Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 6.1 atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu /
MBh, 1, 1, 7.2 athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ //
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 1, 33.2 viśvedevās tathādityā vasavo 'thāśvināvapi //
MBh, 1, 1, 63.13 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā /
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 1, 162.1 ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ /
MBh, 1, 1, 181.1 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 2, 6.1 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham /
MBh, 1, 2, 77.1 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām /
MBh, 1, 2, 87.1 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam /
MBh, 1, 2, 106.16 pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā /
MBh, 1, 2, 160.2 saināpatye 'bhiṣikto 'tha yatrācāryaḥ pratāpavān /
MBh, 1, 2, 175.11 duryodhanasya rājño 'tha yatra bhīmena saṃyuge /
MBh, 1, 2, 233.14 rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat /
MBh, 1, 2, 233.16 jitvāmarādhipaṃ yatra pārijātam athānayat /
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 1, 3, 31.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma //
MBh, 1, 3, 53.1 atha tasminn anāgacchatyupādhyāyaḥ śiṣyān avocat /
MBh, 1, 3, 79.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma //
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 3, 113.1 athaivam ukta uttaṅkaḥ smṛtvovāca /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 128.1 so 'tha pauṣyas tasyāśucibhāvam annasyāgamayāmāsa //
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 1, 3, 136.2 athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame //
MBh, 1, 4, 9.1 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam /
MBh, 1, 4, 11.1 ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ /
MBh, 1, 4, 11.2 upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam //
MBh, 1, 5, 12.1 tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha /
MBh, 1, 5, 13.2 āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha //
MBh, 1, 5, 17.1 athāgniśaraṇe 'paśyajjvalitaṃ jātavedasam /
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 6, 1.2 agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām /
MBh, 1, 7, 1.2 śaptastu bhṛguṇā vahniḥ kruddho vākyam athābravīt /
MBh, 1, 7, 6.2 agnihotreṣu satreṣu kriyāsvatha makheṣu ca //
MBh, 1, 7, 14.1 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ /
MBh, 1, 7, 15.1 atharṣayaśca devāśca brahmāṇam upagamya tu /
MBh, 1, 8, 6.1 athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana /
MBh, 1, 8, 9.2 jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca /
MBh, 1, 8, 12.1 pitaraṃ sakhibhiḥ so 'tha vācayāmāsa bhārgavaḥ /
MBh, 1, 8, 21.1 bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ /
MBh, 1, 9, 2.1 śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu /
MBh, 1, 9, 21.2 abhyaghnad ruṣito viprastam uvācātha ḍuṇḍubhaḥ //
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 11, 2.1 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam /
MBh, 1, 11, 7.2 so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam //
MBh, 1, 12, 5.5 yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam /
MBh, 1, 13, 39.1 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ /
MBh, 1, 14, 21.4 udyann atha sahasrāṃśur dṛṣṭvā tam aruṇaṃ prabhuḥ /
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 16, 7.1 atha parvatarājānaṃ tam ananto mahābalaḥ /
MBh, 1, 16, 9.1 apāmpatir athovāca mamāpyaṃśo bhavet tataḥ /
MBh, 1, 16, 15.1 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ /
MBh, 1, 16, 15.6 mathanān mandareṇātha devadānavabāhubhiḥ /
MBh, 1, 16, 15.15 tadātha cintito devastajjñātvā drutam āyayau /
MBh, 1, 16, 15.16 tasyātha devastat sarvam ācacakṣe prajāpatiḥ /
MBh, 1, 16, 27.1 atha tasya samudrasya tajjātam udakaṃ payaḥ /
MBh, 1, 17, 1.2 athāvaraṇamukhyāni nānāpraharaṇāni ca /
MBh, 1, 17, 24.1 athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā /
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 17, 30.2 dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha //
MBh, 1, 20, 15.11 sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam /
MBh, 1, 20, 15.24 vadhyamāne graheṇātha āditye manyur āviśat /
MBh, 1, 21, 6.3 tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat //
MBh, 1, 25, 11.2 vibhāgaṃ kīrtayatyeva supratīko 'tha nityaśaḥ //
MBh, 1, 25, 12.1 athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ /
MBh, 1, 25, 14.1 viditvā cāpare bhinnān antareṣu patantyatha /
MBh, 1, 25, 17.1 śaptastvevaṃ supratīko vibhāvasum athābravīt /
MBh, 1, 26, 2.2 athātra lambato 'paśyad vālakhilyān adhomukhān /
MBh, 1, 26, 2.6 hanyād etān saṃpatantī śākhetyatha vicintya saḥ /
MBh, 1, 26, 27.2 prāvartantātha devānām utpātā bhayavedinaḥ //
MBh, 1, 27, 8.1 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ /
MBh, 1, 27, 11.1 te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ /
MBh, 1, 27, 16.1 tacchrutvā devarājasya kaśyapo 'tha prajāpatiḥ /
MBh, 1, 27, 25.2 upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ //
MBh, 1, 27, 30.1 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ /
MBh, 1, 28, 9.1 atha vāyur apovāha tad rajastarasā balī /
MBh, 1, 30, 15.9 atha sarpān uvācedaṃ sarvān paramahṛṣṭavat //
MBh, 1, 30, 19.1 athāgatāstam uddeśaṃ sarpāḥ somārthinastadā /
MBh, 1, 30, 21.2 abhavaṃścāmṛtasparśād darbhāste 'tha pavitriṇaḥ /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 31, 6.2 nāgastathā piñjaraka elāpattro 'tha vāmanaḥ //
MBh, 1, 32, 1.3 śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param /
MBh, 1, 33, 23.1 yajñe vā bhujagāstasmiñśataśo 'tha sahasraśaḥ /
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 35, 3.2 atha devāsurāḥ sarve mamanthur varuṇālayam //
MBh, 1, 35, 5.1 devā vāsukinā sārdhaṃ pitāmaham athābruvan /
MBh, 1, 36, 6.4 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ /
MBh, 1, 38, 20.1 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt /
MBh, 1, 39, 21.1 atha śuśrāva gacchan sa takṣako jagatīpatim /
MBh, 1, 39, 23.2 phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ //
MBh, 1, 41, 21.7 athānyathā vartamānā vāryāḥ syustridivaukasām /
MBh, 1, 45, 5.2 mantriṇo 'thābruvan vākyaṃ pṛṣṭāstena mahātmanā /
MBh, 1, 46, 5.1 tapasvinam atīvātha taṃ munipravaraṃ nṛpa /
MBh, 1, 46, 5.2 jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute //
MBh, 1, 46, 8.1 śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ /
MBh, 1, 46, 15.1 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā /
MBh, 1, 46, 25.7 atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau /
MBh, 1, 46, 27.2 śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim //
MBh, 1, 47, 2.1 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ /
MBh, 1, 48, 5.1 tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ /
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 53, 6.1 vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā /
MBh, 1, 53, 11.2 tebhyaśca pradadau vittaṃ śataśo 'tha sahasraśaḥ //
MBh, 1, 53, 22.14 tato mano gamanāyātha dadhre //
MBh, 1, 53, 23.3 ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā /
MBh, 1, 55, 9.1 dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ /
MBh, 1, 55, 20.1 atha saṃdhāya te vīrā ekacakrāṃ vrajaṃstadā /
MBh, 1, 55, 32.3 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ /
MBh, 1, 57, 31.3 rājoparicaretyevaṃ nāma tasyātha viśrutam //
MBh, 1, 57, 42.2 abhimantryātha tacchukram ārāt tiṣṭhantam āśugam /
MBh, 1, 57, 45.1 tam apaśyad athāyāntaṃ śyenaṃ śyenastathāparaḥ /
MBh, 1, 57, 46.1 tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ /
MBh, 1, 57, 48.1 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam /
MBh, 1, 57, 49.1 kadācid atha matsīṃ tāṃ babandhur matsyajīvinaḥ /
MBh, 1, 57, 53.3 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ //
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 68.104 labdhānujño 'bhivādyāśu pradakṣiṇam athākarot /
MBh, 1, 57, 69.38 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat /
MBh, 1, 57, 105.1 kurūṇāṃ vigrahe tasmin samāgacchan bahūnyatha /
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 30.1 atha jātā mahīpālāḥ kecid balasamanvitāḥ /
MBh, 1, 58, 40.1 atha vijñāpayāmāsa bhūmistaṃ śaraṇārthinī /
MBh, 1, 58, 48.1 atha śakrādayaḥ sarve śrutvā suraguror vacaḥ /
MBh, 1, 58, 49.1 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ /
MBh, 1, 59, 1.2 atha nārāyaṇenendraścakāra saha saṃvidam /
MBh, 1, 60, 3.1 dahano 'theśvaraścaiva kapālī ca mahādyutiḥ /
MBh, 1, 60, 21.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇastathā //
MBh, 1, 60, 25.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
MBh, 1, 60, 59.1 mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca /
MBh, 1, 60, 63.1 prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata /
MBh, 1, 60, 64.1 mātaṅgyāstvatha mātaṅgā apatyāni narādhipa /
MBh, 1, 61, 1.2 devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām /
MBh, 1, 61, 53.3 kupathastvatha vikhyāto dānavānāṃ mahābalaḥ /
MBh, 1, 61, 55.2 suvīraśca subāhuśca mahāvīro 'tha bāhlikaḥ //
MBh, 1, 61, 58.2 ekalavyaḥ sumitraśca vāṭadhāno 'tha gomukhaḥ //
MBh, 1, 61, 95.3 draupadī tvatha saṃjajñe śacībhāgād aninditā /
MBh, 1, 62, 12.1 dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca /
MBh, 1, 63, 12.1 suparṇapratimenātha rathena vasudhādhipaḥ /
MBh, 1, 63, 21.2 mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ //
MBh, 1, 63, 24.1 kecid agnim athotpādya samidhya ca vanecarāḥ /
MBh, 1, 64, 9.1 divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ /
MBh, 1, 64, 25.3 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam //
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 65, 3.1 śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī /
MBh, 1, 65, 3.3 suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram /
MBh, 1, 66, 2.1 athāpaśyad varārohā tapasā dagdhakilbiṣam /
MBh, 1, 67, 14.24 vinānyauṣadhakāminyaḥ prajāpatir athābravīt /
MBh, 1, 67, 24.1 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ /
MBh, 1, 68, 3.2 tasyātha kārayāmāsa vardhamānasya dhīmataḥ /
MBh, 1, 68, 9.67 śakuntalāṃ tathoktvā vai śākuntalam athābravīt /
MBh, 1, 68, 18.1 so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api /
MBh, 1, 68, 38.4 atha putrasya putreṇa modante prapitāmahāḥ //
MBh, 1, 68, 48.9 na dveṣṭi pitaraṃ putro janitāram athāpi vā /
MBh, 1, 69, 28.6 athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī /
MBh, 1, 70, 9.3 indrādīn vīryasampannān vivasvantam athāpi ca //
MBh, 1, 70, 13.2 karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām //
MBh, 1, 70, 22.1 ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ /
MBh, 1, 70, 43.1 pauraveṇātha vayasā rājā yauvanam āsthitaḥ /
MBh, 1, 71, 27.3 uvāca vacanaṃ kāle devayānyatha bhārata //
MBh, 1, 71, 31.3 āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā /
MBh, 1, 71, 34.1 devayānyatha bhūyo 'pi vākyaṃ pitaram abravīt /
MBh, 1, 71, 36.3 sendrā devā vasavo 'thāśvinau ca /
MBh, 1, 73, 2.1 sarva eva samāgamya śatakratum athābruvan /
MBh, 1, 73, 14.1 atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ /
MBh, 1, 73, 22.2 tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 76, 1.2 atha dīrghasya kālasya devayānī nṛpottama /
MBh, 1, 76, 27.2 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ /
MBh, 1, 76, 35.8 vivāhaṃ vidhivat kṛtvā pradakṣiṇam athākarot /
MBh, 1, 77, 10.1 atha niṣkramya rājāsau tasmin kāle yadṛcchayā /
MBh, 1, 78, 5.2 śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ /
MBh, 1, 78, 16.3 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ /
MBh, 1, 79, 23.29 evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 23.31 anuṃ putram athāhūya rājā vacanam abravīt //
MBh, 1, 80, 1.2 pauraveṇātha vayasā yayātir nahuṣātmajaḥ /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 84, 10.1 saṃsvedajā aṇḍajā udbhidāśca sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ /
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 86, 7.1 daśaiva pūrvān daśa cāparāṃstu jñātīn sahātmānam athaikaviṃśam /
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 86, 17.2 athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate /
MBh, 1, 88, 12.13 hotādhvaryur athodgātā brahmaṇā saha bhārata /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 88, 20.2 athāṣṭakaḥ punar evānvapṛcchan mātāmahaṃ kautukād indrakalpam /
MBh, 1, 89, 9.1 ṛcepur atha kakṣepuḥ kṛkaṇepuśca vīryavān /
MBh, 1, 89, 10.4 ṛcepur atha vikrānto devānām iva vāsavaḥ /
MBh, 1, 89, 36.2 athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 89, 39.1 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam /
MBh, 1, 89, 51.1 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ /
MBh, 1, 89, 51.1 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ /
MBh, 1, 89, 55.15 yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ /
MBh, 1, 91, 4.1 atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham /
MBh, 1, 92, 24.22 śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ /
MBh, 1, 92, 46.1 atha tām aṣṭame putre jāte prahasitām iva /
MBh, 1, 93, 11.1 atha tad vanam ājagmuḥ kadācid bharatarṣabha /
MBh, 1, 93, 28.1 athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ /
MBh, 1, 93, 34.1 athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ /
MBh, 1, 93, 43.2 ādāya ca kumāraṃ taṃ jagāmātha yathepsitam /
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 94, 86.3 ṛṣayo vātha vā devā bhūtānyantarhitāni ca /
MBh, 1, 95, 3.1 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ /
MBh, 1, 96, 3.1 atha kāśipater bhīṣmaḥ kanyāstisro 'psaraḥsamāḥ /
MBh, 1, 96, 6.1 kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ /
MBh, 1, 96, 22.8 cicheda samare bhīṣmaḥ śataśo 'tha sahasraśaḥ //
MBh, 1, 96, 38.4 astreṇa cāpyathaikena nyavadhīt turagottamān /
MBh, 1, 96, 53.29 athāmbā sālvam āgamya sābravīn manasā vṛtā /
MBh, 1, 96, 53.37 ityuktā sā samāgamya bhīṣmaṃ punar athābravīt /
MBh, 1, 98, 6.1 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā /
MBh, 1, 98, 13.8 sthānam aprāptam atha tacchukraṃ pratihataṃ tadā /
MBh, 1, 98, 19.2 karmaṇyatha tataḥ krūre teṣāṃ buddhir ajāyata /
MBh, 1, 98, 22.2 jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha /
MBh, 1, 98, 31.1 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt /
MBh, 1, 99, 3.31 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām /
MBh, 1, 99, 7.1 atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 44.3 śayane tvatha kausalyā śucivastrā svalaṃkṛtā /
MBh, 1, 100, 7.1 tato niṣkrāntam āsādya mātā putram athābravīt /
MBh, 1, 100, 11.1 tasya tad vacanaṃ śrutvā mātā putram athābravīt /
MBh, 1, 100, 15.2 ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam /
MBh, 1, 100, 30.4 kuravo 'tha kurukṣetraṃ sarvaṃ trayam avardhata /
MBh, 1, 101, 12.2 pratijagmur mahīpālaṃ dhanānyādāya tānyatha //
MBh, 1, 101, 14.2 saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa /
MBh, 1, 101, 24.8 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam //
MBh, 1, 102, 1.4 kuravo 'tha kurukṣetraṃ trayam etad avardhata //
MBh, 1, 102, 4.1 vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ /
MBh, 1, 102, 20.3 atha śuśrāva viprebhyo yādavasya mahīpateḥ /
MBh, 1, 102, 23.3 kadācid atha gāṅgeyaḥ sarvanītiviśāradaḥ /
MBh, 1, 103, 9.2 atha śuśrāva viprebhyo gāndhārīṃ subalātmajām /
MBh, 1, 105, 24.2 hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ /
MBh, 1, 106, 12.1 atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
MBh, 1, 107, 8.2 tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt /
MBh, 1, 107, 8.5 garbhiṇyām atha gāndhāryāṃ pāṇḍuḥ paramaduḥkhitaḥ /
MBh, 1, 107, 13.1 atha dvaipāyano jñātvā tvaritaḥ samupāgamat /
MBh, 1, 107, 24.6 sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa /
MBh, 1, 107, 37.2 mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā /
MBh, 1, 108, 10.2 ajitaśca jayantaśca jayatseno 'tha durjayaḥ /
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 15.1 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame /
MBh, 1, 114, 27.3 athājagāma devendro janayāmāsa cārjunam /
MBh, 1, 114, 58.1 dahano 'theśvaraścaiva kapālī ca viśāṃ pate /
MBh, 1, 114, 60.1 karkoṭako 'tha śeṣaśca vāsukiśca bhujaṃgamaḥ /
MBh, 1, 114, 64.2 prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt //
MBh, 1, 115, 22.1 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat /
MBh, 1, 115, 28.59 dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ /
MBh, 1, 116, 7.3 atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām /
MBh, 1, 116, 22.56 bāndhavānām athājñānāt prāptāḥ sma vyasanaṃ vayam /
MBh, 1, 116, 22.74 evam uktvā yamau cāpi vilepatur athāturau //
MBh, 1, 117, 13.1 tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ /
MBh, 1, 118, 7.5 atha darbhe tayor bhūpa kṛtvā pratikṛtī tayoḥ /
MBh, 1, 118, 7.6 śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ //
MBh, 1, 118, 8.1 athainam ārtavair gandhair mālyaiśca vividhair varaiḥ /
MBh, 1, 118, 13.1 atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca /
MBh, 1, 118, 18.1 nyāsayāmāsur atha tāṃ śibikāṃ satyavādinaḥ /
MBh, 1, 118, 21.1 athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan /
MBh, 1, 118, 28.1 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ /
MBh, 1, 119, 27.1 atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram /
MBh, 1, 119, 30.2 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyam athāpi ca /
MBh, 1, 119, 30.22 athodyānavare tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 30.26 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 34.4 sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat /
MBh, 1, 119, 35.5 atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ /
MBh, 1, 119, 43.31 udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te /
MBh, 1, 119, 43.39 upapannān bahūn kāmāṃste 'tha bhuktvā tatastataḥ /
MBh, 1, 119, 43.40 athodyānavane tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 43.44 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 43.107 vicinvanto 'tha te sarve na sma paśyanti bhrātaram /
MBh, 1, 119, 43.123 tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 120, 13.2 tasyātha mithunaṃ jajñe gautamasya śaradvataḥ /
MBh, 1, 120, 16.1 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ /
MBh, 1, 122, 12.1 kumārāstvatha niṣkramya sametā gajasāhvayāt /
MBh, 1, 122, 14.1 atha droṇaḥ kumārāṃstān dṛṣṭvā kṛtyavatastadā /
MBh, 1, 122, 17.1 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā /
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 122, 31.15 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ /
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 123, 6.18 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 123, 15.1 atha droṇābhyanujñātāḥ kadācit kurupāṇḍavāḥ /
MBh, 1, 123, 19.1 tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 28.1 atha kasmān madviśiṣṭo lokād api ca vīryavān /
MBh, 1, 123, 39.3 evaṃ vṛttaṃ dṛṣṭavān no 'tha karma /
MBh, 1, 123, 53.2 atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi //
MBh, 1, 123, 68.1 kasyacit tvatha kālasya saśiṣyo 'ṅgirasāṃ varaḥ /
MBh, 1, 123, 74.1 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 124, 20.1 atha puṇyāhaghoṣasya puṇyasya tadanantaram /
MBh, 1, 124, 30.1 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau /
MBh, 1, 125, 8.1 ācāryavacanenātha kṛtasvastyayano yuvā /
MBh, 1, 125, 14.1 tena śabdena mahatā pūrṇaśrutir athābravīt /
MBh, 1, 126, 11.1 prītiśca puruṣavyāghra duryodhanam athāspṛśat /
MBh, 1, 126, 13.1 atha duryodhanastatra bhrātṛbhiḥ saha bhārata /
MBh, 1, 127, 4.1 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ /
MBh, 1, 127, 19.1 tato duryodhanaḥ karṇam ālambyātha kare nṛpa /
MBh, 1, 128, 4.16 pūrvam eva tu saṃmantrya pārtho droṇam athābravīt /
MBh, 1, 128, 4.97 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 1, 128, 4.110 khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot /
MBh, 1, 128, 4.115 darśayan sarvasainyānāṃ bāhvor balam athātmanaḥ /
MBh, 1, 128, 15.1 mākandīm atha gaṅgāyāstīre janapadāyutām /
MBh, 1, 129, 17.3 atha tvam api rājendra rājavaṃśo bhaviṣyasi //
MBh, 1, 129, 18.13 muhūrtam iva saṃcintya duryodhanam athābravīt /
MBh, 1, 129, 18.71 atha tvam api rājendra rājavaṃśo bhaviṣyasi /
MBh, 1, 130, 2.11 muhūrtam iva saṃcintya duryodhanam athābravīt //
MBh, 1, 131, 6.2 uvācainān atha tadā pāṇḍavān ambikāsutaḥ /
MBh, 1, 135, 18.6 sarvam indre nivedyātha punaḥ svargāt samāgataḥ /
MBh, 1, 136, 2.1 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ /
MBh, 1, 136, 5.1 atha dānāpadeśena kuntī brāhmaṇabhojanam /
MBh, 1, 136, 9.1 atha pravāte tumule niśi supte jane vibho /
MBh, 1, 136, 19.15 tataḥ punar athovāca jñāpakaṃ pūrvacoditam /
MBh, 1, 136, 19.25 atha tān vyathitān dṛṣṭvā saha mātrā narottamān /
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 137, 1.2 atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ /
MBh, 1, 137, 16.6 aho rūpaṃ tu lāvaṇyam atha vidyābalaṃ muhuḥ /
MBh, 1, 138, 8.5 tatastṛṣāparikṣāmā kuntī putrān athābravīt /
MBh, 1, 138, 8.7 tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt /
MBh, 1, 139, 17.11 samīpam upasaṃprāpya bhīmasyātha varānanā /
MBh, 1, 139, 18.2 smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt //
MBh, 1, 140, 1.3 avatīrya drumāt tasmād ājagāmātha pāṇḍavān //
MBh, 1, 142, 26.2 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi /
MBh, 1, 142, 27.1 atha vāpyaham evainaṃ haniṣyāmi vṛkodara /
MBh, 1, 142, 28.4 athainam ākṣipya balāt paśuvaccāpyamārayat //
MBh, 1, 143, 19.23 kuntī rājasutā vākyaṃ bhīmasenam athābravīt /
MBh, 1, 145, 7.2 aticakrāma sumahān kālo 'tha bharatarṣabha /
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 146, 3.1 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate /
MBh, 1, 146, 13.3 strījanma garhitaṃ nātha loke duṣṭajanākule /
MBh, 1, 147, 20.1 tataḥ praruditān sarvān niśamyātha sutastayoḥ /
MBh, 1, 148, 5.10 athainaṃ brāhmaṇāḥ sarve samaye samayojayan /
MBh, 1, 151, 1.7 atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ /
MBh, 1, 151, 1.12 athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase /
MBh, 1, 151, 1.17 piśitodanam ājahrur athāsmai puravāsinaḥ /
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 1, 151, 13.8 kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam /
MBh, 1, 151, 18.13 ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam /
MBh, 1, 151, 18.37 atha taṃ lolayitvā tu bhīmaseno mahābalaḥ /
MBh, 1, 151, 25.16 hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyāste kathaṃ dvija /
MBh, 1, 151, 25.81 bṛhaspatimatenātha paulomyāpi purā śrutam /
MBh, 1, 152, 1.4 tena śabdena vitrasto janastasyātha rakṣasaḥ /
MBh, 1, 155, 5.1 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman /
MBh, 1, 157, 1.3 ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ //
MBh, 1, 157, 5.1 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ /
MBh, 1, 157, 8.1 tapastaptum athārebhe patyartham asukhā tataḥ /
MBh, 1, 157, 10.1 atheśvaram uvācedam ātmanaḥ sā vaco hitam /
MBh, 1, 157, 11.1 tām atha pratyuvācedam īśāno vadatāṃ varaḥ /
MBh, 1, 157, 16.9 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ /
MBh, 1, 158, 30.2 bhrātṝn prati cakarṣātha so 'strapātād acetasam //
MBh, 1, 161, 1.2 atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ /
MBh, 1, 161, 2.1 tasmin nipatite bhūmāvatha sā cāruhāsinī /
MBh, 1, 161, 3.1 athābabhāṣe kalyāṇī vācā madhurayā nṛpam /
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 161, 6.1 atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ /
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 162, 8.1 vāriṇātha suśītena śirastasyābhyaṣecayat /
MBh, 1, 162, 13.1 naktaṃdinam athaikasthe sthite tasmiñ janādhipe /
MBh, 1, 162, 13.2 athājagāma viprarṣistadā dvādaśame 'hani //
MBh, 1, 163, 6.1 vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha /
MBh, 1, 163, 12.3 atha dattvā mahīpāle tapatīṃ tāṃ manoramām /
MBh, 1, 163, 13.1 nṛpatiṃ tvabhyanujñāya vasiṣṭho 'thāpacakrame /
MBh, 1, 165, 6.1 vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ /
MBh, 1, 165, 9.1 tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ /
MBh, 1, 165, 22.2 hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī //
MBh, 1, 165, 24.5 athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ /
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 166, 24.2 so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ /
MBh, 1, 167, 3.1 atha cintāṃ samāpede punaḥ pauravanandana /
MBh, 1, 167, 5.1 atha chittvā nadī pāśāṃstasyāribalamardana /
MBh, 1, 167, 11.2 atha śuśrāva saṃgatyā vedādhyayananiḥsvanam /
MBh, 1, 168, 6.1 rakṣasā vipramukto 'tha sa nṛpastad vanaṃ mahat /
MBh, 1, 168, 22.1 ṛtāvatha maharṣiḥ sa saṃbabhūva tayā saha /
MBh, 1, 168, 23.1 atha tasyāṃ samutpanne garbhe sa munisattamaḥ /
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 1, 168, 25.1 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha /
MBh, 1, 169, 13.1 tasmin nṛpatiśārdūle svaryāte 'tha kadācana /
MBh, 1, 169, 21.1 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha /
MBh, 1, 170, 9.1 cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ /
MBh, 1, 172, 2.2 ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ //
MBh, 1, 173, 11.1 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇyabhāṣata /
MBh, 1, 173, 24.2 devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ /
MBh, 1, 177, 5.1 śakuniśca balaścaiva vṛṣako 'tha bṛhadbalaḥ /
MBh, 1, 177, 16.2 sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā //
MBh, 1, 177, 20.4 bṛhadbalaśca balavān rājā caivātha durjayaḥ /
MBh, 1, 178, 6.1 athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca /
MBh, 1, 178, 6.1 athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca /
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 178, 17.41 tam athāropyamāṇaṃ tu mudgamātre 'bhyatāḍayat /
MBh, 1, 178, 17.49 na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān /
MBh, 1, 179, 1.5 athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ /
MBh, 1, 179, 14.4 arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt /
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā /
MBh, 1, 179, 15.1 sa tad dhanuḥ parikramya pradakṣiṇam athākarot /
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 180, 7.1 atha vā yadi kanyeyaṃ neha kaṃcid bubhūṣati /
MBh, 1, 180, 16.6 jajñe spṛhātha katham āgatam āgataṃ vā /
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha /
MBh, 1, 181, 4.7 pāṇinātha gṛhītena dakṣiṇena vṛkodaraḥ /
MBh, 1, 181, 4.10 aśvenāśvaṃ jaghānātha nareṇa ca tathā naram /
MBh, 1, 181, 4.12 atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti /
MBh, 1, 181, 16.2 atha sākṣāddhariharaḥ sākṣād vā viṣṇur acyutaḥ //
MBh, 1, 181, 20.9 śarair atīva viddhāṅgaḥ palāyanam athākarot /
MBh, 1, 181, 20.13 jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ /
MBh, 1, 181, 31.3 athainān upalabhyeha punar yotsyāmahe vayam /
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 1, 182, 1.3 tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau /
MBh, 1, 183, 1.3 tam evārthaṃ dhyāyamānā manobhir āsāṃcakrur atha tatrāmitaujāḥ //
MBh, 1, 184, 3.1 sāye 'tha bhīmastu ripupramāthī jiṣṇur yamau cāpi mahānubhāvau /
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 1, 187, 32.3 atha dvaipāyano rājann abhyāgacchad yadṛcchayā //
MBh, 1, 188, 22.63 latātvam atha saṃpede tam evābhyanuveṣṭatī /
MBh, 1, 189, 2.4 prāṇino 'tha na mṛtāśca //
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 189, 46.9 brahmahatyām avāpyātha dharmādirahitastadā /
MBh, 1, 189, 46.10 aindro dharmo yamam agād balaṃ vāyum athāviśat /
MBh, 1, 190, 5.8 tato dvaipāyanaḥ kṛṣṇo yudhiṣṭhiram athābravīt /
MBh, 1, 192, 7.38 samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 1, 192, 7.133 niryāteṣvatha pārtheṣu draupadaṃ tad balaṃ raṇe /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 192, 9.1 atha duryodhano rājā vimanā bhrātṛbhiḥ saha /
MBh, 1, 192, 16.1 vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān /
MBh, 1, 192, 20.1 atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu /
MBh, 1, 192, 21.1 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān /
MBh, 1, 193, 7.2 atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te //
MBh, 1, 195, 7.1 atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha /
MBh, 1, 196, 9.2 uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati /
MBh, 1, 196, 27.2 atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam //
MBh, 1, 197, 13.1 atha te hṛdaye rājan viśeṣasteṣu vartate /
MBh, 1, 198, 11.1 taiścāpyamitabuddhiḥ sa pūjito 'tha yathākramam /
MBh, 1, 199, 25.49 aupavāhyam athāruhya divyacchatreṇa śobhitaḥ /
MBh, 1, 200, 9.1 atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu /
MBh, 1, 200, 9.2 āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ /
MBh, 1, 200, 9.57 nāradastvatha devarṣir ājagāma yadṛcchayā /
MBh, 1, 200, 14.2 kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā //
MBh, 1, 200, 16.1 gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān /
MBh, 1, 201, 12.1 atha māyāṃ punar devāstayoścakrur mahātmanoḥ /
MBh, 1, 204, 15.2 madakāmasamāviṣṭau parasparam athocatuḥ //
MBh, 1, 205, 5.1 atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate /
MBh, 1, 206, 14.2 kauravyasyātha nāgasya bhavane paramārcite //
MBh, 1, 207, 12.3 śūrpākāram athāplutya sāgarānūpam āśritaḥ //
MBh, 1, 207, 14.2 atha trayodaśe māse maṇalūreśvaraṃ prabhum /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 208, 4.1 viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ /
MBh, 1, 208, 9.1 atha taṃ puruṣavyāghram antarjalacaro mahān /
MBh, 1, 211, 6.2 sadārāḥ sānuyātrāśca śataśo 'tha sahasraśaḥ //
MBh, 1, 211, 16.1 athābravīt puṣkarākṣaḥ prahasann iva bhārata /
MBh, 1, 212, 1.70 tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam /
MBh, 1, 212, 1.178 ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ /
MBh, 1, 212, 1.395 athāpare hi saṃkruddhā gṛhṇīta ghnata māciram /
MBh, 1, 212, 6.1 subhadrā tvatha śailendram abhyarcya saha raivatam /
MBh, 1, 212, 12.1 kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā /
MBh, 1, 212, 12.3 annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ //
MBh, 1, 213, 21.6 atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave /
MBh, 1, 215, 11.124 siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 216, 2.5 athemaṃ nṛpaśārdūla vahnir vacanam abravīt //
MBh, 1, 216, 32.1 sarvataḥ parivāryātha saptārcir jvalanastadā /
MBh, 1, 217, 4.1 khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ /
MBh, 1, 218, 19.2 samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ //
MBh, 1, 218, 27.1 athāpare śarair viddhāścakravegeritāstadā /
MBh, 1, 218, 45.2 bhūyaḥ saṃvardhayāmāsa tad varṣaṃ devarāḍ atha //
MBh, 1, 219, 3.3 te vanaṃ prasamīkṣyātha dahyamānam anekadhā /
MBh, 1, 219, 35.1 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt /
MBh, 1, 221, 11.2 evaṃ bruvantīṃ śārṅgāste pratyūcur atha mātaram //
MBh, 1, 222, 15.2 athāsmān na dahed agnir āyāstvaṃ punar eva naḥ /
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 2, 2, 2.2 dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ //
MBh, 2, 2, 13.1 tithāvatha ca nakṣatre muhūrte ca guṇānvite /
MBh, 2, 2, 23.3 syandanenātha kṛṣṇo 'pi samaye dvārakām agāt /
MBh, 2, 3, 1.2 athābravīnmayaḥ pārtham arjunaṃ jayatāṃ varam /
MBh, 2, 3, 24.3 śaṃbhor vātha mahātmanaḥ /
MBh, 2, 4, 5.3 kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ /
MBh, 2, 4, 16.1 kakṣīvān auśijaścaiva nāciketo 'tha gautamaḥ /
MBh, 2, 4, 25.1 ketumān vasudānaśca vaideho 'tha kṛtakṣaṇaḥ /
MBh, 2, 4, 28.2 bhīṣmako 'thāhṛtiścaiva dyumatsenaśca vīryavān /
MBh, 2, 4, 33.1 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ /
MBh, 2, 5, 9.1 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā /
MBh, 2, 6, 1.2 sampūjyāthābhyanujñāto maharṣervacanāt param /
MBh, 2, 7, 10.1 durvāsāśca dīrghatapā yājñavalkyo 'tha bhālukiḥ /
MBh, 2, 7, 16.5 muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ /
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 2, 7, 21.2 rambhorvaśyatha menakā /
MBh, 2, 8, 9.2 pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ //
MBh, 2, 8, 11.4 divodāso 'tha sumanā ambarīṣo bhagīrathaḥ /
MBh, 2, 8, 15.1 bhāṅgāsvariḥ sunīthaśca niṣadho 'tha tviṣīrathaḥ /
MBh, 2, 8, 16.3 rājā daśarathaścaiva kakutstho 'tha pravardhanaḥ /
MBh, 2, 8, 16.4 rāmo dāśarathiścaiva lakṣmaṇo 'tha pratardanaḥ //
MBh, 2, 8, 17.2 jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā //
MBh, 2, 8, 20.1 padmo 'tha mucukundaśca bhūridyumnaḥ prasenajit /
MBh, 2, 8, 24.1 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ /
MBh, 2, 8, 26.1 agastyo 'tha mataṅgaśca kālo mṛtyustathaiva ca /
MBh, 2, 9, 4.2 anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ //
MBh, 2, 9, 14.1 viśvarūpaḥ surūpaśca virūpo 'tha mahāśirāḥ /
MBh, 2, 9, 20.6 sarayūr vāravatyātha lāṅgalī ca saridvarā /
MBh, 2, 9, 21.2 palvalāni taḍāgāni dehavantyatha bhārata //
MBh, 2, 10, 14.3 maṇibhadro 'tha dhanadaḥ śvetabhadraśca guhyakaḥ /
MBh, 2, 10, 22.6 tumburuḥ parvataścaiva śailūṣastvatha nāradaḥ /
MBh, 2, 10, 22.33 sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram //
MBh, 2, 11, 22.3 tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha //
MBh, 2, 11, 29.2 kālakā surabhir devī saramā cātha gautamī /
MBh, 2, 11, 66.6 bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam //
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 13, 29.1 kasyacit tvatha kālasya kaṃso nirmathya bāndhavān /
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 13, 56.1 cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ /
MBh, 2, 13, 58.4 vitadrur jhallibabhrū ca uddhavo 'tha viḍūrathaḥ /
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 16, 9.1 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ /
MBh, 2, 16, 21.4 rājyaṃ cāpi parityajya tapovanam athāśrayat /
MBh, 2, 16, 22.1 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ /
MBh, 2, 16, 23.4 upaviṣṭaśca tenātha anujñāto mahātmanā /
MBh, 2, 16, 23.5 tam apṛcchat tadā vipraḥ kim āgamanam ityatha /
MBh, 2, 16, 34.1 atha kāle mahāprājña yathāsamayam āgate /
MBh, 2, 16, 38.1 te catuṣpathanikṣipte jarā nāmātha rākṣasī /
MBh, 2, 16, 45.1 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim /
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 17, 20.2 visarjayāmāsa nṛpaṃ bṛhadratham athārihan //
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 19, 6.1 gautamaḥ kṣayaṇād asmād athāsau tatra veśmani /
MBh, 2, 19, 14.1 te 'tha dvāram anāsādya purasya girim ucchritam /
MBh, 2, 19, 25.1 niveśanam athājagmur jarāsaṃdhasya dhīmataḥ /
MBh, 2, 19, 36.1 athopaviviśuḥ sarve trayaste puruṣarṣabhāḥ /
MBh, 2, 20, 3.1 atha dharmopaghātāddhi manaḥ samupatapyate /
MBh, 2, 21, 11.1 tayor atha bhujāghātānnigrahapragrahāt tathā /
MBh, 2, 22, 22.1 cintayāmāsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt /
MBh, 2, 23, 4.2 tithāvatha muhūrte ca nakṣatre ca tathā śive //
MBh, 2, 25, 13.1 atheha puruṣavyāghra kiṃcid anyaccikīrṣasi /
MBh, 2, 27, 1.2 tataḥ kumāraviṣaye śreṇimantam athājayat /
MBh, 2, 27, 19.1 atha modāgiriṃ caiva rājānaṃ balavattaram /
MBh, 2, 27, 28.1 indraprastham athāgamya bhīmo bhīmaparākramaḥ /
MBh, 2, 29, 7.1 tathā madhyamikāyāṃśca vāṭadhānān dvijān atha /
MBh, 2, 29, 7.2 punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ //
MBh, 2, 30, 10.1 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ /
MBh, 2, 30, 35.1 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ /
MBh, 2, 30, 47.3 sarvartuguṇasampannāñśilpino 'tha sahasraśaḥ //
MBh, 2, 31, 8.1 somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ /
MBh, 2, 32, 15.2 ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā /
MBh, 2, 33, 11.1 atha cintāṃ samāpede sa munir manujādhipa /
MBh, 2, 33, 25.2 atha caiṣāṃ variṣṭhāya samarthāyopanīyatām //
MBh, 2, 33, 30.2 upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam //
MBh, 2, 34, 6.1 atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha /
MBh, 2, 34, 7.1 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān /
MBh, 2, 34, 8.1 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava /
MBh, 2, 34, 9.1 ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana /
MBh, 2, 34, 11.1 atha vāpyarcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ /
MBh, 2, 34, 18.1 atha vā kṛpaṇair etām upanītāṃ janārdana /
MBh, 2, 35, 28.1 savṛddhabāleṣvatha vā pārthiveṣu mahātmasu /
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 38, 32.1 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ /
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 41, 5.3 uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram //
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 45, 20.1 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ /
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 47, 14.2 prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā //
MBh, 2, 50, 4.1 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha /
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 52, 31.1 viviśuste 'bhyanujñātā ratnavanti gṛhāṇyatha /
MBh, 2, 52, 35.1 manojñam aśanaṃ bhuktvā viviśuḥ śaraṇānyatha /
MBh, 2, 52, 36.2 stūyamānāśca viśrāntāḥ kāle nidrām athātyajan //
MBh, 2, 58, 2.3 atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi //
MBh, 2, 60, 8.4 kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām //
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 2, 60, 27.1 rajasvalā vā bhava yājñaseni ekāmbarā vāpyatha vā vivastrā /
MBh, 2, 61, 36.2 ekāmbaradharatvaṃ vāpyatha vāpi vivastratā //
MBh, 2, 61, 63.1 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi /
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 64, 10.3 atha niṣkramya rājendra samūlān kṛndhi bhārata //
MBh, 2, 66, 5.1 atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 2, 66, 28.1 athābravīnmahārāja dhṛtarāṣṭraṃ janeśvaram /
MBh, 2, 66, 36.1 athābravīnmahārājo gāndhārīṃ dharmadarśinīm /
MBh, 2, 67, 12.2 svarājyaṃ pratipattavyam itarair atha vetaraiḥ //
MBh, 2, 70, 10.2 athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ //
MBh, 2, 71, 33.1 athābravīt tato droṇo duryodhanam amarṣaṇam /
MBh, 2, 72, 27.1 athābravīn mahāprājño viduraḥ sarvadharmavit /
MBh, 3, 1, 38.2 akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān //
MBh, 3, 2, 67.2 avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat //
MBh, 3, 2, 76.2 rudrāḥ sādhyās tathādityā vasavo 'thāśvināvapi /
MBh, 3, 5, 1.2 vanaṃ praviṣṭeṣvatha pāṇḍaveṣu prajñācakṣus tapyamāno 'mbikeyaḥ /
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 12.3 athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye //
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 7, 11.2 rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram //
MBh, 3, 7, 13.1 yudhiṣṭhiram athābhyetya pūjayāmāsa saṃjayaḥ /
MBh, 3, 8, 5.1 atha paśyāmy ahaṃ pārthān prāptān iha kathaṃcana /
MBh, 3, 8, 9.1 atha vā te grahīṣyanti punar eṣyanti vā puram /
MBh, 3, 8, 23.1 pratiṣidhyātha tān sarvān bhagavāṃllokapūjitaḥ /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 12, 13.1 tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ /
MBh, 3, 12, 19.1 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām /
MBh, 3, 12, 22.1 pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 12, 56.1 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ /
MBh, 3, 12, 57.1 taṃ cāpyatha tato rakṣaḥ pratijagrāha vīryavān /
MBh, 3, 12, 59.1 athainam ākṣipya balād gṛhya madhye vṛkodaraḥ /
MBh, 3, 12, 65.1 atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam /
MBh, 3, 12, 68.2 bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ //
MBh, 3, 13, 14.1 prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam /
MBh, 3, 13, 41.1 tasmin vīrasamāvāye saṃrabdheṣvatha rājasu /
MBh, 3, 13, 56.2 jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu //
MBh, 3, 13, 95.1 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā /
MBh, 3, 13, 97.1 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha /
MBh, 3, 13, 114.1 athainām abravīt kṛṣṇas tasmin vīrasamāgame /
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 16, 4.1 tatrastho 'tha mahīpālo yodhayāmāsa tāṃ purīm /
MBh, 3, 17, 17.1 tasmin vipradrute krūre śālvasyātha camūpatau /
MBh, 3, 17, 26.2 cikṣepa me suto rājan sa gatāsur athāpatat //
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 22, 10.1 atha māṃ puruṣaḥ kaścid dvārakānilayo 'bravīt /
MBh, 3, 23, 4.1 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ /
MBh, 3, 23, 47.1 dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ /
MBh, 3, 27, 1.2 vasatsvatha dvaitavane pāṇḍaveṣu mahātmasu /
MBh, 3, 27, 5.1 athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 27, 16.2 tau yadā carataḥ sārdham atha lokaḥ prasīdati //
MBh, 3, 27, 18.1 brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret /
MBh, 3, 27, 23.2 hārītaḥ sthūṇakarṇaś ca agniveśyo 'tha śaunakaḥ //
MBh, 3, 29, 10.2 bhojanāny atha pānāni sarvopakaraṇāni ca //
MBh, 3, 29, 16.2 atha vairocane doṣān imān viddhyakṣamāvatām //
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 29, 31.1 deśakālau tu samprekṣya balābalam athātmanaḥ /
MBh, 3, 31, 16.1 aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ /
MBh, 3, 31, 42.1 atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati /
MBh, 3, 33, 45.2 āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam //
MBh, 3, 33, 48.3 siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā //
MBh, 3, 34, 11.1 athainām anvavekṣasva mṛgacaryām ivātmanaḥ /
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 36, 4.1 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit /
MBh, 3, 36, 33.1 atha vānaḍuhe rājan sādhave sādhuvāhine /
MBh, 3, 38, 1.2 kasyacit tvatha kālasya dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 38, 35.2 tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt /
MBh, 3, 38, 45.2 arjuno 'pyatha tatraiva tasthau yogasamanvitaḥ //
MBh, 3, 39, 21.1 darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ /
MBh, 3, 39, 23.1 caturthe tvatha samprāpte māsi pūrṇe tataḥ param /
MBh, 3, 40, 8.2 hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ //
MBh, 3, 40, 12.2 anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ //
MBh, 3, 40, 17.1 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham /
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 40, 35.2 vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam //
MBh, 3, 40, 47.1 jahārātha tato jiṣṇuḥ kirātam urasā balī /
MBh, 3, 41, 9.2 bhūtāni ca piśācāṃśca gandharvān atha pannagān //
MBh, 3, 41, 14.2 varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ //
MBh, 3, 41, 22.1 athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ /
MBh, 3, 42, 7.1 atha jāmbūnadavapur vimānena mahārciṣā /
MBh, 3, 42, 16.1 atha meghasvano dhīmān vyājahāra śubhāṃ giram /
MBh, 3, 43, 10.1 tathā tarkayatas tasya phalgunasyātha mātaliḥ /
MBh, 3, 43, 18.2 paścād aham athārokṣye sukṛtī satpathaṃ yathā //
MBh, 3, 44, 13.1 tatra sādhyās tathā viśve maruto'thāśvināvapi /
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 48, 21.2 jāguḍān ramaṭhān muṇḍān strīrājyān atha taṅgaṇān //
MBh, 3, 48, 27.1 athainam abravīd rājā tasmin vīrasamāgame /
MBh, 3, 49, 5.1 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata /
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 50, 11.1 atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtām /
MBh, 3, 50, 22.2 nipetus te garutmantaḥ sā dadarśātha tān khagān //
MBh, 3, 50, 24.1 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane /
MBh, 3, 50, 25.2 sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt //
MBh, 3, 51, 26.1 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam /
MBh, 3, 52, 1.3 athainān paripapraccha kṛtāñjalir avasthitaḥ //
MBh, 3, 52, 18.1 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī /
MBh, 3, 54, 1.2 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā /
MBh, 3, 54, 11.2 saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam /
MBh, 3, 54, 12.1 sā cintayantī buddhyātha tarkayāmāsa bhāminī /
MBh, 3, 55, 2.1 athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā /
MBh, 3, 56, 2.2 athāsya dvādaśe varṣe dadarśa kalir antaram //
MBh, 3, 58, 16.2 puṇyaślokas tato rājā damayantīm athābravīt //
MBh, 3, 59, 16.1 paridhāvann atha nala itaś cetaś ca bhārata /
MBh, 3, 60, 28.2 samāśvāsya kṛtāhārām atha papraccha bhārata //
MBh, 3, 60, 33.1 tām atha ślakṣṇayā vācā lubdhako mṛdupūrvayā /
MBh, 3, 61, 10.1 nābibhyat sā nṛpasutā bhaimī tatrātha kasyacit /
MBh, 3, 61, 33.1 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi /
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 61, 86.2 damayantīm athocus te tāpasāḥ satyavādinaḥ //
MBh, 3, 61, 96.1 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā /
MBh, 3, 61, 106.2 dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam //
MBh, 3, 61, 114.1 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ /
MBh, 3, 62, 2.1 atha kāle bahutithe vane mahati dāruṇe /
MBh, 3, 62, 6.1 athārdharātrasamaye niḥśabdastimite tadā /
MBh, 3, 62, 11.1 athāparedyuḥ samprāpte hataśiṣṭā janāstadā /
MBh, 3, 62, 36.1 atha vā svayam āgacchet paridhāvann itas tataḥ /
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 65, 33.1 atha cedipater mātā rājñaś cāntaḥpurāt tadā /
MBh, 3, 67, 7.2 damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan //
MBh, 3, 67, 8.1 atha tān abravīd bhaimī sarvarāṣṭreṣvidaṃ vacaḥ /
MBh, 3, 68, 1.2 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ /
MBh, 3, 69, 15.3 athānyān manyase rājan brūhi kān yojayāmi te //
MBh, 3, 69, 18.2 atha paryapatan bhūmau jānubhis te hayottamāḥ //
MBh, 3, 69, 25.1 śālihotro 'tha kiṃ nu syāddhayānāṃ kulatattvavit /
MBh, 3, 69, 27.1 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ /
MBh, 3, 70, 2.2 uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ //
MBh, 3, 70, 5.1 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava /
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 10.1 pañca koṭyo 'tha pattrāṇāṃ dvayor api ca śākhayoḥ /
MBh, 3, 70, 12.1 atha te gaṇite rājan vidyate na parokṣatā /
MBh, 3, 70, 19.1 athābravīd bāhukas taṃ saṃkhyāyemaṃ vibhītakam /
MBh, 3, 70, 24.1 bāhukas tam uvācātha dehi vidyām imāṃ mama /
MBh, 3, 70, 35.2 saṃpranaṣṭe kalau rājan saṃkhyāyātha phalānyuta //
MBh, 3, 71, 18.2 hayāṃs tān avamucyātha sthāpayāmāsatū ratham //
MBh, 3, 72, 10.2 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ /
MBh, 3, 72, 13.2 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ /
MBh, 3, 73, 6.1 damayantyaivam uktā sā jagāmāthāśu keśinī /
MBh, 3, 73, 13.1 atha prajvalitas tatra sahasā havyavāhanaḥ /
MBh, 3, 73, 16.2 mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tānyatha //
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 75, 16.1 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata /
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 78, 4.1 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu /
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 11.1 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim /
MBh, 3, 80, 2.1 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam /
MBh, 3, 80, 7.1 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha /
MBh, 3, 80, 15.1 kasyacit tvatha kālasya japann eva mahātapāḥ /
MBh, 3, 80, 21.1 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam /
MBh, 3, 80, 71.1 narmadām atha cāsādya nadīṃ trailokyaviśrutām /
MBh, 3, 80, 99.1 atha pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 80, 108.1 tato nivṛtto rājendra vastrāpadam athāviśet /
MBh, 3, 80, 110.1 atha gaccheta rājendra devikāṃ lokaviśrutām /
MBh, 3, 81, 60.1 brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ /
MBh, 3, 81, 86.2 atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam //
MBh, 3, 82, 42.1 atha vedīṃ samāsādya naraḥ paramadurgamām /
MBh, 3, 82, 50.1 atha vetasikāṃ gatvā pitāmahaniṣevitām /
MBh, 3, 82, 51.1 atha sundarikātīrthaṃ prāpya siddhaniṣevitam /
MBh, 3, 82, 101.1 atha māheśvarīṃ dhārāṃ samāsādya narādhipa /
MBh, 3, 82, 115.1 atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam /
MBh, 3, 82, 123.2 yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ //
MBh, 3, 83, 1.2 atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam /
MBh, 3, 83, 4.1 gaṅgāyās tvatha rājendra sāgarasya ca saṃgame /
MBh, 3, 83, 22.1 atha gokarṇam āsādya triṣu lokeṣu viśrutam /
MBh, 3, 83, 102.1 ṛṣimukhyāḥ sadā yatra vālmīkis tvatha kāśyapaḥ /
MBh, 3, 83, 102.2 ātreyas tvatha kauṇḍinyo viśvāmitro 'tha gautamaḥ //
MBh, 3, 83, 102.2 ātreyas tvatha kauṇḍinyo viśvāmitro 'tha gautamaḥ //
MBh, 3, 83, 103.1 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ /
MBh, 3, 91, 17.1 atha vyāso mahābhāgas tathā nāradaparvatau /
MBh, 3, 91, 18.2 satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan //
MBh, 3, 92, 20.2 mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ //
MBh, 3, 93, 18.2 yatrānnaparvatā rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 95, 11.1 gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ /
MBh, 3, 95, 15.2 tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt //
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 3, 97, 4.1 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ /
MBh, 3, 97, 5.1 dhuryāsanam athāsādya niṣasāda mahāmuniḥ /
MBh, 3, 98, 21.2 tataḥ surās te jagṛhuḥ parāsor asthīni tasyātha yathopadeśam //
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 104, 17.1 tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe /
MBh, 3, 104, 19.2 athāntarikṣācchuśrāva vācaṃ gambhīranisvanām //
MBh, 3, 105, 1.3 yathoktaṃ taccakārātha śraddadhad bharatarṣabha //
MBh, 3, 105, 19.1 athāpaśyanta te vīrāḥ pṛthivīm avadāritām /
MBh, 3, 105, 22.2 prāṇinaḥ samadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 3, 105, 24.2 vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ /
MBh, 3, 108, 12.2 pṛthivītalam āsādya bhagīratham athābravīt //
MBh, 3, 111, 17.1 atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya /
MBh, 3, 113, 14.1 athopāyāt sa muniś caṇḍakopaḥ svam āśramaṃ mūlaphalāni gṛhya /
MBh, 3, 114, 21.2 prasādayāṃbabhūvātha tato bhūmiṃ viśāṃ pate //
MBh, 3, 114, 25.1 agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ /
MBh, 3, 115, 2.2 bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān //
MBh, 3, 115, 25.1 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām /
MBh, 3, 116, 3.1 reṇukāṃ tvatha samprāpya bhāryāṃ bhārgavanandanaḥ /
MBh, 3, 116, 5.1 phalāhāreṣu sarveṣu gateṣvatha suteṣu vai /
MBh, 3, 116, 19.2 athānūpapatir vīraḥ kārtavīryo 'bhyavartata //
MBh, 3, 116, 23.2 tasyātha yudhi vikramya bhārgavaḥ paravīrahā //
MBh, 3, 116, 25.1 arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ /
MBh, 3, 118, 4.2 agastyatīrthaṃ ca pavitrapuṇyaṃ nārītīrthānyatha vīro dadarśa //
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 119, 21.1 trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca /
MBh, 3, 120, 15.1 droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam /
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 122, 5.1 atha dīrghasya kālasya śaryātir nāma pārthivaḥ /
MBh, 3, 122, 18.2 pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt //
MBh, 3, 122, 21.1 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ /
MBh, 3, 123, 1.2 kasyacit tvatha kālasya surāṇām aśvinau nṛpa /
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 123, 14.2 bhartrā sā samanujñātā kriyatām ityathābravīt //
MBh, 3, 124, 4.1 athainaṃ bhārgavo rājann uvāca parisāntvayan /
MBh, 3, 127, 17.3 yadi śaknoṣi tat kartum atha vakṣyāmi somaka //
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 128, 10.1 atha taṃ narake ghore pacyamānaṃ dadarśa saḥ /
MBh, 3, 128, 11.1 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam /
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 132, 8.1 tasyā garbhaḥ samabhavad agnikalpaḥ so 'dhīyānaṃ pitaram athābhyuvāca /
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 134, 11.2 pañcāgnayaḥ pañcapadā ca paṅktir yajñāḥ pañcaivāpyatha pañcendriyāṇi /
MBh, 3, 134, 21.1 tasmiṃs tathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ /
MBh, 3, 134, 25.3 tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ //
MBh, 3, 134, 36.2 samutthiteṣvatha sarveṣu rājan vipreṣu teṣvadhikaṃ suprabheṣu /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 135, 42.2 sa labdhakāmaḥ pitaram upetyātha tato 'bravīt //
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 3, 138, 3.2 tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt //
MBh, 3, 139, 4.1 athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ /
MBh, 3, 139, 19.2 athābravīd yavakrīto devān agnipurogamān //
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 141, 4.1 atha vā sahadevena dhaumyena ca sahābhibho /
MBh, 3, 143, 6.1 praviśatsvatha vīreṣu parvataṃ gandhamādanam /
MBh, 3, 144, 24.1 atha vāsau mayā jāto vihago madbalopamaḥ /
MBh, 3, 144, 25.4 kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān //
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 145, 34.2 prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 146, 8.2 atīva muditā rājan bhīmasenam athābravīt //
MBh, 3, 146, 42.1 athāpaśyan mahābāhur gandhamādanasānuṣu /
MBh, 3, 146, 54.1 tat saro 'thāvatīryāśu prabhūtakamalotpalam /
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 146, 72.1 athopasṛtya tarasā bhīmo bhīmaparākramaḥ /
MBh, 3, 146, 74.1 avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ //
MBh, 3, 147, 17.1 sāvajñam atha vāmena smayañjagrāha pāṇinā /
MBh, 3, 147, 22.1 siddho vā yadi vā devo gandharvo vātha guhyakaḥ /
MBh, 3, 147, 28.1 atha dāśarathir vīro rāmo nāma mahābalaḥ /
MBh, 3, 150, 3.1 tataḥ punar athovāca paryaśrunayano hariḥ /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 154, 16.1 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ /
MBh, 3, 154, 17.1 atha cet tvam avijñāya idaṃ karma kariṣyasi /
MBh, 3, 154, 20.1 athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ /
MBh, 3, 154, 54.2 bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva //
MBh, 3, 155, 57.1 sindhuvārān athoddāmān manmathasyeva tomarān /
MBh, 3, 155, 58.2 athāpaśyan kurabakān vanarājiṣu puṣpitān /
MBh, 3, 155, 90.1 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ /
MBh, 3, 157, 61.2 tasminn evāntare dhīmān prajahārātha rākṣasaḥ //
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 158, 52.1 adhvanyaham athāpaśyam agastyam ṛṣisattamam /
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 162, 7.1 pūjayāmāsa caivātha vidhivad bhūridakṣiṇaḥ /
MBh, 3, 162, 10.2 harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt //
MBh, 3, 163, 15.2 nirāhāras tṛtīye 'tha māse pāṇḍavanandana //
MBh, 3, 163, 20.2 atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam //
MBh, 3, 163, 43.2 śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa //
MBh, 3, 164, 7.1 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ /
MBh, 3, 164, 18.2 atha devā yayuḥ sarve yathāgatam ariṃdama //
MBh, 3, 164, 29.2 vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt //
MBh, 3, 164, 31.3 athāpaśyaṃ hariyujaṃ ratham aindram upasthitam /
MBh, 3, 164, 32.1 lokapāleṣu yāteṣu mām uvācātha mātaliḥ /
MBh, 3, 164, 36.1 avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ /
MBh, 3, 165, 1.2 kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ /
MBh, 3, 165, 3.1 athābravīt punar devaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 166, 1.3 apaśyam udadhiṃ bhīmam apāmpatim athāvyayam //
MBh, 3, 166, 20.2 vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 3, 167, 13.2 sāyudhān achinaṃ rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 167, 17.2 vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ //
MBh, 3, 168, 13.2 atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ //
MBh, 3, 169, 8.1 antarbhūmigatāś cānye hayānāṃ caraṇānyatha /
MBh, 3, 169, 25.1 vitrastā daityanāryas tāḥ svāni veśmānyathāviśan /
MBh, 3, 170, 34.2 pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ //
MBh, 3, 170, 42.2 mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate /
MBh, 3, 170, 55.1 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca /
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 172, 7.1 atha prayokṣyamāṇena divyānyastrāṇi tena vai /
MBh, 3, 172, 23.1 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam /
MBh, 3, 173, 12.2 tat prāpya rājyaṃ kurupuṃgavānāṃ śakyaṃ mahat prāptam atha kriyāś ca //
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 174, 20.1 te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ /
MBh, 3, 176, 23.2 mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ //
MBh, 3, 176, 31.1 vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ /
MBh, 3, 176, 32.1 atha vā nārjuno dhīmān viṣādam upayāsyati /
MBh, 3, 177, 12.2 atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram //
MBh, 3, 179, 3.1 tapātyayaniketāś ca śataśo 'tha sahasraśaḥ /
MBh, 3, 180, 3.1 athābravīd dvijaḥ kaścid arjunasya priyaḥ sakhā /
MBh, 3, 180, 31.1 athābravīd dharmarājaṃ tu kṛṣṇo daśārhayodhāḥ kukurāndhakāś ca /
MBh, 3, 180, 39.3 atha paścāt tapovṛddho bahuvarṣasahasradhṛk /
MBh, 3, 180, 45.1 tam apyatha mahātmānaṃ sarve tu puruṣarṣabhāḥ /
MBh, 3, 180, 46.1 nāradas tvatha devarṣir jñātvā tāṃs tu kṛtakṣaṇān /
MBh, 3, 181, 25.2 phalatyatha sukhārho vā duḥkhārho vāpi jāyate //
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 182, 13.2 syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ /
MBh, 3, 183, 2.1 bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt /
MBh, 3, 183, 13.1 athātrir api rājendra gautamaṃ pratyabhāṣata /
MBh, 3, 183, 19.1 athābravīt sadasyāṃs tu gautamo munisattamān /
MBh, 3, 183, 21.2 pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ //
MBh, 3, 184, 23.1 tasyātha madhye vetasaḥ puṇyagandhaḥ sahasraśākho vimalo vibhāti /
MBh, 3, 185, 13.1 atha kālena mahatā sa matsyaḥ sumahān abhūt /
MBh, 3, 185, 14.1 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 16.2 athāvardhata matsyaḥ sa punar varṣagaṇān bahūn //
MBh, 3, 185, 37.1 vaṭākaramayaṃ pāśam atha matsyasya mūrdhani /
MBh, 3, 185, 43.1 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ /
MBh, 3, 185, 48.1 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā /
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 186, 1.2 tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam /
MBh, 3, 186, 51.1 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā /
MBh, 3, 186, 93.1 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm /
MBh, 3, 186, 118.1 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā /
MBh, 3, 187, 18.2 mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama //
MBh, 3, 188, 48.1 pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate /
MBh, 3, 188, 69.3 virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha //
MBh, 3, 188, 83.1 atha deśān diśaścāpi pattanāni purāṇi ca /
MBh, 3, 190, 2.1 athācaṣṭa mārkaṇḍeyaḥ //
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 7.1 athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat //
MBh, 3, 190, 10.1 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇyavacinvatīṃ gāyantīṃ ca //
MBh, 3, 190, 11.1 atha sā rājñaḥ samīpe paryakrāmat //
MBh, 3, 190, 15.1 athovāca kanyā /
MBh, 3, 190, 21.1 atha pradhānāmātyastasyābhyāśacarāḥ striyo 'pṛcchat /
MBh, 3, 190, 22.1 athābruvaṃstāḥ striyaḥ /
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 190, 24.3 atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat //
MBh, 3, 190, 27.1 atha tāṃ devīṃ sa rājābravīt /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 39.1 athaināṃ rājñe pitādāt /
MBh, 3, 190, 43.1 atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti /
MBh, 3, 190, 44.1 atha kadācicchalo mṛgayām acarat /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 54.1 atharṣiścintayāmāsa /
MBh, 3, 191, 2.5 atha pratyabhijānāti māṃ bhavān iti //
MBh, 3, 191, 6.1 athainaṃ sa rājarṣiḥ paryapṛcchat /
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 191, 28.1 athainān abravīd asau /
MBh, 3, 193, 8.1 atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira /
MBh, 3, 193, 19.1 avadhyo devatānāṃ sa daityānām atha rakṣasām /
MBh, 3, 193, 19.2 nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ /
MBh, 3, 194, 1.3 uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt //
MBh, 3, 194, 6.3 kasya putro 'tha naptā vā etad icchāmi veditum //
MBh, 3, 194, 13.1 kasyacit tvatha kālasya dānavau vīryavattarau /
MBh, 3, 194, 17.1 vitrāsayetām atha tau brahmāṇam amitaujasam /
MBh, 3, 194, 18.1 athāpaśyata govindo dānavau vīryavattarau /
MBh, 3, 194, 28.4 vicintya tvatha govindo nāpaśyad yad anāvṛtam /
MBh, 3, 196, 18.2 yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca //
MBh, 3, 196, 19.3 iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ //
MBh, 3, 197, 11.2 āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā //
MBh, 3, 197, 16.2 kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā //
MBh, 3, 198, 2.1 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt /
MBh, 3, 198, 87.1 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam /
MBh, 3, 199, 1.2 sa tu vipram athovāca dharmavyādho yudhiṣṭhira /
MBh, 3, 199, 21.2 vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija //
MBh, 3, 202, 7.1 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ /
MBh, 3, 203, 8.1 sāttvikas tvatha saṃbuddho lokavṛttena kliśyate /
MBh, 3, 204, 5.2 ityuktaḥ sa praviśyātha dadarśa paramārcitam /
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 205, 25.1 atha kṣiptaḥ śaro ghoro mayāpi dvijasattama /
MBh, 3, 205, 28.2 ajānatā kṛtam idaṃ mayetyatha tam abruvam /
MBh, 3, 206, 24.1 athāpyupāyaṃ paśyeta duḥkhasya parimokṣaṇe /
MBh, 3, 207, 10.1 atha saṃcintayāmāsa bhagavān havyavāhanaḥ /
MBh, 3, 209, 3.2 dīpto jvālair anekābhair agnir eko 'tha vīryavān //
MBh, 3, 209, 22.2 krodhasya tu raso jajñe manyatī cātha putrikā /
MBh, 3, 210, 1.2 kāśyapo hyatha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ /
MBh, 3, 210, 3.1 mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tvatha /
MBh, 3, 211, 5.1 śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ /
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 212, 21.1 sindhuvarjaṃ pañca nadyo devikātha sarasvatī /
MBh, 3, 212, 22.2 tāmrāvatī vetravatī nadyas tisro 'tha kauśikī //
MBh, 3, 213, 6.2 śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā //
MBh, 3, 213, 9.2 haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt //
MBh, 3, 213, 13.1 athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat /
MBh, 3, 213, 26.1 athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ /
MBh, 3, 214, 37.2 athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm //
MBh, 3, 215, 5.1 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam /
MBh, 3, 217, 9.2 kākī ca halimā caiva rudrātha bṛhalī tathā /
MBh, 3, 218, 40.1 athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ /
MBh, 3, 219, 1.3 saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman //
MBh, 3, 219, 14.2 atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt /
MBh, 3, 219, 15.3 ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam //
MBh, 3, 219, 19.3 tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ //
MBh, 3, 219, 25.1 apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ /
MBh, 3, 219, 33.2 śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi //
MBh, 3, 219, 44.1 teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam /
MBh, 3, 220, 1.3 athainam abravīt svāhā mama putras tvam aurasaḥ //
MBh, 3, 220, 8.1 tato brahmā mahāsenaṃ prajāpatir athābravīt /
MBh, 3, 221, 20.1 gaurī vidyātha gāndhārī keśinī mitrasāhvayā /
MBh, 3, 221, 26.1 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ /
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 48.1 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ /
MBh, 3, 221, 52.1 atha daityabalād ghorān niṣpapāta mahābalaḥ /
MBh, 3, 221, 54.1 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim /
MBh, 3, 221, 55.1 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 222, 3.1 athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā /
MBh, 3, 223, 7.1 saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ /
MBh, 3, 225, 2.3 vanāni ramyāṇyatha parvatāṃśca nadīpradeśāṃś ca tadā viceruḥ //
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 225, 4.2 sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpam abhyagacchat //
MBh, 3, 225, 5.1 athopaviṣṭaḥ pratisatkṛtaś ca vṛddhena rājñā kurusattamena /
MBh, 3, 227, 4.1 atha vāpyanubudhyeta nṛpo 'smākaṃ cikīrṣitam /
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 228, 12.1 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃcana /
MBh, 3, 228, 13.2 divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam //
MBh, 3, 228, 27.2 narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 229, 1.2 atha duryodhano rājā tatra tatra vane vasan /
MBh, 3, 229, 4.1 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 229, 6.1 atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān /
MBh, 3, 230, 15.2 bhūya evābhyavartanta śataśo 'tha sahasraśaḥ //
MBh, 3, 230, 17.1 atha duryodhano rājā śakuniś cāpi saubalaḥ /
MBh, 3, 230, 18.1 bhūyaś ca yodhayāmāsuḥ kṛtvā karṇam athāgrataḥ /
MBh, 3, 230, 27.1 sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 231, 6.2 abhidrutya mahābāhur jīvagrāham athāgrahīt //
MBh, 3, 232, 17.1 athāsau mṛduyuddhena na muñced bhīma kauravān /
MBh, 3, 234, 6.2 lakṣayitvātha divyāni mahāstrāṇyupacakrame //
MBh, 3, 234, 23.2 antarhitaṃ samālakṣya praharantam athārjunaḥ /
MBh, 3, 234, 25.2 athāsya darśayāmāsa tadātmānaṃ priyaḥ sakhā //
MBh, 3, 234, 26.1 citrasenam athālakṣya sakhāyaṃ yudhi durbalam /
MBh, 3, 234, 26.2 saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ //
MBh, 3, 235, 18.1 jñātīṃs tān avamucyātha rājadārāṃśca sarvaśaḥ /
MBh, 3, 236, 8.1 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe /
MBh, 3, 237, 5.1 atha naḥ sainikāḥ kecid amātyāś ca mahārathān /
MBh, 3, 237, 9.1 athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 3, 237, 11.1 atha sarve raṇaṃ muktvā prayātāḥ khacarā divam /
MBh, 3, 238, 4.1 tasminn uccāryamāṇe tu gandharveṇa vacasyatha /
MBh, 3, 238, 5.1 yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ /
MBh, 3, 238, 21.2 evaṃ cintāparigato duḥśāsanam athābravīt /
MBh, 3, 238, 30.1 vāyuḥ śaighryam atho jahyāddhimavāṃś ca parivrajet /
MBh, 3, 239, 18.1 atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ /
MBh, 3, 239, 26.3 sābhimānam idaṃ vākyaṃ duryodhanam athābruvan //
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 240, 29.1 gatāyām atha tasyāṃ tu rājā duryodhanas tadā /
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 242, 17.1 athājagmur naraśreṣṭhā nānājanapadeśvarāḥ /
MBh, 3, 243, 16.1 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ /
MBh, 3, 245, 8.1 kasyacit tvatha kālasya vyāsaḥ satyavatīsutaḥ /
MBh, 3, 245, 21.1 satyavādī labhetāyur anāyāsam athārjavī /
MBh, 3, 246, 11.2 durvāsā nṛpa digvāsās tam athābhyājagāma ha //
MBh, 3, 246, 13.1 abhigamyātha taṃ vipram uvāca munisattamaḥ /
MBh, 3, 246, 17.2 athānulilipe 'ṅgāni jagāma ca yathāgatam //
MBh, 3, 249, 10.2 prabhaṃkaro 'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma //
MBh, 3, 250, 1.2 athābravīd draupadī rājaputrī pṛṣṭā śibīnāṃ pravareṇa tena /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram /
MBh, 3, 253, 14.3 nihatya sarvān dviṣataḥ samagrān pārthāḥ sameṣyantyatha yājñasenyā //
MBh, 3, 253, 15.1 athābravīccārumukhaṃ pramṛjya dhātreyikā sārathim indrasenam /
MBh, 3, 253, 24.2 śyenā yathaivāmiṣasamprayuktā javena tat sainyam athābhyadhāvan //
MBh, 3, 253, 26.1 pracukruśuścāpyatha sindhurājaṃ vṛkodaraścaiva dhanaṃjayaśca /
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 255, 5.1 tadantaram athāvṛtya koṭikāśyo 'bhyahārayat /
MBh, 3, 255, 18.1 trigartarājaḥ surathas tasyātha rathadhūrgataḥ /
MBh, 3, 259, 28.1 kumbhakarṇam athovāca tathaiva prapitāmahaḥ /
MBh, 3, 261, 16.1 iti tad rājavacanaṃ pratiśrutyātha mantharā /
MBh, 3, 261, 34.1 sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau /
MBh, 3, 261, 47.1 svān amātyān visṛjyātha vivikte tām uvāca saḥ /
MBh, 3, 261, 54.1 tam atītyātha gokarṇam abhyagacchad daśānanaḥ /
MBh, 3, 262, 1.2 mārīcas tvatha saṃbhrānto dṛṣṭvā rāvaṇam āgatam /
MBh, 3, 262, 8.1 tam uvācātha sakrodho rāvaṇaḥ paribhartsayan /
MBh, 3, 262, 10.1 tatas taṃ pratyuvācātha mārīco rākṣaseśvaram /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 262, 23.2 sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ //
MBh, 3, 262, 35.1 evamādīni vākyāni śrutvā sītātha jānakī /
MBh, 3, 263, 3.1 athainam abravīd gṛdhro muñca muñceti maithilīm /
MBh, 3, 263, 12.1 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam /
MBh, 3, 263, 26.1 yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam /
MBh, 3, 263, 26.2 viṣādam agamat sadyaḥ saumitrir atha bhārata //
MBh, 3, 263, 31.2 tam uvācātha kākutsthaḥ sambhrameṣvapyasaṃbhramaḥ //
MBh, 3, 264, 3.2 kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt //
MBh, 3, 266, 11.1 athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 266, 47.1 so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt /
MBh, 3, 267, 21.2 upāyāddharisenā sā kṣārodam atha sāgaram //
MBh, 3, 267, 32.1 ityuktvā sahasaumitrir upaspṛśyātha rāghavaḥ /
MBh, 3, 268, 7.1 aṅgadastvatha laṅkāyā dvāradeśam upāgataḥ /
MBh, 3, 268, 22.1 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ /
MBh, 3, 268, 24.1 vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ /
MBh, 3, 269, 5.1 amṛṣyamāṇaḥ sabalo rāvaṇo niryayāvatha /
MBh, 3, 271, 19.2 avasthāpyātha saumitriṃ saṃkruddhāvabhyadhāvatām //
MBh, 3, 271, 24.1 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ /
MBh, 3, 272, 23.2 vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 273, 12.1 tatheti rāmas tad vāri pratigṛhyātha satkṛtam /
MBh, 3, 273, 17.2 śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ //
MBh, 3, 274, 6.1 tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 274, 7.2 atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ //
MBh, 3, 275, 54.1 athainān rāghavaḥ kāle samānīyābhipūjya ca /
MBh, 3, 275, 62.1 sametya bharatenātha śatrughnena ca vīryavān /
MBh, 3, 277, 3.1 asti sīmantinī kācid dṛṣṭapūrvātha vā śrutā /
MBh, 3, 277, 28.1 athopoṣya śiraḥsnātā daivatānyabhigamya sā /
MBh, 3, 278, 1.2 atha madrādhipo rājā nāradena samāgataḥ /
MBh, 3, 278, 16.3 rūpavān apyudāro vāpyatha vā priyadarśanaḥ //
MBh, 3, 278, 26.1 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā /
MBh, 3, 279, 1.2 atha kanyāpradāne sa tam evārthaṃ vicintayan /
MBh, 3, 281, 1.2 atha bhāryāsahāyaḥ sa phalānyādāya vīryavān /
MBh, 3, 281, 6.1 samāsādyātha sāvitrī bhartāram upagūhya ca /
MBh, 3, 281, 71.1 tam uvācātha sāvitrī rajanī vyavagāhate /
MBh, 3, 281, 102.1 tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi /
MBh, 3, 282, 30.3 atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ //
MBh, 3, 283, 5.1 aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati /
MBh, 3, 284, 6.1 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ /
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 286, 10.3 tvam apyenam atho brūyā vijayārthaṃ mahābala //
MBh, 3, 286, 16.2 sā śaktir devarājasya śataśo 'tha sahasraśaḥ //
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 3, 289, 9.2 avadhānena bhūyo 'sya paraṃ yatnam athākarot //
MBh, 3, 290, 4.1 athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha /
MBh, 3, 290, 6.2 āhvānam akarot sātha tasya devasya bhāminī //
MBh, 3, 290, 15.1 atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite /
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 3, 291, 10.1 atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara /
MBh, 3, 291, 24.2 papātātha ca sā devī śayane mūḍhacetanā //
MBh, 3, 291, 26.2 tataḥ sā vrīḍitā bālā tadā sūryam athābravīt /
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 293, 3.1 sā dadarśātha mañjūṣām uhyamānāṃ yadṛcchayā /
MBh, 3, 293, 23.2 svāgataṃ ceti rādheyastam atha pratyabhāṣata //
MBh, 3, 294, 22.3 śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt //
MBh, 3, 295, 11.1 brāhmaṇasya vacaḥ śrutvā saṃtapto 'tha yudhiṣṭhiraḥ /
MBh, 3, 296, 20.1 athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 296, 32.1 athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 296, 43.3 śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ //
MBh, 3, 297, 7.1 atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ /
MBh, 3, 297, 70.2 atha kenānubhāvena sāpatnaṃ jīvam icchasi //
MBh, 3, 299, 8.1 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 3, 299, 8.2 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā //
MBh, 3, 299, 21.1 athābravīn mahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 1.4 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 4, 1, 2.29 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 1, 2.30 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā /
MBh, 4, 1, 2.59 athābravīnmahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 3.6 athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 3, 14.4 athovāca tadā kṛṣṇā yudhiṣṭhiram idaṃ vacaḥ //
MBh, 4, 4, 11.1 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ /
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ /
MBh, 4, 4, 44.2 atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha //
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 4, 4, 49.2 yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ //
MBh, 4, 5, 14.5 pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ /
MBh, 4, 5, 24.4 athānvaśāt sa nakulaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 8, 14.1 alambusā miśrakeśī puṇḍarīkātha mālinī /
MBh, 4, 9, 1.3 bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha //
MBh, 4, 10, 1.2 athāparo 'dṛśyata rūpasaṃpadā strīṇām alaṃkāradharo bṛhatpumān /
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 12, 12.1 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ /
MBh, 4, 12, 16.2 atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ //
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 15, 12.1 athāṅguṣṭhenāvamṛdnād aṅguṣṭhaṃ tasya dharmarāṭ /
MBh, 4, 15, 31.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 16, 1.4 jagāmāvāsam evātha tadā sā drupadātmajā //
MBh, 4, 16, 12.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 18, 27.2 virāṭam abhinandantam atha me bhavati jvaraḥ //
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 4, 21, 33.2 atha ced avabhotsyanti haṃsye matsyān api dhruvam //
MBh, 4, 21, 38.2 bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat /
MBh, 4, 21, 51.2 utpapātātha vegena daṇḍāhata ivoragaḥ //
MBh, 4, 21, 66.1 tato gatvātha tad veśma kīcakaṃ vinipātitam /
MBh, 4, 22, 6.1 atha vā neha hantavyā dahyatāṃ kāminā saha /
MBh, 4, 22, 20.1 ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ /
MBh, 4, 22, 22.3 parasparam athocuste viṣādabhayakampitāḥ //
MBh, 4, 23, 11.1 atha muktā bhayāt kṛṣṇā sūtaputrānnirasya ca /
MBh, 4, 24, 5.1 atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ /
MBh, 4, 25, 8.1 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata /
MBh, 4, 25, 9.2 tatra goṣṭhīṣvathānyāsu siddhapravrajiteṣu ca //
MBh, 4, 25, 13.1 athāgrajānantarajaḥ pāpabhāvānurāgiṇam /
MBh, 4, 26, 1.2 athābravīnmahāvīryo droṇastattvārthadarśivān /
MBh, 4, 27, 26.2 hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam //
MBh, 4, 29, 1.2 atha rājā trigartānāṃ suśarmā rathayūthapaḥ /
MBh, 4, 29, 3.2 sa karṇam abhyudīkṣyātha duryodhanam abhāṣata //
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 4, 30, 4.1 tato javena mahatā gopāḥ puram athāvrajat /
MBh, 4, 30, 18.1 athānyān vividhākārān dhvajān hemavibhūṣitān /
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 4, 32, 6.1 tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyam abhidravanti /
MBh, 4, 32, 29.1 pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ /
MBh, 4, 32, 29.2 athāsya sārathiṃ kruddho rathopasthād apāharat //
MBh, 4, 32, 31.1 tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ /
MBh, 4, 32, 42.1 athābravīt prītamanā matsyarājo yudhiṣṭhiram /
MBh, 4, 32, 44.1 ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā /
MBh, 4, 32, 50.1 te gatvā kevalāṃ rātrim atha sūryodayaṃ prati /
MBh, 4, 33, 1.3 duryodhanaḥ sahāmātyo virāṭam upayād atha //
MBh, 4, 34, 11.1 athainam upasaṃgamya strīmadhyāt sā tapasvinī /
MBh, 4, 35, 7.1 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi /
MBh, 4, 35, 22.1 athottarā ca kanyāśca sakhyastām abruvaṃstadā /
MBh, 4, 35, 24.1 atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ /
MBh, 4, 35, 25.2 athāhariṣye vāsāṃsi divyāni rucirāṇi ca //
MBh, 4, 36, 4.3 śmaśānam abhito gatvā āsasāda kurūn atha //
MBh, 4, 36, 11.2 aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ //
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 38, 40.1 tato 'nantaram evātha prajāpatir adhārayat /
MBh, 4, 39, 6.1 aśvabandho 'tha nakulaḥ sahadevastu gokule /
MBh, 4, 42, 1.2 atha duryodhano rājā samare bhīṣmam abravīt /
MBh, 4, 42, 4.2 ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ //
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 47, 17.2 matsyaṃ vā punar āyātam atha vāpi śatakratum //
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 4, 49, 18.2 ekena saṃgrāmajitaḥ śareṇa śiro jahārātha kirīṭamālī //
MBh, 4, 49, 19.1 tasmin hate bhrātari sūtaputro vaikartano vīryam athādadānaḥ /
MBh, 4, 49, 21.2 ākarṇapūrṇaṃ ca dhanur vikṛṣya vivyādha bāṇair atha sūtaputram //
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 4, 51, 14.1 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ /
MBh, 4, 52, 4.2 kṛpaścicheda pārthasya śataśo 'tha sahasraśaḥ //
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 52, 12.2 cichedaikena bhūyaśca hastāccāpam athāharat //
MBh, 4, 52, 13.1 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ /
MBh, 4, 52, 17.1 sa chinnadhanur ādāya atha śaktiṃ pratāpavān /
MBh, 4, 52, 21.1 athāsya yugam ekena caturbhiścaturo hayān /
MBh, 4, 52, 25.2 arjunena śarair nunnā pratimārgam athāgamat //
MBh, 4, 53, 6.1 kṣamā damaśca satyaṃ ca ānṛśaṃsyam athārjavam /
MBh, 4, 53, 11.1 atha śoṇān sadaśvāṃstān haṃsavarṇair manojavaiḥ /
MBh, 4, 53, 25.2 saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata //
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 4, 53, 55.1 athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām /
MBh, 4, 53, 58.1 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ /
MBh, 4, 55, 19.1 upāsaṅgād upādāya karṇo bāṇān athāparān /
MBh, 4, 55, 23.1 athāpareṇa bāṇena jvalitena mahābhujaḥ /
MBh, 4, 56, 4.2 dakṣiṇenātha vāmena katareṇa svid asyati /
MBh, 4, 56, 19.1 duḥśāsano vikarṇaśca duḥsaho 'tha viviṃśatiḥ /
MBh, 4, 56, 22.1 athainaṃ pañcabhiḥ paścāt pratyavidhyat stanāntare /
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 58, 1.2 atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī /
MBh, 4, 59, 22.1 vismitānyatha bhūtāni tau dṛṣṭvā saṃyuge tadā /
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 28.1 athāvṛṇod daśa diśaḥ śarair atirathastadā /
MBh, 4, 59, 42.1 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare /
MBh, 4, 60, 4.1 athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam /
MBh, 4, 60, 7.2 rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat //
MBh, 4, 60, 19.1 na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram /
MBh, 4, 61, 2.2 paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ //
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 4, 61, 23.1 duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco 'tha /
MBh, 4, 62, 11.2 uttarastvaramāṇo 'tha dūtān ājñāpayat tataḥ /
MBh, 4, 63, 4.1 sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ /
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 9.2 bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān //
MBh, 4, 63, 13.2 vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm //
MBh, 4, 63, 17.1 athottareṇa prahitā dūtāste śīghragāminaḥ /
MBh, 4, 63, 48.1 athottaraḥ śubhair gandhair mālyaiśca vividhaistathā /
MBh, 4, 64, 36.2 itikartavyatāṃ sarvāṃ rājanyatha yudhiṣṭhire //
MBh, 4, 65, 3.1 virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha /
MBh, 4, 65, 5.2 atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam /
MBh, 4, 65, 6.2 atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ //
MBh, 4, 66, 24.2 saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt //
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 1, 25.2 samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan //
MBh, 5, 3, 14.1 atha te na vyavasyanti praṇipātāya dhīmataḥ /
MBh, 5, 5, 9.1 atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ /
MBh, 5, 7, 31.1 gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt /
MBh, 5, 8, 15.2 pāṇḍavān atha tān sarvāñśalyastatra dadarśa ha //
MBh, 5, 9, 17.2 kṛtāñjalipuṭāḥ sarvā devarājam athābruvan //
MBh, 5, 9, 22.2 atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham /
MBh, 5, 9, 34.3 śirāṃsyatha triśirasaḥ kuṭhāreṇācchinat tadā //
MBh, 5, 9, 35.1 nikṛtteṣu tatasteṣu niṣkrāmaṃstriśirāstvatha /
MBh, 5, 9, 40.1 tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam /
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 10, 20.1 ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ /
MBh, 5, 10, 36.2 atha phenaṃ tadāpaśyat samudre parvatopamam //
MBh, 5, 10, 38.1 savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān /
MBh, 5, 10, 38.2 praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat //
MBh, 5, 11, 1.2 ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ /
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 11, 20.1 bṛhaspatir athovāca indrāṇīṃ bhayamohitām /
MBh, 5, 11, 22.1 atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām /
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 12, 24.2 atha devāstam evāhur gurum aṅgirasāṃ varam /
MBh, 5, 13, 1.2 atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā /
MBh, 5, 13, 3.2 devarājam athovāca nahuṣaṃ ghoradarśanam //
MBh, 5, 13, 24.2 pativratātvāt satyena sopaśrutim athākarot //
MBh, 5, 14, 1.2 athaināṃ rūpiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ /
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 11.1 indrasya vājino vāhā hastino 'tha rathāstathā /
MBh, 5, 16, 9.3 bṛhaspatim athovāca prītimān vākyam uttamam /
MBh, 5, 16, 11.1 atha tatrāpi padmāni vicinvan bharatarṣabha /
MBh, 5, 16, 13.1 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ /
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 17, 1.2 atha saṃcintayānasya devarājasya dhīmataḥ /
MBh, 5, 17, 11.3 atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ //
MBh, 5, 21, 15.1 atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ /
MBh, 5, 27, 10.1 na karmaṇāṃ vipraṇāśo 'styamutra puṇyānāṃ vāpyatha vā pāpakānām /
MBh, 5, 28, 5.2 āpadyathākarmasu vartamānān vikarmasthān saṃjaya garhayeta //
MBh, 5, 29, 9.1 māsārdhamāsān atha nakṣatrayogān atandritaścandramā abhyupaiti /
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 30, 42.1 ye cānāthā durbalāḥ sarvakālam ātmanyeva prayatante 'tha mūḍhāḥ /
MBh, 5, 34, 27.1 atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ /
MBh, 5, 34, 33.2 atha yā suduhā rājannaiva tāṃ vinayantyapi //
MBh, 5, 35, 6.3 atha kena sma paryaṅkaṃ sudhanvā nādhirohati //
MBh, 5, 35, 11.2 anvāharantu phalakaṃ kūrcaṃ vāpyatha vā bṛsīm /
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam /
MBh, 5, 35, 60.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
MBh, 5, 36, 61.1 atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ /
MBh, 5, 37, 8.3 nāpnotyatha ca tat sarvam āyuḥ keneha hetunā //
MBh, 5, 41, 9.2 sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt //
MBh, 5, 43, 4.3 atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ //
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā /
MBh, 5, 45, 3.1 āpo 'tha adbhyaḥ salilasya madhye ubhau devau śiśriyāte 'ntarikṣe /
MBh, 5, 46, 8.2 durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśatiḥ //
MBh, 5, 47, 7.2 śaineyena dhruvam āttāyudhena dhṛṣṭadyumnenātha śikhaṇḍinā ca /
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 53, 7.2 atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ //
MBh, 5, 54, 45.1 śaravrātaistu bhīṣmeṇa śataśo 'tha sahasraśaḥ /
MBh, 5, 54, 58.1 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 5, 54, 59.2 drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ //
MBh, 5, 54, 60.1 prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ /
MBh, 5, 56, 4.1 akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ /
MBh, 5, 56, 36.3 atha kasmāt pāṇḍavānām ekato manyase jayam //
MBh, 5, 57, 27.1 mahad vo bhayam āgāmi na cecchāmyatha pāṇḍavaiḥ /
MBh, 5, 59, 4.2 kurūñ śaktyālpatarayā duryodhanam athābravīt //
MBh, 5, 60, 8.1 atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate /
MBh, 5, 60, 18.1 aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā /
MBh, 5, 61, 18.1 athoktavākye nṛpatau tu bhīṣme nikṣipya śastrāṇi gate ca karṇe /
MBh, 5, 62, 9.2 āśramastho muniḥ kaścid dadarśātha kṛtāhnikaḥ //
MBh, 5, 62, 16.1 saṃbhojanaṃ saṃkathanaṃ saṃpraśno 'tha samāgamaḥ /
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
MBh, 5, 70, 87.1 atha cet te pravarteranmayi kiṃcid asāṃpratam /
MBh, 5, 71, 35.3 manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt //
MBh, 5, 74, 13.1 atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām /
MBh, 5, 76, 10.1 cikīrṣitam athānyat te tasmin vīra durātmani /
MBh, 5, 80, 25.1 jīvatsu kauraveyeṣu pāñcāleṣvatha vṛṣṇiṣu /
MBh, 5, 81, 60.1 athāpaśyanmahābāhur ṛṣīn adhvani keśavaḥ /
MBh, 5, 82, 18.1 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ /
MBh, 5, 87, 17.1 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam /
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 88, 1.2 athopagamya viduram aparāhṇe janārdanaḥ /
MBh, 5, 89, 31.1 atha yo guṇasampannān hṛdayasyāpriyān api /
MBh, 5, 89, 35.1 tam abhyagacchad droṇaśca kṛpo bhīṣmo 'tha bāhlikaḥ /
MBh, 5, 92, 7.1 atha duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ /
MBh, 5, 92, 45.1 āsanānyatha mṛṣṭāni mahānti vipulāni ca /
MBh, 5, 92, 48.1 avidūre 'tha kṛṣṇasya karṇaduryodhanāvubhau /
MBh, 5, 93, 19.2 aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ //
MBh, 5, 94, 44.1 atha cenmanyase śreyo na me bhedo bhaved iti /
MBh, 5, 96, 2.1 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ /
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 97, 20.2 mātalistvabravīcchrutvā nāradasyātha bhāṣitam /
MBh, 5, 98, 16.2 atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase //
MBh, 5, 99, 9.2 analaścānilaścaiva viśālākṣo 'tha kuṇḍalī //
MBh, 5, 99, 10.1 kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ /
MBh, 5, 99, 15.2 prādhānyato 'tha yaśasā kīrtitāḥ prāṇataśca te //
MBh, 5, 101, 15.1 dilīpaḥ śaṅkhaśīrṣaśca jyotiṣko 'thāparājitaḥ /
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 104, 10.1 viśvāmitro 'tha saṃbhrāntaḥ śrapayāmāsa vai carum /
MBh, 5, 104, 11.2 atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat //
MBh, 5, 104, 15.1 atha varṣaśate pūrṇe dharmaḥ punar upāgamat /
MBh, 5, 107, 1.3 gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik //
MBh, 5, 110, 4.3 ārurohātha sa munir garuḍaṃ gālavastadā //
MBh, 5, 111, 4.2 atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ //
MBh, 5, 111, 8.1 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija /
MBh, 5, 111, 19.1 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam /
MBh, 5, 111, 22.1 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam /
MBh, 5, 112, 1.2 athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ /
MBh, 5, 114, 18.1 atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ /
MBh, 5, 115, 16.1 athājagāma bhagavān divodāsaṃ sa gālavaḥ /
MBh, 5, 115, 18.1 divodāso 'tha dharmātmā samaye gālavasya tām /
MBh, 5, 116, 3.1 tam uvācātha gatvā sa nṛpatiṃ satyavikramam /
MBh, 5, 117, 1.2 gālavaṃ vainateyo 'tha prahasann idam abravīt /
MBh, 5, 117, 17.1 sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ /
MBh, 5, 117, 19.1 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham /
MBh, 5, 118, 21.2 pṛṣṭā āsanapālāśca na jānīmetyathābruvan //
MBh, 5, 118, 22.2 sa muhūrtād atha nṛpo hataujā abhavat tadā //
MBh, 5, 119, 1.2 atha pracalitaḥ sthānād āsanācca paricyutaḥ /
MBh, 5, 119, 6.1 athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ /
MBh, 5, 119, 16.1 yakṣo vāpyatha vā devo gandharvo rākṣaso 'pi vā /
MBh, 5, 119, 26.2 abhivādya namaskṛtya mātāmaham athābruvan //
MBh, 5, 119, 28.1 atha tasmād upagato gālavo 'pyāha pārthivam /
MBh, 5, 120, 1.2 pratyabhijñātamātro 'tha sadbhistair narapuṃgavaḥ /
MBh, 5, 120, 4.2 tad apyatha ca dāsyāmi tena saṃyujyatāṃ bhavān //
MBh, 5, 120, 12.1 aṣṭakastvatha rājarṣiḥ kauśiko mādhavīsutaḥ /
MBh, 5, 122, 12.1 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 123, 9.1 atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ /
MBh, 5, 123, 22.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 125, 5.2 atha sarve bhavanto māṃ vidviṣanti sarājakāḥ //
MBh, 5, 126, 32.1 bhīṣmasyātha vacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ /
MBh, 5, 127, 51.2 pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ //
MBh, 5, 128, 33.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 129, 6.1 ādityāścaiva sādhyāśca vasavo 'thāśvināvapi /
MBh, 5, 129, 7.2 dakṣiṇe 'thārjuno dhanvī halī rāmaśca savyataḥ //
MBh, 5, 129, 33.1 bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ /
MBh, 5, 130, 1.2 praviśyātha gṛhaṃ tasyāścaraṇāvabhivādya ca /
MBh, 5, 130, 30.2 sāmnā dānena bhedena daṇḍenātha nayena ca //
MBh, 5, 131, 10.2 vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ //
MBh, 5, 132, 1.2 athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi /
MBh, 5, 132, 22.2 atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase //
MBh, 5, 132, 29.1 svargadvāropamaṃ rājyam atha vāpyamṛtopamam /
MBh, 5, 133, 19.1 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān /
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 25.2 atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā //
MBh, 5, 134, 1.3 atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat //
MBh, 5, 135, 2.1 athāntarikṣe vāg āsīd divyarūpā manoramā /
MBh, 5, 135, 23.2 abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam /
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 5, 139, 40.1 idhmāḥ paridhayaścaiva śaktyo 'tha vimalā gadāḥ /
MBh, 5, 139, 46.2 punaścitistadā cāsya yajñasyātha bhaviṣyati //
MBh, 5, 145, 14.2 atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 5, 146, 23.2 atha te 'dya matir naṣṭā vināśe pratyupasthite /
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 147, 11.2 śaśāpa tān api kruddho yayātistanayān atha //
MBh, 5, 147, 13.1 evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate /
MBh, 5, 147, 21.1 atha kālasya paryāye vṛddho nṛpatisattamaḥ /
MBh, 5, 148, 13.1 punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam /
MBh, 5, 149, 48.1 yoga ityatha sainyānāṃ tvaratāṃ saṃpradhāvatām /
MBh, 5, 149, 62.1 anādhṛṣṭiścekitānaścedirājo 'tha sātyakiḥ /
MBh, 5, 149, 76.2 bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ //
MBh, 5, 150, 15.1 āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ /
MBh, 5, 150, 22.1 atha varmāṇi citrāṇi kāñcanāni bahūni ca /
MBh, 5, 152, 22.2 akṣauhiṇīti paryāyair niruktātha varūthinī /
MBh, 5, 158, 20.1 prācyaiḥ pratīcyair atha dākṣiṇātyair udīcyakāmbojaśakaiḥ khaśaiśca /
MBh, 5, 166, 29.2 rākṣaseṣvatha yakṣeṣu nareṣu kuta eva tu //
MBh, 5, 166, 30.1 bhūto 'tha vā bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ /
MBh, 5, 170, 10.2 ambā jyeṣṭhābhavat tāsām ambikā tvatha madhyamā /
MBh, 5, 170, 21.2 athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ //
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 5, 173, 6.1 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca /
MBh, 5, 174, 26.2 etad icchāmyahaṃ śrotum atha yāsyāmi tatra vai //
MBh, 5, 175, 19.1 nirjitya pṛthivīpālān atha bhīṣmo gajāhvayam /
MBh, 5, 175, 20.1 satyavatyai nivedyātha vivāhārtham anantaram /
MBh, 5, 176, 3.1 athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā /
MBh, 5, 178, 12.1 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 179, 7.2 praṇamya śirasā rājann evam astvityathābruvam //
MBh, 5, 179, 31.1 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ /
MBh, 5, 180, 27.2 tenāsya dhanuṣaḥ koṭiśchinnā bhūmim athāgamat //
MBh, 5, 180, 39.1 athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye /
MBh, 5, 181, 8.1 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ /
MBh, 5, 181, 15.2 atha māṃ kaśmalāviṣṭaṃ sūtastūrṇam apāvahat /
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 5, 181, 21.2 rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave //
MBh, 5, 181, 34.2 ayutānyatha kharvāṇi nikharvāṇi ca kaurava /
MBh, 5, 182, 4.1 astrair astreṣu bahudhā hateṣvatha ca bhārgavaḥ /
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 185, 7.1 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat /
MBh, 5, 186, 31.1 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ /
MBh, 5, 187, 20.1 yamunātīram āsādya saṃvatsaram athāparam /
MBh, 5, 187, 30.1 sainām athābravīd rājan kṛtāñjalir aninditā /
MBh, 5, 188, 8.1 chandyamānā vareṇātha sā vavre matparājayam /
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 5, 190, 8.2 tatastau niścayaṃ kṛtvā tasmin kārye 'tha dampatī /
MBh, 5, 191, 3.1 sa rājā bhūya evātha kṛtvā tattvata āgamam /
MBh, 5, 192, 24.2 kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ //
MBh, 5, 193, 1.2 śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha /
MBh, 5, 193, 12.1 atha dāśārṇako rājā sahasābhyāgamat tadā /
MBh, 5, 193, 27.1 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha /
MBh, 5, 193, 30.1 kasyacit tvatha kālasya kubero naravāhanaḥ /
MBh, 5, 193, 33.2 athābravīd yakṣapatistān yakṣān anugāṃstadā //
MBh, 5, 193, 54.2 dvijātīn devatāścāpi caityān atha catuṣpathān //
MBh, 5, 196, 6.1 aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ /
MBh, 5, 196, 7.2 śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ //
MBh, 5, 196, 10.1 śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ /
MBh, 5, 196, 14.2 kārayāmāsa kauravyaḥ śataśo 'tha sahasraśaḥ //
MBh, 5, 197, 2.2 senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat //
MBh, 5, 197, 5.1 so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ /
MBh, 6, 1, 16.1 tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ /
MBh, 6, 3, 39.2 muñcantyaṅgāravarṣāṇi bheryo 'tha paṭahāstathā //
MBh, 6, 4, 33.3 atha vā pañca ṣaṭ sapta vijayantyanivartinaḥ //
MBh, 6, 6, 6.2 śabdaḥ sparśaśca rūpaṃ ca tejaso 'tha guṇāstrayaḥ /
MBh, 6, 8, 1.2 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya /
MBh, 6, 8, 12.2 meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham //
MBh, 6, 9, 5.1 dakṣiṇe śṛṅgiṇaścaiva śvetasyāthottareṇa ca /
MBh, 6, 10, 28.2 kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām //
MBh, 6, 10, 36.1 tathā nadyastvaprakāśāḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 10, 56.2 athāpare janapadā dakṣiṇā bharatarṣabha //
MBh, 6, 10, 66.1 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha /
MBh, 6, 11, 4.2 saṃkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate //
MBh, 6, 12, 24.2 kesarasyātha modākī pareṇa tu mahāpumān //
MBh, 6, 14, 1.2 atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ /
MBh, 6, 16, 11.2 duryodhano mahārāja duḥśāsanam athābravīt //
MBh, 6, 16, 28.2 vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 16, 33.1 śakuniḥ saubalaḥ śalyaḥ saindhavo 'tha jayadrathaḥ /
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 18, 12.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 6, 19, 39.1 atha sajjīyamāneṣu sainyeṣu bharatarṣabha /
MBh, 6, 21, 6.1 athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā /
MBh, 6, BhaGī 1, 20.1 atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ /
MBh, 6, BhaGī 1, 26.1 tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān /
MBh, 6, BhaGī 2, 26.1 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam /
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 3, 36.2 atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ /
MBh, 6, BhaGī 4, 35.2 yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi //
MBh, 6, BhaGī 11, 5.2 paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ /
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, BhaGī 11, 42.2 eko 'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam //
MBh, 6, BhaGī 12, 9.1 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram /
MBh, 6, BhaGī 12, 11.1 athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ /
MBh, 6, BhaGī 18, 58.2 atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi //
MBh, 6, 41, 4.1 atha devāḥ sagandharvāḥ pitaraśca janeśvara /
MBh, 6, 41, 46.1 sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam /
MBh, 6, 41, 72.1 sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam /
MBh, 6, 41, 83.2 anumānyātha kaunteyo mātulaṃ madrakeśvaram /
MBh, 6, 41, 89.1 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ /
MBh, 6, 41, 90.1 atha tān samabhiprekṣya yuyutsur idam abravīt /
MBh, 6, 42, 18.1 atha tān draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 43, 16.1 athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ /
MBh, 6, 43, 21.3 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat //
MBh, 6, 43, 31.1 athānyad dhanur ādāya sāyakāṃśca caturdaśa /
MBh, 6, 43, 36.2 śarair bahubhir ānarchat siṃhanādam athānadat //
MBh, 6, 43, 66.1 irāvān atha saṃkruddhaḥ śrutāyuṣam amarṣaṇam /
MBh, 6, 43, 68.1 śrutāyustvatha saṃkruddhaḥ phālguneḥ samare hayān /
MBh, 6, 45, 27.1 atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 45, 48.1 tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam /
MBh, 6, 45, 51.1 atha śalyo gadāpāṇir avatīrya mahārathāt /
MBh, 6, 45, 54.1 pāñcālān atha matsyāṃśca kekayāṃśca prabhadrakān /
MBh, 6, 46, 38.1 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ /
MBh, 6, 47, 14.1 gāndhārāḥ sindhusauvīrāḥ śibayo 'tha vasātayaḥ /
MBh, 6, 49, 6.1 tasyātha caturo vāhāṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 49, 22.1 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
MBh, 6, 49, 25.1 athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 49, 26.2 athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 6, 49, 27.2 tato 'pareṇa bhallena hastāccāpam athācchinat //
MBh, 6, 50, 35.2 khaḍgena pṛthunā madhye bhānumantam athācchinat //
MBh, 6, 50, 49.1 graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā /
MBh, 6, 50, 49.2 tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca //
MBh, 6, 50, 53.1 khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ /
MBh, 6, 50, 54.1 kavacānyatha carmāṇi citrāṇyāstaraṇāni ca /
MBh, 6, 50, 64.1 athāśokaḥ samādāya rathaṃ hemapariṣkṛtam /
MBh, 6, 50, 110.2 dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim //
MBh, 6, 50, 111.1 athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ /
MBh, 6, 51, 4.2 drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ //
MBh, 6, 51, 17.1 saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ /
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 53, 4.1 dravadbhir atha bhagnaiśca parivartadbhir eva ca /
MBh, 6, 53, 17.2 pātyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 54, 4.1 śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim /
MBh, 6, 55, 9.2 vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ //
MBh, 6, 55, 54.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 55, 57.1 iti pārthaṃ praśasyātha pragṛhyānyanmahad dhanuḥ /
MBh, 6, 55, 72.1 teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ /
MBh, 6, 55, 73.1 droṇo vikarṇo 'tha jayadrathaśca bhūriśravāḥ kṛtavarmā kṛpaśca /
MBh, 6, 55, 77.2 cakāra sāhāyyam athārjunasya viṣṇur yathā vṛtraniṣūdanasya //
MBh, 6, 55, 98.2 balānnijagrāha kirīṭamālī pade 'tha rājan daśame kathaṃcit //
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 55, 128.1 athāpayānaṃ kuravaḥ sabhīṣmāḥ sadroṇaduryodhanabāhlikāśca /
MBh, 6, 57, 23.1 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat /
MBh, 6, 58, 12.1 athainaṃ śaravarṣeṇa chādayāmāsa bhārata /
MBh, 6, 58, 29.1 atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 6, 58, 42.1 māgadho 'tha mahīpālo gajam airāvatopamam /
MBh, 6, 59, 4.2 athānantam apāraṃ ca narendrastimitahradam //
MBh, 6, 60, 65.1 tānyanīkānyathālokya rākṣasendraḥ pratāpavān /
MBh, 6, 61, 21.2 vidureṇātha bhīṣmeṇa droṇena ca mahātmanā //
MBh, 6, 61, 40.1 ṛṣayastvatha devāśca dṛṣṭvā brahmāṇam utthitam /
MBh, 6, 62, 3.2 kautūhalaparāḥ sarve pitāmaham athābruvan //
MBh, 6, 63, 5.1 mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca /
MBh, 6, 67, 12.1 atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ /
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 24.1 athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 72, 20.1 naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ /
MBh, 6, 73, 9.1 athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ /
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 73, 39.1 bhrātṝn athopetya tavāpi putras tasmin vimarde mahati pravṛtte /
MBh, 6, 73, 47.1 atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 6, 73, 50.1 atha pratyāgataprāṇāstava putrā mahārathāḥ /
MBh, 6, 73, 64.1 athānyad dhanur ādāya pārṣataḥ paravīrahā /
MBh, 6, 74, 18.1 athābhimanyuṃ samare bhīmasenena saṃgatam /
MBh, 6, 74, 21.2 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot //
MBh, 6, 74, 24.1 durjayo 'tha vikarṇaśca kārṣṇiṃ pañcabhir āyasaiḥ /
MBh, 6, 74, 33.2 patitāstatra dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 6, 75, 16.1 athainaṃ daśabhir bāṇaistottrair iva mahāgajam /
MBh, 6, 75, 42.1 athānyena sutīkṣṇena sarvāvaraṇabhedinā /
MBh, 6, 75, 44.1 athānyad dhanur ādāya bhārasādhanam uttamam /
MBh, 6, 75, 48.1 athāpareṇa bhallena sumuktena nipātinā /
MBh, 6, 76, 1.2 atha śūrā mahārāja parasparakṛtāgasaḥ /
MBh, 6, 77, 1.2 athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam /
MBh, 6, 77, 2.2 aśvatthāmā vikarṇaśca somadatto 'tha saindhavaḥ //
MBh, 6, 77, 21.2 svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot //
MBh, 6, 77, 22.2 rathinaḥ sādinaścaiva siṃhanādam athānadan //
MBh, 6, 77, 33.1 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt /
MBh, 6, 78, 24.2 dārayāmāsa samare śataśo 'tha sahasraśaḥ //
MBh, 6, 79, 17.1 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ /
MBh, 6, 79, 21.1 tasminnipatite bhūmau gatasattve 'tha sārathau /
MBh, 6, 80, 6.1 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ /
MBh, 6, 80, 15.1 athainaṃ chinnadhanvānaṃ nārācena stanāntare /
MBh, 6, 80, 22.1 athāpareṇa bhallena dhanuścicheda māriṣa /
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 81, 5.1 teṣāṃ rathānām atha pṛṣṭhagopā dvātriṃśad anye 'bhyapatanta pārtham /
MBh, 6, 81, 6.2 ṣaṣṭyā śaraiḥ saṃyati tailadhautair jaghāna tān apyatha pṛṣṭhagopān //
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 81, 8.1 trigartarājo nihatān samīkṣya mahārathāṃstān atha bandhuvargān /
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 81, 33.1 bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ /
MBh, 6, 81, 35.1 amūḍhacetāstvatha citraseno mahāgadām āpatantīṃ nirīkṣya /
MBh, 6, 82, 6.2 pratijagrāha gāṅgeyaḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 82, 14.2 jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā //
MBh, 6, 82, 29.1 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ /
MBh, 6, 82, 34.1 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ /
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 6, 82, 44.2 samantato vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 82, 45.1 arjuno 'tha suśarmādīn rājñastān sapadānugān /
MBh, 6, 83, 9.1 prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ /
MBh, 6, 83, 14.2 aṅgadānyatha citrāṇi mahārhāṇi dhanūṃṣi ca //
MBh, 6, 83, 20.1 athetare maheṣvāsāḥ sahasainyā narādhipāḥ /
MBh, 6, 84, 5.2 cicheda sahasā rājan bāhūn atha śirāṃsi ca //
MBh, 6, 84, 10.2 tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan //
MBh, 6, 84, 22.1 athāpareṇa bhallena kuṇḍadhāraṃ mahāratham /
MBh, 6, 85, 30.3 vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 86, 6.1 arjunasyātha dāyāda irāvānnāma vīryavān /
MBh, 6, 86, 32.1 irāvān atha nirbhinnaḥ prāsaistīkṣṇair mahātmabhiḥ /
MBh, 6, 86, 34.1 irāvān atha saṃkruddhaḥ sarvāṃstānniśitaiḥ śaraiḥ /
MBh, 6, 86, 37.2 bhūyaḥ krodhasamāviṣṭā irāvantam athādravan //
MBh, 6, 86, 39.1 lāghavenātha carataḥ sarve te subalātmajāḥ /
MBh, 6, 86, 40.1 bhūmiṣṭham atha taṃ saṃkhye sampradṛśya tataḥ punaḥ /
MBh, 6, 86, 41.1 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ /
MBh, 6, 86, 79.2 dantinaḥ sādinaścaiva rathino 'tha hayāstathā //
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 6, 88, 10.1 patatyatha gaje cāpi vaṅgānām īśvaro balī /
MBh, 6, 88, 36.1 caturbhir atha nārācair āvantyasya mahātmanaḥ /
MBh, 6, 89, 4.1 athainaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 90, 13.2 citraseno vikarṇaśca saindhavo 'tha bṛhadbalaḥ /
MBh, 6, 91, 16.1 etāvad uktvā rājānaṃ bhagadattam athābravīt /
MBh, 6, 91, 29.2 nyapatanta tadā bhūmau śataśo 'tha sahasraśaḥ //
MBh, 6, 91, 31.2 bhagadatto maheṣvāso bhīmasenam athādravat //
MBh, 6, 91, 53.2 pādātāṃśca susaṃkruddhaḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 91, 55.2 ghaṭotkaco 'tha saṃkruddho bhagadattam upādravat //
MBh, 6, 92, 13.1 atha śabdo mahān āsīt tava sainyasya bhārata /
MBh, 6, 96, 42.1 so 'tividdho mahārāja muhūrtam atha māriṣa /
MBh, 6, 96, 46.2 śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 97, 42.1 samutsṛjyātha śaineyo gautamaṃ rathināṃ varam /
MBh, 6, 97, 43.2 athainaṃ chinnadhanvānaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 6, 98, 18.1 atha kruddho raṇe pārthastrigartān prati bhārata /
MBh, 6, 98, 35.1 viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot /
MBh, 6, 99, 2.2 vyadhamanniśitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 99, 25.2 kakṣyābhir atha tottraiśca ghaṇṭābhistomaraistathā //
MBh, 6, 99, 28.2 vātāyamānān adrākṣaṃ śataśo 'tha sahasraśaḥ //
MBh, 6, 100, 29.1 tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ /
MBh, 6, 101, 22.2 patitāḥ pātyamānāśca śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 7.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ /
MBh, 6, 102, 19.2 apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 23.2 paripetur drutaṃ tatra śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 45.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 102, 78.1 vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ /
MBh, 6, 103, 69.1 śakyo vajradharo jetuṃ varuṇo 'tha yamastathā /
MBh, 6, 104, 16.2 āsurān akarod vyūhān paiśācān atha rākṣasān //
MBh, 6, 104, 55.1 droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam /
MBh, 6, 105, 9.2 kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 105, 11.1 athopāyānmahārāja savyasācī paraṃtapaḥ /
MBh, 6, 106, 1.3 śikhaṇḍinam athovāca samabhyehi pitāmaham //
MBh, 6, 107, 10.1 athānyad dhanur ādāya vegavat paravīrahā /
MBh, 6, 107, 29.2 athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ //
MBh, 6, 107, 42.1 bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam /
MBh, 6, 108, 1.2 atha vīro maheṣvāso mattavāraṇavikramaḥ /
MBh, 6, 109, 8.3 athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ //
MBh, 6, 109, 11.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 6, 109, 29.1 athānyad dhanur ādāya kṛtavarmā vṛkodaram /
MBh, 6, 109, 33.2 preṣayāmāsur avyagrāḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 109, 36.1 athetare maheṣvāsāḥ pañca pañca śilīmukhān /
MBh, 6, 109, 43.1 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham /
MBh, 6, 109, 44.3 bībhatsustān athāvidhyad bhīmasya priyakāmyayā //
MBh, 6, 110, 26.2 athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi //
MBh, 6, 110, 27.1 athānyad dhanur ādāya samare bhārasādhanam /
MBh, 6, 110, 33.1 udbhrāntaisturagaiḥ so 'tha dravamāṇaiḥ samantataḥ /
MBh, 6, 112, 109.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 6, 112, 117.1 atha pārtho mahābāhur drāvayitvā varūthinīm /
MBh, 6, 112, 134.2 vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ /
MBh, 6, 113, 37.2 sātyakiśca mahārāja saubhadro 'tha ghaṭotkacaḥ //
MBh, 6, 114, 47.1 athainaṃ daśabhir viddhvā dhvajam ekena cicchide /
MBh, 6, 114, 50.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat /
MBh, 6, 114, 64.1 carmāthādatta gāṅgeyo jātarūpapariṣkṛtam /
MBh, 6, 114, 67.1 atha te tomaraiḥ prāsair bāṇaughaiśca samantataḥ /
MBh, 6, 114, 76.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 6, 114, 79.1 nipātayata gṛhṇīta vidhyatātha ca karṣata /
MBh, 6, 114, 80.1 abhihatya śaraughaistaṃ śataśo 'tha sahasraśaḥ /
MBh, 6, 115, 25.1 sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān /
MBh, 6, 115, 30.1 atha pāṇḍūn kurūṃścaiva praṇipatyāgrataḥ sthitān /
MBh, 6, 115, 62.1 atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ /
MBh, 6, 116, 15.1 athopetya mahābāhur abhivādya pitāmaham /
MBh, 6, 116, 38.1 āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam /
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 4, 13.1 iti śrutvā vacaḥ so 'tha caraṇāvabhivādya ca /
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 5, 34.3 traiyambakam atheṣvastram astrāṇi vividhāni ca //
MBh, 7, 5, 37.1 athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ /
MBh, 7, 6, 42.1 atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī /
MBh, 7, 7, 4.1 kekayā bhīmasenaśca saubhadro 'tha ghaṭotkacaḥ /
MBh, 7, 7, 19.1 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ /
MBh, 7, 9, 12.1 tarasaivābhipatyātha yo vai droṇam upādravat /
MBh, 7, 10, 27.1 tathā gadaśca sāmbaśca pradyumno 'tha vidūrathaḥ /
MBh, 7, 10, 28.2 pṛthuśca vipṛthuścaiva samīko 'thārimejayaḥ //
MBh, 7, 11, 5.2 tam athovāca durdharṣam ācāryaṃ jayatāṃ varam //
MBh, 7, 13, 47.1 pauravastvatha saubhadraṃ śaravrātair avākirat /
MBh, 7, 13, 59.2 cichedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca //
MBh, 7, 13, 60.2 tam udyamya mahākhaḍgaṃ carma cātha punar balī //
MBh, 7, 13, 74.2 sahitāḥ sarvarājānaḥ siṃhanādam athānadan //
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 14, 28.1 athāplutya padānyaṣṭau saṃnipatya gajāviva /
MBh, 7, 15, 5.2 apātayad raṇe rājañ śataśo 'tha sahasraśaḥ //
MBh, 7, 16, 10.2 athāpayāti saṃgrāmād vijayāt tad viśiṣyate //
MBh, 7, 16, 16.1 adyāstvanarjunā bhūmir atrigartātha vā punaḥ /
MBh, 7, 17, 22.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 18, 7.1 atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 18, 16.1 atha prahasya bībhatsur lalitthānmālavān api /
MBh, 7, 20, 12.1 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 7, 24, 12.1 athānyad dhanur ādāya saindhavaḥ kṛtahastavat /
MBh, 7, 24, 26.1 atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ /
MBh, 7, 24, 48.2 sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat //
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 25, 25.2 avākirañ śaraistīkṣṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 25, 31.1 tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ /
MBh, 7, 26, 9.1 vacanād atha kṛṣṇastu prayayau savyasācinaḥ /
MBh, 7, 28, 4.1 atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ /
MBh, 7, 28, 7.2 prerayat savyasācī tāṃstridhaikaikam athāchinat //
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
MBh, 7, 29, 25.1 ambhasastasya nāśārtham ādityāstram athārjunaḥ /
MBh, 7, 30, 8.2 tatra tatra sma pāñcālyo dhṛṣṭadyumno 'tha dhīyate //
MBh, 7, 30, 13.2 dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā //
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 32, 16.1 tatrārjunasyātha paraiḥ sārdhaṃ samabhavad raṇaḥ /
MBh, 7, 34, 22.2 ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 7, 35, 34.2 tūṇān varmāṇyatho kakṣyā graiveyān atha kambalān //
MBh, 7, 36, 7.1 saṃmohayitvā tam atha duryodhanam amocayan /
MBh, 7, 36, 8.2 vimukhīkṛtya saubhadraḥ siṃhanādam athānadat //
MBh, 7, 36, 29.1 athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam /
MBh, 7, 37, 9.1 śalyabhrātaryathārugṇe bahuśastasya sainikāḥ /
MBh, 7, 38, 9.1 athābravīnmahāprājño bhāradvājaḥ pratāpavān /
MBh, 7, 38, 15.1 atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam /
MBh, 7, 38, 30.1 atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām /
MBh, 7, 39, 1.3 abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt //
MBh, 7, 39, 10.2 athainaṃ pañcaviṃśatyā punaścaiva samarpayat //
MBh, 7, 39, 13.2 pāñcālāḥ kekayāścaiva siṃhanādam athānadan //
MBh, 7, 41, 13.2 svapnānte 'pyatha caivāha haraḥ sindhupateḥ sutam /
MBh, 7, 41, 16.1 evam uktastu deveśo jayadratham athābravīt /
MBh, 7, 42, 10.1 athāsya śitapītena bhallenādiśya kārmukam /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 43, 6.2 vātāyamānair atha tair aśvair apahṛto raṇāt //
MBh, 7, 44, 9.1 atha rukmaratho nāma madreśvarasuto balī /
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 45, 2.1 aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam /
MBh, 7, 45, 3.1 duryodhane 'tha vimukhe rājaputraśate hate /
MBh, 7, 45, 6.2 kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ //
MBh, 7, 45, 23.2 athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ /
MBh, 7, 45, 24.1 tānnivāryārjunir bāṇaiḥ krāthaputram athārdayat /
MBh, 7, 46, 11.2 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare //
MBh, 7, 46, 21.1 atha kosalarājastu virathaḥ khaḍgacarmadhṛt /
MBh, 7, 47, 2.1 prativivyādha rādheyastāvadbhir atha taṃ punaḥ /
MBh, 7, 47, 5.1 atha karṇasya sacivān ṣaṭ śūrāṃścitrayodhinaḥ /
MBh, 7, 47, 6.1 athetarānmaheṣvāsān daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 47, 10.2 saṃrambhād raktanayano vākyam uccair athābravīt //
MBh, 7, 47, 16.1 taṃ saubalastribhir viddhvā duryodhanam athābravīt /
MBh, 7, 47, 17.1 athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā /
MBh, 7, 47, 24.1 atha karṇaḥ punar droṇam āhārjuniśarārditaḥ /
MBh, 7, 47, 29.2 athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru //
MBh, 7, 48, 12.1 dauḥśāsanir athotthāya kurūṇāṃ kīrtivardhanaḥ /
MBh, 7, 48, 47.2 vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe //
MBh, 7, 53, 11.1 athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ /
MBh, 7, 53, 16.1 atha rakṣā na me saṃkhye kriyate kurunandana /
MBh, 7, 54, 9.1 atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ /
MBh, 7, 55, 13.1 dhik kekayāṃstathā cedīnmatsyāṃścaivātha sṛñjayān /
MBh, 7, 57, 17.2 atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam //
MBh, 7, 58, 1.3 sātyagād rajanī rājann atha rājānvabudhyata //
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 60, 19.1 atha jagrāha govindo raśmīn raśmivatāṃ varaḥ /
MBh, 7, 61, 33.2 droṇasyātha vikarṇasya bāhlikasya kṛpasya ca //
MBh, 7, 62, 14.2 atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ //
MBh, 7, 63, 11.2 bhāradvājo mahārāja jayadratham athābravīt //
MBh, 7, 64, 20.1 atha kṛṣṇo 'pyasaṃbhrāntaḥ pārthena saha māriṣa /
MBh, 7, 66, 22.1 athātyarthavisṛṣṭena dviṣatām asubhojinā /
MBh, 7, 66, 37.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 7, 67, 15.1 atha tau vadhyamānau tu droṇena rathasattamau /
MBh, 7, 67, 22.1 athānyad dhanur ādāya kṛtavarmā mahārathaḥ /
MBh, 7, 67, 31.1 athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ /
MBh, 7, 67, 38.2 athainaṃ saptasaptatyā nārācānāṃ samārpayat //
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 67, 55.2 kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā //
MBh, 7, 67, 63.2 sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat //
MBh, 7, 68, 2.1 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ /
MBh, 7, 68, 63.1 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām /
MBh, 7, 69, 52.2 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān /
MBh, 7, 69, 66.2 bṛhaspatir athovāca agniveśyāya dhīmate //
MBh, 7, 70, 14.1 athāpare 'pi rājānaḥ parāvṛtya samantataḥ /
MBh, 7, 70, 21.1 bhojam eke nyavartanta jalasaṃdham athāpare /
MBh, 7, 72, 30.1 athāsmai tvarito bāṇam aparaṃ jīvitāntakam /
MBh, 7, 73, 48.2 na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ //
MBh, 7, 74, 22.1 athānye dhanuṣī rājan pragṛhya samare tadā /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 75, 10.1 kim adbhutataraṃ loke bhavitāpyatha vāpyabhūt /
MBh, 7, 75, 12.1 athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata /
MBh, 7, 75, 34.1 divākare 'tha rajasā sarvataḥ saṃvṛte bhṛśam /
MBh, 7, 76, 14.1 atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau /
MBh, 7, 76, 38.1 kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ /
MBh, 7, 78, 32.1 atha nārjunagovindau ratho vāpi vyadṛśyata /
MBh, 7, 78, 33.2 tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ //
MBh, 7, 78, 46.1 atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau /
MBh, 7, 81, 8.2 vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 81, 23.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 81, 30.2 svasti droṇāya sahasā sarvabhūtānyathābruvan //
MBh, 7, 82, 1.2 bṛhatkṣatram athāyāntaṃ kekayaṃ dṛḍhavikramam /
MBh, 7, 82, 4.1 athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā /
MBh, 7, 82, 5.1 athānyad dhanur ādāya bṛhatkṣatro hasann iva /
MBh, 7, 82, 9.1 dhṛṣṭaketum athāyāntaṃ droṇahetoḥ parākramī /
MBh, 7, 82, 23.1 athāpareṇa bhallena pītena niśitena ca /
MBh, 7, 84, 30.2 niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam //
MBh, 7, 85, 31.2 droṇo 'jayanmahābāhuḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 87, 39.2 kṛtārtham atha cātmānaṃ manyate kālacoditaḥ //
MBh, 7, 87, 66.1 atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt /
MBh, 7, 88, 45.1 athāsya bahubhir bāṇair achinat paramāstravit /
MBh, 7, 88, 48.2 vyasṛjad viśikhāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 88, 50.1 athāsya bhallena śiraḥ sāratheḥ samakṛntata /
MBh, 7, 88, 51.1 atha bhojastvasaṃbhrānto nigṛhya turagān svayam /
MBh, 7, 90, 15.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 90, 24.1 athainaṃ pañcabhir bāṇair ājaghāna stanāntare /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 91, 8.1 sābhajyatātha pṛtanā śaineyaśarapīḍitā /
MBh, 7, 91, 42.1 athānyad dhanur ādāya sarvakāyāvadāraṇam /
MBh, 7, 92, 14.3 athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot //
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 93, 14.1 athāpareṇa bhallena hemapuṅkhena patriṇā /
MBh, 7, 93, 17.1 athānyad dhanur ādāya sātyakiḥ satyavikramaḥ /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 95, 33.1 teṣām iṣūn athāstrāṇi vegavannataparvabhiḥ /
MBh, 7, 96, 12.1 atha śabdo mahān āsīt tava sainyasya māriṣa /
MBh, 7, 96, 36.1 athānyad dhanur ādāya syālastava viśāṃ pate /
MBh, 7, 97, 27.2 nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 98, 1.3 bhāradvājastato vākyaṃ duḥśāsanam athābravīt //
MBh, 7, 98, 25.2 drāvayāmāsa yodhān vai śataśo 'tha sahasraśaḥ //
MBh, 7, 99, 20.1 athānyad dhanur ādāya putrastava janeśvara /
MBh, 7, 100, 3.1 atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ /
MBh, 7, 100, 12.1 athākrandad bhīmaseno dhṛṣṭadyumnaśca māriṣa /
MBh, 7, 100, 36.1 atha duryodhano rājā dṛḍham ādāya kārmukam /
MBh, 7, 101, 28.1 athānyad dhanur ādāya śaiśupālir mahārathaḥ /
MBh, 7, 101, 29.2 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 101, 42.2 vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 101, 63.2 atha droṇaṃ samārohaccekitāno mahārathaḥ //
MBh, 7, 101, 67.2 pāñcālān pāṇḍavāṃścaiva mahad bhayam athāviśat //
MBh, 7, 101, 70.1 atha droṇaṃ mahārāja vicarantam abhītavat /
MBh, 7, 102, 5.2 yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam //
MBh, 7, 102, 82.1 atha bhīmastu tacchrutvā guror vākyam apetabhīḥ /
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 102, 94.1 athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam /
MBh, 7, 103, 12.2 vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 104, 25.3 cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 108, 34.2 vepamāna iva krodhād vyādideśātha durjayam //
MBh, 7, 109, 3.1 atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat /
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 111, 9.1 avārohad rathāt tasmād atha karṇo mahārathaḥ /
MBh, 7, 111, 13.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat /
MBh, 7, 112, 16.2 sādhu sādhviti vegena siṃhanādam athānadan //
MBh, 7, 113, 6.2 ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 114, 5.1 athāpareṇa bhallena sūtaputraṃ stanāntare /
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 114, 64.1 vyavasthānam athākāṅkṣan dhanaṃjayaśarair hatam /
MBh, 7, 114, 65.2 hastyaṅgānyatha karṇāya prāhiṇot pāṇḍavo nadan //
MBh, 7, 114, 71.1 munir bhūtvātha vā bhīma phalānyaddhi sudurmate /
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 115, 22.1 athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ /
MBh, 7, 116, 3.1 athainaṃ rathavaṃśena sarvataḥ saṃnivārya te /
MBh, 7, 116, 11.2 atha pārthaṃ mahābāhur dhanaṃjayam upāsadat //
MBh, 7, 117, 23.1 daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān /
MBh, 7, 117, 47.1 atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata /
MBh, 7, 117, 50.1 athābravīddhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ /
MBh, 7, 117, 53.1 atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe /
MBh, 7, 118, 6.2 astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā //
MBh, 7, 118, 17.2 yiyāsur brahmalokāya prāṇān prāṇeṣvathājuhot //
MBh, 7, 119, 15.1 tadavasthaḥ kṛtastena somadatto 'tha māriṣa /
MBh, 7, 120, 8.1 duryodhanaśca karṇaśca vṛṣaseno 'tha madrarāṭ /
MBh, 7, 120, 40.1 duryodhanaśca karṇaśca vṛṣaseno 'tha madrarāṭ /
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 120, 68.1 athānyad dhanur ādāya sūtaputraḥ pratāpavān /
MBh, 7, 120, 83.1 athārjunaḥ sarvatodhāram astraṃ prāduścakre trāsayan dhārtarāṣṭrān /
MBh, 7, 121, 7.2 adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 121, 27.1 atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale /
MBh, 7, 121, 36.1 upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam /
MBh, 7, 121, 38.1 kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ /
MBh, 7, 122, 9.1 atha śāradvato rājan kaunteyaśarapīḍitaḥ /
MBh, 7, 122, 42.2 dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ //
MBh, 7, 125, 31.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 7, 128, 31.2 atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge //
MBh, 7, 129, 23.1 bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam /
MBh, 7, 130, 17.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 130, 25.1 jayarātam athākṣipya nadan savyena pāṇinā /
MBh, 7, 131, 9.2 sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt //
MBh, 7, 131, 54.1 atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam /
MBh, 7, 131, 66.1 athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau /
MBh, 7, 131, 72.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 131, 90.1 atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe /
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 132, 10.1 yugapat petatur atha ghorau parighamārgaṇau /
MBh, 7, 132, 12.1 bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ /
MBh, 7, 133, 24.2 karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt //
MBh, 7, 133, 59.1 vikarṇaścitrasenaśca bāhlīko 'tha jayadrathaḥ /
MBh, 7, 133, 62.2 teṣām api hatāḥ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 134, 7.1 tvayi karṇe kṛpe droṇe madrarāje 'tha saubale /
MBh, 7, 134, 11.2 dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan //
MBh, 7, 134, 20.2 dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ /
MBh, 7, 134, 50.1 athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim /
MBh, 7, 135, 28.1 drauṇir evam athābhāṣya pārṣataṃ paravīrahā /
MBh, 7, 135, 44.2 vāditrāṇyabhyavādyanta śataśo 'tha sahasraśaḥ //
MBh, 7, 135, 47.2 vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ //
MBh, 7, 137, 16.1 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat /
MBh, 7, 137, 17.1 athānyad dhanur ādāya sātyakir vegavattaram /
MBh, 7, 137, 21.1 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām /
MBh, 7, 137, 22.1 athānyad dhanur ādāya somadatto mahārathaḥ /
MBh, 7, 138, 10.3 senāgoptṝn athādiśya punar vyūham akalpayat //
MBh, 7, 138, 24.2 sarveṣu sainyeṣu padātisaṃghān acodayaṃste 'tha cakruḥ pradīpān //
MBh, 7, 139, 25.1 sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe /
MBh, 7, 140, 7.1 sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 140, 8.1 bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam /
MBh, 7, 140, 10.1 śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam /
MBh, 7, 140, 11.1 prativindhyam athāyāntaṃ mayūrasadṛśair hayaiḥ /
MBh, 7, 140, 12.1 bhaimasenim athāyāntaṃ māyāśataviśāradam /
MBh, 7, 140, 15.1 śatānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe /
MBh, 7, 140, 17.2 dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat //
MBh, 7, 140, 19.2 yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 7, 140, 26.1 athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 141, 2.1 athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 8.1 athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 43.1 atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ /
MBh, 7, 141, 48.1 athānyad dhanur ādāya bhīmaseno mahābalaḥ /
MBh, 7, 141, 61.1 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha /
MBh, 7, 142, 1.2 sahadevam athāyāntaṃ droṇaprepsuṃ viśāṃ pate /
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 7, 142, 27.1 śatānīkam athāyāntaṃ madrarājo mahāmṛdhe /
MBh, 7, 142, 41.1 athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha /
MBh, 7, 143, 9.1 śatānīko 'tha saṃkruddhaścitrasenasya māriṣa /
MBh, 7, 143, 29.1 prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn /
MBh, 7, 143, 38.2 athainaṃ daśabhir bhallaiśchinnadhanvānam ārdayat //
MBh, 7, 144, 24.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 7, 146, 3.1 athainaṃ koṣṭhakīkṛtya sarvataste mahārathāḥ /
MBh, 7, 146, 22.1 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ /
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 146, 45.2 vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 146, 49.1 atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 147, 11.1 atha droṇo maheṣvāso daśabhiḥ śinipuṃgavam /
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 148, 37.3 ājuhāvātha tad rakṣaḥ taccāsīt prādur agrataḥ //
MBh, 7, 150, 54.2 alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan //
MBh, 7, 150, 58.1 atha dehair navair anyair dikṣu sarvāsvadṛśyata /
MBh, 7, 150, 71.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 150, 78.1 bhūyaścāñjalikenātha samārgaṇagaṇaṃ mahat /
MBh, 7, 150, 79.1 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat /
MBh, 7, 150, 102.3 athainaṃ vāgbhir ugrābhistrāsayāṃcakrire tadā //
MBh, 7, 152, 8.2 alāyudhaṃ rākṣasendram āhūyedam athābravīt //
MBh, 7, 152, 38.1 atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ /
MBh, 7, 153, 31.1 athābhipatya vegena samudbhrāmya ca rākṣasam /
MBh, 7, 153, 37.1 atha duryodhano rājā dṛṣṭvā hatam alāyudham /
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 155, 22.1 kuṇḍalābhyāṃ nimāyātha divyena kavacena ca /
MBh, 7, 155, 30.1 athāpare nihatā rākṣasendrā hiḍimbakirmīrabakapradhānāḥ /
MBh, 7, 161, 2.1 atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ /
MBh, 7, 161, 12.1 atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 7, 161, 51.2 atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata //
MBh, 7, 162, 29.1 hastasaṃsparśam āpannān parān vāpyatha vā svakān /
MBh, 7, 162, 31.1 tatra nāgā hayā yodhā rathino 'tha padātayaḥ /
MBh, 7, 162, 48.1 apasavyaṃ cakārātha mādrīputrastavātmajam /
MBh, 7, 163, 28.1 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam /
MBh, 7, 164, 22.1 atha duryodhano rājā sātyakiṃ pratyabhāṣata /
MBh, 7, 164, 87.1 viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ /
MBh, 7, 164, 122.1 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ /
MBh, 7, 164, 127.2 sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca //
MBh, 7, 164, 152.1 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam /
MBh, 7, 165, 60.1 parājayam athāvāpya paratra ca mahad bhayam /
MBh, 7, 165, 97.1 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ /
MBh, 7, 165, 100.2 ahanacchātravān bhallaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 165, 119.2 divyānyastrāṇyathotsṛjya raṇe prāya upāviśat //
MBh, 7, 166, 44.1 taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau /
MBh, 7, 166, 45.1 athainam abravīd rājan bhagavān devasattamaḥ /
MBh, 7, 168, 20.1 atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ /
MBh, 7, 168, 21.1 tataḥ pāñcālarājasya putraḥ pārtham athābravīt /
MBh, 7, 169, 30.2 vaktum icchasi vaktavyaḥ kasmānmāṃ paruṣāṇyatha //
MBh, 7, 169, 33.1 atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam /
MBh, 7, 170, 19.1 caturdiśaṃ vicitrāśca śataghnyo 'tha hutāśadāḥ /
MBh, 7, 170, 46.1 atha vāpyanayā gurvyā hemavigrahayā raṇe /
MBh, 7, 170, 60.2 tad astravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat //
MBh, 7, 171, 24.2 duryodhano mahārāja droṇaputram athābravīt //
MBh, 7, 171, 53.1 athānyena supuṅkhena śareṇa nataparvaṇā /
MBh, 7, 171, 61.1 tato 'rjunaṃ ṣaḍbhir athājaghāna drauṇāyanir daśabhir vāsudevam /
MBh, 7, 172, 8.2 atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt //
MBh, 7, 172, 54.1 athāparaṃ tapastaptvā dvistato 'nyat punar mahat /
MBh, 7, 172, 65.1 abhivādyātha rudrāya sadyo 'ndhakanipātine /
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 8, 1, 4.2 duḥśāsano 'tha śakunir na nidrām upalebhire //
MBh, 8, 4, 8.1 atha putro vikarṇas te kṣatravratam anusmaran /
MBh, 8, 4, 104.2 athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra /
MBh, 8, 4, 108.3 naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ //
MBh, 8, 8, 19.1 athāpare punaḥ śūrāś cedipāñcālakekayāḥ /
MBh, 8, 8, 36.1 atha kārmukam ādāya mahājaladanisvanam /
MBh, 8, 9, 9.1 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye /
MBh, 8, 9, 16.2 atha tau sāyakais tīkṣṇaiś chādayāmāsa duḥsahaiḥ //
MBh, 8, 9, 17.1 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān /
MBh, 8, 10, 8.1 śrutakarmāṇam atha vai nārācena stanāntare /
MBh, 8, 10, 12.1 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ /
MBh, 8, 10, 19.2 pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān //
MBh, 8, 11, 2.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ /
MBh, 8, 12, 18.1 atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān /
MBh, 8, 12, 18.2 seṣuṇā pāṇināhūya hasan drauṇir athābravīt //
MBh, 8, 12, 27.2 cichedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ //
MBh, 8, 12, 47.1 atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt /
MBh, 8, 12, 51.1 atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam /
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 12, 67.1 athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam /
MBh, 8, 13, 1.2 athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ /
MBh, 8, 13, 3.1 māgadho 'thāpy atikrānto dviradena pramāthinā /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 13, 19.1 athārdhacandreṇa hṛtaṃ kirīṭinā papāta daṇḍasya śiraḥ kṣitiṃ dvipāt /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 14, 5.2 āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 14, 18.1 athārjunarathaṃ vīrās tvadīyāḥ samupādravan /
MBh, 8, 14, 22.1 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha /
MBh, 8, 15, 23.1 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ /
MBh, 8, 15, 24.1 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā /
MBh, 8, 15, 27.1 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ /
MBh, 8, 15, 40.1 dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ /
MBh, 8, 17, 37.1 athānyad dhanur ādāya sahadevaḥ pratāpavān /
MBh, 8, 17, 42.2 athāsmai subahūn bāṇān mādrīputraḥ samācinot //
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 17, 61.1 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ /
MBh, 8, 17, 63.1 athānyad dhanur ādāya karṇo vaikartanas tadā /
MBh, 8, 17, 64.1 uraḥsthair atha tair bāṇair mādrīputro vyarocata /
MBh, 8, 17, 65.2 athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa //
MBh, 8, 17, 82.2 preṣayāmāsa samare śataśo 'tha sahasraśaḥ //
MBh, 8, 17, 86.1 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ /
MBh, 8, 17, 88.2 vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ //
MBh, 8, 17, 96.2 vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati //
MBh, 8, 18, 6.2 athāsya samare kruddho dhvajaṃ cicheda kāñcanam //
MBh, 8, 18, 23.1 chādayāmāsur atha te tava syālasya taṃ ratham /
MBh, 8, 18, 64.1 athānyad dhanur ādāya drupadasyātmajo balī /
MBh, 8, 18, 67.1 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham /
MBh, 8, 19, 11.1 athetarān mahārāja yatamānān mahārathān /
MBh, 8, 19, 19.2 pātayāmāsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 19, 24.1 akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha /
MBh, 8, 19, 27.1 hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata /
MBh, 8, 19, 44.1 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram /
MBh, 8, 19, 45.1 atha tūryasahasrāṇi prāvādyanta mahāmṛdhe /
MBh, 8, 19, 51.1 nāgā hayān samāsādya vikṣipanto bahūn atha /
MBh, 8, 19, 67.2 kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ //
MBh, 8, 20, 13.2 athānyad dhanur ādāya pratyavidhyata pāṇḍavam //
MBh, 8, 20, 23.1 nipapāta tataḥ sātha hemadaṇḍā mahāghanā /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 21, 13.1 atha puruṣavarau kṛtāhnikau bhavam abhipūjya yathāvidhi prabhum /
MBh, 8, 21, 15.1 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ /
MBh, 8, 21, 23.1 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ /
MBh, 8, 21, 24.1 atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 8, 21, 31.1 atha karṇāstram astreṇa pratihatyārjunaḥ svayam /
MBh, 8, 22, 12.1 atha pratīpakartāraṃ satataṃ vijitātmanām /
MBh, 8, 23, 24.1 atha vāpy eka evāhaṃ yotsyāmi kurunandana /
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 23, 33.1 athānyonyasya saṃyogāc cāturvarṇyasya bhārata /
MBh, 8, 24, 9.2 sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan //
MBh, 8, 24, 41.2 ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani /
MBh, 8, 24, 115.1 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
MBh, 8, 24, 144.1 abhigamya tato devā maheśvaram athābruvan /
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 8, 28, 14.1 atha haṃsāḥ samudrānte kadācid abhipātinaḥ /
MBh, 8, 28, 15.1 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan /
MBh, 8, 28, 22.1 atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ /
MBh, 8, 28, 24.2 niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca //
MBh, 8, 28, 30.1 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ /
MBh, 8, 28, 32.1 prapetatuḥ spardhayātha tatas tau haṃsavāyasau /
MBh, 8, 28, 33.1 petivān atha cakrāṅgaḥ petivān atha vāyasaḥ /
MBh, 8, 28, 33.1 petivān atha cakrāṅgaḥ petivān atha vāyasaḥ /
MBh, 8, 28, 34.1 atha kākasya citrāṇi patitānītarāṇi ca /
MBh, 8, 28, 34.2 dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ //
MBh, 8, 28, 39.1 atha haṃsaḥ sa tacchrutvā prāpatat paścimāṃ diśam /
MBh, 8, 28, 43.1 atha haṃso 'bhyatikramya muhūrtam iti ceti ca /
MBh, 8, 29, 26.1 astrāṇi paśyādya mamottamāni brāhmāṇi divyāny atha mānuṣāṇi /
MBh, 8, 30, 64.1 atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā /
MBh, 8, 30, 75.1 ā pāñcālebhyaḥ kuravo naimiṣāś ca matsyāś caivāpy atha jānanti dharmam /
MBh, 8, 31, 37.1 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam /
MBh, 8, 31, 46.2 svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ //
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 32, 7.1 atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe /
MBh, 8, 32, 8.1 atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ /
MBh, 8, 32, 15.1 atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa /
MBh, 8, 32, 31.1 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan /
MBh, 8, 32, 34.2 cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 32, 51.2 kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat //
MBh, 8, 32, 54.1 athānyam api jagrāha suparvāṇaṃ sutejanam /
MBh, 8, 32, 59.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 8, 32, 61.1 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ /
MBh, 8, 32, 64.1 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ /
MBh, 8, 32, 67.1 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ /
MBh, 8, 33, 7.1 atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam /
MBh, 8, 33, 41.1 atha prayāntaṃ rājānam anvayus te tadācyutam /
MBh, 8, 33, 65.2 vasanāny atha varmāṇi hanyamānān hatān api /
MBh, 8, 34, 11.2 sūtaputram athovāca madrāṇām īśvaro vibhuḥ //
MBh, 8, 34, 29.1 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam /
MBh, 8, 34, 33.2 atha taṃ chinnadhanvānam abhyavidhyat stanāntare /
MBh, 8, 37, 12.2 nigṛhya balavat tūrṇaṃ siṃhanādam athānadan //
MBh, 8, 37, 19.1 ity evam uktvā bībhatsur devadattam athādhamat /
MBh, 8, 38, 14.1 yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 25.1 athāsya saśaraṃ cāpaṃ punaś cicheda māriṣa /
MBh, 8, 39, 16.1 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat /
MBh, 8, 39, 17.1 athānyad dhanur ādāya śrutakīrtir mahārathaḥ /
MBh, 8, 39, 23.1 athānyad dhanur ādāya droṇaputraḥ pratāpavān /
MBh, 8, 40, 24.1 athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa /
MBh, 8, 40, 31.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ /
MBh, 8, 40, 49.1 athāparān mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 40, 79.1 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt /
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 40, 128.2 nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ /
MBh, 8, 42, 23.1 athābravīn mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 42, 28.2 niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ //
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 42, 54.1 athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ /
MBh, 8, 44, 22.2 śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ //
MBh, 8, 44, 29.1 athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 44, 31.1 athānyad dhanur ādāya putras te bharatarṣabha /
MBh, 8, 44, 37.2 anyonyam ācchādayatām athābhajyata vāhinī //
MBh, 8, 44, 44.1 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata /
MBh, 8, 44, 44.3 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam //
MBh, 8, 44, 45.3 apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ //
MBh, 8, 44, 50.2 athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ //
MBh, 8, 45, 27.1 athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 8, 45, 45.1 athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ /
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 49, 36.2 athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam //
MBh, 8, 49, 43.1 atha dasyubhayāt kecit tadā tad vanam āviśan /
MBh, 8, 49, 44.1 atha kauśikam abhyetya prāhus taṃ satyavādinam /
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 50, 39.1 ājñaptas tv atha kṛṣṇena dāruko rājasattama /
MBh, 8, 50, 47.1 prayātasyātha pārthasya mahān svedo vyajāyata /
MBh, 8, 51, 75.1 atha droṇasya samare tat kālasadṛśaṃ tadā /
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 54, 1.2 atha tv idānīṃ tumule vimarde dviṣadbhir eko bahubhiḥ samāvṛtaḥ /
MBh, 8, 55, 60.1 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ /
MBh, 8, 56, 13.2 jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 56, 20.2 athainaṃ navabhir bāṇair ājaghāna stanāntare //
MBh, 8, 56, 55.3 nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 57, 29.1 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ /
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 8, 57, 58.1 athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ /
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 58, 27.1 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat /
MBh, 8, 59, 13.1 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ /
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 60, 9.2 athābhinat sutasomaṃ śareṇa sa saṃśitenādhirathir mahātmā //
MBh, 8, 60, 10.1 athākrande tumule vartamāne dhārṣṭadyumne nihate tatra kṛṣṇaḥ /
MBh, 8, 60, 12.1 visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca /
MBh, 8, 60, 20.1 śikhaṇḍinaṃ dvādaśabhiḥ parābhinacchitaiḥ śaraiḥ ṣaḍbhir athottamaujasam /
MBh, 8, 60, 22.1 nimajjatas tān atha karṇasāgare vipannanāvo vaṇijo yathārṇave /
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 62, 30.2 punaś ca pītair niśitaiḥ pṛṣatkaiḥ stanāntare gāḍham athābhyavidhyat //
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 62, 34.1 atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca /
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 62, 42.2 jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ //
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 63, 73.1 athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam /
MBh, 8, 64, 16.1 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunam ātatāyinaḥ /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 8, 65, 16.1 athābravīd vāsudevo 'pi pārthaṃ dṛṣṭvā ratheṣūn pratihanyamānān /
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 8, 65, 42.1 sa cakrarakṣān atha pādarakṣān puraḥsarān pṛṣṭhagopāṃś ca sarvān /
MBh, 8, 65, 44.1 athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ /
MBh, 8, 66, 8.1 athābravīt krodhasaṃraktanetraḥ karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya /
MBh, 8, 66, 12.1 athārjunasyottamagātrabhūṣaṇaṃ dharāviyaddyosalileṣu viśrutam /
MBh, 8, 66, 34.1 sa taṃ vivarmāṇam athottameṣubhiḥ śaraiś caturbhiḥ kupitaḥ parābhinat /
MBh, 8, 66, 48.1 balenātha sa saṃstabhya brahmāstraṃ samudairayat /
MBh, 8, 66, 52.2 brahmāstram arjunaś cāpi saṃmantryātha prayojayat //
MBh, 8, 67, 1.2 athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam /
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 68, 48.1 nabhaḥ paphālātha nanāda corvī vavuś ca vātāḥ paruṣātivelam /
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 8, 69, 13.2 yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ //
MBh, 9, 1, 12.1 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ /
MBh, 9, 1, 34.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 9, 2, 1.2 visṛṣṭāsvatha nārīṣu dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 9, 2, 16.1 bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ /
MBh, 9, 2, 16.2 bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ //
MBh, 9, 2, 19.1 bhīṣmaḥ pitāmahaścaiva bhāradvājo 'tha gautamaḥ /
MBh, 9, 2, 20.1 jalasaṃdho 'thārśyaśṛṅgī rākṣasaścāpyalāyudhaḥ /
MBh, 9, 4, 43.1 pātayitvā vayasyāṃśca bhrātṝn atha pitāmahān /
MBh, 9, 5, 1.2 atha haimavate prasthe sthitvā yuddhābhinandinaḥ /
MBh, 9, 6, 38.2 jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ //
MBh, 9, 6, 39.2 visṛjya sarvān bhrātṝṃśca pāñcālān atha somakān /
MBh, 9, 7, 7.2 kṛpaśca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ //
MBh, 9, 7, 13.3 pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me //
MBh, 9, 7, 17.3 nāthavantam athātmānam amanyata sutastava //
MBh, 9, 8, 45.1 tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān /
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 28.1 athānyaṃ ratham āsthāya dhanur ādāya cāparam /
MBh, 9, 9, 31.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 9, 9, 33.1 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam /
MBh, 9, 9, 63.2 raṇe 'hanyata putraiste śataśo 'tha sahasraśaḥ //
MBh, 9, 10, 20.1 dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca /
MBh, 9, 11, 5.2 tāvakāśca pare caiva sādhu sādhvityathābruvan //
MBh, 9, 11, 20.1 athābhyetya padānyaṣṭau saṃnipāto 'bhavat tayoḥ /
MBh, 9, 11, 22.1 athodyamya gade ghore saśṛṅgāviva parvatau /
MBh, 9, 11, 50.1 atha bhūyo mahārāja śareṇa nataparvaṇā /
MBh, 9, 12, 4.2 madreśvaram avākīrya siṃhanādam athānadat //
MBh, 9, 12, 15.1 athānyad dhanur ādāya dharmaputro mahārathaḥ /
MBh, 9, 12, 16.2 yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ //
MBh, 9, 12, 20.1 bhīmaseno 'tha nārācaṃ jvalantam iva pannagam /
MBh, 9, 12, 25.1 athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ /
MBh, 9, 12, 28.2 nihatān pāṇḍavānmene pāñcālān atha sṛñjayān //
MBh, 9, 13, 14.2 akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ //
MBh, 9, 14, 16.1 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ /
MBh, 9, 14, 20.1 athānyad dhanur ādāya mādrīputro mahārathaḥ /
MBh, 9, 14, 24.1 athāsya saśaraṃ cāpaṃ muṣṭau cicheda māriṣa /
MBh, 9, 14, 28.1 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ /
MBh, 9, 15, 29.2 mahatā harṣajenātha nādena kurupuṃgavāḥ //
MBh, 9, 15, 63.1 athāsya nijaghānāśvāṃścaturo nataparvabhiḥ /
MBh, 9, 15, 63.2 dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī //
MBh, 9, 16, 1.2 athānyad dhanur ādāya balavad vegavattaram /
MBh, 9, 16, 7.2 samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ //
MBh, 9, 16, 9.1 saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena /
MBh, 9, 16, 17.1 tato 'tividdho 'tha yudhiṣṭhiro 'pi susamprayuktena śareṇa rājan /
MBh, 9, 16, 26.1 athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt /
MBh, 9, 16, 29.2 chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat //
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 16, 31.1 athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 33.1 tenātha śabdena vibhīṣaṇena tavābhitaptaṃ balam aprahṛṣṭam /
MBh, 9, 16, 37.1 taccāpi śalyasya niśamya karma mahātmano bhāgam athāvaśiṣṭam /
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 16, 81.2 athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata //
MBh, 9, 17, 13.2 dhṛṣṭadyumno 'tha śaineyo draupadeyāśca sarvaśaḥ //
MBh, 9, 17, 20.2 atha kasmāt parān eva ghnato marṣayase nṛpa //
MBh, 9, 17, 30.1 athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ /
MBh, 9, 17, 39.2 diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ //
MBh, 9, 18, 26.2 tathānyānnṛpatīn vīrāñ śataśo 'tha sahasraśaḥ //
MBh, 9, 19, 10.1 śrutvā ninādaṃ tvatha kauravāṇāṃ harṣād vimuktaṃ saha śaṅkhaśabdaiḥ /
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 9, 20, 36.2 athānyaṃ ratham āsthāya hārdikyaḥ samapadyata //
MBh, 9, 21, 23.1 athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 21, 29.2 athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 22, 8.2 atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram //
MBh, 9, 22, 46.2 hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 52.2 vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 55.1 sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate /
MBh, 9, 22, 64.2 yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 69.2 hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 80.1 athotthiteṣu bahuṣu kabandheṣu janādhipa /
MBh, 9, 24, 49.1 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham /
MBh, 9, 25, 19.2 athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat //
MBh, 9, 25, 27.2 athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat /
MBh, 9, 26, 38.1 satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ /
MBh, 9, 27, 17.1 nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ /
MBh, 9, 27, 19.1 prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt /
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 27, 41.1 athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
MBh, 9, 27, 43.2 āsasāda raṇe yāntaṃ sahadevo 'tha saubalam //
MBh, 9, 29, 26.1 tāṃstathā samudīkṣyātha kauravāṇāṃ mahārathān /
MBh, 9, 29, 39.1 atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha /
MBh, 9, 30, 33.2 atha vā nihato 'smābhir bhūmau svapsyasi bhārata //
MBh, 9, 30, 63.2 atha vā nihato 'smābhir vraja lokān anuttamān //
MBh, 9, 31, 58.1 atha vā phalgunenādya tvayā vā bharatarṣabha /
MBh, 9, 32, 2.2 arjunaṃ nakulaṃ vāpi sahadevam athāpi vā //
MBh, 9, 32, 12.1 phalgunaṃ vā bhavantaṃ vā mādrīputrāvathāpi vā /
MBh, 9, 32, 28.1 tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt /
MBh, 9, 32, 36.2 bhīmasenastadā rājan duryodhanam athābravīt //
MBh, 9, 33, 9.1 bhīmaseno 'tha balavān putrastava janādhipa /
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 9, 34, 47.1 śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt /
MBh, 9, 34, 51.1 tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt /
MBh, 9, 34, 63.1 devāstasya vacaḥ śrutvā gatvā dakṣam athābruvan /
MBh, 9, 34, 72.1 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ /
MBh, 9, 34, 74.1 sa visṛṣṭo mahārāja jagāmātha svam ālayam /
MBh, 9, 34, 80.1 udapānam athāgacchat tvarāvān keśavāgrajaḥ /
MBh, 9, 35, 1.3 tritasya ca mahārāja jagāmātha halāyudhaḥ //
MBh, 9, 35, 4.2 tatastau vai śaśāpātha trito brāhmaṇasattamaḥ //
MBh, 9, 35, 25.1 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ /
MBh, 9, 35, 37.1 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ /
MBh, 9, 35, 41.2 ūcuścātha mahābhāgaṃ prāptā bhāgārthino vayam //
MBh, 9, 35, 42.1 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ /
MBh, 9, 36, 55.2 babhūva vismayastatra rāmasyātha mahātmanaḥ //
MBh, 9, 37, 12.1 tacchrutvā bhagavān prītaḥ sasmārātha sarasvatīm /
MBh, 9, 38, 19.1 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ /
MBh, 9, 39, 13.2 sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ //
MBh, 9, 40, 9.1 ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit /
MBh, 9, 40, 16.2 athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa //
MBh, 9, 40, 17.2 atha vaiprāśnikāṃstatra papraccha janamejaya //
MBh, 9, 41, 26.1 atha kūle svake rājañ japantam ṛṣisattamam /
MBh, 9, 41, 33.2 athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā //
MBh, 9, 41, 35.2 abravīd atha saṃkruddho viśvāmitro hyamarṣaṇaḥ //
MBh, 9, 41, 38.1 atharṣayaśca devāśca gandharvāpsarasastathā /
MBh, 9, 42, 2.1 athājagmustato rājan rākṣasāstatra bhārata /
MBh, 9, 42, 4.1 kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ /
MBh, 9, 42, 6.1 athāgamya mahābhāgāstat tīrthaṃ dāruṇaṃ tadā /
MBh, 9, 42, 10.2 duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ //
MBh, 9, 42, 12.1 evam uktvā saricchreṣṭhām ūcuste 'tha parasparam /
MBh, 9, 43, 9.1 atha gaṅgāpi taṃ garbham asahantī vidhāraṇe /
MBh, 9, 43, 10.2 dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ //
MBh, 9, 43, 29.2 sādhyā viśve 'tha maruto vasavaḥ pitarastathā //
MBh, 9, 45, 6.1 uttejanī jayatsenā kamalākṣyatha śobhanā /
MBh, 9, 45, 16.2 khaśayā curvyuṭir vāmā krośanātha taḍitprabhā //
MBh, 9, 46, 5.4 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan //
MBh, 9, 46, 16.3 śamīgarbham athāsādya nanāśa bhagavāṃstataḥ //
MBh, 9, 47, 21.2 akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat //
MBh, 9, 47, 24.1 atha tat karma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ /
MBh, 9, 47, 32.2 athāgamat trinayanaḥ suprīto varadastadā //
MBh, 9, 48, 10.2 munīṃścaivābhivādyātha yamunātīrtham āgamat //
MBh, 9, 49, 8.2 jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ //
MBh, 9, 49, 16.1 tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ /
MBh, 9, 49, 42.1 tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ /
MBh, 9, 49, 63.1 athābravīd ṛṣivaro devān vai nāradastadā /
MBh, 9, 50, 7.1 pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ /
MBh, 9, 50, 31.2 prajāpatisutenātha bhṛguṇā lokabhāvanaḥ //
MBh, 9, 50, 34.1 atha kāle vyatikrānte mahatyatibhayaṃkare /
MBh, 9, 50, 39.1 atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 9, 50, 41.1 atha kaścid ṛṣisteṣāṃ sārasvatam upeyivān /
MBh, 9, 50, 51.1 tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha /
MBh, 9, 51, 5.1 subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā /
MBh, 9, 53, 9.2 ṛṣīṃstān abhivādyātha pārśve himavato 'cyutaḥ /
MBh, 9, 53, 15.2 ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ //
MBh, 9, 54, 4.2 prītyā paramayā yukto yudhiṣṭhiram athābravīt //
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 55, 15.1 evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ /
MBh, 9, 56, 13.1 āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam /
MBh, 9, 56, 18.2 parāvartanasaṃvartam avaplutam athāplutam /
MBh, 9, 57, 1.3 athābravīd arjunastu vāsudevaṃ yaśasvinam //
MBh, 9, 57, 20.1 dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca /
MBh, 9, 57, 42.2 athāsya samabhidrutya samutkramya ca siṃhavat //
MBh, 9, 57, 44.2 ūrū duryodhanasyātha babhañja priyadarśanau //
MBh, 9, 57, 50.1 tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām /
MBh, 9, 58, 21.1 ghātayitvā vayasyāṃśca bhrātṝn atha pitṝṃstathā /
MBh, 9, 60, 45.2 yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame //
MBh, 9, 61, 9.2 athāham avarokṣyāmi paścād bharatasattama //
MBh, 9, 61, 11.1 atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām /
MBh, 9, 61, 12.1 athāvatīrṇe bhūtānām īśvare sumahātmani /
MBh, 9, 61, 13.2 atha dīpto 'gninā hyāśu prajajvāla mahīpate //
MBh, 9, 61, 31.1 rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān /
MBh, 9, 61, 31.2 bhūṣaṇānyatha mukhyāni kambalānyajināni ca /
MBh, 9, 61, 34.1 athābravīnmahārāja vāsudevo mahāyaśāḥ /
MBh, 9, 61, 36.2 nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ //
MBh, 9, 62, 9.2 yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat //
MBh, 9, 62, 30.1 keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ /
MBh, 9, 63, 6.3 garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt //
MBh, 9, 63, 27.1 suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā /
MBh, 9, 63, 41.2 cacālātha sanirhrādā diśaścaivāvilābhavan //
MBh, 9, 64, 48.2 tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām //
MBh, 10, 1, 32.2 naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan //
MBh, 10, 1, 38.1 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ /
MBh, 10, 2, 19.2 kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet /
MBh, 10, 6, 9.2 prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ //
MBh, 10, 6, 14.1 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam /
MBh, 10, 6, 33.1 kapardinaṃ prapadyātha devadevam umāpatim /
MBh, 10, 7, 26.2 māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ //
MBh, 10, 7, 50.1 atha drauṇir dhanuṣpāṇir baddhagodhāṅgulitravān /
MBh, 10, 7, 52.2 upahāraṃ mahāmanyur athātmānam upāharat //
MBh, 10, 7, 65.1 athāviṣṭo bhagavatā bhūyo jajvāla tejasā /
MBh, 10, 8, 12.1 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata /
MBh, 10, 8, 70.2 śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ //
MBh, 10, 8, 94.2 jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ //
MBh, 10, 8, 145.1 atha kasmāddhate kṣatre karmedaṃ kṛtavān asau /
MBh, 10, 9, 48.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 10, 11, 21.3 bhīmasenam athābhyetya kupitā vākyam abravīt //
MBh, 10, 12, 9.1 ityuktavān guruḥ putraṃ droṇaḥ paścād athoktavān /
MBh, 10, 12, 22.1 atha tad dakṣiṇenāpi grahītum upacakrame /
MBh, 10, 12, 24.1 nivṛttam atha taṃ tasmād abhiprāyād vicetasam /
MBh, 10, 15, 11.1 drauṇir apyatha samprekṣya tāv ṛṣī purataḥ sthitau /
MBh, 10, 16, 19.2 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām /
MBh, 10, 18, 8.2 ājagāmātha tatraiva yatra devāḥ samījire //
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 3, 9.2 kiṃcit prakriyamāṇaṃ vā kṛtamātram athāpi vā //
MBh, 11, 3, 10.1 chinnaṃ vāpyavaropyantam avatīrṇam athāpi vā /
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā //
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā //
MBh, 11, 3, 11.2 atha vā paribhujyantam evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 12.1 garbhastho vā prasūto vāpyatha vā divasāntaraḥ /
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 11, 5, 8.1 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam /
MBh, 11, 5, 13.1 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ /
MBh, 11, 7, 9.1 athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa /
MBh, 11, 8, 5.1 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ /
MBh, 11, 14, 1.2 tacchrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat /
MBh, 11, 15, 12.3 rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi //
MBh, 11, 15, 16.1 tām uvācātha gāndhārī saha vadhvā yaśasvinīm /
MBh, 11, 16, 13.2 mahārhebhyo 'tha yānebhyo vikrośantyo nipetire //
MBh, 11, 19, 9.1 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam /
MBh, 11, 24, 23.1 yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ /
MBh, 11, 26, 38.1 anyāṃśca pārthivān rājañ śataśo 'tha sahasraśaḥ /
MBh, 12, 1, 26.2 asmākaṃ śamakāmā vai tvaṃ ca putro mametyatha //
MBh, 12, 1, 34.1 taṃ putragṛddhinī bhūyo mātā putram athābravīt /
MBh, 12, 1, 36.2 atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ //
MBh, 12, 2, 9.1 vidyādhikam athālakṣya dhanurvede dhanaṃjayam /
MBh, 12, 2, 29.1 ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ /
MBh, 12, 3, 6.1 atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ /
MBh, 12, 3, 7.1 sa tasyorum athāsādya bibheda rudhirāśanaḥ /
MBh, 12, 3, 22.1 śāpasyānto bhaved brahmann ityevaṃ tam athābruvam /
MBh, 12, 5, 4.1 bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ /
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
MBh, 12, 8, 1.2 athārjuna uvācedam adhikṣipta ivākṣamī /
MBh, 12, 10, 23.2 athaitena prakāreṇa puṇyam āhur na tāñ janāḥ //
MBh, 12, 10, 26.1 atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute /
MBh, 12, 11, 13.2 atha sarvāṇi karmāṇi mantrasiddhāni cakṣate //
MBh, 12, 11, 16.1 atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ /
MBh, 12, 12, 14.2 athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ //
MBh, 12, 12, 16.1 śamo damastapo dānaṃ satyaṃ śaucam athārjavam /
MBh, 12, 12, 23.2 athāpare mahāyajñānmanasaiva vitanvate //
MBh, 12, 12, 31.2 tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha //
MBh, 12, 13, 7.1 athāpi ca sahotpattiḥ sattvasya pralayastathā /
MBh, 12, 15, 12.1 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 19, 18.1 athaikāntavyudāsena śarīre pañcabhautike /
MBh, 12, 24, 4.2 yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt //
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 29, 25.2 sahasraśo 'tha śataśastato 'smayata vaitithiḥ //
MBh, 12, 30, 18.1 tapasā ceṅgitenātha parvato 'tha bubodha tat /
MBh, 12, 30, 18.1 tapasā ceṅgitenātha parvato 'tha bubodha tat /
MBh, 12, 30, 29.1 atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām /
MBh, 12, 30, 41.3 parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān //
MBh, 12, 30, 41.3 parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān //
MBh, 12, 31, 23.1 sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye /
MBh, 12, 32, 19.1 athābhipattir lokasya kartavyā śubhapāpayoḥ /
MBh, 12, 32, 20.1 athāpi loke karmāṇi samāvartanta bhārata /
MBh, 12, 34, 19.2 kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam //
MBh, 12, 35, 16.2 yeṣu yeṣu nimitteṣu na limpantyatha tacchṛṇu //
MBh, 12, 36, 13.2 sa pāvayatyathātmānam iha loke paratra ca //
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 12, 39, 1.3 didṛkṣūṇāṃ sahasrāṇi samājagmur bahūnyatha //
MBh, 12, 39, 40.1 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ /
MBh, 12, 39, 43.1 tato devāḥ sametyātha brahmāṇam idam abruvan /
MBh, 12, 41, 1.3 śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata //
MBh, 12, 41, 2.2 tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ //
MBh, 12, 47, 9.2 bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat //
MBh, 12, 47, 72.2 kṛtāñjaliṃ praṇatam athāparaṃ janaṃ sa keśihā muditamanābhyanandata //
MBh, 12, 49, 14.2 bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat //
MBh, 12, 49, 15.2 tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha //
MBh, 12, 49, 16.1 atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā /
MBh, 12, 49, 32.2 sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye //
MBh, 12, 49, 34.2 dadāha kārtavīryasya śailān atha vanāni ca //
MBh, 12, 49, 57.2 srukpragrahavatā rājañ śrīmān vākyam athābravīt //
MBh, 12, 49, 68.1 tathānukampamānena yajvanāthāmitaujasā /
MBh, 12, 50, 9.1 avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ /
MBh, 12, 52, 19.1 yad yacca dharmasaṃyuktam arthayuktam athāpi vā /
MBh, 12, 53, 19.1 āgacchatsvatha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu /
MBh, 12, 54, 12.1 athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 12, 55, 1.2 athābravīnmahātejā vākyaṃ kauravanandanaḥ /
MBh, 12, 55, 19.1 athāsya pādau jagrāha bhīṣmaścābhinananda tam /
MBh, 12, 55, 20.1 tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām /
MBh, 12, 57, 29.1 akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ /
MBh, 12, 59, 21.2 nāśācca brahmaṇo rājan dharmo nāśam athāgamat //
MBh, 12, 59, 22.1 naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman /
MBh, 12, 59, 40.1 prakāśaścāprakāśaśca daṇḍo 'tha pariśabditaḥ /
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 59, 63.2 apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā //
MBh, 12, 59, 93.1 atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim /
MBh, 12, 59, 98.2 abhipede mahīrājyam athendriyavaśo 'bhavat //
MBh, 12, 59, 109.1 tam ūcur atha devāste te caiva paramarṣayaḥ /
MBh, 12, 59, 134.2 atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā //
MBh, 12, 59, 137.1 sthāpanām atha devānāṃ na kaścid ativartate /
MBh, 12, 61, 13.1 athātra nārāyaṇagītam āhur maharṣayastāta mahānubhāvāḥ /
MBh, 12, 65, 8.1 traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 66, 10.1 vedādhyayananityatvaṃ kṣamāthācāryapūjanam /
MBh, 12, 67, 6.1 atha ced abhivarteta rājyārthī balavattaraḥ /
MBh, 12, 67, 18.3 yaśca na svam athādadyāt tyājyā nastādṛśā iti //
MBh, 12, 67, 36.1 bhojanānyatha pānāni rājñe dadyur gṛhāṇi ca /
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 69, 36.2 vināśayed vā sarvasvaṃ balenātha svakena vai //
MBh, 12, 69, 47.2 gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ //
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 69, 54.1 atha saṃnicayaṃ kuryād rājā parabalārditaḥ /
MBh, 12, 69, 66.2 dvaidhībhāvastathānyeṣāṃ saṃśrayo 'tha parasya ca //
MBh, 12, 69, 68.1 dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ /
MBh, 12, 72, 4.2 atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ //
MBh, 12, 72, 10.1 baliṣaṣṭhena śulkena daṇḍenāthāparādhinām /
MBh, 12, 72, 18.1 atha rāṣṭram upāyena bhujyamānaṃ surakṣitam /
MBh, 12, 72, 21.2 atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 77, 4.1 ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ /
MBh, 12, 77, 5.1 aśvārohā gajārohā rathino 'tha padātayaḥ /
MBh, 12, 79, 12.2 atha tāta yadā sarvāḥ śastram ādadate prajāḥ /
MBh, 12, 79, 19.2 atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati /
MBh, 12, 79, 35.2 dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan //
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 83, 32.1 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ /
MBh, 12, 86, 11.1 tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet /
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 87, 4.1 ṣaḍvidhaṃ durgam āsthāya purāṇyatha niveśayet /
MBh, 12, 89, 10.1 tatastān bhedayitvātha parasparavivakṣitān /
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 91, 22.2 atha so 'nvatapat paścācchriyaṃ dṛṣṭvā puraṃdare //
MBh, 12, 93, 11.1 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ /
MBh, 12, 93, 16.1 atha pāpaṃ kṛtaṃ buddhyā na ca paśyatyabuddhimān /
MBh, 12, 93, 17.1 atha mānayitur dātuḥ śuklasya rasavedinaḥ /
MBh, 12, 94, 33.1 atha yo guṇasampannān hṛdayasyāpriyān api /
MBh, 12, 96, 1.2 atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi /
MBh, 12, 96, 5.1 aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇātyathāparaḥ /
MBh, 12, 96, 6.2 atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet /
MBh, 12, 96, 8.2 sa cet sasainya āgacchet sasainyastam athāhvayet //
MBh, 12, 96, 9.2 atha ced dharmato yudhyed dharmeṇaiva nivārayet //
MBh, 12, 96, 21.2 athainam abhinindanti bhinnaṃ kumbham ivāśmani /
MBh, 12, 97, 9.1 atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ /
MBh, 12, 98, 2.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ /
MBh, 12, 98, 7.1 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 99, 17.2 jvalanto niśitāḥ pītāḥ srucastasyātha satriṇaḥ //
MBh, 12, 101, 3.2 teṣāṃ prativighātārthaṃ pravakṣyāmyatha naigamam /
MBh, 12, 101, 8.2 phalakānyatha carmāṇi pratikalpyānyanekaśaḥ /
MBh, 12, 101, 15.2 atha śatrupratīghātam āpadarthaṃ parāyaṇam //
MBh, 12, 103, 24.1 abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha /
MBh, 12, 104, 14.1 athāsya praharet kāle kiṃcid vicalite pade /
MBh, 12, 106, 1.2 atha cet pauruṣaṃ kiṃcit kṣatriyātmani paśyasi /
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 112, 20.1 atha sampūjya tad vākyaṃ mṛgendrasya mahātmanaḥ /
MBh, 12, 112, 44.2 athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare //
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 112, 67.1 tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ /
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 113, 11.1 atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 117, 28.1 athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ /
MBh, 12, 121, 11.1 athoktam etad vacanaṃ prāg eva manunā purā /
MBh, 12, 121, 26.2 hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam //
MBh, 12, 121, 55.1 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ /
MBh, 12, 121, 57.1 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ /
MBh, 12, 122, 2.2 muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam //
MBh, 12, 122, 19.1 tasmin antarhite cātha prajānāṃ saṃkaro 'bhavat /
MBh, 12, 122, 22.2 sampūjya varadaṃ devaṃ mahādevam athābravīt //
MBh, 12, 123, 11.2 aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam //
MBh, 12, 123, 22.1 prasādayen madhurayā vācāpyatha ca karmaṇā /
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 125, 20.1 praviśya tu mahāraṇyaṃ tāpasānām athāśramam /
MBh, 12, 125, 31.1 āśāvān puruṣo yaḥ syād antarikṣam athāpi vā /
MBh, 12, 126, 10.2 pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ //
MBh, 12, 126, 23.1 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam /
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 128, 38.1 arthārtham anyad bhavati viparītam athāparam /
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 130, 8.2 tad eva madhyāḥ sevante medhāvī cāpyathottaram //
MBh, 12, 130, 15.3 mārdavād atha lobhād vā te brūyur vākyam īdṛśam //
MBh, 12, 131, 5.2 tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet //
MBh, 12, 131, 12.2 alpāpyatheha maryādā loke bhavati pūjitā //
MBh, 12, 132, 8.2 atha tasmād udvijate sarvo loko vṛkād iva //
MBh, 12, 132, 12.1 prasādayenmadhurayā vācāpyatha ca karmaṇā /
MBh, 12, 135, 9.1 atha saṃpratipattijñaḥ prābravīd dīrghadarśinam /
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 63.1 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ /
MBh, 12, 136, 82.1 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam /
MBh, 12, 136, 84.1 atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam /
MBh, 12, 136, 95.1 athātmakṛtyatvaritaḥ samyak praśrayam ācaran /
MBh, 12, 136, 112.1 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam /
MBh, 12, 136, 115.2 vipramukto 'tha mārjārastam evābhyapatad drumam //
MBh, 12, 136, 117.1 unmātham apyathādāya caṇḍālo vīkṣya sarvaśaḥ /
MBh, 12, 136, 117.2 vihatāśaḥ kṣaṇenātha tasmād deśād apākramat /
MBh, 12, 137, 11.1 atha sā śakunī rājann āgamat phalahārikā /
MBh, 12, 137, 66.2 uśanāścātha gāthe dve prahrādāyābravīt purā //
MBh, 12, 137, 69.2 athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani //
MBh, 12, 137, 94.1 bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ /
MBh, 12, 137, 108.3 rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam //
MBh, 12, 138, 18.2 athainam āgate kāle bhindyād ghaṭam ivāśmani //
MBh, 12, 138, 29.1 kālākālau sampradhārya balābalam athātmanaḥ /
MBh, 12, 138, 40.1 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca /
MBh, 12, 138, 44.2 athāsya praharet kāle kiṃcid vicalite pade //
MBh, 12, 138, 54.2 api cāsya śiraśchittvā rudyācchoced athāpi vā //
MBh, 12, 139, 26.1 viśvāmitro 'tha bhagavānmaharṣir aniketanaḥ /
MBh, 12, 139, 60.1 aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ /
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 140, 14.2 vijñānam atha vidyānāṃ na samyag iti vartate //
MBh, 12, 141, 16.1 tataḥ kadācit tasyātha vanasthasya samudgataḥ /
MBh, 12, 142, 1.2 atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ /
MBh, 12, 142, 13.2 kapotī lubdhakenātha yattā vacanam abravīt //
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 12, 142, 42.1 agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam /
MBh, 12, 143, 3.1 sa vinindann athātmānaṃ punaḥ punar uvāca ha /
MBh, 12, 147, 14.2 atha cet tapyase pāpair dharmaṃ ced anupaśyasi //
MBh, 12, 149, 3.1 bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ /
MBh, 12, 149, 13.1 viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam /
MBh, 12, 149, 24.1 kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca /
MBh, 12, 149, 32.1 dhanaṃ gāśca suvarṇaṃ ca maṇiratnam athāpi ca /
MBh, 12, 149, 45.2 snehaṃ hi karuṇaṃ dṛṣṭvā mamāpyaśrūṇyathāgaman //
MBh, 12, 149, 49.1 atha vāstaṃ gate sūrye saṃdhyākāla upasthite /
MBh, 12, 151, 13.1 atha niścitya manasā śalmalir vātakāritam /
MBh, 12, 151, 21.2 ājagāmātha taṃ deśaṃ sthito yatra sa śalmaliḥ //
MBh, 12, 152, 11.1 jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ /
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 156, 9.1 tyāgo dhyānam athāryatvaṃ dhṛtiśca satataṃ sthirā /
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā //
MBh, 12, 159, 10.2 tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ //
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi vā /
MBh, 12, 159, 51.2 ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param /
MBh, 12, 159, 54.2 prāyaścittānyathānyāni pravakṣyāmyanupūrvaśaḥ //
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 160, 14.2 saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān //
MBh, 12, 160, 25.1 akṛṣṭāścaiva haṃsāśca ṛṣayo 'thāgniyonijāḥ /
MBh, 12, 160, 31.1 atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ /
MBh, 12, 160, 63.2 jayenādbhutakalpena devadevam athārcayan //
MBh, 12, 160, 71.1 adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ /
MBh, 12, 160, 80.2 rohiṇyo gotram asyātha rudraśca gurur uttamaḥ //
