Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 5.2 maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram //
Rām, Bā, 1, 7.1 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ /
Rām, Bā, 1, 40.2 na virodho balavatā kṣamo rāvaṇa tena te //
Rām, Bā, 2, 14.1 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ /
Rām, Bā, 2, 29.2 śloka eva tvayā baddho nātra kāryā vicāraṇā //
Rām, Bā, 2, 30.1 macchandād eva te brahman pravṛtteyaṃ sarasvatī /
Rām, Bā, 2, 30.2 rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama //
Rām, Bā, 2, 31.2 vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam //
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 2, 34.1 na te vāg anṛtā kāvye kācid atra bhaviṣyati /
Rām, Bā, 2, 36.1 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati /
Rām, Bā, 2, 36.2 tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi //
Rām, Bā, 3, 1.1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam /
Rām, Bā, 8, 6.2 ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati //
Rām, Bā, 8, 22.1 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati /
Rām, Bā, 8, 23.2 yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām //
Rām, Bā, 9, 12.1 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam /
Rām, Bā, 9, 12.2 ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 19.2 gṛhāṇa prati bhadraṃ te bhakṣayasva ca māciram //
Rām, Bā, 10, 5.2 āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca //
Rām, Bā, 10, 12.1 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam /
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 10, 20.2 uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā //
Rām, Bā, 11, 12.2 yasya te dhārmikī buddhir iyaṃ putrārtham āgatā //
Rām, Bā, 12, 19.3 pūrvasambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te //
Rām, Bā, 12, 30.2 upayātā naravyāghra rājānas tava śāsanāt //
Rām, Bā, 13, 12.2 aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ //
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 14, 2.1 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt /
Rām, Bā, 14, 6.1 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ /
Rām, Bā, 14, 7.1 tvayā tasmai varo dattaḥ prītena bhagavan purā /
Rām, Bā, 14, 17.2 tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā //
Rām, Bā, 14, 18.1 rājño daśarathasya tvam ayodhyādhipater vibho /
Rām, Bā, 14, 19.1 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam /
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 15, 16.2 rājann arcayatā devān adya prāptam idaṃ tvayā //
Rām, Bā, 15, 17.2 prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam //
Rām, Bā, 15, 18.2 tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa //
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 17, 36.2 śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho //
Rām, Bā, 17, 37.1 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati /
Rām, Bā, 17, 37.2 icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye //
Rām, Bā, 18, 2.1 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ /
Rām, Bā, 18, 13.2 ahaṃ te pratijānāmi hatau tau viddhi rākṣasau //
Rām, Bā, 18, 15.1 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi /
Rām, Bā, 18, 16.1 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ /
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //
Rām, Bā, 19, 20.1 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake /
Rām, Bā, 19, 24.2 yajñavighnakarau tau te naiva dāsyāmi putrakam //
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Bā, 20, 15.2 te suvāte 'straśastrāṇi śataṃ paramabhāsvaram //
Rām, Bā, 21, 10.2 mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā //
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Bā, 21, 12.2 triṣu lokeṣu vā rāma na bhavet sadṛśas tava //
Rām, Bā, 21, 13.2 nottare pratipattavyaḥ samo loke tavānagha //
Rām, Bā, 21, 14.1 etadvidyādvaye labdhe bhavitā nāsti te samaḥ /
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 21, 17.1 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ /
Rām, Bā, 23, 25.1 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ /
Rām, Bā, 23, 30.1 etat te sarvam ākhyātaṃ yathaitad dāruṇaṃ vanam /
Rām, Bā, 24, 11.2 idaṃ rūpam apahāya dāruṇaṃ rūpam astu te //
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Bā, 25, 5.2 tava caivāprameyasya vacanaṃ kartum udyataḥ //
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 25, 19.1 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ /
Rām, Bā, 25, 19.1 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ /
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 26, 4.1 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ /
Rām, Bā, 26, 4.2 daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava //
Rām, Bā, 26, 7.1 dadāmi te mahābāho brāhmam astram anuttamam /
Rām, Bā, 26, 11.1 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava /
Rām, Bā, 26, 12.1 śaktidvayaṃ ca kākutstha dadāmi tava cānagha /
Rām, Bā, 26, 23.2 ime sma paramodāra kiṃkarās tava rāghava //
Rām, Bā, 27, 10.1 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava /
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 28, 7.1 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ /
Rām, Bā, 28, 8.1 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati /
Rām, Bā, 28, 13.2 atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ //
Rām, Bā, 28, 14.2 tad āśramapadaṃ tāta tavāpy etad yathā mama //
Rām, Bā, 28, 18.1 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava /
Rām, Bā, 28, 18.2 siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava //
Rām, Bā, 29, 4.1 adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām /
Rām, Bā, 29, 23.1 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā /
Rām, Bā, 30, 7.1 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi /
Rām, Bā, 30, 7.2 adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi //
Rām, Bā, 30, 14.1 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham /
Rām, Bā, 30, 22.2 śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ //
Rām, Bā, 31, 14.1 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha /
Rām, Bā, 31, 16.1 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama /
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Rām, Bā, 32, 3.1 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ /
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Bā, 32, 7.2 duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
Rām, Bā, 32, 8.1 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ /
Rām, Bā, 32, 12.2 somadā nāma bhadraṃ te ūrmilā tanayā tadā //
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 32, 17.1 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit /
Rām, Bā, 33, 3.1 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ /
Rām, Bā, 33, 3.2 gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm //
Rām, Bā, 33, 12.2 siddhāśramam anuprāpya siddho 'smi tava tejasā //
Rām, Bā, 33, 13.2 deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi //
Rām, Bā, 33, 14.2 nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ //
Rām, Bā, 34, 2.2 uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya //
Rām, Bā, 34, 21.1 etat te dharmam ākhyātaṃ yathā tripathagā nadī /
Rām, Bā, 35, 2.1 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 35, 10.1 na lokā dhārayiṣyanti tava tejaḥ surottama /
Rām, Bā, 35, 17.2 praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ //
Rām, Bā, 35, 21.3 adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ //
Rām, Bā, 35, 22.2 avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi //
Rām, Bā, 35, 23.2 prāpsyasi tvaṃ sudurmedhe mama putram anicchatī //
Rām, Bā, 35, 26.1 eṣa te vistaro rāma śailaputryā niveditaḥ /
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 36, 15.2 aśaktā dhāraṇe deva tava tejaḥ samuddhatam /
Rām, Bā, 36, 31.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 37, 7.1 apatyalābhaḥ sumahān bhaviṣyati tavānagha /
Rām, Bā, 37, 8.1 ekā janayitā tāta putraṃ vaṃśakaraṃ tava /
Rām, Bā, 37, 10.2 śrotum icchāvahe brahman satyam astu vacas tava //
Rām, Bā, 38, 2.1 śrotum icchāmi bhadraṃ te vistareṇa kathām imām /
Rām, Bā, 38, 13.1 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ /
Rām, Bā, 38, 16.1 iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam /
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Bā, 39, 10.1 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam /
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Bā, 39, 26.2 durmedhas tvaṃ hi samprāptān viddhi naḥ sagarātmajān //
Rām, Bā, 40, 3.2 teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam //
Rām, Bā, 40, 4.1 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api /
Rām, Bā, 40, 9.2 āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi //
Rām, Bā, 41, 15.1 bhagīratha mahābhāga prītas te 'haṃ janeśvara /
Rām, Bā, 41, 21.2 evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana //
Rām, Bā, 42, 3.1 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam /
Rām, Bā, 42, 3.1 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam /
Rām, Bā, 43, 5.1 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati /
Rām, Bā, 43, 5.2 tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā //
Rām, Bā, 43, 7.1 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa /
Rām, Bā, 43, 8.1 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā /
Rām, Bā, 43, 11.1 dilīpena mahābhāga tava pitrātitejasā /
Rām, Bā, 43, 12.1 sā tvayā samatikrāntā pratijñā puruṣarṣabha /
Rām, Bā, 43, 13.1 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama /
Rām, Bā, 43, 14.1 plāvayasva tvam ātmānaṃ narottama sadocite /
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 43, 19.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 43, 19.2 svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate //
Rām, Bā, 44, 2.1 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Bā, 45, 2.1 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ /
Rām, Bā, 45, 3.2 īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi //
Rām, Bā, 45, 5.1 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane /
Rām, Bā, 45, 5.2 janayiṣyasi putraṃ tvaṃ śakrahantāram āhave //
Rām, Bā, 45, 6.2 putraṃ trailokyahantāraṃ mattas tvaṃ janayiṣyasi //
Rām, Bā, 45, 13.2 avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ //
Rām, Bā, 45, 14.1 tam ahaṃ tvatkṛte putra samādhāsye jayotsukam /
Rām, Bā, 45, 22.2 abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi //
Rām, Bā, 46, 2.2 nāparādho 'sti deveśa tavātra balasūdana //
Rām, Bā, 46, 6.1 catvāras tu suraśreṣṭha diśo vai tava śāsanāt /
Rām, Bā, 46, 6.2 saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ /
Rām, Bā, 46, 6.3 tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ //
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 47, 2.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 47, 14.1 hanta te kathayiṣyāmi śṛṇu tattvena rāghava /
Rām, Bā, 47, 18.2 saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame //
Rām, Bā, 47, 26.2 akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati //
Rām, Bā, 47, 28.2 iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi //
Rām, Bā, 49, 17.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 50, 4.1 api te muniśārdūla mama mātā yaśasvinī /
Rām, Bā, 50, 7.1 api kauśika bhadraṃ te guruṇā mama saṃgatā /
Rām, Bā, 50, 13.1 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava /
Rām, Bā, 50, 15.1 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaścana /
Rām, Bā, 50, 15.2 goptā kuśikaputras te yena taptaṃ mahat tapaḥ //
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Bā, 51, 8.1 kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane /
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Bā, 51, 9.2 kuśalaṃ te naravyāghra putrapautre tathānagha //
Rām, Bā, 51, 13.2 tava caivāprameyasya yathārhaṃ sampratīccha me //
Rām, Bā, 51, 14.2 rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ //
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 16.1 phalamūlena bhagavan vidyate yat tavāśrame /
Rām, Bā, 51, 17.2 gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā //
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 52, 15.2 kāraṇair bahubhī rājan na dāsye śabalāṃ tava //
Rām, Bā, 52, 17.2 dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa //
Rām, Bā, 52, 18.2 dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān //
Rām, Bā, 52, 19.2 sahasram ekaṃ daśa ca dadāmi tava suvrata //
Rām, Bā, 53, 8.1 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta /
Rām, Bā, 53, 8.2 yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ //
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 53, 15.1 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ /
Rām, Bā, 53, 15.1 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ /
Rām, Bā, 53, 15.2 viśvāmitro mahāvīryas tejas tava durāsadam //
Rām, Bā, 53, 16.1 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām /
Rām, Bā, 54, 14.2 varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām //
Rām, Bā, 54, 18.1 tava prasādād bhavatu devadeva mamepsitam /
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 55, 3.2 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat //
Rām, Bā, 55, 20.1 amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā /
Rām, Bā, 55, 20.2 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ //
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 16.1 śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ /
Rām, Bā, 56, 16.2 pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā //
Rām, Bā, 57, 4.2 taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava //
Rām, Bā, 57, 5.1 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ /
Rām, Bā, 57, 7.2 anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ //
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Bā, 57, 14.1 kim āgamanakāryaṃ te rājaputra mahābala /
Rām, Bā, 57, 18.2 kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape //
Rām, Bā, 57, 22.2 kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ //
Rām, Bā, 58, 2.1 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam /
Rām, Bā, 58, 2.2 śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava //
Rām, Bā, 58, 4.1 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate /
Rām, Bā, 58, 5.1 hastaprāptam ahaṃ manye svargaṃ tava nareśvara /
Rām, Bā, 58, 5.2 yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Bā, 58, 12.1 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ /
Rām, Bā, 58, 13.2 yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava //
Rām, Bā, 59, 13.1 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā /
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 30.1 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 6.2 apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame /
Rām, Bā, 62, 6.3 anugṛhṇīṣva bhadraṃ te madanena sumohitam //
Rām, Bā, 62, 18.2 mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika //
Rām, Bā, 62, 21.1 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ /
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 63, 4.2 mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam //
Rām, Bā, 63, 5.2 ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ //
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 63, 12.2 uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām //
Rām, Bā, 64, 11.1 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ /
Rām, Bā, 64, 12.1 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ /
Rām, Bā, 64, 12.2 svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham //
Rām, Bā, 64, 17.1 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ sampatsyate tava /
Rām, Bā, 64, 23.1 pāvito 'haṃ tvayā brahman darśanena mahāmune /
Rām, Bā, 64, 23.2 guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā //
Rām, Bā, 64, 24.1 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ /
Rām, Bā, 64, 25.1 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ //
Rām, Bā, 64, 26.1 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam /
Rām, Bā, 64, 26.1 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam /
Rām, Bā, 64, 26.2 aprameyā guṇāś caiva nityaṃ te kuśikātmaja //
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 65, 5.2 draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati //
Rām, Bā, 65, 6.1 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau /
Rām, Bā, 65, 10.2 varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ //
Rām, Bā, 66, 24.2 mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ //
Rām, Bā, 67, 5.2 janakas tvāṃ mahārāja pṛcchate sapuraḥsaram //
Rām, Bā, 67, 8.2 yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ //
Rām, Bā, 67, 11.2 śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau //
Rām, Bā, 67, 12.2 putrayor ubhayor eva prītiṃ tvam api lapsyase //
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Bā, 68, 9.1 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava /
Rām, Bā, 69, 11.2 sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam //
Rām, Bā, 69, 14.1 viditaṃ te mahārāja ikṣvākukuladaivatam /
Rām, Bā, 69, 32.1 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa /
Rām, Bā, 70, 1.2 śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param /
Rām, Bā, 70, 19.2 dadāmi paramaprīto vadhvau te munipuṃgava //
Rām, Bā, 70, 20.1 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca /
Rām, Bā, 70, 22.2 pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru //
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 71, 17.1 yuvām asaṃkhyeyaguṇau bhrātarau mithileśvarau /
Rām, Bā, 71, 18.1 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam /
Rām, Bā, 72, 5.1 śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān /
Rām, Bā, 72, 5.2 mithilām upayātās tu tvayā saha mahīpate //
Rām, Bā, 72, 13.2 svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava //
Rām, Bā, 72, 15.1 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ /
Rām, Bā, 72, 17.2 iyaṃ sītā mama sutā sahadharmacarī tava /
Rām, Bā, 72, 17.3 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā //
Rām, Bā, 72, 18.1 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā /
Rām, Bā, 74, 1.1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam /
Rām, Bā, 74, 2.1 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā /
Rām, Bā, 74, 4.1 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe /
Rām, Bā, 74, 4.2 dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava //
Rām, Bā, 74, 6.1 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ /
Rām, Bā, 74, 8.1 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām /
Rām, Bā, 74, 9.1 mama sarvavināśāya samprāptas tvaṃ mahāmune /
Rām, Bā, 74, 12.2 tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā //
Rām, Bā, 74, 28.2 yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ //
Rām, Bā, 75, 6.2 tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram //
Rām, Bā, 75, 7.1 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān /
Rām, Bā, 75, 15.1 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava /
Rām, Bā, 75, 17.1 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram /
Rām, Bā, 75, 17.2 dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa //
Rām, Bā, 75, 18.2 tvām apratimakarmāṇam apratidvandvam āhave //
Rām, Bā, 75, 19.2 tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ //
Rām, Bā, 76, 3.2 ayodhyābhimukhī senā tvayā nāthena pālitā //
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 2, 11.1 anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ /
Rām, Ay, 2, 15.1 anekavarṣasāhasro vṛddhas tvam asi pārthiva /
Rām, Ay, 2, 18.2 bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te //
Rām, Ay, 2, 27.1 śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ /
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 2, 32.2 teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām //
Rām, Ay, 2, 33.2 paśyāmo yauvarājyasthaṃ tava rājottamātmajam //
Rām, Ay, 2, 34.1 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
Rām, Ay, 2, 34.2 hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi //
Rām, Ay, 3, 23.2 utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ //
Rām, Ay, 3, 24.1 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ /
Rām, Ay, 3, 24.2 tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi //
Rām, Ay, 3, 25.1 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
Rām, Ay, 3, 25.2 guṇavaty api tu snehāt putra vakṣyāmi te hitam //
Rām, Ay, 3, 28.3 tasmāt putra tvam ātmānaṃ niyamyaiva samācara //
Rām, Ay, 4, 6.2 yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ //
Rām, Ay, 4, 7.1 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
Rām, Ay, 4, 7.2 śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā //
Rām, Ay, 4, 13.1 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi /
Rām, Ay, 4, 15.1 na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt /
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 16.1 adya prakṛtayaḥ sarvās tvām icchanti narādhipam /
Rām, Ay, 4, 16.2 atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka //
Rām, Ay, 4, 22.2 śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa //
Rām, Ay, 4, 23.1 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā /
Rām, Ay, 4, 24.1 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ /
Rām, Ay, 4, 25.2 tāvad evābhiṣekas te prāptakālo mato mama //
Rām, Ay, 4, 26.1 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ /
Rām, Ay, 4, 39.1 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
Rām, Ay, 4, 39.2 jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya //
Rām, Ay, 4, 40.2 yena tvayā daśaratho guṇair ārādhitaḥ pitā //
Rām, Ay, 4, 41.2 yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati //
Rām, Ay, 4, 43.1 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām /
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ay, 4, 44.1 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca /
Rām, Ay, 4, 44.2 jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye //
Rām, Ay, 5, 8.1 prasannas te pitā rāma yauvarājyam avāpsyasi /
Rām, Ay, 5, 9.1 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ /
Rām, Ay, 7, 10.1 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
Rām, Ay, 7, 11.2 calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage //
Rām, Ay, 7, 13.2 viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām //
Rām, Ay, 7, 16.1 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam /
Rām, Ay, 7, 17.2 dahyamānānaleneva tvaddhitārtham ihāgatā //
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 7, 18.2 tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ //
Rām, Ay, 7, 19.1 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
Rām, Ay, 7, 21.1 upasthitaṃ prayuñjānas tvayi sāntvam anarthakam /
Rām, Ay, 7, 21.2 arthenaivādya te bhartā kausalyāṃ yojayiṣyati //
Rām, Ay, 7, 22.1 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu /
Rām, Ay, 7, 23.2 āśīviṣa ivāṅkena bāle paridhṛtas tvayā //
Rām, Ay, 7, 24.2 rājñā daśarathenādya saputrā tvaṃ tathā kṛtā //
Rām, Ay, 7, 26.1 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava /
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te //
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 4.2 upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ //
Rām, Ay, 8, 5.2 aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye //
Rām, Ay, 8, 10.1 sā tvam abhyudaye prāpte vartamāne ca manthare /
Rām, Ay, 8, 16.1 asāv atyantanirbhagnas tava putro bhaviṣyati /
Rām, Ay, 8, 17.1 sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase /
Rām, Ay, 8, 17.1 sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase /
Rām, Ay, 8, 17.2 sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi //
Rām, Ay, 8, 19.1 bāla eva hi mātulyaṃ bharato nāyitas tvayā /
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 8, 24.1 sa te sukhocito bālo rāmasya sahajo ripuḥ /
Rām, Ay, 8, 26.1 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā /
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Rām, Ay, 9, 5.2 yathā te bharato rājyaṃ putraḥ prāpsyati kevalam //
Rām, Ay, 9, 7.1 kathaya tvaṃ mamopāyaṃ kenopāyena manthare /
Rām, Ay, 9, 9.1 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ /
Rām, Ay, 9, 9.2 agacchat tvām upādāya devarājasya sāhyakṛt //
Rām, Ay, 9, 12.2 apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ //
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ay, 9, 13.2 tuṣṭena tena dattau te dvau varau śubhadarśane //
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 9, 14.3 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā //
Rām, Ay, 9, 15.2 pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa //
Rām, Ay, 9, 16.2 śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī /
Rām, Ay, 9, 17.1 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
Rām, Ay, 9, 17.2 tvatkṛte ca mahārājo viśed api hutāśanam //
Rām, Ay, 9, 18.1 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum /
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 9, 21.2 tau smāraya mahābhāge so 'rtho mā tvām atikramet //
Rām, Ay, 9, 22.1 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ /
Rām, Ay, 9, 22.2 vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam //
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 9, 25.2 tena kālena putras te kṛtamūlo bhaviṣyati /
Rām, Ay, 9, 26.1 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā /
Rām, Ay, 9, 28.1 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm /
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 9, 30.2 tvaṃ padmam iva vātena saṃnatā priyadarśanā //
Rām, Ay, 9, 31.1 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam /
Rām, Ay, 9, 32.1 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam /
Rām, Ay, 9, 33.1 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini /
Rām, Ay, 9, 34.1 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam /
Rām, Ay, 9, 34.2 matayaḥ kṣatravidyāś ca māyāś cātra vasanti te //
Rām, Ay, 9, 35.1 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm /
Rām, Ay, 9, 36.2 labdhārthā ca pratītā ca lepayiṣyāmi te sthagu //
Rām, Ay, 9, 37.2 kārayiṣyāmi te kubje śubhāny ābharaṇāni ca //
Rām, Ay, 9, 39.1 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 9, 39.2 pādau paricariṣyanti yathaiva tvaṃ sadā mama //
Rām, Ay, 10, 6.1 na te 'ham abhijānāmi krodham ātmani saṃśritam /
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Ay, 10, 8.2 sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini //
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 10, 11.1 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ /
Rām, Ay, 10, 11.2 na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe //
Rām, Ay, 10, 14.2 abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam //
Rām, Ay, 10, 15.1 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi /
Rām, Ay, 10, 17.1 avalipte na jānāsi tvattaḥ priyataro mama /
Rām, Ay, 10, 19.2 kariṣyāmi tava prītiṃ sukṛtenāpi te śape //
Rām, Ay, 10, 19.2 kariṣyāmi tava prītiṃ sukṛtenāpi te śape //
Rām, Ay, 10, 23.2 yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava //
Rām, Ay, 10, 26.1 varau yau me tvayā deva tadā dattau mahīpate /
Rām, Ay, 10, 33.2 kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā //
Rām, Ay, 10, 34.1 sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ /
Rām, Ay, 10, 34.2 tasyaiva tvam anarthāya kiṃnimittam ihodyatā //
Rām, Ay, 10, 35.1 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā /
Rām, Ay, 10, 40.2 api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me //
Rām, Ay, 11, 3.1 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ /
Rām, Ay, 11, 10.1 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
Rām, Ay, 11, 12.1 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ /
Rām, Ay, 12, 2.2 śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi //
Rām, Ay, 12, 3.2 satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ //
Rām, Ay, 12, 7.1 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi /
Rām, Ay, 12, 7.2 agratas te parityaktā parityakṣyāmi jīvitam //
Rām, Ay, 12, 11.1 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
Rām, Ay, 12, 11.2 taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā //
Rām, Ay, 12, 11.2 taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā //
Rām, Ay, 12, 17.2 svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya //
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 14, 16.2 saha tvaṃ parivāreṇa sukham āssva ramasva ca //
Rām, Ay, 16, 11.2 kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya //
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 16, 21.1 purā devāsure yuddhe pitrā te mama rāghava /
Rām, Ay, 16, 22.2 gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava //
Rām, Ay, 16, 23.1 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
Rām, Ay, 16, 24.2 tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca //
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 34.2 tava ca priyakāmārthaṃ pratijñām anupālayan //
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 16, 40.1 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam /
Rām, Ay, 16, 40.2 rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi //
Rām, Ay, 16, 41.1 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
Rām, Ay, 16, 42.1 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran /
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 16, 50.2 yad rājānam avocas tvaṃ mameśvaratarā satī //
Rām, Ay, 17, 12.2 adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 17, 14.2 idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca //
Rām, Ay, 17, 24.1 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā /
Rām, Ay, 17, 26.1 daśa sapta ca varṣāṇi tava jātasya rāghava /
Rām, Ay, 17, 27.2 duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā //
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ay, 18, 9.1 mayā pārśve sadhanuṣā tava guptasya rāghava /
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ay, 18, 13.2 satyena dhanuṣā caiva datteneṣṭena te śape //
Rām, Ay, 18, 14.2 praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya //
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 18, 17.1 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā /
Rām, Ay, 18, 17.1 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 18, 19.2 śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam //
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 18, 22.1 tvadviyogān na me kāryaṃ jīvitena sukhena vā /
Rām, Ay, 18, 22.2 tvayā saha mama śreyas tṛṇānām api bhakṣaṇam //
Rām, Ay, 18, 23.1 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām /
Rām, Ay, 18, 24.1 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam /
Rām, Ay, 18, 26.2 prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam //
Rām, Ay, 18, 32.2 tava lakṣmaṇa jānāmi mayi sneham anuttamam /
Rām, Ay, 19, 21.2 tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām /
Rām, Ay, 20, 9.1 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam /
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 20, 10.1 yady api pratipattis te daivī cāpi tayor matam /
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 20, 14.2 yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam //
Rām, Ay, 20, 17.1 yair vivāsas tavāraṇye mitho rājan samarthitaḥ /
Rām, Ay, 20, 18.1 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava /
Rām, Ay, 20, 20.2 āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi //
Rām, Ay, 20, 22.2 naivam icchasi dharmātman rājyaṃ rāma tvam ātmani //
Rām, Ay, 20, 23.1 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk /
Rām, Ay, 20, 23.2 rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram //
Rām, Ay, 20, 24.1 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava /
Rām, Ay, 20, 32.2 rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho //
Rām, Ay, 20, 34.2 abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe //
Rām, Ay, 20, 35.1 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 21, 5.1 tvayā vihīnām iha māṃ śokāgnir atulo mahān /
Rām, Ay, 21, 6.2 ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi //
Rām, Ay, 21, 14.2 varṣāṇi paramaprītaḥ sthāsyāmi vacane tava //
Rām, Ay, 21, 16.3 yadi te gamane buddhiḥ kṛtā pitur apekṣayā //
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 22, 3.2 dināni ca muhūrtāś ca svasti kurvantu te sadā //
Rām, Ay, 22, 4.1 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ /
Rām, Ay, 22, 5.1 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ /
Rām, Ay, 22, 6.2 sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava //
Rām, Ay, 22, 7.2 mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka //
Rām, Ay, 22, 8.2 mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha //
Rām, Ay, 22, 9.1 āgamās te śivāḥ santu sidhyantu ca parākramāḥ /
Rām, Ay, 22, 10.1 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ /
Rām, Ay, 22, 10.2 sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ //
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 22, 13.2 vṛtranāśe samabhavat tat te bhavatu maṅgalam //
Rām, Ay, 22, 14.2 amṛtaṃ prārthayānasya tat te bhavatu maṅgalam //
Rām, Ay, 22, 17.2 paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani //
Rām, Ay, 22, 18.2 abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava //
Rām, Ay, 23, 8.2 procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ //
Rām, Ay, 23, 9.1 na te śataśalākena jalaphenanibhena ca /
Rām, Ay, 23, 10.2 candrahaṃsaprakāśābhyāṃ vījyate na tavānanam //
Rām, Ay, 23, 11.1 vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
Rām, Ay, 23, 13.1 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
Rām, Ay, 23, 14.2 mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ //
Rām, Ay, 23, 15.1 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ /
Rām, Ay, 23, 16.1 na ca kāñcanacitraṃ te paśyāmi priyadarśana /
Rām, Ay, 23, 17.1 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava /
Rām, Ay, 23, 22.3 so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam //
Rām, Ay, 23, 23.1 bharatasya samīpe te nāhaṃ kathyaḥ kadācana /
Rām, Ay, 23, 23.3 tasmān na te guṇāḥ kathyā bharatasyāgrato mama //
Rām, Ay, 23, 24.1 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana /
Rām, Ay, 23, 26.2 vratopavāsaratayā bhavitavyaṃ tvayānaghe //
Rām, Ay, 23, 28.2 dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati //
Rām, Ay, 23, 29.1 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ /
Rām, Ay, 23, 30.2 tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama //
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 23, 34.2 yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama //
Rām, Ay, 24, 5.1 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava /
Rām, Ay, 24, 5.2 agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān //
Rām, Ay, 24, 10.1 śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī /
Rām, Ay, 24, 10.2 saha raṃsye tvayā vīra vaneṣu madhugandhiṣu //
Rām, Ay, 24, 11.1 tvaṃ hi kartuṃ vane śakto rāma samparipālanam /
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 24, 13.2 draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā //
Rām, Ay, 24, 14.2 iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā //
Rām, Ay, 24, 15.1 saha tvayā viśālākṣa raṃsye paramanandinī /
Rām, Ay, 24, 15.2 evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha //
Rām, Ay, 24, 16.2 tvayā mama naravyāghra nāhaṃ tam api rocaye //
Rām, Ay, 24, 17.2 vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā //
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 25, 2.2 ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham //
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 26, 2.1 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati /
Rām, Ay, 26, 2.2 guṇān ity eva tān viddhi tava snehapuraskṛtān //
Rām, Ay, 26, 3.1 tvayā ca saha gantavyaṃ mayā gurujanājñayā /
Rām, Ay, 26, 3.2 tvadviyogena me rāma tyaktavyam iha jīvitam //
Rām, Ay, 26, 4.1 na ca māṃ tvatsamīpasthām api śaknoti rāghava /
Rām, Ay, 26, 5.2 kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam //
Rām, Ay, 26, 8.2 sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā //
Rām, Ay, 26, 9.1 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā /
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 26, 12.2 gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā //
Rām, Ay, 26, 13.1 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava /
Rām, Ay, 26, 15.1 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā /
Rām, Ay, 26, 17.2 nābhirocayase netuṃ tvaṃ māṃ keneha hetunā //
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 5.2 yat parityaktukāmas tvaṃ mām ananyaparāyaṇām //
Rām, Ay, 27, 6.2 sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ay, 27, 7.2 tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī //
Rām, Ay, 27, 9.1 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi /
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 27, 10.2 pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api //
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Ay, 27, 14.1 pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu /
Rām, Ay, 27, 16.2 matkṛte na ca te śoko na bhaviṣyāmi durbharā //
Rām, Ay, 27, 17.1 yas tvayā saha sa svargo nirayo yas tvayā vinā /
Rām, Ay, 27, 17.1 yas tvayā saha sa svargo nirayo yas tvayā vinā /
Rām, Ay, 27, 19.2 ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam //
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 27, 26.1 tava sarvam abhiprāyam avijñāya śubhānane /
Rām, Ay, 28, 2.1 mayādya saha saumitre tvayi gacchati tad vanam /
Rām, Ay, 28, 6.1 tavaiva tejasā vīra bharataḥ pūjayiṣyati /
Rām, Ay, 28, 8.2 agratas te gamiṣyāmi panthānam anudarśayan //
Rām, Ay, 28, 9.1 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca /
Rām, Ay, 28, 10.2 ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te //
Rām, Ay, 28, 14.2 sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa //
Rām, Ay, 28, 17.2 kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa //
Rām, Ay, 28, 18.2 brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa //
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 29, 2.2 sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ //
Rām, Ay, 29, 7.2 raśanāṃ cādhunā sītā dātum icchati te sakhe //
Rām, Ay, 29, 8.2 tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi //
Rām, Ay, 29, 9.2 taṃ te gajasahasreṇa dadāmi dvijapuṃgava //
Rām, Ay, 31, 3.1 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ /
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 31, 4.2 sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate //
Rām, Ay, 31, 8.2 āryo hvayati vo rājā gamyatāṃ tatra māciram //
Rām, Ay, 31, 19.1 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ /
Rām, Ay, 31, 19.2 prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām //
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 31, 25.2 ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam //
Rām, Ay, 31, 27.3 tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi //
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 31, 32.2 tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha //
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 32, 12.2 tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat /
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 33, 13.2 pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti //
Rām, Ay, 33, 15.1 nanu paryāptam etat te pāpe rāmavivāsanam /
Rām, Ay, 33, 15.2 kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ //
Rām, Ay, 33, 17.2 vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite //
Rām, Ay, 34, 10.1 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ /
Rām, Ay, 34, 21.1 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 34, 31.1 suptāyās te gamiṣyanti navavarṣāṇi pañca ca /
Rām, Ay, 34, 34.2 tan me samanujānīta sarvāś cāmantrayāmi vaḥ //
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 35, 6.1 vyasanī vā samṛddho vā gatir eṣa tavānagha /
Rām, Ay, 35, 10.1 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 35, 10.2 kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi //
Rām, Ay, 35, 11.1 caturdaśa hi varṣāṇi vastavyāni vane tvayā /
Rām, Ay, 35, 22.2 bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi //
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 37, 6.1 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī /
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 37, 7.1 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama /
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 37, 8.1 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
Rām, Ay, 37, 27.1 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa /
Rām, Ay, 38, 7.1 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā /
Rām, Ay, 39, 2.1 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ /
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā //
Rām, Ay, 39, 3.1 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ /
Rām, Ay, 39, 6.2 anugacchati vaidehī dharmātmānaṃ tavātmajam //
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 39, 15.1 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ /
Rām, Ay, 40, 7.2 kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca //
Rām, Ay, 40, 8.2 anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ //
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 40, 14.3 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam //
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Rām, Ay, 40, 19.2 dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī //
Rām, Ay, 40, 21.1 anavāptātapatrasya raśmisaṃtāpitasya te /
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 40, 24.2 tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum //
Rām, Ay, 40, 26.2 teṣāṃ samāptir āyattā tava vatsa nivartane //
Rām, Ay, 40, 27.2 yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya //
Rām, Ay, 40, 28.1 anugantum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ /
Rām, Ay, 41, 2.2 vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi //
Rām, Ay, 41, 7.1 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam /
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 41, 24.2 udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe //
Rām, Ay, 42, 15.1 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam /
Rām, Ay, 42, 16.1 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati /
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 44, 15.2 śayanāni ca mukhyāni vājināṃ khādanaṃ ca te //
Rām, Ay, 44, 18.1 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
Rām, Ay, 44, 18.2 api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca //
Rām, Ay, 45, 2.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 45, 3.1 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 45, 4.2 bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape //
Rām, Ay, 45, 8.1 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha /
Rām, Ay, 46, 9.2 tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane //
Rām, Ay, 46, 10.2 mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam //
Rām, Ay, 46, 11.2 tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva //
Rām, Ay, 46, 15.1 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye /
Rām, Ay, 46, 16.2 kāmabhārāvasannaś ca tasmād etad bravīmi te //
Rām, Ay, 46, 20.2 brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ //
Rām, Ay, 46, 26.2 asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati //
Rām, Ay, 46, 28.1 yathā ca tava kaikeyī sumitrā cāviśeṣataḥ /
Rām, Ay, 46, 30.2 bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi //
Rām, Ay, 46, 31.1 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm /
Rām, Ay, 46, 31.2 tava tāta viyogena putraśokākulām iva //
Rām, Ay, 46, 34.1 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam /
Rām, Ay, 46, 34.2 cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ //
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 46, 38.1 mama tāvan niyogasthās tvadbandhujanavāhinaḥ /
Rām, Ay, 46, 38.2 kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ //
Rām, Ay, 46, 39.2 saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā //
Rām, Ay, 46, 40.1 bhaviṣyanti vane yāni tapovighnakarāṇi te /
Rām, Ay, 46, 41.1 tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham /
Rām, Ay, 46, 41.2 āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham //
Rām, Ay, 46, 42.1 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ /
Rām, Ay, 46, 43.1 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan /
Rām, Ay, 46, 44.1 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā /
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 47.1 caturdaśa hi varṣāṇi sahitasya tvayā vane /
Rām, Ay, 46, 48.2 bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi //
Rām, Ay, 46, 50.1 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala /
Rām, Ay, 46, 50.2 śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ //
Rām, Ay, 46, 51.1 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī /
Rām, Ay, 46, 54.1 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
Rām, Ay, 46, 62.1 āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ /
Rām, Ay, 46, 68.2 nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ //
Rām, Ay, 46, 70.1 tatas tvāṃ devi subhage kṣemeṇa punar āgatā /
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 46, 72.1 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
Rām, Ay, 46, 73.2 brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā //
Rām, Ay, 46, 76.2 agrato gaccha saumitre sītā tvām anugacchatu //
Rām, Ay, 46, 77.1 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan /
Rām, Ay, 47, 16.2 ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa //
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ay, 47, 29.2 niṣprabhā tvayi niṣkrānte gatacandreva śarvarī //
Rām, Ay, 47, 31.1 na ca sītā tvayā hīnā na cāham api rāghava /
Rām, Ay, 47, 32.2 draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā //
Rām, Ay, 48, 19.1 cirasya khalu kākutstha paśyāmi tvām ihāgatam /
Rām, Ay, 48, 19.2 śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam //
Rām, Ay, 48, 33.1 śarvarīṃ bhavann adya satyaśīla tavāśrame /
Rām, Ay, 49, 3.2 tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm //
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 52, 8.1 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau /
Rām, Ay, 52, 13.1 sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā /
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 53, 4.1 viṣaye te mahārāja rāmavyasanakarśitāḥ /
Rām, Ay, 53, 18.1 sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
Rām, Ay, 53, 18.2 tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām //
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ay, 55, 2.1 yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
Rām, Ay, 55, 17.2 yadi te dharmanirate tvayā putre vivāsite //
Rām, Ay, 55, 17.2 yadi te dharmanirate tvayā putre vivāsite //
Rām, Ay, 55, 19.1 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ /
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 56, 4.1 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Rām, Ay, 56, 6.1 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā /
Rām, Ay, 56, 9.1 prasīda śirasā yāce bhūmau nipatitāsmi te /
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 56, 11.1 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 57, 29.1 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā /
Rām, Ay, 57, 29.2 jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā //
Rām, Ay, 57, 34.1 pitus tvam eva me gatvā śīghram ācakṣva rāghava /
Rām, Ay, 57, 34.2 na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ //
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 6.1 yannimittam idaṃ tāta salile krīḍitaṃ tvayā /
Rām, Ay, 58, 6.2 utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam //
Rām, Ay, 58, 7.1 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā /
Rām, Ay, 58, 7.2 na tan manasi kartavyaṃ tvayā tāta tapasvinā //
Rām, Ay, 58, 8.1 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām /
Rām, Ay, 58, 8.1 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām /
Rām, Ay, 58, 8.2 samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase //
Rām, Ay, 58, 15.2 visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ //
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 58, 26.1 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika /
Rām, Ay, 58, 30.1 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm /
Rām, Ay, 58, 32.2 kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam //
Rām, Ay, 58, 44.2 yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam //
Rām, Ay, 58, 45.1 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
Rām, Ay, 58, 45.2 tena tvām abhiśapsyāmi suduḥkham atidāruṇam //
Rām, Ay, 58, 46.2 evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi //
Rām, Ay, 58, 49.1 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate /
Rām, Ay, 61, 24.1 jīvaty api mahārāje tavaiva vacanaṃ vayam /
Rām, Ay, 61, 25.2 kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca //
Rām, Ay, 62, 5.2 śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ //
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 62, 7.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 63, 7.2 śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam //
Rām, Ay, 63, 16.3 etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye //
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 64, 4.1 atra viṃśatikoṭyas tu nṛpater mātulasya te /
Rām, Ay, 64, 13.2 punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi //
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 66, 5.1 adya te katicid rātryaś cyutasyāryakaveśmanaḥ /
Rām, Ay, 66, 5.2 api nādhvaśramaḥ śīghraṃ rathenāpatatas tava //
Rām, Ay, 66, 6.1 āryakas te sukuśalī yudhājin mātulas tava /
Rām, Ay, 66, 6.1 āryakas te sukuśalī yudhājin mātulas tava /
Rām, Ay, 66, 11.1 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ /
Rām, Ay, 66, 14.3 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ //
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ay, 66, 41.2 yācitas te pitā rājyaṃ rāmasya ca vivāsanam //
Rām, Ay, 66, 42.1 sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Ay, 66, 44.2 tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam //
Rām, Ay, 67, 4.1 kulasya tvam abhāvāya kālarātrir ivāgatā /
Rām, Ay, 67, 5.2 duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama //
Rām, Ay, 67, 6.1 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
Rām, Ay, 67, 7.2 tvayi dharmaṃ samāsthāya bhaginyām iva vartate //
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 67, 10.2 tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam //
Rām, Ay, 67, 14.2 sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 68, 3.2 yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau //
Rām, Ay, 68, 5.1 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
Rām, Ay, 68, 6.1 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 68, 6.2 ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ //
Rām, Ay, 68, 7.2 na te 'ham abhibhāṣyo 'smi durvṛtte patighātini //
Rām, Ay, 68, 8.2 duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm //
Rām, Ay, 68, 9.1 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ /
Rām, Ay, 68, 10.1 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
Rām, Ay, 68, 19.2 kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi //
Rām, Ay, 68, 21.1 śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa /
Rām, Ay, 68, 25.1 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā /
Rām, Ay, 68, 25.2 tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase //
Rām, Ay, 69, 6.2 idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam /
Rām, Ay, 69, 11.1 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam /
Rām, Ay, 69, 32.1 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ /
Rām, Ay, 70, 2.1 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 70, 6.1 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 70, 8.2 tvayi prayāte svas tāta rāme ca vanam āśrite //
Rām, Ay, 70, 9.1 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate /
Rām, Ay, 71, 6.1 tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave /
Rām, Ay, 71, 6.2 tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā //
Rām, Ay, 71, 7.2 tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa //
Rām, Ay, 71, 14.1 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā /
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 72, 8.1 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā /
Rām, Ay, 72, 22.2 tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam //
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 4.2 pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja //
Rām, Ay, 73, 15.1 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām /
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 73, 17.2 panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ //
Rām, Ay, 76, 4.2 dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava //
Rām, Ay, 76, 6.1 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam /
Rām, Ay, 76, 7.2 koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te //
Rām, Ay, 76, 20.1 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt /
Rām, Ay, 78, 11.2 kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā //
Rām, Ay, 78, 12.1 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ /
Rām, Ay, 78, 15.2 nivedayāmas te sarve svake dāśakule vasa //
Rām, Ay, 79, 2.1 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
Rām, Ay, 79, 2.2 yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi //
Rām, Ay, 79, 7.2 iyaṃ te mahatī senā śaṅkāṃ janayatīva me //
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Ay, 79, 12.2 ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi //
Rām, Ay, 79, 13.1 śāśvatī khalu te kīrtir lokān anucariṣyati /
Rām, Ay, 79, 13.2 yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi //
Rām, Ay, 80, 3.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 80, 4.1 ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 81, 8.1 putra vyādhir na te kaccic charīraṃ paribādhate /
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 81, 9.1 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate /
Rām, Ay, 81, 9.2 vṛtte daśarathe rājñi nātha ekas tvam adya naḥ //
Rām, Ay, 81, 10.1 kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam /
Rām, Ay, 83, 2.2 śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm //
Rām, Ay, 83, 5.2 kaccic ca saha sainyasya tava sarvam anāmayam //
Rām, Ay, 83, 7.1 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam /
Rām, Ay, 83, 9.1 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
Rām, Ay, 84, 10.1 kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ /
Rām, Ay, 84, 18.1 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi /
Rām, Ay, 84, 19.2 tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje /
Rām, Ay, 84, 20.1 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
Rām, Ay, 84, 20.2 apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan //
Rām, Ay, 84, 20.2 apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan //
Rām, Ay, 84, 21.1 asau vasati te bhrātā citrakūṭe mahāgirau /
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 85, 4.2 mama prītir yathārūpā tvam arho manujarṣabha //
Rām, Ay, 86, 3.1 kaccid atra sukhā rātris tavāsmadviṣaye gatā /
Rām, Ay, 86, 3.2 samagras te janaḥ kaccid ātithye śaṃsa me 'nagha //
Rām, Ay, 86, 5.2 tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā //
Rām, Ay, 86, 7.1 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama /
Rām, Ay, 86, 18.2 viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava //
Rām, Ay, 86, 28.1 na doṣeṇāvagantavyā kaikeyī bharata tvayā /
Rām, Ay, 88, 15.1 yadīha śarado 'nekās tvayā sārdham anindite /
Rām, Ay, 88, 27.1 imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca /
Rām, Ay, 89, 10.2 poplūyamānān aparān paśya tvaṃ jalamadhyagān //
Rām, Ay, 89, 12.2 adhikaṃ puravāsāc ca manye ca tava darśanāt //
Rām, Ay, 89, 15.1 tvaṃ paurajanavad vyālān ayodhyām iva parvatam /
Rām, Ay, 89, 16.2 tvaṃ cānukūlā vaidehi prītiṃ janayatho mama //
Rām, Ay, 89, 17.2 nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha //
Rām, Ay, 90, 5.1 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā /
Rām, Ay, 90, 17.2 tvayā rāghava samprāptaṃ sītayā ca mayā tathā //
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Ay, 91, 4.2 īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase //
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 7.1 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase /
Rām, Ay, 92, 3.2 lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi //
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 2.2 na hi tvaṃ jīvatas tasya vanam āgantum arhasi //
Rām, Ay, 94, 7.2 anasūyur anudraṣṭā satkṛtas te purohitaḥ //
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 94, 9.2 sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase //
Rām, Ay, 94, 10.2 kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ //
Rām, Ay, 94, 13.2 kaccit te mantrito mantro rāṣṭraṃ na paridhāvati //
Rām, Ay, 94, 16.2 tvayā vā tava vāmātyair budhyate tāta mantritam //
Rām, Ay, 94, 16.2 tvayā vā tava vāmātyair budhyate tāta mantritam //
Rām, Ay, 94, 21.2 śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu //
Rām, Ay, 94, 22.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
Rām, Ay, 94, 25.2 dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ //
Rām, Ay, 94, 28.1 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ /
Rām, Ay, 94, 28.2 kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ //
Rām, Ay, 94, 29.2 yathoktavādī dūtas te kṛto bharata paṇḍitaḥ //
Rām, Ay, 94, 40.1 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ /
Rām, Ay, 94, 41.1 teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam /
Rām, Ay, 94, 45.1 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ /
Rām, Ay, 94, 45.2 apātreṣu na te kaccit kośo gacchati rāghava //
Rām, Ay, 94, 46.2 yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ //
Rām, Ay, 94, 49.2 arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ay, 94, 58.2 kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa //
Rām, Ay, 95, 5.1 kekayasthe ca mayi tu tvayi cāraṇyam āśrite /
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ay, 95, 19.1 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa /
Rām, Ay, 95, 22.1 sītā purastād vrajatu tvam enām abhito vraja /
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ay, 96, 5.1 itaḥ sumitre putras te sadā jalam atandritaḥ /
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ay, 97, 2.1 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā /
Rām, Ay, 97, 2.2 yasmāt tvam āgato deśam imaṃ cīrajaṭājinī //
Rām, Ay, 97, 3.2 hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi //
Rām, Ay, 97, 9.2 tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi //
Rām, Ay, 97, 11.1 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā /
Rām, Ay, 97, 17.1 na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana /
Rām, Ay, 97, 17.2 na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi //
Rām, Ay, 97, 20.1 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam /
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ay, 97, 22.2 pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi //
Rām, Ay, 98, 4.2 tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam //
Rām, Ay, 98, 5.2 durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat //
Rām, Ay, 98, 6.2 anugantuṃ na śaktir me gatiṃ tava mahīpate //
Rām, Ay, 98, 10.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 98, 11.1 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ /
Rām, Ay, 98, 12.1 tavānuyāne kākutstha mattā nardantu kuñjarāḥ /
Rām, Ay, 98, 20.1 ātmānam anuśoca tvaṃ kim anyam anuśocasi /
Rām, Ay, 98, 20.2 āyus te hīyate yasya sthitasya ca gatasya ca //
Rām, Ay, 98, 39.2 tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā //
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 98, 57.1 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
Rām, Ay, 98, 62.1 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
Rām, Ay, 98, 63.1 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja /
Rām, Ay, 98, 64.2 suhṛdas tarpayan kāmais tvam evātrānuśādhi mām //
Rām, Ay, 98, 65.1 adyārya muditāḥ santu suhṛdas te 'bhiṣecane /
Rām, Ay, 98, 65.2 adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa //
Rām, Ay, 98, 67.1 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi /
Rām, Ay, 99, 2.1 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ /
Rām, Ay, 99, 3.1 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan /
Rām, Ay, 99, 4.1 devāsure ca saṃgrāme jananyai tava pārthivaḥ /
Rām, Ay, 99, 5.1 tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī /
Rām, Ay, 99, 6.1 tava rājyaṃ naravyāghra mama pravrājanaṃ tathā /
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ay, 100, 8.2 ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate //
Rām, Ay, 100, 9.2 vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape //
Rām, Ay, 100, 10.1 na te kaścid daśaratas tvaṃ ca tasya na kaścana /
Rām, Ay, 100, 10.1 na te kaścid daśaratas tvaṃ ca tasya na kaścana /
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 100, 11.2 pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase //
Rām, Ay, 100, 17.2 rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ //
Rām, Ay, 102, 1.3 nivartayitukāmas tu tvām etad vākyam abravīt //
Rām, Ay, 103, 4.1 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
Rām, Ay, 103, 4.1 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
Rām, Ay, 103, 4.2 mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 5.1 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ /
Rām, Ay, 103, 7.2 ātmānaṃ nātivartes tvaṃ satyadharmaparākrama //
Rām, Ay, 103, 23.2 uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam //
Rām, Ay, 104, 5.2 grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase //
Rām, Ay, 104, 12.2 tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ //
Rām, Ay, 104, 16.1 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā /
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 105, 12.2 ayodhyāyāṃ mahāprājña yogakṣemakare tava //
Rām, Ay, 105, 16.2 yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam //
Rām, Ay, 105, 17.1 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
Rām, Ay, 105, 17.2 yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ //
Rām, Ay, 107, 2.1 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ /
Rām, Ay, 107, 5.1 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā /
Rām, Ay, 107, 5.2 vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat //
Rām, Ay, 107, 6.1 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde /
Rām, Ay, 108, 7.1 kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi /
Rām, Ay, 108, 10.1 tvannimittam idaṃ tāvat tāpasān prati vartate /
Rām, Ay, 108, 12.2 avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate //
Rām, Ay, 108, 13.1 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
Rām, Ay, 108, 21.1 kharas tvayy api cāyuktaṃ purā tāta pravartate /
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Rām, Ay, 109, 16.2 tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm //
Rām, Ay, 109, 22.2 avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi //
Rām, Ay, 110, 2.1 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase /
Rām, Ay, 110, 9.1 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi /
Rām, Ay, 110, 10.2 tathāvṛttiś ca yātā tvaṃ patiśuśrūṣayā divam //
Rām, Ay, 110, 14.2 tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate //
Rām, Ay, 110, 15.1 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili /
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ay, 110, 16.2 saphalaṃ ca praharṣaṃ te hanta sīte karomy aham //
Rām, Ay, 110, 18.1 mayā dattam idaṃ sīte tava gātrāṇi śobhayet /
Rām, Ay, 110, 23.1 svayaṃvare kila prāptā tvam anena yaśasvinā /
Rām, Ay, 110, 24.2 yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi //
Rām, Ay, 110, 30.2 evam etan narapate dharmeṇa tanayā tava //
Rām, Ay, 111, 2.1 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā /
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Ay, 111, 10.2 kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā //
Rām, Ay, 111, 11.1 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili /
Rām, Ay, 111, 19.2 anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam //
Rām, Ār, 1, 19.2 nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ //
Rām, Ār, 1, 20.2 rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ //
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 2, 11.2 kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha //
Rām, Ār, 2, 12.1 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau /
Rām, Ār, 2, 13.3 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe //
Rām, Ār, 2, 21.1 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ /
Rām, Ār, 3, 1.2 ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ //
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 3, 4.2 hanta vakṣyāmi te rājan nibodha mama rāghava //
Rām, Ār, 3, 7.2 tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade //
Rām, Ār, 3, 9.1 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam /
Rām, Ār, 3, 17.1 kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
Rām, Ār, 3, 19.2 yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge //
Rām, Ār, 3, 21.2 tava prasādān mukto 'ham abhiśāpāt sudāruṇāt /
Rām, Ār, 3, 21.3 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa //
Rām, Ār, 3, 23.1 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
Rām, Ār, 3, 23.1 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 4, 30.1 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam /
Rām, Ār, 4, 30.2 ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati //
Rām, Ār, 5, 7.1 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
Rām, Ār, 5, 8.2 pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ //
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 5, 14.2 tvannātho 'nāthavad rāma rākṣasair vadhyate bhṛśam //
Rām, Ār, 5, 18.1 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ /
Rām, Ār, 6, 8.1 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara /
Rām, Ār, 6, 8.2 āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam //
Rām, Ār, 6, 9.1 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
Rām, Ār, 6, 11.2 matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ //
Rām, Ār, 7, 5.1 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
Rām, Ār, 7, 16.2 āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama //
Rām, Ār, 8, 4.1 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
Rām, Ār, 8, 5.2 tava vaśyendriyatvaṃ ca jānāmi śubhadarśana //
Rām, Ār, 8, 6.2 nirvairaṃ kriyate mohāt tac ca te samupasthitam //
Rām, Ār, 8, 7.1 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
Rām, Ār, 8, 8.2 prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ //
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ār, 8, 11.1 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ /
Rām, Ār, 8, 20.1 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye /
Rām, Ār, 8, 20.2 na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā //
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Ār, 8, 28.2 sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ //
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 9, 2.1 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
Rām, Ār, 9, 20.1 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ /
Rām, Ār, 9, 20.3 sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane //
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 10, 35.2 aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ //
Rām, Ār, 10, 40.3 raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha //
Rām, Ār, 10, 62.2 bhrātus te meṣarūpasya gatasya yamasādanam //
Rām, Ār, 10, 70.1 abhivādaye tvā bhagavan sukham adhyuṣito niśām /
Rām, Ār, 10, 70.2 āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam //
Rām, Ār, 10, 70.2 āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam //
Rām, Ār, 11, 3.2 anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ //
Rām, Ār, 11, 8.2 yad atrānantaraṃ tattvam ājñāpayitum arhasi //
Rām, Ār, 12, 1.1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
Rām, Ār, 12, 2.1 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ /
Rām, Ār, 12, 4.2 duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī //
Rām, Ār, 12, 8.2 vaidehyā cānayā rāma vatsyasi tvam ariṃdama //
Rām, Ār, 12, 14.2 ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan //
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 12, 16.1 hṛdayasthaś ca te chando vijñātas tapasā mayā /
Rām, Ār, 12, 17.1 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
Rām, Ār, 13, 20.1 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī /
Rām, Ār, 13, 27.2 rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm //
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 13, 34.2 sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe //
Rām, Ār, 14, 4.1 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa /
Rām, Ār, 14, 7.1 paravān asmi kākutstha tvayi varṣaśataṃ sthite /
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 14, 26.2 pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ //
Rām, Ār, 14, 27.2 tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama //
Rām, Ār, 15, 4.1 ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada /
Rām, Ār, 15, 25.2 tapaś carati dharmātmā tvadbhaktyā bharataḥ pure //
Rām, Ār, 15, 31.1 jitaḥ svargas tava bhrātrā bharatena mahātmanā /
Rām, Ār, 15, 31.2 vanastham api tāpasye yas tvām anuvidhīyate //
Rām, Ār, 15, 35.1 na te 'mbā madhyamā tāta garhitavyā kathaṃcana /
Rām, Ār, 16, 11.2 āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam //
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 16, 16.2 iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ //
Rām, Ār, 16, 21.1 tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt /
Rām, Ār, 16, 22.1 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava /
Rām, Ār, 16, 22.2 aham evānurūpā te bhāryā rūpeṇa paśya mām //
Rām, Ār, 16, 23.2 anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm //
Rām, Ār, 17, 4.2 anurūpaś ca te bhartā rūpasyāsya bhaviṣyati //
Rām, Ār, 17, 7.1 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī /
Rām, Ār, 17, 10.2 āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī //
Rām, Ār, 17, 11.2 bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati //
Rām, Ār, 17, 15.2 vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase //
Rām, Ār, 17, 16.1 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm /
Rām, Ār, 17, 16.2 tvayā saha cariṣyāmi niḥsapatnā yathāsukham //
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 18, 9.2 yena tvaṃ durvinītena vane vikramya nirjitā //
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ār, 19, 9.1 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane /
Rām, Ār, 19, 10.2 yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ //
Rām, Ār, 19, 13.2 tvam eva hāsyase prāṇān adyāsmābhir hato yudhi //
Rām, Ār, 19, 14.1 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 20, 2.2 tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ //
Rām, Ār, 20, 7.1 preṣitāś ca tvayā śūrā rākṣasās te caturdaśa /
Rām, Ār, 20, 10.2 śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī //
Rām, Ār, 20, 13.1 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca /
Rām, Ār, 20, 13.2 rāmeṇa yadi śaktis te tejo vāsti niśācara /
Rām, Ār, 20, 14.1 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi /
Rām, Ār, 20, 14.2 tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā //
Rām, Ār, 20, 15.1 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 20, 17.2 niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha //
Rām, Ār, 20, 18.1 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi /
Rām, Ār, 21, 2.1 tavāpamānaprabhavaḥ krodho 'yam atulo mama /
Rām, Ār, 22, 23.2 yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham //
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 23, 12.1 pratikūlitum icchāmi na hi vākyam idaṃ tvayā /
Rām, Ār, 26, 3.1 pratijānāmi te satyam āyudhaṃ cāham ālabhe /
Rām, Ār, 28, 11.1 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 28, 13.1 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
Rām, Ār, 28, 13.2 nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā //
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Ār, 28, 14.2 adya te pātayiṣyāmi śiras tālaphalaṃ yathā //
Rām, Ār, 28, 17.2 kathayanti na te kiṃcit tejasā svena garvitāḥ //
Rām, Ār, 28, 20.1 sarvathā tu laghutvaṃ te katthanena vidarśitam /
Rām, Ār, 28, 21.1 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam /
Rām, Ār, 28, 22.1 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava /
Rām, Ār, 28, 23.1 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
Rām, Ār, 28, 24.1 caturdaśa sahasrāṇi rākṣasānāṃ hatāni te /
Rām, Ār, 28, 24.2 tvadvināśāt karomy adya teṣām aśrupramārjanam //
Rām, Ār, 29, 2.1 etat te balasarvasvaṃ darśitaṃ rākṣasādhama /
Rām, Ār, 29, 2.2 śaktihīnataro matto vṛthā tvam avagarjasi //
Rām, Ār, 29, 3.2 abhidhānapragalbhasya tava pratyayaghātinī //
Rām, Ār, 29, 4.1 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
Rām, Ār, 29, 4.2 rākṣasānāṃ karomīti mithyā tad api te vacaḥ //
Rām, Ār, 29, 6.1 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam /
Rām, Ār, 29, 8.1 pravṛddhanidre śayite tvayi rākṣasapāṃsane /
Rām, Ār, 29, 9.1 janasthāne hatasthāne tava rākṣasa maccharaiḥ /
Rām, Ār, 29, 11.2 anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ //
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Ār, 29, 14.2 vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase //
Rām, Ār, 29, 18.2 rāmam uddiśya cikṣepa hatas tvam iti cābravīt //
Rām, Ār, 29, 31.1 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ /
Rām, Ār, 29, 32.1 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja /
Rām, Ār, 31, 7.1 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ /
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 31, 13.1 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa /
Rām, Ār, 31, 21.1 tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ /
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 32, 17.2 tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ //
Rām, Ār, 32, 17.2 tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ //
Rām, Ār, 32, 18.2 bhāryārthe tu tavānetum udyatāhaṃ varānanām //
Rām, Ār, 32, 19.2 manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi //
Rām, Ār, 32, 20.1 yadi tasyām abhiprāyo bhāryārthe tava jāyate /
Rām, Ār, 32, 23.1 rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
Rām, Ār, 32, 24.2 kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi //
Rām, Ār, 34, 2.1 jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama /
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 34, 16.1 etadartham ahaṃ prāptas tvatsamīpaṃ niśācara /
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 34, 18.1 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam /
Rām, Ār, 35, 5.1 api te jīvitāntāya notpannā janakātmajā /
Rām, Ār, 35, 6.1 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam /
Rām, Ār, 35, 6.2 na vinaśyet purī laṅkā tvayā saha sarākṣasā //
Rām, Ār, 35, 12.2 anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi //
Rām, Ār, 35, 14.1 kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā /
Rām, Ār, 35, 15.2 rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi //
Rām, Ār, 35, 18.2 na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane //
Rām, Ār, 35, 20.1 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa /
Rām, Ār, 35, 20.2 dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam /
Rām, Ār, 35, 20.2 dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam /
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Ār, 36, 6.3 vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam //
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 36, 19.1 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham /
Rām, Ār, 36, 21.2 drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte //
Rām, Ār, 36, 23.2 drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān //
Rām, Ār, 36, 24.2 hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān //
Rām, Ār, 36, 25.2 pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam //
Rām, Ār, 36, 26.1 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ /
Rām, Ār, 37, 19.1 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam /
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 38, 4.1 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge /
Rām, Ār, 38, 6.2 prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau //
Rām, Ār, 38, 8.1 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi /
Rām, Ār, 38, 13.2 tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ //
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 38, 16.1 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
Rām, Ār, 38, 18.2 rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata //
Rām, Ār, 38, 19.3 laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā //
Rām, Ār, 38, 21.1 āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 39, 2.1 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā /
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ār, 39, 3.2 kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ //
Rām, Ār, 39, 4.1 śatravas tava suvyaktaṃ hīnavīryā niśācara /
Rām, Ār, 39, 4.2 icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā //
Rām, Ār, 39, 5.1 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā /
Rām, Ār, 39, 5.2 yas tvām icchati naśyantaṃ svakṛtena niśācara //
Rām, Ār, 39, 6.1 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa /
Rām, Ār, 39, 6.2 ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ //
Rām, Ār, 39, 15.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 39, 16.1 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā /
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ār, 39, 17.1 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati /
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 40, 3.1 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani /
Rām, Ār, 40, 3.2 eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara //
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Ār, 41, 15.1 yadi grahaṇam abhyeti jīvann eva mṛgas tava /
Rām, Ār, 41, 18.1 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ /
Rām, Ār, 41, 42.1 tvayāvigaṇya vātāpe paribhūtāś ca tejasā /
Rām, Ār, 41, 44.2 iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm //
Rām, Ār, 41, 47.2 apramattena te bhāvyam āśramasthena sītayā //
Rām, Ār, 43, 3.2 taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam //
Rām, Ār, 43, 5.2 saumitre mitrarūpeṇa bhrātus tvam asi śatruvat //
Rām, Ār, 43, 6.1 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase /
Rām, Ār, 43, 6.2 icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte //
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 43, 8.2 kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ //
Rām, Ār, 43, 12.1 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
Rām, Ār, 43, 12.2 na tvām asmin vane hātum utsahe rāghavaṃ vinā //
Rām, Ār, 43, 14.1 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam /
Rām, Ār, 43, 14.2 āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam //
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 43, 20.2 ahaṃ tava priyaṃ manye tenaitāni prabhāṣase //
Rām, Ār, 43, 22.1 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
Rām, Ār, 43, 24.1 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ /
Rām, Ār, 43, 28.2 nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā //
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 43, 30.1 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane /
Rām, Ār, 43, 30.2 rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ //
Rām, Ār, 43, 31.2 api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ //
Rām, Ār, 44, 15.1 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini /
Rām, Ār, 44, 16.2 bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī //
Rām, Ār, 44, 17.1 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava /
Rām, Ār, 44, 19.2 maṇipravekābharaṇau rucirau te payodharau //
Rām, Ār, 44, 23.1 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi /
Rām, Ār, 44, 23.1 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi /
Rām, Ār, 44, 24.2 sampannāni sugandhīni yuktāny ācarituṃ tvayā //
Rām, Ār, 44, 25.2 bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe //
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ār, 44, 27.2 rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā //
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ār, 45, 3.2 sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama //
Rām, Ār, 45, 12.1 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava /
Rām, Ār, 45, 13.1 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca /
Rām, Ār, 45, 19.1 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā /
Rām, Ār, 45, 20.1 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ /
Rām, Ār, 45, 23.1 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm /
Rām, Ār, 45, 24.2 sarvāsām eva bhadraṃ te mamāgramahiṣī bhava //
Rām, Ār, 45, 32.1 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām /
Rām, Ār, 45, 32.2 nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā //
Rām, Ār, 45, 33.2 rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa //
Rām, Ār, 45, 36.2 rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi //
Rām, Ār, 45, 39.2 rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi //
Rām, Ār, 45, 40.2 surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 41.2 yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 42.2 yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Ār, 46, 2.2 rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān //
Rām, Ār, 46, 13.1 tatra tvaṃ vasatī sīte rājaputri mayā saha /
Rām, Ār, 46, 17.2 na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi //
Rām, Ār, 46, 20.2 bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi //
Rām, Ār, 46, 21.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ār, 47, 11.2 mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ //
Rām, Ār, 47, 12.1 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ /
Rām, Ār, 47, 12.1 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ /
Rām, Ār, 47, 12.2 naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam /
Rām, Ār, 47, 25.2 katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam //
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 48, 10.1 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara /
Rām, Ār, 48, 12.1 viṣaye vā pure vā te yadā rāmo mahābalaḥ /
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Ār, 48, 20.1 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī /
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 48, 23.2 nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati //
Rām, Ār, 48, 24.2 kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ //
Rām, Ār, 48, 27.3 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt //
Rām, Ār, 49, 21.2 śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi //
Rām, Ār, 49, 22.1 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase /
Rām, Ār, 49, 23.1 na hi jātu durādharṣau kākutsthau tava rāvaṇa /
Rām, Ār, 49, 24.1 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam /
Rām, Ār, 51, 4.1 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā /
Rām, Ār, 51, 5.1 paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama /
Rām, Ār, 51, 5.2 viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā //
Rām, Ār, 51, 7.2 sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ //
Rām, Ār, 51, 8.1 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
Rām, Ār, 51, 8.1 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
Rām, Ār, 51, 8.2 kulākrośakaraṃ loke dhik te cāritram īdṛśam //
Rām, Ār, 51, 10.2 sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum //
Rām, Ār, 51, 11.1 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana /
Rām, Ār, 51, 12.3 vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi //
Rām, Ār, 51, 13.1 yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
Rām, Ār, 51, 13.2 vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ //
Rām, Ār, 51, 16.2 paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam //
Rām, Ār, 51, 17.2 vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān //
Rām, Ār, 51, 20.1 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
Rām, Ār, 51, 21.1 baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa /
Rām, Ār, 51, 23.2 na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam //
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 52, 27.2 ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ //
Rām, Ār, 53, 16.1 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam /
Rām, Ār, 53, 16.2 jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī //
Rām, Ār, 53, 17.2 tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye //
Rām, Ār, 53, 18.1 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama /
Rām, Ār, 53, 22.1 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava /
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ār, 53, 26.1 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya /
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Ār, 53, 31.2 alaṃ vrīḍena vaidehi dharmalopakṛtena te //
Rām, Ār, 53, 32.1 ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati /
Rām, Ār, 53, 33.1 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
Rām, Ār, 54, 4.2 lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati //
Rām, Ār, 54, 5.1 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt /
Rām, Ār, 54, 5.2 śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ //
Rām, Ār, 54, 8.1 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa /
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Ār, 54, 10.1 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
Rām, Ār, 54, 10.2 rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam //
Rām, Ār, 54, 12.1 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ /
Rām, Ār, 54, 12.2 laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati //
Rām, Ār, 54, 13.1 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
Rām, Ār, 54, 13.2 yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt //
Rām, Ār, 54, 15.1 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham /
Rām, Ār, 54, 17.1 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rākṣasādhama /
Rām, Ār, 54, 22.3 tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ //
Rām, Ār, 54, 27.2 tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā //
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 56, 2.2 kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ //
Rām, Ār, 56, 7.1 sītānimittaṃ saumitre mṛte mayi gate tvayi /
Rām, Ār, 56, 11.2 tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī //
Rām, Ār, 56, 13.2 vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam //
Rām, Ār, 56, 14.2 trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ //
Rām, Ār, 57, 2.1 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm /
Rām, Ār, 57, 2.2 yadā sā tava viśvāsād vane virahitā mayā //
Rām, Ār, 57, 3.1 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa /
Rām, Ār, 57, 4.2 dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi //
Rām, Ār, 57, 6.2 pracoditas tayaivograis tvatsakāśam ihāgataḥ //
Rām, Ār, 57, 8.1 sā tam ārtasvaraṃ śrutvā tava snehena maithilī /
Rām, Ār, 57, 9.2 pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam //
Rām, Ār, 57, 15.1 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ /
Rām, Ār, 57, 15.2 vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi //
Rām, Ār, 57, 16.1 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi /
Rām, Ār, 57, 17.1 ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
Rām, Ār, 57, 19.2 abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ //
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ār, 57, 21.2 kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ //
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ār, 58, 12.1 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā /
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 58, 17.2 tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām //
Rām, Ār, 58, 18.1 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī /
Rām, Ār, 58, 18.2 kathayasva varārohāṃ kāruṇyaṃ yadi te mayi //
Rām, Ār, 58, 19.1 yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā /
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ār, 58, 21.2 tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa //
Rām, Ār, 58, 22.2 maithilī mama viśrabdhaḥ kathayasva na te bhayam //
Rām, Ār, 58, 24.1 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi /
Rām, Ār, 58, 31.2 hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 59, 4.2 alaṃ te hasitenādya māṃ bhajasva suduḥkhitam //
Rām, Ār, 59, 5.2 ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ //
Rām, Ār, 59, 7.1 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ /
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ār, 59, 10.2 tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ //
Rām, Ār, 59, 15.3 jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha //
Rām, Ār, 59, 21.2 prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām //
Rām, Ār, 60, 19.2 yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham //
Rām, Ār, 61, 5.2 etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ //
Rām, Ār, 61, 10.1 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
Rām, Ār, 61, 10.2 ko nu dārapraṇāśaṃ te sādhu manyeta rāghava //
Rām, Ār, 61, 11.2 nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ //
Rām, Ār, 61, 14.2 yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam //
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Ār, 62, 12.2 śrūyete naraśārdūla na tvaṃ vyathitum arhasi //
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 62, 18.1 buddhiś ca te mahāprājña devair api duranvayā /
Rām, Ār, 62, 18.2 śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham //
Rām, Ār, 62, 20.1 kiṃ te sarvavināśena kṛtena puruṣarṣabha /
Rām, Ār, 63, 4.2 idam eva janasthānaṃ tvam anveṣitum arhasi //
Rām, Ār, 63, 7.1 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi /
Rām, Ār, 63, 15.1 tvayā virahitā devī lakṣmaṇena ca rāghava /
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ār, 64, 4.2 sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ //
Rām, Ār, 64, 14.1 na ca tvayā vyathā kāryā janakasya sutāṃ prati /
Rām, Ār, 64, 30.1 mayā tvaṃ samanujñāto gaccha lokān anuttamān /
Rām, Ār, 65, 10.1 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam /
Rām, Ār, 65, 24.2 kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau //
Rām, Ār, 65, 25.2 vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām //
Rām, Ār, 65, 25.2 vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām //
Rām, Ār, 65, 29.2 tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau /
Rām, Ār, 66, 4.1 tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ /
Rām, Ār, 66, 8.2 dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ //
Rām, Ār, 66, 12.1 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane /
Rām, Ār, 66, 14.1 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham /
Rām, Ār, 66, 14.2 diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau //
Rām, Ār, 66, 15.2 tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava //
Rām, Ār, 67, 4.2 etad eva nṛśaṃsaṃ te rūpam astu vigarhitam //
Rām, Ār, 67, 6.1 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane /
Rām, Ār, 67, 6.2 tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham //
Rām, Ār, 67, 7.1 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa /
Rām, Ār, 67, 16.1 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
Rām, Ār, 67, 16.1 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
Rām, Ār, 67, 17.2 mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā //
Rām, Ār, 67, 22.2 bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite //
Rām, Ār, 67, 23.1 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā /
Rām, Ār, 67, 26.2 rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava //
Rām, Ār, 67, 29.1 dagdhas tvayāham avaṭe nyāyena raghunandana /
Rām, Ār, 67, 30.2 kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ //
Rām, Ār, 68, 9.1 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ /
Rām, Ār, 68, 9.2 yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam //
Rām, Ār, 68, 10.1 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara /
Rām, Ār, 68, 10.2 akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan //
Rām, Ār, 68, 14.1 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ /
Rām, Ār, 68, 15.1 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam /
Rām, Ār, 68, 15.2 kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati //
Rām, Ār, 68, 20.2 anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati //
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ār, 69, 10.2 tava bhaktyā samāyukto lakṣmaṇaḥ sampradāsyati //
Rām, Ār, 69, 11.1 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye /
Rām, Ār, 69, 13.3 rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama //
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 69, 34.2 prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt //
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Ār, 70, 8.1 kaccit te niyataḥ kopa āhāraś ca tapodhane /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ār, 70, 8.3 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi //
Rām, Ār, 70, 10.1 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ /
Rām, Ār, 70, 11.2 āgamiṣyati te rāmaḥ supuṇyam imam āśramam //
Rām, Ār, 70, 12.1 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ /
Rām, Ār, 70, 12.2 taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi //
Rām, Ār, 70, 13.2 tavārthe puruṣavyāghra pampāyās tīrasambhavam //
Rām, Ār, 70, 15.1 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ /
Rām, Ār, 70, 23.1 kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā /
Rām, Ār, 71, 25.1 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha /
Rām, Ki, 2, 14.1 yasmād udvignacetās tvaṃ pradruto haripuṃgava /
Rām, Ki, 2, 15.1 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ /
Rām, Ki, 2, 15.2 sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam //
Rām, Ki, 2, 16.1 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama /
Rām, Ki, 2, 23.1 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama /
Rām, Ki, 2, 25.1 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava /
Rām, Ki, 2, 26.1 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama /
Rām, Ki, 3, 6.2 dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau //
Rām, Ki, 3, 9.1 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ /
Rām, Ki, 3, 20.1 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati /
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 4, 13.1 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam /
Rām, Ki, 4, 14.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Ki, 4, 20.1 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ /
Rām, Ki, 5, 4.2 rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ //
Rām, Ki, 5, 6.2 strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ //
Rām, Ki, 5, 11.2 yat tvam icchasi sauhārdaṃ vānareṇa mayā saha //
Rām, Ki, 6, 1.2 hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ //
Rām, Ki, 6, 2.1 lakṣmaṇena saha bhrātrā vasataś ca vane tava /
Rām, Ki, 6, 3.1 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā /
Rām, Ki, 6, 4.1 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase /
Rām, Ki, 6, 5.2 aham ānīya dāsyāmi tava bhāryām ariṃdama //
Rām, Ki, 6, 6.1 idaṃ tathyaṃ mama vacas tvam avehi ca rāghava /
Rām, Ki, 6, 6.2 tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te //
Rām, Ki, 6, 20.1 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā /
Rām, Ki, 7, 8.1 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi /
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 7, 12.2 tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi //
Rām, Ki, 7, 13.1 hitaṃ vayasyabhāvena brūhi nopadiśāmi te /
Rām, Ki, 7, 13.2 vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi //
Rām, Ki, 7, 16.2 anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā //
Rām, Ki, 7, 17.1 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe /
Rām, Ki, 7, 18.1 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe /
Rām, Ki, 7, 19.2 varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava //
Rām, Ki, 7, 20.2 tat tvayā hariśārdūla tattvam ity upadhāryatām //
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 8, 3.1 śakyaṃ khalu bhaved rāma sahāyena tvayānagha /
Rām, Ki, 8, 5.1 aham apy anurūpas te vayasyo jñāsyase śanaiḥ /
Rām, Ki, 8, 18.2 mamāpi tvam anāthasya prasādaṃ kartum arhasi //
Rām, Ki, 8, 20.2 adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam //
Rām, Ki, 8, 23.1 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam /
Rām, Ki, 8, 25.2 vayasya iti kṛtvā hi tvayy ahaṃ paridevaye //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Ki, 8, 34.1 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 8, 41.1 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara /
Rām, Ki, 8, 42.1 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam /
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Ki, 9, 13.1 iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ /
Rām, Ki, 10, 2.1 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ /
Rām, Ki, 10, 2.2 anāthasya hi me nāthas tvam eko 'nāthanandanaḥ //
Rām, Ki, 10, 3.1 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam /
Rām, Ki, 10, 4.1 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā /
Rām, Ki, 10, 4.2 nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham //
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 10, 7.2 dhik tvām iti ca mām uktvā bahu tat tad uvāca ha //
Rām, Ki, 10, 9.1 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ /
Rām, Ki, 10, 13.2 biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham //
Rām, Ki, 10, 24.1 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat /
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Ki, 10, 29.1 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare /
Rām, Ki, 10, 29.2 tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam //
Rām, Ki, 11, 2.2 tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ //
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 11.2 śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati //
Rām, Ki, 11, 13.2 sa samarthas tava prītim atulāṃ kartum āhave //
Rām, Ki, 11, 17.1 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala /
Rām, Ki, 11, 19.1 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ /
Rām, Ki, 11, 22.1 sa samartho mahāprājñas tava yuddhaviśāradaḥ /
Rām, Ki, 11, 23.1 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi /
Rām, Ki, 11, 32.1 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi /
Rām, Ki, 11, 32.2 mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam //
Rām, Ki, 11, 32.2 mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam //
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 11, 51.3 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam //
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Ki, 12, 9.2 bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ //
Rām, Ki, 12, 10.2 suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam //
Rām, Ki, 12, 13.1 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ /
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 12, 26.2 vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam //
Rām, Ki, 12, 27.1 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ /
Rām, Ki, 12, 30.2 tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam //
Rām, Ki, 12, 31.2 vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye //
Rām, Ki, 12, 34.1 abhijñānaṃ kuruṣva tvam ātmano vānareśvara /
Rām, Ki, 12, 34.2 yena tvām abhijānīyāṃ dvaṃdvayuddham upāgatam //
Rām, Ki, 13, 14.2 kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā //
Rām, Ki, 14, 6.1 pratijñā yā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 14, 8.1 kṛtābhijñānacihnas tvam anayā gajasāhvayā /
Rām, Ki, 14, 9.1 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara /
Rām, Ki, 14, 12.1 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ /
Rām, Ki, 14, 15.1 tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ /
Rām, Ki, 14, 16.1 jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt /
Rām, Ki, 15, 8.1 sahasā tava niṣkrāmo mama tāvan na rocate /
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 15, 9.2 niṣpatya ca nirastas te hanyamāno diśo gataḥ //
Rām, Ki, 15, 10.1 tvayā tasya nirastasya pīḍitasya viśeṣataḥ /
Rām, Ki, 15, 14.2 aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ //
Rām, Ki, 15, 15.1 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ /
Rām, Ki, 15, 18.1 tatkṣamaṃ na virodhas te saha tena mahātmanā /
Rām, Ki, 15, 19.1 śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum /
Rām, Ki, 15, 19.2 śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam //
Rām, Ki, 15, 21.1 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam /
Rām, Ki, 15, 21.1 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam /
Rām, Ki, 15, 22.1 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ /
Rām, Ki, 15, 22.2 tatra vā sann ihastho vā sarvathā bandhur eva te //
Rām, Ki, 15, 23.1 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām /
Rām, Ki, 16, 5.1 na ca kāryo viṣādas te rāghavaṃ prati matkṛte /
Rām, Ki, 16, 6.2 sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā //
Rām, Ki, 16, 18.2 mayā vegavimuktas te prāṇān ādāya yāsyati //
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 17, 13.1 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ /
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Ki, 17, 15.2 iti te sarvabhūtāni kathayanti yaśo bhuvi //
Rām, Ki, 17, 16.1 tān guṇān sampradhāryāham agryaṃ cābhijanaṃ tava /
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 17, 18.1 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam /
Rām, Ki, 17, 19.2 nāhaṃ tvām abhijānāmi dharmacchadmābhisaṃvṛtam //
Rām, Ki, 17, 20.1 viṣaye vā pure vā te yadā nāpakaromy aham /
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 17, 22.1 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ /
Rām, Ki, 17, 22.2 liṅgam apy asti te rājan dṛśyate dharmasaṃhitam //
Rām, Ki, 17, 26.2 eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ //
Rām, Ki, 17, 27.2 tatra kas te vane lobho madīyeṣu phaleṣu vā //
Rām, Ki, 17, 29.1 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ /
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 17, 36.1 tvayā nāthena kākutstha na sanāthā vasuṃdharā /
Rām, Ki, 17, 37.2 kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā //
Rām, Ki, 17, 39.2 adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā //
Rām, Ki, 17, 40.1 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ /
Rām, Ki, 17, 41.1 sugrīvapriyakāmena yad ahaṃ nihatas tvayā /
Rām, Ki, 17, 41.2 kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe //
Rām, Ki, 17, 42.2 ānayeyaṃ tavādeśāc chvetām aśvatarīm iva //
Rām, Ki, 17, 43.2 ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe //
Rām, Ki, 18, 5.2 saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi //
Rām, Ki, 18, 12.1 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ /
Rām, Ki, 18, 17.1 ahaṃ tu vyaktatām asya vacanasya bravīmi te /
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 18, 19.1 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 18, 20.1 tad vyatītasya te dharmāt kāmavṛttasya vānara /
Rām, Ki, 18, 23.2 tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum //
Rām, Ki, 18, 28.2 śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām //
Rām, Ki, 18, 29.1 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ /
Rām, Ki, 18, 31.2 śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā //
Rām, Ki, 18, 36.2 tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara /
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Ki, 18, 41.1 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ /
Rām, Ki, 18, 43.1 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ /
Rām, Ki, 18, 43.2 kāryakāraṇasiddhau te prasannā buddhir avyayā //
Rām, Ki, 18, 48.2 tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ //
Rām, Ki, 18, 49.1 yā te narapate vṛttir bharate lakṣmaṇe ca yā /
Rām, Ki, 18, 51.1 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum /
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Ki, 18, 57.1 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho /
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 19, 8.1 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ /
Rām, Ki, 19, 15.1 atha vā ruciraṃ sthānam iha te rucirānane /
Rām, Ki, 20, 4.2 kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase //
Rām, Ki, 20, 6.1 atīva khalu te kāntā vasudhā vasudhādhipa /
Rām, Ki, 20, 7.1 vyaktam anyā tvayā vīra dharmataḥ sampravartitā /
Rām, Ki, 20, 8.1 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu /
Rām, Ki, 20, 8.2 vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ //
Rām, Ki, 20, 9.2 tvayi pañcatvam āpanne mahāyūthapayūthape //
Rām, Ki, 20, 11.1 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ /
Rām, Ki, 20, 11.2 yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa //
Rām, Ki, 20, 12.1 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā /
Rām, Ki, 20, 13.1 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava /
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 20, 17.1 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca /
Rām, Ki, 20, 18.1 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā /
Rām, Ki, 20, 19.1 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase /
Rām, Ki, 20, 19.2 bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava //
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 20, 20.2 imāḥ paśya varā bahvīr bhāryās te vānareśvara //
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 21, 8.1 sarve ca hariśārdūlāḥ putraś cāyaṃ tavāṅgadaḥ /
Rām, Ki, 21, 8.2 haryṛkṣapatirājyaṃ ca tvatsanātham anindite //
Rām, Ki, 21, 9.2 tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm //
Rām, Ki, 22, 5.1 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām /
Rām, Ki, 22, 10.1 tvam apy asya hi dātā ca paritrātā ca sarvataḥ /
Rām, Ki, 22, 11.1 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ /
Rām, Ki, 22, 11.2 rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati //
Rām, Ki, 22, 15.1 rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā /
Rām, Ki, 22, 15.2 syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ //
Rām, Ki, 22, 21.1 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā /
Rām, Ki, 22, 21.2 na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate //
Rām, Ki, 22, 23.1 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaśca te /
Rām, Ki, 23, 2.1 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama /
Rām, Ki, 23, 3.1 mattaḥ priyatarā nūnaṃ vānarendra mahī tava /
Rām, Ki, 23, 4.2 ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate //
Rām, Ki, 23, 5.2 mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase //
Rām, Ki, 23, 6.2 śāyitā nihatā yatra tvayaiva ripavaḥ purā //
Rām, Ki, 23, 7.2 mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada //
Rām, Ki, 23, 13.2 kṛmirāgaparistome tvam evaṃ śayane yathā //
Rām, Ki, 23, 14.1 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ /
Rām, Ki, 23, 16.1 śareṇa hṛdi lagnena gātrasaṃsparśane tava /
Rām, Ki, 23, 16.2 vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate //
Rām, Ki, 23, 16.2 vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate //
Rām, Ki, 23, 25.1 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā /
Rām, Ki, 23, 25.1 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā /
Rām, Ki, 23, 26.1 ahaṃ putrasahāyā tvām upāse gatacetanam /
Rām, Ki, 23, 28.1 yā dattā devarājena tava tuṣṭena saṃyuge /
Rām, Ki, 23, 28.2 śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim //
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 24, 3.1 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam /
Rām, Ki, 24, 13.1 kuru tvam asya sugrīva pretakāryam anantaram /
Rām, Ki, 24, 15.1 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasam /
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 24, 17.1 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha sambhramāt /
Rām, Ki, 24, 33.1 janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam /
Rām, Ki, 24, 33.2 prahṛṣṭam iva te vaktraṃ gatāsor api mānada /
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Rām, Ki, 24, 35.1 imās tās tava rājendravānaryo vallabhāḥ sadā /
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 25, 6.2 arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ //
Rām, Ki, 25, 13.1 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām /
Rām, Ki, 25, 15.1 kārttike samanuprāpte tvaṃ rāvaṇavadhe yata /
Rām, Ki, 25, 15.2 eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam /
Rām, Ki, 26, 9.1 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi /
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 26, 11.2 samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam //
Rām, Ki, 26, 12.1 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru /
Rām, Ki, 26, 14.1 ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye /
Rām, Ki, 26, 16.2 satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā //
Rām, Ki, 26, 20.1 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa /
Rām, Ki, 26, 21.2 etat sadṛśam uktaṃ te śrutasyābhijanasya ca //
Rām, Ki, 27, 2.2 saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ //
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 19.2 kiṃ punaḥ pratikartus te rājyena ca dhanena ca //
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Ki, 28, 22.1 prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam /
Rām, Ki, 28, 25.2 kasyacit sajjate 'smākaṃ kapīśvara tavājñayā //
Rām, Ki, 28, 26.1 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit /
Rām, Ki, 29, 18.1 na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa /
Rām, Ki, 29, 37.1 tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam /
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 29, 47.1 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala /
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 30, 7.1 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa /
Rām, Ki, 30, 33.1 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ /
Rām, Ki, 30, 43.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Ki, 31, 13.1 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara /
Rām, Ki, 31, 15.2 tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ //
Rām, Ki, 31, 16.2 vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ //
Rām, Ki, 31, 21.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ /
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 33, 13.1 anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara /
Rām, Ki, 33, 14.1 nanu nāma kṛtārthena tvayā rāmasya vānara /
Rām, Ki, 33, 15.1 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ /
Rām, Ki, 33, 15.2 na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam //
Rām, Ki, 33, 16.2 harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā //
Rām, Ki, 33, 17.2 sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam //
Rām, Ki, 34, 2.2 harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ //
Rām, Ki, 34, 12.1 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā /
Rām, Ki, 34, 19.1 tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ /
Rām, Ki, 34, 22.2 adya tvām upayāsyanti jahi kopam ariṃdama /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 35, 13.2 tvayā nāthena sugrīva praśritena viśeṣataḥ //
Rām, Ki, 35, 14.1 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam /
Rām, Ki, 35, 14.1 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam /
Rām, Ki, 35, 14.2 arhastvaṃ kapirājyasya śriyaṃ bhoktum anuttamām //
Rām, Ki, 35, 15.1 sahāyena ca sugrīva tvayā rāmaḥ pratāpavān /
Rām, Ki, 35, 16.2 upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam //
Rām, Ki, 35, 17.2 varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama //
Rām, Ki, 35, 19.1 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha /
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Ki, 36, 9.1 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 10.2 tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān //
Rām, Ki, 36, 36.2 pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te //
Rām, Ki, 37, 3.3 kiṣkindhāyā viniṣkrāma yadi te saumya rocate //
Rām, Ki, 37, 5.1 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā /
Rām, Ki, 37, 25.2 tvatprasādān mahābāho punaḥ prāptam idaṃ mayā //
Rām, Ki, 37, 26.1 tava deva prasādācca bhrātuś ca jayatāṃ vara /
Rām, Ki, 37, 33.1 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam /
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 38, 4.2 jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam //
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Ki, 38, 5.2 tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi //
Rām, Ki, 39, 5.2 koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ //
Rām, Ki, 39, 6.2 abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama //
Rām, Ki, 39, 7.2 tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi //
Rām, Ki, 39, 11.2 prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā //
Rām, Ki, 39, 12.2 tvam asya hetuḥ kāryasya prabhuś ca plavageśvara //
Rām, Ki, 39, 13.1 tvam evājñāpaya vibho mama kāryaviniścayam /
Rām, Ki, 39, 13.2 tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ //
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 40, 43.1 etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ /
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Ki, 41, 34.1 tvayi ye cāpi vatsyanti devagandharvadānavāḥ /
Rām, Ki, 41, 47.2 sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati //
Rām, Ki, 42, 57.1 na kathaṃcana gantavyaṃ kurūṇām uttareṇa vaḥ /
Rām, Ki, 43, 2.2 nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava //
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Ki, 43, 4.2 pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ //
Rām, Ki, 43, 5.1 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate /
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 43, 12.1 anena tvāṃ hariśreṣṭha cihnena janakātmajā /
Rām, Ki, 43, 13.1 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ /
Rām, Ki, 43, 16.1 atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ /
Rām, Ki, 46, 12.1 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ /
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 48, 12.1 sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha /
Rām, Ki, 49, 32.2 papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya //
Rām, Ki, 50, 18.2 kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam //
Rām, Ki, 51, 2.1 vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt /
Rām, Ki, 51, 15.2 tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ //
Rām, Ki, 51, 17.1 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā /
Rām, Ki, 51, 17.2 brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ //
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 52, 3.1 sā tvam asmād bilād ghorād uttārayitum arhasi //
Rām, Ki, 52, 13.1 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ /
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Ki, 53, 8.1 tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram /
Rām, Ki, 53, 9.2 nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā //
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 11.2 daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum //
Rām, Ki, 53, 15.1 avasthāne yadaiva tvam āsiṣyasi paraṃtapa /
Rām, Ki, 53, 16.2 kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ //
Rām, Ki, 53, 17.1 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ /
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 53, 19.2 ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati //
Rām, Ki, 53, 20.2 śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati //
Rām, Ki, 54, 12.1 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm /
Rām, Ki, 55, 9.2 gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ //
Rām, Ki, 57, 9.1 jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā /
Rām, Ki, 58, 19.2 kathaṃcit sakalatro 'sau gataste svastyasaṃśayam //
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 59, 18.1 saumya vaikalyatāṃ dṛṣṭvā romṇāṃ te nāvagamyate /
Rām, Ki, 59, 18.2 agnidagdhāvimau pakṣau tvak caiva vraṇitā tava //
Rām, Ki, 59, 20.1 jyeṣṭhastvaṃ tu ca saṃpātir jaṭāyur anujastava /
Rām, Ki, 59, 20.1 jyeṣṭhastvaṃ tu ca saṃpātir jaṭāyur anujastava /
Rām, Ki, 59, 21.1 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham /
Rām, Ki, 61, 2.1 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ /
Rām, Ki, 61, 2.2 cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te //
Rām, Ki, 61, 11.2 ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama //
Rām, Ki, 61, 12.2 deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase //
Rām, Ki, 61, 13.1 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam /
Rām, Ki, 61, 13.2 ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi //
Rām, Ki, 61, 14.1 tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ /
Rām, Ki, 62, 12.2 pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ //
Rām, Ki, 63, 20.1 yadi kaścit samartho vaḥ sāgaraplavane hariḥ /
Rām, Ki, 63, 23.2 na hi vo gamane saṃgaḥ kadācid api kasyacit //
Rām, Ki, 64, 20.2 jñāyate gamane śaktistava haryṛkṣasattama //
Rām, Ki, 64, 27.1 guruśca guruputraśca tvaṃ hi naḥ kapisattama /
Rām, Ki, 64, 34.1 asya te vīra kāryasya na kiṃcit parihīyate /
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Ki, 65, 6.2 vikramaścāpi vegaśca na te tenāpahīyate //
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Ki, 65, 18.2 vīryavān buddhisampannaḥ putrastava bhaviṣyati //
Rām, Ki, 65, 19.2 phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam //
Rām, Ki, 65, 21.2 kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā //
Rām, Ki, 65, 22.2 tato hi nāmadheyaṃ te hanumān iti kīrtyate //
Rām, Ki, 65, 23.1 tatastvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam /
Rām, Ki, 65, 25.1 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau /
Rām, Ki, 65, 26.1 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca /
Rām, Ki, 65, 26.2 sahasranetraḥ prītātmā dadau te varam uttamam //
Rām, Ki, 65, 27.1 svacchandataśca maraṇaṃ te bhūyād iti vai prabho /
Rām, Ki, 65, 27.2 sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ //
Rām, Ki, 65, 28.2 tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ //
Rām, Ki, 65, 33.2 tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī //
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman yā gatistava //
Rām, Ki, 66, 27.2 jñātīnāṃ vipulaṃ śokastvayā tāta praṇāśitaḥ //
Rām, Ki, 66, 28.1 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ /
Rām, Ki, 66, 29.2 gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam //
Rām, Ki, 66, 30.1 sthāsyāmaścaikapādena yāvadāgamanaṃ tava /
Rām, Ki, 66, 30.2 tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām //
Rām, Su, 1, 80.1 tvam ihāsurasaṃghānāṃ pātālatalavāsinām /
Rām, Su, 1, 81.1 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām /
Rām, Su, 1, 82.1 tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum /
Rām, Su, 1, 82.2 tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama //
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 1, 84.2 mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava //
Rām, Su, 1, 86.1 salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi /
Rām, Su, 1, 87.2 hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati //
Rām, Su, 1, 98.1 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama /
Rām, Su, 1, 99.2 sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ //
Rām, Su, 1, 100.2 so 'yaṃ tatpratikārārthī tvattaḥ saṃmānam arhati //
Rām, Su, 1, 101.1 tvannimittam anenāhaṃ bahumānāt pracoditaḥ /
Rām, Su, 1, 101.3 tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti //
Rām, Su, 1, 102.1 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām /
Rām, Su, 1, 103.1 asmākam api saṃbandhaḥ kapimukhyastvayāsti vai /
Rām, Su, 1, 104.2 teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara //
Rām, Su, 1, 106.1 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ /
Rām, Su, 1, 107.1 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ /
Rām, Su, 1, 107.2 tasmāt tvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam //
Rām, Su, 1, 112.2 guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ //
Rām, Su, 1, 113.1 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ /
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 115.2 prītiṃ ca bahu manyasva prīto 'smi tava darśanāt //
Rām, Su, 1, 125.1 hiraṇyanābha śailendra parituṣṭo 'smi te bhṛśam /
Rām, Su, 1, 125.2 abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham //
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 127.2 satkriyāṃ kurvatā śaktyā toṣito 'smi dṛḍhaṃ tvayā //
Rām, Su, 1, 131.2 hanūmānnāma tasya tvaṃ muhūrtaṃ vighnam ācara //
Rām, Su, 1, 133.2 tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati //
Rām, Su, 1, 136.1 mama bhakṣaḥ pradiṣṭastvam īśvarair vānararṣabha /
Rām, Su, 1, 136.2 ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam //
Rām, Su, 1, 141.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te //
Rām, Su, 1, 141.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te //
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 153.2 gamiṣye yatra vaidehī satyaṃ cāstu vacastava //
Rām, Su, 1, 179.1 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam /
Rām, Su, 1, 180.1 yasya tvetāni catvāri vānarendra yathā tava /
Rām, Su, 10, 7.2 gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ //
Rām, Su, 18, 2.2 adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi //
Rām, Su, 18, 3.1 kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye /
Rām, Su, 18, 4.2 vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam //
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 18, 8.2 asthāne 'pyupavāsaśca naitānyaupayikāni te //
Rām, Su, 18, 11.2 māṃ prāpya tu kathaṃ hi syāstvam anarhā suvigrahe //
Rām, Su, 18, 12.1 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate /
Rām, Su, 18, 13.1 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt /
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 18, 15.1 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane /
Rām, Su, 18, 17.2 tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te //
Rām, Su, 18, 18.2 janakāya pradāsyāmi tava hetor vilāsini //
Rām, Su, 18, 21.1 iccha māṃ kriyatām adya pratikarma tavottamam /
Rām, Su, 18, 21.2 saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca /
Rām, Su, 18, 21.3 sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā //
Rām, Su, 18, 22.3 yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca //
Rām, Su, 18, 23.2 matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava //
Rām, Su, 18, 24.1 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me /
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 27.1 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ /
Rām, Su, 18, 31.2 tāstvāṃ paricariṣyanti śriyam apsaraso yathā //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 19, 4.1 na māṃ prārthayituṃ yuktastvaṃ siddhim iva pāpakṛt /
Rām, Su, 19, 6.1 nāham aupayikī bhāryā parabhāryā satī tava /
Rām, Su, 19, 7.1 yathā tava tathānyeṣāṃ rakṣyā dārā niśācara /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 19, 11.2 aparādhāt tavaikasya nacirād vinaśiṣyati //
Rām, Su, 19, 13.1 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ /
Rām, Su, 19, 18.2 vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ //
Rām, Su, 19, 20.1 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam /
Rām, Su, 19, 24.1 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ /
Rām, Su, 19, 25.2 aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai //
Rām, Su, 19, 26.2 gocaraṃ gatayor bhrātror apanītā tvayādhama //
Rām, Su, 19, 27.1 na hi gandham upāghrāya rāmalakṣmaṇayostvayā /
Rām, Su, 19, 28.1 tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram /
Rām, Su, 19, 29.1 kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha /
Rām, Su, 20, 3.1 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ /
Rām, Su, 20, 5.1 etasmāt kāraṇānna tvāṃ ghātayāmi varānane /
Rām, Su, 20, 6.2 teṣu teṣu vadho yuktastava maithili dāruṇaḥ //
Rām, Su, 20, 8.1 dvau māsau rakṣitavyau me yo 'vadhiste mayā kṛtaḥ /
Rām, Su, 20, 8.2 tataḥ śayanam āroha mama tvaṃ varavarṇini //
Rām, Su, 20, 9.2 mama tvāṃ prātarāśārtham ārabhante mahānase //
Rām, Su, 20, 13.1 nūnaṃ na te janaḥ kaścid asti niḥśreyase sthitaḥ /
Rām, Su, 20, 13.2 nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt //
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Su, 20, 18.1 ime te nayane krūre virūpe kṛṣṇapiṅgale /
Rām, Su, 20, 19.2 kathaṃ vyāharato māṃ te na jihvā pāpa śīryate //
Rām, Su, 20, 20.2 na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā //
Rām, Su, 20, 21.2 vidhistava vadhārthāya vihito nātra saṃśayaḥ //
Rām, Su, 20, 22.2 apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam //
Rām, Su, 20, 29.2 nāśayāmyaham adya tvāṃ sūryaḥ saṃdhyām ivaujasā //
Rām, Su, 20, 38.1 mayā krīḍa mahārājasītayā kiṃ tavānayā /
Rām, Su, 21, 8.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi /
Rām, Su, 21, 10.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi //
Rām, Su, 21, 12.2 sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 21, 13.2 antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 21, 14.2 nirjitāḥ samare yena sa te pārśvam upāgataḥ //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 21, 19.1 sādhu te tattvato devi kathitaṃ sādhu bhāmini /
Rām, Su, 22, 2.1 kiṃ tvam antaḥpure sīte sarvabhūtamanohare /
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Su, 22, 7.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ /
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 22, 21.1 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā //
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 22, 22.2 asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam //
Rām, Su, 22, 24.2 anukrośānmṛdutvācca soḍhāni tava maithili /
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 22, 29.2 yāvanna te vyatikrāmet tāvat sukham avāpnuhi //
Rām, Su, 22, 30.2 saha rākṣasarājena cara tvaṃ madirekṣaṇe //
Rām, Su, 22, 31.1 strīsahasrāṇi te sapta vaśe sthāsyanti sundari /
Rām, Su, 22, 32.1 utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili /
Rām, Su, 23, 3.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ //
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Rām, Su, 24, 25.2 duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ //
Rām, Su, 25, 3.1 hantedānīṃ tavānārye sīte pāpaviniścaye /
Rām, Su, 25, 8.1 kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi //
Rām, Su, 25, 28.1 tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām /
Rām, Su, 26, 13.2 yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 26, 13.2 yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 31, 2.2 drumasya śākhām ālambya tiṣṭhasi tvam aninditā //
Rām, Su, 31, 3.1 kimarthaṃ tava netrābhyāṃ vāri sravati śokajam /
Rām, Su, 31, 4.2 yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane //
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Su, 31, 7.2 vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī //
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā vā te sumadhyame /
Rām, Su, 31, 8.2 asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi //
Rām, Su, 31, 9.1 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye /
Rām, Su, 31, 10.2 sītā tvam asi bhadraṃ te tanmamācakṣva pṛcchataḥ //
Rām, Su, 31, 10.2 sītā tvam asi bhadraṃ te tanmamācakṣva pṛcchataḥ //
Rām, Su, 31, 17.1 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama /
Rām, Su, 32, 2.1 ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ /
Rām, Su, 32, 2.2 vaidehi kuśalī rāmastvāṃ ca kauśalam abravīt //
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 32, 4.1 lakṣmaṇaśca mahātejā bhartuste 'nucaraḥ priyaḥ /
Rām, Su, 32, 4.2 kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam //
Rām, Su, 32, 14.1 māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam /
Rām, Su, 32, 15.2 janasthāne mayā dṛṣṭastvaṃ sa evāsi rāvaṇaḥ //
Rām, Su, 32, 17.1 yadi rāmasya dūtastvam āgato bhadram astu te /
Rām, Su, 32, 17.1 yadi rāmasya dūtastvam āgato bhadram astu te /
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 32, 32.1 tenāhaṃ preṣito dūtastvatsakāśam ihāgataḥ /
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Su, 32, 38.2 tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam //
Rām, Su, 33, 2.1 kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam /
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 33, 33.1 tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 33, 35.1 tatastvadgātraśobhīni rakṣasā hriyamāṇayā /
Rām, Su, 33, 36.2 saṃhṛṣṭā darśayāmāsur gatiṃ tu na vidustava //
Rām, Su, 33, 42.1 sa tavādarśanād ārye rāghavaḥ paritapyate /
Rām, Su, 33, 43.1 tvatkṛte tam anidrā ca śokaścintā ca rāghavam /
Rām, Su, 33, 44.1 tavādarśanaśokena rāghavaḥ pravicālyate /
Rām, Su, 33, 45.2 caranna ratim āpnoti tvām apaśyannṛpātmaje //
Rām, Su, 33, 46.1 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ /
Rām, Su, 33, 47.2 samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā //
Rām, Su, 33, 50.2 tvadarthaṃ preṣayāmāsa diśo daśa mahābalān //
Rām, Su, 33, 56.2 tava nāśaṃ ca vaidehi vālinaśca tathā vadham /
Rām, Su, 33, 60.2 rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham //
Rām, Su, 33, 61.2 tvām āha sa varārohe vasantīṃ rāvaṇālaye //
Rām, Su, 33, 62.3 tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ //
Rām, Su, 33, 64.2 rāvaṇaśca mayā dṛṣṭastvaṃ ca śokanipīḍitā //
Rām, Su, 33, 65.1 etat te sarvam ākhyātaṃ yathāvṛttam anindite /
Rām, Su, 33, 66.1 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam /
Rām, Su, 33, 66.1 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam /
Rām, Su, 33, 67.1 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ /
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 33, 69.2 dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā //
Rām, Su, 33, 70.1 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām /
Rām, Su, 33, 70.2 apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt //
Rām, Su, 33, 71.2 prāpsyāmyaham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ //
Rām, Su, 33, 72.1 rāghavaśca mahāvīryaḥ kṣipraṃ tvām abhipatsyate /
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 34, 6.1 vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama /
Rām, Su, 34, 6.1 vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama /
Rām, Su, 34, 6.1 vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama /
Rām, Su, 34, 6.2 yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam //
Rām, Su, 34, 8.1 na hi tvāṃ prākṛtaṃ manye vānaraṃ vānararṣabha /
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Rām, Su, 34, 32.1 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ /
Rām, Su, 34, 35.1 tavādarśanajenārye śokena sa pariplutaḥ /
Rām, Su, 34, 36.1 dardareṇa ca te devi śape mūlaphalena ca /
Rām, Su, 34, 40.2 rāghavo 'panayed gātrāt tvadgatenāntarātmanā //
Rām, Su, 34, 43.2 bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 2.1 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānara bhāṣitam /
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 25.1 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam /
Rām, Su, 35, 27.2 matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam //
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 35, 29.2 yāsyāmi paśya vaidehi tvām udyamya vihāyasam //
Rām, Su, 35, 31.2 tad eva khalu te manye kapitvaṃ hariyūthapa //
Rām, Su, 35, 32.1 kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi /
Rām, Su, 35, 42.1 tava sattvaṃ balaṃ caiva vijānāmi mahākape /
Rām, Su, 35, 44.1 jānāmi gamane śaktiṃ nayane cāpi te mama /
Rām, Su, 35, 45.1 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha /
Rām, Su, 35, 45.2 vāyuvegasavegasya vego māṃ mohayet tava //
Rām, Su, 35, 46.2 prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ //
Rām, Su, 35, 48.1 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana /
Rām, Su, 35, 48.2 kalatravati saṃdehastvayyapi syād asaṃśayam //
Rām, Su, 35, 50.1 taistvaṃ parivṛtaḥ śūraiḥ śūlamudgarapāṇibhiḥ /
Rām, Su, 35, 50.2 bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān //
Rām, Su, 35, 51.1 sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ /
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Su, 35, 53.2 kathaṃcit sāmparāye tvāṃ jayeyuḥ kapisattama //
Rām, Su, 35, 54.1 athavā yudhyamānasya pateyaṃ vimukhasya te /
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi vā /
Rām, Su, 35, 56.2 tvatprayatno hariśreṣṭha bhavenniṣphala eva tu //
Rām, Su, 35, 57.1 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān /
Rām, Su, 35, 57.2 rāghavasya yaśo hīyet tvayā śastaistu rākṣasaiḥ //
Rām, Su, 35, 59.1 ārambhastu madartho 'yaṃ tatastava nirarthakaḥ /
Rām, Su, 35, 59.2 tvayā hi saha rāmasya mahān āgamane guṇaḥ //
Rām, Su, 35, 60.2 bhrātṝṇāṃ ca mahābāho tava rājakulasya ca //
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 6.2 ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ //
Rām, Su, 36, 9.1 icchāmi tvāṃ samānetum adyaiva raghubandhunā /
Rām, Su, 36, 10.2 abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat //
Rām, Su, 36, 12.1 idaṃ śreṣṭham abhijñānaṃ brūyāstvaṃ tu mama priyam /
Rām, Su, 36, 14.2 vihṛtya salilaklinnā tavāṅke samupāviśam //
Rām, Su, 36, 18.2 sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham //
Rām, Su, 36, 19.1 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā /
Rām, Su, 36, 19.2 bhakṣya gṛddhena kālena dāritā tvām upāgatā //
Rām, Su, 36, 20.1 āsīnasya ca te śrāntā punar utsaṅgam āviśam /
Rām, Su, 36, 20.2 krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā //
Rām, Su, 36, 21.2 lakṣitāhaṃ tvayā nātha vāyasena prakopitā //
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Su, 36, 28.2 trīṃl lokān samparikramya tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 29.1 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam /
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 30.1 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān /
Rām, Su, 36, 32.1 sa te tadā namaskṛtvā rājñe daśarathāya ca /
Rām, Su, 36, 32.2 tvayā vīra visṛṣṭastu pratipede svam ālayam //
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Su, 36, 34.2 ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ //
Rām, Su, 36, 35.1 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam /
Rām, Su, 36, 50.3 ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te //
Rām, Su, 36, 51.2 trātum arhasi vīra tvaṃ pātālād iva kauśikīm //
Rām, Su, 37, 3.1 sa bhūyastvaṃ samutsāhe codito harisattama /
Rām, Su, 37, 4.1 tvam asmin kāryaniryoge pramāṇaṃ harisattama /
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 37, 9.2 tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi //
Rām, Su, 37, 11.1 matsaṃdeśayutā vācastvattaḥ śrutvaiva rāghavaḥ /
Rām, Su, 37, 13.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 37, 15.2 sa hi soḍhuṃ raṇe śaktas tava hetor viśeṣataḥ //
Rām, Su, 37, 20.1 mama ced alpabhāgyāyāḥ sāṃnidhyāt tava vīryavān /
Rām, Su, 37, 22.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Su, 37, 23.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara //
Rām, Su, 37, 25.2 śaktiḥ syād vainateyasya tava vā mārutasya vā //
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 37, 27.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 37, 27.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 37, 32.2 sugrīvaḥ sattvasampannastavārthe kṛtaniścayaḥ //
Rām, Su, 37, 39.1 tad alaṃ paritāpena devi śoko vyapaitu te /
Rām, Su, 37, 40.2 tvatsakāśaṃ mahāsattvau nṛsiṃhāvāgamiṣyataḥ //
Rām, Su, 37, 42.2 tvām ādāya varārohe svapuraṃ pratiyāsyati //
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 37, 44.2 tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 37, 45.1 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili /
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 37, 52.2 agnimārutakalpau tau bhrātarau tava saṃśrayau //
Rām, Su, 37, 53.2 na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram //
Rām, Su, 38, 2.1 tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara /
Rām, Su, 38, 5.2 tvayā pranaṣṭe tilake taṃ kila smartum arhasi //
Rām, Su, 38, 7.2 etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha //
Rām, Su, 38, 8.1 eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ /
Rām, Su, 38, 9.2 rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham //
Rām, Su, 38, 10.2 māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja //
Rām, Su, 38, 11.2 tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam //
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 38, 15.2 tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ //
Rām, Su, 38, 16.2 rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ //
Rām, Su, 38, 17.2 prītisaṃjananaṃ tasya bhūyastvaṃ dātum arhasi //
Rām, Su, 38, 18.3 śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati //
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 40, 6.2 kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta //
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi mā bhūt te subhage bhayam /
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati /
Rām, Su, 40, 16.1 tena tvadbhutarūpeṇa yat tat tava manoharam /
Rām, Su, 40, 20.1 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi /
Rām, Su, 40, 21.1 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara /
Rām, Su, 41, 17.2 āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ //
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 44, 7.2 yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 46, 4.2 deśakālavibhāgajñastvam eva matisattamaḥ //
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 46, 8.1 sahodaraste dayitaḥ kumāro 'kṣaśca sūditaḥ /
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 46, 9.2 tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam //
Rām, Su, 46, 10.1 balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau /
Rām, Su, 46, 11.1 na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham /
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 48, 5.1 yadi tāvat tvam indreṇa preṣito rāvaṇālayam /
Rām, Su, 48, 5.2 tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase //
Rām, Su, 48, 6.1 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca /
Rām, Su, 48, 7.2 na hi te vānaraṃ tejo rūpamātraṃ tu vānaram //
Rām, Su, 48, 8.2 anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam //
Rām, Su, 48, 9.1 athavā yannimittaste praveśo rāvaṇālaye //
Rām, Su, 49, 2.1 ahaṃ sugrīvasaṃdeśād iha prāptastavālayam /
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Su, 49, 15.2 paradārānmahāprājña noparoddhuṃ tvam arhasi //
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 50, 5.2 tava cāsadṛśaṃ vīra kaper asya pramāpaṇam //
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Rām, Su, 50, 17.2 tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam //
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Su, 54, 1.2 abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām //
Rām, Su, 54, 3.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 54, 3.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 54, 7.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 55, 33.1 sattve vīrye na te kaścit samo vānara vidyate /
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 56, 3.1 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate /
Rām, Su, 56, 4.1 tattvataḥ sarvam etannaḥ prabrūhi tvaṃ mahākape /
Rām, Su, 56, 16.1 ahaṃ tu mokṣitastasmāt tava pitrā mahātmanā /
Rām, Su, 56, 21.2 mama bhakṣyaḥ pradiṣṭastvam amarair harisattama /
Rām, Su, 56, 21.3 tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me //
Rām, Su, 56, 21.3 tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me //
Rām, Su, 56, 26.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me //
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Su, 56, 61.3 avācyaṃ vadato jihvā kathaṃ na patitā tava //
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 56, 78.1 kastvaṃ kena kathaṃ ceha prāpto vānarapuṃgava /
Rām, Su, 56, 78.2 kā ca rāmeṇa te prītistanme śaṃsitum arhasi //
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 56, 80.2 bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Su, 56, 81.2 aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini //
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 56, 82.2 rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram //
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Su, 56, 94.2 vānareṇa hy avijñāya tava vīryaṃ mahābala //
Rām, Su, 56, 95.1 durbuddhestasya rājendra tava vipriyakāriṇaḥ /
Rām, Su, 56, 113.1 asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho /
Rām, Su, 56, 114.2 so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ //
Rām, Su, 56, 115.1 śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te /
Rām, Su, 56, 115.2 rākṣaseśa harīśastvāṃ vākyam āha samāhitam /
Rām, Su, 56, 120.2 tena prasthāpitastubhyaṃ samīpam iha dharmataḥ //
Rām, Su, 56, 121.2 yāvanna harayo vīrā vidhamanti balaṃ tava //
Rām, Su, 56, 123.1 iti vānararājastvām āhetyabhihito mayā /
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 60, 1.2 avyagramanaso yūyaṃ madhu sevata vānarāḥ //
Rām, Su, 61, 2.1 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama /
Rām, Su, 61, 2.2 abhayaṃ te bhaved vīra satyam evābhidhīyatām //
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 10.1 evam ete hatāḥ śūrāstvayi tiṣṭhati bhartari /
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 62, 8.2 tathā tvam api sugrīvo nānyastu harisattama //
Rām, Su, 62, 9.1 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha /
Rām, Su, 62, 10.1 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ /
Rām, Su, 62, 11.1 prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ /
Rām, Su, 62, 16.2 ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā //
Rām, Su, 62, 19.1 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit /
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Su, 62, 21.1 tvayā hyanuktair haribhir naiva śakyaṃ padāt padam /
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Su, 63, 10.2 saṃnyasya tvayi jīvantī rāmā rāma manoratham //
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Su, 63, 13.1 ekaveṇīdharā dīnā tvayi cintāparāyaṇā /
Rām, Su, 63, 14.2 devī kathaṃcit kākutstha tvanmanā mārgitā mayā //
Rām, Su, 63, 17.1 niyataḥ samudācāro bhaktiścāsyāstathā tvayi /
Rām, Su, 63, 17.3 ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha //
Rām, Su, 63, 18.1 abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike /
Rām, Su, 63, 19.1 vijñāpyaśca naravyāghro rāmo vāyusuta tvayā /
Rām, Su, 63, 21.1 eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ /
Rām, Su, 63, 22.1 eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ /
Rām, Su, 63, 22.2 etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha //
Rām, Su, 65, 3.1 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā /
Rām, Su, 65, 4.1 paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja /
Rām, Su, 65, 5.2 tatastvaṃ bodhitastasyāḥ śoṇitena samukṣitaḥ //
Rām, Su, 65, 6.2 bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa //
Rām, Su, 65, 8.1 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram /
Rām, Su, 65, 11.2 vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 65, 13.1 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati /
Rām, Su, 65, 15.1 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam /
Rām, Su, 65, 17.1 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca /
Rām, Su, 65, 19.2 tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum //
Rām, Su, 65, 20.1 tava vīryavataḥ kaccinmayi yadyasti saṃbhramaḥ /
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 65, 27.2 tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ //
Rām, Su, 65, 28.2 rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam //
Rām, Su, 65, 29.2 prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi //
Rām, Su, 65, 31.1 pratigṛhya maṇiṃ divyaṃ tava heto raghūttama /
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Su, 66, 1.2 tava snehān naravyāghra sauhārdād anumānya ca //
Rām, Su, 66, 2.1 evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā /
Rām, Su, 66, 4.1 mama cāpyalpabhāgyāyāḥ sāṃnidhyāt tava vānara /
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Rām, Su, 66, 6.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Su, 66, 7.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ //
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor vā tava vānagha //
Rām, Su, 66, 11.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 66, 11.2 paryāptaḥ paravīraghna yaśasyas te balodayaḥ //
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 66, 17.2 sugrīvaḥ sattvasampannas tavārthe kṛtaniścayaḥ //
Rām, Su, 66, 23.1 tad alaṃ paritāpena devi manyur vyapaitu te /
Rām, Su, 66, 24.2 tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ //
Rām, Su, 66, 28.1 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam /
Rām, Su, 66, 29.2 jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā //
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 2, 3.1 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava /
Rām, Yu, 2, 5.2 laṅkām ārohayiṣyāmo haniṣyāmaśca te ripum //
Rām, Yu, 2, 7.2 tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam //
Rām, Yu, 2, 9.2 tasya rākṣasarājasya tathā tvaṃ kuru rāghava //
Rām, Yu, 2, 15.1 tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ /
Rām, Yu, 2, 16.2 gṛhītadhanuṣo yaste tiṣṭhed abhimukho raṇe //
Rām, Yu, 2, 17.1 vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate /
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 4, 2.2 kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te //
Rām, Yu, 4, 9.2 rākṣasāḥ parirakṣethāstebhyastvaṃ nityam udyataḥ //
Rām, Yu, 4, 40.2 śubhāni tava paśyāmi sarvāṇyevārthasiddhaye //
Rām, Yu, 4, 42.2 uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ //
Rām, Yu, 5, 6.2 tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ //
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 7, 4.1 sa maheśvarasakhyena ślāghamānastvayā vibho /
Rām, Yu, 7, 5.2 tvayā kailāsaśikharād vimānam idam āhṛtam //
Rām, Yu, 7, 6.1 mayena dānavendreṇa tvadbhayāt sakhyam icchatā /
Rām, Yu, 7, 6.2 duhitā tava bhāryārthe dattā rākṣasapuṃgava //
Rām, Yu, 7, 8.1 nirjitāste mahābāho nāgā gatvā rasātalam /
Rām, Yu, 7, 9.2 tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho //
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 7, 15.2 prasahya te tvayā rājan hatāḥ paramadurjayāḥ //
Rām, Yu, 7, 16.2 hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam //
Rām, Yu, 7, 16.2 hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam //
Rām, Yu, 8, 2.2 na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe //
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 8, 10.1 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā /
Rām, Yu, 9, 20.1 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama /
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 10, 14.2 idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava //
Rām, Yu, 10, 18.2 na tvām icchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ //
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 11, 19.2 prahartuṃ māyayā channo viśvaste tvayi rāghava //
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 11, 28.1 tasmād ekaikaśastāvad bruvantu sacivāstava /
Rām, Yu, 11, 40.1 bhāvam asya tu vijñāya tatastattvaṃ kariṣyasi /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 11, 49.1 daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi /
Rām, Yu, 11, 57.1 udyogaṃ tava samprekṣya mithyāvṛttaṃ ca rāvaṇam /
Rām, Yu, 11, 59.2 tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara //
Rām, Yu, 12, 5.2 yat tvam āryaṃ prabhāṣethāḥ sattvavān satpathe sthitaḥ //
Rām, Yu, 12, 20.1 sakṛd eva prapannāya tavāsmīti ca yācate /
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 15, 5.2 vikārastu bhaved gādha etat te pravadāmyaham //
Rām, Yu, 16, 15.2 parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana //
Rām, Yu, 17, 3.1 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam /
Rām, Yu, 17, 15.3 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge //
Rām, Yu, 17, 37.2 tvām āhvayati yuddhāya krathano nāma yūthapaḥ //
Rām, Yu, 17, 38.2 gavayo nāma tejasvī tvāṃ krodhād abhivartate //
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Rām, Yu, 18, 5.2 ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya //
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 18, 23.1 vihārasukhado nityaṃ bhrātuste rākṣasādhipa /
Rām, Yu, 18, 35.2 teṣāṃ madhye girivarastvam ivānagha rakṣasām //
Rām, Yu, 19, 10.1 eṣo 'bhigantā laṅkāyā vaidehyāstava ca prabho /
Rām, Yu, 19, 21.1 yasya bhāryā janasthānātsītā cāpahṛtā tvayā /
Rām, Yu, 19, 21.2 sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate //
Rām, Yu, 19, 27.2 tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate //
Rām, Yu, 19, 33.2 sugrīvo vānarendrastvāṃ yuddhārtham abhivartate //
Rām, Yu, 20, 7.1 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ /
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 21, 3.1 ayathāvacca te varṇo dīnaścāsi niśācara /
Rām, Yu, 21, 17.2 kasya putrāśca pautrāśca tattvam ākhyāhi rākṣasa //
Rām, Yu, 21, 34.1 rākṣasānāṃ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ /
Rām, Yu, 21, 35.1 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam /
Rām, Yu, 22, 8.2 māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ //
Rām, Yu, 22, 13.2 kharahantā sa te bhartā rāghavaḥ samare hataḥ //
Rām, Yu, 22, 14.1 chinnaṃ te sarvato mūlaṃ darpaste nihato mayā /
Rām, Yu, 22, 14.1 chinnaṃ te sarvato mūlaṃ darpaste nihato mayā /
Rām, Yu, 22, 34.1 evaṃ tava hato bhartā sasainyo mama senayā /
Rām, Yu, 22, 36.1 rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya /
Rām, Yu, 22, 42.1 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam /
Rām, Yu, 23, 4.2 kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā //
Rām, Yu, 23, 8.2 imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā //
Rām, Yu, 23, 9.2 suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ //
Rām, Yu, 23, 10.2 yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ //
Rām, Yu, 23, 11.1 sā śvaśrūr mama kausalyā tvayā putreṇa rāghava /
Rām, Yu, 23, 12.1 ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama /
Rām, Yu, 23, 13.1 atha vā naśyati prajñā prājñasyāpi satastava /
Rām, Yu, 23, 14.1 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit /
Rām, Yu, 23, 15.1 tathā tvaṃ sampariṣvajya raudrayātinṛśaṃsayā /
Rām, Yu, 23, 17.1 arcitaṃ satataṃ yatnād gandhamālyair mayā tava /
Rām, Yu, 23, 17.2 idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam //
Rām, Yu, 23, 18.1 pitrā daśarathena tvaṃ śvaśureṇa mamānagha /
Rām, Yu, 23, 19.1 divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam /
Rām, Yu, 23, 21.1 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā /
Rām, Yu, 23, 22.1 kasmānmām apahāya tvaṃ gato gatimatāṃ vara /
Rām, Yu, 23, 23.2 kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate //
Rām, Yu, 23, 24.2 agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase //
Rām, Yu, 23, 26.1 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te /
Rām, Yu, 23, 26.2 tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham //
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 23, 35.2 kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru //
Rām, Yu, 24, 4.2 uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā //
Rām, Yu, 24, 4.2 uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā //
Rām, Yu, 24, 5.3 tava hetor viśālākṣi na hi me jīvitaṃ priyam //
Rām, Yu, 24, 12.2 iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi //
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 24, 13.2 dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu //
Rām, Yu, 24, 27.1 śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam /
Rām, Yu, 24, 28.2 rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati //
Rām, Yu, 24, 29.1 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ /
Rām, Yu, 24, 30.2 ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite //
Rām, Yu, 24, 31.1 aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane /
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Rām, Yu, 24, 34.2 tvayā samagraṃ priyayā sukhārho lapsyate sukham //
Rām, Yu, 24, 35.1 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā /
Rām, Yu, 25, 3.1 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe /
Rām, Yu, 25, 6.1 samarthā gaganaṃ gantum api vā tvaṃ rasātalam /
Rām, Yu, 25, 6.2 avagacchāmyakartavyaṃ kartavyaṃ te madantare //
Rām, Yu, 25, 7.1 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava /
Rām, Yu, 25, 13.1 eṣa te yadyabhiprāyastasmād gacchāmi jānaki /
Rām, Yu, 25, 20.1 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ /
Rām, Yu, 25, 21.2 nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam //
Rām, Yu, 25, 23.2 na tvām utsahate moktum artham arthaparo yathā //
Rām, Yu, 25, 24.1 notsahaty amṛto moktuṃ yuddhe tvām iti maithili /
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Rām, Yu, 26, 10.2 virodhaṃ mā gamastena saṃdhiste tena rocatām //
Rām, Yu, 26, 14.1 tat tvayā caratā lokān dharmo vinihato mahān /
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 26, 16.1 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā /
Rām, Yu, 27, 6.2 tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā //
Rām, Yu, 27, 9.2 paśya kaiścid ahobhistvaṃ rāghavaṃ nihataṃ mayā //
Rām, Yu, 27, 12.2 rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam //
Rām, Yu, 27, 13.2 pratijānāmi te satyaṃ na jīvan pratiyāsyati //
Rām, Yu, 28, 22.1 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye /
Rām, Yu, 31, 53.2 yasya daṇḍadharaste 'haṃ dārāharaṇakarśitaḥ /
Rām, Yu, 31, 55.2 mām atikrāmayitvā tvaṃ hṛtavāṃstad vidarśaya //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 31, 59.2 maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi //
Rām, Yu, 31, 61.1 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadehikam /
Rām, Yu, 31, 61.2 sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam //
Rām, Yu, 31, 66.2 vāliputro 'ṅgado nāma yadi te śrotram āgataḥ //
Rām, Yu, 31, 67.1 āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ /
Rām, Yu, 31, 68.1 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam /
Rām, Yu, 31, 68.2 nirudvignāstrayo lokā bhaviṣyanti hate tvayi //
Rām, Yu, 31, 69.2 śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam //
Rām, Yu, 31, 70.1 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi /
Rām, Yu, 35, 11.2 draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām //
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 38, 22.2 mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 38, 28.1 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ /
Rām, Yu, 38, 28.2 ahatau paśya kākutsthau snehād etad bravīmi te //
Rām, Yu, 38, 30.2 etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava //
Rām, Yu, 39, 13.1 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa /
Rām, Yu, 40, 2.2 na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam //
Rām, Yu, 40, 24.2 gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau //
Rām, Yu, 40, 46.1 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ /
Rām, Yu, 40, 46.2 garutmān iha samprāpto yuvayoḥ sāhyakāraṇāt //
Rām, Yu, 40, 49.2 rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ //
Rām, Yu, 40, 51.2 sahasā yuvayoḥ snehāt sakhitvam anupālayan //
Rām, Yu, 40, 52.2 apramādaśca kartavyo yuvābhyāṃ nityam eva hi //
Rām, Yu, 40, 54.1 tanna viśvasitavyaṃ vo rākṣasānāṃ raṇājire /
Rām, Yu, 41, 19.2 tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ //
Rām, Yu, 45, 6.1 ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama /
Rām, Yu, 45, 7.1 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca /
Rām, Yu, 45, 8.1 niryāṇād eva te nūnaṃ capalā harivāhinī /
Rām, Yu, 45, 9.2 na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ //
Rām, Yu, 45, 10.2 avaśaste nirālambaḥ prahastavaśam eṣyati //
Rām, Yu, 45, 15.1 so 'haṃ dānaiśca mānaiśca satataṃ pūjitastvayā /
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 45, 16.2 tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi //
Rām, Yu, 45, 16.2 tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi //
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 47, 54.2 vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam //
Rām, Yu, 47, 56.2 tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara //
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 47, 63.2 dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa //
Rām, Yu, 47, 64.2 tatastvāṃ māmako muṣṭir nayiṣyati yamakṣayam /
Rām, Yu, 47, 83.2 tāni tānyātmarūpāṇi sṛjase tvam anekaśaḥ //
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 47, 93.1 jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca /
Rām, Yu, 47, 121.1 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam /
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 47, 123.2 sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe //
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 48, 6.2 mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā //
Rām, Yu, 48, 75.1 prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha /
Rām, Yu, 48, 78.1 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ /
Rām, Yu, 49, 23.2 tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi /
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 50, 10.1 kimartham aham ādṛtya tvayā rājan prabodhitaḥ /
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 50, 12.2 sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam //
Rām, Yu, 50, 16.1 sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām /
Rām, Yu, 50, 17.3 tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me //
Rām, Yu, 50, 18.2 tvayā devāḥ prativyūhya nirjitāścāsurā yudhi /
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 51, 2.2 hiteṣvanabhiyuktena so 'yam āsāditastvayā //
Rām, Yu, 51, 3.1 śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ /
Rām, Yu, 51, 22.1 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsasi /
Rām, Yu, 51, 25.2 yadi vā kāryam etat te hṛdi kāryatamaṃ matam //
Rām, Yu, 51, 29.1 alaṃ rākṣasarājendra saṃtāpam upapadya te /
Rām, Yu, 51, 31.1 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava /
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Rām, Yu, 51, 38.2 aham utsādayiṣyāmi śatrūṃstava mahābala //
Rām, Yu, 51, 44.2 so 'haṃ śatruvināśāya tava niryātum udyataḥ //
Rām, Yu, 51, 45.3 asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ //
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Rām, Yu, 52, 3.2 tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktum icchasi //
Rām, Yu, 52, 6.1 yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān /
Rām, Yu, 52, 6.2 anuboddhuṃ svabhāvena na hi lakṣaṇam asti te //
Rām, Yu, 52, 11.1 ekasyaivābhiyāne tu hetur yaḥ prakṛtastvayā /
Rām, Yu, 52, 11.2 tatrāpyanupapannaṃ te vakṣyāmi yad asādhu ca //
Rām, Yu, 52, 12.2 rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi //
Rām, Yu, 52, 16.2 ekasya gamanaṃ tatra na hi me rocate tava //
Rām, Yu, 52, 20.1 labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi /
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 52, 23.2 jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyam asti naḥ //
Rām, Yu, 52, 26.2 tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya //
Rām, Yu, 52, 26.2 tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya //
Rām, Yu, 52, 30.2 praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya /
Rām, Yu, 52, 31.2 akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati //
Rām, Yu, 52, 32.2 nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate //
Rām, Yu, 52, 33.2 tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati //
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 53, 2.1 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ /
Rām, Yu, 53, 2.2 rāmasyādya pramārjāmi nirvairastvaṃ sukhībhava //
Rām, Yu, 53, 11.1 kaścinme tvatsamo nāsti sauhṛdena balena ca /
Rām, Yu, 53, 11.2 gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca //
Rām, Yu, 54, 17.1 bhagnānāṃ vo na paśyāmi parigamya mahīm imām /
Rām, Yu, 54, 20.1 vikatthanāni vo yāni yadā vai janasaṃsadi /
Rām, Yu, 54, 20.2 tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca //
Rām, Yu, 55, 39.1 pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram /
Rām, Yu, 55, 39.2 bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ //
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Yu, 55, 105.1 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi /
Rām, Yu, 55, 106.2 tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam //
Rām, Yu, 56, 9.1 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā /
Rām, Yu, 56, 10.2 nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ //
Rām, Yu, 56, 15.2 katham indraṃ jayiṣyāmi kumbhakarṇa hate tvayi //
Rām, Yu, 57, 3.1 nūnaṃ tribhuvanasyāpi paryāptastvam asi prabho /
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 57, 5.1 tvayāsakṛd viśastreṇa viśastā devadānavāḥ /
Rām, Yu, 57, 6.2 uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha //
Rām, Yu, 57, 80.1 tiṣṭha kiṃ prākṛtair ebhir haribhistvaṃ kariṣyasi /
Rām, Yu, 59, 24.1 ācakṣva me mahābāho tvam enaṃ rākṣasottamam /
Rām, Yu, 59, 50.1 bālastvam asi saumitre vikrameṣvavicakṣaṇaḥ /
Rām, Yu, 59, 53.1 athavā tvaṃ pratiṣṭabdho na nivartitum icchasi /
Rām, Yu, 59, 55.1 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam /
Rām, Yu, 59, 59.1 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ /
Rām, Yu, 59, 60.1 tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ /
Rām, Yu, 59, 61.1 adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ /
Rām, Yu, 60, 17.1 tvam apratirathaḥ putra jitaste yudhi vāsavaḥ /
Rām, Yu, 60, 17.1 tvam apratirathaḥ putra jitaste yudhi vāsavaḥ /
Rām, Yu, 60, 45.2 bāṇāvapātāṃstvam ihādya dhīman mayā sahāvyagramanāḥ sahasva //
Rām, Yu, 61, 15.2 kaccid ārya śaraistīkṣṇair na prāṇā dhvaṃsitāstava //
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 61, 17.2 pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā //
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 61, 27.2 tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kaṃcana //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 62, 34.1 yaśca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ /
Rām, Yu, 63, 37.1 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam /
Rām, Yu, 63, 37.2 saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā //
Rām, Yu, 63, 38.2 ekastvam anujāto 'si pitaraṃ balavattaraḥ //
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 63, 40.1 varadānāt pitṛvyaste sahate devadānavān /
Rām, Yu, 63, 41.2 tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ //
Rām, Yu, 63, 42.1 mahāvimardaṃ samare mayā saha tavādbhutam /
Rām, Yu, 63, 43.2 pātitā harivīrāśca tvayaite bhīmavikramāḥ //
Rām, Yu, 65, 9.2 yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ //
Rām, Yu, 66, 10.1 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te /
Rām, Yu, 66, 10.2 tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ //
Rām, Yu, 66, 12.2 yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane //
Rām, Yu, 66, 13.1 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha /
Rām, Yu, 66, 14.2 ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi //
Rām, Yu, 66, 14.2 ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi //
Rām, Yu, 66, 15.2 paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire //
Rām, Yu, 66, 18.1 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ /
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Rām, Yu, 67, 2.2 adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ //
Rām, Yu, 67, 3.1 tvam apratimakarmāṇam indraṃ jayasi saṃyuge /
Rām, Yu, 67, 38.2 palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi //
Rām, Yu, 68, 17.3 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī //
Rām, Yu, 68, 17.3 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī //
Rām, Yu, 68, 18.2 anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa //
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 68, 25.1 sugrīvastvaṃ ca rāmaśca yannimittam ihāgatāḥ /
Rām, Yu, 68, 25.2 tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ //
Rām, Yu, 68, 26.1 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara /
Rām, Yu, 69, 3.2 tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam //
Rām, Yu, 70, 14.1 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam /
Rām, Yu, 70, 18.1 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi /
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 70, 24.2 tvayā yadīdṛśaṃ prāptaṃ tasmāt sannopapadyate //
Rām, Yu, 70, 27.2 anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā //
Rām, Yu, 70, 27.2 anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā //
Rām, Yu, 70, 30.2 dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā //
Rām, Yu, 70, 36.2 rājyam utsṛjatā vīra yena buddhistvayā kṛtā //
Rām, Yu, 70, 39.2 te 'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ //
Rām, Yu, 70, 40.1 tvayi pravrajite vīra gurośca vacane sthite /
Rām, Yu, 70, 40.2 rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava //
Rām, Yu, 70, 42.1 ayam anagha tavoditaḥ priyārthaṃ janakasutānidhanaṃ nirīkṣya ruṣṭaḥ /
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 71, 16.2 sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam //
Rām, Yu, 71, 17.1 iha tvaṃ svasthahṛdayastiṣṭha sattvasamucchritaḥ /
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 72, 3.1 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa /
Rām, Yu, 72, 3.2 bhūyastacchrotum icchāmi brūhi yat te vivakṣitam //
Rām, Yu, 72, 5.1 yathājñaptaṃ mahābāho tvayā gulmaniveśanam /
Rām, Yu, 72, 5.2 tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram //
Rām, Yu, 72, 7.2 tvayyakāraṇasaṃtapte saṃtaptahṛdayā vayam //
Rām, Yu, 72, 9.2 prāptavyā yadi te sītā hantavyāśca niśācarāḥ //
Rām, Yu, 72, 13.2 tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ /
Rām, Yu, 72, 13.2 tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ /
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Rām, Yu, 73, 30.2 vegaṃ sahasva durbuddhe tatastvaṃ rakṣasāṃ varaḥ //
Rām, Yu, 74, 9.2 samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me //
Rām, Yu, 74, 11.1 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama /
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 74, 13.1 śocyastvam asi durbuddhe nindanīyaśca sādhubhiḥ /
Rām, Yu, 74, 13.2 yastvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ //
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 74, 16.1 niranukrośatā ceyaṃ yādṛśī te niśācara /
Rām, Yu, 74, 16.2 svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja //
Rām, Yu, 74, 23.1 doṣair etaiḥ parityakto mayā bhrātā pitā tava /
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 74, 24.2 baddhastvaṃ kālapāśena brūhi māṃ yad yad icchasi //
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 74, 25.2 praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama //
Rām, Yu, 74, 26.1 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā /
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 6.1 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ /
Rām, Yu, 75, 7.2 adya vo gamayiṣyāmi sarvān eva yamakṣayam //
Rām, Yu, 75, 10.1 uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā /
Rām, Yu, 75, 11.1 sa tvam arthasya hīnārtho duravāpasya kenacit /
Rām, Yu, 75, 12.1 antardhānagatenājau yastvayācaritastadā /
Rām, Yu, 75, 13.1 yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa /
Rām, Yu, 75, 13.2 darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase //
Rām, Yu, 75, 20.2 gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā //
Rām, Yu, 75, 21.2 bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam //
Rām, Yu, 75, 22.2 hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā //
Rām, Yu, 75, 24.2 kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam //
Rām, Yu, 75, 25.2 avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana //
Rām, Yu, 76, 9.2 nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase //
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 76, 11.2 gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi //
Rām, Yu, 76, 12.1 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ /
Rām, Yu, 76, 12.2 adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ //
Rām, Yu, 76, 17.2 laghavaścālpavīryāśca sukhā hīme śarāstava //
Rām, Yu, 77, 12.1 etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ /
Rām, Yu, 79, 9.1 tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me /
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Rām, Yu, 79, 12.3 te 'pi sarve prayatnena kriyantāṃ sukhinastvayā //
Rām, Yu, 80, 2.1 yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ /
Rām, Yu, 80, 3.2 lakṣmaṇena hataḥ śūraḥ putraste vibudhendrajit //
Rām, Yu, 80, 6.2 jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ //
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 80, 8.2 yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā //
Rām, Yu, 80, 14.1 mama nāma tvayā vīra gatasya yamasādanam /
Rām, Yu, 80, 15.1 sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe /
Rām, Yu, 80, 54.2 tvam eva tu sahāsmābhī rāghave krodham utsṛja //
Rām, Yu, 80, 55.1 abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm /
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Rām, Yu, 88, 28.1 mokṣitaste balaślāghin yasmād evaṃ vibhīṣaṇaḥ /
Rām, Yu, 88, 28.2 vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate //
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Rām, Yu, 88, 45.1 asminmuhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ /
Rām, Yu, 89, 27.2 diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam //
Rām, Yu, 89, 28.2 ko hi me jīvitenārthastvayi pañcatvam āgate //
Rām, Yu, 89, 33.1 na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ /
Rām, Yu, 90, 9.1 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te /
Rām, Yu, 90, 9.2 dattastava mahāsattva śrīmāñ śatrunibarhaṇaḥ //
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 91, 18.2 tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati //
Rām, Yu, 91, 19.2 tvāṃ nihatya raṇaślāghin karomi tarasā samam //
Rām, Yu, 91, 20.1 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava /
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 92, 15.2 ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā //
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Rām, Yu, 92, 18.1 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt /
Rām, Yu, 92, 19.2 adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam //
Rām, Yu, 92, 20.1 adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam /
Rām, Yu, 92, 21.1 nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa /
Rām, Yu, 92, 22.1 adya madbāṇabhinnasya gatāsoḥ patitasya te /
Rām, Yu, 93, 4.2 tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ //
Rām, Yu, 93, 5.1 tvayādya hi mamānārya cirakālasamārjitam /
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 93, 7.2 satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 93, 15.1 śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā /
Rām, Yu, 93, 15.2 na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye //
Rām, Yu, 93, 21.1 tava viśrāmahetostu tathaiṣāṃ rathavājinām /
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 94, 7.2 yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye //
Rām, Yu, 97, 1.2 ajānann iva kiṃ vīra tvam enam anuvartase //
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Rām, Yu, 98, 18.2 etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ //
Rām, Yu, 98, 19.2 dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā //
Rām, Yu, 98, 20.1 yadi niryātitā te syāt sītā rāmāya maithilī /
Rām, Yu, 98, 22.1 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt /
Rām, Yu, 98, 23.1 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava /
Rām, Yu, 98, 24.1 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe /
Rām, Yu, 98, 24.2 tava caiva mahābāho daivayogād upāgataḥ //
Rām, Yu, 99, 3.1 nanu nāma mahābāho tava vaiśravaṇānuja /
Rām, Yu, 99, 4.2 nanu nāma tavodvegāccāraṇāśca diśo gatāḥ //
Rām, Yu, 99, 5.1 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ /
Rām, Yu, 99, 6.2 aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ //
Rām, Yu, 99, 7.2 vināśastava rāmeṇa saṃyuge nopapadyate //
Rām, Yu, 99, 8.2 sarvataḥ samupetasya tava tenābhimarśanam //
Rām, Yu, 99, 9.1 indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā /
Rām, Yu, 99, 10.2 māyāṃ tava vināśāya vidhāyāpratitarkitām //
Rām, Yu, 99, 11.2 kharastava hato bhrātā tadaivāsau na mānuṣaḥ //
Rām, Yu, 99, 15.2 sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam //
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Yu, 99, 17.2 tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ //
Rām, Yu, 99, 19.2 devodyāneṣu sarveṣu vihṛtya sahitā tvayā //
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Rām, Yu, 99, 24.1 sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ /
Rām, Yu, 99, 24.2 ātmānam anuśocāmi tvadviyogena duḥkhitām //
Rām, Yu, 99, 26.2 yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase //
Rām, Yu, 99, 27.2 vajro vajradharasyeva so 'yaṃ te satatārcitaḥ //
Rām, Yu, 99, 28.2 parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā //
Rām, Yu, 99, 29.2 tvayi pañcatvam āpanne phalate śokapīḍitam //
Rām, Yu, 99, 36.1 tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam /
Rām, Yu, 99, 36.1 tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam /
Rām, Yu, 99, 36.2 avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara //
Rām, Yu, 99, 39.2 kriyatām asya saṃskāro mamāpyeṣa yathā tava //
Rām, Yu, 99, 40.1 tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam /
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Yu, 100, 22.1 priyam etad udāhṛtya maithilyāstvaṃ harīśvara /
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 9.1 mayā hyalabdhanidreṇa dhṛtena tava nirjaye /
Rām, Yu, 101, 11.2 ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 16.2 matpriyākhyānakasyeha tava pratyabhinandanam //
Rām, Yu, 101, 17.2 sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam //
Rām, Yu, 101, 20.2 snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum //
Rām, Yu, 101, 21.1 tavaitad vacanaṃ saumye sāravat snigdham eva ca /
Rām, Yu, 101, 23.1 imāstu khalu rākṣasyo yadi tvam anumanyase /
Rām, Yu, 101, 23.2 hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā //
Rām, Yu, 101, 24.1 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām /
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Yu, 102, 3.2 maithilī vijayaṃ śrutvā tava harṣam upāgamat //
Rām, Yu, 102, 9.2 yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati //
Rām, Yu, 102, 9.2 yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati //
Rām, Yu, 102, 11.2 yathāhaṃ rāmo bhartā te tat tathā kartum arhasi //
Rām, Yu, 102, 25.1 kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ /
Rām, Yu, 103, 5.1 yā tvaṃ virahitā nītā calacittena rakṣasā /
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Yu, 103, 15.2 sa tīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ //
Rām, Yu, 103, 18.2 etā daśa diśo bhadre kāryam asti na me tvayā //
Rām, Yu, 103, 20.2 kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat //
Rām, Yu, 103, 21.1 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā /
Rām, Yu, 103, 21.2 nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ //
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Yu, 104, 6.1 na tathāsmi mahābāho yathā tvam avagacchasi /
Rām, Yu, 104, 6.2 pratyayaṃ gaccha me svena cāritreṇaiva te śape //
Rām, Yu, 104, 7.1 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase /
Rām, Yu, 104, 7.2 parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā //
Rām, Yu, 104, 9.1 madadhīnaṃ tu yat tanme hṛdayaṃ tvayi vartate /
Rām, Yu, 104, 10.2 yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam //
Rām, Yu, 104, 11.1 preṣitaste yadā vīro hanūmān avalokakaḥ /
Rām, Yu, 104, 11.2 laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā //
Rām, Yu, 104, 12.1 pratyakṣaṃ vānarendrasya tvadvākyasamanantaram /
Rām, Yu, 104, 12.2 tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā //
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Yu, 104, 13.2 suhṛjjanaparikleśo na cāyaṃ niṣphalastava //
Rām, Yu, 104, 14.1 tvayā tu naraśārdūla krodham evānuvartatā /
Rām, Yu, 104, 15.2 mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam //
Rām, Yu, 104, 16.2 mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam //
Rām, Yu, 105, 6.2 tvaṃ trayāṇāṃ hi lokānām ādikartā svayamprabhuḥ //
Rām, Yu, 105, 7.2 aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī //
Rām, Yu, 105, 8.1 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa /
Rām, Yu, 105, 12.2 ekaśṛṅgo varāhastvaṃ bhūtabhavyasapatnajit //
Rām, Yu, 105, 13.2 lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ //
Rām, Yu, 105, 15.1 senānīr grāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ /
Rām, Yu, 105, 15.2 prabhavaścāpyayaśca tvam upendro madhusūdanaḥ //
Rām, Yu, 105, 16.1 indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt /
Rām, Yu, 105, 16.2 śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ //
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Yu, 105, 20.1 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām /
Rām, Yu, 105, 20.2 ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ //
Rām, Yu, 105, 21.2 ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 105, 23.2 jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam //
Rām, Yu, 105, 23.2 jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam //
Rām, Yu, 105, 24.1 agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa /
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Rām, Yu, 105, 26.2 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 105, 28.1 amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ /
Rām, Yu, 105, 28.2 ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam /
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Yu, 106, 5.2 suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha //
Rām, Yu, 106, 6.2 tvayā virahitā dīnā vivaśā nirjanād vanāt //
Rām, Yu, 106, 7.1 ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā /
Rām, Yu, 106, 7.1 ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā /
Rām, Yu, 106, 8.2 nācintayata tad rakṣastvadgatenāntarātmanā //
Rām, Yu, 106, 9.2 na kiṃcid abhidhātavyam aham ājñāpayāmi te //
Rām, Yu, 106, 19.1 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam /
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Rām, Yu, 107, 3.2 apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam //
Rām, Yu, 107, 7.1 eṣa rājā vimānasthaḥ pitā daśarathastava /
Rām, Yu, 107, 7.2 kākutstha mānuṣe loke gurustava mahāyaśāḥ //
Rām, Yu, 107, 8.1 indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ /
Rām, Yu, 107, 8.2 lakṣmaṇena saha bhrātrā tvam enam abhivādaya //
Rām, Yu, 107, 13.2 tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te //
Rām, Yu, 107, 13.2 tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te //
Rām, Yu, 107, 14.2 tava pravrājanārthāni sthitāni hṛdaye mama //
Rām, Yu, 107, 15.1 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam /
Rām, Yu, 107, 16.1 tārito 'haṃ tvayā putra suputreṇa mahātmanā /
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 107, 19.1 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam /
Rām, Yu, 107, 20.2 iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam //
Rām, Yu, 107, 21.1 caturdaśasamāḥ saumya vane niryāpitāstvayā /
Rām, Yu, 107, 23.1 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana /
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 107, 27.2 kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te //
Rām, Yu, 107, 29.1 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana /
Rām, Yu, 107, 32.1 avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā /
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Rām, Yu, 107, 35.2 avaśyaṃ tu mayā vācyam eṣa te daivataṃ param //
Rām, Yu, 108, 2.1 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa /
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 108, 6.2 tvatprasādāt sameyuste varam etad ahaṃ vṛṇe //
Rām, Yu, 108, 10.1 mahān ayaṃ varastāta tvayokto raghunandana /
Rām, Yu, 108, 16.1 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam /
Rām, Yu, 109, 3.2 upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava //
Rām, Yu, 109, 4.2 harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya //
Rām, Yu, 109, 8.2 ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja //
Rām, Yu, 109, 9.1 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham /
Rām, Yu, 109, 10.2 tena yāsyasi yānena tvam ayodhyāṃ gatajvaraḥ //
Rām, Yu, 109, 11.1 ahaṃ te yadyanugrāhyo yadi smarasi me guṇān /
Rām, Yu, 109, 12.2 arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi //
Rām, Yu, 109, 13.2 satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām //
Rām, Yu, 109, 14.2 prasādayāmi preṣyo 'haṃ na khalvājñāpayāmi te //
Rām, Yu, 109, 16.1 pūjito 'haṃ tvayā vīra sācivyena paraṃtapa /
Rām, Yu, 109, 17.1 na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara /
Rām, Yu, 109, 21.2 manyur na khalu kartavyastvaritastvānumānaye //
Rām, Yu, 110, 6.1 evaṃ saṃmānitāśceme mānārhā mānada tvayā /
Rām, Yu, 110, 7.2 yatastvām avagacchanti tataḥ saṃbodhayāmi te //
Rām, Yu, 110, 7.2 yatastvām avagacchanti tataḥ saṃbodhayāmi te //
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Yu, 110, 15.2 abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ //
Rām, Yu, 110, 17.1 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca /
Rām, Yu, 110, 20.2 tvam adhyāroha sāmātyo rākṣasendra vibhīṣaṇa //
Rām, Yu, 111, 5.1 tava hetor viśālākṣi rāvaṇo nihato mayā /
Rām, Yu, 111, 10.2 tava hetor viśālākṣi nalasetuḥ suduṣkaraḥ //
Rām, Yu, 111, 17.2 tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ //
Rām, Yu, 111, 19.2 yatra yuddhaṃ mahad vṛttaṃ tava hetor vilāsini /
Rām, Yu, 111, 21.2 yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt //
Rām, Yu, 111, 24.3 atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī //
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 112, 5.1 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam /
Rām, Yu, 112, 8.2 samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā //
Rām, Yu, 112, 9.1 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava /
Rām, Yu, 112, 9.2 yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam //
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Yu, 112, 14.1 samāgamaśca tridaśair yathā dattaśca te varaḥ /
Rām, Yu, 112, 15.1 aham apyatra te dadmi varaṃ śastrabhṛtāṃ vara /
Rām, Yu, 113, 3.1 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama /
Rām, Yu, 113, 6.1 ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca /
Rām, Yu, 113, 7.1 bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama /
Rām, Yu, 113, 9.1 maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā /
Rām, Yu, 113, 13.2 sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati //
Rām, Yu, 113, 21.1 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ /
Rām, Yu, 113, 21.2 sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt //
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 113, 33.2 anuśocasi kākutsthaṃ sa tvā kuśalam abravīt //
Rām, Yu, 113, 34.1 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam /
Rām, Yu, 113, 34.2 asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ //
Rām, Yu, 113, 40.1 devo vā mānuṣo vā tvam anukrośād ihāgataḥ /
Rām, Yu, 113, 40.2 priyākhyānasya te saumya dadāmi bruvataḥ priyam //
Rām, Yu, 114, 3.2 kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ //
Rām, Yu, 114, 5.1 yathā pravrajito rāmo mātur datte vare tava /
Rām, Yu, 114, 6.1 yathā dūtaistvam ānītastūrṇaṃ rājagṛhāt prabho /
Rām, Yu, 114, 6.2 tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam //
Rām, Yu, 114, 7.2 nimantritastvayā bhrātā dharmam ācaratā satām //
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Yu, 114, 9.2 tvayi pratiprayāte tu yad vṛttaṃ tannibodha me //
Rām, Yu, 114, 10.1 apayāte tvayi tadā samudbhrāntamṛgadvijam /
Rām, Yu, 115, 36.2 diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram //
Rām, Yu, 115, 40.1 svāgataṃ te mahābāho kausalyānandavardhana /
Rām, Yu, 115, 43.2 etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā //
Rām, Yu, 115, 44.2 yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam //
Rām, Yu, 116, 2.2 tad dadāmi punas tubhyaṃ yathā tvam adadā mama //
Rām, Yu, 116, 2.2 tad dadāmi punas tubhyaṃ yathā tvam adadā mama //
Rām, Yu, 116, 5.2 nānvetum utsahe deva tava mārgam ariṃdama //
Rām, Yu, 116, 8.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 9.1 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ /
Rām, Yu, 116, 11.2 tāvat tvam iha sarvasya svāmitvam abhivartaya //
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva //
Rām, Utt, 1, 13.2 tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam //
Rām, Utt, 1, 14.1 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 1, 15.1 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān /
Rām, Utt, 1, 15.2 diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā //
Rām, Utt, 1, 17.2 diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ //
Rām, Utt, 1, 18.1 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ /
Rām, Utt, 1, 19.2 dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ //
Rām, Utt, 1, 20.2 muktaḥ suraripor vīra prāptaśca vijayastvayā //
Rām, Utt, 1, 27.1 śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ /
Rām, Utt, 2, 3.1 ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava /
Rām, Utt, 2, 3.2 varapradānaṃ ca tathā tasmai dattaṃ bravīmi te //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 2, 22.1 bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām /
Rām, Utt, 2, 23.1 tapaścaraṇayuktasya śrāmyamāṇendriyasya te /
Rām, Utt, 2, 26.1 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam /
Rām, Utt, 2, 26.2 tasmāt te viramāmyadya putram ātmasamaṃ guṇaiḥ /
Rām, Utt, 2, 27.1 yasmāt tu viśruto vedastvayehābhyasyato mama /
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 3, 19.1 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam /
Rām, Utt, 3, 19.2 kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram //
Rām, Utt, 3, 26.1 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām /
Rām, Utt, 3, 26.2 nirdoṣastatra te vāso na ca bādhāsti kasyacit //
Rām, Utt, 4, 4.2 idānīm anyataścāpi saṃbhavaḥ kīrtitastvayā //
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 5, 38.2 apatyaṃ kathyamānaṃ tanmayā tvaṃ śṛṇu rāghava //
Rām, Utt, 6, 15.1 sa tvam asmatpriyārthaṃ tu jahi tānmadhusūdana /
Rām, Utt, 6, 16.2 nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ //
Rām, Utt, 6, 25.1 tad asmākaṃ hitārthe tvaṃ jahi tāṃstāṃstrilocana /
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 8, 5.2 ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava //
Rām, Utt, 8, 7.2 so 'haṃ vo nihaniṣyāmi rasātalagatān api //
Rām, Utt, 8, 23.1 ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ /
Rām, Utt, 9, 4.1 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate /
Rām, Utt, 9, 4.2 tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ //
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 9, 5.2 pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase //
Rām, Utt, 9, 8.1 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam /
Rām, Utt, 9, 9.1 īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ /
Rām, Utt, 9, 13.1 bhadre kasyāsi duhitā kuto vā tvam ihāgatā /
Rām, Utt, 9, 16.2 vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam //
Rām, Utt, 9, 17.1 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā /
Rām, Utt, 9, 19.2 bhagavannedṛśāḥ putrāstvatto 'rhā brahmayonitaḥ //
Rām, Utt, 9, 20.1 athābravīnmunistatra paścimo yastavātmajaḥ /
Rām, Utt, 9, 33.2 bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam //
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā /
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 10, 20.1 bhaviṣyatyevam evaitat tava rākṣasapuṃgava /
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 10, 21.2 punastāni bhaviṣyanti tathaiva tava rākṣasa //
Rām, Utt, 10, 24.1 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā /
Rām, Utt, 10, 26.2 prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata //
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Rām, Utt, 10, 30.1 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa /
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 10, 32.1 na tāvat kumbhakarṇāya pradātavyo varastvayā /
Rām, Utt, 10, 37.2 vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā //
Rām, Utt, 11, 4.1 diṣṭyā te putra samprāptaścintito 'yaṃ manorathaḥ /
Rām, Utt, 11, 4.2 yastvaṃ tribhuvanaśreṣṭhāllabdhavān varam īdṛśam //
Rām, Utt, 11, 7.2 niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā //
Rām, Utt, 11, 9.1 tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ /
Rām, Utt, 11, 12.1 daśagrīva mahābāho nārhastvaṃ vaktum īdṛśam /
Rām, Utt, 11, 21.1 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam /
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 11, 27.1 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt /
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 12, 6.1 hemā nāmāpsarāstāta śrutapūrvā yadi tvayā /
Rām, Utt, 12, 13.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Utt, 12, 13.2 tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti //
Rām, Utt, 12, 26.2 sa eṣa indrajinnāma yuṣmābhir abhidhīyate //
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 13, 19.2 devānāṃ tu samudyogastvatto rājañ śrutaśca me //
Rām, Utt, 13, 20.1 nirākṛtaśca bahuśastvayāhaṃ rākṣasādhipa /
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 13, 27.2 mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa //
Rām, Utt, 13, 30.1 devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam /
Rām, Utt, 13, 31.2 āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ //
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 13, 34.1 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase /
Rām, Utt, 13, 34.1 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase /
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 15, 14.1 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate /
Rām, Utt, 15, 16.2 yena tvam īdṛśaṃ bhāvaṃ nītastacca na budhyase //
Rām, Utt, 15, 21.1 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī /
Rām, Utt, 15, 21.2 na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ //
Rām, Utt, 16, 14.2 maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi //
Rām, Utt, 16, 15.2 utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ //
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 16, 18.2 tad etacchailam unmūlaṃ karomi tava gopate //
Rām, Utt, 16, 26.1 prīto 'smi tava vīryācca śauṇḍīryācca niśācara /
Rām, Utt, 16, 27.2 tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi //
Rām, Utt, 16, 28.2 evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam //
Rām, Utt, 16, 29.1 gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi /
Rām, Utt, 16, 29.2 mayā tvam abhyanujñāto rākṣasādhipa gamyatām //
Rām, Utt, 17, 4.1 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te /
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 17, 5.1 kasyāsi duhitā bhadre ko vā bhartā tavānaghe /
Rām, Utt, 17, 16.1 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava /
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /
Rām, Utt, 17, 19.1 avaliptāsi suśroṇi yasyāste matir īdṛśī /
Rām, Utt, 17, 20.1 tvaṃ sarvaguṇasampannā nārhase kartum īdṛśam /
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Rām, Utt, 17, 21.3 na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane //
Rām, Utt, 17, 24.1 dharṣitāyāstvayānārya nedānīṃ mama jīvitam /
Rām, Utt, 17, 24.2 rakṣastasmāt pravekṣyāmi paśyataste hutāśanam //
Rām, Utt, 17, 25.2 tasmāt tava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ //
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 17, 26.2 śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet //
Rām, Utt, 17, 29.1 pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā /
Rām, Utt, 17, 29.2 samupāśritya śailābhaṃ tava vīryam amānuṣam //
Rām, Utt, 18, 8.1 akutūhalabhāvena prīto 'smi tava pārthiva /
Rām, Utt, 18, 12.1 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam /
Rām, Utt, 18, 14.2 śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ //
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Rām, Utt, 18, 21.1 mama netrasahasraṃ yat tat te barhe bhaviṣyati /
Rām, Utt, 18, 23.2 pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu //
Rām, Utt, 18, 24.2 te na te prabhaviṣyanti mayi prīte na saṃśayaḥ //
Rām, Utt, 18, 25.1 mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama /
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 18, 26.2 tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ //
Rām, Utt, 18, 28.2 bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ //
Rām, Utt, 18, 31.2 hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham //
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 18, 32.2 eṣa kāñcanako varṇo matprītyā te bhaviṣyati //
Rām, Utt, 19, 3.2 anyathā kurvatām evaṃ mokṣo vo nopapadyate //
Rām, Utt, 19, 8.2 dīyate dvandvayuddhaṃ te rākṣasādhipate mayā //
Rām, Utt, 19, 18.2 kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā //
Rām, Utt, 19, 21.1 na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā /
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Rām, Utt, 20, 4.2 tvayā samaramardaiśca bhṛśaṃ hi paritoṣitaḥ //
Rām, Utt, 20, 5.1 kiṃcid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi /
Rām, Utt, 20, 5.2 śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava //
Rām, Utt, 20, 6.1 kim ayaṃ vadhyate lokastvayāvadhyena daivataiḥ /
Rām, Utt, 20, 10.2 jita eva tvayā saumya martyaloko na saṃśayaḥ //
Rām, Utt, 20, 14.2 kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate //
Rām, Utt, 21, 4.2 kim āgamanakṛtyaṃ te devagandharvasevita //
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 21, 7.2 daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati //
Rām, Utt, 22, 21.2 muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum //
Rām, Utt, 22, 33.2 prahartavyaṃ tvayaitena daṇḍenāsminniśācare //
Rām, Utt, 22, 34.2 tat tvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Rām, Utt, 22, 38.2 satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca //
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 23, 43.2 gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi //
Rām, Utt, 23, 44.1 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe /
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 24, 20.2 hatāsmi vidhavā rājaṃstvayā balavatā kṛtā //
Rām, Utt, 24, 21.1 ete vīryāt tvayā rājan daityā vinihatā raṇe /
Rām, Utt, 24, 22.2 sa tvayā dayitastatra bhrātrā śatrusamena vai //
Rām, Utt, 24, 23.1 yā tvayāsmi hatā rājan svayam eveha bandhunā /
Rām, Utt, 24, 23.2 duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā //
Rām, Utt, 24, 24.1 nanu nāma tvayā rakṣyo jāmātā samareṣvapi /
Rām, Utt, 24, 26.2 mānadānaviśeṣaistvāṃ toṣayiṣyāmi nityaśaḥ //
Rām, Utt, 24, 27.3 tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ //
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 24, 29.1 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati /
Rām, Utt, 24, 30.1 tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ /
Rām, Utt, 25, 7.1 aham ākhyāmi te rājañśrūyatāṃ sarvam eva ca /
Rām, Utt, 25, 9.2 varāṃste labdhavān putraḥ sākṣāt paśupater iha //
Rām, Utt, 25, 13.1 etān sarvān varāṃllabdhvā putraste 'yaṃ daśānana /
Rām, Utt, 25, 13.2 adya yajñasamāptau ca tvatpratīkṣaḥ sthito 'ham //
Rām, Utt, 25, 20.1 jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ /
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 25, 26.2 yajñapravṛtte putre te mayi cāntarjaloṣite //
Rām, Utt, 25, 27.1 nihatya rākṣasaśreṣṭhān amātyāṃstava saṃmatān /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 25, 40.2 rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te //
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 25, 43.2 kva cāsau tava bhartā vai mama śīghraṃ nivedyatām //
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Rām, Utt, 25, 47.1 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa /
Rām, Utt, 26, 13.2 kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate //
Rām, Utt, 26, 14.1 tavānanarasasyādya padmotpalasugandhinaḥ /
Rām, Utt, 26, 15.2 kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau //
Rām, Utt, 26, 16.2 adhyārokṣyati kaste 'dya svargaṃ jaghanarūpiṇam //
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Rām, Utt, 26, 18.1 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham /
Rām, Utt, 26, 19.1 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ /
Rām, Utt, 26, 20.2 prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ //
Rām, Utt, 26, 21.1 anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi /
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 26, 23.2 dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava //
Rām, Utt, 26, 24.1 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te /
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Rām, Utt, 26, 36.1 āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama /
Rām, Utt, 26, 36.2 gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā //
Rām, Utt, 26, 38.1 yācyamāno mayā deva snuṣā te 'ham iti prabho /
Rām, Utt, 26, 39.1 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada /
Rām, Utt, 26, 43.1 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā /
Rām, Utt, 27, 9.2 tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru //
Rām, Utt, 27, 10.2 gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama //
Rām, Utt, 27, 11.1 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ /
Rām, Utt, 27, 11.2 tvayāhaṃ sthāpitaścaiva devarājye sanātane //
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 13.2 abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me //
Rām, Utt, 27, 18.1 pratijānāmi devendra tvatsamīpaṃ śatakrato /
Rām, Utt, 29, 9.2 dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām //
Rām, Utt, 29, 10.2 naya mām adya tatra tvam udayo yatra parvataḥ //
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 29, 39.2 aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ //
Rām, Utt, 30, 3.1 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge /
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Rām, Utt, 30, 5.1 ayaṃ ca putro 'tibalastava rāvaṇa rāvaṇiḥ /
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 30, 22.1 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho /
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Rām, Utt, 30, 27.2 dṛṣṭastvaṃ ca tadā tena āśrame paramarṣiṇā //
Rām, Utt, 30, 29.1 yasmānme dharṣitā patnī tvayā vāsava nirbhayam /
Rām, Utt, 30, 29.2 tasmāt tvaṃ samare rājañśatruhastaṃ gamiṣyasi //
Rām, Utt, 30, 30.1 ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ /
Rām, Utt, 30, 31.2 tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati //
Rām, Utt, 30, 32.1 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara /
Rām, Utt, 30, 32.2 etenādharmayogena yastvayeha pravartitaḥ //
Rām, Utt, 30, 33.2 eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt //
Rām, Utt, 30, 35.1 rūpayauvanasampannā yasmāt tvam anavasthitā /
Rām, Utt, 30, 35.2 tasmād rūpavatī loke na tvam ekā bhaviṣyasi //
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 30, 38.2 yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava //
Rām, Utt, 30, 39.1 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ /
Rām, Utt, 30, 40.1 putraśca tava devendra na vinaṣṭo mahāraṇe /
Rām, Utt, 31, 9.2 kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha //
Rām, Utt, 31, 10.2 mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām //
Rām, Utt, 31, 29.1 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām /
Rām, Utt, 32, 29.1 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā /
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 33, 11.2 yat te devagaṇair vandyau vande 'haṃ caraṇāvimau //
Rām, Utt, 33, 14.2 atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ //
Rām, Utt, 33, 14.2 atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ //
Rām, Utt, 33, 15.2 so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ //
Rām, Utt, 33, 16.1 tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā /
Rām, Utt, 34, 5.1 rākṣasendra gato vālī yaste pratibalo bhavet /
Rām, Utt, 34, 5.2 nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ //
Rām, Utt, 34, 8.1 yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa /
Rām, Utt, 34, 8.2 tathā vālinam āsādya tadantaṃ tava jīvitam //
Rām, Utt, 34, 32.2 kutastvam iti covāca prahasan rāvaṇaṃ prati //
Rām, Utt, 34, 34.2 yuddhepsur ahaṃ samprāptaḥ sa cādyāsāditastvayā //
Rām, Utt, 34, 35.1 aho balam aho vīryam aho gambhīratā ca te /
Rām, Utt, 34, 37.2 mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ //
Rām, Utt, 34, 38.1 so 'haṃ dṛṣṭabalastubhyam icchāmi haripuṃgava /
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Rām, Utt, 34, 44.2 so 'pi tvayā vinirdagdhaḥ śalabho vahninā yathā //
Rām, Utt, 35, 17.2 tanna varṇayituṃ śakyam atibālatayāsya te //
Rām, Utt, 35, 18.1 yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava /
Rām, Utt, 35, 34.2 kim idaṃ tat tvayā dattam anyasya balavṛtrahan //
Rām, Utt, 35, 53.2 tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ //
Rām, Utt, 35, 54.1 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ /
Rām, Utt, 35, 55.2 tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho //
Rām, Utt, 35, 58.1 yasmin vaḥ kāraṇe vāyuścukrodha ca rurodha ca /
Rām, Utt, 35, 59.2 rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ //
Rām, Utt, 35, 63.1 tad yāmastatra yatrāste māruto rukprado hi vaḥ /
Rām, Utt, 36, 9.1 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati /
Rām, Utt, 36, 23.2 ajeyo bhavitā te 'tra putro māruta mārutiḥ //
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 36, 45.1 tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi /
Rām, Utt, 37, 2.2 udyogaśca kṛto rājan bharatena tvayā saha //
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 37, 7.1 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām /
Rām, Utt, 37, 11.2 diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam //
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Rām, Utt, 37, 13.2 upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi //
Rām, Utt, 37, 14.3 bhavecca te mahārāja prītir asmāsu nityadā //
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Rām, Utt, 39, 7.2 paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 39, 11.1 ahaṃ ca nityaśo rājan sugrīvasahitastvayā /
Rām, Utt, 39, 11.2 smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ //
Rām, Utt, 39, 13.1 tava buddhir mahābāho vīryam adbhutam eva ca /
Rām, Utt, 39, 15.1 sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ /
Rām, Utt, 39, 19.2 tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ //
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 40, 5.1 nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā /
Rām, Utt, 40, 7.1 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā /
Rām, Utt, 40, 7.2 vaha saumya tam eva tvam aham ājñāpayāmi te //
Rām, Utt, 40, 7.2 vaha saumya tam eva tvam aham ājñāpayāmi te //
Rām, Utt, 40, 8.1 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam /
Rām, Utt, 40, 9.2 tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām //
Rām, Utt, 40, 11.1 gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare /
Rām, Utt, 40, 13.1 atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati /
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Rām, Utt, 43, 12.1 praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ /
Rām, Utt, 44, 2.1 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā /
Rām, Utt, 44, 6.1 pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ /
Rām, Utt, 44, 13.1 apyahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ /
Rām, Utt, 44, 15.1 śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham /
Rām, Utt, 44, 19.1 śāpitāśca mayā yūyaṃ bhujābhyāṃ jīvitena ca /
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 45, 24.1 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 46, 9.2 tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te //
Rām, Utt, 46, 11.2 pure janapade caiva tvatkṛte janakātmaje //
Rām, Utt, 46, 12.1 na tāni vacanīyāni mayā devi tavāgrataḥ /
Rām, Utt, 46, 13.1 sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau /
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 46, 14.1 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi /
Rām, Utt, 46, 14.2 rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam //
Rām, Utt, 46, 17.2 upavāsaparaikāgrā vasa tvaṃ janakātmaje //
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 47, 12.1 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ /
Rām, Utt, 48, 8.1 snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī /
Rām, Utt, 48, 8.2 janakasya sutā rājñaḥ svāgataṃ te pativrate //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 48, 11.2 tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ //
Rām, Utt, 48, 12.1 idam arghyaṃ pratīccha tvaṃ viśrabdhā vigatajvarā /
Rām, Utt, 48, 16.1 svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho /
Rām, Utt, 48, 16.2 abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe //
Rām, Utt, 48, 19.2 gauravānmama vākyasya pūjyā vo 'stu viśeṣataḥ //
Rām, Utt, 49, 10.1 na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati /
Rām, Utt, 49, 10.2 dṛṣṭam etat purā vipraiḥ pituste lakṣmaṇāgrataḥ //
Rām, Utt, 49, 11.2 tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā /
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 49, 12.2 rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha //
Rām, Utt, 49, 14.2 sūta na kvacid evaṃ te vaktavyaṃ janasaṃnidhau //
Rām, Utt, 49, 16.1 sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ /
Rām, Utt, 49, 16.2 yadi te śravaṇe śraddhā śrūyatāṃ raghunandana //
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 50, 12.1 kasmiṃścit kāraṇe tvāṃ ca maithilīṃ ca yaśasvinīm /
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Rām, Utt, 51, 13.1 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ /
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 52, 11.1 kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ /
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 52, 14.2 upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ //
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 1.2 kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ //
Rām, Utt, 53, 7.1 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ /
Rām, Utt, 53, 8.2 tāvacchūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt //
Rām, Utt, 53, 9.1 yaśca tvām abhiyuñjīta yuddhāya vigatajvaraḥ /
Rām, Utt, 53, 9.2 taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam //
Rām, Utt, 53, 13.1 mā bhūt te viphalā vāṇī matprāsādakṛtā śubhā /
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 53, 21.2 śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ //
Rām, Utt, 54, 6.2 ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam //
Rām, Utt, 54, 16.1 rājye tvām abhiṣekṣyāmi madhostu nagare śubhe /
Rām, Utt, 54, 17.1 śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane /
Rām, Utt, 54, 19.1 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam /
Rām, Utt, 55, 2.2 tava caiva mahābhāga śāsanaṃ duratikramam /
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 55, 9.1 ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ /
Rām, Utt, 55, 17.1 sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam /
Rām, Utt, 55, 20.1 etat te sarvam ākhyātaṃ śūlasya ca viparyayam /
Rām, Utt, 56, 7.2 eka eva dhanuṣpāṇistad gaccha tvaṃ madhor vanam //
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 56, 11.1 maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ /
Rām, Utt, 56, 12.2 agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama //
Rām, Utt, 56, 14.1 ete vo gaṇitā vāsā yatra yatra nivatsyatha /
Rām, Utt, 57, 5.2 pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ //
Rām, Utt, 57, 10.1 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ /
Rām, Utt, 57, 16.1 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān /
Rām, Utt, 57, 16.2 tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām //
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 57, 28.2 tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 59, 10.1 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha /
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Rām, Utt, 59, 13.2 madhuputro madhuvane nājñāṃ te kurute 'nagha //
Rām, Utt, 59, 23.2 agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava //
Rām, Utt, 60, 10.2 yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha //
Rām, Utt, 60, 11.2 śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ //
Rām, Utt, 60, 12.2 śatrustvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi //
Rām, Utt, 60, 15.2 avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ //
Rām, Utt, 60, 16.2 bhūtaścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ //
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 60, 17.2 īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham //
Rām, Utt, 61, 4.1 śatrughno na tadā jāto yadānye nirjitāstvayā /
Rām, Utt, 61, 4.2 tad adya bāṇābhihato vraja tvaṃ yamasādanam //
Rām, Utt, 61, 5.1 ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe /
Rām, Utt, 61, 6.1 tvayi madbāṇanirdagdhe patite 'dya niśācara /
Rām, Utt, 61, 7.2 pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ //
Rām, Utt, 62, 2.1 diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ /
Rām, Utt, 62, 3.2 vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ //
Rām, Utt, 63, 7.1 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana /
Rām, Utt, 63, 7.2 notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa //
Rām, Utt, 63, 8.2 mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham //
Rām, Utt, 63, 11.2 āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava //
Rām, Utt, 63, 11.2 āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava //
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Rām, Utt, 63, 13.1 tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha /
Rām, Utt, 64, 4.2 yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam //
Rām, Utt, 64, 6.2 ahaṃ ca jananī caiva tava śokena putraka //
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 65, 23.2 sa vai viṣayaparyante tava rājanmahātapāḥ /
Rām, Utt, 65, 25.1 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam /
Rām, Utt, 65, 26.1 evaṃ te dharmavṛddhiśca nṛṇāṃ cāyurvivardhanam /
Rām, Utt, 66, 7.2 vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ //
Rām, Utt, 66, 14.2 uvāca rāghavo vākyaṃ dhanyastvam asi suvrata //
Rām, Utt, 66, 15.2 kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham //
Rām, Utt, 66, 16.1 manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ /
Rām, Utt, 66, 17.1 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ /
Rām, Utt, 67, 8.2 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava //
Rām, Utt, 67, 9.1 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ /
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 67, 10.2 brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ //
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 67, 17.1 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ /
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 69, 14.1 pitāmahastu mām āha tavāhāraḥ sudevaja /
Rām, Utt, 69, 15.1 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam /
Rām, Utt, 69, 16.1 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite /
Rām, Utt, 69, 17.1 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam /
Rām, Utt, 69, 17.2 bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati //
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 6.2 pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame //
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 71, 11.1 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam /
Rām, Utt, 71, 13.2 tvatkṛte hi mama prāṇā vidīryante śubhānane //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 72, 15.1 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām /
Rām, Utt, 72, 19.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi rāghava /
Rām, Utt, 73, 6.2 āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi //
Rām, Utt, 73, 9.1 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram /
Rām, Utt, 73, 9.2 pāvanaḥ sarvalokānāṃ tvam eva raghunandana //
Rām, Utt, 73, 10.1 muhūrtam api rāma tvāṃ ye nu paśyanti kecana /
Rām, Utt, 73, 11.1 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi /
Rām, Utt, 74, 4.1 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam /
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Rām, Utt, 74, 10.1 mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ /
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 74, 12.1 sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa /
Rām, Utt, 74, 14.1 sa tvaṃ puruṣaśārdūla guṇair atulavikrama /
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 74, 16.2 prīto 'smi parituṣṭo 'smi tavādya vacanena hi //
Rām, Utt, 74, 17.1 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam /
Rām, Utt, 74, 18.2 nivartayāmi dharmajña tava suvyāhṛtena vai //
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 75, 2.2 pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ //
Rām, Utt, 75, 14.1 tvaṃ cainaṃ paramodāram upekṣasi mahābala /
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 75, 15.1 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ /
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 76, 4.2 tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram //
Rām, Utt, 76, 9.1 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ /
Rām, Utt, 76, 18.1 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ /
Rām, Utt, 76, 19.1 hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam /
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //
Rām, Utt, 78, 24.2 tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi //
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Rām, Utt, 79, 22.2 vatsyathāsmin girau yūyam avakāśo vidhīyatām //
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Rām, Utt, 80, 13.1 aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ /
Rām, Utt, 80, 13.2 tvaṃ cāśramapade supto vātavarṣabhayārditaḥ //
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Rām, Utt, 80, 20.1 na saṃtāpastvayā kāryaḥ kārdameya mahābala /
Rām, Utt, 80, 20.2 saṃvatsaroṣitasyeha kārayiṣyāmi te hitam //
Rām, Utt, 81, 2.2 akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi //
Rām, Utt, 82, 9.2 sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam //
Rām, Utt, 84, 3.1 sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau /
Rām, Utt, 84, 11.1 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau /
Rām, Utt, 84, 14.1 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā /
Rām, Utt, 85, 19.3 yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam //
Rām, Utt, 86, 10.1 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ /
Rām, Utt, 86, 15.2 upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ //
Rām, Utt, 87, 14.2 apāpā te parityaktā mamāśramasamīpataḥ //
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 87, 17.2 na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau //
Rām, Utt, 87, 20.2 lokāpavādabhītasya dāsyati pratyayaṃ tava //
Rām, Utt, 88, 2.2 pratyayo hi mama brahmaṃstava vākyair akalmaṣaiḥ //
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 90, 9.1 mātulaste mahābāho vākyam āha nararṣabha /
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Rām, Utt, 92, 2.1 imau kumārau saumitre tava dharmaviśāradau /
Rām, Utt, 93, 5.2 dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ //
Rām, Utt, 93, 11.1 tam uvāca tato rāmaḥ svāgataṃ te mahāmune /
Rām, Utt, 93, 11.2 prāpayasva ca vākyāni yato dūtastvam āgataḥ //
Rām, Utt, 93, 13.1 yaḥ śṛṇoti nirīkṣed vā sa vadhyastava rāghava /
Rām, Utt, 93, 17.1 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ /
Rām, Utt, 93, 17.2 kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate //
Rām, Utt, 94, 2.1 tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya /
Rām, Utt, 94, 3.2 samayaste mahābāho svarlokān parirakṣitum //
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //
Rām, Utt, 94, 5.2 māyayā janayitvā tvaṃ dvau ca sattvau mahābalau //
Rām, Utt, 94, 7.2 prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam //
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Rām, Utt, 94, 9.1 tatastvam api durdharṣastasmād bhāvāt sanātanāt /
Rām, Utt, 94, 11.1 sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara /
Rām, Utt, 94, 13.1 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣviha /
Rām, Utt, 94, 14.2 vasa vā vīra bhadraṃ te evam āha pitāmahaḥ //
Rām, Utt, 94, 15.1 atha vā vijigīṣā te suralokāya rāghava /
Rām, Utt, 94, 17.2 prītir hi mahatī jātā tavāgamanasaṃbhavā //
Rām, Utt, 94, 18.1 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ /
Rām, Utt, 95, 6.2 viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā //
Rām, Utt, 95, 7.1 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ /
Rām, Utt, 95, 13.2 so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha //
Rām, Utt, 96, 4.2 jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava //
Rām, Utt, 96, 8.1 dṛṣṭam etanmahābāho kṣayaṃ te lomaharṣaṇam /
Rām, Utt, 96, 8.2 lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ //
Rām, Utt, 96, 11.1 sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam /
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /
Rām, Utt, 97, 6.2 na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana //
Rām, Utt, 97, 13.2 hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā //
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Rām, Utt, 97, 15.2 vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara //
Rām, Utt, 98, 14.2 tavānugamane rājan viddhi māṃ kṛtaniścayam //
Rām, Utt, 98, 15.1 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam /
Rām, Utt, 98, 19.2 tavānugamane rājan samprāptāḥ sma mahāyaśaḥ //
Rām, Utt, 98, 20.1 yadi rāma vināsmābhir gacchestvaṃ puruṣarṣabha /
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //
Rām, Utt, 98, 22.1 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa /
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya //
Rām, Utt, 98, 25.2 tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya //
Rām, Utt, 100, 6.2 āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava //
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 8.2 ṛte māyāṃ viśālākṣa tava pūrvaparigrahām //
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /