saubale / (115.1) Par.?
na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī // (115.2) Par.?
tato droṇaḥ sahānīkairyudhiṣṭhirajighṛkṣayā / (116.1) Par.?
haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat // (116.2) Par.?
vadhyamāneṣvanīkeṣu śoṇāśvena sahasraśaḥ / (117.1) Par.?
raktāsavamadeneva cakampe vasudhāvadhūḥ // (117.2) Par.?
tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare / (118.1) Par.?
pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ // (118.2) Par.?
pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ / (119.1) Par.?
ayodhayatkurucamūṃ nīlo māhiṣmatīpatiḥ // (119.2) Par.?
taṃ dahantamanīkāni divyāstrairvahnitejasam / (120.1) Par.?
pratyudyayau dhairyanidhir drauṇireko dhanurdharaḥ // (120.2) Par.?
ācāryasūnustasyātha vajrasāreṣuvarṣiṇaḥ / (121.1) Par.?
chattraṃ dhvajaṃ kārmukaṃ ca bhallaiścicheda nirvyathaḥ // (121.2) Par.?
avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ / (122.1) Par.?
kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat // (122.2) Par.?
bhāradvājasutastasya bhallenojjvalakuṇḍalam / (123.1) Par.?
kāntaṃ śiro 'harattārāyugayuktamivoḍupam // (123.2) Par.?
nīlavadhaḥ || 6 ||
nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale / (124.1) Par.?
hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau // (124.2) Par.?
bhīmaphalguṇasaubhadramatsyacaidyamukhaistataḥ / (125.1) Par.?
bhidyamāne parānīke niḥsvanastumulo 'bhavat // (125.2) Par.?
tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām / (126.1) Par.?
ghoro babhūva saṃmardaḥ sarvalokabhayaṃkaraḥ // (126.2) Par.?
nirmaryāde raṇe tasmin rudhirāvartadustare / (127.1) Par.?
bhinnāṃ kurucamūṃ dṛṣṭvā karṇaḥ pārthamayodhayat // (127.2) Par.?
so 'rjunaṃ pāvakāstreṇa sātyakipramukhāṃstathā / (128.1) Par.?
cakāra ghoradigdāhapiṅgalāniva bhūdharān // (128.2) Par.?
tato dhanaṃjayamukhā hatvāstrairastramutkaṭam / (129.1) Par.?
karṇaṃ śaraśataiścakrurghanavetravanopamam // (129.2) Par.?
śatruṃjayaṃ vipāṭaṃ ca vīraṃ cāvarajaṃ śaraiḥ / (130.1) Par.?
karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ // (130.2) Par.?
karṇānujavadhaḥ || 7 ||
atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ / (131.1) Par.?
karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ // (131.2) Par.?
te sātyakiprabhṛtibhiḥ saṃsaktā dhanvināṃ varāḥ / (132.1) Par.?
cakrire samaraṃ ghoraṃ gajavājirathakṣayam // (132.2) Par.?
tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu / (133.1) Par.?
vāsarānte nyavartanta pārthivā bhṛśapīḍitāḥ // (133.2) Par.?
dvītīyo yuddhadivasaḥ || 8 ||
tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt / (134.1) Par.?
karṇayan bhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam // (134.2) Par.?
aho nu puṇyahīnasya bhavatāpi pratiśrutaḥ / (135.1) Par.?
vīro niṣphalatāṃ yāto dharmajagrahaṇe mama // (135.2) Par.?
śaktimantaḥ praṇayināmabhijātā yaśasvinaḥ / (136.1) Par.?
vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ // (136.2) Par.?
śrutvā suyodhanenoktaṃ jagāda kalaśodbhavaḥ / (137.1) Par.?
durgrāhyaḥ pāṇḍavo rājangupto gāṇḍīvadhanvanā // (137.2) Par.?
tathāpyadya karomyeṣa yathāśakti hitaṃ tava / (138.1) Par.?
saṃśaptakāḥ punaryāntu rathādākṛṣya phalguṇam // (138.2) Par.?
ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ / (139.1) Par.?
samāhūyārjunaṃ ninyurdakṣiṇāśāṃ yuyutsavaḥ // (139.2) Par.?
rāmaśiṣyastato droṇaḥ kṣatriyakṣayadīkṣitaḥ / (140.1) Par.?
saṃsāracakradurbhedyaṃ cakravyūhaṃ vinirmame // (140.2) Par.?
arīṇāmayute tasminrājaputrāyutaṃ babhau / (141.1) Par.?
vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ // (141.2) Par.?
nābhimanye svayaṃ śrīmānrājā tasthau suyodhanaḥ / (142.1) Par.?
gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ // (142.2) Par.?
jayadrathena sahito droṇo vyūhamukho 'bhavat / (143.1) Par.?
triṃśatā tridaśākaraistathā duryodhanānujaiḥ // (143.2) Par.?
tadapāraṃ balaṃ dṛṣṭvā vyūhaṃ vikramaśālibhiḥ / (144.1) Par.?
droṇanirdāritānīkaḥ pradadhyau dharmanandanaḥ // (144.2) Par.?
sa saubhadraṃ raṇe matvā kaṃsārisamavikramam / (145.1) Par.?
babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam // (145.2) Par.?
abhimanyo tava pitā yātaḥ saṃśaptakānprati / (146.1) Par.?
tadvoḍhurmahasi dhuraṃ tvamimāṃ tadguṇādhikaḥ // (146.2) Par.?
kṛṣṇo 'rjuno raukmiṇeyastvaṃ vā vajriparākramaḥ / (147.1) Par.?
pragalbhaḥ pañcamo nāsti cakravyūhavibhedine // (147.2) Par.?
śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ / (148.1) Par.?
eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā // (148.2) Par.?
nirgantumanabhijñaṃ māmanuyāntu mahārathāḥ / (149.1) Par.?
ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ // (149.2) Par.?
tathetyabhihite sūtaṃ saubhadraḥ samacodayat / (150.1) Par.?
sa muktaśaiśavo vīraḥ kesarīva trihāyanaḥ // (150.2) Par.?
manyamāno raṇamukhe varākaṃ sarvarājakam / (151.1) Par.?
kāntaḥ kanakasaṃnāho baddhakhaḍgo vibhūṣitaḥ // (151.2) Par.?
kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ / (152.1) Par.?
akaṭhoratarākāro vīro jaraṭhavikramaḥ // (152.2) Par.?
droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam / (153.1) Par.?
tataḥ pravṛtte samare mahatāmapi mohane // (153.2) Par.?
vidārya vyūhamaviśatsaubhadrastīkṣṇavikramaḥ / (154.1) Par.?
lāghave sauṣṭhave citre yātamekamanekatām // (154.2) Par.?
dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan / (155.1) Par.?
ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn // (155.2) Par.?
iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati / (156.1) Par.?
saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ // (156.2) Par.?
sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ / (157.1) Par.?
turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ // (157.2) Par.?
nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm / (158.1) Par.?
vadhyamānaṃ balaṃ dṛṣṭvā saubhadreṇa prahāriṇā // (158.2) Par.?
tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ / (159.1) Par.?
tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ // (159.2) Par.?
śiro jahāra bhallena saubhadro 'śmakabhūpateḥ / (160.1) Par.?
bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ // (160.2) Par.?
drauṇihārdikyagāndhāraśaraśalyabṛhadbalāḥ / (161.1) Par.?
bhūribhūriśravaścitraduḥśāsanasuyodhanāḥ // (161.2) Par.?
anye cābhyetya bhūpālāḥ sāyakaistamavākiran / (162.1) Par.?
kṣipraiḥ śilīmukhaisteṣāṃ saṃchanno 'rjunanandanaḥ // (162.2) Par.?
vasantasamaye kāntaḥ karṇikāra ivābabhau / (163.1) Par.?
tasya pārthakumārasya kumārasyeva dānavāḥ // (163.2) Par.?
śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ / (164.1) Par.?
madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam // (164.2) Par.?
karṇasya bhrātaraṃ śūraṃ jaghāna ghanagarjitam / (165.1) Par.?
krameṇaikaikaśo jitvā saṃhatāṃśca punaḥ punaḥ // (165.2) Par.?
karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam / (166.1) Par.?
parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ // (166.2) Par.?
hemacāpasahasrāṇi dadṛśustasya lāghavāt / (167.1) Par.?
gajavājirathānīke dārite tena pattribhiḥ // (167.2) Par.?
cāmaroṣṇīṣahāsāṅkā prasasarpāsravāhinī / (168.1) Par.?
utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale // (168.2) Par.?
dadhmau pārthasutaḥ śaṅkhaṃ diśaḥ śakalayan iva / (169.1) Par.?
atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān // (169.2) Par.?
avārayadbhargavarāddṛpto rājā jayadrathaḥ / (170.1) Par.?
sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt // (170.2) Par.?
varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalguṇaṃ vinā / (171.1) Par.?
sa babhau pāṇḍutanayānvārayansapadānugān // (171.2) Par.?
velācala ivoddhūtānvārivegānmahodadheḥ / (172.1) Par.?
haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham // (172.2) Par.?
dadāha pāṇḍavacamūṃ saindhavo rudratejasā / (173.1) Par.?
tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu // (173.2) Par.?
abhimanyurviśanrājñāmuccakarta śirovanam / (174.1) Par.?
vṛṣasenaṃ sa vidrāvya vīro vaikartanātmajam // (174.2) Par.?
jahāra lulitoṣṇīṣaṃ kāmbojanṛpateḥ śiraḥ / (175.1) Par.?
tasminvimarde tumule dikṣu ruddhāsu pāṃsubhiḥ // (175.2) Par.?
asūcyanta mahīpālā ratnābharaṇaraśmibhiḥ / (176.1) Par.?
tato vijayadāyādaḥ kesarīva madadvipam // (176.2) Par.?
jagrāha satyaśravasaṃ rājānamatulaujasam / (177.1) Par.?
abhimanyorvaśaṃ yāte tasminbhūmibhṛtāṃ vare // (177.2) Par.?
śalyātmajo rukmarathastaṃ garjansamupādravat / (178.1) Par.?
sa teṣāṃ bhrukuṭīdhūmalakṣyakopāgnisaṃpadām // (178.2) Par.?
gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām / (179.1) Par.?
tena tulyavayoveśe rājaputraśate hate // (179.2) Par.?
rambhākāṇḍavane bhagne prabhinneneva dantinā / (180.1) Par.?
vidrute bhūbhujāṃ cakre bhagnamānaḥ suyodhanaḥ // (180.2) Par.?
niḥśaśvāsa hriyā namraḥ saubhadraśaradāritaḥ / (181.1) Par.?
tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ // (181.2) Par.?
abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm / (182.1) Par.?
lakṣmīlatākisalayaṃ saṃbhogatarukandaram // (182.2) Par.?
taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat / (183.1) Par.?
tasya muktāvalītārāpaṅktisevitamānanam // (183.2) Par.?
śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ / (184.1) Par.?
kauravendrastataḥ kruddhaḥ priye putre nipātite // (184.2) Par.?
saubhadramādravadvīraḥ saha sarvairmahārathaiḥ / (185.1) Par.?
nṛpavaikartanadroṇadrauṇihārdikyagautamān // (185.2) Par.?
śarairvidrāvya tarasā vṛndārakamapātayat / (186.1) Par.?
kopādāpatataḥ so 'tha kosalādhipateḥ śiraḥ // (186.2) Par.?
bṛhadbalasya cicheda bhallenākulakuṇḍalam / (187.1) Par.?
tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ // (187.2) Par.?
nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva / (188.1) Par.?
nipātya karṇasacivānrājaputrānprahāriṇaḥ // (188.2) Par.?
jaghāna mārttikaṃ bhojaṃ tathā kuñjaraketanam / (189.1) Par.?
dauḥśāsaniṃ tataḥ kṛtvā pṛṣatkena parāṅmukham // (189.2) Par.?
vidhāya virathaṃ śalyaṃ śarajālairamohayat / (190.1) Par.?
śatruṃjayaṃ meghavegaṃ candraketuṃ suvarcasam // (190.2) Par.?
sūryabhāsaṃ ca hatvaitāngāndhārāṇāṃ kṣayaṃ vyadhāt / (191.1) Par.?
vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam // (191.2) Par.?
śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ / (192.1) Par.?
hemapuṅkheṣujālena janakaspardhayeva saḥ // (192.2) Par.?
cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam / (193.1) Par.?
sa babhau bimbito rājñāṃ khaḍgeṣu kavaceṣu ca // (193.2) Par.?
eko viśvakṣayāyeva prayāto viśvarūpatām / (194.1) Par.?
taṃ dahantamanekāni dṛṣṭvā śaraśatārciṣam // (194.2) Par.?
ācāryametya rādheyo gāḍhaviddhaḥ samabhyadhāt / (195.1) Par.?
bālo 'pyabālacaritaḥ kākutstham avikramaḥ // (195.2) Par.?
aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ / (196.1) Par.?
vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ // (196.2) Par.?
tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ / (197.1) Par.?
śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata // (197.2) Par.?
satyaṃ hinasti pṛtanāṃ muhūrtenārjunātmajaḥ / (198.1) Par.?
asya dhairyamamaryādaṃ dṛṣṭvā prauḍhaṃ ca vikramam // (198.2) Par.?
romāñcakañcukaḥ kāyaḥ kasya nāma na jāyate / (199.1) Par.?
sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ // (199.2) Par.?
sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi / (200.1) Par.?
tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane // (200.2) Par.?
paracakrāntarasthasya yuṣmābhiryadi śakyate / (201.1) Par.?
tato droṇaḥ samābhāṣya karṇena sahito yayau // (201.2) Par.?
saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ / (202.1) Par.?
sa tānāpatato vīrānmaṇḍalīkṛtakārmukaḥ // (202.2) Par.?
śaraiścakāra vimukhānnadīvegānivācalaḥ / (203.1) Par.?
tataścicheda pārśvena karṇastasyānataṃ dhanuḥ // (203.2) Par.?
rathaṃ jaghāna hārdikyaḥ sārathiṃ tasya gautamaḥ / (204.1) Par.?
virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan // (204.2) Par.?
sa dīptaṃ khaḍgamādāya carma cānekatārakam / (205.1) Par.?
maṇḍalāni caranvīro durlakṣyaḥ samapadyata // (205.2) Par.?
carantaṃ vyomni bāhulyātsahasrāṃśumivābhitaḥ / (206.1) Par.?
patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ // (206.2) Par.?
prahāriṇaḥ kṣurapreṇa droṇastasyākaroddvidhā / (207.1) Par.?
khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam // (207.2) Par.?
chinnakhaḍgaḥ samādāya cakraṃ vikramalāñchanaḥ / (208.1) Par.?
sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam // (208.2) Par.?
tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ / (209.1) Par.?
taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ // (209.2) Par.?
hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ / (210.1) Par.?
subalasyātmajaṃ vīraṃ kālikeyaṃ jaghāna saḥ // (210.2) Par.?
gāndhārarājaputrāṇāṃ sa hatvā saptasaptatim / (211.1) Par.?
nṛpānbrahmavasātīyāngadayāpātayaddaśa // (211.2) Par.?
niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ / (212.1) Par.?
vajrapātavinirbhinnaśailamaṇḍalasaṃnibham // (212.2) Par.?
rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim / (213.1) Par.?
gadayā gajaghātinyā gadāpāṇiṃ tamādravat // (213.2) Par.?
maṇḍalāni carantau tāvanyonyamabhijaghnatuḥ / (214.1) Par.?
gadābhyāṃ bhīṣaṇāghātajātavahnikaṇākulau // (214.2) Par.?
guruprahārābhihatau petatustau mahābhujau / (215.1) Par.?
saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ // (215.2) Par.?
sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam / (216.1) Par.?
dauḥśāsanistamutthāya gadayā mūrdhnyatāḍayat // (216.2) Par.?
tasminnipatite vīre bālacūta ivānilaiḥ / (217.1) Par.?
vītaśobhamabhūtsarvaṃ jagadudyānamākulam // (217.2) Par.?
praśāntamapi taṃ dṛṣṭvā kṣatraveṇuvanānalam / (218.1) Par.?
punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ // (218.2) Par.?
taṃ dṛṣṭvā candravadanaṃ kumāraṃ bhūmipātitam / (219.1) Par.?
vyomagā mumucurbāṣpaṃ suravidyādharāṅganāḥ // (219.2) Par.?
bālo lūnadhanuṣsvaṇḍaḥ śrānto vihatavāhanaḥ / (220.1) Par.?
hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ // (220.2) Par.?
tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ / (221.1) Par.?
garjadbhirnirjitāḥ senā dudruvurdharmanandanam // (221.2) Par.?
tṛtīye dine 'bhimanyuvadhaḥ || 9 ||
sahasrapattranayane saubhadre yudhi pātite / (222.1) Par.?
śokārta iva raktāṃśuḥ papātāstādrikandarāt // (222.2) Par.?
tato yudhiṣṭhiramukhāḥ saṃmukhaṃ hatamāhave / (223.1) Par.?
aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam // (223.2) Par.?
samāyayau tato jiṣṇuḥ śibiraṃ vimanā iva / (224.1) Par.?
prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham // (224.2) Par.?
sa nijaṃ sainyamālokya dhvastacchāyamadhomukham / (225.1) Par.?
bhrātṝṃśca viṣanārācanirbhinnāniva marmasu // (225.2) Par.?
divasaproṣitaṃ putraṃ draṣṭumutkaṇṭhitāśayaḥ / (226.1) Par.?
mūkībhūtāniva śucā tānapṛcchatsasaṃbhramaḥ // (226.2) Par.?
kaccinna droṇavihitaṃ cakravyūhaṃ mamātmajaḥ / (227.1) Par.?
praviṣṭo nidhanaṃ nītaḥ kurubhiḥ kūṭayodhibhiḥ // (227.2) Par.?
praveśaṃ śikṣito vyūhe mayā bālo na nirgamam / (228.1) Par.?
dhruvaṃ sa nihataḥ pāpairvīro rājīvalocanaḥ // (228.2) Par.?
uktveti śokadahanakvāthyamāno dhanaṃjayaḥ / (229.1) Par.?
śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat / (229.2) Par.?
yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum // (229.3) Par.?
ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ / (230.1) Par.?
aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam // (230.2) Par.?
rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ / (231.1) Par.?
taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam // (231.2) Par.?
drakṣyāmi kva punaḥ kāntaṃ svapnalabdhamivepsitam / (232.1) Par.?
vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ // (232.2) Par.?
svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ / (233.1) Par.?
hatā subhadrā rahitā putreṇāmṛtavarṣiṇā // (233.2) Par.?
sarvātiśayalāvaṇyaguṇavikramaśālinā / (234.1) Par.?
manye taṃ manyate kāntaṃ tārāpatinibhānanam // (234.2) Par.?
navaṃ manmathamāyātaṃ divi devavadhūjanaḥ / (235.1) Par.?
pariṣvajasva hā putra kva yāto 'si vihāya mām // (235.2) Par.?
ityuktvā mūlanirlūno bhuvi tāla ivāpatat / (236.1) Par.?
pratilabhya punaḥ saṃjñāṃ śrutvā hetuṃ jayadratham // (236.2) Par.?
sutakṣayaprakopāgnipītaśokārṇavo 'vadat / (237.1) Par.?
hantāhaṃ saindhavaṃ pāpaṃ tridaśairapi rakṣitam // (237.2) Par.?
anastage tigmakare paśyatāṃ sarvabhūbhujām / (238.1) Par.?
ye caranti gurudrohaṃ sādhūnparivadanti ye // (238.2) Par.?
viśvastānghnanti ye svairaṃ nikṣepaṃ bhakṣayanti ye / (239.1) Par.?
nindanti ye striyaṃ bhuktvā ye ca śāstrārthavarjitāḥ // (239.2) Par.?
ācaranti niṣiddhaṃ ye vihitaṃ ca tyajanti ye / (240.1) Par.?
lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi // (240.2) Par.?
asamāpte 'hni nikhile na hataścejjayadrathaḥ / (241.1) Par.?
tatpravekṣyāmi dahanaṃ dūṣaṇānṛtaśāntaye // (241.2) Par.?
bhuvi vā divi pātāle merumandarakandare / (242.1) Par.?
api sthitaṃ taṃ madbāṇā dārayiṣyanty avāritāḥ // (242.2) Par.?
ityuktvā kopatāmrākṣaḥ samaṃ kāliyavidviṣā / (243.1) Par.?
dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā // (243.2) Par.?
arjunapratijñā || 10 ||
asmin avasare cārairvijñāyārjunabhāṣitam / (244.1) Par.?
bhīto duryodhanāyaitya saindhavastannyavedayat // (244.2) Par.?
kauravastaṃ samādāya droṇamabhyetya sānugaḥ / (245.1) Par.?
pratijñāmavadadghorāṃ saindhave savyasācinaḥ // (245.2) Par.?
jayadratho vadatyeṣa dinamekamalakṣitaḥ / (246.1) Par.?
gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ // (246.2) Par.?
iti duryodhanenokte bhāradvājastamabravīt / (247.1) Par.?
śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi // (247.2) Par.?
ahaṃ dhanaṃjayaṃ vīraṃ vārayiṣyāmi sāyakaiḥ / (248.1) Par.?
saindhavārthinamāyāntaṃ velāśaila ivodadhim // (248.2) Par.?
ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ / (249.1) Par.?
hataṃ pārthamamanyanta pratijñābhaṅgavahninā // (249.2) Par.?
adhunaivākhilāṃ senāmekaḥ kruddho vināśayet / (250.1) Par.?
rātrāvityarjunabhayātkuravastasthurutthitāḥ // (250.2) Par.?
atrāntare putraśokavyathātāpralāpinīm / (251.1) Par.?
subhadrāṃ yājñasenīṃ ca śauriḥ sāntvayituṃ yayau // (251.2) Par.?
āśvāsitā keśavena subhadrā bāṣpagadgadam / (252.1) Par.?
vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrchitām // (252.2) Par.?
hā putra nayanānanda mandirāmṛtadīdhite / (253.1) Par.?
kva nu te padmapattrākṣaṃ drakṣyāmi vadanaṃ punaḥ // (253.2) Par.?
iyaṃ te matsyaduhitā navoḍhā mahiṣī priyā / (254.1) Par.?
martumāhitasaṃkalpā rakṣyate garbhagauravāt // (254.2) Par.?
nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare / (255.1) Par.?
raṇe reṇubhirākīrṇaḥ śeṣe kathamanāthavat // (255.2) Par.?
brahmaṇyānāṃ vadānyānāṃ yajvanāṃ puṇyakarmiṇām / (256.1) Par.?
sadācāravratajuṣāṃ gatimāpnuhi putraka // (256.2) Par.?
iti pralāpamukharāṃ tāṃ samāśvāsya mādhavaḥ / (257.1) Par.?
tūrṇaṃ gāṇḍīvadhanvānaṃ vītanidramupāyayau // (257.2) Par.?
kṛṣṇājñayā japaparo vidhivatparikalpite / (258.1) Par.?
pavitre śayane nidrāṃ lebhe śakrasutastataḥ // (258.2) Par.?
so 'paśyadvyomagaḥ svapne viṣṇunā saha saṃyutaḥ / (259.1) Par.?
divyaparvatamārūḍho devaṃ candrārdhaśekharam // (259.2) Par.?
taṃ govindasakho dṛṣṭvā praṇamya racitāñjaliḥ / (260.1) Par.?
bhaktyā tuṣṭāva varadaṃ vareṇyaṃ harṣanirbharaḥ // (260.2) Par.?
namo bhavāya bhuvanaprabhavāpyāyakāriṇe / (261.1) Par.?
namaḥ śarvāya niḥśeṣaduṣkarmaviṣahāriṇe // (261.2) Par.?
namo rudrāya daityendradrāvitendrabhayacchide / (262.1) Par.?
namaḥ śivāya bhīmāya śrīkaṇṭhāya kapāline // (262.2) Par.?
ugrāya śreyasāṃ dhāmne vāmārdhāyordhvaretase / (263.1) Par.?
vyālākulāya sevyāya niṣkalāya kalābhṛte // (263.2) Par.?
triguṇāya trinetrāya tryambakāya trimūrtaye / (264.1) Par.?
saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline // (264.2) Par.?
iti rudraḥ stutaḥ svapne mahābhujagavigraham / (265.1) Par.?
dhanurastraṃ ca pārthāya sasthānakamadarśayat // (265.2) Par.?
pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ / (266.1) Par.?
mantraṃ ca prāpya caṇḍīśātkṛtakṛtyo vyabudhyata // (266.2) Par.?
tataḥ prabhāte kṛṣṇāya tannivedya dhanaṃjayaḥ / (267.1) Par.?
pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata // (267.2) Par.?
atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ / (268.1) Par.?
raṇāṅgaṇaṃ mahotsāhā niryayuḥ kurupāṇḍavāḥ // (268.2) Par.?
tato vyūhaṃ vyadhāddroṇaḥ pṛthucakrapariṣkṛtam / (269.1) Par.?
śakaṭaṃ vikaṭāṭopaṃ guptaṃ subhaṭakoṭibhiḥ // (269.2) Par.?
mahādalaṃ ca tanmadhye padmaṃ nṛpatikesaram / (270.1) Par.?
turaṅgarathamātaṅgasahasrāyutakarṇikam // (270.2) Par.?
kṛtavarmamukhaiḥ kṛtvā sūcivyūhaṃ tadantare / (271.1) Par.?
jayadrathaṃ vṛtaṃ vīraiḥ sūcīpāśe nyavedayat // (271.2) Par.?
evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā / (272.1) Par.?
gāṇḍīvadhanvā senāgre dīptaketuradṛśyata // (272.2) Par.?
tasya caṇḍakarasyeva śararaśmisahasriṇaḥ / (273.1) Par.?
sehire na mahīpālā draṣṭuṃ tejo mahaujasaḥ // (273.2) Par.?
ākampite 'tha bhuvane durnimittaśatākule / (274.1) Par.?
śvetāśve syandane kṛṣṇau śubhrau śaṅkhau pradadhmatuḥ // (274.2) Par.?
tayoḥ śabdena pavanaskandasaṃghaṭṭakāriṇā / (275.1) Par.?
akāṇḍapralayārambhasarvabhūtāni menire // (275.2) Par.?
tato militayostūrṇaṃ mithaḥ senāsamudrayoḥ / (276.1) Par.?
vyālanīlavalatkhaḍgātaraṅgaḥ saṃgaro 'bhavat // (276.2) Par.?
śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ / (277.1) Par.?
mahīmācchādayanpārtho droṇānīkamathāviśat // (277.2) Par.?
sa praṇamya guruṃ vṛddhamanumānya prasādya ca / (278.1) Par.?
pūrvotsṛṣṭaśaraṃ dīptaiḥ śarajālairavākirat // (278.2) Par.?
tato jayadrathākāṅkṣī tūrṇamacyutasārathiḥ / (279.1) Par.?
droṇaṃ pradakṣiṇīkṛtya praviśyānilaraṃhasā // (279.2) Par.?
lāghavāddroṇamutsṛjya praviṣṭe śvetavāhane / (280.1) Par.?
cakrarakṣau viviśaturyudhāmanyūttamaujasau // (280.2) Par.?
tato mandarasaṃrabdhakṣubhitāmbhodhivibhramaḥ / (281.1) Par.?
vyūhasyādīryamāṇasya nirghoṣastumulo 'bhavat // (281.2) Par.?
prasaktaṃ vrajatastasya puraḥ kuñjarabhedinaḥ / (282.1) Par.?
babhuḥ padmavanānīva patitairbhūbhujāṃ mukhaiḥ // (282.2) Par.?
vṛto gato hato labdho hantyeṣa patitā vayam / (283.1) Par.?
ityabhūddāruṇaḥ śabdo yatra yatra dhanaṃjayaḥ // (283.2) Par.?
tūrṇaṃ praviśatastasya sindhurājavadhepsayā / (284.1) Par.?
pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ // (284.2) Par.?
ajayyaṃ samare droṇaṃ tyaktvā dhīmati phalguṇe / (285.1) Par.?
praviṣṭe śaravarṣābhre cakampe kurukānanam // (285.2) Par.?
kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān / (286.1) Par.?
jitvā yavanakāmbojaṃ jaghāna śatamanyujaḥ // (286.2) Par.?
droṇaḥ paścādathābhyetya brahmāstreṇa dhanaṃjayam / (287.1) Par.?
rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ // (287.2) Par.?
brahmāstreṇaiva sahasā hatvāstraṃ śakranandanaḥ / (288.1) Par.?
parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ // (288.2) Par.?
vidhāya vimukhaṃ bhojaṃ prayāntaṃ savyasācinam / (289.1) Par.?
abhyudyayau vāripateḥ suto rājā śrutāyudhaḥ // (289.2) Par.?
śaraistenāyutotsṛṣṭairviddho dhairyamahodadhiḥ / (290.1) Par.?
rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam // (290.2) Par.?
varuṇena purā pitrā sa dattāmādade gadām / (291.1) Par.?
ayodhe pātitā mohāttamevaitya nihanti yā // (291.2) Par.?
sa tayā keśavaṃ mūḍho mṛtyudūtyeva ghorayā / (292.1) Par.?
atāḍayanmahāvegī vicacāla na cācyutaḥ // (292.2) Par.?
tayā pratīpamabhyetya sa niṣpiṣṭo nareśvaraḥ / (293.1) Par.?
papāta bhagnakaṭako vajreṇeva kulācalaḥ // (293.2) Par.?
saritastanaye vīre varṇamāyāḥ śrutāyudhe / (294.1) Par.?
hate pārtharathasyābhūdabhagnapraṇayā gatiḥ // (294.2) Par.?
śrutāyudhavadhaḥ || 11 ||
jayoddhūtapatākāgraṃ vrajantaṃ vānaradhvajam / (295.1) Par.?
vegadīrghīkṛtasmerakirīṭābharaṇaprabham // (295.2) Par.?
taḍitāṃ maṇḍaleneva piṅgaṃ gāṇḍīvatejasā / (296.1) Par.?
rājā sudakṣiṇo 'bhyāyātkāmbojaḥ kurudakṣiṇaḥ // (296.2) Par.?
tasyāstravarṣiṇastūrṇaṃ chittvā kārmukamarjunaḥ / (297.1) Par.?
cakarta śaktiṃ tanmuktāṃ ghanaghaṇṭāvirāviṇīm // (297.2) Par.?
so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ / (298.1) Par.?
papāta hemamālāṅko vidyādhara ivāmbarāt // (298.2) Par.?
sudakṣimavadhaḥ || 12 ||
kāmboje nihate vīre bhajyamāne balārṇave / (299.1) Par.?
sahācyutāyuṣā rājñā śrutāyuḥ pārthamādravat // (299.2) Par.?
śrutāyuṣā tomareṇa śūlenānyena cāhataḥ / (300.1) Par.?
tulyaṃ bāṇasahasraiśca mumoha kapiketanaḥ // (300.2) Par.?
labdhasaṃjño 'tha śakrāstraṃ samudīrya dhanaṃjayaḥ / (301.1) Par.?
sāśvasūtau saputrau ca kathāśeṣau cakāra tau // (301.2) Par.?
śrutāyurvadhaḥ || 13 ||
aṅgānvaṅgānkaliṅgāṃśca dākṣiṇātyāṃśca pāṇḍavaḥ / (302.1) Par.?
hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ // (302.2) Par.?
daratturaṣkacīnānāṃ mlecchānāṃ ca varūthinīm / (303.1) Par.?
śarairnipātya vidadhe ghorāṃ raktataraṅgiṇīm // (303.2) Par.?
ambaṣṭhādhipateśchittvā mauliratnojjvalaṃ śiraḥ / (304.1) Par.?
avāritagatir vīro viveśācyutasārathiḥ // (304.2) Par.?
atha droṇaṃ samabhyetya babhāṣe kauraveśvaraḥ / (305.1) Par.?
ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam // (305.2) Par.?
kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ / (306.1) Par.?
śiṣyānurodho yadi te na syātsaralacetasaḥ // (306.2) Par.?
dattābhayo 'dya bhavatā helayaiva jayadrathaḥ / (307.1) Par.?
praveśitaḥ svayaṃ kālakarālavadanodare // (307.2) Par.?
ko hi gāṇḍīvadhanvānaṃ tvayāpi samupekṣitam / (308.1) Par.?
carantaṃ mama sainyeṣu sāmānyo vārayiṣyati // (308.2) Par.?
ityukte kururājena bhāradvājo jagāda tam / (309.1) Par.?
tārkṣyavego yuvā pārtho vṛddhamullaṅghya cāgataḥ // (309.2) Par.?
vyūhadvāre mayā ruddhā bhīmasātyakipārṣatāḥ / (310.1) Par.?
praviśantyeṣa bībhatsuṃ vrajāmi yadi pṛṣṭhataḥ // (310.2) Par.?
idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram / (311.1) Par.?
bhaviṣyasi raṇe yena devānāmapi durjayaḥ // (311.2) Par.?
ghore vṛtraraṇe rudraḥ surendrāya dadau purā / (312.1) Par.?
divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat // (312.2) Par.?
tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā / (313.1) Par.?
badhnāmi brahmasūtreṇa tava śatrunibarhaṇam // (313.2) Par.?
ityuktvā tasya mantreṇa bhāsvatkanakakaṅkaṭam / (314.1) Par.?
prasthitasyārjunaṃ jetuṃ babandha kurubhūpateḥ // (314.2) Par.?
āmuktadivyakavaco guruṇā kauraveśvaraḥ / (315.1) Par.?
gajavājirathānīkaiḥ prayayau pārthamojasā // (315.2) Par.?
asmin avasare yuddhe vyūhasya pramukhe 'bhavan / (316.1) Par.?
droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ // (316.2) Par.?
pāṇḍavā draupadeyāśca rākṣasaśca ghaṭotkacaḥ / (317.1) Par.?
sātyakirdrupado matsyaḥ kuntibhojaśca kekayāḥ // (317.2) Par.?
vīrāścānye mahīpālāḥ samabhidrutya saṃhatāḥ / (318.1) Par.?
divyāstravittamā vīrā jalasandhaṃ narādhipam // (318.2) Par.?
duḥśāsanaṃ vikarṇaṃ ca citrasenaṃ viviṃśatim / (319.1) Par.?
alāyudhaṃ rākṣasendram alambumam alambusam // (319.2) Par.?
bāhlikaṃ śakuniṃ droṇiṃ vṛṣasenaṃ ca gautamam / (320.1) Par.?
muhur mahārathāṃścānyān vyūhagarbhavinirgatān // (320.2) Par.?
avākiranhemapuṅkhairnijanāmāṅkitaiḥ śaraiḥ / (321.1) Par.?
mitho rathāgre kurvāṇā rudhirāvartadurgamam // (321.2) Par.?
te cakrurvikramodārā ghorābhiḥ śastravṛṣṭibhiḥ / (322.1) Par.?
kabandhatāṇḍavoccaṇḍasaṃrambhalalitā diśaḥ // (322.2) Par.?
atrāntare śvetahayaḥ praviśankuruvāhinīm / (323.1) Par.?
cakāra nipatacchatrurājahaṃsāvalīsitām // (323.2) Par.?
śarāṇām arjunabhujotsṛṣṭānām āśugāminām / (324.1) Par.?
krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ // (324.2) Par.?
te hayā hemasaṃnāhā gāhamānā ivāmbaram / (325.1) Par.?
javadīrghaiḥ prabhājālaiścakruḥ pallavitā diśaḥ // (325.2) Par.?
hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ / (326.1) Par.?
ityabhūnniḥsvanastatra ceruryatrārjuneṣavaḥ // (326.2) Par.?
vindānuvindāvāvantyāvabhidrutyātha pāṇḍavam / (327.1) Par.?
adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam // (327.2) Par.?
tayoḥ pārtho rathau hatvā chittvā ca dhanuṣī śaraiḥ / (328.1) Par.?
jahāra śirasī yābhyāṃ dvicandrevābhavanmahī // (328.2) Par.?
vindānuvindavadhaḥ || 14 ||
sasainyo rājaputrau tau hatvā vipulavikramau / (329.1) Par.?
nijāśvānvyathitānvīkṣya babhāṣe kṛṣṇamarjunaḥ // (329.2) Par.?
kṛṣṇārtānvājinaḥ klāntāndasyuśastraśarakṣatān / (330.1) Par.?
pāyayoddhṛtaśalyāṃstvaṃ muktvaitānsalilaṃ vibho // (330.2) Par.?
uktveti so 'vatīryāśu pādacārī nareśvarān / (331.1) Par.?
idamantaramityāptānekaḥ sarvānayodhayat // (331.2) Par.?
tataḥ pārthāstrajālānāṃ tadastrāṇāṃ ca saṃghaśaḥ / (332.1) Par.?
nigharṣaniḥsṛtajvālākarālamabhavannabhaḥ // (332.2) Par.?
arjunena kṛte kṣipraṃ śarapañjaramandiram / (333.1) Par.?
tadastrabhinnavasudhāsaṃjātavimalodake // (333.2) Par.?
parivṛttānsamākṛṣṭaśalyānāghrātabhūtalān / (334.1) Par.?
pāyayitvā hayānkṛṣṇo hṛṣṭānpunarayojayat // (334.2) Par.?
te kṛṣṇāvavahanvāhā jātadviguṇaraṃhasaḥ / (335.1) Par.?
āruhanta ivākāśaṃ śakrāśvivijigīṣayā // (335.2) Par.?
atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ / (336.1) Par.?
cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ // (336.2) Par.?
vidruteṣu narendreṣu bhagne gajaghaṭāvane / (337.1) Par.?
droṇānubaddhakavacaḥ kauravendraḥ samāyayau // (337.2) Par.?
vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam / (338.1) Par.?
uvāca kaiṭabhārātirnivātakavacāntakam // (338.2) Par.?
ayaṃ sa kartā darpāndho nikārāṇāṃ sthavīyasām / (339.1) Par.?
prāpto mūlamanarthānāṃ jahyenaṃ kulakaṇṭakam // (339.2) Par.?
ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau / (340.1) Par.?
kṣaṇaṃ vilokya cakrāte surendranamuciprabham // (340.2) Par.?
preritā kururājena śubhrapakṣā kirīṭinam / (341.1) Par.?
krauñcādrimiva haṃsālī viveśa viśikhāvalī // (341.2) Par.?
gāṇḍīvadhanvano bāṇānvandhyāndṛṣṭvā suyodhane / (342.1) Par.?
kimetaditi govindo jagāda pṛthuvismayaḥ // (342.2) Par.?
dhanaṃjayastamavadatsmitadhautādharadyutiḥ / (343.1) Par.?
jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ // (343.2) Par.?
varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham / (344.1) Par.?
pratiyogaṃ ca jāne 'haṃ kṛtsnametadvināśane // (344.2) Par.?
ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt / (345.1) Par.?
tacca dūrānmahāstreṇa droṇaputro vyadārayat // (345.2) Par.?
dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ / (346.1) Par.?
cakre suyodhanaṃ chinnarathasārathikārmukam // (346.2) Par.?
hastayośca śarairasya cakārāprāptavarmaṇoḥ / (347.1) Par.?
lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat // (347.2) Par.?
tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ / (348.1) Par.?
abhyādravansusaṃrabdhā vicitrakavacadhvajāḥ // (348.2) Par.?
śikhidhvajaḥ karṇasutaḥ sīrāṅko madrabhūpatiḥ / (349.1) Par.?
maṇināgadhvajaḥ śrīmānsvayaṃ rājā suyodhanaḥ // (349.2) Par.?
bhūriśravā yūpaketurante ca vividhadhvajāḥ / (350.1) Par.?
hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ // (350.2) Par.?
teṣāmāpatatāṃ tūrṇaṃ laghuhasto dhanaṃjayaḥ / (351.1) Par.?
cicheda bāṇairmarmāṇi chattrāṇi ca dhanūṃṣi ca // (351.2) Par.?
śarairvivarmaṇāṃ teṣāṃ padmagarbhanibhāni saḥ / (352.1) Par.?
bālātapāruṇānīva vapūṃṣi rudhirairvyadhāt // (352.2) Par.?
vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu / (353.1) Par.?
valatkhaḍgabhujaḥ kālo nanarteva nijotsave // (353.2) Par.?
atrāntare dharmasutaṃ droṇo vyūhamukhe sthitaḥ / (354.1) Par.?
mahārathaiḥ parivṛtaṃ jighṛkṣustūrṇamādravat // (354.2) Par.?
sa kṛtvā matsyapāñcālacedisṛñjayakekayān / (355.1) Par.?
alpāvaśeṣānrājānaṃ cakāra virathaṃ śaraiḥ // (355.2) Par.?
hatāśvaṃ kṛttacāpaṃ ca dṛṣṭvā sarve yudhiṣṭhiram / (356.1) Par.?
hṛto hṛto nṛpa iti sphāratāraṃ pracukruśuḥ // (356.2) Par.?
tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm / (357.1) Par.?
brahmāstreṇa ca tāṃ droṇo bhasmasādakarotkṣaṇāt // (357.2) Par.?
chinnasarvāyudho viddhaḥ śaraiḥ kuliśadāruṇaiḥ / (358.1) Par.?
saha devarathenāśu muktvā droṇaṃ yayau nṛpaḥ // (358.2) Par.?
vidrute dharmatanaye bhāradvājo ruṣā jvalan / (359.1) Par.?
dadāha pāṇḍavacamūṃ śaraśreṇīśikhāśataiḥ // (359.2) Par.?
kekayo 'tha bṛhatkṣatraḥ pāṇḍavānīkanāyakaḥ / (360.1) Par.?
droṇānugaṃ kṣemadhūrtiṃ mahīpālamapātayat // (360.2) Par.?
traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham / (361.1) Par.?
vidhāya chinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam // (361.2) Par.?
nirapatyaṃ hātamitraṃ sahadevo 'vadhīdyudhi / (362.1) Par.?
sātyakirvyāghradattaṃ ca rājaputramapātayat // (362.2) Par.?
vidhyamānaṃ balaṃ dṛṣṭvā bhāradvājasutaḥ paraiḥ / (363.1) Par.?
śiraḥkūṭāvaśeṣāṇi pāṇḍusainyānyakalpayat // (363.2) Par.?
rākṣaso 'tha bakabhrātā bhīmasenamalambusaḥ / (364.1) Par.?
yodhayitvā śaraśataistatsenāṃ māyayāvadhīt // (364.2) Par.?
pravartitāṃ rākṣasena bhīmo dṛṣṭvāsṛgāpagām / (365.1) Par.?
tvāṣṭreṇāstreṇa tanmāyāṃ chittvāram ajayatkṛtī // (365.2) Par.?
vadhāya bhīmasenasya rakṣastatpunarāgamat / (366.1) Par.?
avārayanmahākāyaṃ mahākāyo ghaṭotkacaḥ // (366.2) Par.?
sa rathādrathamutsṛjya kālaḥ kāla ivonnadan / (367.1) Par.?
ākṛṣyālambusaṃ vegānniṣpiṣya vidadhe vyasum // (367.2) Par.?
alambusavadhaḥ || 15 ||
ghaṭotkacena nihate rākṣase jambhavikrame / (368.1) Par.?
bhayamāvirabhūdghoraṃ samare sarvabhūbhujām // (368.2) Par.?
atrāntare dharmasuto dūrasthasya kirīṭinaḥ / (369.1) Par.?
aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat // (369.2) Par.?
bhīto 'bhimanyuvṛktāntādviṣaṇṇo bhrātṛvatsalaḥ / (370.1) Par.?
uvāca sātyakiṃ matvā sa dhuryaṃ sarvadhanvinām // (370.2) Par.?
sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā / (371.1) Par.?
dordarpasya ca samprāptaḥ kālo 'yamucitastava // (371.2) Par.?
sa te guruḥ sakhā bandhuḥ kirīṭī śatrumadhyagaḥ / (372.1) Par.?
na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ // (372.2) Par.?
ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām / (373.1) Par.?
bhāraḥ kasmin asahyo 'yaṃ dhuraṃdhara nidhīyatām // (373.2) Par.?
pātre vitaratāṃ pṛthvīṃ rakṣatāṃ śaraṇāgatam / (374.1) Par.?
mittrārthe tyajatāṃ prāṇānsamānaṃ śrūyate phalam // (374.2) Par.?
dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ / (375.1) Par.?
pavanākampikadalīdalālolair nijāsubhiḥ // (375.2) Par.?
tvayi yāte 'rjunaṃ draṣṭuṃ droṇagrahaṇajaṃ bhayam / (376.1) Par.?
bhīmapārṣataguptasya satyaṃ me na bhaviṣyati // (376.2) Par.?
ukte yudhiṣṭhireṇeti sātyakiḥ satvasāgaraḥ / (377.1) Par.?
sajjo 'bhavattathetyuktvā parānīkabibhitsayā // (377.2) Par.?
sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ / (378.1) Par.?
dīptasiṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ // (378.2) Par.?
dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam / (379.1) Par.?
bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau // (379.2) Par.?
sa bhāradvājamāsādya vainateya ivāśugaḥ / (380.1) Par.?
cakre rājabhujaṅgānāṃ kṣaṇam ākampavibhramam // (380.2) Par.?
tato yuddhamabhūdghoram ācāryayuyudhānayoḥ / (381.1) Par.?
mohanaṃ sarvalokānāṃ skandatārakayoriva // (381.2) Par.?
droṇaṃ sa durjayaṃ matvā dhīmānsātyakirabravīt / (382.1) Par.?
guro śiṣyaṃ tavānveṣṭuṃ phalguṇaṃ prasthitasya me / (382.2) Par.?
asmin alpāvaśeṣe 'hni na vighnaṃ kartumarhasi // (382.3) Par.?
śrutvaitaccāpamākṛṣya babhāṣe kumbhasaṃbhavaḥ / (383.1) Par.?
na praveṣṭuṃ tvayā śakyaṃ mayi jīvati sātyake // (383.2) Par.?
iti bruvāṇaṃ śaineyo manomārutaraṃhasā / (384.1) Par.?
rathena vañcayitvā taṃ parāhūtaṃ samāviśat // (384.2) Par.?
sa vrajandurjayāñjitvā kṛtavarmamukhānraṇe / (385.1) Par.?
ghorānmlecchānkirātāṃśca kāmbojāṃśca nyapātayat // (385.2) Par.?
sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān / (386.1) Par.?
nirgatyāvārayansarvānkṛtavarmā dhanurdhanaḥ // (386.2) Par.?
javena praviśantaṃ ca sātyakiṃ subhaṭāśanim / (387.1) Par.?
bhindānaṃ kuñjaraghaṭā rundhānaṃ sāyakairdiśaḥ // (387.2) Par.?
śastravṛṣṭiṃ tadutsṛṣṭāṃ śarairvikṣipya sātyakiḥ / (388.1) Par.?
cicheda jalasaṃdhasya śakrāyudhanibhaṃ dhanuḥ // (388.2) Par.?
kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam / (389.1) Par.?
sāvegaṃ preritagajaḥ so 'tha sātyakimādravat // (389.2) Par.?
javādāpatatastasya śaineyaścandanokṣitau / (390.1) Par.?
chittvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ // (390.2) Par.?
tasminhate sa nāgendro yuyudhānaśarārditaḥ / (391.1) Par.?
vidrutaḥ kauravacamūṃ pipeṣālambi kaṅkaṭaḥ // (391.2) Par.?
jalasaṃdhavadhaḥ || 16 ||
vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ / (392.1) Par.?
duryodhanamukhānvīrānayodhayadasaṃbhramaḥ // (392.2) Par.?
parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ / (393.1) Par.?
sudarśanasya nṛpateścakarta ruciraṃ śiraḥ // (393.2) Par.?
śabarānyavanānbhojānbarbarāṃstāmraliptikān / (394.1) Par.?
śakānmuṇḍānkuvindāṃśca harandūrānmataṅgajān // (394.2) Par.?
dasyusaṃghāṃśca vividhānsa hatvā krūravikramān / (395.1) Par.?
cakre karabhakuṭṭākaḥ kṣitiṃ mastiṣkakardamām // (395.2) Par.?
duḥśāsano 'tha niśitairviddhaḥ sātyakinā śaraiḥ / (396.1) Par.?
vihāya samaraṃ tūrṇaṃ bhāradvājāntikaṃ yayau // (396.2) Par.?
taṃ dṛṣṭvā vihvalaṃ droṇo babhāṣe pārśvavartinam / (397.1) Par.?
ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham // (397.2) Par.?
aho na sātyakiśarairbhinnāṃ dṛṣṭvā varūthinīm / (398.1) Par.?
kṛtavairaśca mānī ca yoddhavye vidruto 'si kim // (398.2) Par.?
etattāvatkṛtaṃ karma śaineyenātimānuṣam / (399.1) Par.?
ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ // (399.2) Par.?
naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi / (400.1) Par.?
imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ // (400.2) Par.?
adyāpi rocatāṃ saṃdhiryuṣmākaṃ pāṇḍunandanaiḥ / (401.1) Par.?
antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ // (401.2) Par.?
yudhyasva tūrṇamathavā śātravair aparāṅmukhaḥ / (402.1) Par.?
bhagnapradhānā hi camūrvāryamāṇāpi dīryate // (402.2) Par.?
iti rukmarathenokto vailakṣyātkṣmāṃ vilokayan / (403.1) Par.?
nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣaye // (403.2) Par.?
vīraketuṃ sudhanvānaṃ citraketuṃ ca pārthivam / (404.1) Par.?
tathā citrarathaṃ vīraṃ pāñcālānavadhīdyudhi // (404.2) Par.?
dhṛṣṭadyumnastataḥ kruddhaḥ sarvābharaṇabhedibhiḥ / (405.1) Par.?
viddhvā droṇamasaṃbhrāntaḥ śaraiḥ senāmadārayat // (405.2) Par.?
ācāryaṃ bhṛśamākīrṇaṃ śarairmūrchāmupāgatam / (406.1) Par.?
khaḍgapāṇirabhidrāvya pārṣato hantumudyayau // (406.2) Par.?
labdhasaṃjñastato droṇaḥ śarairāsannapātibhiḥ / (407.1) Par.?
kiṣkupramāṇairvaitastairvaṃśotthaistamapūrayat // (407.2) Par.?
vṛścikairiva tairvyāpto dhṛṣṭadyumnaḥ parāṅmukhaḥ / (408.1) Par.?
prayayau guruṇā paścāddāritaḥ pṛthusāyakaiḥ // (408.2) Par.?
tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm / (409.1) Par.?
dārayanbhūmipālānāṃ śirobhiḥ kṣmāmapūrayat // (409.2) Par.?
duḥśāsanamathāyāntaṃ sātyakiḥ śaravarṣiṇam / (410.1) Par.?
cakāra chinnavarmāṇaṃ virathadhvajasāyakam // (410.2) Par.?
saṃtyaktaṃ vidrutairmlecchaiḥ prahāraśakalīkṛtaiḥ / (411.1) Par.?
rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam // (411.2) Par.?
atrāntare rukmaratho viśanpāñcālavāhinīm / (412.1) Par.?
droṇāya prāhiṇoddīptāṃ śiśupālasuto balī // (412.2) Par.?
tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam / (413.1) Par.?
cakāra mauliratnāṃśucchuritoṣṇīṣamānanam // (413.2) Par.?
dhṛṣṭaketau vinihate jalasaṃdhasuto balī / (414.1) Par.?
bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām // (414.2) Par.?
kekayadhṛṣṭaketuvadhaḥ || 17 ||
dhṛṣṭadyumnasutaṃ hatvā kṛtavarmāṇamāśugaiḥ / (415.1) Par.?
droṇo jaghāna pāñcālānhehayāniva bhārgavaḥ // (415.2) Par.?
bhagnāsu pāṇḍusenāsu ghore tasminmahāhave / (416.1) Par.?
nininda krūravarmāṇamācāryaṃ vyathito janaḥ // (416.2) Par.?
sātyakipraveśaḥ || 18 ||
cirapraviṣṭe śaineye śaṅkito dharmajaḥ punaḥ / (417.1) Par.?
lambamāne ravau bhīmaṃ samabhyetyābhyabhāṣata // (417.2) Par.?
yathā na śrūyate bhīma śaṅkhaśabdaḥ kirīṭinaḥ / (418.1) Par.?
tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ // (418.2) Par.?
taṃ vīramamarārātitamovidhvaṃsabhāskaram / (419.1) Par.?
vinā tavānujaṃ bhīma kathaṃ jīvitumutsahe // (419.2) Par.?
nirghoṣaḥ śrūyate ghoraḥ pāñcajanyasya duḥsahaḥ / (420.1) Par.?
jāne 'rjunavadhakrodhānmādhavo yoddhumudyataḥ // (420.2) Par.?
tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ / (421.1) Par.?
paśyāmi timirākrāntāḥ kaśmalābhihato diśaḥ // (421.2) Par.?
ukte yudhiṣṭhireṇeti taṃ jagāda vṛkodaraḥ / (422.1) Par.?
rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi // (422.2) Par.?
ko nāma vibudhārātivadhūvaidhavyadāyinaḥ / (423.1) Par.?
pragalbhate dhuraṃ dhatte yudhi gāṇḍīvadhanvanaḥ // (423.2) Par.?
tathāpyadya gṛhītvāhaṃ śirasā tava śāsanam / (424.1) Par.?
carāmi padavīṃ jiṣṇordārayankuruvāhinīm // (424.2) Par.?
ityuktvā mārutasutaḥ syandanenābhranādinā / (425.1) Par.?
hemacitratanutrāṇaḥ pattrirāja ivādravat // (425.2) Par.?
sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ / (426.1) Par.?
apūrayatkuruvanaṃ ratnadīptairivāhibhiḥ // (426.2) Par.?
praveṣṭukāmam ācāryastam abhyetyābravīttataḥ / (427.1) Par.?
mām anirjitya kaunteya bhettuṃ śakyā na vāhinī // (427.2) Par.?
tvadvidhaiḥ kururājasya saṃrambhaṃ mā kṛthā vṛthā / (428.1) Par.?
ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat // (428.2) Par.?
tadbāṇajālanirbhinno babhāṣe ca vṛkodaraḥ / (429.1) Par.?
yathā tvaṃ manyase droṇa nedānīṃ no gururbhavān // (429.2) Par.?
pūjayatyarjuno mānyānbhīmo 'haṃ paśya māmiti / (430.1) Par.?
ityuktvā prāhiṇottasmai gadāmaśanigauravām // (430.2) Par.?
tayā droṇaparityakto rathaḥ śakalatāṃ yayau / (431.1) Par.?
apakrānte kṣaṇaṃ droṇe sānujaṃ kauraveśvaram // (431.2) Par.?
śarairapūrayadbhīmo bhīmasāyakavarṣiṇam / (432.1) Par.?
kṣuraprotkṛttavadanānsa jaghānātha kauravān // (432.2) Par.?
vṛndārakaṃ dīrghanetraṃ suṣeṇaṃ durvimocanam / (433.1) Par.?
raudrakarmāṇamabhayaṃ citrakāntiṃ sudarśanam // (433.2) Par.?
nipātyaitāngadābhinnasainyaścakre talasvanam / (434.1) Par.?
vidrutaṃ svabalaṃ dṛṣṭvā taṃ droṇaḥ punarādravat // (434.2) Par.?
rathenākālajaladadhvanigambhīranādinā / (435.1) Par.?
saṃprahārastataḥ kṣipraṃ dāruṇo droṇabhīmayoḥ // (435.2) Par.?
yayau bhārgavakākutstharaṇasmaraṇahetutām / (436.1) Par.?
syandanādavaruhyātha krūrakarmā vṛkodaraḥ // (436.2) Par.?
cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ / (437.1) Par.?
bhagnacakradhvajahayādvikīrṇayugakūbarāt // (437.2) Par.?
avaplutya yayau tasmāddroṇo garuḍavikramaḥ / (438.1) Par.?
athāntaraṃ samāsādya dārayanvaravāraṇān // (438.2) Par.?
pothayanraṇasaṃghātānviveśa pavanātmajaḥ / (439.1) Par.?
pātayanrājavaktrāṇi punaḥ sasmāra mārutiḥ // (439.2) Par.?
nirlūnanālanalināṃ kuberanalinīṃ muhuḥ / (440.1) Par.?
sa vrajanbhojakāmbojānvijitya vijayāgrajaḥ // (440.2) Par.?
viveśākulitaṃ tūrṇaṃ karṇānīkam anākulaḥ / (441.1) Par.?
karṇasya dalayanvīrānyudhyamānasya sātyakiḥ // (441.2) Par.?
ākarṇya kārmukaravaṃ nanāda pramadākulaḥ / (442.1) Par.?
tasya nādaṃ parijñāya dūrātkṛṣṇadhanaṃjayau // (442.2) Par.?
mandaroddhūtadugdhābdhighoṣau śaṅkhau pradadhmatuḥ / (443.1) Par.?
tena diktaṭasaṃghaṭṭapaṭṭaṭāṃkāraśālinā // (443.2) Par.?
śabdena sādhvasakṛtā bhuvanāni cakampire / (444.1) Par.?
ākarṇya kṛṣṇayostulyaṃ śaṅkhanādaṃ yudhiṣṭhiraḥ // (444.2) Par.?
hṛṣṭo mene samuttīrṇamarjunaṃ ripusāgarāt / (445.1) Par.?
bhajyamānaṃ balaṃ dṛṣṭvā bhīmena bhujaśālinā // (445.2) Par.?
kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat / (446.1) Par.?
tamāyāntaṃ śarairviddhvā nadatpavananandanaḥ // (446.2) Par.?
cakāra vimukhaṃ kṛttadhvajasyandanakārmukam / (447.1) Par.?
bhagne samiti rādheye dhaureye dhairyaśālinām // (447.2) Par.?
uvāca droṇamāgatya mlānamānaḥ suyodhanaḥ / (448.1) Par.?
arjunaste priyaḥ śiṣyastvāmullaṅghya gato yadi // (448.2) Par.?
tatkiṃ praviṣṭau prasabhaṃ yuyudhānavṛkodarau / (449.1) Par.?
kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate // (449.2) Par.?
yatra velāmatikrānto bhavānvīryamahodadhiḥ / (450.1) Par.?
ityuktaḥ kururājena babhāṣe kumbhasaṃbhavaḥ // (450.2) Par.?
sainyaṃ puraśca paścācca gṛhītaṃ dhāryate katham / (451.1) Par.?
rakṣyamāṇamito yatnātpurataḥ pravidīryate // (451.2) Par.?
avāritā viśantyeva sarve pāñcālasṛñjayāḥ / (452.1) Par.?
sainyadvāramito yatnādrakṣyaṃ sarvātmanā mayā // (452.2) Par.?
bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ / (453.1) Par.?
pārthasātyakibhīmānāṃ paryāptaḥ kiṃ na vāraṇe // (453.2) Par.?
asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham / (454.1) Par.?
adhunā tatpaṇāveva raṇadyūte jayājayau // (454.2) Par.?
ityukto guruṇā rājā gatvā pāñcālanandanau / (455.1) Par.?
sarvaiścakāra virathau cakrarakṣau kirīṭinaḥ // (455.2) Par.?
atrāntare punaḥ karṇaḥ samāgatya vṛkodaram / (456.1) Par.?
hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham // (456.2) Par.?
tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ / (457.1) Par.?
viddhaśchinnāyudharatho raṇaṃ tatyāja sūtajaḥ // (457.2) Par.?
tato bhagne kurubale nadantaṃ vāyunandanam / (458.1) Par.?
karṇo mānī samāśvasya rathena punarādravat // (458.2) Par.?
ghore pravṛtte samare suciraṃ karṇabhīmayoḥ / (459.1) Par.?
babhūva viśikhavrātairnaranāgarathakṣayaḥ // (459.2) Par.?
bhīmo 'tha sūtaputrasya chittvā tālopamaṃ dhanuḥ / (460.1) Par.?
jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ // (460.2) Par.?
virathaṃ karṇamālokya yudhyamānaṃ prayatnataḥ / (461.1) Par.?
ādiṣṭaḥ kururājena durjayastamupādravat // (461.2) Par.?
duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam / (462.1) Par.?
taṃ hatvā vinadanbhīmaḥ śaraiḥ karṇamapūrayat // (462.2) Par.?
punaḥ syandanamāsthāya sūtaputro vṛkodaram / (463.1) Par.?
abhyadhāvatpṛthuśarajvālājaṭilakārmukam // (463.2) Par.?
tadbāṇadāritatanuḥ pāvaniḥ kopakampitaḥ / (464.1) Par.?
gurvīṃ gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt // (464.2) Par.?
bhuvi sthitaṃ śarairbhinnaṃ karṇaṃ dṛṣṭvā suyodhanaḥ / (465.1) Par.?
ādideśānujaṃ kopāddurmukhaṃ karṇaguptaye // (465.2) Par.?
vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham / (466.1) Par.?
rathādapātayadbhīmo nirbhinnahṛdayaṃ śaraiḥ // (466.2) Par.?
āruhya durmukharathaṃ karṇo duḥkhānalākulaḥ / (467.1) Par.?
bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān // (467.2) Par.?
tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ / (468.1) Par.?
aṅgarājaṃ vinirbhidya śarāḥ pātālamāviśan // (468.2) Par.?
sa gāḍhaviddho dudrāva javavyālolaketunā / (469.1) Par.?
rathena kurusenānāṃ dhṛtimunmūlayanniva // (469.2) Par.?
abhyadhāvaṃstato bhīmaṃ pañca duryodhanānujāḥ / (470.1) Par.?
jagaduḥ śalyadurgrāhyāḥ sadurdarśanaduṣprabhāḥ // (470.2) Par.?
yudhyamānānsa tānbāṇairmahārhābharaṇojjvalān / (471.1) Par.?
apātayanmahāvāta iva sendrāyudhānghanān // (471.2) Par.?
hateṣu teṣu rādheyo dhunāno vipulaṃ dhanuḥ / (472.1) Par.?
ayodhayatpunarbhīmaṃ mahākāle 'pyasaṃbhramaḥ // (472.2) Par.?
tasya bhīmo dhanuśchittvā rathaṃ ca guruvikramaḥ / (473.1) Par.?
nardankarebhyo vīrāṇāmāyudhāni nyapātayat // (473.2) Par.?
viṣame vartamānasya rādheyasya suyodhanaḥ / (474.1) Par.?
saptānujānsahāyārthaṃ preṣayāmāsa satvaram // (474.2) Par.?
citrākṣaścitravarmā ca citrabāṇaḥ śarāsanaḥ / (475.1) Par.?
upacitraḥ sacitraśca cārucitraśca te samam // (475.2) Par.?
āyānta eva vimukhāstulyābharaṇavāsasaḥ / (476.1) Par.?
śarairbhīmabhujotsṛṣṭaiḥ pretāḥ peturmahītale // (476.2) Par.?
tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān / (477.1) Par.?
karṇo 'srupūrṇanayano rathamanyaṃ samādade // (477.2) Par.?
krodhādadhikasaṃrambho yudhyamāno vṛkodaraḥ / (478.1) Par.?
taṃ nirvikāro viśikhairvajravegairapūrayat // (478.2) Par.?
karṇamācchāditaṃ dṛṣṭvā bhīmacāpacyutaiḥ śaraiḥ / (479.1) Par.?
vyādideśānujānsapta tadguptyai kauraveśvaraḥ // (479.2) Par.?
citrāyudhaḥ śatrusahaḥ śatruḥ śatruṃjayastathā / (480.1) Par.?
citrāsuścitrasenaśca vikeśaśceti tāndrutam // (480.2) Par.?
vīrānabhimukhānbāṇaviddhānpavananandanaḥ / (481.1) Par.?
unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva // (481.2) Par.?
hateṣu rājaputreṣu teṣu vikramaśāliṣu / (482.1) Par.?
bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ // (482.2) Par.?
bhīmabāṇavinirbhinnaḥ saṃstambhyādhirathirvyathām / (483.1) Par.?
maṇḍalīkṛtakodaṇḍaścakre bāṇamayaṃ nabhaḥ // (483.2) Par.?
tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam / (484.1) Par.?
ekībhūtā iva javādbhīmaṃ vismayakāriṇaḥ // (484.2) Par.?
sarvāyudhāni saṃrabdho virathasyopasarpataḥ / (485.1) Par.?
vaikartanaścakartāsya saṃvartaka ivonnadan // (485.2) Par.?
kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ / (486.1) Par.?
prāhiṇotsūtaputrāya śaraiścicheda tāṃśca saḥ // (486.2) Par.?
viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram / (487.1) Par.?
vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ // (487.2) Par.?
taṃ spṛśanniva cāpena provāca vinadannṛpaḥ / (488.1) Par.?
mahadbhirmūḍha mā yuddhamakṛtāstraḥ punaḥ kṛthāḥ // (488.2) Par.?
haṃho bahubhujo neyamucitā tava yuddhabhūḥ / (489.1) Par.?
māṃsāsthikūṭakuṭṭāka sūdaśālāsu śobhase // (489.2) Par.?
athavā bhārayogyasya śarīrasyāsya te paśoḥ / (490.1) Par.?
yuktāstūbarakāḥ sphītāḥ kānane labdhavṛttayaḥ // (490.2) Par.?
iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam / (491.1) Par.?
vilokya dūrātkaṃsāriḥ phalguṇāya nyavedayat // (491.2) Par.?
tato muhūrtagaṇane hemarekhānukāriṇī / (492.1) Par.?
tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat // (492.2) Par.?
khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam / (493.1) Par.?
vyāpto dudrāva rādheyo jayoddhūtadhvajāṃśukaḥ // (493.2) Par.?
bhīmasenapraveśaḥ || 19 ||
ārūḍhe sātyakirathaṃ kopatapte vṛkodare / (494.1) Par.?
karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā // (494.2) Par.?
vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām / (495.1) Par.?
dūrādalakṣito drauṇiścichedāśu patatribhiḥ // (495.2) Par.?
athārjuno bāṇaśatair droṇātmajamapūrayat / (496.1) Par.?
so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat // (496.2) Par.?
tataḥ kanakapṛṣṭhānāṃ śarāṇāṃ dhanuṣāṃ tathā / (497.1) Par.?
raśmibhiḥ koparacanā raṭantamiva rājakam // (497.2) Par.?
vidārayannāsasāda sūcivyūhaṃ dhanaṃjayaḥ / (498.1) Par.?
āste mahārathairgupto yatra pāpo jayadrathaḥ // (498.2) Par.?
atrāntare śarajvālālīḍhakṣitipakānanam / (499.1) Par.?
alambiṣo ghanadhvāno garjansātyakimādravat // (499.2) Par.?
taṃ rājavaramāyāntaṃ pūrayantaṃ śarairdiśaḥ / (500.1) Par.?
avārayanmahānīkaṃ sātyakiḥ satyapauruṣaḥ // (500.2) Par.?
tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ / (501.1) Par.?
siktā vīraraseneva diśaḥ pallavitā babhuḥ // (501.2) Par.?
tataścakarta bhallena śirastasyāśu sātyakiḥ / (502.1) Par.?
mauliśoṇamaṇicchāyācchuritena samāharan // (502.2) Par.?
nihatyālambiṣaṃ vīraṃ pravarāṇāṃ prahāriṇām / (503.1) Par.?
śatāni rājaputrāṇāṃ nyavadhītpañca sātyakiḥ // (503.2) Par.?
kṣapayantaṃ kurucamūṃ taṃ raṇe dīptavikramam / (504.1) Par.?
abhyadhāvadvīraketurvīro bhūriśravāḥ svayam // (504.2) Par.?
tayorvicitradhanuṣoḥ śaradurdinameghayoḥ / (505.1) Par.?
garjitaṃ cakitāḥ sarve rājahaṃsā na sehire // (505.2) Par.?
tau mithaḥ śarasaṃpātanirgharṣaṇasamutthitaiḥ / (506.1) Par.?
virejatuḥ sphuliṅgaughaiḥ kīṭaratnairivācalau // (506.2) Par.?
chittvā parasparaṃ cāpaṃ syandanaṃ sampramathya ca / (507.1) Par.?
khaḍgacarmadharau vīrau yuyudhāte cirāya tau // (507.2) Par.?
javādalakṣyavapuṣościtramaṇḍalacāriṇoḥ / (508.1) Par.?
tayoḥ sthagitasaṃgrāmā vīrāḥ prekṣakatāṃ yayuḥ // (508.2) Par.?
tataḥ sātyakimākṛṣya mālyavadbhiḥ śiroruhaiḥ / (509.1) Par.?
hatvā vakṣasi pādena saumadattirapātayat // (509.2) Par.?
khaḍgena sātyakiśiraśchettuṃ dṛṣṭvā tamudyatam / (510.1) Par.?
uvāca sahasā pārthaṃ saṃbhrāntaḥ kaiṭabhāntakaḥ // (510.2) Par.?
preṣitaṃ dharmarājena tvadarthaṃ vṛṣṇipuṃgavam / (511.1) Par.?
paśya śatruvaśaṃ yātaṃ śrāntaṃ sātyakimāhave // (511.2) Par.?
anityau sarvathā nūnaṃ subhaṭānāṃ jayājayau / (512.1) Par.?
yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām // (512.2) Par.?
eṣa bhūriśravāstūrṇaṃ khaḍgenākhaṇḍavikramaḥ / (513.1) Par.?
samudyataḥ śiro hartuṃ śiṣyasya tava sātyakeḥ // (513.2) Par.?
ukte janārdaneneti prahārābhimukhaṃ bhujam / (514.1) Par.?
bhallena bhūriśravaso jahāra kapiketanaḥ // (514.2) Par.?
kṛtte dūrādadṛśyena bhujastambhe kirīṭinā / (515.1) Par.?
kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ // (515.2) Par.?
patansa bhuvi dordaṇḍaḥ kaṅkaṇāvaliniḥsvanaḥ / (516.1) Par.?
ninādairiva kaunteyaṃ tāratārairatarjayat // (516.2) Par.?
tasmiñjayadvipālāne viśrāntisadane kṣiteḥ / (517.1) Par.?
pratāpamandirastambhe bhuje bhuvi nipātite // (517.2) Par.?
tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm / (518.1) Par.?
uvācānalpasaṃkalpo yūpaketurdhanaṃjayam // (518.2) Par.?
aho vīravrataṃ pārtha kīdṛśaṃ darśitaṃ tvayā / (519.1) Par.?
yenānyaraṇasaktasya chadmanā me hato bhujaḥ // (519.2) Par.?
ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ / (520.1) Par.?
jātā hṛdyārthalobhena kūṭayuddhavidagdhatā // (520.2) Par.?
ityuktvā vāmahastena śaraśayyāṃ vidhāya saḥ / (521.1) Par.?
upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ // (521.2) Par.?
hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ / (522.1) Par.?
tejaḥ pravidadhe mūrdhni śaśisūryānalottaram // (522.2) Par.?
tato bībhatsuravadannindāmukharitānnṛpān / (523.1) Par.?
vihvalo viṣamātmā ca rakṣitaḥ sātyakirmayā // (523.2) Par.?
hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi / (524.1) Par.?
tatra kiṃ nāma manyadhvaṃ nirdoṣā yūyamāhave // (524.2) Par.?
eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ / (525.1) Par.?
śrāntaśchinnadhanuḥkhaḍgastatkiṃ nāma vadanti naḥ // (525.2) Par.?
ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ / (526.1) Par.?
yayāce praṇataḥ pūrvaṃ raṇaṃ prāyajuṣo ripoḥ // (526.2) Par.?
khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ / (527.1) Par.?
vaktraṃ muktāvalībhābhirjātahāsamivāharat // (527.2) Par.?
sa kṛṣṇena ca bhūpālairvāryamāṇena saṃbhramāt / (528.1) Par.?
krodhādajñātavṛttena tasminsātyakinā hate // (528.2) Par.?
dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ / (529.1) Par.?
saumadatteśca caritaṃ praśaśaṃsuḥ surā divi // (529.2) Par.?
bhūriśravaso vadhaḥ || 20 ||
sa tena nirjitaḥ pūrvaṃ somadatto 'timanyunā / (530.1) Par.?
ārādhya tapasā devaṃ rudraṃ tripuradāraṇam // (530.2) Par.?
lebhe sātyakijetāraṃ bhūriśravasamātmajam / (531.1) Par.?
śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam // (531.2) Par.?
tasminnipatite vīre jayadrathavadhotsukaḥ / (532.1) Par.?
tūrṇaṃ viveśa śvetāśvo nibiḍaṃ rājamaṇḍalam // (532.2) Par.?
astādricūḍāmaṇitāṃ gantumicchati bhāskare / (533.1) Par.?
dadarśa saindhavaṃ pārtho guptaṃ sarvairmahārathaiḥ // (533.2) Par.?
ākarṇāñcitagāṇḍīvastaṃ dūrādduḥsahāgamam / (534.1) Par.?
dṛśaiva kopāruṇayā tasya dāhamivākarot // (534.2) Par.?
tato vilulite sainye parāvṛtta ivāmbudhau / (535.1) Par.?
hato hataḥ sindhurājo babhūveti mahāsvanaḥ // (535.2) Par.?
atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ / (536.1) Par.?
saha sarvairmahīpālairdhanaṃjayamayodhayat // (536.2) Par.?
tānvidhāya śaraistūrṇaṃ dhvastavarmarathadhvajān / (537.1) Par.?
pātayanrājavaktrāṇi jiṣṇuḥ saindhavamādravat // (537.2) Par.?
jayadratho 'pi vijayaṃ vilokyācyutasārathim / (538.1) Par.?
sa niṣkṛṣyāsakṛttaistaiḥ sāyakaistamapūrayat // (538.2) Par.?
tato 'bravīnmadhuripurdinānte savyasācinam / (539.1) Par.?
chinddhi sindhupateḥ kṣipraṃ śiro divyena patriṇā // (539.2) Par.?
vṛddhakṣattraḥ pitā prādādvaramasya kṣitau śiraḥ / (540.1) Par.?
pātayiṣyati yastulyaṃ tasyāpi nipatiṣyati // (540.2) Par.?
samantapañcakābhyarṇe pitāsya tapasi sthitaḥ / (541.1) Par.?
tadaṅke pātaya ripoḥ śirastasmātprayātu gām // (541.2) Par.?
ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt / (542.1) Par.?
śareṇa saṃdhyādhyānasthajanakāṅke nyapātayat // (542.2) Par.?
aṅkād ajñāsavṛttasya kṣipatastacchiraḥ kṣitau / (543.1) Par.?
vṛddhakṣattrasya sahasā papātāgre nijaṃ śiraḥ // (543.2) Par.?
jayadrathavadhaḥ || 21 ||
tasminnipatite vīre trailokyāścaryakāriṇā / (544.1) Par.?
gāṇḍīvadhanvanā kṛṣṇo nanādāsphoṭayandiśaḥ // (544.2) Par.?
tato vighaṭite vyūhe kururājavarūthinī / (545.1) Par.?
naurivābdhermahāvātairbabhrāmāvartanartitā // (545.2) Par.?
bhīmo nanarda taṃ nādaṃ hataṃ matvā jayadratham / (546.1) Par.?
prahṛṣṭaḥ pratijagrāha nānāvādyaṃ yudhiṣṭhiraḥ // (546.2) Par.?
akṣauhiṇīḥ sapta hatvā hataḥ pārthena saindhavaḥ / (547.1) Par.?
nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ // (547.2) Par.?
nirvibhāge tato yuddhe pravṛtte nṛpatikṣaye / (548.1) Par.?
droṇaṃ kṛpaṃ ca vidadhe śarairjiṣṇuḥ parāṅmukham // (548.2) Par.?
bhīmasāyakanirbhinnajihvākarṇaṃ ca sātyakiḥ / (549.1) Par.?
āruroha rathaṃ vīro vitīrṇaṃ hariṇā nijam // (549.2) Par.?
māruteravamānaṃ ca kalayañśatamanyujaḥ / (550.1) Par.?
punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt // (550.2) Par.?
tato yudhiṣṭhiraṃ prāpya tau ca sātyakiphalguṇau / (551.1) Par.?
mithaḥ śaśaṃsuḥ pramadādabhinandya parākramam // (551.2) Par.?
kṛṣṇāvatha pariṣvajya mānandaṃ dharmanandanaḥ / (552.1) Par.?
tuṣṭāva jagatāṃ nāthaṃ viṣṇuṃ vijayakāraṇam // (552.2) Par.?
bāṣpākulastato rājā droṇametya suyodhanaḥ / (553.1) Par.?
ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ // (553.2) Par.?
śrutvaitadavadaddroṇo nidhanāyaiva dīkṣitaḥ / (554.1) Par.?
tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ // (554.2) Par.?
ācāryeṇetyabhihite sarve duryodhanānugāḥ / (555.1) Par.?
prāṇahavye raṇamakhe tasthurābaddhaniścayāḥ // (555.2) Par.?
athāṃśumati yāte 'staṃ dinakṛtkamalatviṣi / (556.1) Par.?
śoṇachatra ivākṛṣṭe saṃdhyāraktasaritplavaiḥ // (556.2) Par.?
nakṣatraistārataralaiḥ kopakampajuṣāṃ raṇe / (557.1) Par.?
hatānāṃ bhūbhujāṃ jīvairiva vyāpte nabhastale // (557.2) Par.?
tamobhirāvṛte vyomni kṛpāṇavanamecakaiḥ / (558.1) Par.?
divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ // (558.2) Par.?
visphuranmaulikeyūrahemasāyakakārmukāḥ / (559.1) Par.?
cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ // (559.2) Par.?
arjunadhvānagarjābhiḥ siṃhanādaiśca māruteḥ / (560.1) Par.?
droṇakārmukanirghoṣaiḥ pṛthivī samakampata // (560.2) Par.?
aśrāntaṃ yudhyamānānāṃ kurupāṇḍavabhūbhujām / (561.1) Par.?
babhau sākṣādivāyātā kālarātrirvibhāvarī // (561.2) Par.?
prāpustamāṃsi vaipulyaṃ khaḍgeṣu dviradeṣu ca / (562.1) Par.?
prāpustamāṃsi dāridryaṃ chattreṣu vyajaneṣu ca // (562.2) Par.?
gṛdhrabhūtotsave tasminvikarālā vasuṃdharā / (563.1) Par.?
avartamānamānena tamaseva vidāritā // (563.2) Par.?
dattavetālatālo 'bhūdakāṇḍadhṛtikhaṇḍanaḥ / (564.1) Par.?
kabandhoddaṇḍadordaṇḍatāṇḍavāḍambarotsavaḥ // (564.2) Par.?
śirastrakaṅkaṭāpātiśastrajvālājaṭā babhuḥ / (565.1) Par.?
tamaḥpiśācasaṃghānāṃ piṅgāḥ śmaśrusaṭā iva // (565.2) Par.?
tatra droṇo mahāstraughaiḥ kṣapayanrājamaṇḍalam / (566.1) Par.?
ādīptaratnamukuṭaṃ proccakarta śineḥ śiraḥ // (566.2) Par.?
bhīmaseno 'pi kāliṅgaṃ rājaputraṃ tarasvinam / (567.1) Par.?
rathādrathamabhiplutya nijaghānāśu muṣṭinā // (567.2) Par.?
tasya muṣṭihatasyājau peturasthīni bhūtale / (568.1) Par.?
phalgunyaśmahatasyeva cirapakvasya śākhinaḥ // (568.2) Par.?
kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ / (569.1) Par.?
dhruvaṃ ca jaladhāraṃ ca rājaputrāvadārayat // (569.2) Par.?
vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam / (570.1) Par.?
niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ // (570.2) Par.?
somadattasya tanayaṃ śalaṃ hatvātha sātyakiḥ / (571.1) Par.?
taṃ putraśokavidhuraṃ cakāra vimukhaṃ śaraiḥ // (571.2) Par.?
dārayantaṃ kurucamūṃ sātyakiṃ śaravarṣiṇam / (572.1) Par.?
diśaḥ sampūrayan bāṇairaśvatthāmā samādravat // (572.2) Par.?
kṣapayantamanīkāni dṛṣṭvā rudramivāparam / (573.1) Par.?
niśīthe dviguṇotsāhastamadhāvadghaṭotkacaḥ // (573.2) Par.?
tasya nādena mahatā diśaḥ samabhipūritāḥ / (574.1) Par.?
sphuṭitā yatra dalaśastadāścaryamivābhavat // (574.2) Par.?
aśvatthāmni prabhādhāmni bāṇograkiraṇe raṇe / (575.1) Par.?
kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam // (575.2) Par.?
śarāṇāṃ drauṇimuktānāṃ divyānāṃ samare rucaḥ / (576.1) Par.?
na kūṇitāni netrāṇi rātrau bhūtāni sehire // (576.2) Par.?
akṣauhiṇīṃ rākṣasānāṃ haiḍambavaśavartinām / (577.1) Par.?
taṭāyudhāni dalayanneko drauṇirayodhayat // (577.2) Par.?
chittvā ghaṭotkaco hṛṣṭaṃ cakraṃ kālānalaprabham / (578.1) Par.?
jaghānāñjanaparvāṇaṃ tatputraṃ ghoravikramam // (578.2) Par.?
tato vimohinīṃ māyāṃ drauṇiḥ kruddhasya rakṣasaḥ / (579.1) Par.?
chittvā jaghāna viśikhairdhṛṣṭadyumnānujān raṇe // (579.2) Par.?
kuntibhojasutānhatvā sahasrāṇi prahāriṇām / (580.1) Par.?
jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ // (580.2) Par.?
atrāntare bhīmaseno bāhlikādhipateḥ śiraḥ / (581.1) Par.?
gadayā vīraghātinyā niṣpipeṣāśu maulinaḥ // (581.2) Par.?
tato jaghāna saṃrabdhāndaśa duryodhanānujān / (582.1) Par.?
vīrabāhuṃ dṛḍharathaṃ nāgadantam ayobhujam // (582.2) Par.?
pramāthinaṃ virajasaṃ suhastaṃ sudṛḍhaṃ tathā / (583.1) Par.?
hatvaitānsapta gāndhārānavadhītsubalātmajān // (583.2) Par.?
nighnantaṃ kauravacamūṃ svayaṃ yudhi yudhiṣṭhiram / (584.1) Par.?
aindravāruṇavāyavyair astrairdroṇo 'pyayodhayat // (584.2) Par.?
tataḥ prayuktaṃ brahmāstraṃ guruṇā tajjihīrṣayā / (585.1) Par.?
avārayad asaṃrambho brahmāstreṇaiva dharmajaḥ // (585.2) Par.?
sānugaiḥ pāṇḍutanayairgajairiva sarojinīm / (586.1) Par.?
mṛdyamānāṃ camūṃ dṛṣṭvā karṇamūce suyodhanaḥ // (586.2) Par.?
karṇākarṇaya saṃgrāme jayibhiḥ pāṇḍusūnubhiḥ / (587.1) Par.?
virāvaṃ vadhyamānānāṃ sainyānāṃ ca tarasvinām // (587.2) Par.?
tumule 'sminnirāloke viṣame samupasthite / (588.1) Par.?
tejasāmāśrayaḥ śūra tvamevaikaḥ parāyaṇam // (588.2) Par.?
praṇayāditi rādheyo bhūbhujā svayamarthitaḥ / (589.1) Par.?
uvāca pāṇḍusenāsu kṣipanniva śarāvalīḥ // (589.2) Par.?
vīraśayyāsthite bhīṣme śekhare sarvadhanvinām / (590.1) Par.?
rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate // (590.2) Par.?
adya vīravrataharaṃ harasyāpi kirīṭinam / (591.1) Par.?
pātayāmyeṣa samare śaktyā vāsavadattayā // (591.2) Par.?
ityukte sūtaputreṇa provāca prahasankṛpaḥ / (592.1) Par.?
loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ // (592.2) Par.?
aho nu mithyā rādheya kathitena tavāmunā / (593.1) Par.?
satataṃ sarvavīrāṇāṃ śravaṇau badhirīkṛtau // (593.2) Par.?
kutastvam aśrutodanta ivāyātaḥ parākramī / (594.1) Par.?
yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā // (594.2) Par.?
dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca / (595.1) Par.?
balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ // (595.2) Par.?
iti śāradvatenokte kopādvaikartano 'bravīt / (596.1) Par.?
garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ // (596.2) Par.?
tvaṃ tu vṛddha nirācāro mohādevaṃ prabhāṣase / (597.1) Par.?
anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati // (597.2) Par.?
brahmabandho punardveṣādyadyevamabhidhāsyati / (598.1) Par.?
chetsyāmi jihvāṃ kaṭukāṃ tadanenāsinā tava // (598.2) Par.?
iti karṇena saṃrambhātkopitaṃ vīkṣya mātulam / (599.1) Par.?
karavālamathākṛṣya krudhyaṃstaṃ drauṇirādravat // (599.2) Par.?
rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam / (600.1) Par.?
nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam // (600.2) Par.?
droṇikarṇau prasādyātha kururāje raṇonmukhaḥ / (601.1) Par.?
viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ // (601.2) Par.?
ākarṇāñcitakodaṇḍamuktaiḥ karṇaśaraistathā / (602.1) Par.?
abhūdyaudhiṣṭhiraṃ sainyaṃ viprakīrṇaṃ samantataḥ // (602.2) Par.?
śarajvālākarālaṃ taṃ karṇapāvakamutkaṭam / (603.1) Par.?
abhyetya pārthajalado bāṇadhārābhirāvṛṇot // (603.2) Par.?
kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ / (604.1) Par.?
karṇaḥ kṛpasyāruroha rathaṃ bhagnamanorathaḥ // (604.2) Par.?
dṛṣṭvā duryodhanaṃ vīraṃ yudhyamānamarātibhiḥ / (605.1) Par.?
jaghāna pāñcālacamūṃ drauṇirāhavadurmadaḥ // (605.2) Par.?
sahasraśo vadhyamānāḥ kṣatrakānanavahninā / (606.1) Par.?
pāñcālā droṇaputreṇa hataśeṣā diśo yayuḥ // (606.2) Par.?
dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān / (607.1) Par.?
drauṇirāyodhanaṃ cakre kṛtāntodyānavibhramam // (607.2) Par.?
bhīmārjunābhyāṃ sahitaḥ svayaṃ rājā yudhiṣṭhiraḥ / (608.1) Par.?
vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot // (608.2) Par.?
somadattamathāyāntaṃ sātyakiḥ pṛthuvikramam / (609.1) Par.?
ayodhayad asaṃbhrāntaḥ kumāra iva tārakam // (609.2) Par.?
tadbāṇaśatanirbhinno vyathāṃ saṃstambya sātyakiḥ / (610.1) Par.?
śareṇāśanitulyena vidārya tamapātayat // (610.2) Par.?
tato droṇārjunaraṇe divyāstragrāmaduḥsahe / (611.1) Par.?
babhau raktāmbaravatī kālarātrīva śarvarī // (611.2) Par.?
tataḥ kirīṭipramukhair drauṇikṛperitaiḥ / (612.1) Par.?
sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ // (612.2) Par.?
tato duryodhanādeśādgāḍhe tamasi saṃtataiḥ / (613.1) Par.?
dīpairyuyudhire vīrā gajāśvotsaṅgasaṅgibhiḥ // (613.2) Par.?
te sene dīpanikarairabhito babhatuḥ kṣaṇāt / (614.1) Par.?
hatānāṃ kaṇaśo yātaistejobhiriva bhūbhujām // (614.2) Par.?
virejustānyanīkāni dīpaiḥ khaḍgeṣu bimbitaiḥ / (615.1) Par.?
jvalitāni vanānīva naktamoṣadhimaṇḍalaiḥ // (615.2) Par.?
dīpadīptā narendrāṇāṃ ratnābharaṇarociṣaḥ / (616.1) Par.?
tamaḥkaṣaṇapāṣāṇe hemalekhā ivābabhuḥ // (616.2) Par.?
tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare / (617.1) Par.?
niśītho yauvanaṃ prāpa vairāṇyapanayairiva // (617.2) Par.?
nirvibhāge tato yuddhe pravṛtte śauryaśālini / (618.1) Par.?
svayaṃ jite dharmajena sānuge kauraveśvare // (618.2) Par.?
mṛtyuvīthīmapi prāptaṃ sahadevamavārayat / (619.1) Par.?
na jaghāna raṇe karṇaḥ smarankuntīvaco muhuḥ // (619.2) Par.?
tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm / (620.1) Par.?
viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ // (620.2) Par.?
vidrāviteṣu vīreṣu vṛṣasenena sāyakaiḥ / (621.1) Par.?
kupito draupado roṣātkurusainyaṃ vyadārayat // (621.2) Par.?
vartamāne raṇe ghore bhāradvājasya paśyataḥ / (622.1) Par.?
dhṛṣṭadyumno 'vadhīdvīraṃ drumasenaṃ narādhipam // (622.2) Par.?
tato duryodhanagirā droṇakarṇau mahībhujām / (623.1) Par.?
kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva // (623.2) Par.?
dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ / (624.1) Par.?
vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam // (624.2) Par.?
taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim / (625.1) Par.?
na sehire pare draṣṭuṃ raṇe tapanasaṃbhavam // (625.2) Par.?
bhajyamāneṣvanīkeṣu karṇena raṇaśālinā / (626.1) Par.?
jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau // (626.2) Par.?
atha kṛṣṇasya vacanātkṛṣṇarātrau ghaṭotkacaḥ / (627.1) Par.?
avadhīttvaritaṃ karṇaṃ kṛṣṇākopa ivāpatan // (627.2) Par.?
tasmin abhyudgate dīptaśmaśrujihvāvilocane / (628.1) Par.?
vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva // (628.2) Par.?
sa tadā jaladacchāyo bhrukuṭīvidyudutkaṭaḥ / (629.1) Par.?
sphārābhiḥ śatadhārābhiḥ pārthaḥ karṇamapūrayat // (629.2) Par.?
āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham / (630.1) Par.?
sarvākārasya lagnāgnernīlādrerupamākṣamam // (630.2) Par.?
daśahastaparīṇāhaṃ dadhāno bhāsuraṃ dhanuḥ / (631.1) Par.?
dāvānalaprajvalitaṃ mahāsālamivānalaḥ // (631.2) Par.?
visphuratsphāramukuṭo dīptajāmbūnadāṅgadaḥ / (632.1) Par.?
tamaḥśailaśikhāsajjo babhau vighaṭayanniva // (632.2) Par.?
aṭṭahāsapaṭurnādastasyābhūttamasāmiva / (633.1) Par.?
taṃ dṛṣṭvā vikaṭājvālaṃ pāṭitānāṃ vyathāravaḥ // (633.2) Par.?
vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu / (634.1) Par.?
rādheyagirirevāsya jagrāha śaradurdinam // (634.2) Par.?
athāṅgarājarakṣāyai jaṭāsurasuto balī / (635.1) Par.?
kauraveśvaramāmantrya samabhyāyādalambusaḥ // (635.2) Par.?
tatastasyābhavadghoraḥ saṃprahāraḥ prahāriṇā / (636.1) Par.?
ghaṭotkacena śastrāstraśilāpāvakavarṣiṇaḥ // (636.2) Par.?
tayormāyāmayāścaryakūṭaprakaṭayodhinoḥ / (637.1) Par.?
ūrjitaiḥ śataśo yodhā garjitairvyasavo 'bhavan // (637.2) Par.?
rathādrathamabhidrutya tato bhaimiralambusam / (638.1) Par.?
dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat // (638.2) Par.?
tasya niṣpīḍyamānasya niryayuḥ srotasāṃ mukhaiḥ / (639.1) Par.?
sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ // (639.2) Par.?
tato bhuvi viniṣpiṣya rāviṇaṃ taṃ ghaṭotkacaḥ / (640.1) Par.?
uddhṛtya tacchiro vegādduryodhanamathāyayau // (640.2) Par.?
tamuvāca hato 'yaṃ te mayā bandhurniśācaraḥ / (641.1) Par.?
priyasya pātaya śiraḥ punareva nṛpādhama // (641.2) Par.?
uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ / (642.1) Par.?
caṇḍānilasamuddhūtaḥ kālameva ivākulaḥ // (642.2) Par.?
alambusavadhaḥ || 22 ||
tataḥ pravṛtte samare ghore rādheyarakṣasoḥ / (643.1) Par.?
rāmarāvaṇasaṃgrāmamasmaranvibudhā divi // (643.2) Par.?
stambhapramāṇair viśikhair jvalitairulmukairiva / (644.1) Par.?
viddho 'pi rakṣasā karṇo na cacāla mahāśayaḥ // (644.2) Par.?
atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ / (645.1) Par.?
nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam // (645.2) Par.?
prekṣya cāyatsahasrāraṃ tejaḥpiñjaritāmbaram / (646.1) Par.?
cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ // (646.2) Par.?
tato ghaṭotkacaḥ kopānmāyāṃ kṛtvā vimohanīm / (647.1) Par.?
piṣṭvā sūtadhvajarathaṃ viśālamaviśannabhaḥ // (647.2) Par.?
śāntatejomaye vahnau tārā tārāsthisaṃkule / (648.1) Par.?
vyoma śmaśāne tasyāsanmattavetālakoṭayaḥ // (648.2) Par.?
muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ / (649.1) Par.?
sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ // (649.2) Par.?
bhuvo vahniṃ divaḥ śastraṃ digbhyo rākṣasamaṇḍalam / (650.1) Par.?
visṛjankurusenāsu vaikartanamayodhayat // (650.2) Par.?
tato vidhūya tāṃ māyāṃ karṇo divyāstratejasā / (651.1) Par.?
nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ // (651.2) Par.?
haiḍimbānucarānhatvā yātudhānānsahasraśaḥ / (652.1) Par.?
karṇo dhanuṣmatāṃ dhuryo vibabhau rāmavikramaḥ // (652.2) Par.?
aṣṭāṣṭacakrāmaśaniṃ kālajihvāvibhīṣaṇām / (653.1) Par.?
bhaimaḥ sasarja karṇāya svayaṃ rudreṇa nirmitām // (653.2) Par.?
visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī / (654.1) Par.?
sā bhasmasānmahāghoṣā rathamādhirathervyadhāt // (654.2) Par.?
tato 'paraṃ samāsthāya syandanaṃ sūtanandanaḥ / (655.1) Par.?
piśācavadanānanyāñjaghāna piśitāśinaḥ // (655.2) Par.?
virathaḥ kopahutabhugjvālāvalayitekṣaṇaḥ / (656.1) Par.?
ghaṭotkaco mahāmāyaḥ punarantaradhīyata // (656.2) Par.?
atrāntare rākṣasendro bakasya dayitaḥ sakhā / (657.1) Par.?
suyodhanābhyanujñāto bhīmamāyādalāyudhaḥ // (657.2) Par.?
hayānāṃ hastikarṇānāṃ piśācamukhavarcasām / (658.1) Par.?
yukte śatena gambhīranirghoṣe syandane sthitam // (658.2) Par.?
taṃ bhīmaḥ pratijagrāha saṃrambhagurugarjitam / (659.1) Par.?
siddhamantra ivākampo vīro vetālamutthitam // (659.2) Par.?
ākīryamāṇo ghoreṇa śilāśastrāstravarṣiṇā / (660.1) Par.?
rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā // (660.2) Par.?
tāṃ gadāṃ gadayā rakṣo hatvā jāmbūnadāṅgadām / (661.1) Par.?
nadannakālajaladadhvānadhīraḥ khamāviśat // (661.2) Par.?
alāyudhena saṃsaktaṃ rajanyāṃ kūṭayodhinā / (662.1) Par.?
bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat // (662.2) Par.?
tataḥ śaurergirā vīraḥ pravaro raudrakarmaṇām / (663.1) Par.?
alāyudhaṃ samabhyāyāttyaktvā karṇaṃ ghaṭotkacaḥ // (663.2) Par.?
tayoḥ saṃrabdhayorvyomni saṃnipāto ghanasvanaḥ / (664.1) Par.?
abhūdbhṛśaṃ śilāśastranirgharṣoddhūtapāvakaḥ // (664.2) Par.?
citāgnipiṅgalaśmaśrujaṭābhīṣaṇayostayoḥ / (665.1) Par.?
dantaniṣpeṣasaṃjātāḥ sphuliṅgā iva babhramuḥ // (665.2) Par.?
agnikuṇḍopamānābhyāṃ kuṇḍalābhyāṃ virājitam / (666.1) Par.?
alāyudhasyāśu śiraścicheda ca ghaṭotkacaḥ // (666.2) Par.?
alāyudhavadhaḥ || 23 ||
taṃ hatvā vinadanghoraṃ haiḍimbo ghoravikramaḥ / (667.1) Par.?
drutaṃ karṇaṃ samabhyetya śilāvarṣairatāḍayat // (667.2) Par.?
vaikartano 'pi pārthānāṃ kṣapayitvā varūthinīm / (668.1) Par.?
ghaṭotkacasaṃbhrāntaḥ śarajālairapūrayat // (668.2) Par.?
athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ / (669.1) Par.?
trijaganmohanīṃ māyāṃ samādāyāviśannabhaḥ // (669.2) Par.?
ulmukairāyudhairvṛkṣaiḥ śilābhiḥ parvataistathā / (670.1) Par.?
sa jaghāna mahāghoṣaḥ kauravāṇāmanīkinīm // (670.2) Par.?
niśīthe sarvavīreṣu yudhyamāneṣu rakṣasā / (671.1) Par.?
dudruvuḥ pṛthivīpālā bhagnasyandanakuñjarāḥ // (671.2) Par.?
saṃhāre sarvayodhānāṃ tasmin atibhayaṃkare / (672.1) Par.?
niṣkampaḥ samare karṇaḥ sāyakaiḥ khamapūrayat // (672.2) Par.?
gagane vidhyamānānāṃ śilānāṃ karṇamārgaṇaiḥ / (673.1) Par.?
jvālājālajaṭālānām abhūccaṭacaṭāravaḥ // (673.2) Par.?
tataḥ parighanistriṃśaśataghniprāsamudgarāḥ / (674.1) Par.?
satriśūlagadācakrabhusuṇḍiśaratomarāḥ // (674.2) Par.?
karṇānane rākṣasena prāstā viṣamayodhinā / (675.1) Par.?
cakrire kauravānīkaṃ hataṃ kālaśatairiva // (675.2) Par.?
vidrute ca tathā sainye raktakulyāvarohini / (676.1) Par.?
vidyamāne nirādhāre rādheye dhairyaśālini // (676.2) Par.?
svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu / (677.1) Par.?
akampata jagatsarvaṃ rākṣasendrasya māyayā // (677.2) Par.?
yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ / (678.1) Par.?
avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ // (678.2) Par.?
tvayārjunavadhe śaktirdhāryate kimanarthakā / (679.1) Par.?
asminniśīthe ko hyasmānmucyate yaḥ punarjayet // (679.2) Par.?
etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām / (680.1) Par.?
ekavīravadhāyattāṃ suciraṃ parirakṣitām // (680.2) Par.?
dāraṇīṃ daityasaṅghānāmutsasarja nabhastale / (681.1) Par.?
yasyā jvālāvalīdhāmnā sīmantitamivābhavat // (681.2) Par.?
tejasvino rākṣasasya dṛḍhaṃ vakṣo vidārya sā / (682.1) Par.?
jagāma tridivaṃ dīptā prāṇaśaktirivāparā // (682.2) Par.?
dagdhamāyastadā kṣipraṃ haiḍimbo mandarākṛtiḥ / (683.1) Par.?
patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm // (683.2) Par.?
rātriyuddhe ghaṭotkacavadhaḥ || 24 ||
hate ghaṭotkace vīre daśakaṇṭhaparākrame / (684.1) Par.?
prahṛṣṭāḥ kuravaḥ karṇaṃ rāmopamamapūjayan // (684.2) Par.?
śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ / (685.1) Par.?
viṣaṇṇe pāṇḍavānīke nanartānandanirbharaḥ // (685.2) Par.?
valatpītāṃśukāstasya nṛtyato vibabhurbhujāḥ / (686.1) Par.?
sphūrjatkiñjalkapaṭalā vātalolā iva drumāḥ // (686.2) Par.?
tamūce nindayanpārtho haiḍimbavadhaduḥkhitaḥ / (687.1) Par.?
ko 'yaṃ viṣādasamaye praharṣaste janārdana // (687.2) Par.?
śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe / (688.1) Par.?
haiḍimbavapuṣaḥ prāṇaścintācapalacetasaḥ // (688.2) Par.?
śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ / (689.1) Par.?
ekalavyajarāsaṃdhaśiśupālādayo mayā // (689.2) Par.?
purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ / (690.1) Par.?
evameva raṇe karṇo na jeyastridaśairapi // (690.2) Par.?
kiṃ punarghorayā pārtha śaktyā vāsavadattayā / (691.1) Par.?
tvayi notsṛṣṭavāñśaktiṃ satataṃ mohito mayā / (691.2) Par.?
karṇaḥ pratiniśaṃ pāpaiḥ preryamāṇo 'pi kauravaiḥ // (691.3) Par.?
ityuktavati dāśārhe siddhavīravadhārditāḥ / (692.1) Par.?
nirvibhāgaṃ yuyudhire krodhāndhāḥ kurupāṇḍavāḥ // (692.2) Par.?
haiḍimbe nihate rājā śokatapto yudhiṣṭhiraḥ / (693.1) Par.?
āśvāsitaḥ keśavena kupitaḥ karṇamādravat // (693.2) Par.?
nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm / (694.1) Par.?
abhyetya bhagavānvyāso dharmarājamabhāṣata // (694.2) Par.?
diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam / (695.1) Par.?
adhunā vīra yudhyasva niḥsaṃrambham anākulaḥ // (695.2) Par.?
itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ / (696.1) Par.?
dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ // (696.2) Par.?
ityuktvāntarhite vyāse bhīmārjunayudhiṣṭhirāḥ / (697.1) Par.?
cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ // (697.2) Par.?
sā kālarātriḥ śūrāṇāmutsavo yakṣarakṣasām / (698.1) Par.?
sahasrayāmatāṃ yātā triyāmābhūnmahībhujām // (698.2) Par.?
tato nidrākule sainye śānte śastrakṛtakṣate / (699.1) Par.?
dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ // (699.2) Par.?
muhūrte 'sminnirāloke khinnāḥ sarve mahārathāḥ / (700.1) Par.?
kṣaṇaṃ bhajantu viśrāntiṃ nidrāmukulitekṣaṇāḥ // (700.2) Par.?
ityukte sainikāḥ sarve praśaṃsanto dhanaṃjayam / (701.1) Par.?
kṣaṇaṃ gajarathaskandaniṣaṇṇāstatyajuḥ śramam // (701.2) Par.?
niḥsyandanāgaturagā niścalachatracāmarāḥ / (702.1) Par.?
aṅkanyastāyudhabhāṭāstāḥ senā niścalā babhuḥ // (702.2) Par.?
athodyayau vyomakṛpāṇapaṭṭadantatsaruḥ kāntisarinmarālaḥ / (703.1) Par.?
candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ // (703.2) Par.?
tataḥ samastavīrāṇāṃ saṃmukhāhavapātinām / (704.1) Par.?
yaśobhiriva śītāṃśuraṃśubhir dyām apūrayat // (704.2) Par.?
tuṣārahāraruciraiḥ kiraṇairamṛtatviṣaḥ / (705.1) Par.?
cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ // (705.2) Par.?
śareṣvaṅkuritaścandraḥ sāndraṃ pallavitomiṃṣu / (706.1) Par.?
hāreṣu phullito rājñāṃ śaṅkheṣu phalito 'bhavat // (706.2) Par.?
pratibimbagato raktataṭinīṣu niśākaraḥ / (707.1) Par.?
babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ // (707.2) Par.?
tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi / (708.1) Par.?
udyayau śoṇitātāmro bhagavānvāsareśvaraḥ // (708.2) Par.?
caturthadivase rātriyuddham || 25 ||
duryodhanena vākyaśalyairarditaḥ kumbhasaṃbhavaḥ / (709.1) Par.?
tato dadāha divyāstrairanastrajñānapi krudhā // (709.2) Par.?
punaḥ pravṛtte samare nirmaryāde jagatkṣaye / (710.1) Par.?
droṇena vadhyamānānāmānandastumulo 'bhavat // (710.2) Par.?
tasmin akālakalpānte rudraḥ kiṃ vapuṣāmunā / (711.1) Par.?
saṃhartumudyato lokānityūcurvyomacāriṇaḥ // (711.2) Par.?
cedisomakapāñcālamatsyakekayasṛñjayāḥ / (712.1) Par.?
na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ // (712.2) Par.?
tato virāṭadrupadau bhāradvājaṃ śitaiḥ śaraiḥ / (713.1) Par.?
saṃchādya cakratuḥ kṣipraṃ vismayaṃ tava dhanvinām // (713.2) Par.?
droṇo 'tha pārṣatasutānhatvā vipulavikramān / (714.1) Par.?
kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam // (714.2) Par.?
virāṭadrupadavadhaḥ || 26 ||
matsyapāñcālasenāsu bhagnāsu pavanātmajaḥ / (715.1) Par.?
dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat // (715.2) Par.?
karṇasaubalahārdikyaduḥśāsanamukhāstataḥ / (716.1) Par.?
bhīmapārṣatasaineyaphalgunādyān ayodhayan // (716.2) Par.?
saṃghaṭṭaḥ sarvavīrāṇāṃ tumule samprahāriṇi / (717.1) Par.?
āyātsollolakīlālakulyā kallolamālinī // (717.2) Par.?
pāñcālacedimatsyānāṃ kurvāṇāṃ kadanaṃ raṇe / (718.1) Par.?
droṇaṃ vilokya kaṃsārirbabhāṣe pāṇḍunandanam // (718.2) Par.?
jāmadagnyasya śiṣyo 'yaṃ pravṛddhaḥ kṣatriyānalaḥ / (719.1) Par.?
divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate // (719.2) Par.?
sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ / (720.1) Par.?
udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat // (720.2) Par.?
putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate / (721.1) Par.?
tasmādyuktimupāśritya jaye nītirvidhīyatām // (721.2) Par.?
śrutvaitadarjune karṇau pidhāyādhomukhasthite / (722.1) Par.?
kathaṃcidabhyupagamānmūke pāṇḍavabhūpatau // (722.2) Par.?
aśvatthāmābhidhaṃ hatvā gadayā madakuñjaram / (723.1) Par.?
uccaiḥ putravadhaṃ bhīmo droṇamaśrāvayatpuraḥ // (723.2) Par.?
lajjamānena bhīmena vyāhṛtaṃ bhṛśamapriyam / (724.1) Par.?
durjayaṃ tanayaṃ matvā droṇo mene na tattathā // (724.2) Par.?
sa praviśyātha pāñcālāndhṛṣṭadyumnajighāṃsayā / (725.1) Par.?
jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ // (725.2) Par.?
cedipāñcālamatsyānāṃ brahmāstreṇogravikramaḥ / (726.1) Par.?
prayutānyadahatkruddho droṇo rudra ivāparaḥ // (726.2) Par.?
nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ / (727.1) Par.?
caturvarṣaśato darpādyuveva vicacāra saḥ // (727.2) Par.?
ṛṣayo 'tha samabhyetya taṃ krūratarakāriṇam / (728.1) Par.?
tasmādavārayanghorāllokasaṃhāravaiśasāt // (728.2) Par.?
munisaṃghe gate vyomnā droṇo bhīmavacaḥ smaran / (729.1) Par.?
yudhiṣṭhiraṃ śaṅkitadhīrapṛcchatsatyavikramam // (729.2) Par.?
govindenārthito yatnāllokasaṃhāraśāntaye / (730.1) Par.?
yudhiṣṭhirastadevoktvā svairaṃ hastītyabhāṣata // (730.2) Par.?
aspṛśanto hayā bhūmimavahanye yudhiṣṭhiram / (731.1) Par.?
te nīcagāminastūrṇamasatyaguravo 'bhavan // (731.2) Par.?
tataḥ saviṣanārācairnirbhinna iva marmasu / (732.1) Par.?
niścityātmavadhaṃ droṇaścitrārpita ivābhavat // (732.2) Par.?
taṃ jihvādīptaviśikho dhṛṣṭadyumno 'vadaddrutam / (733.1) Par.?
aho nu brāhmaṇo bhūtvā piśitāśīva niṣkṛpaḥ / (733.2) Par.?
karoṣi kaluṣaṃ karma nihate 'pi priye sute // (733.3) Par.?
tacchrutvā sahasā droṇastyaktvā cāpaṃ saha krudhā / (734.1) Par.?
dattvā sarvābhayaṃ maunī dadarśa jyotirāntaram // (734.2) Par.?
tasya ṣaṭkośasaṃghasya saṃpuṭatrayapātanāt / (735.1) Par.?
brahmarandhraviniṣkrāntaṃ jyotirvyoma samāviśat // (735.2) Par.?
atrāntare samākṛṣya dhṛṣṭadyumnaḥ śiroruhaiḥ / (736.1) Par.?
krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam // (736.2) Par.?
guror akṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ / (737.1) Par.?
śiro jahāra khaḍgena dhikkṛtaḥ sarvarājabhiḥ // (737.2) Par.?
droṇavadhaḥ || 27 ||
hate rukmarathe vīre gurau sarvadhanuṣmatām / (738.1) Par.?
saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ // (738.2) Par.?
bhagnaṃ kurubalaṃ dṛṣṭvā śaṅkito droṇanandanaḥ / (739.1) Par.?
kimetaditi papraccha sāśrunetraṃ suyodhanam // (739.2) Par.?
tasmin adhomukhe duḥkhādghoraṃ vaktumanīśvare / (740.1) Par.?
tatpreritaḥ pitṛvadhaṃ gautamo 'smai nyavedayat // (740.2) Par.?
śrutvā sa vaiśasaṃ ghoraṃ chadmanā vihitaṃ gurau / (741.1) Par.?
pāñcālyena nṛśaṃsena jajvāla krodhavahninā // (741.2) Par.?
tasya niḥśvasataḥ kopātkālasyeva didhakṣataḥ / (742.1) Par.?
saṃrambhaḥ sarvabhūtānāṃ babhūvātibhayaṃkaraḥ // (742.2) Par.?
niṣpiṣya pāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ / (743.1) Par.?
aho mamāpi janakaḥ keśagrahaṇamāptavān // (743.2) Par.?
ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ / (744.1) Par.?
mayi jīvati kaunteyaḥ kathaṃ prāpsyati medinīm // (744.2) Par.?
adya matkopanirdagdhe pāṇḍuputre sarājake / (745.1) Par.?
bhārgavasya smariṣyanti vīrāḥ kṣattrakulacchidaḥ // (745.2) Par.?
kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām / (746.1) Par.?
akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ // (746.2) Par.?
purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam / (747.1) Par.?
tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ // (747.2) Par.?
ityuktvā saṃdadhe dīptaṃ tadastraṃ niyataḥ śuciḥ / (748.1) Par.?
yenāśvatthadalālolā vicacāla jagattrayī // (748.2) Par.?
tato nanāda manthādrikṣubhitāmbhodhiniḥsvanam / (749.1) Par.?
drauṇiryena diśaḥ sarvā yayuḥ śakalatāmiva // (749.2) Par.?
tato vyathitamālokya svasainyaṃ śvetavāhanaḥ / (750.1) Par.?
jagāda dharmatanayaṃ śvasannanuśayākulaḥ / (750.2) Par.?
vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ // (750.3) Par.?
iti pralāpamukhare surarājasute guroḥ / (751.1) Par.?
kopādātāmranayanaḥ provāca pavanātmajaḥ // (751.2) Par.?
na nāma munivatpārtha kṣattriyo vaktumarhasi / (752.1) Par.?
ghorāpakāre kaḥ śatrau raṇe nyāyamupekṣate // (752.2) Par.?
asminmama bhuje vīre gadāpraṇayini sthite / (753.1) Par.?
tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate // (753.2) Par.?
ityukte bhīmasenena pārṣato 'rjunamabravīt / (754.1) Par.?
lokāntako vikarmastho brahmabandhurhato mayā // (754.2) Par.?
brahmāstreṇa hato yena muktavarmā pṛthagjanaḥ / (755.1) Par.?
sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ // (755.2) Par.?
tvayā hataḥ kathaṃ bhīṣmaḥ sa ca prāgjyotiṣeśvaraḥ / (756.1) Par.?
pituḥ sakhā kimetena gahanā vīravṛttayaḥ // (756.2) Par.?
dhṛṣṭadyumnavacaḥ śrutvā tiryagjihmīkṛtekṣaṇaḥ / (757.1) Par.?
niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt // (757.2) Par.?
lajjānate dharmasute mūkībhūteṣu rājasu / (758.1) Par.?
sātyakiḥ kopasaṃtapto dhṛṣṭadyumnamabhāṣata // (758.2) Par.?
bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam / (759.1) Par.?
svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ // (759.2) Par.?
ityuktavati śaineye jagāda drupadātmajaḥ / (760.1) Par.?
aho nu paradoṣajño nirdoṣa iva bhāṣase // (760.2) Par.?
bhūriśravāḥ prāyagataḥ kṛttabāhuḥ kirīṭinā / (761.1) Par.?
nṛśaṃsa patitācāra kenānyena nipātitaḥ // (761.2) Par.?
naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ / (762.1) Par.?
karomi śikṣāgurubhirvinayāvanivartinam // (762.2) Par.?
iti bruvāṇau saṃrambhāttau mitho hantumudyatau / (763.1) Par.?
nyavārayatkṛṣṇagirā bhīmasenaḥ sahānujaiḥ // (763.2) Par.?
tataḥ kṣaṇātsamāvṛtte kururājabalārṇave / (764.1) Par.?
droṇātmajāstrapihitā nālakṣyanta diśo daśa // (764.2) Par.?
nārāyaṇāstraniḥsṛtaiḥ pradīptāyudhamaṇḍalaiḥ / (765.1) Par.?
badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī // (765.2) Par.?
tasmin āyudhasaṃgharṣajātajvālāśatākule / (766.1) Par.?
ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ // (766.2) Par.?
uvāca pārṣatamukhānvīkṣamāṇaḥ kirīṭinam / (767.1) Par.?
palāyantāmitaḥ sarve mahadbhayamupasthitam // (767.2) Par.?
mādhyasthyamāsthito jiṣṇuḥ kopito nidhanādguroḥ / (768.1) Par.?
yenābhimanyurvṛddhena vyājādbālo nipātitaḥ // (768.2) Par.?
satyajitpramukhā yena hatāste te mahārathāḥ / (769.1) Par.?
durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ // (769.2) Par.?
kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate / (770.1) Par.?
evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ // (770.2) Par.?
ityukte dharmarājena bhujāvutkṣipya keśavaḥ / (771.1) Par.?
uccairuvāca bhūpālāñjvalitānastratejasā // (771.2) Par.?
bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim / (772.1) Par.?
astreṇānena hanyante na viśastrā bhuvi sthitāḥ // (772.2) Par.?
iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi / (773.1) Par.?
bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha // (773.2) Par.?
eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ / (774.1) Par.?
drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ // (774.2) Par.?
iti garjantamāyāntaṃ pāvaniṃ droṇanandanaḥ / (775.1) Par.?
hasanmūḍho 'yamityuktvā śarajālairapūrayat // (775.2) Par.?
tato nārāyaṇāstreṇa dahyamānāḥ samantataḥ / (776.1) Par.?
avātaranvāhanebhyaḥ śastrāṇyutsṛjya bhūmipāḥ // (776.2) Par.?
rathe sthitaṃ yudhyamānaṃ bhīmasenamasaṃbhramāt / (777.1) Par.?
astrajvālāvalīcakramekībhūtaṃ samāpatat // (777.2) Par.?
prajavāgniśikhākūṭasaṃghaṭṭāntaritaṃ kṣaṇāt / (778.1) Par.?
arjuno bhīmamālokya varuṇāstramavāsṛjat // (778.2) Par.?
nārāyaṇāstradahanaistadastramabhito hatam / (779.1) Par.?
moghīkṛtaṃ kṣaṇenābhūd aprayuktam ivāmbare // (779.2) Par.?
mahāstrasaṃkaṭe ghore vartamānaṃ vṛkodaram / (780.1) Par.?
avaruhya rathātkṛṣṇau drāgbhujābhyāṃ vikṛṣya tam // (780.2) Par.?
śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam / (781.1) Par.?
vīrau citrojjvalau hṛṣṭau tasthatuḥ kṛṣṇapāṇḍavau // (781.2) Par.?
astre tataḥ svayaṃ śānte prasanne bhuvanatraye / (782.1) Par.?
ūce duryodhano drauṇiṃ punarastraṃ prayujyatām // (782.2) Par.?
dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ / (783.1) Par.?
śaraiścakāra pāñcālamatsyakekayasaṃkṣayam // (783.2) Par.?
sa sātyakiṃ pārṣataṃ ca jitvā vidrāvya vāhinīm / (784.1) Par.?
jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam // (784.2) Par.?
pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam / (785.1) Par.?
avārayatsvayaṃ kruddho bāṇavarṣairdhanaṃjayaḥ // (785.2) Par.?
prāduścakre tato ghoraṃ jvālāvalayitāmbaram / (786.1) Par.?
āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ // (786.2) Par.?
atha kāñcanasaṃnāhairiva sarve samāvṛtāḥ / (787.1) Par.?
mahāstratejasā vyāptāḥ peturbhūmibhṛtāṃ varāḥ // (787.2) Par.?
astreṇākṣauhiṇīṃ dagdhāṃ vahnivyāpto dhanaṃjayaḥ / (788.1) Par.?
dṛṣṭvā prāduścakārograṃ brahmāstraṃ tatpraśāntaye // (788.2) Par.?
astre tirohite tasminvimuktau keśavārjunau / (789.1) Par.?
dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata // (789.2) Par.?
atrāntare jñānasahasraraśmirapāravedāmṛtasindhusetuḥ / (790.1) Par.?
sarasvatīmānasarājahaṃsaḥ kṛṣṇo 'pyakṛṣṇo munirājagāma // (790.2) Par.?
rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ / (791.1) Par.?
astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni // (791.2) Par.?
pṛṣṭaḥ kopākuleneti tamuvāca munīśvaraḥ / (792.1) Par.?
vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī // (792.2) Par.?
ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam / (793.1) Par.?
nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā // (793.2) Par.?
sa eṣa durjayaḥ kṛṣṇaḥ svayaṃ liṅgārcanavrataḥ / (794.1) Par.?
drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ // (794.2) Par.?
etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ / (795.1) Par.?
dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata // (795.2) Par.?
tato 'vahāre sainyānāṃ vihite kurupāṇḍavaiḥ / (796.1) Par.?
nivṛttaḥ samarātpārthaḥ pathi vyāsaṃ vyalokayat // (796.2) Par.?
taṃ namaskṛtya papraccha bhagavansamare puraḥ / (797.1) Par.?
dṛṣṭo mayā śūlahastaḥ puruṣo dahanadyutiḥ // (797.2) Par.?
tacchūlinaḥsṛtairdīptairasaṃkhyaiḥ śūlamaṇḍalaiḥ / (798.1) Par.?
kurusenā mayā dṛṣṭā dahyamānā samantataḥ // (798.2) Par.?
krośārdhaspṛṣṭavasudho raudro rudra ivāparaḥ / (799.1) Par.?
pṛṣṭo dhanaṃjayeneti hṛṣye dvaipāyano 'bravīt // (799.2) Par.?
sa devastripurārātir gajāsuravimardanaḥ / (800.1) Par.?
rudraḥ kṛtāntadahanastrijagatpralayakṣamaḥ // (800.2) Par.?
yaṃ namaskṛtya varadaṃ rājante divi devatāḥ / (801.1) Par.?
astambhayadbhujastambhaṃ jambhārāteḥ smitānanaḥ // (801.2) Par.?
smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam / (802.1) Par.?
viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram // (802.2) Par.?
kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam / (803.1) Par.?
śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham // (803.2) Par.?
ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte / (804.1) Par.?
bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ // (804.2) Par.?
Duration=3.7985558509827 secs.