MBh, 12, 161, 40.1 tato muhūrtād atha dharmarājo vākyāni teṣām anucintya samyak /
MBh, 12, 162, 9.2 piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ //
MBh, 12, 162, 10.1 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavastathā /
MBh, 12, 162, 22.1 doṣāṃśca lobhamohādīn artheṣu yuvatiṣvatha /
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 162, 34.1 kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpyathākarot /
MBh, 12, 162, 34.2 tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye /
MBh, 12, 163, 3.2 mattena dviradenātha nihataḥ prāyaśo 'bhavat //
MBh, 12, 163, 6.1 sa panthānam athāsādya samudrābhisaraṃ tadā /
MBh, 12, 164, 9.1 athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā /
MBh, 12, 165, 17.1 suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam /
MBh, 12, 166, 1.2 atha tatra mahārciṣmān analo vātasārathiḥ /
MBh, 12, 166, 14.1 tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ /
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 167, 3.1 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā /
MBh, 12, 167, 14.1 atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ /
MBh, 12, 168, 27.1 atha ye buddhim aprāptā vyatikrāntāśca mūḍhatām /
MBh, 12, 168, 47.2 atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā //
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 170, 17.1 athainaṃ rūpamānaśca dhanamānaśca vindati /
MBh, 12, 173, 6.1 ārtaḥ sa patitaḥ kruddhastyaktvātmānam athābravīt /
MBh, 12, 173, 13.1 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī /
MBh, 12, 173, 52.2 anujñātaśca tenātha praviveśa svam āśramam //
MBh, 12, 175, 12.1 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ /
MBh, 12, 177, 22.1 śrotraṃ ghrāṇam athāsyaṃ ca hṛdayaṃ koṣṭham eva ca /
MBh, 12, 177, 23.1 śleṣmā pittam atha svedo vasā śoṇitam eva ca /
MBh, 12, 178, 16.1 eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam /
MBh, 12, 186, 22.1 śmaśrukarmaṇi samprāpte kṣute snāne 'tha bhojane /
MBh, 12, 187, 31.1 atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ /
MBh, 12, 187, 32.1 atha yanmohasaṃyuktam avyaktam iva yad bhavet /
MBh, 12, 189, 14.2 saṃnyasyatyatha vā tāṃ vai samādhau paryavasthitaḥ //
MBh, 12, 189, 20.1 atha vā necchate tatra brahmakāyaniṣevaṇam /
MBh, 12, 190, 7.1 athaiśvaryapravṛttaḥ sañ jāpakastatra rajyate /
MBh, 12, 190, 12.3 sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet //
MBh, 12, 191, 5.1 caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ /
MBh, 12, 192, 18.1 samāpte niyame tasmin atha viprasya dhīmataḥ /
MBh, 12, 192, 28.2 atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho /
MBh, 12, 192, 32.3 mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ //
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 192, 49.1 atha vā sarvam eveha japyakaṃ māmakaṃ phalam /
MBh, 12, 192, 56.1 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi /
MBh, 12, 192, 118.2 atha vāgniṃ samāyāti sūryam āviśate 'pi vā //
MBh, 12, 192, 121.1 atha tatra virāgī sa gacchati tvatha saṃśayam /
MBh, 12, 192, 121.1 atha tatra virāgī sa gacchati tvatha saṃśayam /
MBh, 12, 193, 1.3 brāhmaṇo vātha vā rājā tanme brūhi pitāmaha //
MBh, 12, 193, 10.1 sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca /
MBh, 12, 193, 14.1 atha svargastathā rūpī brāhmaṇaṃ vākyam abravīt /
MBh, 12, 193, 15.1 atha tau sahitau rājann anyonyena vidhānataḥ /
MBh, 12, 193, 19.1 tāludeśam athoddālya brāhmaṇasya mahātmanaḥ /
MBh, 12, 193, 24.2 athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ //
MBh, 12, 194, 3.2 bṛhaspatiḥ praśnam imaṃ purāṇaṃ papraccha śiṣyo 'tha guruṃ praṇamya //
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 195, 8.1 yathā ca kaścit sukṛtair manuṣyaḥ śubhāśubhaṃ prāpnute 'thāvirodhāt /
MBh, 12, 195, 16.2 na cāpi taiḥ sādhayate 'tha kāryaṃ te taṃ na paśyanti sa paśyate tān //
MBh, 12, 197, 8.2 athādarśatalaprakhye paśyatyātmānam ātmani //
MBh, 12, 199, 1.3 atha tad drakṣyase brahma maṇau sūtram ivārpitam //
MBh, 12, 199, 2.2 muktāsvatha pravāleṣu mṛnmaye rājate tathā //
MBh, 12, 199, 19.1 anāditvād anantatvāt tad anantam athāvyayam /
MBh, 12, 200, 45.1 nārado 'pyatha kṛṣṇasya paraṃ mene narādhipa /
MBh, 12, 201, 15.1 bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā /
MBh, 12, 201, 18.2 ajaikapād ahirbudhnyo virūpākṣo 'tha raivataḥ //
MBh, 12, 201, 25.1 yavakrīto 'tha raibhyaśca arvāvasuparāvasū /
MBh, 12, 201, 31.2 gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ //
MBh, 12, 202, 11.1 athāditeyāḥ saṃtrastā brahmāṇam idam abruvan /
MBh, 12, 203, 16.1 atha yad yad yadā bhāvi kālayogād yugādiṣu /
MBh, 12, 203, 29.1 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 206, 4.1 kāmāt krodham avāpyātha lobhamohau ca mānavāḥ /
MBh, 12, 210, 4.1 pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt /
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 212, 12.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca mūrtyatha /
MBh, 12, 212, 21.1 hastau karmendriyaṃ jñeyam atha pādau gatīndriyam /
MBh, 12, 212, 31.1 atha yanmohasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 212, 38.2 atha tatrāpyupādatte tamo vyaktam ivānṛtam //
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam //
MBh, 12, 215, 10.1 atha te lakṣyate buddhiḥ samā bālajanair iha /
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 217, 43.1 saṃrakṣāmi vilumpāmi dadāmyaham athādade /
MBh, 12, 218, 1.2 śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ /
MBh, 12, 220, 51.2 bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ //
MBh, 12, 221, 10.1 atha bhāskaram udyantaṃ raśmijālapuraskṛtam /
MBh, 12, 221, 56.2 aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn //
MBh, 12, 221, 62.1 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ /
MBh, 12, 221, 71.1 adhīyante 'vratāḥ kecid vṛthāvratam athāpare /
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /
MBh, 12, 226, 7.2 athānyān āśramān paścāt pūto gacchati karmabhiḥ //
MBh, 12, 227, 1.2 trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ /
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 12, 228, 12.1 atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ /
MBh, 12, 228, 16.1 athāsya yogayuktasya siddhim ātmani paśyataḥ /
MBh, 12, 228, 18.1 atha dhūmasya virame dvitīyaṃ rūpadarśanam /
MBh, 12, 228, 20.1 atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apyajaḥ /
MBh, 12, 228, 25.2 ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavatyatha //
MBh, 12, 228, 31.2 vyaktam avyaktajaṃ caiva tathā buddham athetarat /
MBh, 12, 228, 37.1 atha yogād vimucyante kāraṇair yair nibodha me /
MBh, 12, 229, 1.2 atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ /
MBh, 12, 229, 11.2 jarāyvaṇḍam athodbhedaṃ svedaṃ cāpyupalakṣayet //
MBh, 12, 233, 5.2 tasya pakṣasya sadṛśam idaṃ mama bhaved atha //
MBh, 12, 233, 6.1 dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ /
MBh, 12, 234, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 235, 3.1 aśvastano 'tha kāpotīm āśrito vṛttim āharet /
MBh, 12, 236, 17.1 sāṃkṛtiḥ sudivā taṇḍir yavānno 'tha kṛtaśramaḥ /
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 248, 4.1 atha ceme mahāprājña śerate hi gatāsavaḥ /
MBh, 12, 248, 11.1 tasya tad vacanaṃ śrutvā nārado 'tha tapodhanaḥ /
MBh, 12, 249, 17.2 dadṛśāte 'tha tau kanyāṃ devau viśveśvarāvubhau //
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 251, 12.3 yadā niyatidaurbalyam athaiṣām eva rocate //
MBh, 12, 251, 18.1 yadā niyatikārpaṇyam athaiṣām eva rocate /
MBh, 12, 251, 23.2 atha cellābhasamaye sthitir dharme 'pi śobhanā //
MBh, 12, 253, 18.1 atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho /
MBh, 12, 253, 23.1 atītāsvatha varṣāsu śaratkāla upasthite /
MBh, 12, 253, 27.1 aṇḍebhyastvatha puṣṭebhyaḥ prajāyanta śakuntakāḥ /
MBh, 12, 253, 29.1 tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ /
MBh, 12, 253, 34.1 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa /
MBh, 12, 253, 40.2 udayantam athādityam abhyagacchanmahātapāḥ //
MBh, 12, 253, 42.1 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ /
MBh, 12, 253, 50.3 khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama //
MBh, 12, 255, 36.2 atha svakarmaṇā kena vāṇija prāpnuyāt sukham /
MBh, 12, 258, 1.2 kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā /
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 258, 56.2 cirakāriṃ dadarśātha putraṃ sthitam athāntike //
MBh, 12, 258, 56.2 cirakāriṃ dadarśātha putraṃ sthitam athāntike //
MBh, 12, 259, 5.2 atha ced avadho dharmo dharmaḥ ko jātucid bhavet /
MBh, 12, 259, 6.2 lokayātrā na caiva syād atha ced vettha śaṃsa naḥ //
MBh, 12, 259, 34.1 atha prathamakalpena satyavan saṃkaro bhavet /
MBh, 12, 260, 20.2 paśavaścātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ //
MBh, 12, 261, 3.1 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ /
MBh, 12, 261, 45.2 yad yad ācarate śāstram atha sarvapravṛttiṣu /
MBh, 12, 263, 6.1 atha saumyena vapuṣā devānucaram antike /
MBh, 12, 263, 17.1 paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ /
MBh, 12, 263, 30.2 pārśvato 'bhyāgato nyastānyatha nirvedam āgataḥ //
MBh, 12, 263, 41.1 samāgamya sa tenātha pūjāṃ cakre yathāvidhi /
MBh, 12, 265, 15.1 so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ /
MBh, 12, 267, 14.1 rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ /
MBh, 12, 267, 17.2 vicārya manasā paścād atha buddhyā vyavasyati /
MBh, 12, 267, 23.2 bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ //
MBh, 12, 267, 29.1 atha vā saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 267, 30.1 atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam /
MBh, 12, 270, 33.1 kena vā karmaṇā śakyam atha jñānena kena vā /
MBh, 12, 271, 28.1 mitraśca varuṇaścaiva yamo 'tha dhanadastathā /
MBh, 12, 271, 32.1 vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam /
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 271, 44.1 so 'smād atha bhraśyati kālayogāt kṛṣṇe tale tiṣṭhati sarvakaṣṭe /
MBh, 12, 271, 45.1 daivāni sa vyūhaśatāni sapta rakto haridro 'tha tathaiva śuklaḥ /
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 271, 67.2 kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha //
MBh, 12, 272, 7.3 dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam //
MBh, 12, 272, 8.2 śatāni vistareṇātha trīṇyevābhyadhikāni tu //
MBh, 12, 272, 12.1 atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam /
MBh, 12, 272, 21.1 tasya vṛtrārditasyātha moha āsīcchatakratoḥ /
MBh, 12, 272, 40.2 āviśyamāne daitye tu jvareṇātha mahāsure /
MBh, 12, 273, 6.3 athāsya jṛmbhataḥ śakrastato vajram avāsṛjat //
MBh, 12, 273, 10.1 atha vṛtrasya kauravya śarīrād abhiniḥsṛtā /
MBh, 12, 273, 14.1 kasyacit tvatha kālasya vṛtrahā kurunandana /
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 45.2 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ /
MBh, 12, 273, 46.2 apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman //
MBh, 12, 273, 60.2 upāyapūrvaṃ nihato vṛtro 'thāmitatejasā //
MBh, 12, 274, 13.1 bhūtāni ca mahārāja nānārūpadharāṇyatha /
MBh, 12, 274, 18.1 kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ /
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 274, 52.1 randhrāgatam athāśvānāṃ śikhodbhedaśca barhiṇām /
MBh, 12, 274, 54.1 śārdūleṣvatha dharmajña śramo jvara ihocyate /
MBh, 12, 278, 8.1 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca /
MBh, 12, 278, 9.1 tasyātmānam athāviśya yogasiddho mahāmuniḥ /
MBh, 12, 278, 18.1 ānatenātha śūlena pāṇināmitatejasā /
MBh, 12, 278, 33.1 niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā /
MBh, 12, 279, 5.2 nṛpāyānugrahamanā munir vākyam athābravīt //
MBh, 12, 281, 9.1 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanastathā /
MBh, 12, 283, 17.1 tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ /
MBh, 12, 283, 19.1 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ /
MBh, 12, 283, 20.2 teṣām athāsuro bhāvo hṛdayānnāpasarpati //
MBh, 12, 283, 26.2 atha jātisahasrāṇi bahūni parivartate //
MBh, 12, 284, 16.2 viśvedevāstathā sādhyāḥ pitaro 'tha marudgaṇāḥ //
MBh, 12, 285, 5.1 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire /
MBh, 12, 285, 8.1 kṣatrajātir athāmbaṣṭhā ugrā vaidehakāstathā /
MBh, 12, 285, 31.2 kiṃ karma dūṣayatyenam atha jātir mahāmune /
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 288, 3.2 sa vai paryeti lokāṃstrīn atha sādhyān upāgamat //
MBh, 12, 291, 13.3 yanna kṣarati pūrveṇa yāvat kālena cāpyatha //
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 292, 31.1 evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ /
MBh, 12, 292, 32.1 nistartavyānyathaitāni sarvāṇīti narādhipa /
MBh, 12, 293, 35.2 aṣṭau tānyatha śukreṇa jānīhi prākṛtāni vai //
MBh, 12, 293, 43.1 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram /
MBh, 12, 294, 11.1 taṃ codanābhir matimān ātmānaṃ codayed atha /
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 295, 19.1 kṣaro bhavatyeṣa yadā tadā guṇavatīm atha /
MBh, 12, 296, 1.2 aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu /
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 296, 33.2 viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya //
MBh, 12, 298, 10.2 atha sapta tu vyaktāni prāhur adhyātmacintakāḥ //
MBh, 12, 298, 14.2 buddhīndriyāṇyathaitāni saviśeṣāṇi maithila //
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 12, 300, 9.2 ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā //
MBh, 12, 301, 15.2 krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ //
MBh, 12, 304, 5.2 tenaiva cātha dehena vicaranti diśo daśa //
MBh, 12, 305, 3.2 pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim //
MBh, 12, 305, 5.2 viśvedevānmukhenātha diśaḥ śrotreṇa cāpnuyāt //
MBh, 12, 305, 6.2 bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha //
MBh, 12, 305, 18.2 athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām //
MBh, 12, 306, 19.2 svavedadakṣiṇāyātha vimarde mātulena ha //
MBh, 12, 306, 20.1 sumantunātha pailena tathā jaimininā ca vai /
MBh, 12, 306, 30.1 athoktaśca mayā rājan rājā gandharvasattamaḥ /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 58.1 bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca /
MBh, 12, 306, 93.2 ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā //
MBh, 12, 307, 1.3 dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet //
MBh, 12, 307, 5.2 tapasā vātha buddhyā vā karmaṇā vā śrutena vā //
MBh, 12, 308, 7.1 atha dharmayuge tasmin yogadharmam anuṣṭhitā /
MBh, 12, 308, 10.1 tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ /
MBh, 12, 308, 15.1 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam /
MBh, 12, 308, 46.1 atha satyādhipatye 'pi jñānenaiveha kevalam /
MBh, 12, 308, 49.1 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ /
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha vā kvacit /
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha vā kvacit /
MBh, 12, 308, 64.1 atha vāpi svatantrāsi svadoṣeṇeha kenacit /
MBh, 12, 308, 77.2 tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum //
MBh, 12, 308, 93.1 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ /
MBh, 12, 308, 104.1 atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ /
MBh, 12, 308, 106.1 atha pañcadaśo rājan guṇastatrāparaḥ smṛtaḥ /
MBh, 12, 308, 114.1 avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm /
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 12, 308, 161.2 samarthā śataśo vaktum atha vāpi sahasraśaḥ //
MBh, 12, 308, 166.1 athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi /
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 12, 309, 76.1 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ /
MBh, 12, 310, 15.1 saṃkalpenātha so 'nena duṣprāpeṇākṛtātmabhiḥ /
MBh, 12, 311, 1.3 araṇīṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā //
MBh, 12, 311, 2.1 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā /
MBh, 12, 313, 8.1 anujñātaḥ sa tenātha niṣasāda sahānugaḥ /
MBh, 12, 313, 16.2 abhyanujñām atha prāpya samāvarteta vai dvijaḥ //
MBh, 12, 314, 10.1 so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti /
MBh, 12, 314, 11.1 atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam /
MBh, 12, 314, 26.1 atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam /
MBh, 12, 314, 32.2 athocuste tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum //
MBh, 12, 315, 8.1 avatīrya mahīṃ te 'tha cāturhotram akalpayan /
MBh, 12, 315, 11.2 athainam abravīt kāle madhurākṣarayā girā //
MBh, 12, 315, 23.1 śukena saha putreṇa vedābhyāsam athākarot /
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 12, 316, 55.2 tapyate 'tha punastena bhuktvāpathyam ivāturaḥ //
MBh, 12, 317, 25.1 athāpyupāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe /
MBh, 12, 318, 60.1 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam /
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 12, 321, 1.2 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 323, 7.1 dhanuṣākṣo 'tha raibhyaśca arvāvasuparāvasū /
MBh, 12, 323, 9.2 kaṇvo 'tha devahotraśca ete ṣoḍaśa kīrtitāḥ /
MBh, 12, 323, 27.1 atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm /
MBh, 12, 323, 35.1 atha sūryasahasrasya prabhāṃ yugapad utthitām /
MBh, 12, 324, 16.1 tatastasminmuhūrte 'tha rājoparicarastadā /
MBh, 12, 324, 34.1 garutmān atha vikṣipya pakṣau mārutavegavān /
MBh, 12, 326, 9.1 vedīṃ kamaṇḍaluṃ darbhānmaṇirūpān athopalān /
MBh, 12, 326, 50.2 vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ //
MBh, 12, 326, 79.1 tritopaghātād vairūpyam ekato 'tha dvitastathā /
MBh, 12, 326, 86.2 parājeṣyāmyathodyuktau devalokanamaskṛtau //
MBh, 12, 327, 28.1 mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ /
MBh, 12, 327, 51.1 tato 'tha varado devastān sarvān amarān sthitān /
MBh, 12, 327, 76.1 tatastiṣye 'tha samprāpte yuge kalipuraskṛte /
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
MBh, 12, 328, 44.3 bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata //
MBh, 12, 328, 51.2 devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 329, 16.2 atha bṛhaspatir apāṃ cukrodha /
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 12, 329, 19.1 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 329, 30.3 atha lokāḥ prakṛtim āpedire svasthāśca babhūvuḥ //
MBh, 12, 329, 31.1 athovāca nahuṣaḥ /
MBh, 12, 329, 32.1 tām athovāca nahuṣaḥ /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 329, 34.1 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat /
MBh, 12, 329, 37.1 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti /
MBh, 12, 329, 38.1 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃstānnahuṣeṇāpaśyat /
MBh, 12, 329, 39.1 athānindraṃ punastrailokyam abhavat /
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 329, 46.7 athāgacchat somastatra hiraṇyasarastīrtham /
MBh, 12, 330, 39.1 kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān /
MBh, 12, 330, 47.1 atha rudra upādhāvat tāvṛṣī tapasānvitau /
MBh, 12, 330, 48.1 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ /
MBh, 12, 330, 53.2 vasudhā saṃcakampe 'tha nabhaśca vipaphāla ha //
MBh, 12, 330, 57.1 yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam /
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 331, 28.2 svāgatenābhibhāṣyātha pṛṣṭaścānāmayaṃ tadā //
MBh, 12, 331, 34.1 atha nārāyaṇastatra nāradaṃ vākyam abravīt /
MBh, 12, 333, 1.2 kasyacit tvatha kālasya nāradaḥ parameṣṭhijaḥ /
MBh, 12, 335, 12.1 dharaṇyām atha līnāyām apsu caikārṇave purā /
MBh, 12, 335, 27.1 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān /
MBh, 12, 335, 43.2 jahau nidrām atha tadā vedakāryārtham udyataḥ /
MBh, 12, 335, 47.2 oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā //
MBh, 12, 335, 55.1 atha kiṃcid apaśyantau dānavau madhukaiṭabhau /
MBh, 12, 335, 63.2 atha yuddhaṃ samabhavat tayor nārāyaṇasya ca //
MBh, 12, 336, 25.1 atha cintayatastasya karṇābhyāṃ puruṣaḥ sṛtaḥ /
MBh, 12, 336, 30.1 tato 'tha varado devo brahmalokapitāmahaḥ /
MBh, 12, 336, 39.1 kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe /
MBh, 12, 337, 14.1 kathāntare 'tha kasmiṃścit pṛṣṭo 'smābhir dvijottamaḥ /
MBh, 12, 337, 18.2 tataḥ sa prādurabhavad athainaṃ vākyam abravīt //
MBh, 12, 337, 22.1 sa evam ukto bhagavān bhūtvāthāntarhitastataḥ /
MBh, 12, 337, 26.1 athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ /
MBh, 12, 337, 28.2 athāsya buddhir abhavat punar anyā tadā kila //
MBh, 12, 337, 32.1 atha nānāsamudbhūtair vasudhāyāṃ yathākramam /
MBh, 12, 337, 37.1 atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan /
MBh, 12, 337, 53.3 uktvā vacanam īśānaḥ sādhayasvetyathābravīt //
MBh, 12, 338, 11.1 atha tatrāsatastasya caturvaktrasya dhīmataḥ /
MBh, 12, 346, 1.2 atha tena naraśreṣṭha brāhmaṇena tapasvinā /
MBh, 12, 347, 1.2 atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ /
MBh, 12, 348, 1.2 atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi /
MBh, 12, 348, 1.3 mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite //
MBh, 13, 1, 11.1 atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ /
MBh, 13, 1, 34.1 atha vā matam etat te te 'pyanyonyaprayojakāḥ /
MBh, 13, 1, 50.2 atha caivaṃgate doṣo mayi tvam api doṣavān //
MBh, 13, 1, 54.2 sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam /
MBh, 13, 1, 62.2 athopagamya kālastu tasmin dharmārthasaṃśaye /
MBh, 13, 1, 73.2 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ /
MBh, 13, 2, 16.2 dharmātmā cānṛśaṃsaśca vikrānto 'thāvikatthanaḥ //
MBh, 13, 2, 25.2 bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām //
MBh, 13, 2, 37.1 athaughavānnāma nṛpo nṛgasyāsīt pitāmahaḥ /
MBh, 13, 2, 41.1 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt /
MBh, 13, 2, 57.1 athedhmān samupādāya sa pāvakir upāgamat /
MBh, 13, 2, 60.2 tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃcana //
MBh, 13, 2, 61.1 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ /
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
MBh, 13, 4, 24.2 mātuścikīrṣitaṃ rājann ṛcīkastām athābravīt //
MBh, 13, 4, 34.2 atha garbhāvanuprāpte ubhe te vai yudhiṣṭhira //
MBh, 13, 4, 47.2 kṣatriyaḥ so 'pyatha tathā brahmavaṃśasya kārakaḥ //
MBh, 13, 4, 53.2 cakrako mārutantavyo vātaghno 'thāśvalāyanaḥ //
MBh, 13, 4, 54.1 śyāmāyano 'tha gārgyaśca jābāliḥ suśrutastathā /
MBh, 13, 4, 54.2 kārīṣir atha saṃśrutyaḥ parapauravatantavaḥ //
MBh, 13, 4, 58.1 śayoruhaścārumatsyaḥ śirīṣī cātha gārdabhiḥ /
MBh, 13, 5, 13.1 atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam /
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 10, 12.1 athāsya buddhir abhavat tapasye bharatarṣabha /
MBh, 13, 10, 21.1 athāsya munir āgacchat saṃgatyā vai tam āśramam /
MBh, 13, 10, 24.1 atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha /
MBh, 13, 10, 26.1 atha darbhāṃśca vanyāśca oṣadhīr bharatarṣabha /
MBh, 13, 10, 27.1 atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām /
MBh, 13, 10, 31.1 atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ /
MBh, 13, 10, 39.1 atha śūnye purodhāstu saha rājñā samāgataḥ /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 12, 9.1 atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ /
MBh, 13, 12, 15.1 mahatā tvatha khedena āruhyāśvaṃ narādhipaḥ /
MBh, 13, 12, 17.1 athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ /
MBh, 13, 12, 22.1 atha sā tān sutān gṛhya pūrvaputrān abhāṣata /
MBh, 13, 12, 23.2 sahitā bhrātaraste 'tha rājyaṃ bubhujire tadā //
MBh, 13, 12, 29.1 brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata /
MBh, 13, 12, 38.3 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan //
MBh, 13, 12, 44.2 puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi //
MBh, 13, 13, 3.1 prāṇātipātaṃ stainyaṃ ca paradāram athāpi ca /
MBh, 13, 14, 5.2 mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine //
MBh, 13, 14, 39.1 gocāriṇo 'thāśmakuṭṭā dantolūkhalinastathā /
MBh, 13, 14, 47.1 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu /
MBh, 13, 14, 70.2 iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha //
MBh, 13, 14, 76.1 kasyacit tvatha kālasya dhaumyena saha mādhava /
MBh, 13, 14, 79.1 atha gavyaṃ payastāta kadācit prāśitaṃ mayā /
MBh, 13, 14, 95.1 paśupativacanād bhavāmi sadyaḥ kṛmir atha vā tarur apyanekaśākhaḥ /
MBh, 13, 14, 105.3 athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ //
MBh, 13, 14, 115.1 athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
MBh, 13, 15, 36.1 kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ /
MBh, 13, 15, 46.2 carācaraṃ jagat sarvaṃ siṃhanādam athākarot //
MBh, 13, 16, 1.3 paramaṃ harṣam āgamya bhagavantam athābruvam //
MBh, 13, 17, 46.2 ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ //
MBh, 13, 17, 75.2 itihāsakaraḥ kalpo gautamo 'tha jaleśvaraḥ //
MBh, 13, 17, 78.1 bahuprasādaḥ svapano darpaṇo 'tha tvamitrajit /
MBh, 13, 18, 45.2 etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ /
MBh, 13, 18, 47.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo vasavo 'tha viśve /
MBh, 13, 19, 2.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ /
MBh, 13, 19, 11.2 ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ //
MBh, 13, 20, 8.1 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm /
MBh, 13, 20, 10.1 te rākṣasāstadā rājan bhagavantam athābruvan /
MBh, 13, 20, 16.1 athopaviṣṭayostatra maṇibhadrapurogamāḥ /
MBh, 13, 20, 19.1 athorvarā miśrakeśī rambhā caivorvaśī tathā /
MBh, 13, 20, 22.1 atha pravṛtte gāndharve divye ṛṣir upāvasat /
MBh, 13, 20, 26.1 atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata /
MBh, 13, 20, 28.1 atha niṣkramya bhagavān prayayāvuttarāmukhaḥ /
MBh, 13, 20, 29.3 dharaṇīm avatīryātha pūtātmāsau tadābhavat //
MBh, 13, 20, 32.1 tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha /
MBh, 13, 20, 33.1 anyānyapi suramyāṇi dadarśa subahūnyatha /
MBh, 13, 20, 39.1 atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt /
MBh, 13, 20, 40.1 atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ /
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 20, 42.2 atha taṃ pramadāḥ prāhur bhagavān praviśatviti //
MBh, 13, 20, 45.1 svastīti cātha tenoktā sā strī pratyavadat tadā /
MBh, 13, 20, 47.2 nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata //
MBh, 13, 20, 48.1 atha tāṃ saṃviśan prāha śayane bhāsvare tadā /
MBh, 13, 20, 50.1 atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā /
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 20, 71.1 atharṣir abhisamprekṣya striyaṃ tāṃ jarayānvitām /
MBh, 13, 20, 75.1 atha sā strī tadovāca bhagavan paśya vai raveḥ /
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 21, 2.2 athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat //
MBh, 13, 21, 4.1 athopaviṣṭaśca yadā tasmin bhadrāsane tadā /
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 21, 9.1 atha strī bhagavantaṃ sā supyatām ityacodayat /
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 24, 9.2 daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 13.2 daive vāpyatha vā pitrye rājannārhanti ketanam //
MBh, 13, 24, 43.1 atha rājanyavaiśyābhyāṃ yadyaśnīyāt tu ketitaḥ /
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 24, 80.1 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ /
MBh, 13, 24, 99.1 rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira /
MBh, 13, 27, 4.1 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 27, 6.1 durvāsā jamadagniśca mārkaṇḍeyo 'tha gālavaḥ /
MBh, 13, 27, 7.2 nāradaḥ parvataścaiva sudhanvāthaikato dvitaḥ //
MBh, 13, 27, 63.2 punātyapuṇyān puruṣāñ śataśo 'tha sahasraśaḥ //
MBh, 13, 28, 3.2 brāhmaṇyam atha ced icchet tanme brūhi pitāmaha //
MBh, 13, 28, 17.2 tam āgatam abhiprekṣya pitā vākyam athābravīt //
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 13, 31, 15.2 saudevistvatha kāśīśo divodāso 'bhyaṣicyata //
MBh, 13, 31, 28.2 athāsya tanayo jajñe pratardana iti śrutaḥ //
MBh, 13, 31, 41.1 hateṣu teṣu sarveṣu vītahavyaḥ suteṣvatha /
MBh, 13, 31, 43.1 athānupadam evāśu tatrāgacchat pratardanaḥ /
MBh, 13, 31, 62.2 śunako nāma viprarṣir yasya putro 'tha śaunakaḥ //
MBh, 13, 34, 17.2 prakṣipyātha ca kumbhān vai pāragāminam ārabhet //
MBh, 13, 34, 23.2 atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt //
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 37, 1.2 apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam /
MBh, 13, 37, 18.2 pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam //
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 40, 6.1 athābhyagacchan devāste pitāmaham ariṃdama /
MBh, 13, 40, 28.2 tāṃstān vikurute bhāvān bahūn atha muhur muhuḥ //
MBh, 13, 40, 29.2 bhavatyatha muhūrtena caṇḍālasamadarśanaḥ //
MBh, 13, 40, 30.2 bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ //
MBh, 13, 40, 32.3 pratilomānulomaśca bhavatyatha śatakratuḥ //
MBh, 13, 40, 45.1 atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā /
MBh, 13, 41, 1.3 idam antaram ityevaṃ tato 'bhyāgād athāśramam //
MBh, 13, 41, 5.2 rūpeṇa vismitā ko 'sītyatha vaktum ihecchatī //
MBh, 13, 41, 19.2 svaṃ kalevaram āviśya śakraṃ bhītam athābravīt //
MBh, 13, 41, 29.1 āgate 'tha gurau rājan vipulaḥ priyakarmakṛt /
MBh, 13, 42, 1.3 tapoyuktam athātmānam amanyata ca vīryavān //
MBh, 13, 42, 4.1 atha kāle vyatikrānte kasmiṃścit kurunandana /
MBh, 13, 42, 5.2 bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā //
MBh, 13, 42, 8.2 bhāryā citrarathasyātha babhūvāṅgeśvarasya vai //
MBh, 13, 42, 10.1 puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā /
MBh, 13, 42, 19.2 neti neti ca tau tāta parasparam athocatuḥ //
MBh, 13, 42, 20.2 manasoddiśya vipulaṃ tato vākyam athocatuḥ //
MBh, 13, 42, 21.1 āvayor anṛtaṃ prāha yastasyātha dvijasya vai /
MBh, 13, 42, 26.2 vipulaṃ vai samuddiśya te 'pi vākyam athābruvan //
MBh, 13, 42, 28.2 janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ //
MBh, 13, 43, 1.2 tam āgatam abhiprekṣya śiṣyaṃ vākyam athābravīt /
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
MBh, 13, 44, 15.2 caturthe tvatha samprāpte svayaṃ bhartāram arjayet //
MBh, 13, 44, 37.2 jitvā ca māgadhān sarvān kāśīn atha ca kosalān /
MBh, 13, 45, 3.1 atha cet sāharecchulkaṃ krītā śulkapradasya sā /
MBh, 13, 45, 11.2 atha kena pramāṇena puṃsām ādīyate dhanam /
MBh, 13, 45, 23.2 ete pāpasya kartārastamasyandhe 'tha śerate //
MBh, 13, 45, 24.1 anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ /
MBh, 13, 46, 3.1 pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ /
MBh, 13, 47, 8.1 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa /
MBh, 13, 47, 36.1 atha ced anyathā kuryād yadi kāmād yudhiṣṭhira /
MBh, 13, 48, 20.2 maireyakaṃ ca vaidehaḥ samprasūte 'tha mādhukam //
MBh, 13, 48, 33.2 ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā //
MBh, 13, 49, 8.1 eko dvivarṇa evātha tathātraivopalakṣitaḥ /
MBh, 13, 49, 25.1 atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira /
MBh, 13, 49, 27.1 kṣetrajo vāpyapasado ye 'dhyūḍhāsteṣu cāpyatha /
MBh, 13, 50, 18.2 ākarṣanta mahārāja jālenātha yadṛcchayā //
MBh, 13, 52, 6.1 kathaṃ putrān atikramya teṣāṃ naptṛṣvathābhavat /
MBh, 13, 52, 13.2 athāsanam upādāya cyavanasya mahāmuneḥ /
MBh, 13, 52, 23.1 atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam /
MBh, 13, 52, 25.1 atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā /
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 52, 33.2 babhūvatur mahārāja prayatāvatha daṃpatī //
MBh, 13, 53, 4.1 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ /
MBh, 13, 53, 6.2 athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ //
MBh, 13, 53, 12.2 sa muniḥ punar evātha nṛpateḥ paśyatastadā /
MBh, 13, 53, 13.1 atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ /
MBh, 13, 53, 17.1 rasālāpūpakāṃścitrānmodakān atha ṣāḍavān /
MBh, 13, 53, 20.1 atha sarvam upanyastam agrataścyavanasya tat /
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 38.1 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt /
MBh, 13, 53, 49.1 tatrāpi rājā prītātmā yathājñaptam athākarot /
MBh, 13, 53, 53.1 athābravīnnṛpo vākyaṃ śramo nāstyāvayor iha /
MBh, 13, 53, 54.1 atha tau bhagavān prāha prahṛṣṭaścyavanastadā /
MBh, 13, 53, 66.2 praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ //
MBh, 13, 54, 16.2 uttarān vā kurūn puṇyān atha vāpyamarāvatīm //
MBh, 13, 54, 32.1 tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam /
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 58, 19.2 tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā //
MBh, 13, 60, 6.1 atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ /
MBh, 13, 61, 12.2 dānaṃ vāpyatha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam /
MBh, 13, 61, 38.1 atha yeṣām adharmajño rājā bhavati nāstikaḥ /
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 61, 49.1 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā /
MBh, 13, 61, 76.1 athāśru patitaṃ teṣāṃ dīnānām avasīdatām /
MBh, 13, 61, 87.1 ājñā sadāpratihatā jayaśabdo bhavatyatha /
MBh, 13, 62, 19.2 bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ //
MBh, 13, 62, 49.1 ghoṣavanti ca yānāni yuktānyatha sahasraśaḥ /
MBh, 13, 63, 18.1 svātāvatha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ /
MBh, 13, 63, 25.1 atha pūrvāsvaṣāḍhāsu dadhipātrāṇyupoṣitaḥ /
MBh, 13, 64, 2.1 pavitraṃ śucyathāyuṣyaṃ pitṝṇām akṣayaṃ ca tat /
MBh, 13, 64, 17.2 cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute //
MBh, 13, 65, 38.1 payasā haviṣā dadhnā śakṛtāpyatha carmaṇā /
MBh, 13, 67, 1.2 tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha /
MBh, 13, 67, 5.1 atha prāha yamaḥ kaṃcit puruṣaṃ kṛṣṇavāsasam /
MBh, 13, 67, 21.2 bhukte 'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ //
MBh, 13, 69, 6.2 tasya nāsti samuddhartetyatha kṛṣṇe nyavedayan //
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 72, 43.1 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam /
MBh, 13, 76, 23.1 atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata /
MBh, 13, 76, 34.2 pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ /
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
MBh, 13, 80, 43.1 putrakāmaśca labhate putraṃ dhanam athāpi ca /
MBh, 13, 81, 3.2 gāvo 'tha vismitāstasyā dṛṣṭvā rūpasya saṃpadam //
MBh, 13, 82, 8.1 atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ /
MBh, 13, 82, 30.1 athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām /
MBh, 13, 83, 5.2 sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam //
MBh, 13, 83, 13.2 toyapradānāt prabhṛti kāryāṇyaham athārabham //
MBh, 13, 83, 24.1 sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ /
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 83, 48.2 devān athābravīt tatra strībhāvāt paruṣaṃ vacaḥ //
MBh, 13, 83, 55.1 ādityā vasavo rudrā maruto 'thāśvināvapi /
MBh, 13, 84, 9.2 mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ //
MBh, 13, 84, 9.2 mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ //
MBh, 13, 84, 27.1 hutāśanastu bubudhe maṇḍūkasyātha paiśunam /
MBh, 13, 84, 33.1 atha tān dviradaḥ kaścit surendradviradopamaḥ /
MBh, 13, 84, 35.2 praviveśa śamīgarbham atha vahniḥ suṣupsayā //
MBh, 13, 84, 52.2 jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati //
MBh, 13, 84, 55.1 āhite jvalanenātha garbhe tejaḥsamanvite /
MBh, 13, 84, 56.1 abuddhāpatitenātha nādena vipulena sā /
MBh, 13, 85, 6.1 vedāśca sopaniṣado vidyā sāvitryathāpi ca /
MBh, 13, 85, 6.3 juhvaccātmanyathātmānaṃ svayam eva tadā prabho //
MBh, 13, 85, 14.1 sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ /
MBh, 13, 85, 28.1 athābravīllokagurur brahmā lokapitāmahaḥ /
MBh, 13, 85, 51.1 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ /
MBh, 13, 86, 30.1 sa senāpatir evātha babhau skandaḥ pratāpavān /
MBh, 13, 89, 4.2 puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ //
MBh, 13, 89, 13.2 uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ //
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 90, 27.1 adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca /
MBh, 13, 90, 32.1 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ /
MBh, 13, 91, 8.1 atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ /
MBh, 13, 91, 12.2 dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot //
MBh, 13, 91, 19.1 athātristaṃ tathā dṛṣṭvā putraśokena karśitam /
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 92, 18.1 kalmāṣagoyugenātha yuktena tarato jalam /
MBh, 13, 94, 4.1 kaśyapo 'trir vasiṣṭhaśca bharadvājo 'tha gautamaḥ /
MBh, 13, 94, 5.1 sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā /
MBh, 13, 94, 7.1 athābhavad anāvṛṣṭir mahatī kurunandana /
MBh, 13, 94, 8.2 dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila //
MBh, 13, 94, 9.1 tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho /
MBh, 13, 94, 12.1 aṭamāno 'tha tānmārge pacamānānmahīpatiḥ /
MBh, 13, 94, 21.2 atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ //
MBh, 13, 94, 23.1 udumbarāṇyathānyāni hemagarbhāṇyupāharan /
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 94, 30.3 athainam aparaḥ kāmastṛṣṇā vidhyati bāṇavat //
MBh, 13, 94, 40.2 tasyā nāma vṛṣādarbhir yātudhānītyathākarot //
MBh, 13, 95, 1.2 athātripramukhā rājan vane tasminmaharṣayaḥ /
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 95, 11.2 atha dṛṣṭvā parivrāṭ sa tānmaharṣīñ śunaḥsakhaḥ /
MBh, 13, 95, 11.3 abhigamya yathānyāyaṃ pāṇisparśam athācarat //
MBh, 13, 95, 12.2 anyonyena nivedyātha prātiṣṭhanta sahaiva te //
MBh, 13, 95, 15.2 vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām //
MBh, 13, 95, 52.1 athotthāya jalāt tasmāt sarve te vai samāgaman /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 96, 5.2 śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ //
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 96, 43.1 athābravīnmaghavā pratyayaṃ svaṃ samābhāṣya tam ṛṣiṃ jātaroṣam /
MBh, 13, 97, 8.1 atha tena sa śabdena jyātalasya śarasya ca /
MBh, 13, 97, 19.1 atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt /
MBh, 13, 97, 22.1 athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ /
MBh, 13, 98, 13.3 atha sūryo dadau tasmai chatropānaham āśu vai //
MBh, 13, 99, 5.1 atha vā mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 13, 101, 41.1 atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ /
MBh, 13, 101, 54.2 devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām //
MBh, 13, 102, 10.1 athendrasya bhaviṣyatvād ahaṃkārastam āviśat /
MBh, 13, 102, 13.1 atha paryāyaśa ṛṣīn vāhanāyopacakrame /
MBh, 13, 102, 14.1 athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ /
MBh, 13, 103, 10.1 kasyacit tvatha kālasya bhāgyakṣaya upasthite /
MBh, 13, 103, 12.1 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha /
MBh, 13, 103, 14.1 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ /
MBh, 13, 103, 23.2 adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha //
MBh, 13, 105, 46.2 tūṣṇīṃgaṅgāṃ daśagaṅgāṃ mahāhradam athāpi ca //
MBh, 13, 106, 34.1 payasvinīnām atha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha /
MBh, 13, 106, 37.1 sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe /
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 13, 107, 93.2 aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet //
MBh, 13, 107, 119.1 śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca /
MBh, 13, 107, 119.1 śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca /
MBh, 13, 108, 7.1 atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ /
MBh, 13, 109, 11.3 dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha //
MBh, 13, 109, 16.1 aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm /
MBh, 13, 110, 46.1 parastriyo nābhilaṣed vācātha manasāpi vā /
MBh, 13, 110, 84.1 pūrṇe 'tha divase viṃśe yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 130.2 maharṣitvam athāsādya saśarīragatir bhavet //
MBh, 13, 111, 13.1 manasātha pradīpena brahmajñānabalena ca /
MBh, 13, 112, 36.1 athāntarā tu dharmasya adharmam upasevate /
MBh, 13, 112, 40.2 patitāt pratigṛhyātha kharayonau prajāyate //
MBh, 13, 112, 56.2 śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 62.2 kalāyān atha mudgāṃśca godhūmān atasīstathā //
MBh, 13, 112, 75.1 devakāryam upākṛtya pitṛkāryam athāpi ca /
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 116, 28.1 kāntāreṣvatha ghoreṣu durgeṣu gahaneṣu ca /
MBh, 13, 116, 33.2 saṃsargād vātha pāpānām adharmarucitā nṛṇām //
MBh, 13, 119, 10.2 pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ //
MBh, 13, 119, 22.2 atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī //
MBh, 13, 120, 6.2 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira /
MBh, 13, 123, 19.1 taṃ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam /
MBh, 13, 124, 14.2 bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham //
MBh, 13, 125, 8.1 muhūrtam atha saṃcintya brāhmaṇastasya rakṣasaḥ /
MBh, 13, 126, 36.2 śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ //
MBh, 13, 130, 34.3 dīptimantaḥ kayā caiva caryayātha bhavanti te //
MBh, 13, 131, 8.2 kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati //
MBh, 13, 132, 2.2 badhyate bandhanaiḥ pāśair mucyate 'pyatha vā punaḥ //
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha vā punaḥ /
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha vā punaḥ /
MBh, 13, 132, 52.1 atha cennirayāt tasmāt samuttarati karhicit /
MBh, 13, 132, 57.1 atha cenmānuṣe loke kadācid upapadyate /
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
MBh, 13, 134, 5.1 aditiḥ kaśyapasyātha sarvāstāḥ patidevatāḥ /
MBh, 13, 137, 21.2 athainam antarikṣasthastato vāyur abhāṣata //
MBh, 13, 138, 1.3 ye tvayā kīrtitā rājaṃstebhyo 'tha brāhmaṇo varaḥ //
MBh, 13, 138, 14.1 atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam /
MBh, 13, 139, 7.1 athāgamya mahārāja namaskṛtya ca kaśyapam /
MBh, 13, 139, 16.1 athākhyātam utathyāya tataḥ patnyavamardanam //
MBh, 13, 139, 19.2 muñca bhāryām utathyasyetyatha taṃ varuṇo 'bravīt /
MBh, 13, 139, 20.1 ityukto varuṇenātha nāradaḥ prāpya taṃ munim /
MBh, 13, 140, 11.2 athainam abruvan devā bhūmiṣṭhān asurāñjahi //
MBh, 13, 141, 3.1 atha te tamasā grastā nihanyante sma dānavaiḥ /
MBh, 13, 141, 5.1 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam /
MBh, 13, 141, 12.2 atriṇā tvatha somatvaṃ kṛtam uttamatejasā //
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 143, 7.2 asya cādho 'thāntarikṣaṃ divaṃ ca diśaścatasraḥ pradiśaścatasraḥ /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 143, 24.1 sa evāśvaḥ śvetam aśvaṃ prayacchat sa evāśvān atha sarvāṃścakāra /
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 13, 143, 32.1 rudrādityā vasavo 'thāśvinau ca sādhyā viśve marutāṃ ṣaḍ gaṇāśca /
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 13, 144, 19.1 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ /
MBh, 13, 145, 25.2 atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ //
MBh, 13, 145, 33.1 tato dhyātvātha bhagavān brahmā tam amitaujasam /
MBh, 13, 145, 39.2 nakṣatrāṇi diśaścaiva pradiśo 'tha grahāstathā /
MBh, 13, 146, 4.2 śivā saumyā ca yā tasya dharmastv āpo 'tha candramāḥ //
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 13, 147, 6.1 atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti /
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 13, 151, 4.2 vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ //
MBh, 13, 151, 7.2 ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ //
MBh, 13, 151, 19.2 sindhūttamaṃ tapodānaṃ jambūmārgam athāpi ca //
MBh, 13, 151, 21.1 bhūmibhāgāstathā puṇyā gaṅgādvāram athāpi ca /
MBh, 13, 151, 23.2 gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam //
MBh, 13, 151, 31.1 yavakrīto 'tha raibhyaśca kakṣīvān auśijastathā /
MBh, 13, 151, 31.2 bhṛgvaṅgirāstathā kaṇvo medhātithir atha prabhuḥ /
MBh, 13, 153, 16.1 abhivādyātha kaunteyaḥ pitāmaham ariṃdamam /
MBh, 13, 153, 29.2 dhṛtarāṣṭram athāmantrya kāle vacanam abravīt //
MBh, 13, 154, 10.1 dhārayāmāsa tasyātha yuyutsuś chatram uttamam /
MBh, 14, 1, 15.1 atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 14, 2, 1.3 tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ //
MBh, 14, 3, 3.1 ātmānaṃ manyase cātha pāpakarmāṇam antataḥ /
MBh, 14, 5, 26.2 praśasyainaṃ viveśātha svam eva bhavanaṃ tadā //
MBh, 14, 6, 11.2 vidhivat prāñjalistasthāvathainaṃ nārado 'bravīt //
MBh, 14, 7, 7.2 rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt //
MBh, 14, 8, 4.1 tatra rudrāśca sādhyāśca viśve 'tha vasavastathā /
MBh, 14, 8, 17.2 mṛgavyādhāya mahate dhanvine 'tha bhavāya ca //
MBh, 14, 11, 8.1 śatakratuścukopātha gandhasya viṣaye hṛte /
MBh, 14, 11, 10.1 vyāptāsvathāpsu vṛtreṇa rase ca viṣaye hṛte /
MBh, 14, 11, 12.1 vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte /
MBh, 14, 11, 14.1 vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte /
MBh, 14, 13, 16.2 tatastapasi tasyātha punaḥ prādurbhavāmyaham //
MBh, 14, 14, 3.1 nāradenātha bhīmena nakulena ca pārthivaḥ /
MBh, 14, 14, 5.2 kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ /
MBh, 14, 16, 27.1 tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ /
MBh, 14, 17, 13.2 atha codbandhanādīni parītāni vyavasyati //
MBh, 14, 17, 20.1 bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ /
MBh, 14, 17, 26.1 tamasā saṃvṛtajñānaḥ saṃvṛteṣvatha marmasu /
MBh, 14, 18, 34.1 śāśvatasyāvyayasyātha padasya jñānam uttamam /
MBh, 14, 19, 6.1 anamitro 'tha nirbandhur anapatyaśca yaḥ kvacit /
MBh, 14, 20, 20.2 mantavyam atha boddhavyaṃ tāḥ sapta samidho mama //
MBh, 14, 21, 10.2 ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha //
MBh, 14, 22, 20.1 atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca /
MBh, 14, 22, 21.1 atha cenmanyase siddhim asmadartheṣu nityadā /
MBh, 14, 22, 22.2 tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 23, 12.1 vyānaśca tam udānaśca bhāṣamāṇam athocatuḥ /
MBh, 14, 23, 13.1 apānaḥ pracacārātha vyānastaṃ punar abravīt /
MBh, 14, 23, 19.1 samānaḥ pracacārātha udānastam uvāca ha /
MBh, 14, 25, 5.2 mantavyam atha boddhavyaṃ saptaite karmahetavaḥ //
MBh, 14, 28, 7.1 prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt /
MBh, 14, 29, 20.2 pitāmahā mahābhāga nivartasvetyathābruvan //
MBh, 14, 30, 4.1 sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha /
MBh, 14, 30, 8.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 11.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 14.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 17.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 20.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 23.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 26.2 tato 'larkastapo ghoram āsthāyātha suduṣkaram /
MBh, 14, 32, 3.1 ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam /
MBh, 14, 33, 4.1 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape /
MBh, 14, 34, 8.2 vyaktān avyaktarūpāṃśca śataśo 'tha sahasraśaḥ //
MBh, 14, 35, 39.1 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau /
MBh, 14, 37, 12.2 stambho dambho 'tha rāgaśca bhaktiḥ prītiḥ pramodanam //
MBh, 14, 37, 16.3 dadati pratigṛhṇanti japantyatha ca juhvati //
MBh, 14, 42, 19.1 aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca /
MBh, 14, 42, 52.1 rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam /
MBh, 14, 42, 55.1 kāmakrodhau bhayaṃ moham abhidroham athānṛtam /
MBh, 14, 42, 56.2 vyomni tasya paraṃ sthānam anantam atha lakṣyate //
MBh, 14, 43, 6.2 yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ //
MBh, 14, 43, 39.2 kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśatyatha //
MBh, 14, 45, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 14, 46, 5.1 kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā /
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 46, 52.2 manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā //
MBh, 14, 46, 54.2 dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ //
MBh, 14, 48, 4.1 prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ /
MBh, 14, 48, 7.2 jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate //
MBh, 14, 48, 8.1 etenaivānumānena manyante 'tha manīṣiṇaḥ /
MBh, 14, 48, 15.2 kecit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare //
MBh, 14, 49, 17.2 caturthenāpyathāṃśena buddhimān sukham edhate //
MBh, 14, 50, 1.2 bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ /
MBh, 14, 51, 35.1 tatastau tat praviśyātha dadṛśāte mahābalau /
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 52, 7.2 dadarśātha muniśreṣṭham uttaṅkam amitaujasam //
MBh, 14, 53, 14.1 ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ /
MBh, 14, 54, 22.1 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ /
MBh, 14, 55, 6.1 atha śiṣyasahasrāṇi samanujñāya gautamaḥ /
MBh, 14, 55, 17.2 upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ //
MBh, 14, 55, 24.2 guruṇā cābhyanujñāto gurupatnīm athābravīt //
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 57, 22.2 vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale //
MBh, 14, 57, 26.1 tataḥ khanata evātha viprarṣer dharaṇītalam /
MBh, 14, 58, 3.2 atikramya sasādātha ramyāṃ dvāravatīṃ purīm //
MBh, 14, 60, 6.2 vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt //
MBh, 14, 60, 31.2 śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt //
MBh, 14, 61, 6.1 vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ /
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 62, 20.1 teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhānyatha /
MBh, 14, 64, 4.2 modakaiḥ pāyasenātha māṃsaiścopāharad balim //
MBh, 14, 65, 8.1 vasatsu vṛṣṇivīreṣu tatrātha janamejaya /
MBh, 14, 69, 12.2 athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ //
MBh, 14, 69, 15.2 saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā //
MBh, 14, 70, 18.2 vāsudevam athāmantrya vāgmī vacanam abravīt //
MBh, 14, 71, 3.2 ahaṃ pailo 'tha kaunteya yājñavalkyastathaiva ca /
MBh, 14, 71, 11.1 aśvaścotsṛjyatām adya pṛthvyām atha yathākramam /
MBh, 14, 72, 14.1 athāpare manuṣyendra puruṣā vākyam abruvan /
MBh, 14, 73, 22.2 mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale //
MBh, 14, 74, 1.2 prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ /
MBh, 14, 75, 2.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt //
MBh, 14, 76, 6.1 te nāmānyatha gotrāṇi karmāṇi vividhāni ca /
MBh, 14, 77, 6.2 tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata //
MBh, 14, 78, 22.2 vinirbhidya ca kaunteyaṃ mahītalam athāviśat //
MBh, 14, 78, 24.1 sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ /
MBh, 14, 80, 2.2 mātaraṃ tām athālokya raṇabhūmāvathābravīt //
MBh, 14, 80, 2.2 mātaraṃ tām athālokya raṇabhūmāvathābravīt //
MBh, 14, 81, 3.2 manaḥprahlādanīṃ vācaṃ sainikānām athābravīt //
MBh, 14, 82, 5.1 tam uvācoragapater duhitā prahasantyatha /
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 83, 2.1 anugacchaṃśca tejasvī nivṛtto 'tha kirīṭabhṛt /
MBh, 14, 84, 4.2 kāśīn andhrān kosalāṃśca kirātān atha taṅgaṇān //
MBh, 14, 84, 12.1 turagasya vaśenātha surāṣṭrān abhito yayau /
MBh, 14, 85, 16.1 saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam /
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
MBh, 14, 87, 15.2 paryaveṣan dvijāgryāṃstāñ śataśo 'tha sahasraśaḥ //
MBh, 14, 88, 1.3 dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt //
MBh, 14, 88, 4.1 athābhyagacchad govindo vṛṣṇibhiḥ saha dharmajam /
MBh, 14, 88, 5.2 niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā //
MBh, 14, 89, 24.2 viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ //
MBh, 14, 90, 39.2 ramayanti sma tān viprān yajñakarmāntareṣvatha //
MBh, 14, 93, 9.1 atha ṣaṣṭhe gate kāle yavaprastham upārjayat /
MBh, 14, 93, 11.1 athāgacchad dvijaḥ kaścid atithir bhuñjatāṃ tadā /
MBh, 14, 93, 16.1 ityuktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ /
MBh, 14, 94, 6.1 atha kasmāt sa nakulo garhayāmāsa taṃ kratum /
MBh, 14, 94, 11.1 ālambhasamaye tasmin gṛhīteṣu paśuṣvatha /
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
MBh, 14, 95, 21.1 atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ /
MBh, 14, 96, 14.1 dharmaputram athākṣipya saktuprasthena tena saḥ /
MBh, 15, 4, 5.1 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot /
MBh, 15, 4, 6.2 provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ //
MBh, 15, 4, 13.2 śvetāśvo vātha kuntī vā draupadī vā yaśasvinī //
MBh, 15, 5, 4.2 vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca //
MBh, 15, 5, 5.2 saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām //
MBh, 15, 7, 11.1 athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram /
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
MBh, 15, 12, 15.1 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata /
MBh, 15, 13, 11.3 samavetāṃśca tān sarvān paurajānapadān atha //
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 15, 15, 10.1 tataḥ saṃdhāya te sarve vākyānyatha samāsataḥ /
MBh, 15, 19, 15.1 ityukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat /
MBh, 15, 21, 9.1 kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ skandhāsaktaṃ hastam athodvahantī /
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
MBh, 15, 24, 3.1 pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavāstadā /
MBh, 15, 24, 20.1 gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣvatha /
MBh, 15, 25, 9.2 āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam //
MBh, 15, 29, 18.2 senādhyakṣān samānāyya sarvān idam athābravīt //
MBh, 15, 30, 14.2 vāsān kṛtvā krameṇātha jagmuste kurupuṃgavāḥ //
MBh, 15, 31, 7.2 dadṛśuścāvidūre tān sarvān atha padātayaḥ //
MBh, 15, 31, 11.1 anantaraṃ ca rājānaṃ bhīmasenam athārjunam /
MBh, 15, 32, 17.2 papraccha sarvān kuśalaṃ tadānīṃ gateṣu sarveṣvatha tāpaseṣu //
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 35, 25.2 draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā //
MBh, 15, 36, 7.2 atha tatrāgamad vyāso yathoktaṃ te mayānagha //
MBh, 15, 36, 11.2 āsaneṣvatha puṇyeṣu barhiṣkeṣu vareṣu ca //
MBh, 15, 38, 8.1 atha harmyatalasthāhaṃ ravim udyantam īkṣatī /
MBh, 15, 38, 9.1 atha devaḥ sahasrāṃśur matsamīpagato 'bhavat /
MBh, 15, 39, 24.1 atha puṇyaṃ girivaram astam abhyagamad raviḥ /
MBh, 15, 40, 4.2 avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ //
MBh, 15, 41, 10.2 mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan //
MBh, 15, 44, 13.2 yudhiṣṭhiram athāhūya vāgmī vacanam abravīt //
MBh, 15, 44, 25.1 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me /
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
MBh, 15, 45, 19.1 atha vāyuḥ samudbhūto dāvāgnir abhavanmahān /
MBh, 15, 45, 27.1 jalam agnistathā vāyur atha vāpi vikarśanam /
MBh, 15, 45, 29.1 saṃjayastaṃ tathā dṛṣṭvā pradakṣiṇam athākarot /
MBh, 16, 1, 1.2 ṣaṭtriṃśe tvatha samprāpte varṣe kauravanandanaḥ /
MBh, 16, 1, 7.1 kasyacit tvatha kālasya kururājo yudhiṣṭhiraḥ /
MBh, 16, 2, 2.2 ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān /
MBh, 16, 2, 11.2 munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam //
MBh, 16, 2, 13.1 athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ /
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 4, 10.1 niviṣṭāṃstānniśamyātha samudrānte sa yogavit /
MBh, 16, 4, 31.2 yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā //
MBh, 16, 5, 1.3 athāpaśyan rāmam anantavīryaṃ vṛkṣe sthitaṃ cintayānaṃ vivikte //
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 5, 10.2 athābravīt keśavaḥ saṃnivartya śabdaṃ śrutvā yoṣitāṃ krośatīnām //
MBh, 16, 5, 12.1 athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam /
MBh, 16, 5, 19.2 jarātha taṃ deśam upājagāma lubdhastadānīṃ mṛgalipsur ugraḥ //
MBh, 16, 5, 20.3 athāpaśyat puruṣaṃ yogayuktaṃ pītāmbaraṃ lubdhako 'nekabāhum //
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
MBh, 16, 7, 12.1 tataḥ putrāṃśca pautrāṃśca bhrātṝn atha sakhīn api /
MBh, 16, 8, 15.1 śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān /
MBh, 16, 8, 34.3 yayuste parivāryātha kalatraṃ pārthaśāsanāt //
MBh, 16, 8, 71.1 rukmiṇī tvatha gāndhārī śaibyā haimavatītyapi /
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //
MBh, 17, 2, 20.2 atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi //
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
MBh, 18, 1, 17.2 saṃgrāmeṣvatha vānyatra na tān saṃsmartum arhasi //
MBh, 18, 2, 29.2 yadi śrānto 'si rājendra tvam athāgantum arhasi //
MBh, 18, 4, 4.1 aparasminn athoddeśe karṇaṃ śastrabhṛtāṃ varam /
MBh, 18, 4, 5.1 athāparasminn uddeśe marudgaṇavṛtaṃ prabhum /
MBh, 18, 4, 5.2 bhīmasenam athāpaśyat tenaiva vapuṣānvitam //
MBh, 18, 4, 8.1 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ /
MBh, 18, 4, 14.1 sādhyānām atha devānāṃ vasūnāṃ marutām api /
MBh, 18, 5, 10.1 bṛhaspatiṃ viveśātha droṇo hy aṅgirasāṃ varam /
MBh, 18, 5, 26.3 vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha //
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /