Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe / (2.1) Par.?
munayo 'bhyāyayurdraṣṭuṃ nāradādyā yudhiṣṭhiram // (2.2) Par.?
teṣu prāptāsanārghyeṣu pūjiteṣu purodhasā / (3.1) Par.?
prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam // (3.2) Par.?
diṣṭyā virājase rājankuśalī nihatāhitaḥ / (4.1) Par.?
diṣṭyā śalyādayo vīrā yātā vṛtrasamāḥ kṣayam // (4.2) Par.?
kaccinna bandhuvirahādavasthāṃ kātarocitām / (5.1) Par.?
mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi // (5.2) Par.?
ityukte divyamuninā niḥśvasyovāca dharmajaḥ / (6.1) Par.?
śmaśānasadṛśe rājye ko 'sminmodeta mādṛśaḥ // (6.2) Par.?
guravaḥ suhṛdaḥ putrā bhṛtyāḥ saṃbandhibāndhavāḥ / (7.1) Par.?
śarīraśeṣairasmābhirghātitā vibhavārthibhiḥ // (7.2) Par.?
yadarthaṃ rājyamīhante rājāno hatakaṇṭakam / (8.1) Par.?
te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ // (8.2) Par.?
idaṃ dahati me ceto yatkarṇo vinipātitaḥ / (9.1) Par.?
sa hi me kathitaḥ kuntyā bhrātā tapanasaṃbhavaḥ // (9.2) Par.?
purā vikārajaḥ krodhastasminmama puraḥsaraḥ / (10.1) Par.?
kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau // (10.2) Par.?
aiśvaryalubdhairasmābhirnihataḥ sa sahodaraḥ / (11.1) Par.?
narakāparaparyāyaṃ dhigrājyamadhunā mama // (11.2) Par.?
asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ / (12.1) Par.?
kāle kāle rarakṣāsmānpatitānvadhagocare // (12.2) Par.?
śrotumicchāmi bhagavaṃstasya śāpo yathābhavat / (13.1) Par.?
iti rājñā viṣaṇṇena pṛṣṭaḥ provāca nāradaḥ // (13.2) Par.?
yuṣmaddveṣāt purā karṇo bhāradvājamayācata / (14.1) Par.?
brahmāstraṃ tacca na dadau droṇo 'smai phalguṇapriyāt // (14.2) Par.?
jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ / (15.1) Par.?
vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau // (15.2) Par.?
antevāsī bhṛgubhuvaḥ so 'tha brahmāstrayācakaḥ / (16.1) Par.?
vicacāra ciraṃ dhanvī mahendragirisānuṣu // (16.2) Par.?
taṃ kadāciddvijaḥ kaścidajñānāvāptakilbiṣam / (17.1) Par.?
śaśāpātyantakupito homadhenunikārataḥ // (17.2) Par.?
mohādapakṛtaṃ yasmāddhomadhenormama tvayā / (18.1) Par.?
saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati // (18.2) Par.?
iti śaptaḥ sa vipreṇa dahyamāna ivāniśam / (19.1) Par.?
ārādhya rāmaṃ brahmāstramavāpa vipulaśramaḥ // (19.2) Par.?
tataḥ kadācitsaṃjātavisrambho bhṛgusaṃbhavaḥ / (20.1) Par.?
karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ // (20.2) Par.?
atrāntare kṛmistīkṣṇadaṃṣṭroṣṭhacaraṇaḥ kṛśaḥ / (21.1) Par.?
adaśaddāruṇaḥ karṇamalarko nāma duḥsahaḥ // (21.2) Par.?
guruprabodhacakito yāvatsehe sa tadvyathām / (22.1) Par.?
tāvattadrudhirāsikto nidrāṃ tatyāja bhārgavaḥ // (22.2) Par.?
kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ / (23.1) Par.?
daṣṭaṃ rādheyamālokya dadarśa vikṛtākṛtim // (23.2) Par.?
rāmeṇa dṛṣṭamātro 'tha bhasmībhūtaḥ kṛmiḥ kṣaṇāt / (24.1) Par.?
rākṣaso lohitagrīvaḥ pradīptākṣo babhūva saḥ // (24.2) Par.?
so 'bravīdbhṛgubhāryāyāṃ cāpalādabhilāṣukaḥ / (25.1) Par.?
gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā // (25.2) Par.?
tacchāpānnirayaṃ yātaḥ pāpāṃ yonimimāṃ vibho / (26.1) Par.?
tvatsaṃdarśanaparyantāṃ prapannaḥ kṣapitā ca sā // (26.2) Par.?
ityuktvā rākṣase yāte karṇaṃ papraccha bhārgavaḥ / (27.1) Par.?
kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ // (27.2) Par.?
śrutvaitaccakitaḥ karṇo nijaṃ tasmai nyavedayat / (28.1) Par.?
kulaṃ nāma ca yenāśu taṃ śaśāpa ruṣā guruḥ // (28.2) Par.?
brāhmaṇachadmanā yasmādbrahmāstraṃ prāptavānasi / (29.1) Par.?
tasmāttavaitatparyante vināśamupayāsyati // (29.2) Par.?
nirasto bhārgaveṇeti karṇaḥ prāpya suyodhanam / (30.1) Par.?
yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ // (30.2) Par.?
citrāṅgadasya tanayāṃ kaliṅganṛpateḥ purā / (31.1) Par.?
tadbāhubalamāśritya jahāra dhṛtarāṣṭrajaḥ // (31.2) Par.?
tasminsvayaṃvare karṇaḥ kupitaṃ rājamaṇḍalam / (32.1) Par.?
yāte duryodhane pūrvameko darpādayodhayat // (32.2) Par.?
jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ / (33.1) Par.?
saṃdehadolāmanayanniyuddhena baloddhataḥ // (33.2) Par.?
jarāsaṃdho dadau tasmai mālinīṃ nagarīṃ jitaḥ / (34.1) Par.?
anye ca tatyajurvīrā bhāgaṃ bhāgaṃ nareśvarāḥ // (34.2) Par.?
vañcitaḥ sa surendreṇa varmakuṇḍalahāriṇā / (35.1) Par.?
śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca // (35.2) Par.?
prājñayāmantritaḥ kuntyā gāṅgeyena tiraskṛtaḥ / (36.1) Par.?
śalyena tejasaḥ śāntyai śrāvitaḥ paruṣā giraḥ // (36.2) Par.?
hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā / (37.1) Par.?
anyathā samare hanyātkastamūrjitavikramam // (37.2) Par.?
nāradeneti kathite śokārtaṃ dharmanandanam / (38.1) Par.?
uvāca kuntī dhairyeṇa vidhūya tanayavyathām // (38.2) Par.?
raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt / (39.1) Par.?
yuṣmaddveṣī sa satataṃ mayā svayamupekṣitaḥ // (39.2) Par.?
yātaḥ sa sūryasadanaṃ saṃmukhaṃ samare hataḥ / (40.1) Par.?
mā śucaḥ prāptamadhunā bhuṅkṣva rājyam anākulaḥ // (40.2) Par.?
na lebhe śarma vipulānkarṇasya kalayanguṇān / (41.1) Par.?
so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ // (41.2) Par.?
yasmāttasmādbhaviṣyanti chinnasattvāḥ sadā striyaḥ / (42.1) Par.?
bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ // (42.2) Par.?
tāstyaktāḥ kathamasmābhirghoraḥ sarvakṣayaḥ kṛtaḥ / (43.1) Par.?
lobhāddharmaṃ parityajya prajñāhīnair abhikṣavat // (43.2) Par.?
dhyātvāsmābhiḥ kulācāraṃ vikrītā tridive gatiḥ / (44.1) Par.?
aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ // (44.2) Par.?
aṅgakṣayāvadhi kṣudraiḥ kalaho vipulaḥ kṛtaḥ / (45.1) Par.?
mitrabandhuviyogogragrāhasaṃsāravāridhim // (45.2) Par.?
saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ / (46.1) Par.?
arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt // (46.2) Par.?
tyajāmyāyāsavirasām etāṃ kutsitajīvikām / (47.1) Par.?
ityuktavati saṃtapte dharmaputre dhanaṃjayaḥ // (47.2) Par.?
uvāca kopatāmrākṣaḥ kṣaṇamālokayankṣitim / (48.1) Par.?
aho nu devaśaptānāṃ duḥkhānyante sukhānyati // (48.2) Par.?
tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ / (49.1) Par.?
hāsāya sādhugoṣṭhīṣu saṃnyāso 'yaṃ tavādhunā // (49.2) Par.?
naṣṭāmarthayamānasya prāptāṃ ca tyajataḥ śriyam / (50.1) Par.?
avasthāviparīteṣu klībakāryeṣu majjatām // (50.2) Par.?
saṃnyāso dīrghasūtrāṇāmālasyamabhidhīyate / (51.1) Par.?
lajjākaramato loke kimanyatprājñagarhitam // (51.2) Par.?
yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram / (52.1) Par.?
apūrvamidamārabdhaṃ bhavatā vyasanādhikam // (52.2) Par.?
na kadācicchruto 'smābhiḥ kila bhikṣāśano nṛpaḥ / (53.1) Par.?
kramaprāptāmimāṃ lakṣmīṃ bhaja rājannavikriyaḥ // (53.2) Par.?
dhanināmeva dhanyānāṃ yajñadānādikāḥ kriyāḥ / (54.1) Par.?
yathā hi śocyastyaktārtho na tathā tyaktajīvitaḥ // (54.2) Par.?
vyasurmuhūrtaṃ nidhano nirdhanastu sadā mṛtaḥ / (55.1) Par.?
imāṃ vasumatīṃ rājanmāndhātṛnahuṣopamaḥ // (55.2) Par.?
avāpya vividhairyajñairyajasva bahudakṣiṇaiḥ / (56.1) Par.?
iti śakrasutenokto dharmasūnurabhāṣata // (56.2) Par.?
śrotumarhasi me pārtha hitvā grāmyasukhaspṛhām / (57.1) Par.?
śīrṇaparṇalavāhāraḥ samaḥ śāntapriyāpriyaḥ // (57.2) Par.?
sa brahmacārī vipine kuraṅgāṇāṃ vihāriṇām / (58.1) Par.?
dhiyā na cintaye kiṃcinmaunī vigalitāgrahaḥ // (58.2) Par.?
nirāhāro bhaviṣyāmi saṃsārocchittaye muniḥ / (59.1) Par.?
iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ // (59.2) Par.?
bata deva jaḍasyeva buddhiste durgrahe dṛḍhā / (60.1) Par.?
aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā // (60.2) Par.?
kiṃ jalāhṛtayantreṇa nirdagdhe nagare 'gninā / (61.1) Par.?
rājanna paścimavayāḥ sarvatyāgī na śobhase // (61.2) Par.?
madhumāsa ivāśokaḥ sahasā śuṣkapallavaḥ / (62.1) Par.?
prāptāṃ prāṇapaṇenātha śrameṇa pṛthivīmimām // (62.2) Par.?
tyajatastava sāvajñaṃ mohādanyatkimucyate / (63.1) Par.?
vidhūya vighnasaṃmardamāsthāya sa cirānnidhim // (63.2) Par.?
padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ / (64.1) Par.?
taistaiḥ prāṇaparityāgaiḥ kāntām āhṛtya gatvarām // (64.2) Par.?
madhumatto yathā śete tathā tvaṃ kartumudyataḥ / (65.1) Par.?
saṃnyāsavipralabdhātmā na sthitiṃ hātumarhasi // (65.2) Par.?
muktā vṛkṣā na dṛśyante mokṣaścettyaktakarmaṇām / (66.1) Par.?
kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam // (66.2) Par.?
yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ / (67.1) Par.?
purā vane grāmakāmastvaṃ grāme 'dya vanotsukaḥ // (67.2) Par.?
tiṣṭhatyaṅke na ca skandhe kaṣṭaṃ bāla ivāturaḥ / (68.1) Par.?
sattvaśīlāḥ svakarmasthā mucyante gṛhamedhinaḥ // (68.2) Par.?
vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ / (69.1) Par.?
ityukte bhīmasenena punarūce dhanaṃjayaḥ // (69.2) Par.?
rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām / (70.1) Par.?
ajātaśmaśravo bālāḥ purā brāhmaṇaputrakāḥ // (70.2) Par.?
akāle śritavairāgyā vanametya pravavrajuḥ / (71.1) Par.?
saṃjātakaruṇasteṣu pakṣirūpī puraṃdaraḥ // (71.2) Par.?
praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ / (72.1) Par.?
hiraṇmayasya śakuneste śrutvā bhāṣitaṃ dvijāḥ // (72.2) Par.?
ātmānaṃ menire mūrkhāḥ prahṛṣṭā vighasāśinam / (73.1) Par.?
śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva // (73.2) Par.?
rūkṣāḥ kṛśā malādigdhā vipine kaṣṭavṛttayaḥ / (74.1) Par.?
duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ // (74.2) Par.?
sāyaṃ prātarvibhajyānnaṃ vidhivadgṛhamedhinaḥ / (75.1) Par.?
bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ // (75.2) Par.?
teṣāṃ puṇyairaparyantairdivi lokāḥ sanātanāḥ / (76.1) Par.?
gṛhādāśramiṇaḥ sarve jīvantyabhrādiva prajāḥ // (76.2) Par.?
evaṃ te bodhitā yuktvā khagarūpeṇa vajriṇā / (77.1) Par.?
vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ // (77.2) Par.?
gatijñaḥ sarvadharmāṇāmācāryāṇāṃ ca tattvavit / (78.1) Par.?
tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi // (78.2) Par.?
arjuneneti kathite mādrīputrāvathocatuḥ / (79.1) Par.?
bhaja rājyamanāyāsamidamuddhṛtakaṇṭakam // (79.2) Par.?
sāmrājyavijayī yajvā pāhi bhūmipate prajāḥ / (80.1) Par.?
yamābhyāmityabhihite priyā praṇayinī priyam // (80.2) Par.?
draupadī dharmatanayaṃ babhāṣe valguvādinī / (81.1) Par.?
tvadājñākāriṇo vīrā bhrātarastridaśatviṣaḥ // (81.2) Par.?
anutsāhena te paśya likhantyete mṛṣā bhuvam / (82.1) Par.?
yadetairduṣkaraṃ karma samare kṛtamojasā // (82.2) Par.?
tadadya rājyabhāgena saphalaṃ kartumarhasi / (83.1) Par.?
adhomukhānāṃ śvasatāṃ niṣphalārambhaduḥkhinām // (83.2) Par.?
praṇayairmānayaiteṣāmabhinandya parākramam / (84.1) Par.?
aklībacarito rājanrājyaṃ nijabhujārjitam // (84.2) Par.?
bhajasva vijayotthānāṃ na klībāḥ saṃpadāṃ padam / (85.1) Par.?
ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata // (85.2) Par.?
lokasya pālanātsamyagrājānaḥ svargagāminaḥ / (86.1) Par.?
svadharmeṣu pravartante rājadaṇḍabhayātprajāḥ // (86.2) Par.?
mitho matsyā ivāśnanti janā daṇḍavivarjitāḥ / (87.1) Par.?
yatra saṃnihito daṇḍaḥ śyāmo lohitalocanaḥ // (87.2) Par.?
tatra vedaiśca yajñaiśca vardhante dharmasaṃpadaḥ / (88.1) Par.?
taistaistapobhirucitairyatphalaṃ śāntatejasām // (88.2) Par.?
tadeva daṇḍadhārasya dharmabhrāturmahībhṛtaḥ / (89.1) Par.?
janakaṃ rājyavimukhaṃ yiyāsuṃ kānanaṃ purā // (89.2) Par.?
uvāca patnī praṇayānmadhuraṃ dharmavādinī / (90.1) Par.?
rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca // (90.2) Par.?
svakarmaṇi pravṛttānāmapavargo vivekinām / (91.1) Par.?
amuṇḍitaspṛhā muṇḍā bahirantaḥ kaṣāyiṇaḥ // (91.2) Par.?
dambhadharmadhvajā loke kathyante dharmavādibhiḥ / (92.1) Par.?
tasmādrājye 'pi bhavatā vartamānena sarvadā // (92.2) Par.?
labhyaḥ satyamasaktena sukhinā saṃsṛtikṣayaḥ / (93.1) Par.?
ityukto maithilaḥ patnyā jīvanmuktadaśāṃ śritaḥ // (93.2) Par.?
yayāvatyaktarājyo 'pi paramaṃ dhāma śāśvatam / (94.1) Par.?
phalguṇeneti kathite devasthāne praśaṃsati // (94.2) Par.?
muniḥ pravṛttadharmaṃ ca kṛṣṇadvaipāyano 'bravīt / (95.1) Par.?
prajānāṃ pālanaṃ samyaksvadharmaste mahīpate // (95.2) Par.?
araṇyagamanaṃ rājñāmakāle sthitiviplavaḥ / (96.1) Par.?
siddhiṃ prakṛtito yātāḥ sudyumnapramukhā nṛpāḥ // (96.2) Par.?
tapaḥkleśair asaṃspṛṣṭā yathāvaddaṇḍadhāraṇāt / (97.1) Par.?
bhrātarau prāṅmunivarau śrutismṛtiviśāradau // (97.2) Par.?
abhūtāṃ śaṅkhalikhitāvācāraniśitavratau / (98.1) Par.?
kadācidāśrame bhrātuḥ svayamādāya pādapāt // (98.2) Par.?
phalāni likhito mohādbhuktavānpraṇayādiva / (99.1) Par.?
tamabhyetyābravīcchaṅkho dharmabhraṃśabhayākulaḥ // (99.2) Par.?
stainyametanna jānīṣe kasmātparaphalāśanam / (100.1) Par.?
gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya // (100.2) Par.?
ityukto likhitastena sudyumnaṃ vasudhādhipam / (101.1) Par.?
śrutvācacakṣe daṇḍārthī sa svayaṃ phalabhakṣaṇam // (101.2) Par.?
tamabhyadhātkṣitipatirbhagavanvipulavratāḥ / (102.1) Par.?
yūyaṃ pramāṇaṃ dharmāṇāṃ śucirgaccha varānmama // (102.2) Par.?
ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ / (103.1) Par.?
so 'yācata sadācārabhraṃśabhīrurnareśvaram // (103.2) Par.?
tatastasya karacchedamādideśa mahīpatiḥ / (104.1) Par.?
chinnahastaḥ sa ca yayau prahṛṣṭo bhrāturantikam // (104.2) Par.?
tadgirā ca punarnadyāṃ snātvā jātakaradvayaḥ / (105.1) Par.?
sa babhūva tapoyogātpraśāntānuśayajvaraḥ // (105.2) Par.?
sudyumno 'pi prajānāthaḥ samyagdaṇḍasya dhāraṇāt / (106.1) Par.?
tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ // (106.2) Par.?
sudyumnopākhyānam || 1 ||
tasmātpālaya bhūpāla kṣattradharme sthitaḥ prajāḥ / (107.1) Par.?
kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ // (107.2) Par.?
bhūtvā bhūtvā pralīyante kālena kalitāḥ kila / (108.1) Par.?
lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ // (108.2) Par.?
uktaṃ senajitā rājñā purā rājanvivekinā / (109.1) Par.?
duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham // (109.2) Par.?
śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit / (110.1) Par.?
duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām // (110.2) Par.?
dṛṣṭvā jagati jantūnāṃ kāle kāle bhavābhavam / (111.1) Par.?
phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ // (111.2) Par.?
janakena purā pṛṣṭo jagāda brāhmaṇo 'śmakaḥ / (112.1) Par.?
svabhāvanaśvarānbhāvānna śocanti vivekinaḥ // (112.2) Par.?
na kaściddṛśyate 'tyetuṃ sthāvareṣu careṣu ca / (113.1) Par.?
śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet // (113.2) Par.?
dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā / (114.1) Par.?
bhajante kālavaicitryānnānārūpaviparyayam // (114.2) Par.?
uccā nīcatvamāyānti viśīryante ca saṃhatāḥ / (115.1) Par.?
bhavanti kila kālena nimnānyucchrāyavanti ca // (115.2) Par.?
hīnavaṃśāḥ kulīnatvaṃ dhaninaśca daridratām / (116.1) Par.?
yānti mūrkhāśca vaiduṣyaṃ daurbhāgyaṃ subhagāstathā // (116.2) Par.?
svalpāyuṣaśca rājāno daridrāśca śatāyuṣaḥ / (117.1) Par.?
jarābhagnāśca dṛśyante rasāyanavicakṣaṇāḥ // (117.2) Par.?
dhanino vyādhisaṃtaptā daridrāśca nirāmayāḥ / (118.1) Par.?
āyurvedavido yānti taruṇā eva pañcatām // (118.2) Par.?
mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ / (119.1) Par.?
bhavanti kālavihataistaistaiḥ kila viparyayaiḥ // (119.2) Par.?
api trailokyakartāraścaturmukhamukhāḥ surāḥ / (120.1) Par.?
na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ // (120.2) Par.?
śrīmatāṃ hīnavittānāṃ dhīmatāṃ jaḍacetasām / (121.1) Par.?
tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ // (121.2) Par.?
kālānilavilolānāṃ dehināṃ bhavakānane / (122.1) Par.?
drumāṇāmiva jāyante mitho nityaṃ gamāgamāḥ // (122.2) Par.?
akasmātsaṃgato nāma yadyakasmādvinaśyanti / (123.1) Par.?
śokaḥ kiṃ tatra jantūnāṃ satataṃ hi gatāgatam // (123.2) Par.?
na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ / (124.1) Par.?
abhāvānubhave bhāvā bhave hi kṣaṇabhaṅginaḥ // (124.2) Par.?
aśmakeneti kathitaṃ kathayitvā munīśvaraḥ / (125.1) Par.?
virarāma samālokya gāḍhaśokaṃ yudhiṣṭhiram // (125.2) Par.?
aśmakagītā || 2 ||
athārjunena praṇayātpreritaḥ puṣkarekṣaṇaḥ / (126.1) Par.?
bhagavān kaiṭabhārātir dharmasūnum abhāṣata // (126.2) Par.?
viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ / (127.1) Par.?
teṣāṃ hatānāṃ vīrāṇāṃ na śokātpunarāgamaḥ // (127.2) Par.?
eke 'dya prātarapare paścādanye punaḥ pare / (128.1) Par.?
sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate // (128.2) Par.?
nūnamakṣayamātmānaṃ mohātsarvo 'bhimanyate / (129.1) Par.?
yatpuraḥsthitanāśo 'pi naṣṭāñśocati naśvaraḥ // (129.2) Par.?
te janāste prabhāvāśca tāśca prajvalitāḥ śriyaḥ / (130.1) Par.?
helayā kila kālena prāpitāḥ smṛtiśeṣatām // (130.2) Par.?
sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ / (131.1) Par.?
kṛpayāśvāsayannūce putraśokākulaṃ purā // (131.2) Par.?
rājanprāptāvadhiṃ putraṃ yātaṃ kimanuśocasi / (132.1) Par.?
sarvaṃ jagatsahāsmābhiḥ paryante na bhaviṣyati // (132.2) Par.?
maruttaḥ pṛthivīpālaḥ kālena nidhanaṃ gataḥ / (133.1) Par.?
yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ // (133.2) Par.?
vavarṣa kanakaṃ yasmai vatsaraṃ pākaśāsanaḥ / (134.1) Par.?
abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ // (134.2) Par.?
suhotraśca mahīnāthaḥ kathāśeṣatvamāgataḥ / (135.1) Par.?
yo yathārthāṃ vasumatīṃ cakre kāñcanavṛṣṭibhiḥ // (135.2) Par.?
bṛhadrathaśca nṛpatiryāto 'staṃ rathināṃ varaḥ / (136.1) Par.?
yasya yajñe surapatiḥ somaṃ pītvā mudaṃ yayau // (136.2) Par.?
śibirauśīnaraḥ pṛthvīmekacchatrāṃ śaśāsa yaḥ / (137.1) Par.?
sa dhuryaḥ sarvadātṝṇāṃ prayātaḥ kīrtiśeṣatām // (137.2) Par.?
sahasreṇāśvamedhānāṃ rājasūyaśatena ca / (138.1) Par.?
īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ // (138.2) Par.?
sa ca dāśarathī rāmo daśakaṇṭhakulāntakaḥ / (139.1) Par.?
yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ // (139.2) Par.?
bhagīrathaśca bhūpālastapasā yasya jāhnavī / (140.1) Par.?
avāpa śaṃkaraśiraḥ sa kālasyecchayā gataḥ // (140.2) Par.?
so 'pi smṛtidaśāṃ prāpto dilīpaḥ pṛthivīpatiḥ / (141.1) Par.?
yūpe hiraṇmaye yasya nanṛtustridivaukasaḥ // (141.2) Par.?
ayonijaśca māṃdhātā sa sarvavijayī nṛpaḥ / (142.1) Par.?
gataḥ śakrādayo devā yasyāsankāntavikrame // (142.2) Par.?
yayātirapi kālena kṣmāpālaḥ pralayaṃ gataḥ / (143.1) Par.?
devāsuraraṇe vīro yo jaghānāmaradviṣaḥ // (143.2) Par.?
yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ / (144.1) Par.?
yasya śāsanamamlānaṃ nṛpā mālyamivāvahan // (144.2) Par.?
śaśabindurnarapatiḥ so 'pyantapadamāśritaḥ / (145.1) Par.?
abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām // (145.2) Par.?
gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm / (146.1) Par.?
pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate // (146.2) Par.?
prayāto rantidevaśca yajñeṣu paśucarmabhiḥ / (147.1) Par.?
srutaiḥ pravartitā tena puṇyā carmaṇvatī nadī // (147.2) Par.?
atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ / (148.1) Par.?
ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām // (148.2) Par.?
vainyaśca yo dhanuṣkoṭyā parvatānkarotpṛthak / (149.1) Par.?
so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham // (149.2) Par.?
ete cānye ca bhūpālāḥ kālena kavalīkṛtāḥ / (150.1) Par.?
mā śucas tava madvākyātputraḥ sṛñjaya jīvatu // (150.2) Par.?
ityuktvā nārado rājñaḥ kanakaṣṭhīvinaṃ sutam / (151.1) Par.?
taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ // (151.2) Par.?
ṣoḍaśarājakīyam || 3 ||
kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat / (152.1) Par.?
pṛṣṭo dharmasuteneti punarūce caturbhujaḥ // (152.2) Par.?
sṛñjayasya kṣitipatestathā nāradaparvatau / (153.1) Par.?
devarṣī tasthaturgehe martyalokavihāriṇau // (153.2) Par.?
vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam / (154.1) Par.?
cakratustatra sahitau prītyā praṇayaśālinau // (154.2) Par.?
sṛñjayas tatsaparyāyai kanyāṃ lāvaṇyabhūṣaṇām / (155.1) Par.?
yathārthanāmnīṃ tanayāṃ sukumārīṃ samādiśat // (155.2) Par.?
bālāṃ paricarantīṃ tāṃ hariṇīhārilocanām / (156.1) Par.?
nirvarṇayannanimiṣo nārado 'bhūtsmarākulaḥ // (156.2) Par.?
taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā / (157.1) Par.?
svasrīyaḥ parvataḥ kṣipraṃ bubudhe jñānacakṣuṣā // (157.2) Par.?
maryādābhraṃśakupitaḥ sa śaśāpātha mātulam / (158.1) Par.?
patirvānararūpo 'syāḥ sukumāryā bhaviṣyasi // (158.2) Par.?
iti tena ruṣā śaptaḥ kopāttamapi nāradaḥ / (159.1) Par.?
śaśāpāsvargago bhūyādbhavāniti sutaṃ svasuḥ // (159.2) Par.?
vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ / (160.1) Par.?
tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ // (160.2) Par.?
sāpi tadvidhamāsādya bhartāraṃ nāradaṃ satī / (161.1) Par.?
ananyamanasā mene taṃ netrāmṛtanirjharam // (161.2) Par.?
śamayitvā mithaḥ śāpaṃ praśānte manyuviplave / (162.1) Par.?
prītyā babhūvatuḥ svasthau tau parityajya vikriyām // (162.2) Par.?
tyaktavānararūpaṃ ca sukumārī pativratā / (163.1) Par.?
śaṅkitā nāradaṃ bheje cireṇa jñātatatkathā // (163.2) Par.?
ataḥ śeṣāṃ kathāmeṣa svayaṃ vadatu nāradaḥ / (164.1) Par.?
ityuktvā virate kṛṣṇe tamapṛcchadyudhiṣṭhiraḥ // (164.2) Par.?
munistenābravītpṛṣṭastathāhaṃ parvatānugaḥ / (165.1) Par.?
uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ // (165.2) Par.?
asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ / (166.1) Par.?
yathārthaṃ kāñcanaṣṭhīvī na sehe taṃ śatakratuḥ // (166.2) Par.?
taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā / (167.1) Par.?
aghātayatsurapatirvajreṇa vyāghrarūpiṇā // (167.2) Par.?
sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam / (168.1) Par.?
śuśoca viṣamāyāsamūrchāvihvalamānasaḥ // (168.2) Par.?
pralāpamukharaṃ kṣmāpaṃ taṃ vilokyāhamākulam / (169.1) Par.?
kṛpayājīvayaṃ tasya svarṇaṣṭhīvinamātmajam // (169.2) Par.?
madvarātsa sahasrāyurbhuktvā vasumatīmimām / (170.1) Par.?
kālena yātastridivaṃ sthāyino na hi dehinaḥ // (170.2) Par.?
svarṇaṣṭhīvyupākhyānam || 4 ||
nāradeneti kathite vyāsenāpi muhurmuhuḥ / (171.1) Par.?
bodhito dharmatanayaḥ śokārtaḥ punarabravīt // (171.2) Par.?
lobhāndhaṃ patitaṃ dhiṅ mām asminkilbiṣasaṃkaṭe / (172.1) Par.?
bhogāśayā kṛto yena gurubandhusutakṣayaḥ // (172.2) Par.?
punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum / (173.1) Par.?
kṣayaṃ yāsyati manye no na bhīṣmavadhapātakam // (173.2) Par.?
iti śokānalakrāntaṃ vilapantaṃ yudhiṣṭhiram / (174.1) Par.?
uvāca lokasthitaye parāśarasuto muniḥ // (174.2) Par.?
saṃgrāmajīvināṃ rājñāṃ dharmaḥ śatruvadhaḥ sadā / (175.1) Par.?
kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ // (175.2) Par.?
kīrtanairanutāpaiśca prāyaścittairmahābalaiḥ / (176.1) Par.?
dānaistīrthābhiṣekaiśca pāpānāmasti niṣkṛtiḥ // (176.2) Par.?
nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ / (177.1) Par.?
yajasva hayamedhena mithyā yadi viśaṅkase // (177.2) Par.?
prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ / (178.1) Par.?
nihatārātiputrāṇāṃ putravatpaśya kanyakāḥ // (178.2) Par.?
iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ / (179.1) Par.?
uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ // (179.2) Par.?
satkarmaṇāmakaraṇānninditānāṃ ca sevanāt / (180.1) Par.?
paścāttāpam anāsādya prāyaścittaṃ naro 'rhati // (180.2) Par.?
kapālī dvādaśa samāścaranbhaikṣyamasaṃvṛtaḥ / (181.1) Par.?
brahmahatyābhayāttīvrādvratānte mucyate naraḥ // (181.2) Par.?
etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ / (182.1) Par.?
gosahasrapradānaiśca taranti kila dehinaḥ // (182.2) Par.?
surāpaiśceryate pāpaṃ pītvāgnisadṛśīṃ surām / (183.1) Par.?
vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ // (183.2) Par.?
bhṛguvahninipātena mahāprasthānakena ca / (184.1) Par.?
mahīdānena dātṝṇāṃ kṣīyate gurupātakam // (184.2) Par.?
prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ / (185.1) Par.?
mahaugheneva vāhinyo bhavanti vimalāśayāḥ // (185.2) Par.?
bhakṣyābhakṣyavicāreṇa kāryākāryavibhedataḥ / (186.1) Par.?
vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ // (186.2) Par.?
abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā / (187.1) Par.?
gaccha śāntanavaṃ bhīṣmaṃ sa te dharmānpravakṣyati // (187.2) Par.?
iti dvaipāyanenoktaḥ kṛṣṇena ca vibodhitaḥ / (188.1) Par.?
dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat // (188.2) Par.?
pūjyamānaḥ prakṛtibhirgīyamānaśca māgadhaiḥ / (189.1) Par.?
rājadhānīṃ samāsādya viveśa rucirāṃ sabhām // (189.2) Par.?
upasthitānsvayaṃ tatra brāhmaṇānvipulāśiṣaḥ / (190.1) Par.?
apūjayatpuraskṛtya dhaumyaṃ dhuryaṃ purodhasām // (190.2) Par.?
yudhiṣṭhiranagarapraveśaḥ (12.39) || 5 ||
atrāntare tridaṇḍāṅkas triśikhaḥ kapaṭo muniḥ / (191.1) Par.?
suhṛdduryodhanasyāyāccārvāko nāma rākṣasaḥ // (191.2) Par.?
so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā / (192.1) Par.?
bandhumitradruhaḥ kiṃ te rājyena dhvastatejasaḥ // (192.2) Par.?
iti bruvāṇe cārvāke viṣaṇṇe ca yudhiṣṭhire / (193.1) Par.?
brāhmaṇāste krudhāviṣṭā jajñire jñānacakṣuṣaḥ // (193.2) Par.?
sakhā duryodhanasyāyaṃ cārvāko nāma rākṣasaḥ / (194.1) Par.?
uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt // (194.2) Par.?
tasminbrāhmaṇakopena nirdagdhe rajanīcare / (195.1) Par.?
uvāca vihasañśauriramṛtaṃ vikiranniva // (195.2) Par.?
avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt / (196.1) Par.?
edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ // (196.2) Par.?
so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām / (197.1) Par.?
ityuktavati govinde sabhāyāmutsavo 'bhavat // (197.2) Par.?
cārvākanigrahaḥ || 6 ||
athābhiṣeko divyena vidhinā dharmajanmanaḥ / (198.1) Par.?
avartata hate vṛtre devasyeva śatakratoḥ // (198.2) Par.?
sumeruvipule pīṭhe pariṣvakto jayaśriyā / (199.1) Par.?
pradīpasaṃdhyāruciro divākara ivābabhau // (199.2) Par.?
dhṛtvā daivatavatpūrvaṃ dhṛtarāṣṭraṃ vadhūsakham / (200.1) Par.?
nidhāya mārutasutaṃ yauvarājye mahābhujam // (200.2) Par.?
viduraṃ mantrakāryeṣu digjayeṣu dhanaṃjayam / (201.1) Par.?
saṃjayaṃ vyayacintāsu nakulaṃ sainyapālane // (201.2) Par.?
dhaumyaṃ brāhmaṇacintāsu sahadevaṃ ca saṃnidhau / (202.1) Par.?
uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat // (202.2) Par.?
yudhiṣṭhirābhiṣekaḥ || 7 ||
tataḥ stutvā hṛṣīkeśaṃ duryodhananiveśanam / (203.1) Par.?
mahārharatnaruciraṃ dadau bhīmāya dharmajaḥ // (203.2) Par.?
vṛtaṃ dāsīsahasraiśca duḥśāsanagṛhaṃ nṛpaḥ / (204.1) Par.?
arjunāya dadau ratnakāñcanodāramandiram // (204.2) Par.?
anyebhyo 'pi vilabhyaivaṃ kauravāvasathāvalīm / (205.1) Par.?
labdhapraśamanaṃ cakre cakrāyudhamate sthitaḥ // (205.2) Par.?
tato vidhāya bandhūnāṃ rājā śrāddhaṃ yathāvidhi / (206.1) Par.?
prapākūpanipānāṅkāṃstebhyo dharmānakalpayat // (206.2) Par.?
atha prabhāte bhūpālaḥ pūjayitvāmbikāsutam / (207.1) Par.?
gāndhārīṃ svāṃ ca jananīṃ praṇamya racitāñjaliḥ // (207.2) Par.?
viśrāntaṃ puṇḍarīkākṣaṃ sthitam arjunamandire / (208.1) Par.?
sānugaḥ prayayau draṣṭuṃ brahmāṇamiva vāsavaḥ // (208.2) Par.?
tamāsādya nabhaḥśyāmaṃ vyāptaṃ kaustubhakāntibhiḥ / (209.1) Par.?
dineśakiraṇodāravāsarārambhavibhramam // (209.2) Par.?
sumerukūṭavikaṭe niṣaṇṇaṃ kanakāsane / (210.1) Par.?
tatkāntivalayeneva saṃvītaṃ pītavāsasā // (210.2) Par.?
dhyāyantaṃ kimapi prahvo jagāda jagatīpatiḥ / (211.1) Par.?
taddarśanānandasudhāṃ dantakāntyā kiranniva // (211.2) Par.?
sukhena kaccidbhagavanvyatītā tava śarvarī / (212.1) Par.?
tvadyoganidrāsarasīvilāsabhramarāvalī // (212.2) Par.?
ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ / (213.1) Par.?
na jagāda yadā kiṃcittadā rājāvadatpunaḥ // (213.2) Par.?
aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām / (214.1) Par.?
vimalaṃ dhyānamālambya vismayaṃ vidadhāsi naḥ // (214.2) Par.?
kuśalaṃ jagatāṃ kacciditi vādini bhūpatau / (215.1) Par.?
īṣadunmīlya nayane viśvarūpī tamabhyadhāt // (215.2) Par.?
śaraśayyāgato bhīṣmaḥ pravṛttaḥ stotumadya mām / (216.1) Par.?
tamahaṃ manasā yāto mānyaṃ sarvamanīṣiṇām // (216.2) Par.?
sa me bahumataḥ śrīmānyoginaṃ cintayāmi tam / (217.1) Par.?
ye māṃ smaranti satataṃ dehatyāge smarāmi tān // (217.2) Par.?
uttarāśāpraṇayitāṃ yātaḥ prāyo divākaraḥ / (218.1) Par.?
devavratasya kāle 'yaṃ mumukṣordehamuktaye // (218.2) Par.?
śrutvaitaddharmatanayaḥ praṇayāvartitāñjaliḥ / (219.1) Par.?
uvāca bhagavanbhīṣmastvatsaṃdarśanamarhati // (219.2) Par.?
tadehi sarve gacchāmastaṃ draṣṭuṃ tejasāṃ nidhim / (220.1) Par.?
aśeṣasaṃśayacchettā sa me jñānaṃ pravakṣyati // (220.2) Par.?
ityukto dharmarājena sahitaḥ phalguṇena ca / (221.1) Par.?
bhīmasātyakimukhyaiśca pratasthe syandane hariḥ // (221.2) Par.?
asmin avasare bhīṣmaḥ sarvairmunigaṇairvṛtaḥ / (222.1) Par.?
tuṣṭāva prayato dhyātvā viṣṇuṃ jiṣṇuṃ jagaddviṣām // (222.2) Par.?
saṃsāramarusaṃtāpanirvāṇasuraśākhine / (223.1) Par.?
mohastambheramaghaṭāharaye haraye namaḥ // (223.2) Par.?
sphuratsaṃvinmaṇiśikhāṃ cittaprāṅganacandrikām / (224.1) Par.?
prapadye bhagavadbhaktimānandodyānavāhinīm // (224.2) Par.?
phullollasatsamutsāhaśaktivyāptajagattrayām / (225.1) Par.?
yā pūrvakoṭirbhāvānāṃ sattāṃ tāṃ vaiṣṇavīṃ namaḥ // (225.2) Par.?
pavanāghaṭṭitāmbhojavanaparyantalambinām / (226.1) Par.?
jalānāmiva jantūnāṃ sthairyameko hariḥ smṛtaḥ // (226.2) Par.?
namaḥ sūryātmane tasmai saṃvitkiraṇaśāline / (227.1) Par.?
hṛtkuśeśayakośaśrīsamunmeṣavidhāyine // (227.2) Par.?
namastasmai yamīkṣante jñānino gatamṛtyavaḥ / (228.1) Par.?
paramaṃ puruṣaṃ pāre tamasāṃ mahasāṃ tathā // (228.2) Par.?
yajñāya yajñahaviṣe yajñasomamayātmane / (229.1) Par.?
namaḥ sarasvatīvāhahaṃsāyākhilarūpiṇe // (229.2) Par.?
satyāya dharmanidhaye kṣetrajñāyāmṛtātmane / (230.1) Par.?
sāṃkhyayogapratiṣṭhāya namo mokṣaikahetave // (230.2) Par.?
ghorāya māyānidhaye sahasraśirase namaḥ / (231.1) Par.?
yoganidrātmane nābhipadmodbhūtajagatsṛje // (231.2) Par.?
namaḥ salilarūpāya kāraṇāya jagatsthitau / (232.1) Par.?
duṣṭakālāya baline jīvāya pavanātmane // (232.2) Par.?
kālāya dhāmne varṇānāṃ sarvalokamayātmane / (233.1) Par.?
lokaprāṇāya bhūtānāṃ namo viśvāya vedhase // (233.2) Par.?
tṛptāya siṃhavapuṣe daityasaṃhārakāriṇe / (234.1) Par.?
vīryāyānantamahase jagadbhārabhṛte namaḥ // (234.2) Par.?
saṃsārakartre mohāya jñānāya timiracchide / (235.1) Par.?
acintyadhāmne guhyāya rudrāya jaṭine namaḥ // (235.2) Par.?
śāntāya śāntakallolakaivalyapadaśāyine / (236.1) Par.?
sarvabhāvātiriktāya namaḥ sarvamayātmane // (236.2) Par.?
indīvaravanaśyāme sphuratkiñjalkavibhrame / (237.1) Par.?
bibhrāṇaṃ vāsasī viṣṇuṃ naumi netrarasāyanam // (237.2) Par.?
ityuktvā nirbharānandaḥ praṇamya manasā harim / (238.1) Par.?
dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ // (238.2) Par.?
atha pāṇḍusutaiḥ sārdhaṃ rathairgambhīranādibhiḥ / (239.1) Par.?
āyayau sātyakisakhaḥ saṃjayādyaiśca keśavaḥ // (239.2) Par.?
āyātkṛṣṇaḥ kurukṣetraṃ tānpaśyanbhārgavahradān / (240.1) Par.?
yudhiṣṭhirāyākathayaddharmyaṃ rāmaparākramam // (240.2) Par.?
tataḥ surasaritsūnuṃ dadarśa śaraśāyinam / (241.1) Par.?
sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam // (241.2) Par.?
taruṇārkopamāpātraṃ vṛddhaṃ vṛddhena tejasā / (242.1) Par.?
ruddhaṃ siṃhamiva sphāraśarakāñcanapañjare // (242.2) Par.?
avaruhya rathātkṛṣṇaḥ sānugaśca yudhiṣṭhiraḥ / (243.1) Par.?
praṇamyopāviśansarve praśaṃsantaḥ pitāmaham // (243.2) Par.?
tato 'bravīcchāntanavaṃ śaraśreṇīvṛthākulam / (244.1) Par.?
sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayanniva // (244.2) Par.?
kaccitte vimalaṃ jñānaṃ paramaṃ brahmadarśanam / (245.1) Par.?
vajrāgradāruṇaśarasyūtasya na vilupyate // (245.2) Par.?
nidhānaṃ guṇaratnānāṃ śekharaṃ śauryaśālinām / (246.1) Par.?
dhanyatā māninī manye vahati tvāṃ vasuṃdharā // (246.2) Par.?
gāḍhānuśayasaṃtaptastvayi vīra śarārdite / (247.1) Par.?
vyathito dharmatanayo na kvāpi labhate dhṛtim // (247.2) Par.?
sarvajña dharmānakhilānkathayāsmai girā mama / (248.1) Par.?
prasannakaraṇajñānapaṭurbhava gatavyathaḥ // (248.2) Par.?
kṣīrodaśāyī bhagavānityuktvā garuḍadhvajaḥ / (249.1) Par.?
karāmṛtakarāluptavyathaṃ cakre suravratam // (249.2) Par.?
athāpatatpuṣpavṛṣṭirmūrdhni gāṅgeyakṛṣṇayoḥ / (250.1) Par.?
vyāsanāradamukhyāśca praśaśaṃsuḥ smayena tau // (250.2) Par.?
śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ / (251.1) Par.?
jāhnavīsutam āmantrya pratasthe pāṇḍavaiḥ saha // (251.2) Par.?
uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani / (252.1) Par.?
rathaiḥ śāntanavaṃ draṣṭuṃ prātaḥ sarve samāyayuḥ // (252.2) Par.?
te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham / (253.1) Par.?
parivāryopaviviśuḥ sevyamānaṃ maharṣibhiḥ // (253.2) Par.?
tataḥ pṛṣṭo harirbhīṣmaṃ śāntavyathamanāmayam / (254.1) Par.?
uvāca kathyatāṃ vidvan svadharmān dharmasūnave // (254.2) Par.?
bhavatprasādātsvartho 'haṃ vakṣyāmi tava śāsanāt / (255.1) Par.?
kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ // (255.2) Par.?
vṛtte kṣatrocite kārye na lajjā kartumarhati / (256.1) Par.?
ukte pitāmaheneti kṛṣṇavākyādyudhiṣṭhiraḥ // (256.2) Par.?
abhyetya bhīṣmacaraṇau vavande hrīnatānanaḥ / (257.1) Par.?
sa tena mūrdhnyupāghrāya pṛccha māmiti coditaḥ // (257.2) Par.?
prajānāṃ pālane dharmaṃ pūrvaṃ papraccha dharmajaḥ / (258.1) Par.?
tato jagāda gāṅgeyaḥ praṇamya manasā harim // (258.2) Par.?
śṛṇu putra yathā rājye virājante nareśvarāḥ / (259.1) Par.?
paramaṃ saṃśayasthānamādhipatyaṃ pramādinām // (259.2) Par.?
atikaṅkaṇakeyūrahāraṃ rājñāṃ vibhūṣaṇam / (260.1) Par.?
nityaṃ dvijātimānyatvaṃ prajāpālanarañjanam // (260.2) Par.?
paramaṃ daivataṃ viprā nigrahānugrahāya ca / (261.1) Par.?
rājñāṃ śriyo hi tadvākyādbhavanti na bhavanti ca // (261.2) Par.?
jātaṃ brāhmaṇataḥ kṣattraṃ salilācca hutāśanaḥ / (262.1) Par.?
śastraṃ tathāśmato yāni kṣayamete svajanmasu // (262.2) Par.?
rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam / (263.1) Par.?
rūḍhirviṣāmṛtasphārairbhīmaḥ sevyaśca sāgaraḥ // (263.2) Par.?
hitairmānyaiśca rakṣyante bhṛtyairnṛpatisaṃpadaḥ / (264.1) Par.?
tāneva nābhimanyante rājāno hi niraṅkuśāḥ // (264.2) Par.?
sunayo rājavṛttīnāṃ vinayo guṇasaṃpadām / (265.1) Par.?
lāvaṇyamiva nārīṇāṃ vibhūṣaṇamakṛtrimam // (265.2) Par.?
sa nṛpaḥ kamalākelidhāmakarṇābjaṣaṭpadaḥ / (266.1) Par.?
piśunairnābhimanyante yasminsaṃbhṛtavṛttayaḥ // (266.2) Par.?
siddhaye saṃyatadhiyāṃ sanmantrabalaśālinām / (267.1) Par.?
samastacittagrahaṇaṃ yogināmiva bhūbhujām // (267.2) Par.?
mṛduṃ bālam ivādhairyaṃ vinodarasikaṃ sadā / (268.1) Par.?
rājānaṃ hāsyasampannaṃ manyante sevakāstṛṇam // (268.2) Par.?
narmasācivyamāptāste bhūpaterlaghucetasaḥ / (269.1) Par.?
tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ // (269.2) Par.?
rājastrīsaṃgamaṃ yānti rājatulyavibhūṣaṇāḥ / (270.1) Par.?
suṣiraṃ kurvate rājyaṃ svāṃ khaniṃ mūṣikā iva // (270.2) Par.?
hayaṃ rathaṃ gajaṃ vāso rājayogyaṃ tathāsanam / (271.1) Par.?
āruhya rājñā spardhante vismaranti ca bhṛtyatām // (271.2) Par.?
bahu dattaṃ na manyante yācante durlabhānyapi / (272.1) Par.?
nindanti svābhicaritaṃ bahirmantraṃ kiranti ca // (272.2) Par.?
rājadeyaṃ harantaśca lajjante nijakarmasu / (273.1) Par.?
prathayanti ca mithyaiva loke bhūpālavaśyatām // (273.2) Par.?
svāminā kelisaktena śanakairmarmadarśinaḥ / (274.1) Par.?
kimanyatpeśaladhiyā khelante rājavallabhāḥ // (274.2) Par.?
mantrairbhūtāni śāmyanti dānairmṛtyurnivartate / (275.1) Par.?
prajānāṃ dalane saktā na tu te rājasaṃmatāḥ // (275.2) Par.?
susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ / (276.1) Par.?
prajāhito 'pramattaśca rājā rājye virājate // (276.2) Par.?
ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam / (277.1) Par.?
rājñaḥ śaśāṅkayaśasaḥ pratāpo yadi na sphuret // (277.2) Par.?
avaśyamekacaraṇo dharmo 'sminkalikardame / (278.1) Par.?
praskhaledbhūmipālānāṃ vinā daṇḍāvalambanam // (278.2) Par.?
arājake purā loke pravṛtte dharmaviplave / (279.1) Par.?
surārthitena vidhinā nayopāye pravartate // (279.2) Par.?
caturvargaphale śāstre bhāgairātte munīśvaraiḥ / (280.1) Par.?
asṛjanmānasaṃ jiṣṇuṃ tumulaṃ virajaṃ sutam // (280.2) Par.?
sa niyukto bhagavatā prajānāṃ paripālane / (281.1) Par.?
tacchāsanam anādṛtya saṃnyāsavirato 'bhavat // (281.2) Par.?
kīrtyamāno 'pi tatputrastathaiva tapase gataḥ / (282.1) Par.?
tatsutaḥ kardamākhyaśca viraktaḥ kānanaṃ yayau // (282.2) Par.?
anaṅganāmnastatsūnostanayo 'tibalastataḥ / (283.1) Par.?
rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām // (283.2) Par.?
venaṃ nāma sutaṃ tasyāṃ samprāpya tapase yayau / (284.1) Par.?
tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ // (284.2) Par.?
munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ / (285.1) Par.?
tasyoruṃ dakṣiṇaṃ mantraiste nirmathya maharṣayaḥ // (285.2) Par.?
hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram / (286.1) Par.?
sa tairukto niṣīdeti niṣādajanako 'bhavat // (286.2) Par.?
venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ / (287.1) Par.?
apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam // (287.2) Par.?
sa daṇḍanītimāsādya śaśāsa muniśāsanāt / (288.1) Par.?
prāptāṃ ratnapradāṃ sākṣātpṛthvīṃ sagirisāgarām // (288.2) Par.?
tamāviveśa bhagavāṃllokapālasakho hariḥ / (289.1) Par.?
naradevā iti khyātāstataḥ prabhṛti bhūmipāḥ // (289.2) Par.?
rājamānaguṇe tasminrājani kṣmāṃ praśāsati / (290.1) Par.?
svadharmaniratāstasthuḥ samyagdaṇḍabhayātprajāḥ // (290.2) Par.?
teneyaṃ vihitā rājñāṃ sthitaye daṇḍadhāratā / (291.1) Par.?
yathā lokāḥ prakāśante na sūryeṇa na cendunā // (291.2) Par.?
rājotpattiḥ || 8 ||
samyagvyavasite trātuṃ rājñi dharmapare prajāḥ / (292.1) Par.?
sthitayo na vilupyante cāturvarṇyavibhāgajāḥ // (292.2) Par.?
yathāvidhiprayātānām āśramād āśramāntaram / (293.1) Par.?
cāturāśramyavihitā siddhirvighnairna hanyate // (293.2) Par.?
māṃdhāturnṛpateḥ pūrvaṃ yajñadarśanakāṅkṣiṇaḥ / (294.1) Par.?
śakrarūpadharo viṣṇurbhagavānsvayamāyayau // (294.2) Par.?
pṛṣṭo jijñāsayā tena sa rājā praṇipatya tam / (295.1) Par.?
uvāca sarvadharmāṇāṃ pratiṣṭhāṃ rājaśāntaye // (295.2) Par.?
rājanītyā pravartante svakarmasu sadā prajāḥ / (296.1) Par.?
śrutismṛtisadācāre kāraṇaṃ rājavṛttayaḥ // (296.2) Par.?
trātā dharmagatasyāsya yasmātkila nareśvaraḥ / (297.1) Par.?
gauravādātmatulyaṃ taṃ svadharmasthamamanyata // (297.2) Par.?
pitā prajānāṃ nṛpatirjagatsīdatyarājakam / (298.1) Par.?
vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake // (298.2) Par.?
durbalaṃ ghnanti balinaḥ sevante ca parastriyaḥ / (299.1) Par.?
māṃsaṃ mithaśca khādante rāṣṭre rājavivarjite // (299.2) Par.?
arājakāḥ prajāḥ pūrvaṃ nimagnāḥ sthitiviplave / (300.1) Par.?
cakrire rājabhāgārthaṃ manuṃ vaivasvataṃ nṛpam // (300.2) Par.?
rājñā sumanasā pūrvaṃ kausalyena bṛhaspatiḥ / (301.1) Par.?
pṛṣṭo babhāṣe lokānāṃ daṇḍadhāraṃ parāyaṇam // (301.2) Par.?
nārājakeṣu rāṣṭreṣu havyaṃ vahati pāvakaḥ / (302.1) Par.?
na ca dharmāḥ pravartante na ca varṣati vāsavaḥ // (302.2) Par.?
kuto dhanaṃ kuto dārāḥ śarīraṃ ca kuto nṛṇām / (303.1) Par.?
sarvadevamayastrātā yāvanna vasudhādhipaḥ // (303.2) Par.?
sarvāvalokane sūryaḥ pāpānāṃ nigrahe yamaḥ / (304.1) Par.?
kubero bharaṇe rājā prāyaścitteṣu pāvakaḥ // (304.2) Par.?
ācchettā rājavittānāṃ hantā marṣayitāpi vā / (305.1) Par.?
sarve prayānti narakaṃ yathā brahmasvahāriṇaḥ // (305.2) Par.?
yajvanāṃ dharmaśīlānāṃ vairāgyanyastakarmaṇām / (306.1) Par.?
tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt // (306.2) Par.?
iti devagurorvākyaṃ niśamya sa mahīpatiḥ / (307.1) Par.?
ciraṃ prajāḥ svadharmasthāḥ pālayitvā divaṃ yayau // (307.2) Par.?
kośadurgabalādīnāṃ kṣayaṃ śatruṣv anirdiśan / (308.1) Par.?
apramattaḥ sadā rājā kuryātsaṃśrayamātmanaḥ // (308.2) Par.?
sarvato guptamantrāṇāṃ gūḍhapraṇidhicakṣuṣām / (309.1) Par.?
svasthaprakṛtisārāṇāṃ rājñāṃ lakṣmīranaśvarā // (309.2) Par.?
seveta dharmān adveṣas tyajetprītim adāruṇaḥ / (310.1) Par.?
akarkaśo labhetārthānkāmī syād amadoddhataḥ // (310.2) Par.?
priyaṃ vaded adainyaśca vikrāntaścāvikatthanaḥ / (311.1) Par.?
dayādānam akāmaśca paṭuḥ syād akaṭurgirām // (311.2) Par.?
maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ / (312.1) Par.?
vidhyeta śatrūnnānāstraiḥ kuryātsarvamahiṃsakaḥ // (312.2) Par.?
jñānaṃ diśenna cāsatsu guṇāñślāgheta nātmanaḥ / (313.1) Par.?
haredarthānna sādhubhyaḥ saṃśrayeta na durjanam // (313.2) Par.?
daṇḍayennāvicāreṇa mantrayeta na saṃsadi / (314.1) Par.?
pūrayenna kadaryāṃstu viśvasenna ca vairiṣu // (314.2) Par.?
rakṣeddārān nahīrṣyāluḥ kalāvānsyād avañcakaḥ / (315.1) Par.?
bhajeta kāntā nātyantamadyātsādhu na cāhitam // (315.2) Par.?
sevetārcyānna tu stabdho bhavecchiṣyo na māyayā / (316.1) Par.?
yajeta devānno dambhādicchedbhūtimaninditām // (316.2) Par.?
prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet / (317.1) Par.?
āśāṃ sṛjenna viphalāṃ vibhajeta na niṣṭhuram // (317.2) Par.?
prahartā syānna sarvatra hanyācchatrūnnaśeṣakṛt / (318.1) Par.?
prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu // (318.2) Par.?
etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ / (319.1) Par.?
yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ // (319.2) Par.?
guṇaṣaṭriṃtraśakāḥ || 9 ||
brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā / (320.1) Par.?
brāhmeṇa tejasā yuktaṃ balaṃ kṣātraṃ hi duḥsaham // (320.2) Par.?
aiḍena bhūbhujā pṛṣṭaḥ purā provāca mārutaḥ / (321.1) Par.?
brāhmaṇānāmiyaṃ pṛthvī dhanaṃ vā jātu rakṣitam // (321.2) Par.?
anivedya mahīṃ tasmādviprebhyaḥ pṛthivīpatiḥ / (322.1) Par.?
svayamapyarjitaṃ vīro na kāmādbhoktumarhati // (322.2) Par.?
purodhasā brāhmaṇena saṃyuktaḥ śreyasāṃ nṛpaḥ / (323.1) Par.?
jetā bhavati śatrūṇāṃ sarvalokābhayaṃkaraḥ // (323.2) Par.?
mucukundaḥ purā rājā vijitya sakalā diśaḥ / (324.1) Par.?
yayau vayasyaṃ rudrasya kuberaṃ jetumojasā // (324.2) Par.?
tataḥ pravṛtte samare guhyakā balavattarāḥ / (325.1) Par.?
pṛthunā mucukundasya tejasā ca kṣayaṃ yayuḥ / (325.2) Par.?
kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ // (325.3) Par.?
tataḥ prāptāḥ kubereṇa dattāṃ vasumatīṃ nṛpaḥ / (326.1) Par.?
tyaktvā parākrameṇaiva sa jagrāha balotkaṭaḥ // (326.2) Par.?
iti rājabalaṃ brahmabālānuprāṇitaṃ sadā / (327.1) Par.?
abhagnapraṇayāṃ dhatte trailokyavijayaśriyam // (327.2) Par.?
mucukundopākhyānam || 10 ||
brāhmaṇānpurataḥ kṛtvā prajā dharmeṇa pālayet / (328.1) Par.?
caturbhāgaharo rājā prajānāṃ puṇyapāpayoḥ // (328.2) Par.?
tasya saṃvṛtamantrasya prajākāryāṇi paśyataḥ / (329.1) Par.?
vadānyasyānṛśaṃsasya kvaciddharmo na lupyate // (329.2) Par.?
viprāḥ pūjyāḥ sadā rājñā yathoktācāravartinaḥ / (330.1) Par.?
śūdravatkrūrakarmārhā daṇḍyāstvācāravarjitāḥ // (330.2) Par.?
purā kekayabhūpālo gṛhīto rakṣasā vane / (331.1) Par.?
āśvāsayannijaṃ ceto jagāda dhṛtisāgaraḥ / (331.2) Par.?
na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ // (331.3) Par.?
nāyajvā na vikarmastho na pāpī na kulacyutaḥ / (332.1) Par.?
vidyate nagare kaścitkṣattradharme sthitasya me // (332.2) Par.?
iti bruvāṇaṃ nṛpatiṃ sa tatyāja niśācaraḥ / (333.1) Par.?
satyaśīlāḥ svadharmasthā labhante na parābhavam // (333.2) Par.?
viśvasenna ca sarvatra na ca śaṅketa pārthivaḥ / (334.1) Par.?
viśvāsī cātiśaṅkī ca sarvathā vipadāṃ padam // (334.2) Par.?
āpteṣvapi na viśvāsaḥ kartavyaḥ kila bhūbhujā / (335.1) Par.?
na śarīrāṇi cetāṃsi sthirāṇi na hi dehinām // (335.2) Par.?
tasmātkośaśca mantraśca rakṣaṇīyaḥ prayatnataḥ / (336.1) Par.?
kāle kāle svayaṃ rājñā draṣṭavyaścāpramādinā // (336.2) Par.?
purā babhāṣe bhagavānnāradaṃ garuḍadhvajaḥ / (337.1) Par.?
vṛṣṇīnāmāhnikaṃ rājñāṃ cintābharamahaṃ sahe // (337.2) Par.?
guṇavikramasampannāḥ sābhimānā matā na me / (338.1) Par.?
na śṛṇvanti na manyante girā māṃ vyathayanniva // (338.2) Par.?
etacchrutvā suramuniḥ keśavaṃ pratyabhāṣata / (339.1) Par.?
satvasārā vahantyeva gaṇakāryaṃ mahāśayāḥ // (339.2) Par.?
dānena kṣamayā śaktyā mārdavenārjavena ca / (340.1) Par.?
vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ // (340.2) Par.?
ārjavaṃ na tu kośeṣu praśaṃsantyarthadarśinaḥ / (341.1) Par.?
śrutvaitannāradenoktaṃ tatheti harirabhyadhāt // (341.2) Par.?
harināradasaṃvādaḥ || 11 || (12.83)
sarvātmanā viśuddheṣu saciveṣu nareśvaraḥ / (342.1) Par.?
cāraiḥ sadā tadācāraṃ jānankāryāṇi nikṣipet // (342.2) Par.?
kośādhyakṣaḥ svayaṃ rājā parirakṣyaḥ śuciḥ sadā / (343.1) Par.?
amātyā na sahante taṃ goptāraṃ kośahāriṇaḥ // (343.2) Par.?
kosalādhipateḥ pūrvaṃ nagare kṣemadarśinaḥ / (344.1) Par.?
muniḥ kālakavṛkṣīyo yadṛcchābhyāgato 'vasat // (344.2) Par.?
pañjare kākamādāya sā rājā sarvapakṣiṇām / (345.1) Par.?
saṃcaranbubudhe sarvaṃ svavṛttaṃ rājajīvinām // (345.2) Par.?
mantraśrāvamakāryaṃ ca kośalopaṃ ca mantriṇām / (346.1) Par.?
sa nivedya sadā rājñe pratyakṣaṃ samadarśayat // (346.2) Par.?
te sarve kaṇṭakaṃ matvā saṃhatya nṛpajīvinaḥ / (347.1) Par.?
suptaṃ taṃ vāyasaṃ rātrau jaghnurbāṇena nirjane // (347.2) Par.?
kākaṃ nihatamālokya nṛpametyābravīnmuniḥ / (348.1) Par.?
svasti gacchāmi bhūpāla bhayāttvadanujīvinām // (348.2) Par.?
sa tairme nihataḥ kākaḥ prāha yo māṃ bhava dvitam / (349.1) Par.?
kāko nipatito daivānmadarthaṃ preritaḥ śaraḥ / (349.2) Par.?
vibhedya pātayāmātyānityuktvā virarāma saḥ // (349.3) Par.?
rājāpi tadgirā kāle śoṣayitvā krameṇa tān / (350.1) Par.?
dānena bhedayitvā ca cakre niṣkaṇṭakāṃ śriyam // (350.2) Par.?
kākapañjarikā || 12 ||
tasmātkramāgataṃ kuryāddraṣṭāraṃ nṛpatirhitam / (351.1) Par.?
bhavanti yadbhayātsarve kāyasthā bhinnasaṃhatāḥ // (351.2) Par.?
dāsādhipaśatasyaiko bhaveduparicintakaḥ / (352.1) Par.?
tatsahasrasya cādhyakṣaḥ sarvaṃ rājño nivedayet // (352.2) Par.?
ghoṣaṃ grāmaṃ puraṃ rāṣṭraṃ bhakṣayantyadhikāriṇaḥ / (353.1) Par.?
kriyante yadi na prājñairuparyupari cintakāḥ / (353.2) Par.?
malopadānenārhāśca tīvrapākānivāriṇaḥ // (353.3) Par.?
śītkārakamalotkāraviparyastalipikramaiḥ / (354.1) Par.?
ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ // (354.2) Par.?
teṣāṃ luṇṭhakavṛttīnāṃ jṛmbhārambhamṛjā juṣām / (355.1) Par.?
nagarāṇyeva culakaṃ galagartagaladgirām // (355.2) Par.?
tairghaṭyamānāṃ pṛthivīṃ rakṣedvetālaceṣṭitaiḥ / (356.1) Par.?
yeṣāṃ narakapākograparyante viṣamā sthitiḥ // (356.2) Par.?
yauvanāśvaṃ narapatiṃ prāgutathyo 'vadanmuniḥ / (357.1) Par.?
pṛthivīpālane rājankuru kaṇṭhakaśodhanam // (357.2) Par.?
anāthāndurbalānrakṣetkṛpaṇāṃścānulepayet / (358.1) Par.?
rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ // (358.2) Par.?
artho 'pyanarthatāṃ yāti bhūbhujāṃ janapīḍanāt / (359.1) Par.?
janāpavādaparaśuṃ sahate śrīlatā katham // (359.2) Par.?
vadānyaḥ sabhyavānvīraḥ kṛtajñaḥ satyavākpaṭuḥ / (360.1) Par.?
abhijāto bhavatyeva prajānāṃ sukṛtairnṛpaḥ // (360.2) Par.?
utathyeneti kathite māṃdhātā pṛthivīpatiḥ / (361.1) Par.?
tathā śaśāsa yaśasā yathā jīvanniva sthitaḥ // (361.2) Par.?
utathyagītāḥ || 13 ||
uvāca kosalādhīśaṃ vāmadevaḥ purā muniḥ / (362.1) Par.?
dharmalopena bhūpānāṃ kṣīyante sahasā śriyaḥ // (362.2) Par.?
suhṛdbhiḥ praṇayakrītairmānakrītairmanīṣibhiḥ / (363.1) Par.?
dhanakrītaistathā bhṛtyairdhāryate śrīrmahībhujā // (363.2) Par.?
śṛṇoti karuṇākrandaṃ śrutvā ca trāyate bhayāt / (364.1) Par.?
nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ // (364.2) Par.?
nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam / (365.1) Par.?
prajā viraktatāṃ yānti yatkubharturivābalāḥ // (365.2) Par.?
ityuktaṃ vāmadevena śrutvā sa vasudhādhipaḥ / (366.1) Par.?
vartamānaḥ svadharmeṇa prajānāmabhavatpriyaḥ // (366.2) Par.?
vāmadevagītāḥ || 14 ||
viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ / (367.1) Par.?
na yudhyate kṣatriyo yaḥ sa dharmavijayī nṛpaḥ // (367.2) Par.?
tathā manye na śocyaḥ śvā mṛto viṇmūtrakardame / (368.1) Par.?
nihataḥ svajanasyāgre kṣatriyaḥ śayane yathā // (368.2) Par.?
parairvidārite sainye hate bhṛtyajane puraḥ / (369.1) Par.?
ye svayaṃ kṣemiṇo yānti dhiktānkṣatriyapāṃsanān // (369.2) Par.?
yasya pṛṣṭhaṃ na paśyanti yudhyamānasya śatravaḥ / (370.1) Par.?
sa hataḥ svargamāsādya śakreṇa spardhate nṛpaḥ // (370.2) Par.?
vijigīṣamāṇavṛttam || 15 ||
ambarīṣaḥ purā rājā yajvā prāpya surālayam / (371.1) Par.?
sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā // (371.2) Par.?
uparyupari gacchantaṃ sarveṣāṃ puṇyaśālinām / (372.1) Par.?
taṃ dṛṣṭvā vismitaḥ śakraṃ papraccha sa mahīpatiḥ // (372.2) Par.?
yathādharmaṃ yathāśāstraṃ pālayitvā vasuṃdharām / (373.1) Par.?
iṣṭvā dattvā ca taptvā ca prāpto 'haṃ tvatpurīmimām // (373.2) Par.?
mama senāpatirayaṃ sudevaḥ kena karmaṇā / (374.1) Par.?
prabhābhirabhibhūyāsmānuccaiḥ sūrya iva sthitaḥ // (374.2) Par.?
iti rājñā surapatiḥ pṛṣṭastaṃ pratyabhāṣata / (375.1) Par.?
śṛṇu yenādhiko rājaṃstvatto 'yaṃ pṛtanāpatiḥ // (375.2) Par.?
śastrānale raṇamakhe rudhirājye dhanuḥsrave / (376.1) Par.?
kabandhayūpe kṛtinā hutānena nijā tanuḥ // (376.2) Par.?
so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ / (377.1) Par.?
niṣkampaḥ samare kṛttasrastānāmabhayapradaḥ // (377.2) Par.?
śrutvaitadvismito rājā praśaṃsanvīravikramān / (378.1) Par.?
vismitaśca prahṛṣṭaśca manasā tamapūjayat // (378.2) Par.?
śakrāmbarīṣasaṃvādaḥ || 16 ||
pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ / (379.1) Par.?
uvāca śrīryathā rājñāṃ na karoti taḍidbhramam // (379.2) Par.?
vacasā madhureṇaiva kuryānmūlakṣayaṃ ripoḥ / (380.1) Par.?
ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ // (380.2) Par.?
saṃdehāyoddhṛtaṃ śastraṃ vāgyuddhaṃ kaṇṭhaśoṣaṇam / (381.1) Par.?
śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ // (381.2) Par.?
praṇameddeśakālajño balinaṃ ripumudyatam / (382.1) Par.?
tamevāpacite kāle hanyādeṣa nayakramaḥ // (382.2) Par.?
sāmnā seveta balinaṃ lubdhaṃ dānena sādhayet / (383.1) Par.?
bhedena kupitāmātyaṃ hīnaṃ daṇḍena pātayet // (383.2) Par.?
pramādinaṃ sahānīkaṃ kośadurgabalocitam / (384.1) Par.?
sarvopāyavihīnaṃ ca tūṣṇīṃ daṇḍena yojayet // (384.2) Par.?
sadā vibudhyeta nijānviraktānanujīvinaḥ / (385.1) Par.?
ātmanastāṃśca gūheta chidraṃ yaccintayedareḥ // (385.2) Par.?
na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate / (386.1) Par.?
na catuṣpatidānena viraktahṛdayo janaḥ // (386.2) Par.?
guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ / (387.1) Par.?
ātmaguptaḥ parānveṣī babhūvāvahitaḥ sadā // (387.2) Par.?
indrabṛhaspatisaṃvādaḥ || 17 ||
daivādavāpto vipadaṃ na śocedvasudhādhipaḥ / (388.1) Par.?
anirvedena labhyante hāritā api saṃpadaḥ // (388.2) Par.?
muniḥ kālakavṛkṣīyaḥ kṣmābhujā kṣemadarśinā / (389.1) Par.?
vibhraṣṭena purā pṛṣṭo jagāda nayakovidaḥ // (389.2) Par.?
vidyudvilāsataralāḥ surāṇāmapi saṃpadaḥ / (390.1) Par.?
rājanna nityamāyuśca yatkṛte śriyamīhase // (390.2) Par.?
tathāpi yadi te vāñchā sve rājye śatruṇā hate / (391.1) Par.?
gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ // (391.2) Par.?
tāvacca sevako bhūtvā sarvathā vyasanālasam / (392.1) Par.?
yāvatkośe ca mitre ca śanakairupacīyase // (392.2) Par.?
praviśya ca manaḥ prītyā priyavādī yathā tathā / (393.1) Par.?
protsāhānāmakāryeṣu kurvīthā dustareṣvareḥ // (393.2) Par.?
tatastaṃ saṃśayāpannaṃ drutakośaṃ pramādinam / (394.1) Par.?
taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam // (394.2) Par.?
ityukte muninā rājā kutsitācārakūṇitaḥ / (395.1) Par.?
mānī naitatkaromīti jagādābhijanojjvalaḥ // (395.2) Par.?
tasya satyavato bhāvamupalabhya munistataḥ / (396.1) Par.?
dūto bhūtvā svayaṃ saṃdhau tasya śatrumayo 'jayat // (396.2) Par.?
saṃdhāya munivākyena vaidehaḥ kṣemadarśinā / (397.1) Par.?
vitatāra sutāṃ tasmai vibhavaṃ ca yathocitam // (397.2) Par.?
kālakavṛkṣīyam || 18 ||
pālayetsvagaṇaṃ rājā pareṣāṃ bhedayedgaṇam / (398.1) Par.?
samyagvṛttena satyena vartante hi gaṇāḥ sadā // (398.2) Par.?
gaṇairvijayate rājā cintitaiḥ svabhṛtaistathā / (399.1) Par.?
upekṣitaiḥ saṃhataiśca tairevāśu vipadyate // (399.2) Par.?
praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt / (400.1) Par.?
gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ // (400.2) Par.?
gaṇavṛttam || 19 ||
daivataṃ pitaro yasya dharmo yasya prajāhitam / (401.1) Par.?
samyagdaṇḍo vrataṃ yasya sa rājā yajvanāṃ varaḥ // (401.2) Par.?
na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam / (402.1) Par.?
hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā // (402.2) Par.?
anṛtenānṛtācāraścikitsyaḥ kila bhūbhujā / (403.1) Par.?
satyena satyaśīlaśca sevyo vibhavamicchatā // (403.2) Par.?
satyānṛtakam || 20 ||
yājinaḥ śuddhasaṃkalpāstyāginaḥ pātravarṣiṇaḥ / (404.1) Par.?
trātāraḥ sarvadharmāṇāṃ kartāraḥ puṇyakarmaṇām // (404.2) Par.?
śrotāraḥ sādhuvacasāṃ bhettāro dhanahāriṇām / (405.1) Par.?
taranti ghoradurgāṇi paratreha ca bhūmipāḥ // (405.2) Par.?
sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ / (406.1) Par.?
saṃtaranti ca durgāṇi nārāyaṇaparāyaṇāḥ // (406.2) Par.?
durgātitaraṇam || 21 ||
asaumyāḥ saumyacaritā mṛdavaḥ krūrakāriṇaḥ / (407.1) Par.?
bhavanti puruṣā loke tāṃśca budhyeta bhūmipaḥ // (407.2) Par.?
purā babhūva bhūpālaḥ prerakaḥ pūrikāpatiḥ / (408.1) Par.?
dāruṇaḥ puruṣaḥ kṣudraḥ piśitāśanaceṣṭitaḥ // (408.2) Par.?
kālena pañcatāṃ yātaḥ sa ca prāptaḥ śṛgālatām / (409.1) Par.?
janmāntarakṛtaiḥ puṇyairjātaṃ sasmāra duḥkhitaḥ // (409.2) Par.?
āpannaḥ kutsitaṃ sargaṃ nirvedācchātamānasaḥ / (410.1) Par.?
parairapyāhṛtaṃ māṃsaṃ nādade phalabhojanaḥ // (410.2) Par.?
śmaśānanilayaṃ kopāttaṃ vilokya śucivratam / (411.1) Par.?
ūcurgomāyavaḥ sarve nindantastadviceṣṭitam // (411.2) Par.?
vasatāpi śmaśāne 'sminhāritaṃ jaḍabuddhinā / (412.1) Par.?
tvayā mūḍhavratenedaṃ svādu māṃsarasāyanam // (412.2) Par.?
viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām / (413.1) Par.?
asminpitṛvane ghore śṛgālo yad amāṃsabhuk // (413.2) Par.?
bhuṅkṣveti tairabhihitaḥ so 'vadadvimalāśayaḥ / (414.1) Par.?
na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam // (414.2) Par.?
kimāśrame prāṇivadhaḥ pātakaṃ na pracakṣate / (415.1) Par.?
manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām // (415.2) Par.?
iti bruvāṇaṃ taṃ sarve vijñāya dṛḍhaniścayam / (416.1) Par.?
nocuḥ kiṃcid amarṣena kiṃtvatapyanta kevalam // (416.2) Par.?
tataḥ kadācittadvṛttaṃ śrutvā vyāghro 'bhipatya tam / (417.1) Par.?
uvāca mama sācivyaṃ śuddhātmā bhajatāṃ bhavān // (417.2) Par.?
gomāyuratha tacchrutvā babhāṣe vinayānataḥ / (418.1) Par.?
svācchandyamamṛtaṃ tyaktvā kaḥ sevāṃ vikaṭāṃ śrayet // (418.2) Par.?
saṃtoṣadraviṇaṃ tyaktvā nirāyāsamanaśvaram / (419.1) Par.?
abhyarthayeta kaḥ sevāṃ daivyātaṅkakalaṅkitām // (419.2) Par.?
athavā yadi nirbandhāttatkaromi bhavadvacaḥ / (420.1) Par.?
mayaivaikena bhṛtyena bhavitavyaṃ sadā tvayā // (420.2) Par.?
tvadekasaṃśrayaṃ bhaktyā na ca saṃghātavāsinam / (421.1) Par.?
vināśayanti piśunā na yathā māṃ tathā kṛthāḥ // (421.2) Par.?
evamuktvā śamamayaṃ niṣkāmaḥ pūjyagauravāt / (422.1) Par.?
tatheti vādinastasya vyāghrasyāmātyatāṃ yayau // (422.2) Par.?
tamāśvāsya bhuvaṃ nītamekaṃ sarvādhipaṃ kṛtam / (423.1) Par.?
vyāghreṇa vīkṣya duḥkhābdhau petustadanujīvinaḥ // (423.2) Par.?
vyāghrāya kalpitaṃ māṃsaṃ ninyurgomāyuketanam / (424.1) Par.?
kva māṃsamiti te pṛṣṭā vyāghreṇa kṣudrakāriṇaḥ / (424.2) Par.?
ūcuścauryeṇa tannītaṃ śucinā tava mantriṇā // (424.3) Par.?
mithyācāraṃ viditvā taṃ dṛṣṭvā māṃsaṃ ca tadgṛhe / (425.1) Par.?
krodhāndho hantukāmastaṃ vyāghraḥ saṃrambhamāyayau // (425.2) Par.?
tamabhyetyābravīnmātā vyāghrī piśunaśaṅkitā / (426.1) Par.?
śuddhāya tasmai bhṛtyāya vimohātputra mā krudhaḥ // (426.2) Par.?
bahavaḥ saṃhatā dhūrtāḥ saṃmataṃ sacivaṃ navam / (427.1) Par.?
mithyādoṣeṇa limpanti nirdoṣaṃ kṣudrapaṇḍitāḥ // (427.2) Par.?
svarūpaṃ vikṛto dveṣṭi śūraṃ bhīrurbudhaṃ jaḍaḥ / (428.1) Par.?
kulīnaṃ hīnajanmā ca duḥśīlā ca pativratām // (428.2) Par.?
evaṃ vibodhito mātrā tattvamanviṣya cārataḥ / (429.1) Par.?
śuddhaṃ vijñāya taṃ vyāghraḥ prasādyāsīdvilajjitaḥ // (429.2) Par.?
tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho / (430.1) Par.?
vimānitastvayā vastuṃ notsahe tyaktasaṃvidā // (430.2) Par.?
guṇavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā / (431.1) Par.?
satyapratijñairdoṣe 'pi na sa vācyo 'nyathā punaḥ // (431.2) Par.?
bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā / (432.1) Par.?
ityuktvā vyāghramāmantrya gomāyustapase yayau // (432.2) Par.?
sa kālena nirāhāraḥ śāntasaṃsāravāsanaḥ / (433.1) Par.?
vane kalevaraṃ tyaktvā tridivaṃ prayayau kṛtī // (433.2) Par.?
vyāghragomāyusaṃvādaḥ || 22 ||
āsthāya vaitasīṃ vṛttiṃ deśakālau samīkṣya ye / (434.1) Par.?
na santi tiṣṭhantyuccairvā na te yānti parābhavam // (434.2) Par.?
sāgaraḥ saritaḥ sarvāḥ purā papraccha kautukāt / (435.1) Par.?
yuṣmatpravāheṣvakhilānpaśyāmyunmūlitāndrumān // (435.2) Par.?
ete viśanti māṃ vṛkṣā hṛtāḥ kūlaṃkaṣairjalaiḥ / (436.1) Par.?
vetasaṃ na tu paśyāmi kasmādatra taṭodbhavam // (436.2) Par.?
samudreṇeti pṛṣṭāsu nadīṣu prāha jāhnavī / (437.1) Par.?
hriyamāṇaḥ sadāmbhobhirvinamatyeva vetasaḥ // (437.2) Par.?
hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye / (438.1) Par.?
truṭyanti trāsādevānye drumā mūrkhā ivoddhatāḥ // (438.2) Par.?
etadgāṅgaṃ vacaḥ śrutvā tathetyūce saritpatiḥ / (439.1) Par.?
mene ca vaitasīṃ vṛttiṃ śreyase deśakālayoḥ // (439.2) Par.?
saritsāgarasaṃvādaḥ || 23 ||
rājñāṃ dhanaṃ nijā buddhirdākṣyaṃ cotsāhaśālinām / (440.1) Par.?
alasā buddhihīnāśca sarvathā vipadāṃ padam // (440.2) Par.?
uṣṭraḥ pareṇa tapasā prajāpativarātpurā / (441.1) Par.?
ālasyopahato grīvāmavāpa śatayojanīm // (441.2) Par.?
āsane copaviṣṭo 'tha tayā pīluvaneṣu saḥ / (442.1) Par.?
prāṇayātrāṃ sadā cakre manyamāno mahatsukham // (442.2) Par.?
durdinābhihate kāle kadācittasya jambukaiḥ / (443.1) Par.?
kṣutkṣāmairbhakṣitā grīvā dīrghā sā maṇḍalīkṛtā // (443.2) Par.?
uṣṭragrīvikam || 24 ||
kulīnānviditācārānrājā karmasu yojayet / (444.1) Par.?
pade mahati vinyastāḥ saṃśayāyaiva durjanāḥ // (444.2) Par.?
uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ / (445.1) Par.?
sa dṛṣṭvā dvīpinaṃ ghoraṃ kadācidavadadbhayāt / (445.2) Par.?
bhagavanneṣa māṃ dvīpī kṣudhito hantumāgataḥ // (445.3) Par.?
pāhi pāhīti tenoktaḥ sa muniḥ karuṇānidhiḥ / (446.1) Par.?
etattulyo bhavetyuktvā taṃ cakre dvīpivigraham // (446.2) Par.?
so 'pi śvā dvīpitāṃ prāptastrasto vyāghrātpunarmunim / (447.1) Par.?
trāyasvetyabhidhāyaiva vyāghratāṃ tadgirā yayau // (447.2) Par.?
so 'pi mattagajādbhītaḥ kālena madamantharāt / (448.1) Par.?
muninā kalpitāṃ prītyā prāpto mattagajendratām // (448.2) Par.?
so 'pi pañcānanādbhītaḥ karālāttālakesarāt / (449.1) Par.?
yātastacchāsanādeva sahasā mṛgarājatām // (449.2) Par.?
aṣṭapādaṃ mahādaṃṣṭraṃ dṛṣṭvā śarabhamāgatam / (450.1) Par.?
sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt // (450.2) Par.?
kālena śarabhākāraḥ sarvaprāṇibhayaṃkaraḥ / (451.1) Par.?
sa jātadarpaḥ sahasā taṃ muniṃ hantumudyayau // (451.2) Par.?
apadhvastastatastena muninā huṃkṛtena saḥ / (452.1) Par.?
sa babhūva punardīnaḥ kṣaṇādaśucivigrahaḥ // (452.2) Par.?
ityavijñātaśīlebhyo hīnebhyo vitarañśriyam / (453.1) Par.?
kulācāram anālocya rājā patati saṃśaye // (453.2) Par.?
śvaṛṣisaṃvādaḥ || 25 ||
nayam evaṃvidhaṃ jñātvā rājadaṇḍena gāmimām / (454.1) Par.?
sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet // (454.2) Par.?
vasuhomo 'ṅganṛpatir himavacchikhare purā / (455.1) Par.?
avadadyauvanāśvena pṛṣṭo daṇḍasya saṃbhavam // (455.2) Par.?
dhṛto varṣasahasraṃ prāṅmūrdhnā garbhaḥ prajāsṛjā / (456.1) Par.?
kṣutena sahasotsṛṣṭaḥ sa śrīmānkṣupa ityabhūt // (456.2) Par.?
atrāntare jagatsarvamāśāsanamayantraṇam / (457.1) Par.?
nirmaryādaṃ vilokyedaṃ vyākulo 'bhūtprajāpatiḥ // (457.2) Par.?
athāsya vacasā rudraḥ prayayau daṇḍatāṃ svayam / (458.1) Par.?
daṃṣṭrī caturbhujo dīptaḥ śyāmoṣṭhacaraṇo jaṭī // (458.2) Par.?
devastaṃ viṣṇave prādādviṣṇuraṅgirase dadau / (459.1) Par.?
so 'pi śakramarīcibhyāṃ marīcirbhṛgave tataḥ // (459.2) Par.?
sa munibhyo dadau te 'pi dikpatibhyo kṣupāya te / (460.1) Par.?
kṣupaśca manave prādāddaṇḍaṃ dharmasya guptaye // (460.2) Par.?
tasminsamyakpraṇihite rakṣāyai pūtatejasi / (461.1) Par.?
labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ // (461.2) Par.?
ityuktam aṅgarājena māṃdhātā pṛthivīpatiḥ / (462.1) Par.?
niśamyotphullanayanaḥ sādaraṃ tamapūjayat // (462.2) Par.?
vasuhomopākhyānam || 26 ||
kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā / (463.1) Par.?
punaścākaraṇāddānātkīrtanācca vinaśyati // (463.2) Par.?
trayī trātā tato dharmaṃ bhajate tyaktakilbiṣaḥ / (464.1) Par.?
ityariṣṭena pṛṣṭaḥ prāṅmuniḥ kāmardako 'bravīt // (464.2) Par.?
kāmandāriṣṭasaṃvādaḥ || 27 ||
śīlamābharaṇaṃ rājñāṃ saujanyaṃ viduṣāmiva / (465.1) Par.?
śīlena rājate lakṣmīrvasanteneva mañjarī // (465.2) Par.?
rājasūye śriyaṃ dṛṣṭvā tava dveṣaviṣākulaḥ / (466.1) Par.?
duryodhanaḥ purā pitre dyūte kāmaṃ nyavedayat // (466.2) Par.?
dhṛtarāṣṭrastamavadatputra mā bhava viplutaḥ / (467.1) Par.?
pravartantāṃ tavāpyante yajñā vipulasaṃpadaḥ // (467.2) Par.?
śīlavānprāpsyasi sadā lakṣmīṃ pāṇḍusutādhikaḥ / (468.1) Par.?
na hi śīlavataḥ kiṃcidvidyate bhuvi durlabham // (468.2) Par.?
śīlaṃ rājñāṃ diśāṃ candrastāruṇyaṃ hariṇīdṛśām / (469.1) Par.?
madhumāsaśca vṛkṣāṇāṃ manohāryaṃ vibhūṣaṇam // (469.2) Par.?
videśeṣu dhanaṃ vidyā vyasaneṣu dhanaṃ matiḥ / (470.1) Par.?
paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam // (470.2) Par.?
śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā / (471.1) Par.?
bṛhaspatipuraḥ prāyātprahlādaṃ brāhmaṇākṛtiḥ // (471.2) Par.?
śreyo vadeti vinayāddaityendrastena śiṣyavat / (472.1) Par.?
pṛṣṭo babhāṣe kālena prajākāryaikasaktadhīḥ // (472.2) Par.?
trailokyarājyaṃ samprāptaṃ mayā śīlavatā sadā / (473.1) Par.?
śṛṇoti vidyā viduṣāṃ kavīnāṃ saṃśaye vacaḥ // (473.2) Par.?
anirṇītam asaṃspṛṣṭam anākhyātam acintitam / (474.1) Par.?
sahasā na bhajetkiṃcidapi svādu vicāradhīḥ // (474.2) Par.?
etadeva hitaṃ vipra sarveṣāmapi dehinām / (475.1) Par.?
varaṃ gṛhāṇa tuṣṭo 'haṃ tava praṇayasevayā // (475.2) Par.?
ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā / (476.1) Par.?
sarvaṃ dehi nijaṃ mahyaṃ śīlaṃ śīlavatāṃ vara // (476.2) Par.?
śrutvaitatsatyavāgdaityo dadānīti tamabravīt / (477.1) Par.?
śakro 'pi tadgirā prāpya prayayau dvijaveśabhṛt // (477.2) Par.?
gate tasminmahotsāhe chāyārūpo varākṛtiḥ / (478.1) Par.?
prahlādavigrahāttūrṇaṃ niryayau puruṣo bahiḥ // (478.2) Par.?
ko 'sīti pṛṣṭastenātha so 'vadaddaityabhūpatim / (479.1) Par.?
vitīrṇo 'dya tvayā kāmādahaṃ śīlābhidho guṇaḥ // (479.2) Par.?
uktveti śakraṃ yāte 'smin aparo niragāttataḥ / (480.1) Par.?
so 'pi pṛṣṭo 'vadaddaityaṃ dharmo 'haṃ śīlamārgagaḥ // (480.2) Par.?
viniḥsṛtastṛtīyo 'pi satyam asmītyuvāca tām / (481.1) Par.?
avadadvittamasmīti caturtho 'pyatha nirgataḥ / (481.2) Par.?
ahaṃ balamiti kṣipraṃ niryātaḥ pañcamo 'vadat // (481.3) Par.?
tataḥ kamalaparyaṅkasthitā kamalalocanā / (482.1) Par.?
prahlādavakrānnirgatya jagāda kamalā svayam // (482.2) Par.?
vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ / (483.1) Par.?
tasmai tvayā vitīrṇaṃ hi śīlaṃ śīlavibhūṣaṇa // (483.2) Par.?
śīlādanugato dharmaḥ satyaṃ tadanuyāyi ca / (484.1) Par.?
yātaṃ vittaṃ ca tanmūlaṃ balaṃ caitannibandhanam // (484.2) Par.?
eteṣu surarājasya praviṣṭeṣu kramādvapuḥ / (485.1) Par.?
śīlāśrayāṃ śriyaṃ viddhi māmapi prasthitāṃ vibho // (485.2) Par.?
ityuktvā śakrasadanaṃ yayau lakṣmīrvihāya tam / (486.1) Par.?
evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ // (486.2) Par.?
ityukto 'pyāmbikeyena na śaśāma suyodhanaḥ / (487.1) Par.?
pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ // (487.2) Par.?
śīlavarṇanam || 28 ||
etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam / (488.1) Par.?
smṛtvā duryodhanakathāṃ niḥśvasyovāca dharmajaḥ // (488.2) Par.?
āśā mamābhūdvipulā satataṃ dhṛtarāṣṭraje / (489.1) Par.?
yathā vananivṛtteṣu sā māsmāsu vidhāsyati // (489.2) Par.?
sarvathā yuddharucinā pratyākhyāte janārdane / (490.1) Par.?
āśā viphalatāṃ nītā sā tena mama saṃvṛtā // (490.2) Par.?
tasmādvaipulyamāyātāstadbhaṅge duḥsahāḥ śucaḥ / (491.1) Par.?
nivartante kathaṃ nāma kathyatāṃ me pitāmaha // (491.2) Par.?
pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt / (492.1) Par.?
āśā sumahatī pārtha daśā jīvitahāriṇī // (492.2) Par.?
haihayo rājaputraḥ prāksumitro nāma kānane / (493.1) Par.?
javādanusasāraikaṃ kuraṅgaṃ vegavattaram // (493.2) Par.?
sameṣu tarukuñjeṣu śvabhreṣu viṣameṣu ca / (494.1) Par.?
mṛgānusārī sucirātsa dhanvī klamamāyayau // (494.2) Par.?
tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ / (495.1) Par.?
āśāvināśasaṃtapto munīnāmaviśatsabhām // (495.2) Par.?
sa tānpraṇamya papraccha kaṣṭāmāśāṃ mahattamām / (496.1) Par.?
munistaṃ vṛṣabho nāma babhāṣe sasmitānanaḥ / (496.2) Par.?
rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm // (496.3) Par.?
bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam / (497.1) Par.?
vicinvanhṛtamaśvena badaryāśramamāyayau // (497.2) Par.?
tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ / (498.1) Par.?
āśāvināśasaṃtapto munīnāmaviśatsabhām // (498.2) Par.?
sa tānpraṇamya papraccha kaṣṭāmāśāṃ mahattamām / (499.1) Par.?
munistaṃ vṛṣabho nāma babhāṣe sa smitānanaḥ // (499.2) Par.?
rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm / (500.1) Par.?
bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam // (500.2) Par.?
tanurnāma munistatra prāṃśuḥ kṛśatarākṛtiḥ / (501.1) Par.?
duḥkhāntenāvadatpṛṣṭo mā rājanviklavo bhava // (501.2) Par.?
na vidyate janaḥ kaścidāśayā yo na hīyate / (502.1) Par.?
na ca paśyāmi taṃ loke yācakaṃ yo 'bhimanyate // (502.2) Par.?
kṛtaghneṣu nṛśaṃseṣu kuṭileṣvalaseṣu ca / (503.1) Par.?
āśādaurbalyamāyānti śaradīvālpanimnagāḥ // (503.2) Par.?
dhiktāṃ kṛśatarāmāśāṃ kāyaśoṣavidhāyinīm / (504.1) Par.?
pratiśrutam asamprāpya hṛdayātparivartate // (504.2) Par.?
putre mṛte vā naṣṭe vā piturekātmajasya vā / (505.1) Par.?
āśā dahati gātrāṇi sā kṛśāpi mahīyasī // (505.2) Par.?
vṛddhānāṃ putralābheṣu nityamāśā bhavanti yāḥ / (506.1) Par.?
sthāvire jīrṇakāyānāṃ tāḥ kṛśā api duḥsahāḥ // (506.2) Par.?
bhrāmayatyāptamātraiva śoṣayatyāyatī kṛśā / (507.1) Par.?
hanti magnā jaṭilyeva dhigāśāṃ mṛtyudāyinīm // (507.2) Par.?
ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ / (508.1) Par.?
adarśayatsvayaṃ cābhūtprakaṭaṃ dharmavigrahaḥ // (508.2) Par.?
ṛṣabhagītāḥ || 29 ||
āśāpāśānparityajya yogīva vijitendriyaḥ / (509.1) Par.?
pātumarhasi kaunteya pṛthvīṃ pṛthurivāparaḥ // (509.2) Par.?
kośamūlaṃ balaṃ rājñāṃ tasminkṣīṇe yathā tathā / (510.1) Par.?
abrāhmaṇadhanaiḥ kāryāttadvṛddhirdharmasaṃpade // (510.2) Par.?
rājadharmāḥ || 30 ||
vaktāraṃ sarvadharmāṇāṃ siddhasindhusutaṃ nṛpaḥ / (511.1) Par.?
kṣīṇakośasahāyānāṃ vṛttiṃ papraccha bhūbhujām // (511.2) Par.?
balibhirvijito rājā bhinnamantro nirāśrayaḥ / (512.1) Par.?
nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti // (512.2) Par.?
bhīṣmo 'vadannarapatiḥ kṣīṇaḥ saṃdhāya vairibhiḥ / (513.1) Par.?
śanaiḥ kośabalādīnāṃ yatnātkuryādvivardhanam // (513.2) Par.?
tūrṇaṃ varteta sāmnā vā tyaktātmā vāraṇaṃ vrajet / (514.1) Par.?
ubhayorantare tiṣṭhandīrghasūtro vinaśyati // (514.2) Par.?
vipadānāṃ mūlaghātī yo 'yaṃ kośāparikṣayaḥ / (515.1) Par.?
utthānopahatāstena prabhavanti na tāḥ kila // (515.2) Par.?
gṛdhrāḥ prayāntyeva śavaṃ dagdhamaṅgārakāṣṭhakam / (516.1) Par.?
na tu dāridryasaṃspaṣṭaṃ kaścitspṛśati pūruṣam // (516.2) Par.?
api klinnasirājālaṃ pūtiparyuṣitaṃ śavam / (517.1) Par.?
na tathā varjayantyārād dhanahīnaṃ yathā janam // (517.2) Par.?
viluptavibhavodbhrāntacetasāṃ viṣame pade / (518.1) Par.?
anaśvaram anākramyaṃ maryādā mānināṃ dhanam // (518.2) Par.?
apyanutsṛṣṭamaryādo dasyuḥ syānna viśṛṅkhalaḥ / (519.1) Par.?
maryādā saṃpadāṃ dhāma mūḍhatā vipadāmiva // (519.2) Par.?
purā dasyupatirvīraḥ kopavyo gurupūjakaḥ / (520.1) Par.?
aparityaktamaryādaḥ prāpa siddhimanuttamām // (520.2) Par.?
rakṣitā nyastaśastrāṇāṃ dvijānāṃ yoṣitāṃ tathā / (521.1) Par.?
niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ // (521.2) Par.?
kopavyacaritam || 31 ||
na tajjagati nāmāsti yad anākramyam āpadām / (522.1) Par.?
śarīrarakṣā prathamaṃ tāsāṃ buddhiśca bheṣajam // (522.2) Par.?
prāptajño dīrghadarśī ca dīrghasūtraśca sānugāḥ / (523.1) Par.?
bahuputrāḥ purā matsyā nyavasansalilāśaye // (523.2) Par.?
srāvyamāṇo jale tatra dhīvaraistajjighṛkṣayā / (524.1) Par.?
dīrghadarśī parānūce gacchāmo mānasāntaram // (524.2) Par.?
ityarthitau tena yadā tau vimohānna jagmatuḥ / (525.1) Par.?
dīrghadarśī tadā pūrvaṃ svayaṃ prāyātsaraḥ param // (525.2) Par.?
tataḥ srutajale dāśaiḥ kṛṣṭe matsyakadambake / (526.1) Par.?
lalambe kṛtakaṃ dhāmni prāptajño mṛtavatsvayam // (526.2) Par.?
sotphālān akhilān matsyān hatvā protānathāparān / (527.1) Par.?
jalāntare kṣālanāya cikṣipur jālajīvinaḥ // (527.2) Par.?
nyasteṣu teṣu niḥśaṅkhair nadīṣvambhasi dhīvaraiḥ / (528.1) Par.?
alakṣito yayau tūrṇaṃ prāptajño dhīmatāṃ varaḥ // (528.2) Par.?
ardhajīvastu vicalandīrghasūtro mahākṛtiḥ / (529.1) Par.?
vyapādyata niṣādena laguḍairjarjarīkṛtaḥ // (529.2) Par.?
dīrghadarśīyam || 32 ||
bahūnāṃ gocaraṃ yāto vairiṇāṃ viṣame sthitaḥ / (530.1) Par.?
kuryādbalādhikaṃ tebhyo mitraṃ kiṃtvatiśaṅkitaḥ // (530.2) Par.?
nyagrodhamūlanilayaḥ pralayo mūṣikaḥ purā / (531.1) Par.?
lomaśaṃ nāma mārjāraṃ jālabaddhaṃ vyalokayat // (531.2) Par.?
baddhe tasmingatāśaṅkaḥ sa jighraṃścapalānanaḥ / (532.1) Par.?
bhakṣyaṃ niśi cacārākhurvilikhannakharairmahīm // (532.2) Par.?
haritaṃ nāma so 'paśyannakulaṃ lohitānanam / (533.1) Par.?
candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam // (533.2) Par.?
tau dṛṣṭvā balinau bhītaḥ samprāpte prāṇasaṃśaye / (534.1) Par.?
mūṣikaḥ kalayansarvā diśaḥ kṣaṇamacintayat // (534.2) Par.?
nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam / (535.1) Par.?
saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā // (535.2) Par.?
sa niścityeti tatpāśacchedāyodyatamānasaḥ / (536.1) Par.?
mārjāramavadannīlakācakācaralocanam // (536.2) Par.?
amitro mitratāṃ yāti mitram āyātyamitratām / (537.1) Par.?
kālena tasmācchetsyāmi pāśaṃ te mitratāṃ gataḥ // (537.2) Par.?
śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt / (538.1) Par.?
gāḍhamaṅke pariṣvajya mūṣikaṃ vipadi sthitaḥ // (538.2) Par.?
taddṛṣṭvā nakulolūkau nirāśāvākhubhakṣaṇe / (539.1) Par.?
babhūvaturbhugnamukhau balavatprītiśaṅkitau // (539.2) Par.?
śanaiḥ śanairmuṣiko 'tha cicheda snāyubandhanam / (540.1) Par.?
taṃ tūrṇaṃ tūrṇamityūce mārjāraścirakāriṇam // (540.2) Par.?
svārthamuddiśya lambante ye kṣaṇaṃ prītitantubhiḥ / (541.1) Par.?
dhūrtāṃstānkāryaśeṣeṇa yāpayetkāryayācakān // (541.2) Par.?
etaddhyātvā dhiyaivākhurlubdhakāgamanāvadhi / (542.1) Par.?
ekapāśāṃśaśeṣaṃ taṃ cakāra nayakovidaḥ // (542.2) Par.?
prātarghoratare prāpte caṇḍāle parighābhidhe / (543.1) Par.?
jālanikṣiptanayane saśastre pāśajīvini // (543.2) Par.?
pāśaśeṣaṃ cakartākhuśchittvā ca bilamāviśat / (544.1) Par.?
yāto vyādho nirāśaśca mārjāre vidrute drutam // (544.2) Par.?
tasmānmahābhayānmuktaḥ kālenābhyetya mūṣikam / (545.1) Par.?
antaḥsthitaṃ biladvārānmārjāraḥ praṇato 'vadat // (545.2) Par.?
ahaṃ sa te paraṃ mitram upakāravaśīkṛtaḥ / (546.1) Par.?
bhṛśamutkaṇṭhitāṃ prāptaḥ sakhe nirgamyatāmitaḥ // (546.2) Par.?
iti bruvāṇaṃ mārjāraṃ dṛṣṭvā bhakṣaṇadīkṣitam / (547.1) Par.?
śuklatīkṣṇāgradaśanaṃ śmaśrusūcīcitānanam // (547.2) Par.?
jighrantaṃ mūṣikāmodam ardhonmīlitalocanam / (548.1) Par.?
uccaikapādanibhṛtaṃ tamabhāṣata mūṣikaḥ // (548.2) Par.?
sauhārdenopayuktaḥ prāktava cāhaṃ bhavāṃśca me / (549.1) Par.?
gamyatāṃ sa gataḥ kālo na bhūmirvañcaneṣvaham // (549.2) Par.?
yadbhavānmadhuraṃ vakti tanmahyaṃ nādya rocate / (550.1) Par.?
yācakaḥ kāryakālo 'sāvadhunā nāsti saṃgatam // (550.2) Par.?
nijaprayojanāpekṣāpeśalapriyabhāṣaṇam / (551.1) Par.?
durbalaḥ krūramanasaṃ dhīraḥ dūrādevāryacetasam // (551.2) Par.?
kṛtajña bhavase mitraṃ dūrādevāryacetasam / (552.1) Par.?
na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ // (552.2) Par.?
nirasya bahubhirvākyairmārjāramiti mūṣikaḥ / (553.1) Par.?
bilaṃ tatyāja kālena dṛṣṭaṃ dhūrtena śatruṇā // (553.2) Par.?
mārjāramūṣikasaṃvādaḥ || 33 ||
evameṣa nayaḥ prājñairjñātavyaḥ śatrusaṃdhiṣu / (554.1) Par.?
na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām // (554.2) Par.?
kāmpilye nagare pūrvaṃ brahmadattasya bhūpateḥ / (555.1) Par.?
uvāsa pūtanā nāma vihagī jīvajīvikā // (555.2) Par.?
sā rājabhavane jātavisrambhājījanatsutam / (556.1) Par.?
tatputratulyajanmā ca putro 'bhūttasya bhūbhujaḥ // (556.2) Par.?
vitīrya sāgaradvīpasaṃjātaṃ sā phaladvayam / (557.1) Par.?
svaputraṃ rājaputraṃ ca bālye 'pi balinau vyadhāt // (557.2) Par.?
tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī / (558.1) Par.?
ādāya kelisaṃsaktaṃ cakāra gatajīvitam // (558.2) Par.?
vilokya nihataṃ putraṃ samabhyetyātha pūtanā / (559.1) Par.?
tuṇḍena rājaputrasya kruddhā netre vyadārayat / (559.2) Par.?
pratikṛtya nikāreṇa duḥkhitā gantumudyayau // (559.3) Par.?
vrajantīṃ brahmadattastāṃ harmyādālokya saṃbhramāt / (560.1) Par.?
vidāritākṣaṃ putraṃ ca jagādācchādya vikriyām // (560.2) Par.?
apakāre pratikṛte vairaṃ vaireṇa pātitam / (561.1) Par.?
kopaḥ sāmyādapakrānto mā gamaḥ putri pūtane // (561.2) Par.?
tacchrutvovāca vihagī nedānīmasti saṃgatam / (562.1) Par.?
kṛtapratikṛtaṃ vairamabhyāsāddviguṇaṃ bhavet // (562.2) Par.?
śrutvā ca guruvṛddhebhyaḥ purāṇamapi vismṛtam / (563.1) Par.?
sahasā navatāṃ yāti vairaṃ koṭaravahnivat // (563.2) Par.?
kṛtāpakāre viśvāsaṃ mohādyo yāti bāliśaḥ / (564.1) Par.?
sa vismṛtātmā sahasā yāti kālavidheyatām // (564.2) Par.?
gīteneva kuraṅgāṇām āmiṣeṇeva pakṣiṇām / (565.1) Par.?
baḍiśeneva matsyānāṃ viśvāsanavyathā nṛṇām // (565.2) Par.?
priyavādyairvibhinnānāṃ saṃśleṣaḥ kila durlabhaḥ / (566.1) Par.?
muktāphalānāṃ bhagnānāṃ jatuleśairna saṃdhayaḥ // (566.2) Par.?
dhiktaṃ kudeśaḥ yatrātmā na śete 'śaṅkitaḥ sukham / (567.1) Par.?
pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet // (567.2) Par.?
iti bruvāṇā sā rājñā prārthitāpi punaḥ punaḥ / (568.1) Par.?
aviśvāsabhayātprāyāttyaktvā praṇayagauravam // (568.2) Par.?
brahmadattapūtanāsaṃvādaḥ || 34 ||
āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ / (569.1) Par.?
pratikūleṣu varteta pratikūlataraṃ dhiyā // (569.2) Par.?
rājñā śatruṃtapākhyena vṛttiṃ nītiṃ ca bhūbhujām / (570.1) Par.?
kaṇiṅkanāmā nītijñaḥ purā pṛṣṭo 'bravīnmuniḥ // (570.2) Par.?
mūlacchedaṃ ripoḥ kuryādathavā na prakopayet / (571.1) Par.?
anyathāsau vināśāya pādaspṛṣṭa ivoragaḥ // (571.2) Par.?
janaṃ viśvasayed vācā śaucaṃ dambhena darśayet / (572.1) Par.?
pragāṇaiḥ śapathaiḥ śāstraiḥ śatruṃ seveta śambaraiḥ // (572.2) Par.?
atītaśāntaye snehaiḥ samaṃ jaḍamanāgataiḥ / (573.1) Par.?
pratyakṣair upapatraiśca piṇḍitaiḥ phalavarjitaiḥ // (573.2) Par.?
tūlavatsahasā kṣipraṃ jvaledavasare kvacit / (574.1) Par.?
mandapratāpo dhūmāṅko na bhaveddrumavahnivat // (574.2) Par.?
prayojanārthinaḥ kuryādāśābandhānsadā madā / (575.1) Par.?
na hi kaścitkṛte kārye kartāramanumanyate // (575.2) Par.?
lokāpavādādudvego mārdavaṃ cirakāritam / (576.1) Par.?
asaṃvṛttiḥ svamantre vā mūlacchedo 'rthasaṃpadām // (576.2) Par.?
prasupto badhiro 'ndho vā kāle syātsvārthasiddhaye / (577.1) Par.?
prapātamadhuvat tiṣṭhed durlabhaḥ sarvadehinām // (577.2) Par.?
dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ / (578.1) Par.?
viśedantaśca śatrūṇāṃ madhudigdha iva kṣuraḥ // (578.2) Par.?
dīrgham āśāmiṣaṃ dātuṃ cintayejjñānasaṃgraham / (579.1) Par.?
āśāṃ nighnair nimittaiśca hetubhiśca tathā vadet // (579.2) Par.?
na yathā ratimāyāti saṃvatsaraśatairapi / (580.1) Par.?
atṛptijanakā prītirdadyātsvasyāntaraṃ nṛṇām // (580.2) Par.?
kākavat pariśaṅketa nāśayenmṛgamugdhatām / (581.1) Par.?
cārairbhavecca sarvajñaḥ praharedvyasane ripau // (581.2) Par.?
pūrvaṃ māyābhighātī syāddhataṃ śocetsvabandhuvat / (582.1) Par.?
na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam // (582.2) Par.?
dantānāṃ śātanaṃ mithyā śuṣkāsthiparicarvaṇam / (583.1) Par.?
śṛṇavad vyādhivaccheṣaṃ na śatroḥ parivarjayet // (583.2) Par.?
api putraṃ svayaṃ hanyādarthavighnavidhāyinam / (584.1) Par.?
gṛdhravad dīrghadarśī syādbakavatkapaṭavrataḥ // (584.2) Par.?
śārdūlavan mahotsāhaḥ kuṭilaśca bhujaṅgavat / (585.1) Par.?
bhedanāya sadā kuryātpareṣāṃ paurasāntvanam // (585.2) Par.?
gaṇāṃścopajapetpūrvaṃ dhanairākṛṣya vallabhān / (586.1) Par.?
paṇḍitairvairamutpādya na niḥśaṅkaḥ sukhaṃ caret // (586.2) Par.?
etadbuddhvaiva nikhilaṃ nanu seveta sajjanam / (587.1) Par.?
suverarājaḥ śrutvaitadbhāradvājena bhāṣitam / (587.2) Par.?
kaṇiṅkākhyena muninā babhūva nayakovidaḥ // (587.3) Par.?
kaṇiṅkopākhyānam || 35 ||
āpadaṃ kāladaurātmyāddevadoṣeṇa vā budhaḥ / (588.1) Par.?
samprāpto daivadiṣṭādvā dhiyā varteta saṃkaṭe // (588.2) Par.?
ayameva sadopāyo bhāvi kalyāṇasaṃpadām / (589.1) Par.?
trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ // (589.2) Par.?
anāvṛṣṭihate kāle purā dvādaśavārṣike / (590.1) Par.?
kathāśeṣeṣu toyeṣu durbhikṣakṣapite jane // (590.2) Par.?
utsanne dharmasaṃtāne śavākīrṇe mahītale / (591.1) Par.?
tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ // (591.2) Par.?
babhramurnaṣṭasaṃketā nirdagdhāśramakānanāḥ / (592.1) Par.?
viśvāmitro 'tha vicarannavāpa śvapacālayam // (592.2) Par.?
kṛttaprāṇivasāvisraṃ śuṣkamāṃsāsthimālikam / (593.1) Par.?
āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam // (593.2) Par.?
śoṇitāpūrṇapiṭharaṃ saramāsaṅgasaṃkulam / (594.1) Par.?
snāyupralambasaṃbādhaṃ kaṅkālaśakalākulam // (594.2) Par.?
kṣutkṣāmakukṣistatrāpi munirbhikṣāmayācata / (595.1) Par.?
arthamāno 'pi sa yadā tato lobhena kiṃcana // (595.2) Par.?
tadā kṛcchrāṃ daśāṃ yātaḥ papāta bhuvi mūrchitaḥ / (596.1) Par.?
so 'cintayadaho kaṣṭamiyamāpadupasthitā // (596.2) Par.?
śvamāṃsaleśamathavā harāmi niśi cauravat / (597.1) Par.?
prāṇārthī sarvamādadyātsarvataḥ sthitiviplave // (597.2) Par.?
āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ / (598.1) Par.?
etaccintayatastasya kṛṣṇarātriḥ pravartitā // (598.2) Par.?
śvapākavañcitānekakākapakṣairivāvṛtā / (599.1) Par.?
sa saktikāṃ snāyutantrīṃ lambamānāṃ vicintya saḥ // (599.2) Par.?
kuṭīdvāraṃ śanaiḥ prāpya sakampo hartumudyayau / (600.1) Par.?
antaḥ prasupto nirnidraḥ śleṣmavyālagnalocanaḥ // (600.2) Par.?
vṛddhaḥ śvajīvī provāca taṃ kāsodghargharasvaraḥ / (601.1) Par.?
snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ // (601.2) Par.?
eṣa śastreṇa sahasā hanyate yo 'tra lambate / (602.1) Par.?
viśvāmitro niśamyaitattamūce durbalasvaraḥ // (602.2) Par.?
kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ / (603.1) Par.?
alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm // (603.2) Par.?
adharmo nāturasyāsti ghoraṃ kṛcchraṃ gatasya ca / (604.1) Par.?
mūlaṃ ca jīvo dharmasya tasminnāpatsu rakṣyate // (604.2) Par.?
pravartante punaḥ sarvāḥ sadācārocitāḥ kriyāḥ / (605.1) Par.?
ityukto muninā vṛddhaḥ samutthāya jagāda saḥ // (605.2) Par.?
aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi / (606.1) Par.?
yuṣmābhireva vihito bhakṣyābhakṣyeṣu nirṇayaḥ // (606.2) Par.?
sa kathaṃ jīvitabhraṃśabhayātpāpe pravartase / (607.1) Par.?
na vārayāmi te māṃsaṃ vitarāmi na te svayam // (607.2) Par.?
vaktāsi sarvadharmāṇāṃ mohānmā nirayaṃ gamaḥ / (608.1) Par.?
etatsa muninākarṇya jagāda praskhalanmuhuḥ // (608.2) Par.?
yasmiṃstapaśca satyaṃ ca svajñānaṃ ca pratiṣṭhitam / (609.1) Par.?
śarīre rakṣite tasminsarvaṃ bhavati rakṣitam // (609.2) Par.?
abhakṣyaṃ bhakṣayitvāpi vimuktaḥ prāṇasaṃśayāt / (610.1) Par.?
vratatīrtheṣu puṇyena kṣapayiṣyāmi pātakam // (610.2) Par.?
ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm / (611.1) Par.?
asmin avasare meghā vavarṣuḥ sasyasaṃpadaḥ // (611.2) Par.?
ityevaṃ prāṇarakṣāyai munināpyatigarhite / (612.1) Par.?
śvamāṃse vihitā buddhistasmāttrāyeta jīvitam // (612.2) Par.?
viśvāmitraśvapacasaṃvādaḥ || 36 ||
dharmasūnurniśamyaitadbhīṣmaṃ papraccha vismitaḥ / (613.1) Par.?
pitāmaha gatiṃ brūhi śaraṇāgatarakṣiṇām // (613.2) Par.?
etatpṛṣṭo nṛpatinā prāha śantanunandanaḥ / (614.1) Par.?
pṛṣṭaḥ pūrvaṃ jagādedaṃ mucukundena bhārgavaḥ // (614.2) Par.?
vipule durdināyāse lubdhakaḥ kānane purā / (615.1) Par.?
śītasaṃpiṇḍito rātrau mūle suṣvāpa śākhinaḥ // (615.2) Par.?
skande viṭapinastasya kapotaḥ kṛtasaṃśrayaḥ / (616.1) Par.?
vāsarānte 'pi nāyātāṃ smṛtvā bhāryāmatapyata // (616.2) Par.?
vilalāpa sa saṃtaptaḥ priyāvirahakātaraḥ / (617.1) Par.?
kapotī tacca śuśrāva baddhā vyādhena pañjare // (617.2) Par.?
sā tamūce sukṛtino na prayānti viṣaṇṇatām / (618.1) Par.?
prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam // (618.2) Par.?
lubdhako vṛkṣamūle 'sminsupto hyasmai yathocitam / (619.1) Par.?
pūjāṃ vidhatsva śītārtaḥ śaraṇaṃ hyeṣa vāñchati // (619.2) Par.?
preyasyā vacanaṃ śrutvā lubdhakaṃ vihago 'bravīt / (620.1) Par.?
bhadra madgṛhamāpto 'si vitarāmi tavepsitam // (620.2) Par.?
śītārditastadākarṇya lubdhakastamayācata / (621.1) Par.?
vahniṃ so 'pi khagastūrṇaṃ mānināya divo 'ntikam // (621.2) Par.?
tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ / (622.1) Par.?
vinaṣṭaśītaḥ kṣutkṣāmastamayācata bhojanam // (622.2) Par.?
māṃ bhakṣayeti kāruṇyānnigadya vihagaḥ svayam / (623.1) Par.?
viveśa vahniṃ taddṛṣṭvā vyādho 'pyanuśayaṃ yayau // (623.2) Par.?
sa tyaktvā kūṭayantrāṇi samutpāṭya ca pañjaram / (624.1) Par.?
viraktaḥ kānanaṃ prāyād vihitānaśanavrataḥ // (624.2) Par.?
kapote tridivaṃ yāte vimānenārkavarcasā / (625.1) Par.?
bhartāramanuśocantī kapotī vahnimāviśat // (625.2) Par.?
tasyāṃ nivasamānāyāṃ bhartrā saha surālaye / (626.1) Par.?
dāvānale tanuṃ tyaktvā lubdhako 'pi divaṃ yayau // (626.2) Par.?
lubdhakakapotīyam || 37 ||
pāpamarjitamajñānātkathaṃ naśyati dehinām / (627.1) Par.?
pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt // (627.2) Par.?
indotākhyaṃ munivaraṃ rājā pārikṣitiḥ purā / (628.1) Par.?
brahmahatyākulaḥ prāyādviśvastaḥ śaraṇaṃ vane // (628.2) Par.?
muhustena nirasto 'pi pāpasaṃsargabhīruṇā / (629.1) Par.?
nināya karuṇairvākyaistaṃ rājā karuṇārdratām // (629.2) Par.?
tasya kīrtayataḥ pāpaṃ taptasyānuśayāgninā / (630.1) Par.?
tīrthāplutasya śanakaiḥ sa muniryājako 'bhavat // (630.2) Par.?
aśvamedhena vidhivatpūtātmā so 'tha bhūpatiḥ / (631.1) Par.?
tāritaḥ kilbiṣād ghorādindotena kṛpālunā // (631.2) Par.?
indotapārikṣitīyam || 38 ||
vyavasāyena buddhyā ca niścayena ca dehinaḥ / (632.1) Par.?
taranti narakaṃ bālaṃ śuśucurbāndhavāḥ purā // (632.2) Par.?
tānsametyābravīdgṛdhro gamyatāṃ tyajyatāṃ śiśuḥ / (633.1) Par.?
imāmavasthāṃ paryante ko nāma na gamiṣyati // (633.2) Par.?
mā tiṣṭhata ciraṃ ghore śmaśāne pretabāndhavāḥ / (634.1) Par.?
iha martyasahasrāṇi yayuryāsyanti ca kṣayam // (634.2) Par.?
śrutvaitadbālakaṃ tyaktvā śanaistāngantumudyatām / (635.1) Par.?
uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān // (635.2) Par.?
aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam / (636.1) Par.?
gatāsavo 'pi jīvanti kadācitsuptabhautikāḥ // (636.2) Par.?
kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ / (637.1) Par.?
tiraścāmapi bāle 'smiñjāyate karuṇākaṇaḥ // (637.2) Par.?
śṛgāleneti gadite punaḥ śavabhṛtaśca tān / (638.1) Par.?
gṛdhro jagāda citraṃ vo jambukasya girā bhramaḥ // (638.2) Par.?
jīvaratnabhṛto yūyaṃ kāṣṭhaloṣṭopamākṛteḥ / (639.1) Par.?
snehena pātajīvasya śiśoḥ kiṃ yāta mūḍhatām // (639.2) Par.?
vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat / (640.1) Par.?
viyogasāre saṃsāre satyānnānyatparāyaṇam // (640.2) Par.?
anyena vartmanā putraḥ pitā cānyena gacchati / (641.1) Par.?
svakarmabhiḥ pare loke tyajata snehavikriyām // (641.2) Par.?
yāntyeva vṛddhāstaruṇā bālā garbhagatāstathā / (642.1) Par.?
kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ // (642.2) Par.?
bandhūnāmidamānṛṇyaṃ sthitijñānaṃ pracakṣate / (643.1) Par.?
mṛtaḥ pralāpaṃ bāṣpaṃ ca na śṛṇoti na paśyati // (643.2) Par.?
vatsarāṇāṃ sahasraṃ me sāgraṃ jātasya vartate / (644.1) Par.?
nirgatāsurmayā dṛṣṭaḥ pralāpairnotthitaḥ kvacit // (644.2) Par.?
ityuktvā virate gṛdhre gomāyuḥ punarabravīt / (645.1) Par.?
dayāṃ kuruta kānte 'sminbāle kamalalocane // (645.2) Par.?
śambukasya vadhātpūrvaṃ mṛto 'pi brāhmaṇātmajaḥ / (646.1) Par.?
daśakaṇṭhadviṣo rājye jīvitaṃ prāpa durlabham // (646.2) Par.?
karābhyāṃ śiśunānena vitīrṇaṃ salilāñjalim / (647.1) Par.?
kadācitpāsyati pitā sukṛtī paralokagaḥ // (647.2) Par.?
bhāṣite jambukeneti gṛdhraḥ punaruvāca tān / (648.1) Par.?
santaḥ śokāmaye nṝṇāṃ na praśaṃsanti bheṣajam // (648.2) Par.?
dinānte dāruṇatarā bhavatyeṣā śmaśānabhūḥ / (649.1) Par.?
kaṅkālamālākalitairbhūtavetālamaṇḍalaiḥ // (649.2) Par.?
kṣaṇena hi na gīryante sahasrāṇi bhavādṛśām / (650.1) Par.?
mā kurudhvaṃ prayāse 'sminvyasane kalahe matim / (650.2) Par.?
vapuṣāṃ jīvitānāṃ ca gatānām āgamaḥ kutaḥ // (650.3) Par.?
iti gṛdhrasya vacasā nivṛttānvīkṣya bāndhavān / (651.1) Par.?
uvācābhyetya gomāyuḥ punaḥ svārthaikapaṇḍitaḥ // (651.2) Par.?
abāndhave 'smin adhunā na saṃsāre matirmama / (652.1) Par.?
gacchanti kāṣṭhavattyaktvā putrakaṃ yatra mānuṣāḥ // (652.2) Par.?
vṛddhaḥ prayātyātmabhayādvijane tyajyate śiśuḥ / (653.1) Par.?
ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane // (653.2) Par.?
ityūcatustau bhakṣyārthaṃ kṣutkṣāmau gṛdhrajambukau / (654.1) Par.?
divā gṛdhrasya bhojyaṃ yadrātrau gomāyukasya tat // (654.2) Par.?
atrāntare samabhyetya bhagavānambikāsutaḥ / (655.1) Par.?
svecchāvihārī varadastaṃ bālakamajīvayat // (655.2) Par.?
śatāyuṣaṃ skandavarātte yayuḥ prāpya taṃ sutam / (656.1) Par.?
prāpatuśceśvaradṛśā kuśalaṃ gṛdhrajambukau // (656.2) Par.?
ityanirvedaśīlānāṃ dhīmatāṃ vyavasāyinām / (657.1) Par.?
abhīpsitāni sahasā sidhyantīśvaraśāsanāt // (657.2) Par.?
gṛdhragomāyusaṃvādaḥ || 39 ||
na kuryādbalinā vairaṃ durbalo darpamāśritaḥ / (658.1) Par.?
vinaṣṭaḥ spardhayā vāyormahāñśalmalipādapaḥ // (658.2) Par.?
vistīrṇaśākhāvipulaḥ saṃtaptādhvanyasaṃśrayaḥ / (659.1) Par.?
babhūva himavatprasthe śalmaliścumbitāmbaraḥ // (659.2) Par.?
papraccha nāradaḥ prītyā taṃ yadṛcchāgato muniḥ / (660.1) Par.?
aho nu tava nīrandhrāḥ pattrapuṣpaphalaśriyaḥ // (660.2) Par.?
manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase / (661.1) Par.?
taravastadbalākrāntā viśīryante patanti ca // (661.2) Par.?
śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ / (662.1) Par.?
citraṃ mune na jānīṣe bale tulyo na me 'nilaḥ // (662.2) Par.?
katthanenetyabhihite bahuśastena śākhinā / (663.1) Par.?
tadeva nārado gatvā pavanāya nyavedayat // (663.2) Par.?
tadgirā krodhavidhuraḥ sphāraḥ pralayamārutaḥ / (664.1) Par.?
śvo draṣṭāsīti taṃ vṛkṣaṃ samabhyetya tadābravīt // (664.2) Par.?
rajanyāmatha saṃtrāsātsa saṃcintyaiva śalmaliḥ / (665.1) Par.?
prabhañjanaṃ mahāvegaṃ dhīmān svayam aśīryata // (665.2) Par.?
tataḥ prātaḥ śakalitāśeṣaśākhāsamākulam / (666.1) Par.?
apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam // (666.2) Par.?
aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro / (667.1) Par.?
ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam // (667.2) Par.?
nāradaśalmalisaṃvādaḥ || 40 ||
lobhe eva mahatpāpaṃ jñānameva paraṃ mahaḥ / (668.1) Par.?
dama eva parā śāntistapa eva paraṃ padam // (668.2) Par.?
satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ / (669.1) Par.?
ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām // (669.2) Par.?
adhyāyaḥ || 41 ||
śrutismṛtikṛtaistaistaiḥ prāyaścittaiḥ śarīriṇām / (670.1) Par.?
kīrtanāttīrthasevābhiḥ pāpaṃ dānaiśca naśyati // (670.2) Par.?
brahmahā dvādaśa samāḥ kapālāṅko vrataṃ caret / (671.1) Par.?
saṃmukhaḥ khaḍgadalito bhrūṇahā mucyate yudhi // (671.2) Par.?
brāhmaṇārthe hatāḥ pāpaṃ taranti gurutalpagāḥ / (672.1) Par.?
mucyante sarvapāpebhyo hayamedhena bhūmipāḥ // (672.2) Par.?
prāyāścittavidhiḥ || 42 ||
dharmātmajopadeśeṣu nakulena kathāntare / (673.1) Par.?
atha pṛṣṭo 'bravīdbhīṣmaḥ karavālasya saṃbhavam // (673.2) Par.?
asurābhihate kāle himavacchikhare purā / (674.1) Par.?
svayaṃbhūr bhagavān khaḍgo dhātrā dhyātaḥ samāyayau // (674.2) Par.?
prāṃśurnīlotpalaśyāmo bhuvanāni vilokayan / (675.1) Par.?
sa babhūva trinetrasya brahmavākyātkarāgragaḥ // (675.2) Par.?
tena niṣkaṇṭakaṃ kṛtvā rudro raudreṇa tejasā / (676.1) Par.?
jagacchivākṛtiḥ paścādbabhūva śaśibhūṣaṇaḥ // (676.2) Par.?
taṃ khaḍgaṃ lebhire bhūpā manuprabhṛtayaḥ kramāt / (677.1) Par.?
yasya dhārānipātena punarjanma na dehinām // (677.2) Par.?
khaḍgotpattiḥ || 43 ||
śrutveti mandiraṃ pārtho gatvā bhīṣmagiraḥ smaran / (678.1) Par.?
vidureṇa kathāścakre dharmasarvasvavādinā // (678.2) Par.?
teṣāṃ viduraṣaṣṭhānāṃ babhūvurvividhāḥ kathāḥ / (679.1) Par.?
śuddhapravṛttadharmāṇāṃ dharmakāmārthasaṃśrayāḥ // (679.2) Par.?
ṣaḍgītāḥ || 44 ||
samabhyetyātha papraccha punarbhīṣmaṃ yudhiṣṭhiraḥ / (680.1) Par.?
sauhārdaṃ kena na calediti pṛṣṭo 'bravīcca saḥ // (680.2) Par.?
kṛtajñaiḥ sādhubhiḥ sabhyaiḥ kulīnairanapāyibhiḥ / (681.1) Par.?
satāṃ na naśyati prītirguṇādānaikatatparaiḥ // (681.2) Par.?
mitradruhaḥ kṛtaghnāṃśca varjayetkuṭilāśayān / (682.1) Par.?
kṛtaghnatāsamaṃ rājanna hi paśyāmi pātakam // (682.2) Par.?
darpavān malinācāro vedādhyāpanavarjitaḥ / (683.1) Par.?
madhyadeśyo 'sitatanuḥ śīlācāraparāṅmukhaḥ // (683.2) Par.?
gautamo nāma kaluṣo brahmabandhurabhūtpurā / (684.1) Par.?
sa vasañśabarīsaktaḥ paryanteṣu dhanārthitām / (684.2) Par.?
bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam // (684.3) Par.?
tasminsnigdhatarucchāye prasannaharikuñjare / (685.1) Par.?
nyagrodhapādapasyāgre chāyārthī samupāviśat // (685.2) Par.?
nāḍījaṅghābhidhastūrṇaṃ bakaḥ sugatasadvrataḥ / (686.1) Par.?
vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt // (686.2) Par.?
brahmandāridryamunnidraṃ tavaitatpradahāmyaham / (687.1) Par.?
suhṛdaṃ me virūpākṣaṃ rākṣasendramito vraja // (687.2) Par.?
kārtikyāṃ sa hi dātṝṇāṃ dhuryo dāsyati te dhanam / (688.1) Par.?
madīyamiti tacchrutvā sa gatvā karuṇākulāt // (688.2) Par.?
tasmātkanakamāsādya bahulaṃ tūrṇamāgataḥ / (689.1) Par.?
bakaṃ vilokya tatraiva dhanatuṣṭo vyacintayat // (689.2) Par.?
na hyetadbhakṣyate hema vane vigatavikriye / (690.1) Par.?
sāṃprataṃ bakamevādya pātayāmi supīvaram // (690.2) Par.?
iti saṃcintya suciraṃ pātheyārthī dvijādhamaḥ / (691.1) Par.?
hemabhāranataḥ suptaṃ jaghāna saralāśayam // (691.2) Par.?
adarśanena tasyātha khinno rākṣasabhūpatiḥ / (692.1) Par.?
śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam // (692.2) Par.?
hataṃ tena bakaṃ jñātvā nijagrāha tamutkaṭam / (693.1) Par.?
ākāśadhuniphenaiśca jīvitaṃ prāpa khecaraḥ // (693.2) Par.?
aparādhahataṃ dṛṣṭvā nāḍījaṅgho 'pi gautamam / (694.1) Par.?
ajīvayaddurācāraṃ na manyuradhame satām // (694.2) Par.?
evaṃ kṛtaghnacarito gautamaḥ sugatavratam / (695.1) Par.?
jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ // (695.2) Par.?
nyāsāpahāriṇo dhenustrīgurubrāhmaṇāntakāḥ / (696.1) Par.?
dharmiṣṭhā iva yasyāgre sa kṛtaghno vicāryatām // (696.2) Par.?
āpaddharmāḥ || 45 ||
atha papraccha dharmajñaṃ dharmarājaḥ pitāmaham / (697.1) Par.?
kathaṃ samāśrayeddharmaṃ vinaṣṭadhanabāndhavaḥ // (697.2) Par.?
sa tena pṛṣṭaḥ provāca śṛṇu senajitaṃ nṛpam / (698.1) Par.?
putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ // (698.2) Par.?
abhāvāyaiva jāyante bhave 'sminsarvajantavaḥ / (699.1) Par.?
śocyastvamapi kālena kathaṃ śocasi pārthiva // (699.2) Par.?
yadṛcchayā saṃgataścetpratiyāto yadṛcchayā / (700.1) Par.?
saṃsārādhvani tatko 'yaṃ viyoge mohavibhramaḥ // (700.2) Par.?
jāyate kṣaṇadṛṣṭeṣu sneho duḥkhāya dehinām / (701.1) Par.?
mamāyamiti mugdhānāṃ na sa teṣāṃ na tasya te // (701.2) Par.?
śocantyalubdhaṃ vāñchantaḥ prāptaṃ śocanti durbhagam / (702.1) Par.?
naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā // (702.2) Par.?
dhanaputrakalatreṣu na snihyanti vipaścitaḥ / (703.1) Par.?
avaśyaṃ viprayogo hi taiḥ paraiśca nṛṇāṃ sadā // (703.2) Par.?
ko nāma priyasaṃyogānna manyetāmṛtopamān / (704.1) Par.?
marmacchido viyogeṣu yadi na syurviṣotkaṭāḥ // (704.2) Par.?
piṅgalā dattasaṃketaṃ kāntaṃ vārāṅganā purā / (705.1) Par.?
anāgataṃ ciraṃ dhyātvā svayamekābravīnniśi // (705.2) Par.?
āgatenāpi kiṃ tena viyoge duḥkhadāyinā / (706.1) Par.?
bhaje kāntam ihāntastham anaśvaram aśocakam // (706.2) Par.?
iti saṃtoṣapīyūṣaśāntā śāpāpavedanā / (707.1) Par.?
pratibuddhvaiva suṣvāpa parame dhāmni piṅgalā // (707.2) Par.?
senajidgītāḥ || 46 ||
asminpravāhavadyāti nṛṇāmāyuṣi kiṃ sukham / (708.1) Par.?
pṛṣṭo yudhiṣṭhireṇeti punarūce pitāmahaḥ // (708.2) Par.?
medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā / (709.1) Par.?
uvācādhyayanaṃ kṛtvā brahmacārī tato gṛhī // (709.2) Par.?
putraiḥ pitṝṇām anṛṇo bhūtvā pītvānilānvane / (710.1) Par.?
munistulyasuhṛddveṣyaḥ prayāti paramaṃ padam // (710.2) Par.?
tacchrutvovāca tanayaḥ sarvametadaninditam / (711.1) Par.?
ślāghyāya śreyase karma yadi kālaḥ pratīkṣate // (711.2) Par.?
asamāptasvakāryāṇāmāyuḥ svalpam amudritam / (712.1) Par.?
ahorātragaṇaireva sravatyetad alakṣitam // (712.2) Par.?
muhūrtamapi jantūnāṃ kālo 'yaṃ kalitākhilaḥ / (713.1) Par.?
sārthaḥ sudūragāmīva nārthito 'pi vilambate // (713.2) Par.?
kṣaṇārdhamapi kāryeṣu na vilambeta paṇḍitaḥ / (714.1) Par.?
na jānīmaḥ kadā kasminkṛtānto nipatiṣyati // (714.2) Par.?
na vātsalyānna kāruṇyānnopayogānna gauravāt / (715.1) Par.?
pratīkṣāṃ kṣamate kālaḥ kāryaśeṣeṣu dehinām // (715.2) Par.?
mṛtyunā yasya sauhārdaṃ yo na vettyāyuṣo 'vadhim / (716.1) Par.?
śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate // (716.2) Par.?
aho nu mohamugdhasya lokasyeyaṃ pramāditā / (717.1) Par.?
yadbālaṃ mṛtamālokya vṛddhastiṣṭhati nirbhayaḥ // (717.2) Par.?
nave vayasi bhogārhe naveṣu vibhaveṣu ca / (718.1) Par.?
navoḍheṣu ca dāreṣu hriyate mṛtyunā janaḥ // (718.2) Par.?
tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye / (719.1) Par.?
tarattaraṅgalolo hi dehidehasamāgamaḥ // (719.2) Par.?
pitāputrasaṃvādaḥ || 47 ||
dhanināṃ nirdhanānāṃ ca vibhāgaṃ sukhaduḥkhayoḥ / (720.1) Par.?
pṛṣṭo 'tha dharmarājena punaḥ śāntanavo 'bravīt // (720.2) Par.?
śampāko nāmavānvipraḥ purā dhīmānabhāṣata / (721.1) Par.?
vitṛṣṇayātipīḍyante saṃtoṣo 'mṛtanirjharaḥ // (721.2) Par.?
bhayānabhijño niścinto nidrāvān rogavarjitaḥ / (722.1) Par.?
nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ // (722.2) Par.?
sukhamāste sukhaṃ śete sukhaṃ ca pratibudhyate / (723.1) Par.?
saṃtoṣavān nirāyāso nirapāyo nirāmayaḥ // (723.2) Par.?
dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ / (724.1) Par.?
kumbhīnyastadhanatrāṇacintāpāṇḍukṛśatviṣaḥ // (724.2) Par.?
cauro bhūpālabhītasya vṛddhyarthaṃ pāpakāriṇaḥ / (725.1) Par.?
ajīrṇarogagrastasya ṣṭhīvino bhojyakāṅkṣiṇaḥ // (725.2) Par.?
lobhaśuṣkakalatrasya duḥkhaikaphalabhāginaḥ / (726.1) Par.?
spardhākathaiva kā nityamākiṃcanyāmṛtāśibhiḥ // (726.2) Par.?
manyate tāvadātmānaṃ śakravaiśravaṇopamam / (727.1) Par.?
gṛhyate dhanavānyāvanna dasyunṛpamanyubhiḥ // (727.2) Par.?
dhanaṃ gamayatāṃ bhūri gṛhāṃśca suparicchadān / (728.1) Par.?
nirdhanāddhanināmeva kṛcchrādduḥkhaviṣūcikā // (728.2) Par.?
śampākagītāḥ || 48 ||
yāte vaiphalyamārambhe kiṃ kuryāddraviṇotsukaḥ / (729.1) Par.?
etatpṛṣṭaḥ kṣitibhujā dhyātvā śāntanavo 'vadat / (729.2) Par.?
śrūyatāṃ yadvinaṣṭārthasamaye duḥkhabheṣajam // (729.3) Par.?
maṅkirnāma dvijaḥ pūrvamīhamāno 'sakṛddhanam / (730.1) Par.?
prayatnairapi na prāpa vidhivaimukhyahelayā // (730.2) Par.?
kṣīṇārthaḥ so 'rthaśeṣeṇa krītvā cātha vṛṣadvayam / (731.1) Par.?
svayamutkarṣaṇaṃ cakre kṣetre vipulavāhakaḥ // (731.2) Par.?
atrāntare pṛthugrīvo nidrābhaṅgātsamutthitaḥ / (732.1) Par.?
jahāroṣṭro mahākāyastau vṛṣau skandhalambinau // (732.2) Par.?
yugotkṣepāllambyamānau tau tena balaśālinā / (733.1) Par.?
vṛṣau vilokya śokārto vilalāpa dvijātmajaḥ // (733.2) Par.?
aho nu citravarṇāṅkau mama vatsatarau priyau / (734.1) Par.?
karṣanvibhāti karabho ratnāḍhyāviva bhūṣaṇau // (734.2) Par.?
ityuktvā jātanirvedagāḍhavairāgyavāsanaḥ / (735.1) Par.?
tṛṣṇāṃ nininda sahasā praśāntānuśayajvaraḥ // (735.2) Par.?
duḥkhāya bata jantūnāṃ tṛṣṇā paribhavāspadam / (736.1) Par.?
vipralabdho janaḥ sarvo yayā śocatyaharniśam // (736.2) Par.?
alabdhaṃ vāñchatāṃ vittaṃ labdhaṃ ca parirakṣatām / (737.1) Par.?
naṣṭaṃ ca śocatāṃ puṃsāṃ kadā duḥkhaṃ nivartate // (737.2) Par.?
kāmo 'rtheṣu vipanmūlaṃ saṃtoṣaḥ paramaṃ sukham / (738.1) Par.?
niṣkāmaśca sakāmaśca matau me svastharogiṇau // (738.2) Par.?
sadhanaścintyate rājñā dasyunā svajanena ca / (739.1) Par.?
vikalaśceti lokena nirdhanaśca na gaṇyate // (739.2) Par.?
tasmātsaṃtyaktakāmānāṃ saṃtoṣadhanaśālinām / (740.1) Par.?
kṣayodayavyayāyāsairna cetaḥ paribhūyate // (740.2) Par.?
idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā / (741.1) Par.?
idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām // (741.2) Par.?
adhunā lobhamunmūlya spṛhāṃ dūre nirasya ca / (742.1) Par.?
vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ // (742.2) Par.?
tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā / (743.1) Par.?
dahyamāne 'pi nagare nābhajadduḥkhavikriyām // (743.2) Par.?
iti dhyātvā ciraṃ maṅkirnirvedācchāntamānasaḥ / (744.1) Par.?
āśāpāśaṃ parityajya paraṃ padamavāptavān // (744.2) Par.?
maṅkigītāḥ || 49 ||
etaddharmasutaḥ śrutvā punaḥ śantanunandanam / (745.1) Par.?
samabhyadhātkathaṃ janturvītaśokaścarediti // (745.2) Par.?
so 'bravīcchṛṇu bhūpāla prahlādo dānavādhipaḥ / (746.1) Par.?
nityānandaṃ purā vipramūce svacchandacāriṇām // (746.2) Par.?
sukhaduḥkhaśatāvarte vipule 'smindhanārṇave / (747.1) Par.?
aviluptaḥ kathaṃ brahmannityatuṣṭo 'bhilakṣyase // (747.2) Par.?
keyaṃ ślāghyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ / (748.1) Par.?
krīḍāvihārī loke 'sminyadasakto na lipyase // (748.2) Par.?
iti pṛṣṭo dvijastena babhāṣe vipulāśayaḥ / (749.1) Par.?
taṭasthaḥ sarvabhāveṣu nityatṛptaścarāmyaham // (749.2) Par.?
māyāvilasitaṃ sarvaṃ jānansaṃsāravibhramam / (750.1) Par.?
kṣayodayeṣu bhūtānāṃ na duḥkhaṃ na sukhaṃ bhaje // (750.2) Par.?
āyuṣāṃ vibhavānāṃ ca bhāvānāṃ ca svabhāvataḥ / (751.1) Par.?
paśyan asāratām etānnānuśocāmi nirvyathaḥ // (751.2) Par.?
bhuñjāno vividhānbhogānnirāhāro 'thavā kvacit / (752.1) Par.?
nagnaścīrāmbaro vāpi mahārhavasano 'pi vā // (752.2) Par.?
bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi vā / (753.1) Par.?
samaḥ śamadamābhyāṃ ca dharāmyājagaraṃ vratam // (753.2) Par.?
parāvarajño bhāvānāṃ kūṭastho vigataspṛhaḥ / (754.1) Par.?
tyaktamohabhayadveṣaś carāmyājagaraṃ vratam // (754.2) Par.?
prāptaṃ giratyajagaraḥ kuraṅgaṃ mahiṣaṃ gajam / (755.1) Par.?
asaṃprāpteṣvanudvegaṃ vidhatte niścalasthitiḥ // (755.2) Par.?
etāmājagarīṃ vṛttimāśritya vimalāśayaḥ / (756.1) Par.?
na cintayāmi sattvastho lābhālābhau sukhāsukhe // (756.2) Par.?
brāhmaṇeneti kathitaṃ śrutvā vismitamānasaḥ / (757.1) Par.?
jīvanmuktadaśāṃ tasya prahlādaḥ praśaśaṃsa tām // (757.2) Par.?
prahlādabrāhmaṇasaṃvādaḥ || 50 ||
etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata / (758.1) Par.?
kulakarmārthabuddhīnāṃ pitāmaha kimuttamam // (758.2) Par.?
iti pṛṣṭo nṛpatinā babhāṣe jāhnavīsutaḥ / (759.1) Par.?
atikramya guṇānsarvānprajñaivopari vartate // (759.2) Par.?
vaiśyo dhanamadādhmātaḥ syandanena purā vrajan / (760.1) Par.?
apātayatkṛśataraṃ muniṃ vartmani kaśyapam // (760.2) Par.?
lalatkuṇḍalagaṇḍena sa tena bhuvi pātitaḥ / (761.1) Par.?
śocandaridramātmānaṃ niścayaṃ nidhane vyadhāt // (761.2) Par.?
taṃ pāṃsuśāyinaṃ dīnaṃ prāṇatyāgakṛtavratam / (762.1) Par.?
śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau // (762.2) Par.?
so 'vadadbata saṃtoṣaḥ saṃsāre nāsti kasyacit / (763.1) Par.?
mune yadujjvalācāro nātmānaṃ bahu manyase // (763.2) Par.?
dhanyā manuṣyāḥ saṃsāre yaiḥ svahastena bhujyate / (764.1) Par.?
kaṇḍūrnivāryate kīṭakaṇṭakādirvikṛṣyate // (764.2) Par.?
aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ / (765.1) Par.?
brāhmaṇaśca tapasvī ca spṛhaṇīyo 'si kaśyapa // (765.2) Par.?
aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ / (766.1) Par.?
na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si vā // (766.2) Par.?
dṛśyante dīrgharogārtā duḥkhādduḥkhataraṃ śritāḥ / (767.1) Par.?
śocantastāmasīṃ yoniṃ prapannāstānvilokaya // (767.2) Par.?
manuṣyaḥ paripūrṇāṅgo vyādhivyasanavarjitaḥ / (768.1) Par.?
brāhmaṇaśca tvamuditastvatto dhanyataro 'sti kaḥ // (768.2) Par.?
asaṃtoṣe matiṃ mohānmā kṛthā vibhavāśayā / (769.1) Par.?
prāpyendratāmapi janastato 'pyādhikyamīhate // (769.2) Par.?
tṛṣṇeyaṃ satatābhyāsādvardhamānā śarīriṇām / (770.1) Par.?
antrasnāyumayī tantrī kṛṣṭevāyāti dīrghatām // (770.2) Par.?
tasmātsvadharmanirataḥ spṛhaṇīyaḥ kulodgataḥ / (771.1) Par.?
parasya vibhavaṃ dṛṣṭvā na kāmānmartumarhasi // (771.2) Par.?
ahaṃ kutārkiko bhūtvā dhūmāgniprāyavādabhṛt / (772.1) Par.?
vedadveṣī nāstikaśca pāpayonimimāṃ śritaḥ // (772.2) Par.?
asmiñśarīre bahuśo nirviṇṇo 'pi bhayādaham / (773.1) Par.?
na tyajāmi tanuṃ pāpā yonayaḥ santyato 'dhikāḥ // (773.2) Par.?
iti buddhyā surapatirvītaśokaṃ vidhāya tam / (774.1) Par.?
rūpaṃ ca darśayitvāsmai prayayau tridaśālayam // (774.2) Par.?
indrakaśyapasaṃvādaḥ || 51 ||
śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat / (775.1) Par.?
jīvaśca kīdṛśo dehe sa ca yātaḥ kva tiṣṭhati // (775.2) Par.?
bhīṣmo 'bravīdetadeva purā kailāsaśekhare / (776.1) Par.?
bhāradvājena muninā pṛṣṭo bhṛgurabhāṣata // (776.2) Par.?
pṛthivīpadmasaṃsthasya mānasasya prajāpateḥ / (777.1) Par.?
ākāśaḥ pūrvasargo 'yaṃ viṣṇorvyaktākṛtispṛśaḥ / (777.2) Par.?
vṛkṣāṇāṃ mānuṣāṇāṃ ca samānaṃ pāñcabhautikam // (777.3) Par.?
tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ / (778.1) Par.?
prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ // (778.2) Par.?
uttare himavatpārśve phalabhūmirnirāmayā / (779.1) Par.?
tāṃ puṇyakāriṇo yānti viparītā viparyayam // (779.2) Par.?
ihāpi loke dṛśyete sukhaharṣadhanādibhiḥ / (780.1) Par.?
dāridryakleśaduḥkhaiśca jantūnāṃ śubhaduṣkṛte // (780.2) Par.?
bhṛgubharadvājasaṃvādaḥ || 52 ||
athābravītsadācāro rājñā pṛṣṭaḥ pitāmahaḥ / (781.1) Par.?
prātaḥ prabuddho vijane malaṃ tyaktvā śuciḥ sadā // (781.2) Par.?
devapūjārato hotā dātā maunī ca bhojane / (782.1) Par.?
ṛtukālābhigāmī ca jyeṣṭhānāṃ praṇataḥ kṣamī / (782.2) Par.?
yo naraḥ sa sadācāraḥ prāpnoti padamuttamam // (782.3) Par.?
ācāravidhiḥ || 53 ||
punaḥ kṣitibhujā pṛṣṭaḥ kimadhyātmeti sarvavit / (783.1) Par.?
ūce śāntanavastattvaṃ dhyātvā hṛdi sanātanam // (783.2) Par.?
kṣetrajñastriguṇaḥ kṣetre raśmivatprasṛtendriyaḥ / (784.1) Par.?
asaktaḥ saktavadbhāti channo vyavahitairapi // (784.2) Par.?
nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ / (785.1) Par.?
ayatnāttendriyo maunī sthāṇubhūtastamīkṣate // (785.2) Par.?
bāhyavṛttinirodhena manaso niyamena ca / (786.1) Par.?
rāgaśokabhayadveṣatyāgātsadbhiḥ sa dṛśyate // (786.2) Par.?
taḍittaraṅgataralaṃ caratyāratacañcalam / (787.1) Par.?
cittaṃ vātavadudbhrāntaṃ bhavatyevāsamarthinām // (787.2) Par.?
abhyāsena samībhūte nistaraṅga ivodadhau / (788.1) Par.?
cetasyacalatāṃ yāte praśāntāśeṣaviplave // (788.2) Par.?
prakāśatamasoḥ pāre puruṣaṃ śāśvataṃ śivam / (789.1) Par.?
dhyānenātyantasukhadaṃ paraṃ paśyanti yoginaḥ // (789.2) Par.?
adhyātmasaṃkīrtanam || 54 ||
etadākarṇya kaunteyaḥ pitāmahamabhāṣata / (790.1) Par.?
pātakānāṃ phalāvāptiḥ kīdṛśī gatayaśca kāḥ // (790.2) Par.?
iti pṛṣṭaḥ kṣitibhujā gāṅgeyaḥ punarabravīt / (791.1) Par.?
abhidhyāsadṛśī puṃsāṃ phalāvāptirapāyinī // (791.2) Par.?
ahaṃkārapravṛttānāṃ bhogaiśvaryasukhārthinām / (792.1) Par.?
nirayeṣveva nilayaḥ kāmināṃ kāmasaṃnibhaḥ // (792.2) Par.?
pārijātalatālolā mandārodārasaurabhāḥ / (793.1) Par.?
hemābjasarasī ramyā nākanāyakasevitāḥ // (793.2) Par.?
velladvimānasulabhās tāstāstridaśabhūmayaḥ / (794.1) Par.?
niyatāvadhayaḥ sarvā nirayaḥ sampracakṣate // (794.2) Par.?
anādinidhanaṃ dhāma guṇatrayavivarjitam / (795.1) Par.?
aspṛṣṭaṃ kālakalayā niṣkāmenaiva labhyate // (795.2) Par.?
prayataḥ saṃhitājāpī kāmarāgojhitaḥ purā / (796.1) Par.?
uvāsa brāhmaṇaḥ kaścitpāde tuhinabhūbhṛtaḥ // (796.2) Par.?
tasya varṣasahasrānte divyajñānasya jāpinaḥ / (797.1) Par.?
japavṛddhiṃ dadau tuṣṭā sāvitrī svayamāgatā // (797.2) Par.?
atha kālena bhagavāndharmo 'bhyetya tamabravīt / (798.1) Par.?
tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam // (798.2) Par.?
tacchrutvā so 'vadannaitāṃ tyaje 'haṃ sahajāṃ tanum / (799.1) Par.?
svargaspṛhā na me kācid dyaurmahī ca same mama // (799.2) Par.?
na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā / (800.1) Par.?
sarvathā yadi gantavyaṃ tatsadehena nānyathā // (800.2) Par.?
ityukte tena bhagavānyamo mṛtyuśca tāṃ bhuvam / (801.1) Par.?
kālaścābhyetya jagadurvipraṃ dharmo yaduktavān // (801.2) Par.?
asmin avasare śrīmānikṣvākuḥ pṛthivīpatiḥ / (802.1) Par.?
tīrthayātrāprasaṅgena tamāśramamupāyayau // (802.2) Par.?
sa taṃ jāpakamabhyetya babhāṣe tejasāṃ nidhim / (803.1) Par.?
gṛhāṇa me dhanaṃ vipra pātraṃ tvatsadṛśo 'sti kaḥ // (803.2) Par.?
tacchrutvā jāpako 'vādīnnivṛtto 'haṃ mahīpate / (804.1) Par.?
pravṛttadharmaniratā viprāḥ pātraṃ pratigrahe // (804.2) Par.?
samīhitamahaṃ tubhyaṃ dadānyevāvilambitam / (805.1) Par.?
brāhmaṇeneti kathite jagāda pṛthivīpatiḥ // (805.2) Par.?
japasyāsya phalaṃ dehi yattvayā samupārjitam / (806.1) Par.?
ityukto bhūbhujā vipro gṛhāṇeti tamabhyadhāt // (806.2) Par.?
rājāvadadvacoyuddhairajeyaḥ sattvavānbhavān / (807.1) Par.?
na mamaitajjapaphalaṃ tvaddattamupayujyate // (807.2) Par.?
iti bruvāṇo vipreṇābhyarthito 'pi sakṛnnṛpaḥ / (808.1) Par.?
na tajjagrāha dātāhaṃ bhūbhṛdityabhimānavān // (808.2) Par.?
atrāntare tamabhyetya kāmakrodhau vivādinau / (809.1) Par.?
virūpau vikṛtākārau nyāyaṃ papracchaturmudā // (809.2) Par.?
eko 'vadaddhenuphalaṃ deyamasmai dadāmyaham / (810.1) Par.?
dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ // (810.2) Par.?
rājā vicārya suciraṃ tayorvivadamānayoḥ / (811.1) Par.?
uvāca dīyamānaṃ yo na gṛhṇāsi jito 'tha saḥ // (811.2) Par.?
athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama / (812.1) Par.?
paropadeśeṣvathavā sarvo bhavati paṇḍitaḥ // (812.2) Par.?
jāpakeneti gadite kāmakrodhau vilokya tau / (813.1) Par.?
saha bhoktavyamityuktvā jagrāha nṛpatiḥ phalam // (813.2) Par.?
tataḥ svarge sa vibudhe prāpte sa brahmaṇi svayam / (814.1) Par.?
viveśa jāpakastyāgasamādhiṃ bhūbhujā saha // (814.2) Par.?
prāṇe manaḥ samāveśya paśyannāsāpuṭadvayam / (815.1) Par.?
āpūrya vyoma ṣaṭkośaṃ prakāśenāntaraṃ nabhaḥ // (815.2) Par.?
bhrūmadhyanihitajyotir udghāṭya brahmasaṃpuṭam / (816.1) Par.?
kṣipramutkrāntasūryo 'bhūdatisūryānaladyutiḥ // (816.2) Par.?
tālurandhrasamutthaṃ tattejo dvijamahībhujoḥ / (817.1) Par.?
brahmāṇamaviśatsākṣātprādeśapuruṣākṛti // (817.2) Par.?
jāpakopākhyānam || 55 ||
jñānayogyasya vedānāṃ niyamasya ca bhūbhujā / (818.1) Par.?
phalaṃ svargaṃ ca bhūtānāṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ // (818.2) Par.?
prajāpatirmanuḥ pūrvametadūce bṛhaspatim / (819.1) Par.?
sukhaduḥkhādikaṃ karma heyopādeyalakṣaṇam // (819.2) Par.?
sukhamastyasukhaṃ yasmātpravṛttiriti karmaṇaḥ / (820.1) Par.?
sukhaduḥkhojhitaṃ jñātaṃ kāmarāgavivarjitam // (820.2) Par.?
śrautaṃ karma sukhāyaiva viruddhamasukhāya ca / (821.1) Par.?
śuddhāḥ samādhiniyamairbhānti dānādikāḥ kriyāḥ // (821.2) Par.?
narāḥ karmaphalaistaistaistattadākārabhedataḥ / (822.1) Par.?
sukhaduḥkheṣu sīdanti rāgamohavaśīkṛtāḥ // (822.2) Par.?
māyeyaṃ jagadutpattisthitisaṃhārakāriṇī / (823.1) Par.?
kṛtā mahābhūtamayī chāyevākāśadarśinī // (823.2) Par.?
dṛṣṭvā śarīrāntarago mohādyairna vilokyate / (824.1) Par.?
sadhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ // (824.2) Par.?
hemnīva kaṭakāditvaṃ kāṣṭhe vā śālabhañjikā / (825.1) Par.?
ātmanyevākhilaṃ bhāti sadapyasadiva sthitam // (825.2) Par.?
jñānena gṛhyate jñānaṃ gajeneva vane gajaḥ / (826.1) Par.?
tadevāsya gatiṃ vetti sarpapādānivoragaḥ // (826.2) Par.?
manubṛhaspatisaṃvādaḥ || 56 ||
svarūpaṃ vaiṣṇavaṃ pṛṣṭaḥ pārthenātha pitāmahaḥ / (827.1) Par.?
uvāca jñānanayanaiḥ kathitaṃ nāradādibhiḥ // (827.2) Par.?
bhagavānpuṇḍarīkākṣaḥ keśavo nābhipaṅkajāt / (828.1) Par.?
sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ // (828.2) Par.?
hatvā madhumukhāndaityānvidadhe śāśvatīṃ sthitim / (829.1) Par.?
saṃkarṣaṇaḥ sarvaharaḥ pralaye yāti rudratām // (829.2) Par.?
sargasthitivināśānāmityeṣa kila kāraṇam / (830.1) Par.?
mṛṇālīlīlayā yena varāheṇoddhṛtā mahī // (830.2) Par.?
vāsudevaḥ paraṃ dhāma śāśvataṃ dhruvamavyayam / (831.1) Par.?
nivṛttadharmāya guruḥ śiṣyāyeti nyavedayat // (831.2) Par.?
vicitramāyayā viṣṇormohitāḥ kila jantavaḥ / (832.1) Par.?
rāgadveṣamadagrastāḥ punarāyānti yānti ca // (832.2) Par.?
śukraśoṇitasambhūtā yānti saṃsāriṇastataḥ / (833.1) Par.?
tānmohayanti lalanā vipākaviṣamabhramāḥ // (833.2) Par.?
striyo hi nāma saṃsārakārāmandiraśṛṅkhalāḥ / (834.1) Par.?
rāgadveṣaviṣādānāṃ saṃgatigranthirajjavaḥ // (834.2) Par.?
snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ / (835.1) Par.?
jantavaḥ saṃtatimayāḥ klinnacarmalavā iva // (835.2) Par.?
yatendriyecchā mucyante saṃsārādbrahmacāriṇaḥ / (836.1) Par.?
mūlabījapariploṣā yeṣu kāmo na jāyate // (836.2) Par.?
saṃkalpajaṃ vahantyetāḥ sirāḥ śvabhraṃ manovahāḥ / (837.1) Par.?
tacchuṣyati virāgeṇa yeṣāṃ te paramaṃ gatāḥ // (837.2) Par.?
tṛṣṇātantur anādyanto bisānāmiva dehinām / (838.1) Par.?
sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate // (838.2) Par.?
samairyuktasamācārairviśuddhagaganaprabham / (839.1) Par.?
hṛdi nārāyaṇaṃ dṛṣṭvā śāntiḥ śāntairavāpyate // (839.2) Par.?
vaiṣṇavādhyātma || 57 ||
mokṣaṃ prayāto janakaḥ kathamityatha bhūbhujā / (840.1) Par.?
devavrato 'vadatpuṣṭo mithilādhipateḥ kathām // (840.2) Par.?
janakasyābhavat pūrvam ācāryaśatasevinaḥ / (841.1) Par.?
guruḥ pañcaśikho nāma kapilo brahmanaiṣṭhikaḥ // (841.2) Par.?
sa rājānamuvācedamācāryaśatasaṃnidhau / (842.1) Par.?
sphuranniḥsārasaṃsāravikāraparihāradhīḥ // (842.2) Par.?
sa galajjātinirbandhaḥ karmabaddho 'pyavāsanaḥ / (843.1) Par.?
viśarārusamāhārasarvagrahaparigrahaḥ // (843.2) Par.?
ahaṃkāravikāreṣu mūlacchedavidhāyinām / (844.1) Par.?
avadhānalavādeva bhidyate bhavavibhramaḥ // (844.2) Par.?
mayi sarvamidaṃ bhāti sarvatrāhamavasthitaḥ / (845.1) Par.?
ityasaṃsāriṇāmeva satāṃ vṛttirmahīyasī // (845.2) Par.?
satyaṃ saṃkṣayaniṣṭhānāṃ jarāmaraṇadharmiṇām / (846.1) Par.?
krameṇendriyavaikalyāccharīraṃ yāti pañcadhā // (846.2) Par.?
ete śabdādayaḥ pañca yeṣu tattvārthaniścayaḥ / (847.1) Par.?
avyayaṃ paramaṃ cakraṃ buddhiśceti paraṃ mahat // (847.2) Par.?
asamyagdarśināmeṣāṃ duḥkhatatparamanyathā / (848.1) Par.?
tyāgā evaṃ paraṃ tattvaṃ muktānāṃ nyastakarmaṇām / (848.2) Par.?
mithyāprayātacittānāṃ phalanti hṛdayabhramāḥ // (848.3) Par.?
dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām / (849.1) Par.?
sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye // (849.2) Par.?
guṇatrayavimukto 'sau kṣetrajñaḥ śāśvato 'vyayaḥ / (850.1) Par.?
yairdṛṣṭaste na lipyante paṅke śaśikarā iva // (850.2) Par.?
naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ / (851.1) Par.?
avyaṅgā gaganākārā mahatpaśyanti sūrayaḥ // (851.2) Par.?
caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ / (852.1) Par.?
pakṣīvonmathitaṃ sālaṃ bandhaṃ muñcati sāttvikaḥ // (852.2) Par.?
ityākarṇya vaco rājā janako mithilāṃ purā / (853.1) Par.?
dagdhāmadagdhāṃ nājñāsīttṛṣṇārāgavivarjitaḥ // (853.2) Par.?
janakarājānaṃ prati pañcaśikhācāryopadeśaḥ || 58 ||
sukhaṃ kimiti pārthena bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / (854.1) Par.?
ihāmutra ca dāntānāṃ sukhaṃ saṃtoṣaśālinām // (854.2) Par.?
damo dhṛtirdamastejo damaḥ kīrtirdamo ratiḥ / (855.1) Par.?
puṃsāṃ damaprasaktānāṃ śatrurnāma na vidyate // (855.2) Par.?
dāntādhyāyaḥ || 59 ||
kiṃ tapo vā na vetyetadupavāsādikaṃ vratam / (856.1) Par.?
pṛṣṭaḥ provāca kaunteyaṃ punaḥ śantanunandanaḥ // (856.2) Par.?
bhuñjāno 'pyupavāsī syādyuktāhāro naraḥ sadā / (857.1) Par.?
upavāso hi mūrkhāṇāṃ kevalaṃ prāṇaśoṣaṇam // (857.2) Par.?
sadā rataḥ svadāreṣu brahmacārī bhavennaraḥ / (858.1) Par.?
yajñopayuktamāṃsāśī bhavenmāṃsavivarjakaḥ // (858.2) Par.?
atithidvijabhṛtyānāṃ śeṣamaśnāti yaḥ sadā / (859.1) Par.?
amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ // (859.2) Par.?
amṛtaprāśikā || 60 ||
naraḥ karmaphale kartā kiṃ na vetti kṣamābhujā / (860.1) Par.?
bhīṣmaḥ pṛṣṭo 'bravīcchakraḥ purā prahlādamabravīt // (860.2) Par.?
sthānāccyutastvaṃ daityendra hatāste bāndhavā mayā / (861.1) Par.?
śokasthānaṃ kathaṃ svastho nirākula ivekṣyase // (861.2) Par.?
śrutveti daityastaṃ prāha śakra kiṃ katthase vṛthā / (862.1) Par.?
bhāvāḥ svabhāvacapalāḥ puruṣārtho nirarthakaḥ // (862.2) Par.?
mūrkho buddhimatāṃ dhuryaḥ surūpo rūpavarjitaḥ / (863.1) Par.?
pramattā nayasampannā yāntyete heturatra kaḥ // (863.2) Par.?
na hi śokaḥ sukhabhraṃśe kartavyo vṛddhasevibhiḥ / (864.1) Par.?
bhavedabhāvaḥ sadbhāve bhāvā bhrūbhaṅgabhaṅgurāḥ // (864.2) Par.?
iti śrutvā yayau śakrastatprajñānopadeśataḥ / (865.1) Par.?
prahṛṣṭā buddhisārāṇām adveṣṭāro hi sādhavaḥ // (865.2) Par.?
śakraprahlādasaṃvādaḥ || 61 ||
akālavahninā dagdhe rājñāmaiśvaryakānane / (866.1) Par.?
kiṃ dhairyamiti pṛṣṭo 'tha pārthenāha pitāmahaḥ // (866.2) Par.?
bhraṣṭarājyeṣu daityeṣu prāptaiśvaryaḥ śatakratuḥ / (867.1) Par.?
papraccha gatvā brahmāṇaṃ naṣṭe vairocane purā // (867.2) Par.?
vibhavaṃ lokapālānāmabhibhūya nijaśriyā / (868.1) Par.?
yo babhūva jagannāthaḥ sa baliḥ kvādya vartate // (868.2) Par.?
iti pṛṣṭaḥ surendreṇa jagāda kamalodbhavaḥ / (869.1) Par.?
śūnyāgāre kharo bhūtvā bhraṣṭaiśvaryo baliḥ sthitaḥ // (869.2) Par.?
śrutvaitanmuditaḥ śakrastūrṇaṃ taṃ draṣṭumāyayau / (870.1) Par.?
airāvaṇaṃ samāruhya kailāsamiva jaṅgamam // (870.2) Par.?
sa gatvā śūnyanilaye dadarśa khararūpiṇam / (871.1) Par.?
tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate // (871.2) Par.?
dṛṣṭvā tamūce trailokyanātho bhūtvaikaśāsanaḥ / (872.1) Par.?
tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi // (872.2) Par.?
lakṣmīvilāsahāsācchaṃ kva tacchatraṃ kva cāmaram / (873.1) Par.?
tālavyālolavalayaṃ gītamapsarasāṃ kva tat // (873.2) Par.?
brahmadattā kva sā hemamālā maulimatastava / (874.1) Par.?
kṣapāsvapi yayā dikṣu babhurbālātapaśriyaḥ / (874.2) Par.?
athavā yānti cetāṃsi mahatāṃ saha bhūtibhiḥ // (874.3) Par.?
api smarasi kiṃ daitya bhāsvatastava śāsanāt / (875.1) Par.?
akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ // (875.2) Par.?
yaścātapatre yātrāyāṃ śītāṃśudhavale tava / (876.1) Par.?
gandharvāṇāṃ sahasrāṇi nanṛturhemamālinām // (876.2) Par.?
airāvaṇagatasyeti śrutvā śakrasya bhāṣitam / (877.1) Par.?
aviluptamanāḥ prāha balir vāmanavañcitaḥ // (877.2) Par.?
taraṅgataralā lakṣmīryadyāyāti ca yāti ca / (878.1) Par.?
kṛtamasmābhiriti kiṃ tatpranṛtyanti śatravaḥ // (878.2) Par.?
na śocāmi svasatvastho nistaraṅga ivodadhiḥ / (879.1) Par.?
dṛṣṭvā kālena mahatā kathāśeṣīkṛtāḥ śriyaḥ // (879.2) Par.?
avaśyaṃ vidhidaurātmyādvipadantā hi saṃpadaḥ / (880.1) Par.?
lakṣmīṃ vinaśvaraḥ śocetkaḥ kālakavalīkṛtām // (880.2) Par.?
anatikramaṇīyo 'yaṃ kālaḥ sarvatra jṛmbhate / (881.1) Par.?
tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham // (881.2) Par.?
vikośāśāpalāśe 'sminsaṃsārorusaroruhe / (882.1) Par.?
kālabhṛṅgaḥ pibatyeva janakiñjalkamañjasā // (882.2) Par.?
jagadgrāsagariṣṭhasya tasya kālasya śāsanāt / (883.1) Par.?
smṛtiśeṣadaśāṃ śakra sameṣyati bhavānapi // (883.2) Par.?
kiṃ na viplāvayantyetā hariṇyaḥ śīghragāḥ kṣaṇam / (884.1) Par.?
sphītaphenasitacchattrāstaraṅgiṇyo vibhūtayaḥ // (884.2) Par.?
prayāti taralā lakṣmīḥ sravatyāyuralakṣitam / (885.1) Par.?
iti vastusvabhāve 'sminko nu śocati madvidhaḥ // (885.2) Par.?
āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya vā priyaḥ / (886.1) Par.?
kasminvā capalā lakṣmīrniṣaṇṇā caravīkṣitā // (886.2) Par.?
alīkalīlācaṭulaiḥ saṃgamairdṛṣṭanaṣṭayā / (887.1) Par.?
anayā sarvagāminyā kiyanto na viḍambitāḥ // (887.2) Par.?
aiśvaryasaurabhabharānguṇabhṛṅgasaṅgānkāntālatāvalayitānabhimānavṛkṣān / (888.1) Par.?
utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ // (888.2) Par.?
tasyaitadvadataḥ kāyāllalanāṃ lalitākṛtim / (889.1) Par.?
dadarśa nirgatāṃ śakro dṛṣṭvāpṛcchacca vismitaḥ // (889.2) Par.?
līlāśikhaṇḍābharaṇā kā tvaṃ hariṇalocane / (890.1) Par.?
kimarthamasi niṣkrāntā daityādhipativigrahāt // (890.2) Par.?
sā tacchrutvāvadacchakraṃ tvāmahaṃ samupasthitā / (891.1) Par.?
tyaktvainaṃ vismṛtācāram ucchiṣṭaspṛṣṭasarpiṣam // (891.2) Par.?
ahaṃ subhaṭakhaḍgāgradhārājalanivāsinī / (892.1) Par.?
kamalāpūtamaṅgalyā kamalākaravāsinī // (892.2) Par.?
etaduktvā caturbhiḥ śrīrbhūmyambhovahnivāyuṣu / (893.1) Par.?
pādaiḥ saṃnidhimādāya sahasrākṣamupāyayau // (893.2) Par.?
śrīsaṃnidhānam || 62 ||
śrīvihīnaṃ purā śakro namuciṃ nāma dānavam / (894.1) Par.?
papraccha śokakāle 'sminkiṃ na śocasi dānava // (894.2) Par.?
iti pṛṣṭo 'vadaddaityo niḥsyandodadhidhairyabhūḥ / (895.1) Par.?
naṣṭāḥ śokena naśyanti dviṣadānandadāyinaḥ // (895.2) Par.?
śokadagdhaśarīrāṇāṃ prarohaḥ kva punaḥ śriyaḥ / (896.1) Par.?
śokena naśyati prajñā prajñānāśo vipattaye // (896.2) Par.?
śokena spṛṣṭacittānāṃ naṣṭānāmudbhavaḥ kutaḥ / (897.1) Par.?
svakṛtaṃ bhujyate karma paripāke śubhāśubham / (897.2) Par.?
satāmamlānavaktrāṇāṃ nāntarajñāstu śatravaḥ // (897.3) Par.?
śakranamucisaṃvādaḥ || 63 ||
bhūtimāsādya śakreṇa baliḥ svapadavicyutaḥ / (898.1) Par.?
punarevāvadatpṛṣṭo vyasane 'pyaviluptadhīḥ // (898.2) Par.?
avaśyameva śūrāṇāṃ sthitau jayaparājayau / (899.1) Par.?
karmāyattau na kartā tvaṃ kālaprāptamidaṃ bhaja // (899.2) Par.?
kālo na yāti yāsyanti sahasrāṇi bhavādṛśām / (900.1) Par.?
gantā tvamapi kālena kiṃ dhairyeṇa vikatthase // (900.2) Par.?
na tallokeṣu paśyāmi vicinvāno 'pi sūkṣmadhīḥ / (901.1) Par.?
duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā // (901.2) Par.?
kathāvaśeṣavibhavāḥ kālena bhuvanādhipāḥ / (902.1) Par.?
śrūyante vihitāste te kiṃ vṛthā śakra mādyasi // (902.2) Par.?
śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam / (903.1) Par.?
kiṃtu na kṣamate kālo velevābdherbalaṃ mama // (903.2) Par.?
kālenāyānti vipadaḥ kālenāyānti saṃpadaḥ / (904.1) Par.?
puṃsāṃ svakarmamudrāṇāṃ śokasyāvasaro 'tra kaḥ // (904.2) Par.?
niśamyaitatsahasrākṣo virato 'marṣasāhasāt / (905.1) Par.?
sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat // (905.2) Par.?
yadā lokā bhaviṣyanti nirmaryādāḥ kalispṛśaḥ / (906.1) Par.?
tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi // (906.2) Par.?
baḍi(li)vāsavasaṃvādaḥ || 64 ||
śubhāśubhasya pṛṣṭo 'tha pūrvaṃ rūpaṃ mahībhujā / (907.1) Par.?
jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam // (907.2) Par.?
ākāśataṭinītīre purā śakraḥ sanāradaḥ / (908.1) Par.?
vilokya lakṣmīṃ papraccha vikāsikamalānanām // (908.2) Par.?
devi śaṃsa yathātattvam ihāgamanakāraṇam / (909.1) Par.?
iti pṛṣṭā mahendreṇa sāvadatkamalekṣaṇā // (909.2) Par.?
tyaktvā daityānahaṃ śakra naṣṭācārānviśṛṅkhalān / (910.1) Par.?
surāṇāṃ sadma sādhūnāṃ samprāptā tava cāntikam // (910.2) Par.?
asurāḥ pūrvamabhavansadācāravibhūṣaṇāḥ / (911.1) Par.?
snātā hutāgnayaścāsan ajitāḥ strībhirarcitāḥ // (911.2) Par.?
dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ / (912.1) Par.?
na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan // (912.2) Par.?
avandhyaratisargāśca tenāhaṃ tānabhūṣayam / (913.1) Par.?
adya tūtsannamaryādāstyaktāste durmadā mayā // (913.2) Par.?
āyattāḥ patayaḥ strīṇāṃ śaṇṭīnām adya tatpare / (914.1) Par.?
pratyutthānādikaṃ tāṃśca kurvantyuccairvadanti ca // (914.2) Par.?
taruṇā dhūrtasacivā vṛddhānāṃ vacanaṃ vayaḥ / (915.1) Par.?
viḍambayanti darpāndhā helollolitakuntalāḥ // (915.2) Par.?
aśaucocchiṣṭasūdaiśca vihitaṃ bhakṣayanti te / (916.1) Par.?
guptodyāneṣu devārthibhṛtyasvajanavarjitāḥ // (916.2) Par.?
dhānyaṃ payo'nnaṃ vivṛtaṃ svocchiṣṭaspṛṣṭasarpiṣam / (917.1) Par.?
gṛhe teṣāṃ na vīkṣante hāsakeliratāḥ striyaḥ // (917.2) Par.?
strīyogyaṃ puruṣo dhatte keśāṃśukavibhūṣaṇam / (918.1) Par.?
ācāragatisaṃlāpaṃ pauruṣaṃ strī bibharti ca // (918.2) Par.?
itthaṃ teṣāṃ madāndhānāṃ vasatiṃ pāpināmaham / (919.1) Par.?
tyaktvāntikamavāptā tvāṃ satyaśīle mama sthitiḥ // (919.2) Par.?
āśā śraddhā dhṛtiḥ kṣāntiḥ kāntirvṛttirjitirmatiḥ / (920.1) Par.?
yuṣmāneva samāyātā devyo 'ṣṭau matpuraḥsarāḥ // (920.2) Par.?
iti bruvāṇāṃ tāṃ śakraḥ prāpya prāyāttriviṣṭapam / (921.1) Par.?
nimittametatprathamaṃ śubhāśubhaphalaṃ nṛṇām // (921.2) Par.?
śrīvāsavasaṃvādaḥ || 65 ||
rājñā brahmapadaṃ pṛṣṭaḥ punarūce pitāmahaḥ / (922.1) Par.?
asito devalaḥ pūrvaṃ jaigīṣavyamabhāṣata // (922.2) Par.?
vandito ninditaścāsi samastulyapriyāpriyaḥ / (923.1) Par.?
tyaktarāgabhayadveṣo lakṣyase kena hetunā // (923.2) Par.?
iti pṛṣṭo munīndreṇa jaigīṣavyaḥ svatantravit / (924.1) Par.?
uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama // (924.2) Par.?
vidyānalasamudbhūtavivekavyastaviplavāḥ / (925.1) Par.?
na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ // (925.2) Par.?
mānāvamānayostulyā na snigdhā na ca vairiṇaḥ / (926.1) Par.?
mamāyamiti no yeṣāmahamasyeti vā kvacit // (926.2) Par.?
mātsaryamanurāgo vā nirapāyasukhaspṛśām / (927.1) Par.?
sarvabandhavinirmuktā nirbhayāḥ saṃcaranti ye / (927.2) Par.?
prabuddhāḥ svapnamāyāsu labhante brahmaṇaḥ padam // (927.3) Par.?
jaigīṣavyasaṃvādaḥ || 66 ||
priyaḥ sarvatra pūjyaśca ko 'stīti jagatībhujā / (928.1) Par.?
bhīṣmaḥ pṛṣṭo 'vadatkṛṣṇo yadāhāndhakabhūpatim // (928.2) Par.?
eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ / (929.1) Par.?
svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ // (929.2) Par.?
asaṃniruddhaprasaro niḥsaṅgo bahusaṃgataḥ / (930.1) Par.?
krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ // (930.2) Par.?
śrutveti pṛṣṭaḥ pārthena bhūtānāṃ prabhavo 'pyayam / (931.1) Par.?
kālasya ca gatiṃ bhīṣmo babhāṣe viśvatattvavit // (931.2) Par.?
purā śukena bhagavānvyāsaḥ pṛṣṭo 'bravīdidam / (932.1) Par.?
sargasthitiṃ ca kālaṃ ca yacca kṛtyaṃ dvijanmanām // (932.2) Par.?
sahasrayugaparyanteṣvavyakto vyaktatāṃ gataḥ / (933.1) Par.?
brahma sṛjati śabdāttu vyomādikṣmāntapañcakam // (933.2) Par.?
tadudbhūte punaḥ sarge kālenākāśaśeṣatām / (934.1) Par.?
gate vyomādi vilayaṃ prayātyavyaktasaṃjñake // (934.2) Par.?
ityayaṃ sargasaṃkṣepaḥ śṛṇu kṛtyaṃ dvijanmanām / (935.1) Par.?
saṃskṛto jātakarmādyairbrahmacārī bhavedgṛhī // (935.2) Par.?
ātmānamātmanā paśyanvānaprasthastato yatiḥ / (936.1) Par.?
brāhmaṃ karmeti kathitaṃ jñānināṃ vṛttirucyate // (936.2) Par.?
anādaravirakteccho vidyuttaralamātmanā / (937.1) Par.?
paśyannantaḥ paraṃ jyotiḥ sarvavyāpī samīravat // (937.2) Par.?
śūnyasthānaikanilayaḥ samo brahmaṇi līyate / (938.1) Par.?
karmaṇā yāti saṃsāraṃ niḥsaṃsārastu vidyayā // (938.2) Par.?
nijodbhavavilīnecchaḥ saṃvidvikacamānasaḥ / (939.1) Par.?
satataṃ svāntaviśrāntaḥ paramāmṛtamaśnute // (939.2) Par.?
vyāsaśukasaṃvādaḥ || 67 ||
śrutveti bhīṣmaṃ papraccha ya ete pṛthivīśvarāḥ / (940.1) Par.?
yātā mṛtyuvaśaṃ teṣāṃ ko mṛtyuriti pāṇḍavaḥ // (940.2) Par.?
bhīṣmo 'bravītpurā prāha rājānamanukampakam / (941.1) Par.?
nāradaḥ putraśokārtaṃ śatrūṇāṃ vaśamāgatam // (941.2) Par.?
sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ / (942.1) Par.?
āvartamāne bhuvane dṛṣṭvā krodhaṃ samāyayau // (942.2) Par.?
tatkrodhāddīptaśikhinā dahyamāneṣu jantuṣu / (943.1) Par.?
kṛpāvāṃstryambako devaścaturmukhamayācata / (943.2) Par.?
śaṃbhunābhyarthito dhātā kopāgniṃ saṃjahāra tam // (943.3) Par.?
saṃhṛtātkrodhadahanātkanyā kamalalocanā / (944.1) Par.?
udatiṣṭhannabhaḥśyāmā raktāmbaravibhūṣaṇā // (944.2) Par.?
uvāca tāṃ tato brahmā tvaṃ śanaiḥ saṃhara prajāḥ / (945.1) Par.?
apsu pratiṣṭhitā hyeṣā bhūmirbhāreṇa majjati // (945.2) Par.?
tacchrutvā dāruṇaṃ dhātuḥ kṛpayā netrajaṃ jalam / (946.1) Par.?
nijaṃ jagrāha pāṇibhyāṃ nindantī janma duḥkhitā // (946.2) Par.?
kathaṃ tava sutā deva ghore karmaṇi madvidhā / (947.1) Par.?
yogyā bandhuviyuktānāṃ na sahe duḥkhināṃ giraḥ // (947.2) Par.?
ityuktvā vipulaṃ cakre duṣkaraṃ vividhaṃ tapaḥ / (948.1) Par.?
sā mṛtyuḥ sarvasaṃhārabhītā kāruṇyaśālinī // (948.2) Par.?
tasyai varaṃ dadau dhātā vyādhayaste 'śrubindavaḥ / (949.1) Par.?
bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ // (949.2) Par.?
iti mṛtyuḥ purā sṛṣṭvā brahmaṇā sarvasaṃhṛtiḥ / (950.1) Par.?
mā śucaḥ pṛthivīpāla sā hi kaṃ nopasarpati // (950.2) Par.?
mṛtyuprajāpatisaṃvādaḥ || 68 ||
dharmatattvaṃ punaḥ pṛṣṭo dharmajena pitāmahaḥ / (951.1) Par.?
śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā // (951.2) Par.?
gatirdharmasya vividhā sūkṣmā jñātuṃ na śakyate / (952.1) Par.?
viparītavicārāṇāmadharmo yāti dharmatām // (952.2) Par.?
antarjalatapāḥ pūrvamabhavajjājalirmuniḥ / (953.1) Par.?
jaṭāsu yasya viśvāsātkulāyāḥ pakṣibhiḥ kṛtāḥ // (953.2) Par.?
sa dṛṣṭvā pakṣiṇāṃ mūrdhni nirvṛttāñśāvakāñśanaiḥ / (954.1) Par.?
babhūva dharmasaṃmattastamūcuratha rākṣasāḥ // (954.2) Par.?
tulādharasya samatām anāsādyaiva kiṃ mune / (955.1) Par.?
mādyasi sphāratapasāṃ vyayaṃ kartumihodyataḥ // (955.2) Par.?
iti śrutvā samanviṣya gatvā vārāṇasīṃ muniḥ / (956.1) Par.?
tulādharaṃ dadarśātha māṃsavikrayajīvitam // (956.2) Par.?
jñānadṛṣṭyā svayaṃ jñātvā tasyāgamanakāraṇam / (957.1) Par.?
tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ // (957.2) Par.?
abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ / (958.1) Par.?
asaktaiḥ karmanipuṇairdharmasyāsādyate gatiḥ // (958.2) Par.?
ahiṃsā paramo yajñaḥ puṇyairyaṣṭuṃ sa śakyate / (959.1) Par.?
paśya pāpaṃ kṛśaprāpyaṃ gopaśuprāṇapīḍanāt // (959.2) Par.?
ātmayajñāptapuṇyānām ātmatīrthaikasevinām / (960.1) Par.?
tyaktābhimānaspardhānāṃ naiva śocanti bāndhavāḥ // (960.2) Par.?
iti mānamahāmohaṃ jājaleḥ sa tulādharaḥ / (961.1) Par.?
nivāryāsaktakarmasthaḥ prayayau paramāṃ gatim // (961.2) Par.?
tulādharajājalisaṃvādaḥ || 69 ||
gītaṃ vicaravnunā pūrvaṃ dharme 'smin eva bhūbhujā / (962.1) Par.?
ahiṃsā paramo dharmaḥ kratuścādravyaḍambaraḥ // (962.2) Par.?
paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ / (963.1) Par.?
māṃsamatsyamadhuprāyaṃ dhūrtairbhogāya kalpitam // (963.2) Par.?
lolupairdambhagurubhiḥ paśuyāgo 'dhigamyate / (964.1) Par.?
pūjyo hi bhagavānviṣṇuḥ so 'dbhiḥ puṣpaiśca tuṣyati // (964.2) Par.?
glāniṃ śarīraṃ nāyāti yathā na maraṇaṃ bhavet / (965.1) Par.?
tathā karma pravarteta śarīraṃ dharmasādhanam // (965.2) Par.?
vicaravnugītāḥ || 70 ||
kāryākāryavimarśāya rājñā pṛṣṭaḥ pitāmahaḥ / (966.1) Par.?
uvāca cirakārīti babhūvāṅgiraso muniḥ // (966.2) Par.?
ciraṃ vicārya karmāṇi sa karoti yadā tadā / (967.1) Par.?
alaso dīrghadarśī ca mūrkhairiti viḍambyate // (967.2) Par.?
sa kadācitsvayaṃ pitrā prerito jananīvadhe / (968.1) Par.?
ciraṃ nidadhyau saṃdehadolāviślathamānasaḥ // (968.2) Par.?
avilaṅghyaṃ guruvaco duḥsaho jananīvadhaḥ / (969.1) Par.?
ityabhūdduḥkhakaluṣaḥ patito dharmasaṃśaye // (969.2) Par.?
tāvaccintāparaḥ so 'bhūdyāvattasya pitā svayam / (970.1) Par.?
paścāttāpamanuprāpto nijāmājñāmavārayat // (970.2) Par.?
cirakārī vimarśena rarakṣeti svayaṃ muniḥ / (971.1) Par.?
mātaraṃ guruvākyaṃ ca vimarśo hi śubhāspadam // (971.2) Par.?
cirakāricaritam || 71 ||
rājā rakṣetsadācāraṃ kathaṃ lokān apīḍayan / (972.1) Par.?
iti pṛṣṭo narendreṇa punaḥ śāntanavo 'bravīt // (972.2) Par.?
dyumatsena purā putraṃ sālvarājo mahāmatiḥ / (973.1) Par.?
babhāṣe satyavānnāma vadhyānvīkṣyātipīḍitān // (973.2) Par.?
rājandharmagatiḥ sūkṣmā kimete dasyavastvayā / (974.1) Par.?
asāmarthyena viprāṇāṃ nigṛhyante yathā tathā // (974.2) Par.?
ekasya hi vadhenaiva te bhāryāputrabāndhavāḥ / (975.1) Par.?
hatā bhavanti bahavastasmāddaṇḍo vivecyate // (975.2) Par.?
dyumatseno niśamyeti prāha daṇḍyān adaṇḍayan / (976.1) Par.?
rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe // (976.2) Par.?
laghudaṇḍāḥ purābhūvanmṛdavo 'lpadruho janāḥ / (977.1) Par.?
adya kālaviparyāsādvadhyadaṇḍe 'pyasaṃyatāḥ // (977.2) Par.?
ityāsīdrājaputrasya rājñaśca paribhāṣaṇam / (978.1) Par.?
nivṛtte ca pravṛtte ca dharme dharmavidāṃ vara // (978.2) Par.?
dyumatsenopākhyānam || 72 ||
nivṛttaṃ ca pravṛttaṃ ca dharmaṃ pṛṣṭo 'tha bhūbhujā / (979.1) Par.?
vyājahārobhayostattvaṃ draṣṭā śantanunandanaḥ // (979.2) Par.?
nahuṣasya purā saure sattre gāṃ yūpasaṃgatām / (980.1) Par.?
svecchācāro dvijo yogī vilokya kapilo 'bravīt // (980.2) Par.?
aho nu hiṃsā durvṛttairdharmāya parikalpitā / (981.1) Par.?
paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ // (981.2) Par.?
ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām / (982.1) Par.?
avadadvedavacanaprāmāṇyaṃ neṣyate tvayā // (982.2) Par.?
yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ / (983.1) Par.?
gārhasthyalakṣaṇo dharmo yajñāṅgo hyakhilāśrayaḥ // (983.2) Par.?
śrutveti kapilaḥ prāha śuddhajñānamayaḥ kratuḥ / (984.1) Par.?
tārayatyeva tamaso dravyayāgo hi bandhanam // (984.2) Par.?
syūmaraśmirniśamyaitatprovāca kriyayā punaḥ / (985.1) Par.?
viśuddhe 'cirmaṇau jñānaṃ pratimāmāśrayediti // (985.2) Par.?
gaukāpilīyam || 73 ||
varaṃ dharmārthakāmānāṃ kimiti kṣmābhujā punaḥ / (986.1) Par.?
pṛṣṭo 'bravīcchāntanavastrivargagatikovidaḥ // (986.2) Par.?
dhanārthī brāhmaṇaḥ kaściddevānārādhya niṣphalaḥ / (987.1) Par.?
siṣeve kuṇḍadhārākhyaṃ bhaktyā jñānadharaṃ ciram // (987.2) Par.?
tuṣṭe tasmindadarśātha svapne vaiśravaṇālaye / (988.1) Par.?
maṇibhadraṃ dhanacayānvitarantaṃ yathocitam // (988.2) Par.?
kuṇḍadhārastamabhyetya brāhmaṇārthamayācata / (989.1) Par.?
kuṇḍadhārasya yogena brāhmaṇo hitakāriṇā // (989.2) Par.?
varānnirvedamāpanno dharmavāṃstapase yayau / (990.1) Par.?
nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī // (990.2) Par.?
evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ / (991.1) Par.?
arthakāmaprasaktānāṃ nṛpāṇāṃ narake sthitim / (991.2) Par.?
niśamya kuryātko nāma na dharmopārjane matim // (991.3) Par.?
kuṇḍadhāropākhyānam || 74 ||
ahiṃsā paramo dharmo nirvedo jñānadeśakaḥ / (992.1) Par.?
sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam // (992.2) Par.?
asito devalaḥ pṛṣṭo nāradenābravītpurā / (993.1) Par.?
aṣṭādaśātmakaḥ soṣmā saṃgataḥ pāñcabhautikaḥ // (993.2) Par.?
kṣetrajñena punaryāti saṃgamaṃ vṛkṣapakṣivat / (994.1) Par.?
akṣīṇavāsanātanturbhinno 'pi na vimucyate // (994.2) Par.?
vicchinnakarmā nirdvandvaḥ puṇyapāpavivarjitaḥ / (995.1) Par.?
dehī dehaviyoge svaṃ brahma gacchati nirguṇaḥ // (995.2) Par.?
nāradāsitasaṃvādaḥ || 75 ||
prakṣīṇavāsanājālo māṇḍavyaṃ janako 'bravīt / (996.1) Par.?
dhuryo 'hamasmi sukhināmeka evārthavarjitaḥ / (996.2) Par.?
dahyamāne 'pi nagare yasya kiṃcinna dahyate // (996.3) Par.?
saṃsāramarutaptānāṃ tṛṣṇāmūrchitacetasām / (997.1) Par.?
bheṣajaṃ paramaṃ nāma saṃtoṣāmṛtavāridaḥ // (997.2) Par.?
dhanena vardhane tṛṣṇā lāvaṇeneva vāriṇā / (998.1) Par.?
śoko vivṛddhatṛṣṇāyā goḥ śṛṅgamiva vardhate // (998.2) Par.?
tāṃ tyaktvā gatasaṃsargo nirduḥkhapadamāśritaḥ / (999.1) Par.?
kūrmāṅgavatsaṃhṛtecchaḥ svecchācārī vimucyate // (999.2) Par.?
janakasyeti vacasā māṇḍavyaḥ srastasaṃsṛtiḥ / (1000.1) Par.?
brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam // (1000.2) Par.?
māṇḍavyajanakasaṃvādaḥ || 76 ||
yatendriyecchaḥ saṃnyāsī nirbhayo janitābhayaḥ / (1001.1) Par.?
avajñāto 'vadhūtaśca śūnyācāro 'pyanāśrayaḥ // (1001.2) Par.?
anirviṇṇaḥ prahṛṣṭaśca jñātā maunī ca mucyate / (1002.1) Par.?
budha ityāha hārīto viśuddhajñānasaṃśrayaḥ // (1002.2) Par.?
hārītagītāḥ || 77 ||
bhraṣṭaiśvaryaḥ purā vṛtraḥ śukraṃ gurumabhāṣata / (1003.1) Par.?
jīvānāṃ karmabandhānāṃ tiṣṭhatāṃ pāñcabhautike / (1003.2) Par.?
paryāyeṇa bhavantyeva saṃpado vipadastathā // (1003.3) Par.?
niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram / (1004.1) Par.?
na yāsyāmyadhunā rāgamavarṇo varṇasaṃgamāt // (1004.2) Par.?
ityuktvā dānavapatiryadṛcchopagatānmuneḥ / (1005.1) Par.?
sanatkumārādajñāsīdviṣṇuṃ kāraṇamavyayam // (1005.2) Par.?
sa vijñāyācyutaṃ devaṃ prayayau paramāṃ gatim / (1006.1) Par.?
so 'yaṃ nārāyaṇaḥ kṛṣṇaḥ saṃbandhī tava pāṇḍava // (1006.2) Par.?
vṛtragītāḥ || 78 ||
rājñā vṛtrakathāṃ pṛṣṭaḥ punaḥ prāha pitāmahaḥ / (1007.1) Par.?
purā vṛtreṇa vijito raṇe jambhanisūdanaḥ // (1007.2) Par.?
sa bodhito vasiṣṭhena garvajvaravimohitam / (1008.1) Par.?
viṣṇutejo dadhadvajraṃ taṃ jaghāna mahākṛtim // (1008.2) Par.?
hatasya kāyādvṛtrasya brahmahatyā vinirgatā / (1009.1) Par.?
muktakeśī kṛśā ghorā maladigdhā kapālinī // (1009.2) Par.?
sā vidrutaṃ sahasrākṣaṃ ciramanviṣya sarvataḥ / (1010.1) Par.?
vilokya kaṇṭhe jagrāha niścalābhayakampitam // (1010.2) Par.?
taṃ tayā gūḍhamākrāntaṃ cirāya caturānanaḥ / (1011.1) Par.?
vilokya kṛpayā hatyāṃ yayāce śakramuktaye // (1011.2) Par.?
viratā brahmaṇo vākyādbrahmahatyā sureśvaram / (1012.1) Par.?
tatyāja sthitimāsādya caturdhā ghoradarśanā // (1012.2) Par.?
yo 'gnau prajvalite yatnānna bījādikamarpayet / (1013.1) Par.?
yaḥ parvakāle viṭapicchettā yaśca rajasvalām // (1013.2) Par.?
kāmayecca jale yaśca kṣipecchleṣmamalādikam / (1014.1) Par.?
sa padaṃ brahmahatyāyāḥ svayaṃbhūrityabhāṣata // (1014.2) Par.?
vṛtravadhaḥ || 79 ||
jvarotpattiṃ punaḥ pṛṣṭo bhīṣmaḥ pārthamabhāṣata / (1015.1) Par.?
sumeruśṛṅge bhagavānsthito gaurīpatiḥ purā / (1015.2) Par.?
śuśrāva yajñaṃ dakṣasya devākīrṇaṃ prajāpateḥ // (1015.3) Par.?
abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ / (1016.1) Par.?
anāhūtaścakārātha dakṣayajñakṣaye matim // (1016.2) Par.?
kruddhasya tasya lālāṭasvedavārikaṇātkṣaṇāt / (1017.1) Par.?
samudyayau jvaro dīptastriśirāstāmralocanaḥ // (1017.2) Par.?
brahmaṇā duḥsahaḥ so 'tha vinyastaḥ kila bhāgaśaḥ / (1018.1) Par.?
teṣu teṣūtkaṭo yatnādekaḥ ko nu saheta tam // (1018.2) Par.?
saṃtāpaṃ gajakumbheṣu parvateṣu śilājatu / (1019.1) Par.?
nirmokapaṭṭaṃ sarpeṣu nīlikāṃ salileṣu ca // (1019.2) Par.?
goṣu khorakaniḥśvāsam ūṣiraṃ kṣetrabhūmiṣu / (1020.1) Par.?
pādarogaṃ tathāśveṣu netrarogaṃ pikeṣu ca // (1020.2) Par.?
meṣeṣu pittabhedaṃ ca hikkāśvāsaṃ śukeṣu ca / (1021.1) Par.?
śikhābhedaṃ mayūreṣu śramaṃ pañcānaneṣu ca // (1021.2) Par.?
janmanyante vivāhe ca manuṣyeṣu jvaraṃ tathā / (1022.1) Par.?
bahudhāvasthitaṃ ghoraṃ satataṃ ca pracakṣate // (1022.2) Par.?
rudro 'tha vīrabhadrākhyaṃ sasarja gaṇamutkaṭam / (1023.1) Par.?
bhadrakālīṃ tathā devīṃ kālānalaśikhopamām // (1023.2) Par.?
tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ / (1024.1) Par.?
bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam // (1024.2) Par.?
tataḥ prajāpatiḥ pūrvaṃ devāhitavināśakam / (1025.1) Par.?
virūpākṣamanekākṣaṃ tryakṣaṃ yakṣapatipriyam // (1025.2) Par.?
sarvātmanā sarvagataṃ sarvākāramanāmayam / (1026.1) Par.?
tuṣṭāva śaṃkaraṃ dakṣo gūḍhārthairdivyanāmabhiḥ // (1026.2) Par.?
namo yajñāya vijñeyatattvānubhavaśāline / (1027.1) Par.?
sarvavedamayoṅkāravācyāya vṛṣaketave // (1027.2) Par.?
anavacchinnarūpāya vyāpine viśvamūrtaye / (1028.1) Par.?
sarvataḥ pāṇiśirase namaḥ sarvāntarātmane // (1028.2) Par.?
ugrāyodagramahase śarvāyāgarvaśāline / (1029.1) Par.?
rudrāyodagrayaśase vandyāyendubhṛte namaḥ // (1029.2) Par.?
tatastuṣṭe bhagavati tryambake tripurāntake / (1030.1) Par.?
phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt // (1030.2) Par.?
dakṣayajñadhvaṃsaḥ || 80 ||
kathaṃ vijitalokānāṃ bhayaṃ mṛtyornivartate / (1031.1) Par.?
iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ // (1031.2) Par.?
nāradena purā pṛṣṭaḥ samaṅgaḥ sarvatattvavit / (1032.1) Par.?
prāṇendriyajayānnūnaṃ śoko mṛtyuśca naśyati // (1032.2) Par.?
pañcendriyahitaṃ tuṣṭyai tuṣṭirutsekakāriṇī / (1033.1) Par.?
utseko vinipātāya saṃsārasaraṇau sadā // (1033.2) Par.?
arāgamoho hṛṣṭātmā carāmyanupalakṣitaḥ / (1034.1) Par.?
aśokaścāmṛtaścāhaṃ tena nārada paśya mām // (1034.2) Par.?
samaṅganāradasaṃvādaḥ || 81 ||
śāstraniḥsaṃśayaṃ śreyo rājñā pṛṣṭo 'bravītpunaḥ / (1035.1) Par.?
bhīṣmo yadgālavaṃ prāha nāradaḥ sarvadarśinam // (1035.2) Par.?
hite varteta bhūtānāmahaṃkāraṃ parityajet / (1036.1) Par.?
prakhyāpayenna saṃsatsu svotkarṣaṃ paranindayā // (1036.2) Par.?
paiśunyaṃ laulyamālasyaṃ rātricaryāṃ ca varjayet / (1037.1) Par.?
na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret // (1037.2) Par.?
nānuśocetsukhabhraṃśe kāmayeta na durlabham / (1038.1) Par.?
jānannapi na kurvīta kauṭilyaṃ na ca viśvaset // (1038.2) Par.?
satāṃ saṅge matiṃ kuryātsadācārapure vaset / (1039.1) Par.?
sahasā saṃtyajetpāpaṃ na kuryādanutāpadam // (1039.2) Par.?
nāradagālavasaṃvādaḥ || 82 ||
muktiḥ śanaiḥ kathamiti bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / (1040.1) Par.?
ariṣṭanemiḥ sagaraṃ yadbabhāṣe vimuktaye // (1040.2) Par.?
āśālatāvalayitaṃ baddhamūlamavidyayā / (1041.1) Par.?
na hi pātayituṃ śaktaḥ sukhena bhavapādapam // (1041.2) Par.?
ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām / (1042.1) Par.?
prītiṃ vārayituṃ śakto lalanādhanabandhuṣu // (1042.2) Par.?
samārūḍhaḥ śriyaṃ kāntāṃ lalanāmbhojaṣaṭpadaḥ / (1043.1) Par.?
tyajeti viṣasaṃkāśaṃ ko nāma vacanaṃ pibet // (1043.2) Par.?
dhanaputrakalatreṣu svayamevārjiteṣvaho / (1044.1) Par.?
avasannā vinaśyanti kṣudrāḥ kṣaudraraseṣviva // (1044.2) Par.?
śiśūnāṃ vṛttimālokya vyastāṃ devena kalpitām / (1045.1) Par.?
ko hi tadvartanādānair ātmānam avasādayet // (1045.2) Par.?
paricchinnāśinaḥ kiṃ te koṭibhirbhūmisaṃcayaiḥ / (1046.1) Par.?
na paśyasi mṛtaḥ kiṃcitko 'yaṃ sarvagrahastava // (1046.2) Par.?
kāñcane loṣṭaśakale paryaṅke pāṃsusaṃstare / (1047.1) Par.?
cīnāṃśuke valkale ca samānaḥ kila mucyate // (1047.2) Par.?
antavatkalayansarvaṃ nirvedaṃ paramaṃ gataḥ / (1048.1) Par.?
taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ // (1048.2) Par.?
gaṇayandurdaśāmante samānaḥ kāñcanāśmanoḥ / (1049.1) Par.?
avidyāgranthibhedena mucyate nirmamaḥ sukham // (1049.2) Par.?
sagarāriṣṭanemisaṃvādaḥ || 83 ||
atha śukrakathāṃ pṛṣṭo rājñā prāha suravrataḥ / (1050.1) Par.?
purā yogīśvaraḥ śukro bhṛgusūnurdhanaprabhoḥ / (1050.2) Par.?
guhyakādhipaterdehaṃ praviśyākramya sarvataḥ // (1050.3) Par.?
dhanaṃ bhūri jahārāśu tacca duḥkhāddhanādhipaḥ / (1051.1) Par.?
pinākine dasyuvṛttaṃ vayasyāya nyavedayat // (1051.2) Par.?
kupitastripurārātirādāya bhṛgunandanam / (1052.1) Par.?
papau sa codare śaṃbhorbabhrāma vipule ciram // (1052.2) Par.?
sa rudradhāraṇāvahnidahyamāno 'ntarasthitaḥ / (1053.1) Par.?
ruddheṣu sarvasrotaḥsu tasya tuṣṭāva vallabhām // (1053.2) Par.?
tataḥ sa śukradvāreṇa nirgataḥ śukratāṃ yayau / (1054.1) Par.?
satīsaṃrakṣito lebhe na ca vai pūrvavatsthitim // (1054.2) Par.?
śukrotpattiḥ || 84 ||
śreyaḥ kimiti pṛṣṭo 'tha punarāha pitāmahaḥ / (1055.1) Par.?
purā videhādhipatiṃ yaduvāca parāśaraḥ // (1055.2) Par.?
manoratho ratho yasya saṃyataḥ śāntiraśmibhiḥ / (1056.1) Par.?
na caratyavaṭe tasya karmaṇo 'pi sukhaṃ sadā // (1056.2) Par.?
ratyai bhogā vimūḍhānāṃ sā duḥkhāya viyoginām / (1057.1) Par.?
tamase duḥkhamevaiṣāṃ bandhāya mahate tamaḥ // (1057.2) Par.?
satāṃ bhogaviyogeṣu nirvedo nāma jāyate / (1058.1) Par.?
nirvedastapase teṣāṃ tapaḥ saṃsāraśāntaye // (1058.2) Par.?
sadācārapravṛttānāṃ yathāśāstrānusāriṇām / (1059.1) Par.?
svakarmasaktamanasāṃ svayamāyānti saṃpadaḥ // (1059.2) Par.?
parāśaragītāḥ || 85 ||
prajāpatirhaṃsarūpī rājñā pṛṣṭo 'bravītpurā / (1060.1) Par.?
krodho mṛtyuḥ kujantūnāṃ svasukhādyadi nirgataḥ // (1060.2) Par.?
dagdhāḥ krodhena śocanti krodhāndhā nipatanti ca / (1061.1) Par.?
jitakrodhaḥ sukhaṃ śete grastarāgādibandhanaḥ // (1061.2) Par.?
haṃsagītāḥ || 86 ||
pṛṣṭaḥ kimakṣaramiti prāha bhīṣmo nareśvaram / (1062.1) Par.?
bhagavāñjanakaṃ pūrvaṃ vasiṣṭho yadabhāṣata // (1062.2) Par.?
caturdaśavidhaḥ sargo guṇāḥ karmāṇi codanāḥ / (1063.1) Par.?
sarvametatkṣaraṃ vidyādakṣaraṃ paramaṃ padam // (1063.2) Par.?
akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ / (1064.1) Par.?
dehatāmrakalādāhe hemavaddṛśyate 'kṣaram // (1064.2) Par.?
vasiṣṭhajanakasaṃvādaḥ || 87 ||
punaḥ pṛṣṭo 'vadadbhīṣmo yājñavalkyo guruḥ purā / (1065.1) Par.?
provāca śiṣyaṃ janakaṃ paramākṣaranirṇayam // (1065.2) Par.?
adhyātmacintāgantavyamadhibhūte ca kāraṇam / (1066.1) Par.?
guṇatrayavinirmuktamakṣaraṃ vedyavarjitam // (1066.2) Par.?
sāṃkhyayogoditaṃ śāntaṃ śāśvataṃ dhruvamavyayam / (1067.1) Par.?
nistaraṅgodadhinibhā yuktāḥ paśyanti nirbhayāḥ // (1067.2) Par.?
sūryaprasādādvadanaṃ praviṣṭā me sarasvatī / (1068.1) Par.?
tayāsmi vedakṛdbhūtvā sārameva padaṃ śritaḥ // (1068.2) Par.?
ṣaḍviṃśo mucyate vyaktaṃ pralīnaṃ pañcaviṃśake / (1069.1) Par.?
iti gandharvabhūpālo viśvāvasumabodhayat // (1069.2) Par.?
yājñavalkyajanakasaṃvādaḥ || 88 ||
tiṣṭhangṛhe ko nu muktaḥ pārtheneti suravrataḥ / (1070.1) Par.?
pṛṣṭo babhāṣe sulabhā yadūce janakaṃ purā // (1070.2) Par.?
tridaṇḍadhāriṇī muktā sulabhā nāma bhikṣukī / (1071.1) Par.?
mithilāṃ janakaṃ draṣṭuṃ purā prāyādvihāyasā // (1071.2) Par.?
yauvanābharaṇaṃ rūpaṃ dadhatī sā sumadhyamā / (1072.1) Par.?
dadarśa janakaṃ kāntā lāvaṇyalalitākṛtiḥ // (1072.2) Par.?
tāṃ vilokya sudhāsārasiktāṅga iva maithilaḥ / (1073.1) Par.?
cakre samucitāṃ pūjāṃ tasmai pādyāsanādibhiḥ // (1073.2) Par.?
tataḥ sukhoṣitā tatra bhuktottaram upetya sā / (1074.1) Par.?
sabhāyāṃ janakaṃ cakre raśmibhiḥ svīkṛtāntaram // (1074.2) Par.?
netrābhyāṃ cārunayanā viśantī tamalakṣitā / (1075.1) Par.?
antaraṅgā kṣaṇamabhūtsā supteva sudhānadī // (1075.2) Par.?
tadbhāvaspṛṣṭabhāvo 'tha babhāṣe dantakāntibhiḥ / (1076.1) Par.?
janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm // (1076.2) Par.?
ayi cittasudhāsindhucandrikā kāsi kasya vā / (1077.1) Par.?
kutastvam anavadyāṅgi nayanāmṛtavarṣiṇī // (1077.2) Par.?
śiṣyaḥ pañcaśikhasyāhaṃ sāṃkhyavedavido muniḥ / (1078.1) Par.?
vivekāstravidāṃ śreṣṭho mokṣaṃ prāpto janādhipaḥ // (1078.2) Par.?
kirīṭī kaṅkaṇadharaśchattravyajanavāhanaḥ / (1079.1) Par.?
muṇḍitecchaḥ śamāraṇyo manaḥkarmaprasādanaḥ // (1079.2) Par.?
svāntabodhakapāle 'sminpluṣṭaṃ pañcaśikhena me / (1080.1) Par.?
jñānabījasya sāmarthyādviṣayeṣu na jāyate // (1080.2) Par.?
naikāntavāsitā śāntyai na gehaṃ bandhanāya ca / (1081.1) Par.?
sarvatra vihitā nāma muktirnirlepacetasām // (1081.2) Par.?
antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ / (1082.1) Par.?
varṇagotrāśramādīnāṃ vibhedādeṣa saṃkaraḥ // (1082.2) Par.?
jetumicchasi cedasmānsiddho mānastadeṣa te / (1083.1) Par.?
ayaṃ svaśāstradoṣaśca tava spṛśasi yatparān // (1083.2) Par.?
sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase / (1084.1) Par.?
kāraṇaṃ brūhi subhage na mithyā vaktumarhasi // (1084.2) Par.?
iti pṛṣṭātiparuṣaṃ na dhairyātsaṃcacāla sā / (1085.1) Par.?
īṣadunnamitaikabhrūrhāsapallavitādharā // (1085.2) Par.?
sā babhāṣe praviṣṭāpi chāyeva purataḥ sthitā / (1086.1) Par.?
pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi / (1086.2) Par.?
muktaśca bhedavaktā cetyaho rājanna rājase // (1086.3) Par.?
kāsi kasya kuto vā tvaṃ yadevamabhidhīyate / (1087.1) Par.?
tatra kiṃ na śrutaṃ kāṣṭhajantuvadguṇabhautikam // (1087.2) Par.?
triṃśadguṇakalākāro vyakto vyaktatvamāgataḥ / (1088.1) Par.?
saṃghātastattvacakrasya so 'yaṃ kasya na kasya vā // (1088.2) Par.?
śukrasekādyavasthāstā na lakṣyante jarāvadhi / (1089.1) Par.?
dīpasyevārciṣo yātā yasya so 'yaṃ kutaḥ katham // (1089.2) Par.?
svāṅgairapi na saṃbandhaḥ saṃbandho jagatāmiva / (1090.1) Par.?
kimutātmani nātmānaṃ muktaḥ paśyasi bimbavat // (1090.2) Par.?
vikalpaṃ pṛcchato naiṣā muktatā tava śobhate / (1091.1) Par.?
samarārāvabhagnasya jayamāleva dantinaḥ // (1091.2) Par.?
idaṃ rājyamaparyantaṃ tiṣṭhataste vimuktatā / (1092.1) Par.?
na manye 'haṃ marutaṭe taptasyeva vitṛṣṇatā // (1092.2) Par.?
cāmarairlolayantyeva chattrairācchādayanti ca / (1093.1) Par.?
vivekaṃ madakallolairharanti ca nṛṇāṃ śriyaḥ // (1093.2) Par.?
hatāḥ senāḥ punaryuddhe rājaputro nipātitaḥ / (1094.1) Par.?
iti sādhāraṇair doṣair bhūbhujāmeva duḥkhitā // (1094.2) Par.?
dhanaṃ kośe gajāḥ śāle svagṛheṣu ca mantriṇaḥ / (1095.1) Par.?
śayyāvibhāge mahiṣī triyāmāyāṃ tvamekakaḥ // (1095.2) Par.?
akaṅkaṇam ahāraṃ ca śayyāyāṃ vartate vapuḥ / (1096.1) Par.?
ucchvāsaśeṣo vimukhaḥ svapne dhāvasi cānyataḥ // (1096.2) Par.?
bhikṣukī śūnyanilayā śūnye 'smiṃstava vigrahe / (1097.1) Par.?
nivasāmi kṣapāmekāṃ kā nu te nṛpate kṣatiḥ // (1097.2) Par.?
aspṛśantī vapuste 'haṃ praviṣṭā yadi yogataḥ / (1098.1) Par.?
tatkathaṃ nṛpate muktaḥ sparśaṃ vetsi sarāgavat // (1098.2) Par.?
varṇasaṃkarabhīroste kathaṃ pañcaśikho guruḥ / (1099.1) Par.?
vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara // (1099.2) Par.?
naivāṅkurasamarthaṃ me jñānabījaṃ prarohati / (1100.1) Par.?
viṣayeṣviti tadrājansvayamuktaṃ na paśyasi // (1100.2) Par.?
avibhinnā vayaṃ sarve samāśrayisamāśrayāt / (1101.1) Par.?
tarau latā tatra puṣpaṃ tasminṣaṭcaraṇā iva // (1101.2) Par.?
sarvātmanā pṛthaktvaṃ cediti bhāgaṃ vipaśyasi / (1102.1) Par.?
tadekāntavibhinnasya kasya kenātra saṃkaraḥ // (1102.2) Par.?
sa tvaṃ pravṛttivimukho na ca prāpto nivṛttatām / (1103.1) Par.?
triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ // (1103.2) Par.?
sarvametanmama na vā yatsarvamahameva vā / (1104.1) Par.?
niṣṭhāmetām anāsādya kathaṃ mukto 'si pārthiva // (1104.2) Par.?
ityavāptopadeśārthaḥ sulabhāvacasā nṛpaḥ / (1105.1) Par.?
na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat // (1105.2) Par.?
sulabhājanakasaṃvādaḥ || 89 ||
rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / (1106.1) Par.?
yaduvāca śukaṃ putraṃ parāśarasuto muniḥ // (1106.2) Par.?
putra saṃsāramaraṇau saratāmavivekinām / (1107.1) Par.?
paśya śītātapavyādhimaraṇāvadhiduḥsthitim // (1107.2) Par.?
asminśarīrakusume bhṛṅgavajjīvite sthite / (1108.1) Par.?
capaleṣu ca bhāveṣu tāṭasthyaṃ putra nocitam // (1108.2) Par.?
yathā likhitamevāyuḥ kṣaṇarātriṃ divaṃ tataḥ / (1109.1) Par.?
koṭibhiḥ prāptakālānāṃ muhūrtamapi durlabham // (1109.2) Par.?
vāsanākṣaudrapaṭale nānābhāvarasāhṛte / (1110.1) Par.?
svayamutpādite magnaḥ kṣudraḥ ko nāma mucyate // (1110.2) Par.?
aparyāptamanaḥsvecchāstyaktvā dārāndhanaṃ sutān / (1111.1) Par.?
kālavyālasamākṛṣṭā hanta gacchanti jantavaḥ // (1111.2) Par.?
asipattravanaṃ ghoraṃ taptā vaitaraṇī nadī / (1112.1) Par.?
paratroṣṇakaṭāhāśca santi gehaṃ na bāndhavāḥ // (1112.2) Par.?
na yāvadetattāruṇyaṃ galatyanupalakṣitam / (1113.1) Par.?
na yāsi yāvatsaṃkocaṃ jarayā taptacarmavat // (1113.2) Par.?
hikkāśvāsaviparyasto yāvatsvapnavilocanaḥ / (1114.1) Par.?
kulālacakravadbhrānto na paśyasi diśo daśa // (1114.2) Par.?
hiraṇyavarṇāṃ vasudhāṃ yāvadvīkṣya viśṛṅkhalam / (1115.1) Par.?
na gacchasi tamo dīrghaṃ sūcyabhedyamabāndhavaḥ // (1115.2) Par.?
yāvacchubhāśubhākrānto na hṛṣyasi virauṣi vā / (1116.1) Par.?
tāvatsamādhivibudho vinivṛttabhavo bhava // (1116.2) Par.?
śrutvetyavāptanirvedaḥ śukastyaktvā svamāśrayam / (1117.1) Par.?
āmantrya pitarau yogī yayau śreyaḥsamādhaye // (1117.2) Par.?
yāvatkam || 90 ||
karmamūlaṃ niśamyātha nṛṇāṃ sukṛtaduṣkṛtam / (1118.1) Par.?
rājñā śukakathāṃ pṛṣṭaḥ punarāha pitāmahaḥ // (1118.2) Par.?
karṇikāravane meroḥ purā śītāṃśuśekharaḥ / (1119.1) Par.?
vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ // (1119.2) Par.?
tatrogratapasā yukto vyāsaḥ satyavatīsutaḥ / (1120.1) Par.?
putrakāmo varaṃ prāpa dāsyāmīti maheśvarāt // (1120.2) Par.?
tataḥ kālena sa munirvahnyarthamaraṇīṃ svayam / (1121.1) Par.?
mamanthāpsarasaṃ paśyan ghṛtācīmagracāriṇīm // (1121.2) Par.?
tasya śukraṃ papātāśu śukībhūtāṃ vilokya tām / (1122.1) Par.?
araṇyām aratasyāpi tatrāsya tanayo 'bhavat // (1122.2) Par.?
araṇyā garbhasambhūtaḥ so 'bhūdvyāsasutaḥ śukaḥ / (1123.1) Par.?
śukraḥ kamaṇḍaluṃ yasmai dyauśca daṇḍājinaṃ dadau // (1123.2) Par.?
vedānadhītya sākārānavāpya ca bṛhaspateḥ / (1124.1) Par.?
tapasā brahmacaryeṇa mānyo 'bhūtsa divaukasām // (1124.2) Par.?
upadeśaṃ pituḥ prāpya tadgirā janakaṃ yayau / (1125.1) Par.?
mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ // (1125.2) Par.?
meruvarṣānatikramya mithilāṃ praviveśa saḥ / (1126.1) Par.?
nivāryamāṇo 'pyakrodho dvāḥsthaiḥ paruṣavādibhiḥ // (1126.2) Par.?
paraṃ janakarājasya kakṣyādvayamatītya saḥ / (1127.1) Par.?
mantripraveśitastasthau pūjito 'ntaḥpure muniḥ // (1127.2) Par.?
tataḥ paryacarankāntāstamutpalavilocanāḥ / (1128.1) Par.?
yāsāṃ smitāmṛtaiḥ kāmaḥ śivadagdho 'pi jīvati // (1128.2) Par.?
varārhaśayane tatra yogī dhyānaparāyaṇaḥ / (1129.1) Par.?
nināya rātriṃ prātaśca nṛpo draṣṭuṃ tamāyayau // (1129.2) Par.?
gurorvyāsasya tanayo janakena sa pūjitaḥ / (1130.1) Par.?
ratnāsanopaviṣṭo 'tha papraccha mithileśvaram // (1130.2) Par.?
visṛṣṭo 'haṃ bhagavatā pitrā vyāsena te 'ntikam / (1131.1) Par.?
gurūpadeśasaṃbandhaṃ vada jñānamanāmayam // (1131.2) Par.?
janakaḥ prāha śanakaiḥ kriyāsopānapaṅktibhiḥ / (1132.1) Par.?
āruhyoccaiḥ paraṃ dhāma viśuddhaṃ śuddhacetasā // (1132.2) Par.?
jñānānilahṛtāśeṣavikalpaghanaḍambaraḥ / (1133.1) Par.?
dvandvatriyāmāviratau dṛśyate bodhabhāskaraḥ // (1133.2) Par.?
sarvamātmani sarvatra tamātmānaṃ vilokayan / (1134.1) Par.?
guṇatrayavinirmukto muniścarati nirmamaḥ // (1134.2) Par.?
tasyotsṛṣṭakalaṅkasya prasannāsaktacetasaḥ / (1135.1) Par.?
sarvatra vijito mokṣaḥ sarvakartṛpadaspṛśaḥ // (1135.2) Par.?
spṛhāgranthiṃ puro muktvā tato rāgaṃ tataḥ śucam / (1136.1) Par.?
ahaṃkāraparityāgādyogī brahmamayo bhavet // (1136.2) Par.?
sarvāntarātmatāṃ yātaḥ sarvajñapadamāsthitaḥ / (1137.1) Par.?
yukto vimiśratāṃ yāti śaileṣu salileṣu ca // (1137.2) Par.?
ahamityeva saṃsāro nāhamityeva tatkṣayaḥ / (1138.1) Par.?
chidyate vāsanātanturiti cintayatā satām // (1138.2) Par.?
bhāvasnehaṃ parityajya dehamānaṃ samāśrayet / (1139.1) Par.?
dehamānavirāme ca prāṇamānaṃ samāśrayet // (1139.2) Par.?
nirasya prāṇamānaṃ ca viśvāhaṃkāramāśrayet / (1140.1) Par.?
śūnyatāṃ cintayetpaścādyayā brahmaṇi līyate // (1140.2) Par.?
ityādi mithilendrasya niśamya viśadaṃ vacaḥ / (1141.1) Par.?
tamāmantrya kṛtī prāyācchukastuhinabhūdharam // (1141.2) Par.?
atrāntare suramunirnārado draṣṭumāyayau / (1142.1) Par.?
himācalaṃ latālāsyavilāsamaṇimandiram // (1142.2) Par.?
vidyādharaghaṭājuṣṭanirjharodārakandaram / (1143.1) Par.?
hemapaṅkajinīkuñjakūjanmañjuvihaṅgamam // (1143.2) Par.?
śuko 'tha tatra pitaraṃ śiṣyānvinayaśālinaḥ / (1144.1) Par.?
adhyāpayantamabhyetya svavṛttāntaṃ nyavedayat // (1144.2) Par.?
sumantuḥ pailasahito vaiśampāyanajaiminī / (1145.1) Par.?
te vyāsaśiṣyāḥ pramadātpariṣasvajire śukam // (1145.2) Par.?
kadācidatha yāteṣu kṛṣṇadvaipāyanaṃ gurum / (1146.1) Par.?
vaiśaṃpāyanamukhyeṣu samāmantrya mahītalam // (1146.2) Par.?
eka eva śukastasthau tatra dhyānaparāyaṇaḥ / (1147.1) Par.?
adhīyānaḥ paraṃ brahma vyastaṃ vyāsena dhīmatā // (1147.2) Par.?
atha pravāti pavane kṛte cādhyayane śukaḥ / (1148.1) Par.?
samīraṇagatīstāstāḥ śuśrāva guruṇoditāḥ // (1148.2) Par.?
divyo vāyuḥ samānākhyastasyodānaḥ suto balī / (1149.1) Par.?
vyānaśca tasya tanayaḥ khyāto 'pānaśca tatsutaḥ // (1149.2) Par.?
tatsaṃbhavaḥ prāṇanāmā teṣāṃ sapta gatikramāḥ / (1150.1) Par.?
karma caiṣāṃ bahuvidhaṃ nāmnā sadṛśamucyate // (1150.2) Par.?
pravaho nāma tadrūpo dhūmābhraprerako 'nilaḥ / (1151.1) Par.?
āvaho nāma pavanastaḍidvibhramakṛnmuneḥ // (1151.2) Par.?
jalaṃ vahati megheṣu yaścodīrayati grahān / (1152.1) Par.?
udvaho nāma sa jñeyaḥ sarvasāgaraghasmaraḥ // (1152.2) Par.?
vimānavāhī devānāṃ saṃgarjaḥ saṃvahābhidhaḥ / (1153.1) Par.?
vyomagaṅgāmbudhartā ca nivahaḥ pañcamo 'nilaḥ // (1153.2) Par.?
pūrayatyamṛtenenduṃ ṣaṣṭhaḥ parivahaḥ smṛtaḥ / (1154.1) Par.?
antyo 'ntakṛcca bhūtānāṃ ghoro vāyuḥ parāvahaḥ // (1154.2) Par.?
sa eva vāyurniḥśvāso vahatsveteṣu no paṭhet / (1155.1) Par.?
etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate // (1155.2) Par.?
śukramekākinaṃ prītyā nāradaḥ samupāyayau / (1156.1) Par.?
ādarādvyāsatanayastaṃ praṇamya sukhasthitam // (1156.2) Par.?
apṛcchadaihikaṃ śreyaḥ pṛṣṭastena sa cābravīt / (1157.1) Par.?
vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe // (1157.2) Par.?
krodhaśca mṛtyurityetadyo vetti na sa śocati / (1158.1) Par.?
ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā // (1158.2) Par.?
saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ / (1159.1) Par.?
viprayoge mahāñśoṣastāpakṛdyaiḥ prajāyate // (1159.2) Par.?
āpātaramaṇīyāṃstānbhāvānsādhurna cintayet / (1160.1) Par.?
bahu manyeta na dhanaṃ saṃtoṣaṃ śamamāsthitaḥ // (1160.2) Par.?
saṃsārasāravaicitryaṃ gaṇayanbahubādhakam / (1161.1) Par.?
na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca // (1161.2) Par.?
alasā dīrghasūtrāśca dṛśyante vibhavairyutāḥ / (1162.1) Par.?
īhamānāśca dakṣāśca na kvaciddhanabhāginaḥ // (1162.2) Par.?
anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ / (1163.1) Par.?
labhante putrakāmāśca pātaṃ vā naiva vā sutam // (1163.2) Par.?
durjarāḥ sahasā yasmiñjīryante kṣipramāsthitāḥ / (1164.1) Par.?
tasmin evodare garbho māsāndaśa vivardhate // (1164.2) Par.?
vyādhidagdhā vipadyante narā vaidyaśatairvṛtāḥ / (1165.1) Par.?
rogānatitarantyanye rathyākardamaśāyinaḥ // (1165.2) Par.?
rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ / (1166.1) Par.?
śocantyanyatra vidhavā gatabhāryāstathā kvacit // (1166.2) Par.?
ityevaṃ vividhāṃ māyāṃ kalayannakhilāṃ dhiyā / (1167.1) Par.?
bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ // (1167.2) Par.?
nāradeneti kathitaṃ niśamya vyāsanandanaḥ / (1168.1) Par.?
dhyāyansaṃsārasaraṇiṃ nirvedānna dhṛtiṃ yayau // (1168.2) Par.?
sarvatyāgadhṛtodyogaḥ sa samāmantrya nāradam / (1169.1) Par.?
vyāsametya sarittīre vavande harṣanirbharaḥ // (1169.2) Par.?
tasmai nivedya vinayānnirvedaṃ gatavāsanaḥ / (1170.1) Par.?
pradakṣiṇīkṛtya guruṃ gantumabhyudyayau śukaḥ // (1170.2) Par.?
kṣaṇaṃ putra pratīkṣasva yāvattvaddarśanāmṛtaiḥ / (1171.1) Par.?
prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ // (1171.2) Par.?
nirakṣepaḥ sa gatvātha samāruhya gireḥ śiraḥ / (1172.1) Par.?
niḥśabdaḥ sa same deśe sarvajñaḥ samupāviśat // (1172.2) Par.?
ullaṅghanākrameṇaiva granthibandhānvimucya saḥ / (1173.1) Par.?
tejasyekarase tejo dhṛtvā hemnīva kāñcanam // (1173.2) Par.?
raviṃ vāyuṃ jalaṃ bhūmiṃ praviśya gaganaṃ tathā / (1174.1) Par.?
viśvāviṣkārakalayā śūnyāśūnyasamāśrayaḥ // (1174.2) Par.?
vihasyotpatya sahasā saśarīro 'pyadehavat / (1175.1) Par.?
samīravadasaktāṅgaḥ khe yayau vainateyavat // (1175.2) Par.?
taṃ prāptaṃ paramāṃ siddhiṃ devagandharvayoṣitaḥ / (1176.1) Par.?
avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ // (1176.2) Par.?
so 'bravīddevatāḥ sarvā vicinvānasya māṃ pituḥ / (1177.1) Par.?
pralāpinaḥ prativaco deyaṃ sarvābhirāśrame // (1177.2) Par.?
ityuktvā sa samullaṅghya kṣipramaṣṭavidhaṃ tamaḥ / (1178.1) Par.?
tyaktvā rajaḥ saptavidhaṃ sattvaṃ cotsṛjya kevalam // (1178.2) Par.?
ulkāpātaiḥ sa digdāhaiḥ kampite bhuvanatraye / (1179.1) Par.?
nirvyañjanaṃ nirguṇaṃ ca brāhmaṃ tejaḥ samāviśat // (1179.2) Par.?
sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam / (1180.1) Par.?
dvidhā vyadhādalagnāṅgastato devāḥ svayaṃ yayuḥ // (1180.2) Par.?
atha mandākinītīre kacatkāñcanapaṅkaje / (1181.1) Par.?
utphullodāramandārapārijātamanohare // (1181.2) Par.?
snānakelīratā loladṛśastridaśayoṣitaḥ / (1182.1) Par.?
hemakumbhopamakucāḥ pīnoruśroṇimaṇḍalāḥ // (1182.2) Par.?
śyāmaromalatākāntatanumadhyā vivāsasaḥ / (1183.1) Par.?
vītarāgaṃ śukaṃ dṛṣṭvā tasthurvismayaniścalāḥ // (1183.2) Par.?
taṃ kāmakañcukottīrṇaṃ tāḥ samunmuktakañcukāḥ / (1184.1) Par.?
kāntaṃ dadṛśurekāgram asaṃkocakuñcitāḥ // (1184.2) Par.?
vātaskandhānatikramya yāte tasminsutapriyaḥ / (1185.1) Par.?
tamanveṣṭuṃ samabhyāyādvyāsastūrṇaṃ vihāyasā // (1185.2) Par.?
hā putreti piturvācaṃ śrutvā sarvāntarātmatām / (1186.1) Par.?
avāptaḥ śuddhacinmātro bhoḥśabdamakarocchukaḥ // (1186.2) Par.?
śūnyākārasya śabdena tasya pratiravaṃ nagāḥ / (1187.1) Par.?
cakruḥ saiva sthitirabhūtpratiśrutvā sa bhūbhṛtām // (1187.2) Par.?
līne tataḥ pare dhāmni śuke tanayavatsalaḥ / (1188.1) Par.?
vyāso nyaṣīdaddyusarittīre hemaśilātale // (1188.2) Par.?
taṃ dṛṣṭvāpsaraso vārikrīḍāsaktāḥ parasparam / (1189.1) Par.?
gātre nidhāya vāsāṃsi hriyā saṃkocamāyayuḥ // (1189.2) Par.?
tataḥ śokasamākrāntaṃ tamapi jñānabhāskaram / (1190.1) Par.?
sametyāśvāsya vidadhe vītaśokaṃ śivaḥ svayam // (1190.2) Par.?
śukātipātanam || 91 ||
eka eva paro devaḥ ko vedya iti bhūbhujā / (1191.1) Par.?
pṛṣṭo 'bravīcchāntanavo dhyātvā nārāyaṇaṃ hṛdi // (1191.2) Par.?
nāradena purābhyetya badaryāśramamīśvaraḥ / (1192.1) Par.?
nārāyaṇo darśanāya prārthitastamabhāṣata // (1192.2) Par.?
viṣṇoravyaktarūpasya caturdhā vyaktarūpiṇaḥ / (1193.1) Par.?
icchāmātrasamunmeṣo naraścāhaṃ ca nārada // (1193.2) Par.?
ekāyanair ekadevair ekavratadharaiḥ sadā / (1194.1) Par.?
sa vibhurdṛśyate yuktairjñānanirdhūtakalmaṣaiḥ // (1194.2) Par.?
śvetadvīpamito gatvā viṣṇurūpānanāmayān / (1195.1) Par.?
viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān // (1195.2) Par.?
iti śrutvā munirabhūttaccittastatparāyaṇaḥ / (1196.1) Par.?
prayayau ca paraṃ draṣṭuṃ kāraṇaṃ viṣṇumavyayam // (1196.2) Par.?
ekatena dvitenāpi tritena ca tapasvinā / (1197.1) Par.?
vastrayajñasadasyairyaḥ śvetadvīpe purā stutaḥ // (1197.2) Par.?
śvetadvīpaṃ samāsādya nārado rucirānnarān / (1198.1) Par.?
dadarśa śaśikarpūratuṣārarajataprabhān // (1198.2) Par.?
tānpraṇamya sa sattvasthairmanasā taiśca vanditaḥ / (1199.1) Par.?
divyairmantrapadairviṣṇuṃ tuṣṭāva racitāñjaliḥ // (1199.2) Par.?
oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra / (1200.1) Par.?
ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ / (1200.2) Par.?
nānāvarṇaṃ tato 'paśyajjyotīrūpaṃ sanātanam // (1200.3) Par.?
jitantādyena mantreṇa stūyamānaṃ sitairnaraiḥ / (1201.1) Par.?
taṃ viśvavyāpinaṃ dṛṣṭvā kṛtakṛtyo yayau muniḥ // (1201.2) Par.?
ityevaṃ nāradādanyo na dadarśa tamīśvaram / (1202.1) Par.?
so 'vyaktaḥ paramo viṣṇurbhūtānāṃ prabhavo 'vyayaḥ / (1202.2) Par.?
anādinidhanaḥ śuddho vedyaḥ sūkṣmo nirañjanaḥ // (1202.3) Par.?
nārāyaṇīyam || 92 ||
nivṛttadharmamākarṇya śāntaye dharmajanmanā / (1203.1) Par.?
punarāśramiṇāṃ dharmaṃ pṛṣṭaḥ prāha suravrataḥ // (1203.2) Par.?
gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam / (1204.1) Par.?
kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ // (1204.2) Par.?
padmo nāma mahānnāgo naimiṣe gomatītaṭe / (1205.1) Par.?
sa jānātīti vipreṇa sa pṛṣṭo 'tithirabravīt // (1205.2) Par.?
tatastadvacasā gatvā gomatītīramagryajaḥ / (1206.1) Par.?
vāreṇa sūryarathagaṃ na dadarśa bhujaṅgamam // (1206.2) Par.?
sthitvā tatra nirāhāro dināni katiciddvijaḥ / (1207.1) Par.?
nāgaṃ dadarśa taṃ prāptaṃ dṛṣṭvā papraccha kautukam // (1207.2) Par.?
brūhi tāvadidaṃ nāga tvayā ravirathasthitau / (1208.1) Par.?
divi dṛṣṭaṃ kimāścaryaṃ paścāddharmaṃ pravakṣyasi // (1208.2) Par.?
ityākarṇyābravīnnāgo dṛṣṭaṃ mārtaṇḍavartmani / (1209.1) Par.?
rathasya cakraṃ vāreṇa balena vahatā mayā // (1209.2) Par.?
aṃśuśākhāsahasreṣu raveḥ śakunayo yathā / (1210.1) Par.?
tiṣṭhanti devāḥ siddhāśca munayaśceti kautukam // (1210.2) Par.?
karairgṛhītvā tyajati payo bhūmau praviśya ca / (1211.1) Par.?
paśyatyalakṣitaḥ sarvaṃ bhagavāniti kautukam // (1211.2) Par.?
sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat / (1212.1) Par.?
purā prabhāvānmadhyāhne martyalokātsamudgataḥ / (1212.2) Par.?
dṛṣṭo mayā mahāsattvo ravistasyāgrahītkaram // (1212.3) Par.?
sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat / (1213.1) Par.?
tejastejasi saṃlīnaṃ dṛṣṭvāsmābhirdivākaraḥ / (1213.2) Par.?
pṛṣṭaḥ ko 'yamiti śrīmānharṣapūrṇo 'bravīdraviḥ // (1213.3) Par.?
uñchavṛttirayaṃ siddhaḥ kāpotīṃ vṛttimāśritaḥ / (1214.1) Par.?
madīyaṃ dhāma yāto 'sāvityetadapi kautukam // (1214.2) Par.?
śrutveti nāgādvipro 'bhūtpraharṣavikacānanaḥ / (1215.1) Par.?
avāntarakathāvāptasvābhidheyopadeśavāk // (1215.2) Par.?
āmantrya pannagaṃ vipro vidhāya cyavanaṃ gurum / (1216.1) Par.?
uñchavrato yayau siddhiṃ gīyamānaḥ surairdivi // (1216.2) Par.?
cyavanānnāradenaitattasmājjambhaladviṣā / (1217.1) Par.?
śakrācca vasubhistebhyo mayā mattastvayā śrutam // (1217.2) Par.?
mokṣadharmāḥ || 93 ||
śamaṃ vividhamākarṇya dharmarājaḥ pitāmaham / (1218.1) Par.?
babhāṣe śokavivaśaścintayanbāndhavakṣayam // (1218.2) Par.?
aho batāhaṃ saṃsāre dhuryaḥ kilbiṣakāriṇām / (1219.1) Par.?
sarvasvajanasaṃhāre nīto daivena hetutām // (1219.2) Par.?
jāyeta mādṛśaḥ ko 'nyaḥ sadṛśo mama duṣkṛtī / (1220.1) Par.?
pitāmaha śarairyastvāṃ ghātayitvā nirīkṣate // (1220.2) Par.?
dhanyaḥ suyodhanastāta dhiṅ māṃ puṇyairnirākṛtam / (1221.1) Par.?
bandhūnāṃ tvatpradhānānāṃ yaḥ kṣaye sākṣitāṃ gataḥ // (1221.2) Par.?
śaiśave kṣaumavasanaṃ yasyāṅke laḍatā mayā / (1222.1) Par.?
mlāpitaṃ rājyalubdhena sa eva nihato bhavān // (1222.2) Par.?
śrutvā yudhiṣṭhireṇaitadvaktuṃ śantanunandanaḥ / (1223.1) Par.?
tamūce mā kṛthāḥ putra mithyaivānuśayavyathām // (1223.2) Par.?
paratantramidaṃ sarvaṃ jagatsvayamanīśvaram / (1224.1) Par.?
svakarmamudrito lokaḥ prāpnotyeva bhavābhavam // (1224.2) Par.?
brāhmaṇī gautamī nāma putrakaṃ putravatsalā / (1225.1) Par.?
daṣṭaṃ dadarśa sarpeṇa gatāsuṃ kānane purā // (1225.2) Par.?
tāṃ dṛṣṭvā putraśokārtāṃ lubdhako 'rjunakābhidhaḥ / (1226.1) Par.?
baddhvā taṃ sarpamādāya jagādābhyetya gautamīm // (1226.2) Par.?
ayaṃ putrasya te hantā mayā baddho bhujaṅgamaḥ / (1227.1) Par.?
brūhi yāvatkṣipāmyenaṃ vahnau śastreṇa hanmi vā // (1227.2) Par.?
śrutvaitallubdhakavaco vivignā prāha gautamī / (1228.1) Par.?
varākaḥ pannago nāyamajñānādvadhamarhati // (1228.2) Par.?
antavantyeva bhūtāni niyatāvadhi mudrayā / (1229.1) Par.?
upayānti svayaṃ mṛtyuṃ hantā kaścinna kasyacit // (1229.2) Par.?
tasmādasminna kopo me kutaḥ kope 'pi nigrahaḥ / (1230.1) Par.?
jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ // (1230.2) Par.?
ityukto 'pyasakṛdvyādhastayā sarpavadhe matim / (1231.1) Par.?
na tatyāja yadā kopāttadā dīno 'vadatphaṇī // (1231.2) Par.?
hato 'yaṃ mṛtyunā bālo yo māṃ preritavānsvayam / (1232.1) Par.?
asvatantrasya kā śaktistadā jñātikramānmama // (1232.2) Par.?
pannagenetyabhihite lubdhakaḥ punarabravīt / (1233.1) Par.?
kāraṇena tvayā sarpa nīto 'yaṃ mṛtyunā śiśuḥ // (1233.2) Par.?
na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā / (1234.1) Par.?
nīto bhavadvidhā yāvadyātāḥ sarpa na hetutām / (1234.2) Par.?
vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ // (1234.3) Par.?
iti bruvāṇe bahuśaḥ kopādvyādhe bhujaṅgamam / (1235.1) Par.?
svayamanigrahānmṛtyurabhyetya tamabhāṣata // (1235.2) Par.?
nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa / (1236.1) Par.?
prerako bhagavānkālaḥ sarvaṃ kṣayati saṃkṣaye // (1236.2) Par.?
kālena kalitāste te bhāvāstrailokyavartinaḥ / (1237.1) Par.?
spṛśantyabhāvapadavīṃ bhavanti ca punaḥ punaḥ // (1237.2) Par.?
ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt / (1238.1) Par.?
nāhaṃ na mṛtyurno sarpaḥ prabhurbālanipātane // (1238.2) Par.?
svakarmabhirayaṃ loko labhate nidhanodayau / (1239.1) Par.?
karmasūtrairviceṣṭante narā yantramayā iva // (1239.2) Par.?
jāyate vardhate bhuṅkte prasūte modate punaḥ / (1240.1) Par.?
jīryate kṣīyate vāpi na jantuḥ karmaṇā vinā // (1240.2) Par.?
iti kālena kathite sarpaṃ tatyāja lubdhakaḥ / (1241.1) Par.?
pṛthagyayuśca te sarve naṣṭaśokā ca gautamī // (1241.2) Par.?
ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ / (1242.1) Par.?
karmaṇā nidhanaṃ yātānmā śucaḥ pṛthivīdharān // (1242.2) Par.?
gautamīsarpamṛtyulubdhakasaṃvādaḥ || 94 ||
gṛhāśrame kena mṛtyurvartamānena dharmataḥ / (1243.1) Par.?
jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt // (1243.2) Par.?
ikṣvākuvaṃśajo rājā māhiṣmatyāmabhūtpurā / (1244.1) Par.?
śrīmānsuyodhano nāma smarendradhanadopamaḥ // (1244.2) Par.?
taṃ narmadā nadī dṛṣṭvā snātaṃ kamalalocanam / (1245.1) Par.?
akāmayata kāmārtā vilāsalalitākṛtim // (1245.2) Par.?
tasyāmajījanatkanyāṃ rājā rājīvalocanām / (1246.1) Par.?
kāntāṃ sudarśanāṃ nāma nayanānandidarśanām // (1246.2) Par.?
tāṃ yauvanavatīṃ kāle bhagavānvīkṣya pāvakaḥ / (1247.1) Par.?
smarākulo narapatiṃ yayāce brāhmaṇākṛtiḥ // (1247.2) Par.?
nirdhanāvajñayā tasmai tāṃ yadā na dadau nṛpaḥ / (1248.1) Par.?
tadā tasya sa yajñe 'gniḥ prāyātkopādadarśanam // (1248.2) Par.?
ṛtvigbhiratha saptārcirniyamena prasāditaḥ / (1249.1) Par.?
svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti // (1249.2) Par.?
tataḥ pratyakṣavapuṣe tasmai rājā sudarśanāt / (1250.1) Par.?
prahṛṣṭastanayāṃ prādātprāpya tatsaṃnidhiṃ makhe // (1250.2) Par.?
rājñā tenārthito 'dyāpi māhiṣmatyāṃ hutāśanaḥ / (1251.1) Par.?
āste sadā saṃnihitaḥ kṣapayansarvaviplavān // (1251.2) Par.?
sudarśanāyāṃ nayo babhūvātha vibhāvasoḥ / (1252.1) Par.?
kāntaḥ sudarśano nāma guṇaratnamahodadhiḥ // (1252.2) Par.?
sutā moghavato rājñaḥ kāntāṃ moghavatīṃ yuvā / (1253.1) Par.?
sa lebhe kṣīṇavāṇasya navā śaktiṃ manobhuvaḥ // (1253.2) Par.?
tayā saha kurukṣetre gṛhī dharmapade sthitaḥ / (1254.1) Par.?
cakre mṛtyujaye yatnaṃ so 'rthikalpadrumastadā // (1254.2) Par.?
abhagnapraṇayāḥ kāryāḥ sarvathārthimanorathāḥ / (1255.1) Par.?
ityūce sa sadā jāyāṃ dharmasabrahmacāriṇīm // (1255.2) Par.?
dharmād acyavatastasya chidraprekṣī sadābhavat / (1256.1) Par.?
pracchannaḥ sarvato mṛtyurna cāntaramavāptavān // (1256.2) Par.?
tataḥ kadācididhmārthaṃ svayaṃ yāte sudarśane / (1257.1) Par.?
atithiḥ kaścidabhyetya tadbhāryāṃ brāhmaṇo 'bravīt // (1257.2) Par.?
ātithyaṃ kriyatāṃ subhru rājaputri mama tvayā / (1258.1) Par.?
yadi dharmaḥ pramāṇaṃ te tanmāṃ bhaja sulocane // (1258.2) Par.?
iti bruvāṇaḥ sa tayā vārito 'pyaparairvaraiḥ / (1259.1) Par.?
tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ // (1259.2) Par.?
dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā / (1260.1) Par.?
tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam // (1260.2) Par.?
asmin avasare gehadvārametya sudarśanaḥ / (1261.1) Par.?
ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata // (1261.2) Par.?
sā bhartrā sahasāhūtā na ca prāptā dvijāntikam / (1262.1) Par.?
dolāvilolahṛdayā tasthau lajjākulā kṣaṇam // (1262.2) Par.?
tato gṛhāntarādvipraḥ sudarśanamabhāṣata / (1263.1) Par.?
iyaṃ mayā tava vadhūrarthitātithinā ratam // (1263.2) Par.?
prāptā nādyāpi śayanaṃ prāptaśca tvaṃ gṛhādhipaḥ / (1264.1) Par.?
kimatra manyase yuktamityuktvā virarāma saḥ // (1264.2) Par.?
atrāntare channavapurmṛtyurādāya mudgaram / (1265.1) Par.?
labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ // (1265.2) Par.?
tataḥ sudarśano vipramuvācāvikṛtāśayaḥ / (1266.1) Par.?
niḥśaṅko madgirā brahmanramasva mama bhāryayā // (1266.2) Par.?
ityukte vahniputreṇa gaganātsādhu sādhviti / (1267.1) Par.?
śabdo babhūva vipulaḥ sahasā tridivaukasām // (1267.2) Par.?
atithirviprarūpaṃ sa parityajya mahākṛtiḥ / (1268.1) Par.?
uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam // (1268.2) Par.?
dharmo 'haṃ dampatī prāpto yuvāṃ jijñāsurāśrame / (1269.1) Par.?
akhaṇḍitaṃ ca yuvayordṛṣṭaṃ sattvamidaṃ mayā // (1269.2) Par.?
adhṛṣṭā tejasā ceyaṃ tvadbhāryā kena laṅghyate / (1270.1) Par.?
dvidhātmānaṃ vibhajyaiṣā yogenaughavatī nadī / (1270.2) Par.?
bhaviṣyati kṣitau puṇyā nityaṃ tvāṃ cānuyāsyati // (1270.3) Par.?
ityuktvāntardadhe dharmo mṛtyuśca vimukho yayau / (1271.1) Par.?
sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ // (1271.2) Par.?
sudarśanopākhyānam || 95 ||
viśvāmitreṇa samprāptaṃ brāhmaṇyaṃ durlabhaṃ katham / (1272.1) Par.?
pṛṣṭo yudhiṣṭhireṇeti gāṅgeyaḥ punarabravīt // (1272.2) Par.?
kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat / (1273.1) Par.?
putrī satyavatī nāma tasyābhūnmṛgalocanā // (1273.2) Par.?
ṛcīkastāṃ munivaraḥ śulkalabhyāmavāptavān / (1274.1) Par.?
hayānāṃ śyāmakarṇānāṃ sahasreṇenduvarcasām // (1274.2) Par.?
sa tayā śīlaśālinyā yatnādārādhito muniḥ / (1275.1) Par.?
yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ // (1275.2) Par.?
tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram / (1276.1) Par.?
caruṃ ca prāpya maddattaṃ putriṇītyavadanmuniḥ // (1276.2) Par.?
varamevaṃ samāsādya hṛṣṭā mātre nyavedayat / (1277.1) Par.?
tadgirā vyatyayaṃ cakre vṛkṣayoḥ pāyase tathā // (1277.2) Par.?
tacca jñātvā munirjāyāmuvāca jñānalocanaḥ / (1278.1) Par.?
tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati // (1278.2) Par.?
tacchrutvā duḥkhasaṃtaptā yayāce sā muniṃ punaḥ / (1279.1) Par.?
kṣatrācārastu me pautro mā putra iti mūrchitā // (1279.2) Par.?
evamastviti tenokte lebhe satyavatī sutam / (1280.1) Par.?
jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ // (1280.2) Par.?
gādhipatnī ca kālena viśvāmitramajījanat / (1281.1) Par.?
vṛkṣapāyasayoryo 'bhūdvyatyayādbrāhmaṇāgraṇīḥ // (1281.2) Par.?
viśvāmitrotpattiḥ || 96 ||
ānṛśaṃsyaguṇaṃ rājñā punaḥ pṛṣṭaḥ suravrataḥ / (1282.1) Par.?
uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ // (1282.2) Par.?
sa viddho viṣadagdhena śareṇa mṛgagāminā / (1283.1) Par.?
lubdhakena yayau śoṣaṃ spṛṣṭo dāvānalairiva // (1283.2) Par.?
taṃ parityajya yāteṣu niṣphalaṃ sarvapatriṣu / (1284.1) Par.?
eka eva śukastasthau satāṃ prītiracañcalā // (1284.2) Par.?
nidāghaploṣaparuṣe phalapuṣpavivarjite / (1285.1) Par.?
sthitaṃ tatra śukaṃ vīkṣya śakro 'bhyetya tamabravīt // (1285.2) Par.?
svacchacchāyāphalādyeṣu vṛkṣeṣu vigatadyutiḥ / (1286.1) Par.?
kiṃ tvayāyaṃ śritaḥ śākhī tyaktvainaḥ cara nirvṛtaḥ // (1286.2) Par.?
athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate / (1287.1) Par.?
samānā sukhaduḥkheṣu sajjanaiḥ saha saṃgatiḥ // (1287.2) Par.?
yatroṣitaṃ ca bhuktaṃ ca vihṛtaṃ ca yathāsukham / (1288.1) Par.?
tasminkālahataiśvarye palāyante na sādhavaḥ // (1288.2) Par.?
maghavānetadākarṇya toṣādvṛkṣaṃ sudhākaṇaiḥ / (1289.1) Par.?
cakāra sahasoddīrṇapatrapuṣpaphalākulam // (1289.2) Par.?
ānṛśaṃsyātsa ca śukaḥ prayayau paramāṃ gatim / (1290.1) Par.?
evaṃ dākṣiṇyasadṛśo nāparo vidyate guṇaḥ // (1290.2) Par.?
śukaśakrasaṃvādaḥ || 97 ||
daivaṃ sapauruṣaṃ rājñā bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / (1291.1) Par.?
ubhayoḥ saṃgamaḥ siddhyai viyogo niṣphalo 'nayoḥ // (1291.2) Par.?
anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim / (1292.1) Par.?
pauruṣaṃ karma puruṣairyathā yatra yadā kṛtam / (1292.2) Par.?
tathā tatra tadābhyetya visaṃvādo na dṛśyate // (1292.3) Par.?
dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām / (1293.1) Par.?
dṛśyante dhanyatāstāstā rājyasvargatibhūtibhiḥ // (1293.2) Par.?
daivapurukārīyam || 98 ||
ke pūjyā iti pārthena pṛṣṭo 'vādītsuravrataḥ / (1294.1) Par.?
sadā dvijātayaḥ pūjyāste sarvatra parāyaṇam // (1294.2) Par.?
narau janmāntare pūrvaṃ kapijambukatāṃ gatau / (1295.1) Par.?
jātismarau dadṛśatuḥ śmaśānaṃ suhṛdau mithaḥ // (1295.2) Par.?
tatroce vānaraḥ premṇā śṛgālaṃ svinnamānasaḥ / (1296.1) Par.?
karmaṇā kena yāto 'si śavamāṃsāśitāmiti // (1296.2) Par.?
pratiśrutya mayā pūrvaṃ na vitīrṇaṃ dvijanmane / (1297.1) Par.?
sārgālīṃ yonimāpannastenāhamiti so 'bravīt // (1297.2) Par.?
etadeva śṛgālena pṛṣṭaḥ provāca vānaraḥ / (1298.1) Par.?
brāhmaṇānavamanyāhaṃ prayātaḥ kapitāmiti // (1298.2) Par.?
brāhmaṇātikrameṇaiva bhajante tāmasīṃ daśām / (1299.1) Par.?
tasmātsarvātmanā viprāḥ pūjyāḥ kuśalamicchatā // (1299.2) Par.?
brāhmaṇamāhātmyam || 99 ||
asavarṇopadeṣṭāraḥ kiṃ na syuḥ śreyasāṃ padam / (1300.1) Par.?
viprā iti punaḥ pṛṣṭo rājñā śāntanavo 'bravīt // (1300.2) Par.?
purā vane śūdramuner brahmarṣir abhavat sakhā / (1301.1) Par.?
kadācitso 'rthitaḥ śrāddhe śūdreṇāgāttadāśramam // (1301.2) Par.?
pitṛkarmaṇi tasyāsau havyakavyopadeśakṛt / (1302.1) Par.?
pūrvaṃ śeṣāṃ bṛsīmetāṃ kuruṣvetyavadanmuniḥ // (1302.2) Par.?
tataḥ kālena mahatā kṣapayitvā kalevaram / (1303.1) Par.?
karmaśeṣopabhogāya tau janmāntaramāpatuḥ // (1303.2) Par.?
sa śūdro 'bhūtkṣitipatiḥ sa brahmarṣiḥ purohitaḥ / (1304.1) Par.?
tasya rājño 'bhavalluptajñāno naṣṭākhilasmṛtiḥ // (1304.2) Par.?
svastipuṇyāhavādeṣu nṛpo jātismaraḥ satām / (1305.1) Par.?
sadā jahāsa taccāsau nṛpaṃ papraccha lajjitaḥ // (1305.2) Par.?
pṛṣṭaḥ śapathadānena bhūpatirhāsakāraṇam / (1306.1) Par.?
purohitaṃ rahaḥ prāha śūdro 'hamabhavaṃ purā // (1306.2) Par.?
brahmarṣiśca bhavānmahyamupadeśaṃ vyadhātsakṛt / (1307.1) Par.?
tenādya suravandyo 'pi prāpto 'syanucitāṃ daśām // (1307.2) Par.?
śrutvaitatsahasā smṛtvā tapase sa yayau muniḥ / (1308.1) Par.?
evaṃ naivopadeṣṭā syādavarāṇāṃ dvijottamaḥ // (1308.2) Par.?
gurūpadiṣṭam || 100 ||
kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ / (1309.1) Par.?
pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt // (1309.2) Par.?
subhageṣu pragalbheṣu dakṣeṣūjjvalakarmasu / (1310.1) Par.?
jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ // (1310.2) Par.?
utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ / (1311.1) Par.?
kṛtajñāḥ kelisadanaṃ sadācārāḥ sadā mama // (1311.2) Par.?
pativratām akalahām alaulyām akutūhalām / (1312.1) Par.?
aviprakīrṇabhāṇḍāṃ ca gatanidrāṃ bhaje striyam // (1312.2) Par.?
matteṣu kuñjarendreṣu hayeṣu vṛṣabheṣu ca / (1313.1) Par.?
phullāravindavṛndeṣu śaraccandrakareṣu ca // (1313.2) Par.?
nadīṣu haṃsahāsāsu rājadrājaraṇeṣu ca / (1314.1) Par.?
vaneṣu munipuṇyeṣu yajñeṣu ca vasāmyaham // (1314.2) Par.?
etacchrutvā punarbhīṣmamapṛcchatpāṇḍunandanaḥ / (1315.1) Par.?
sparśādhikyaṃ kimu strīṇāṃ nṛṇāṃ vā saṃgameṣviti // (1315.2) Par.?
so 'bravīdabhavadyajvā bhṛṅgāśvo nāma bhūpatiḥ / (1316.1) Par.?
yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ // (1316.2) Par.?
pratikūlaṃ sa śaktasya yajñamagniṣṭutaṃ punaḥ / (1317.1) Par.?
ājahāra jagāmāsya śatrutāṃ yena vāsavaḥ // (1317.2) Par.?
sa kadācinmṛgaprepsurvājinā vipine vrajan / (1318.1) Par.?
indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ // (1318.2) Par.?
so 'paśyadagre vipulaṃ saraḥ sphaṭikanirmalam / (1319.1) Par.?
lolakalloladolāṅkaṃ keliveśma himatviṣaḥ // (1319.2) Par.?
tasminsa sahasā snātaḥ pāyayitvā turaṅgamam / (1320.1) Par.?
abhavallalanārūpaḥ pīnaśroṇipayodharaḥ // (1320.2) Par.?
sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm / (1321.1) Par.?
nivedya nijavṛttāntaṃ rājye putraśataṃ vyadhāt // (1321.2) Par.?
strīrūpaḥ so 'tha vijanaṃ tyaktarājyastapovanam / (1322.1) Par.?
prayayau kalayannantarvidherutsāhavāmatām // (1322.2) Par.?
tatra taṃ kāminīrūpamakāmayata tāpasaḥ / (1323.1) Par.?
patanti ṣaṭpadāstatra yatra yatra sarojinī // (1323.2) Par.?
tasmādasūta putrāṇāṃ sa śataṃ balaśālinām / (1324.1) Par.?
kāntāvapurabhūnnityaṃ teṣu cātyantavatsalaḥ // (1324.2) Par.?
pūrvaputrānathābhyetya puṃstvajātānuvāca saḥ / (1325.1) Par.?
strītvajātaiḥ sutaistaistairvasudhā saha bhujyatām // (1325.2) Par.?
tadgirā miśratāṃ yātaṃ tataḥ putraśatadvayam / (1326.1) Par.?
bubhuje bhuvamamlānayaśovikramaśāsanām // (1326.2) Par.?
atrāntare samabhyetya viprarūpī śatakratuḥ / (1327.1) Par.?
bhedena rājaputrāṇāṃ vidadhe kalahodayam // (1327.2) Par.?
tataste yudhi saṃnaddhā rājyahetoḥ parasparam / (1328.1) Par.?
kṛtvā sainyakṣayaṃ ghoraṃ niḥśeṣāḥ pralayaṃ yayuḥ // (1328.2) Par.?
bhedātprayāte nidhanaṃ yudhi putraśatadvaye / (1329.1) Par.?
bhṛṅgāśvo lalanārūpaḥ śuśoca karuṇasvanam // (1329.2) Par.?
tamindro brāhmaṇavapurdṛṣṭvā śrutvā ca tatkathām / (1330.1) Par.?
pralīnamanyuḥ kāruṇyāduvāca vihasanmuhuḥ // (1330.2) Par.?
śakro 'haṃ tava putrāste mayā vipriyakāriṇaḥ / (1331.1) Par.?
bheditā nādhunā vairamāpanne tvayi me nṛpa // (1331.2) Par.?
putrāṇāṃ śatamekaṃ te madvarādadya jīvatu / (1332.1) Par.?
yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā // (1332.2) Par.?
ityukte devarājena bhṛṅgāśvastamayācata / (1333.1) Par.?
jīvitaṃ strītvajātānāṃ putrāṇāṃ praṇatānanaḥ // (1333.2) Par.?
tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān / (1334.1) Par.?
tyaktvā strītvaprajāteṣu putreṣu snihyati bhavān // (1334.2) Par.?
iti pṛṣṭo maghavatā babhāṣe strīvapurnṛpaḥ / (1335.1) Par.?
snehavātsalyarāgāṇāṃ lalanā eva mandiram // (1335.2) Par.?
śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ / (1336.1) Par.?
strīrūpaṃ tu parityajya puruṣo bhava madvarāt // (1336.2) Par.?
ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham / (1337.1) Par.?
strīṇāṃ sparśeṣu yā prītiḥ sā puṃbhirlabhyate kutaḥ // (1337.2) Par.?
daivātsamanubhūyedaṃ suciraṃ prakṛtidvayam / (1338.1) Par.?
etāvadeva jāne 'haṃ yatprīterbhājanaṃ striyaḥ // (1338.2) Par.?
kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām / (1339.1) Par.?
sarvātmanā nirvṛtijīvaśūnyaṃ bhave bhave jīvitameva kāntāḥ // (1339.2) Par.?
yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ / (1340.1) Par.?
jagāma jīvayitvāsya prītaḥ putraśatadvayam // (1340.2) Par.?
bhṛṅgāśvopākhyānam || 101 ||
śrutvaitaddharmatanayaḥ punargāṅgeyamabravīt / (1341.1) Par.?
māhātmyaṃ śrotumicchāmi devasya tripuradviṣaḥ // (1341.2) Par.?
iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ / (1342.1) Par.?
māhātmyaṃ devadevasya vaktumarhati keśavaḥ // (1342.2) Par.?
harireva haraṃ vetti haro vetti tathā harim / (1343.1) Par.?
ekaiva mūrtiranayoḥ kāraṇāddvaitamāśritā // (1343.2) Par.?
iti devavratenokte murārirdharmajanmanā / (1344.1) Par.?
pṛṣṭaḥ śaśāṅkacūḍasya prabhāvaṃ prayato 'vadat // (1344.2) Par.?
putrārthinī jāmbavatī priyā provāca māṃ purā / (1345.1) Par.?
pradyumnasadṛśaṃ deva tvattaḥ putraguṇocitam / (1345.2) Par.?
prāptumicchāmi saṃkalpaḥ pūryatāmeṣa me tvayā // (1345.3) Par.?
ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā / (1346.1) Par.?
dhyātvā muhūrtaṃ putrārthī prayātamupasevanam // (1346.2) Par.?
athāruhya gireḥ śaṅke purā munitapovanam / (1347.1) Par.?
apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame // (1347.2) Par.?
prahṛṣṭaṃ jyeṣṭhavayasaṃ pinākivarabhūṣitam / (1348.1) Par.?
dīptaṃ tapobhirvividhaiḥ pūrṇalāvaṇyavigraham // (1348.2) Par.?
praśāntaramaṇīyena satvenānandadāyinā / (1349.1) Par.?
kirantaṃ madhurodāranirvāṇāmṛtavāhinīm // (1349.2) Par.?
taṃ vilokya praṇamyāhaṃ pūjāmādāya tatkṛtām / (1350.1) Par.?
tatsaṃbhāṣaṇasaṃjātaparānandamayo 'bhavam // (1350.2) Par.?
sa māmuvāca praṇataṃ prītyā jñānavilocanaḥ / (1351.1) Par.?
devaṃ giriśamārādhya tulyaṃ putramavāpsyasi // (1351.2) Par.?
te te trailokyajayinaḥ sukeśipramukhāḥ purā / (1352.1) Par.?
śrūyante śaṃkaravarātprāptāḥ śakrādhikaṃ padam // (1352.2) Par.?
purāsminvyāghrapādasya maharṣeḥ piturāśrame / (1353.1) Par.?
sakṛdāsvādya gokṣīraṃ yācitā jananī mayā // (1353.2) Par.?
payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ / (1354.1) Par.?
pītvāhaṃ virasaṃ duḥkhādabhavaṃ sāśrulocanaḥ // (1354.2) Par.?
athābravīnmāṃ jananī vane putra payaḥ kutaḥ / (1355.1) Par.?
śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit // (1355.2) Par.?
iti māturvacaḥ śrutvā prayāto 'smi tapovane / (1356.1) Par.?
yatnādakaravaṃ tīvraṃ tapo vārṣasahasrikam // (1356.2) Par.?
nānyataḥ prārthaye śakravaraṃ prāptamapi svayam / (1357.1) Par.?
pīyūṣakiraṇottaṃsāddevādanyatra dhūrjaṭeḥ // (1357.2) Par.?
tenālaṃ surarājyena kiṃ mokṣeṇāpi tena me / (1358.1) Par.?
nirvyājabhaktidayito dātā yasminna śaṃkaraḥ // (1358.2) Par.?
ityukto bahuśaḥ śakro mayā bhargānurāgiṇā / (1359.1) Par.?
rūpamaindraṃ parityajya babhūva vṛṣabhadhvajaḥ // (1359.2) Par.?
śūlinaṃ jaṭinaṃ devaṃ vīkṣya candrakalādharam / (1360.1) Par.?
abhavaṃ nirbharānandaprasaradbāṣpanirjharaḥ // (1360.2) Par.?
tataḥ stuto mayā śaṃbhurmahyaṃ kṣīrodadhiṃ dadau / (1361.1) Par.?
ādadhe cāśrame tasminsaṃkalpānmama saṃnidhim // (1361.2) Par.?
taṃ tvamārādhya varadaṃ tapasā pārvatīpatim / (1362.1) Par.?
labhasva tanayaṃ kṛṣṇa tasyātmā tvaṃ sa vā tava // (1362.2) Par.?
uktvaivamupamanyurmāṃ dīkṣitaṃ śivaśāsane / (1363.1) Par.?
ādideśa tapoyoge rahasyaṃ gṛhyatāmiti // (1363.2) Par.?
mantreṇa tadvitīrṇena tapasā ca samāhitaḥ / (1364.1) Par.?
tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam // (1364.2) Par.?
meghajālasamārūḍhaṃ vyomni somaśatojjvalam / (1365.1) Par.?
taṃ vilokyābhinandyāhaṃ stutvā harṣaparo 'bhavam // (1365.2) Par.?
tato yathepsitāndattvā varānmahyaṃ maheśvaraḥ / (1366.1) Par.?
antardadhe sudhāpūrairāpūryeva diśo daśa // (1366.2) Par.?
athopamanyurmāmetya prakṛṣṭaṃ hṛṣṭamabravīt / (1367.1) Par.?
taṇḍiproktāni nāmāni śṛṇu mādhava dhūrjaṭeḥ // (1367.2) Par.?
taṇḍirnāma muniḥ pūrvaṃ guhyairgītaiḥ svayaṃbhuvā / (1368.1) Par.?
trinetraṃ prayataṃ nāmnāṃ tuṣṭāva daśabhiḥ śataiḥ // (1368.2) Par.?
sthāṇo sthirasthite śaṃbho śarva bhāno varaprada / (1369.1) Par.?
hara rudra smarārāte viśva viśveśvareśvara // (1369.2) Par.?
bhava bharga śivāśvāsa bhavānīvallabha prabho / (1370.1) Par.?
śaśāṅkaśakalottaṃsa śiva śānta maheśvara // (1370.2) Par.?
namastubhyaṃ jagatsargasthitisaṃhārakāriṇe / (1371.1) Par.?
brahmopendrendravapuṣe triguṇāya trimūrtaye // (1371.2) Par.?
iti stutipadairdivyairvedaproktaiśca nāmabhiḥ / (1372.1) Par.?
sahasrasaṃkhyaiḥ sa munistuṣṭāva śaśiśekharam // (1372.2) Par.?
evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ / (1373.1) Par.?
agamaṃ garuḍārūḍho dvārakaṃ harṣanirbharaḥ // (1373.2) Par.?
jāmbavatyāstataḥ śrīmānvaṃśamuktāmaṇiḥ sutaḥ / (1374.1) Par.?
sāmbo 'bhavadguṇānyasya jānīṣe dharmanandana // (1374.2) Par.?
iti kṛṣṇena kathitaṃ śrutvā bhīṣmasabhāsadaḥ / (1375.1) Par.?
munayo manasā devaṃ nīlakaṇṭhaṃ vavandire // (1375.2) Par.?
meghavāhanaparva || 102 ||
capalāḥ sahacāriṇyaḥ kathaṃ jāyā nṛṇāmiti / (1376.1) Par.?
punaḥ pṛṣṭaḥ kṣitibhujā babhāṣe jāhnavīsutaḥ // (1376.2) Par.?
aṣṭāvakro muniḥ pūrvaṃ vivāhārthī sulocanām / (1377.1) Par.?
apaśyatsuprabhāṃ nāma vadanyasya muneḥ sutām // (1377.2) Par.?
indukundāṅkurākārasukumāratarākṛtim / (1378.1) Par.?
sa tāmālokya sumukhīṃ yayāce sotsuko munim // (1378.2) Par.?
taṃ vadanyo 'vadadgaccha viśālāṃ diśamuttarām / (1379.1) Par.?
atikramya kuberasya bhavanaṃ bhavasevitam // (1379.2) Par.?
tataḥ pratinivṛttāya tubhyaṃ dāsyāmi suprabhām / (1380.1) Par.?
ityuktaḥ sa vadanyena pratasthe tāṃ diśaṃ śanaiḥ // (1380.2) Par.?
tato himādrimullaṅghya bāhudāṃ ca mahānadīm / (1381.1) Par.?
aśoke vimale snātvā rudrāṇīkūpamāptavān // (1381.2) Par.?
sa kailāsataṭaṃ prāpya dadarśa dhanadālayam / (1382.1) Par.?
hemapaṅkajinītīralasatkalpalatāvanam // (1382.2) Par.?
sādaraṃ pūjitastena rājñā vaiśravaṇena saḥ / (1383.1) Par.?
uvāsa vatsaraṃ sāgraṃ vilāsamaṇiveśmasu // (1383.2) Par.?
ciramapsarasāṃ nṛttairgītairgandharvayoṣitām / (1384.1) Par.?
prītimāsādya vipulāmāmantrya dhanadaṃ yayau // (1384.2) Par.?
tato girīndrānullaṅghya samāṃ maṇimayīṃ bhuvam / (1385.1) Par.?
avatīrya ghanacchāyaṃ prāpa ratnalatāvanam // (1385.2) Par.?
hemapuṣkariṇīśīte sa tasmindivyakānane / (1386.1) Par.?
maṇimauktikajālāṅgaṃ dadarśodāramandiram // (1386.2) Par.?
so 'tha dvārāgramabhyetya tasya vaiḍūryaveśmanaḥ / (1387.1) Par.?
prāpto 'hamatithirdūrādityūce saṃśrayāśayā // (1387.2) Par.?
tataḥ sapta vinirgatya kanyāḥ kamalalocanāḥ / (1388.1) Par.?
divyabhūṣaṇasampannāstasyātithyaṃ pracakrire // (1388.2) Par.?
gṛhaṃ praveśitastābhirhemaratnāsanojjvalam / (1389.1) Par.?
dadarśa maṇiparyaṅke vṛddhāṃ bhāsvarabhūṣaṇām // (1389.2) Par.?
tayā madhuravādinyā prāpya nirdiṣṭamāsanam / (1390.1) Par.?
gataklamaḥ kṣaṇaṃ tasthau munirvismayaniścalaḥ // (1390.2) Par.?
dinānte so 'tha tāḥ prāha yāntu sarvāḥ svamālayam / (1391.1) Par.?
ekaiva śāntahṛdayā paricaryāṃ karotu me // (1391.2) Par.?
ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ / (1392.1) Par.?
ekaiva jaratī tatra tasthau śaśisitāṃśukā // (1392.2) Par.?
aṣṭāvakro 'tha suṣvāpa śayane sparśaśālini / (1393.1) Par.?
vitānālambimandāradāmni svacchottaracchade // (1393.2) Par.?
dvitīyaśayanādvṛddhā samutthāya tataḥ śanaiḥ / (1394.1) Par.?
muneḥ śayyāntikaṃ prāyānnibhṛtā brahmacāriṇaḥ // (1394.2) Par.?
kampamānatanuḥ sātha śayyāmāruhya viklavā / (1395.1) Par.?
muniṃ śītāpadeśena nibiḍaṃ pariṣasvaje // (1395.2) Par.?
āliṅgyamānaḥ sa tayā tasthau kāṣṭhamivācalaḥ / (1396.1) Par.?
paradārapariṣvaṅgaśaṅkāsaktacitāśayaḥ // (1396.2) Par.?
sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī / (1397.1) Par.?
uvāca bhogasaṃkalpabhaṅgaṃ mā me kṛthāḥ prabho // (1397.2) Par.?
idaṃ me ratnabhavanaṃ cāruratnalatāvanam / (1398.1) Par.?
tvadadhīnamakasmānme ceto hi ramate tvayi // (1398.2) Par.?
na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ / (1399.1) Par.?
durgamaṃ nābhijānanti gaṇayanti na ca śramam // (1399.2) Par.?
prayānti puruṣāneva rāgavāgurayā striyaḥ / (1400.1) Par.?
naitāḥ kulānurodhena nivartante na cerṣyayā // (1400.2) Par.?
rāmāsvaruddhaprasaraḥ sarvathā makaradhvajaḥ / (1401.1) Par.?
strī satīti pravādo 'yamekasakteti kā kathā // (1401.2) Par.?
narāntaraṃ prayāntyetā nimnānimnam ivāpagāḥ / (1402.1) Par.?
manmathapreritā nārī vimarṣaṃ bhajate katham // (1402.2) Par.?
yāsāṃ prāṇapaṇenāpi vallabhaṃ suratāmṛtam / (1403.1) Par.?
ityarthamāno 'pi tayā nābhyanandatsa tāṃ muniḥ // (1403.2) Par.?
anyedyurapi sā rātrau tathaiva tamabhāṣata / (1404.1) Par.?
bhajasva svayamāyātāṃ duḥsaho me smarajvaraḥ // (1404.2) Par.?
niṣedho rativāñchāsu nidhanaṃ kila yoṣitām / (1405.1) Par.?
ityuktvā nirvikāraṃ taṃ sā dṛṣṭvā punarabravīt // (1405.2) Par.?
māmuttarāṃ diśaṃ viddhi strīvṛttāntaṃ pradarśitam / (1406.1) Par.?
adhunā tāṃ vadanyasya gatvā prāpnuhi kanyakām // (1406.2) Par.?
etadākarṇya sa munistāmāmantrya savismayaḥ / (1407.1) Par.?
śanaiḥ pratiyayau jñātastrīvṛtto nijamāśramam // (1407.2) Par.?
tato vadanyamabhyetya strīvṛttāntaṃ nivedya tam / (1408.1) Par.?
avāpodvāhavidhinā vitīrṇāṃ tena suprabhām // (1408.2) Par.?
aṣṭāvakradiksaṃvādaḥ || 103 ||
atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā / (1409.1) Par.?
rājñā gatiṃ ca tīrthaṃ ca pṛṣṭaḥ śāntanavo 'bravīt // (1409.2) Par.?
yajeta devānpūrvāhṇe śuciḥ śuklo jitendriyaḥ / (1410.1) Par.?
maṅgalālaṃkṛtaḥ sragvī bhogaiḥ śuddhairmanoramaiḥ // (1410.2) Par.?
pitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ / (1411.1) Par.?
teṣu teṣu ca kāleṣu deśeṣu ca yathāvidhi // (1411.2) Par.?
deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam / (1412.1) Par.?
kīṭakośāsthisaṃspṛṣṭaṃ śrāddhamaśnanti rākṣasāḥ // (1412.2) Par.?
unmattāḥ kṛpaṇāḥ kāṇāḥ kuṣṭhino vṛṣalīvarāḥ / (1413.1) Par.?
cikitsakā vārdhuṣikā gītanṛtyādijīvinaḥ // (1413.2) Par.?
hīnādhikāṅgā guravo brahmavikrayiṇo 'nṛtāḥ / (1414.1) Par.?
anagnayaḥ sattrabhujaḥ kṣattriyāḥ kṣetrajīvinaḥ // (1414.2) Par.?
piśunā vratahīnāśca vedavidyāvivarjitāḥ / (1415.1) Par.?
parihāryāḥ sadā viprāḥ śrāddhaghnā haitukāstathā // (1415.2) Par.?
parasvahāriṇāṃ puṃsāṃ paradārābhigāminām / (1416.1) Par.?
bhagnavratānāṃ lubdhānāṃ niṣiddhakrayyajīvinām // (1416.2) Par.?
vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām / (1417.1) Par.?
vihitācārahīnānāṃ nirayo nilayo 'kṣayaḥ // (1417.2) Par.?
karuṇāpūrṇamanasāṃ tyāgināṃ pātravarṣiṇām / (1418.1) Par.?
kṣamāvatāmāśramiṇāṃ prapākūpasabhākṛtām // (1418.2) Par.?
yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām / (1419.1) Par.?
madyamāṃsaviraktānāṃ svargamārgo nirargalaḥ // (1419.2) Par.?
gautamena purā pṛṣṭaḥ sarvavinmuniraṅgirāḥ / (1420.1) Par.?
uvāca puṇyaṃ tīrthānāṃ tapoyogena sasmitam // (1420.2) Par.?
candrabhāgā vitastā ca kaśmīrasaritastathā / (1421.1) Par.?
munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ // (1421.2) Par.?
bhāgīrathīṃ kauśikīṃ ca rāmaṇīṃ narmadāṃ tathā / (1422.1) Par.?
prayāgaṃ nandikuṇḍaṃ ca vipāśaṃ mānasaṃ saraḥ // (1422.2) Par.?
puṇyatīrthāni cānyāni naraḥ prāpya jitendriyaḥ / (1423.1) Par.?
sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ // (1423.2) Par.?
gaṅgā tu sarvatīrthānāṃ pravaraṃ tīrthamucyate / (1424.1) Par.?
asthimātre yayā spṛṣṭe nṛṇāṃ svargatirakṣayā // (1424.2) Par.?
na te deśā na te śailā na te janapadāḥ kṣitau / (1425.1) Par.?
patākā yasya puṇyasya jāhnavī na vibhāvyate // (1425.2) Par.?
kimapāyamayairyajñaiḥ kiṃ tapobhiḥ śramapradaiḥ / (1426.1) Par.?
jahnukanyāpayaḥpūtaṃ yadi puṇyavatāṃ vapuḥ // (1426.2) Par.?
vyomaśrīmauktikalatā śrīkaṇṭhottaṃsamālikā / (1427.1) Par.?
yātā smṛtipadaṃ yeṣāṃ bhaṅgāyaivākhilainasām // (1427.2) Par.?
gaṅgājalena spṛṣṭānāṃ phalamalpaṃ surālayaḥ / (1428.1) Par.?
śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi // (1428.2) Par.?
etadaṅgirasā proktaṃ niśamya kila gautamaḥ / (1429.1) Par.?
smṛtvā vavande sānandaḥ puṇyāṃ mandākinīṃ muniḥ // (1429.2) Par.?
āṅgirasīyam || 104 ||
kathaṃ prāpyaṃ manuṣyeṇa brāhmaṇyamiti bhūbhujā / (1430.1) Par.?
pṛṣṭo devavrataḥ prāha brāhmaṇyaṃ durlabhaṃ nṛpa // (1430.2) Par.?
piturniyogādyajñārthaṃ mataṅgākhyo dvijanmanaḥ / (1431.1) Par.?
vrajanvāhaṃ pratodena kharaṃ gāḍhamatāḍayat // (1431.2) Par.?
gardabhī vyathitaṃ dṛṣṭvā putraṃ duḥkhāduvāca tam / (1432.1) Par.?
brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ / (1432.2) Par.?
vahainamiti tacchrutvā priyaḥ papraccha tāṃ punaḥ // (1432.3) Par.?
tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ / (1433.1) Par.?
meroḥ śṛṅgādiva śvabhre patito vilalāpa saḥ // (1433.2) Par.?
pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam / (1434.1) Par.?
gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ // (1434.2) Par.?
śakrādapi svayaṃ prāptānnaiva brāhmaṇyamāptavān / (1435.1) Par.?
tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ // (1435.2) Par.?
punaḥ punaḥ sa tapasā dhūmāyitajagattrayaḥ / (1436.1) Par.?
indrādavāpa devatvaṃ na tu brāhmaṇyamuttamam // (1436.2) Par.?
chandodeva iti khyātaḥ sa mataṅgābhidhaḥ purā / (1437.1) Par.?
khecaro 'bhūnmṛgākṣīṇāṃ pūjyaḥ paramavallabhaḥ // (1437.2) Par.?
indramātaṅgam || 105 ||
vītahavyasya nṛpaterbrāhmaṇyaṃ śrūyate kila / (1438.1) Par.?
tadvadeti punaḥ pṛṣṭo rājñā prāha pitāmahaḥ // (1438.2) Par.?
vītahavyasutaiḥ pūrvaṃ hehayairbalavattaraiḥ / (1439.1) Par.?
haryaśvo nāma samare kāśirājo nipātitaḥ // (1439.2) Par.?
kālena tasya putro 'pi punastaireva saṃgare / (1440.1) Par.?
sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ // (1440.2) Par.?
tatsuto 'pi divodāsastaireva yudhi nirjitaḥ / (1441.1) Par.?
bharadvājaprasādātsa lebhe putraṃ pratardanam // (1441.2) Par.?
sa vītahavyatanayānsarvānabhyetya saṃgare / (1442.1) Par.?
jaghāna paramāstrajño bharadvājavaro 'rjitaḥ // (1442.2) Par.?
vītahavyo hatasutaḥ pranaṣṭabalavāhanaḥ / (1443.1) Par.?
pratardanenānusṛtaḥ prayayau śaraṇaṃ bhṛgum // (1443.2) Par.?
bhṛgorāśramamāsādya vītahavyavadhodyataḥ / (1444.1) Par.?
pratardano muniṃ prāha muñcainamiti durmadaḥ // (1444.2) Par.?
tacchrutvā kṣatriyo neha kaścitsarve dvijā vayam / (1445.1) Par.?
ityuvāca bhṛgurbhītastato 'satyādakampata // (1445.2) Par.?
kṣattrābhidhānātprabhraṣṭaṃ śatruṃ jñātvā pratardane / (1446.1) Par.?
yāte bhṛgurvītahavyaṃ satyavāgbrāhmaṇaṃ vyadhāt // (1446.2) Par.?
vītahavyopākhyānam || 106 ||
ke praṇamyā iti punaḥ pṛṣṭaḥ śāntanavo 'bravīt / (1447.1) Par.?
svakarmadharmaniratā hiṃsārāgavivarjitāḥ // (1447.2) Par.?
praṇamyā brāhmaṇā eva pavitracaritavratāḥ / (1448.1) Par.?
yeṣāṃ kopaprasādābhyāṃ śoṣaḥ poṣaśca bhūbhujām // (1448.2) Par.?
bhūmidevāḥ sadā pūjyā yatprasādāddhutāśanaḥ / (1449.1) Par.?
havyaṃ kavyaṃ ca vahati kṛṣṇamityāha nāradaḥ // (1449.2) Par.?
jaye balaṃ bhaye rakṣā bheṣajaṃ vyasanāmaye / (1450.1) Par.?
paraloke 'stu vo viprāḥ śakramityāha śambaraḥ // (1450.2) Par.?
brāhmaṇapraśaṃsā || 107 ||
strīṇāṃ nisargalolānāṃ svabhāvaṃ pāṇḍusūnunā / (1451.1) Par.?
pṛṣṭo durlakṣyacittānāṃ vyājahāra pitāmahaḥ // (1451.2) Par.?
strīsvabhāvaṃ purā pṛṣṭā nāradena surāṅganā / (1452.1) Par.?
jagāda pañcacūlākhyā yathārthaṃ śāpakampitā // (1452.2) Par.?
strī satī strīsvabhāvaṃ ca mādṛśī vaktumarhati / (1453.1) Par.?
śāsanāttava bhītāhaṃ kiṃtu vakṣyāmi tattvataḥ // (1453.2) Par.?
saṃgharṣakṣobhakāriṇyaḥ sodvegāḥ kaluṣāśayāḥ / (1454.1) Par.?
mattā harantyeva vapurnimnagā iva nimnagāḥ // (1454.2) Par.?
apyanviṣṭā na labhyante saṃtyaktā na tyajanti ca / (1455.1) Par.?
vāsanā iva saṃsāre mohanaikaratāḥ striyaḥ // (1455.2) Par.?
prahasanti viṣādinyo hṛṣṭāḥ śocanti helayā / (1456.1) Par.?
rāgiṇyo 'pi priyaṃ ghnanti ko hi tāṃ vetti yoṣitam // (1456.2) Par.?
na kulena na mānena na dhanena na sevayā / (1457.1) Par.?
maryādāmanuvartante lalanāścapalāśayāḥ // (1457.2) Par.?
suveśaṃ subhagaṃ kāntaṃ tyaktvā paricitaṃ ciram / (1458.1) Par.?
nindyenādṛṣṭapūrveṇa ramante svecchayā striyaḥ // (1458.2) Par.?
saṃbhāṣitāścenmadhuraṃ sasmitaṃ cedvilokitāḥ / (1459.1) Par.?
yantritāḥ svajanenāpi tadā sādhyā na yoṣitaḥ // (1459.2) Par.?
arthināmapyalābhena duḥkhadainyaśrameṇa vā / (1460.1) Par.?
akasmādeva nārīṇāṃ satītvaṃ jāyate kvacit // (1460.2) Par.?
nānāpuruṣasaṃvāsahāsollāsavilāsinīm / (1461.1) Par.?
veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ // (1461.2) Par.?
niṣedhādeva nārīṇāmabhilāṣo vivardhate / (1462.1) Par.?
parasaṅgeṣvapathyeṣu bālānāmiva rogiṇām // (1462.2) Par.?
acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim / (1463.1) Par.?
mitho yāvatpravartante puruṣāsaṃbhave striyaḥ // (1463.2) Par.?
krūrāṇāṃ kṣaṇarāgāṇāṃ saṃdhyānāmiva yoṣitām / (1464.1) Par.?
satatāsannadoṣāṇāṃ dhīmānko nāma viśvaset // (1464.2) Par.?
sarvathā na bhavatyeva kāruṇyamiva pāpinām / (1465.1) Par.?
anutseka ivāḍhyānāmārjavaṃ hariṇīdṛśām // (1465.2) Par.?
uparodhairbahuvidhairapi sādhvyo niyantritāḥ / (1466.1) Par.?
kāntaṃ puruṣamālokya yāntyeva sahasārdratām // (1466.2) Par.?
suraśaṅkāspadamabhūtpurā vandyo vadhūjanaḥ / (1467.1) Par.?
tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ // (1467.2) Par.?
lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye / (1468.1) Par.?
patyurviśvāsanopāyaṃ kṛtakaṃ ca satīvratam // (1468.2) Par.?
nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca / (1469.1) Par.?
tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva // (1469.2) Par.?
nāradapañcacūḍāsaṃvādaḥ || 108 ||
tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti / (1470.1) Par.?
pṛṣṭo yudhiṣṭhireṇāha punastripathagāsutaḥ // (1470.2) Par.?
devaśarmā muniḥ pūrvaṃ yajñārthaṃ gantumudyataḥ / (1471.1) Par.?
śaśāsa śiṣyaṃ vipulaṃ bahumāyaṃ śatakratum // (1471.2) Par.?
jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat / (1472.1) Par.?
gātrairgātrāṇyavaṣṭabhya tasyāstasthau sa yatnavān // (1472.2) Par.?
atrāntaraṃ samāsādya sahasrākṣaḥ samāyayau / (1473.1) Par.?
sa dadarśa ruciṃ cārulocanāmacalāṃ punaḥ // (1473.2) Par.?
hemastanorujaghanāṃ kāñcanīmiva putrikām / (1474.1) Par.?
ākhaṇḍalamathāsādya sā saṃjātamanobhavā // (1474.2) Par.?
vaktuṃ vipulasaṃruddhā na śaśāka sulocanā / (1475.1) Par.?
ākīrṇahāsakusumāṃ vilolālakaṣaṭpadām / (1475.2) Par.?
latāmiva nivātasthāṃ sakampakarapallavām // (1475.3) Par.?
dṛṣṭvā tāṃ vismitaḥ śakraḥ prāyādvipulatarjitaḥ / (1476.1) Par.?
abhyetya devaśarmātha sarvaṃ tadbubudhe muniḥ // (1476.2) Par.?
tasmādavāpya vipulastatastuṣṭādgurorvarān / (1477.1) Par.?
cacāra kṛtakṛtyaḥ kṣmāṃ pūjyamāno nṛpairdvijaiḥ // (1477.2) Par.?
atrāntare svasurbhartrā ruciraṅgamahībhujā / (1478.1) Par.?
nimantritā gṛhe 'paśyadbhaginīṃ puṣpabhūṣitām // (1478.2) Par.?
visṛṣṭastadgirā śiṣyaḥ puṣpārthaṃ devaśarmaṇā / (1479.1) Par.?
dadarśa mithunaṃ ṣaṭ ca devinaḥ kitavān pathi // (1479.2) Par.?
teṣāṃ vivāde śuśrāva śapathaṃ vipulārjitān / (1480.1) Par.?
sa lokānāpnuyādyaśca pracaletsaṃvidamiti // (1480.2) Par.?
tacchrutvā duḥkhito 'bhyetya gurave sa nyavedayat / (1481.1) Par.?
śaṅkamāno guruvadhūgātrasaṃsparśapātakam // (1481.2) Par.?
gurustamūce mithunamahorātraṃ taducyate / (1482.1) Par.?
ṛtavaḥ ṣaṭ ca kitavāste nṛṇāṃ karmasākṣiṇaḥ // (1482.2) Par.?
na śakyā rakṣituṃ nāryo rakṣitā ca tvayā ruciḥ / (1483.1) Par.?
asatyena tavodīrṇaṃ tasmānnaśyatu pātakam // (1483.2) Par.?
ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā / (1484.1) Par.?
na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ // (1484.2) Par.?
vipulopākhyānam || 109 ||
vivāhadharmaṃ pṛṣṭo 'tha rājñā bhīṣmo 'bravītpunaḥ / (1485.1) Par.?
kanyā guṇavate deyā kulīnāyātirūpiṇe // (1485.2) Par.?
śūdrāyeva śrutiḥ kanyā hīnāya pratipāditā / (1486.1) Par.?
kuladvayaṃ dahatyeva tasmātpātraṃ vicārayet // (1486.2) Par.?
aśāstroktaiḥ pariṇayairjāyate varṇasaṃkaraḥ / (1487.1) Par.?
saṃyogairviṣamaiḥ puṃsāṃ patati vyasane kulam // (1487.2) Par.?
vivāhadharmāḥ || 110 ||
darśane sahavāse ca satāṃ pṛṣṭo mahībhujā / (1488.1) Par.?
māhātmyaṃ ca gavāṃ bhīṣmaḥ sarvajñaḥ punarabravīt // (1488.2) Par.?
gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ / (1489.1) Par.?
tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ // (1489.2) Par.?
āghrāya puṇyamāmodaṃ tasya kāruṇyaśālinaḥ / (1490.1) Par.?
ālīya tasthurgātreṣu matsyā valayalīlayā // (1490.2) Par.?
tataḥ kālena mahatā jālenākṛṣya dhīvarāḥ / (1491.1) Par.?
vipulaṃ matsyasaṃghātaṃ tanmadhye dadṛśurmunim // (1491.2) Par.?
śaivālanālavalitaṃ śaṅkhikaṅkaṇamālitam / (1492.1) Par.?
hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam // (1492.2) Par.?
taṃ vīkṣya kampitāḥ sarve sahasā jālajīvinaḥ / (1493.1) Par.?
nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti // (1493.2) Par.?
tataḥ sa karuṇāviṣṭo matsyeṣu sahavāsiṣu / (1494.1) Par.?
niṣādānavadatpaśyandṛśānugrahavāñchayā // (1494.2) Par.?
vikrīya māṃ vimucyantāṃ yuṣmābhiḥ salilaukasaḥ / (1495.1) Par.?
dayitāḥ sahavāsānme matsyā yūyaṃ ca darśanāt // (1495.2) Par.?
ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje / (1496.1) Par.?
vepamānāḥ svavṛttāntaṃ nahuṣāya nyavedayan // (1496.2) Par.?
tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ / (1497.1) Par.?
purohitaṃ puraskṛtya cyavanaṃ draṣṭumāyayau // (1497.2) Par.?
kṛtapraṇāmaṃ nahuṣaṃ munirvīkṣya kṛtāñjalim / (1498.1) Par.?
yathocitena mūlyena māṃ gṛhāṇetyacodayat // (1498.2) Par.?
dhīvarebhyaḥ sahasrāṇi koṭikoṭiśatāni ca / (1499.1) Par.?
rājyārdhamathavā rājyaṃ dadānītyabravīnnṛpaḥ // (1499.2) Par.?
naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha / (1500.1) Par.?
nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ // (1500.2) Par.?
tato viṣaṇṇaṃ nahuṣaṃ śāpabhītamadhomukham / (1501.1) Par.?
gavi jāto dvijavaro babhāṣe dhīmatāṃ varaḥ // (1501.2) Par.?
mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam / (1502.1) Par.?
tasmādenaṃ gavā rājangṛhāṇa bhava nirvṛtaḥ // (1502.2) Par.?
brāhmaṇenetyabhihite prahṛṣṭaḥ pṛthivīpatiḥ / (1503.1) Par.?
muktaye matsyasaṃghānāṃ gavā jagrāha bhārgavam // (1503.2) Par.?
tato darśanavātsalyāccyavanaḥ karuṇānidhiḥ / (1504.1) Par.?
dāśebhyaḥ pratijagrāha dhenuṃ tatkuśale sthitaḥ // (1504.2) Par.?
munīndreṇa gṛhītāyāṃ vidhivad gavi dhīvarāḥ / (1505.1) Par.?
taddṛṣṭipātānmatsyāśca saśarīrā divaṃ gatāḥ // (1505.2) Par.?
amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ / (1506.1) Par.?
smṛtimātreṇa muṣṇanti kilbiṣaṃ kila dehinām // (1506.2) Par.?
cyavanopākhyānam || 111 ||
kuśikasya kṣitipaterjāto vipraḥ kathaṃ kule / (1507.1) Par.?
bhṛgornṛpaśceti rājñā pṛṣṭo 'vādītsuravrataḥ // (1507.2) Par.?
purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ / (1508.1) Par.?
mandire pūjitastasthau kuśikasya mahīpateḥ // (1508.2) Par.?
sa bhūbhujā sabhāryeṇa paricaryāvrate dhṛte / (1509.1) Par.?
bhuktvā suṣvāpa niśceṣṭaḥ saptarātratrayaṃ muniḥ // (1509.2) Par.?
pādasaṃvāhanaṃ tasya nirāhāro vadhūsakhaḥ / (1510.1) Par.?
rājā cakāra nibhṛto nidrābhaṅgabhayākulaḥ // (1510.2) Par.?
tato muniḥ samutthāya maunī gatvā manojavaḥ / (1511.1) Par.?
antardadhe sabhāryeṇa nṛpeṇānusṛtaḥ pathi // (1511.2) Par.?
tasmin antarhite rājā nirāhāro 'timūrchitaḥ / (1512.1) Par.?
patitaḥ kṣaṇamāśvāsya viveśa svagṛhaṃ punaḥ // (1512.2) Par.?
tau dampatī dadṛśaturmūkaṃ kāṣṭhamivācalam / (1513.1) Par.?
ekapārśvena suptasya kṣapāstasyaikaviṃśatim / (1513.2) Par.?
tasthatustau nirāhārau pādasaṃvāhane punaḥ // (1513.3) Par.?
pratibuddho 'tha tailena śatapātena bhūbhujā / (1514.1) Par.?
bhaktyā nirvartitasnāno bheje siṃhāsanaṃ muniḥ // (1514.2) Par.?
tato nānāvidhaṃ bhojyaṃ rājayogyaṃ svayaṃ kṛtam / (1515.1) Par.?
dattaṃ rājñā sabhāryeṇa dadāha bhṛgunandanaḥ // (1515.2) Par.?
punarantarhito bhūtvā punaḥ kṛtvāsya saṃnidhim / (1516.1) Par.?
nirvikāraṃ sabhāryaṃ taṃ dṛṣṭvābhūdvismito muniḥ // (1516.2) Par.?
avikriyaṃ nirāhāraṃ sa rājānaṃ vadhūsakham / (1517.1) Par.?
rathena sāṃyugīnena vaha māmityacodayat // (1517.2) Par.?
ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ / (1518.1) Par.?
trikaṇṭhakakaṣāghātasaṃjātakṛtajokṣitau // (1518.2) Par.?
adarśayattataścitrahemavallīmanoharam / (1519.1) Par.?
svargaṃ sanandanodyānaṃ munistau mohayanmuhuḥ // (1519.2) Par.?
dṛṣṭanaṣṭairbahuvidhairmāyācaṭulavibhramaiḥ / (1520.1) Par.?
muninā vihitairmohaṃ dampatī tau na jagmatuḥ // (1520.2) Par.?
vepamānau nirāhārau dūrādhvaśramakarṣitau / (1521.1) Par.?
tuṣṭaścirānmunivaro rathānmuktvā jagāda tau // (1521.2) Par.?
prīto 'haṃ yuvayorbhaktyā gṛhṇītamadhunā varam / (1522.1) Par.?
pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ // (1522.2) Par.?
tadvaṃśajairvirodho 'yaṃ bhārgavānāmupasthitaḥ / (1523.1) Par.?
tasmātkṣatriyavicchedadhiyā tvaṃ pīḍito mayā // (1523.2) Par.?
gataklamo nivṛttaśca pīyūṣairiva pūritaḥ / (1524.1) Par.?
bhava madvacasā dhanyaḥ sabhāryaḥ pṛthivīpate // (1524.2) Par.?
ityuktvāntarhite tasmiṃstasya kālena bhūpateḥ / (1525.1) Par.?
ajāyata kule śrīmānviśvāmitrastaponidhiḥ // (1525.2) Par.?
bhārgavaśca yathā jāto rāmaḥ kṣatrakṣayo 'rjitaḥ / (1526.1) Par.?
ṛcīkasya prabhāveṇa tanmayā kathitaṃ purā // (1526.2) Par.?
cyavanakuśikasaṃvādaḥ || 112 ||
śrutvaitadbhūbhujā pṛthvīkṣayapātakaśaṅkinā / (1527.1) Par.?
punaḥ pṛṣṭo 'vadadbhīṣmo dānānāṃ phalamuttamam // (1527.2) Par.?
tapasā labhyate sarvamācāreṇa damena ca / (1528.1) Par.?
ānṛśaṃsyena satyena dānena ca samīhitam // (1528.2) Par.?
dattvā vibhūṣitāṃ dhenuṃ kapilāṃ kāṃsyadohanīm / (1529.1) Par.?
pṛthivīdānasadṛśaṃ phalaṃ prāpnoti mānavaḥ // (1529.2) Par.?
prayāti vasulokaṃ ca tiladhenuprado naraḥ / (1530.1) Par.?
kanyābhūmipradaḥ śakralokamāsādya modate // (1530.2) Par.?
bhūtābhayapradānaṃ tu dānānāṃ pravaraṃ smṛtam / (1531.1) Par.?
nijābhimatadānaṃ ca sarvakāmaphalapradam / (1531.2) Par.?
suvarṇadānena nṛṇāṃ kṣīyate kila pātakam // (1531.3) Par.?
sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat / (1532.1) Par.?
jñeyaḥ sarvapradastasmāddātṝṇāṃ bhūmido varaḥ // (1532.2) Par.?
annaṃ śarīriṇāṃ prāṇāstasmātprāṇaprado 'nnadaḥ / (1533.1) Par.?
annadānasamaṃ loke nāstīti prāha nāradaḥ // (1533.2) Par.?
pānīyadānamamṛtaṃ prāṇināṃ sampracakṣate / (1534.1) Par.?
vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ // (1534.2) Par.?
tilapradānaṃ śaṃsanti kṣayāya nikhilainasām / (1535.1) Par.?
tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat // (1535.2) Par.?
brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret / (1536.1) Par.?
brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate // (1536.2) Par.?
dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte / (1537.1) Par.?
kṛkalāsaṃ mahākāyaṃ dadṛśuḥ sarvavṛṣṇayaḥ // (1537.2) Par.?
sa taiḥ pṛṣṭaḥ samuddhartumaśaktairavadacchanaiḥ / (1538.1) Par.?
nṛgo 'haṃ nṛpatirbrahmaśāpādyāto daśāmimām // (1538.2) Par.?
viprebhyo gṛhamedhibhyo nikharvāṇi purā gavām / (1539.1) Par.?
hemakoṭiprado dattvā yāto 'haṃ nirvṛtiṃ parām // (1539.2) Par.?
tataḥ kadācinmaddattadhenuṃ viprasya mandire / (1540.1) Par.?
nijāṃ caurahṛtāṃ dṛṣṭvā jagrāha brāhmaṇo 'paraḥ // (1540.2) Par.?
rājñā mameyaṃ prāgdattā hṛteyaṃ dasyunā paraḥ / (1541.1) Par.?
evaṃ vivadamānau tau matsabhāmabhijagmatuḥ // (1541.2) Par.?
tadvṛttāntamahaṃ śrutvā prārthanā bahuśastayoḥ / (1542.1) Par.?
dhanair gobhir narairaśvair yatnādakaravaṃ pṛthak // (1542.2) Par.?
tathāpyeko na tatyāja gāṃ pratigrahapālanāt / (1543.1) Par.?
dvitīyaśca gṛhe jātāṃ tāṃ snehabhayakātaraḥ // (1543.2) Par.?
atha kālena yāto 'haṃ dharmarājaniketanam / (1544.1) Par.?
bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ // (1544.2) Par.?
kiṃtu brahmasvavibhraṃśānmamemāṃ kṛkalāsatām / (1545.1) Par.?
śauridarśanaparyantāmādideśa svayaṃ yamaḥ // (1545.2) Par.?
iti bruvāṇaḥ kṛṣṇasya daśā vidhvastapātakaḥ / (1546.1) Par.?
nṛgo jagāma tridivaṃ tyaktvā tāṃ kṛkalāsatām // (1546.2) Par.?
nṛgopākhyānam || 113 ||
uddālakasya brahmarṣeḥ pituḥ kopānmahāmuniḥ / (1547.1) Par.?
nāsiketābhidhaḥ prāṇāṃstatyājābhihato dṛśā // (1547.2) Par.?
putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ / (1548.1) Par.?
ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ // (1548.2) Par.?
tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ / (1549.1) Par.?
pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire // (1549.2) Par.?
ratnastambhaśatodāre pitṛrājasabhātale / (1550.1) Par.?
avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam // (1550.2) Par.?
tatrāpaśyaṃ vimāneṣu sūryendudyutikāntiṣu / (1551.1) Par.?
bhāsvarābharaṇasmerānnarānsukṛtaśālinaḥ // (1551.2) Par.?
ghṛtakṣīrāmṛtajalā dṛṣṭāstatra mayāpagāḥ / (1552.1) Par.?
hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ // (1552.2) Par.?
divyānbhogānmayā dṛṣṭvā pṛṣṭo vaivasvataḥ smayāt / (1553.1) Par.?
etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ // (1553.2) Par.?
yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ / (1554.1) Par.?
nādattvā puruṣo dhenuṃ paramāmṛtamaśnute // (1554.2) Par.?
asaṃbhave gavāṃ yāvatsalilena tilena ca / (1555.1) Par.?
ghṛtena vā kalpayitvā dhenuṃ dadyātsudhāśayā // (1555.2) Par.?
godānasadṛśaṃ loke dānamanyanna vidyate / (1556.1) Par.?
sādaraṃ māṃ pitṛpatirjagādeti punaḥ punaḥ // (1556.2) Par.?
ityukte nāsiketena munirmuniśatairvṛtaḥ / (1557.1) Par.?
gopradānaṃ mahatpuṇyaṃ praśaśaṃsa muhurmuhuḥ // (1557.2) Par.?
nāsiketopākhyānam || 114 ||
sarvalokānatikramya gavāṃ lokaḥ prakāśate / (1558.1) Par.?
yatsatyaṃ nirayāyante tatra svargasukhaśriyaḥ // (1558.2) Par.?
gopradā eva golokaṃ prayānti sukṛtojjvalāḥ / (1559.1) Par.?
ityuvāca purā pṛṣṭaḥ śakreṇa kamalāsanaḥ // (1559.2) Par.?
vasiṣṭhādyā munivarā nṛpā daśarathādayaḥ / (1560.1) Par.?
surāśca śakrapramukhā gotulyaṃ na pracakṣate // (1560.2) Par.?
nivāsārthaṃ purā gāvaḥ prārthitā bahuśaḥ śriyā / (1561.1) Par.?
nigadya capalāsīti pradadurna pratiśrayam // (1561.2) Par.?
abhāṣata tato lakṣmīrbhavatībhiranādarāt / (1562.1) Par.?
tyaktā nindyā bhaviṣyāmi tasmādyāce punaḥ punaḥ // (1562.2) Par.?
athādiṣṭā śriyo gobhirhelayā gomaye sthitiḥ / (1563.1) Par.?
tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param // (1563.2) Par.?
gopradānam || 115 ||
hemadānaṃ dahatyevaṃ sarvapāpāni dehinām / (1564.1) Par.?
tejo hi paramaṃ putra kāñcanaṃ jātavedasaḥ // (1564.2) Par.?
purāhaṃ jāhnavīkūle śrāddhe piṇḍapradaḥ pituḥ / (1565.1) Par.?
apaśyaṃ śantanoḥ pāṇimutthitaṃ ratnakaṅkaṇam // (1565.2) Par.?
piṇḍo mayā kuśeṣveva taṃ vilokya samarpitaḥ / (1566.1) Par.?
tuṣṭastadā me janakaḥ svapne provāca māmidam // (1566.2) Par.?
śāstrānuvartinā putra tvayā dhanyo 'smi sūnunā / (1567.1) Par.?
kanakaṃ dehi viprebhyo dānānāmuttamaṃ hi tat // (1567.2) Par.?
jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat / (1568.1) Par.?
munibhirdāpito hema tasmātpāpādamucyata // (1568.2) Par.?
tārakopaplutā devāḥ purā śītāṃśuśekharam / (1569.1) Par.?
skandotpattimayācanta kathāṃ vijñāya bhāvinīm // (1569.2) Par.?
tato gaurīpativīryaṃ vadane jātavedasaḥ / (1570.1) Par.?
rativighnakṛto devastatyāja paramaṃ mahaḥ // (1570.2) Par.?
vahninātha dhṛto garbhaḥ śrīmānsaṃvatsarāyutam / (1571.1) Par.?
gaṅgāyāṃ nihitaḥ sāpi nidadhe taṃ girestaṭe // (1571.2) Par.?
sa kārtikeyo bhagavāñjātaḥ śaravane śiśuḥ / (1572.1) Par.?
surāṇāṃ śaktimānāsīt senānīs tārakāntakaḥ // (1572.2) Par.?
tasya janmani yatpūrvaṃ saṃjātaṃ jātavedasaḥ / (1573.1) Par.?
mahī vasumatī yena tatsuvarṇaṃ pracakṣate // (1573.2) Par.?
suvarṇotpattiḥ || 116 ||
atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt / (1574.1) Par.?
tilapradānaṃ vijñeyaṃ śrāddhaṃ madhughṛtāplutam // (1574.2) Par.?
māṣamatsyaiḍaśaśakacchāgavārāhaśākunaiḥ / (1575.1) Par.?
pārṣatanyaṅgugavayamāhiṣair vai navairapi // (1575.2) Par.?
māṃsairvivṛddhyā māsānāṃ kramātsaṃvatsaraṃ sadā / (1576.1) Par.?
tṛptiṃ pitṝṇāṃ śrāddheṣu vadanti śrutikovidāḥ // (1576.2) Par.?
vādhrīṇasasya māṃsena dvādaśābdamuśanti ca / (1577.1) Par.?
khaḍgamāṃsairlohapṛṣṭhaiḥ kālaśākaistathā kṣayam // (1577.2) Par.?
na teṣāṃ pitaraḥ śocyāstrayodaśyāṃ maghāsu ca / (1578.1) Par.?
varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā // (1578.2) Par.?
gayākūpe vaṭatale chāyāyāṃ kuñjarasya vā / (1579.1) Par.?
anantaṃ kalayantyeva śrāddhaṃ puṇyadineṣu ca // (1579.2) Par.?
vidhinakṣatrayogeṣu kāmyaṃ śrāddhaṃ vinirdiśet / (1580.1) Par.?
sadācāro 'rhati śrāddhaṃ vipro nirdoṣavigrahaḥ // (1580.2) Par.?
vaiśvadevena vidhinā saṃskṛtena ca vahninā / (1581.1) Par.?
rakṣyate brāhmaṇaiḥ śrāddhaṃ viṣṇupūjāpuraḥsaraiḥ // (1581.2) Par.?
śrāddhe niṣiddhaṃ satataṃ saguḍaṃ lavaṇatrayam / (1582.1) Par.?
ajājīhiṅgusauvīrapalāṇḍulaśunāni ca // (1582.2) Par.?
śrāddhavidhiḥ || 117 ||
dātṛpratigrahītṝṇāṃ viśeṣaṃ jagatībhujā / (1583.1) Par.?
pṛṣṭaḥ surasaritsūnurdhyātvā punarabhāṣata // (1583.2) Par.?
anāvṛṣṭihate kāle purā nirdagdhapādape / (1584.1) Par.?
arundhatīsakhāśceruḥ śāntāḥ saptarṣayaḥ kṣitau // (1584.2) Par.?
dāsaḥ paśusakho nāma dāsī caṇḍā ca tadvadhūḥ / (1585.1) Par.?
tānevānuprayayatuḥ kṣuttṛṣṇāparipīḍitau // (1585.2) Par.?
rājye surājñaḥ śaibyasya gatāsuṃ tanayaṃ tataḥ / (1586.1) Par.?
munayaste kṣudhākrāntāḥ sthālyāṃ paktuṃ samudyayuḥ // (1586.2) Par.?
atha rājā vṛṣādarbhirdṛṣṭvā vaiśravaṇopamaḥ / (1587.1) Par.?
vyagrānmunīnviṣaṇṇātmā tānuvāca kṛtāñjaliḥ // (1587.2) Par.?
yathecchaṃ gṛhyatāṃ mattaḥ sarvaṃ vā vividhaṃ vasu / (1588.1) Par.?
jugupsājananī vṛttirbhavadbhistyajyatāmiyam // (1588.2) Par.?
ityukte bhūmipālena pratyūcurmunipuṃgavāḥ / (1589.1) Par.?
tapaḥkṣayakaro rājanghoro rājapratigrahaḥ // (1589.2) Par.?
pratigrahāgnidagdhānāṃ sakṛdbrāhmaṇaśākhinām / (1590.1) Par.?
kilbiṣājñānaśeṣāṇāṃ punaḥ puṇyaphalaṃ kutaḥ // (1590.2) Par.?
etaduktvā parityajya sthālīṃ te kānanaṃ yayuḥ / (1591.1) Par.?
prāṇapīḍāpaṇenāpi pratigrahaparāṅmukhāḥ // (1591.2) Par.?
vane teṣāṃ vṛṣādarbhiḥ phalānyaudumbarāṇyatha / (1592.1) Par.?
mantribhirhemagarbhāṇi kārayitvākṣipatpuraḥ // (1592.2) Par.?
tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ / (1593.1) Par.?
yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām // (1593.2) Par.?
tatprakopādvṛṣādarbhirhutvā sapadi pāvakam / (1594.1) Par.?
kṛtyāmutpādya bhayadāmādideśa munikṣaye // (1594.2) Par.?
atrāntare te munayaścarantaḥ kānane sukham / (1595.1) Par.?
dadṛśuḥ pīvarākāraṃ parivrājaṃ śunaḥsakham // (1595.2) Par.?
vilokya tamarundhatyā pṛṣṭāstatpuṣṭikāraṇam / (1596.1) Par.?
ūcurmunivarā nāyaṃ kriyāvyagro yathā vayam // (1596.2) Par.?
agnihotraṃ na vedāśca śāstrakanthā na duḥsahā / (1597.1) Par.?
nānendhanaprayatnaśca na kalatraṃ na yācakāḥ // (1597.2) Par.?
śunaḥsakhasya svacchandacāriṇaḥ sukhaśālinaḥ / (1598.1) Par.?
śarīraṃ pīvaramidaṃ cintāśūnyasya vardhate // (1598.2) Par.?
ityuktvā tena saṃjātasauhārdā munayo vane / (1599.1) Par.?
dadṛśurnalinīṃ phullakamalotpalaśālinīm // (1599.2) Par.?
vṛṣādarbhiprayuktā sā yātudhānī bisārthinaḥ / (1600.1) Par.?
tatra tānavadadghorā rakṣāmi nalinīmimām // (1600.2) Par.?
nivedya nijanāmāni gṛhyantāṃ tu mṛṇālikāḥ / (1601.1) Par.?
ajñātanāmadheyānāṃ neha matsaṃnidhau gatiḥ // (1601.2) Par.?
etadatriprabhṛtayaḥ śrutvā te munayaḥ kramāt / (1602.1) Par.?
gūḍhanirvacanaistaistairnāmānyasyai nyavedayan // (1602.2) Par.?
tulyākṣarapadakṣobhaṃ nāma teṣāṃ niruktataḥ / (1603.1) Par.?
śrutvā niṣpratibhā kṛtyā bisarakṣyām avārayat // (1603.2) Par.?
śunaḥsakhoditaṃ nāma punaḥ papraccha sā yadā / (1604.1) Par.?
tadā kruddhāstu daṇḍena vidadhustāṃ ca bhasmasāt // (1604.2) Par.?
tataḥ śaśikarākārāḥ samuddhṛtya mṛṇālikāḥ / (1605.1) Par.?
tīre nikṣipya munayaḥ snātvā cakrurjalakriyām // (1605.2) Par.?
athotthāya bisāhārasādarāste śramākulāḥ / (1606.1) Par.?
bisāni tāni nāpaśyannyastāni nalinītaṭe // (1606.2) Par.?
parasparaṃ śaṅkitāśca cakrire śapathaṃ kramāt / (1607.1) Par.?
sahasābhimatocchedo mahatāmapi duḥsahaḥ // (1607.2) Par.?
vṛthāpāko vṛthācāraḥ kūṭasākṣī niṣiddhakṛt / (1608.1) Par.?
nṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ // (1608.2) Par.?
padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu / (1609.1) Par.?
paradārābhigāmī ca garadaḥ somavikrayī / (1609.2) Par.?
piśunaścāstvasau yena hṛtaṃ no bisabhojanam // (1609.3) Par.?
ityukte munibhiḥ paścāttānuvāca śunaḥsakhaḥ / (1610.1) Par.?
yājine chandasāṃ dhāmne śuddhāya brahmacāriṇe // (1610.2) Par.?
deyātsa kanyakāṃ yena hatānyatra bisāni naḥ / (1611.1) Par.?
śrutvaitadūcurmunayastvayā bhāṣitamīpsitam // (1611.2) Par.?
tvayaiva hṛtamasmākaṃ sarvathā bisabhojanam / (1612.1) Par.?
iti teṣu bruvāṇeṣu hasanprāha śunaḥsakhaḥ // (1612.2) Par.?
mayaiveha bisastainyaṃ kṛtaṃ vo hitakāriṇā / (1613.1) Par.?
sā ca kṛtyā hatā ghoro devo 'haṃ tridaśeśvaraḥ // (1613.2) Par.?
ityuktvā nijamāsthāya rūpaṃ saptarṣibhiḥ saha / (1614.1) Par.?
velladvimānamālāṅkaṃ nākaṃ nākapatiryayau // (1614.2) Par.?
pratigrahanivṛttānāmevamujjvalacetasām / (1615.1) Par.?
vibhātyalaulyābharaṇā vṛttiḥ saṃtoṣaśālinām // (1615.2) Par.?
visastainyam || 118 ||
munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ / (1616.1) Par.?
śatakratuṃ puraskṛtya tīrthāni prayayuḥ purā // (1616.2) Par.?
te snātvā puṇyatīrtheṣu puṣkarāhariṇīṃ yayuḥ / (1617.1) Par.?
tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram // (1617.2) Par.?
tataste śapathaṃ cakruḥ krameṇa gurupātakam / (1618.1) Par.?
indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram // (1618.2) Par.?
puṣkarastainyam || 119 ||
chattropānatpradānaṃ ca bhīṣmaḥ pṛṣṭo mahībhujā / (1619.1) Par.?
uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate // (1619.2) Par.?
jamadagniḥ purā dhanvī lakṣyābhyāsarato vane / (1620.1) Par.?
sasarja sāyakaśreṇīṃ raśmimālāmivāṃśumān // (1620.2) Par.?
visṛṣṭānviśikhānbhartrā reṇukā tatra tadgirā / (1621.1) Par.?
ānināyenduvadanā sukumārā punaḥ punaḥ // (1621.2) Par.?
tāṃ caṇḍakiraṇasphārasaṃtāpāyāsamūrchitām / (1622.1) Par.?
sa jāyāṃ vīkṣya madhyāhne kruddhaḥ sūryamudaikṣata // (1622.2) Par.?
tato divyāstravikaṭaṃ khe prahartuṃ samudyatam / (1623.1) Par.?
raviḥ prasādayāmāsa bhayādetya kṛtāñjaliḥ // (1623.2) Par.?
gatakrodhasya tasyātha chattramātapavāraṇam / (1624.1) Par.?
upānahau ca pradadau prītaye vāsareśvaraḥ // (1624.2) Par.?
chattropānatpradānaṃ taddānānāmuttamaṃ smṛtam / (1625.1) Par.?
saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca // (1625.2) Par.?
chattrotpattiḥ || 120 ||
taḍākakūpadānaṃ ca puṇyaṃ śarma śarīriṇām / (1626.1) Par.?
paratra marusaṃtapte pānīyaṃ kila durlabham // (1626.2) Par.?
apāratimire ghore paraloke nirāśraye / (1627.1) Par.?
ālokadurlabhastasmāddīpaṃ dadyānnaraḥ sadā // (1627.2) Par.?
prīṇāti sakalāṃllokān sumanovalidhūpadaḥ / (1628.1) Par.?
asurendramiti prāha purā śukraḥ kathāntare // (1628.2) Par.?
puṣpadhūpapradaḥ svarge durdharṣo nahuṣo 'bhavat / (1629.1) Par.?
ākhaṇḍalasyāsanaṃ ca prāpākhaṇḍitaśāsanaḥ // (1629.2) Par.?
yadā pasparśa pādena sarpeti munipuṃgavam / (1630.1) Par.?
dṛpto 'gastyaṃ samāviśya bhṛguṇā pātitastadā // (1630.2) Par.?
bhīmabāhugrahakṛto ghorājagararūpiṇaḥ / (1631.1) Par.?
araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ // (1631.2) Par.?
puṣpādidānam || 121 ||
punaḥ pṛṣṭo nṛpatinā gatiṃ brahmasvahāriṇām / (1632.1) Par.?
ūce śāntanavo rājanbrahmasvaṃ viṣamaṃ viṣam // (1632.2) Par.?
jātismaraḥ purā kaścidrājaputraḥ sakautukaḥ / (1633.1) Par.?
kujātihetuṃ papraccha caṇḍālaṃ so 'pyabhāṣata // (1633.2) Par.?
śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham / (1634.1) Par.?
brāhmaṇasya purā gāvo hṛtāḥ prabaladasyubhiḥ // (1634.2) Par.?
tāsāṃ rajo yajñabhūmau somamadhye 'patatkvacit / (1635.1) Par.?
tatpītvā narakaṃ viprā dīkṣitena sahāyayuḥ // (1635.2) Par.?
bhikṣāpātre nipatitaṃ tadreṇu brahmacāriṇaḥ / (1636.1) Par.?
tadreṇu tatsthitaṃ cānnaṃ mohānme bhakṣyatāṃ yayau // (1636.2) Par.?
brāhmaṇaḥ śrotriyaścāhaṃ brahmacārī jitendriyaḥ / (1637.1) Par.?
tenāvasthāmimāṃ prāptaḥ paśya brahmasvagauravam // (1637.2) Par.?
ityuktvā kṣatriyagirā brāhmaṇārthe raṇānale / (1638.1) Par.?
hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim // (1638.2) Par.?
rājanyacaṇḍālasaṃvādaḥ || 122 ||
nānāgatīḥ puṇyakṛtāṃ bhīṣmaḥ pṛṣṭo mahībhujā / (1639.1) Par.?
uvāca karmavaicitryātte te lokāḥ śarīriṇām // (1639.2) Par.?
gautamenāśrame pūrvaṃ śiśurhastī vivardhitaḥ / (1640.1) Par.?
homāvaśeṣapayasā nīvāraprasavena ca // (1640.2) Par.?
tato madajalaśyāmakapolālīnaṣaṭpadaḥ / (1641.1) Par.?
līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ // (1641.2) Par.?
idhmadarbhaphalāhārī nirjarāśramapālakaḥ / (1642.1) Par.?
muneḥ putra iva prītyā sa babhūva mahāgajaḥ // (1642.2) Par.?
taṃ pravṛddhaṃ tathā nāgaṃ svayametya śatakratuḥ / (1643.1) Par.?
jahāra rūpamāsthāya dhṛtarāṣṭrasya bhūpateḥ // (1643.2) Par.?
punaḥ punaryācyamāno muninā sa yadā nṛpaḥ / (1644.1) Par.?
na tatyāja gajaṃ darpāttadā taṃ gautamo 'vadat // (1644.2) Par.?
gatvā yatra śarīrānte narāḥ kālavaśīkṛtāḥ / (1645.1) Par.?
nandanti śocantyathavā tatra dāsyasi me gajam // (1645.2) Par.?
pāpātmāno viśasyante yatra tairbhrakuṭīmukhaiḥ / (1646.1) Par.?
vaivasvatasamādiṣṭaistatra dāsyasi me gajam // (1646.2) Par.?
samānā bhīravaḥ śūrā durbalā balinastathā / (1647.1) Par.?
yatra mugdhā vidagdhāśca tatra dāsyati me gajam // (1647.2) Par.?
dhanadasya pure ramye merau vā nandane vane / (1648.1) Par.?
dhāmni śītamayūkhasya sahasrakiraṇasya vā // (1648.2) Par.?
varuṇasya surendrasya surabhīṇāṃ svayaṃbhuvaḥ / (1649.1) Par.?
loke vā dāsyasi gajaṃ na tatra balavānasi // (1649.2) Par.?
etacchrutvāvadadrājā narakaṃ yānti nāstikāḥ / (1650.1) Par.?
narā vyāmiśrakarmāṇaḥ prayānti yamamandiram // (1650.2) Par.?
dhanadasya puraṃ yānti vratino 'tithipūjakāḥ / (1651.1) Par.?
yaṣṭāro nandanaṃ yānti dātāraḥ somamaṇḍalam // (1651.2) Par.?
svādhyāyinaḥ sūryalokaṃ niyatāstīrthasevinaḥ / (1652.1) Par.?
yānti praśāntāḥ saṃsārātparaṃ dhāma svayaṃbhuvaḥ / (1652.2) Par.?
nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam // (1652.3) Par.?
ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim / (1653.1) Par.?
svaṃ vapurdarśayitvā ca hasannindro yayau divam // (1653.2) Par.?
hastikūṭīyam || 123 ||
saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ / (1654.1) Par.?
yayau mahīgovṛṣadaḥ kanyāgrāmapurapradaḥ // (1654.2) Par.?
sadācārāḥ satyavanto jyeṣṭhaśuśrūṣavo narāḥ / (1655.1) Par.?
gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ // (1655.2) Par.?
upavāsavratajuṣāṃ tithinakṣatrayogataḥ / (1656.1) Par.?
niyamā divyaphaladā jagādetyaṅgirāḥ purā // (1656.2) Par.?
śrutveti dharmatanaye dehi dehagatiṃ punaḥ / (1657.1) Par.?
praṣṭuṃ samudyate sākṣādbṛhaspatirathāyayau // (1657.2) Par.?
sa pūjito munivarairbhīṣmeṇa vidureṇa ca / (1658.1) Par.?
dhṛtarāṣṭreṇa kṛṣṇena bheje ratnojjvalāsanam // (1658.2) Par.?
yudhiṣṭhiro 'rcayitvā taṃ prayāto bhīṣmaśāsanāt / (1659.1) Par.?
papracchācārasaṃsāramaraṇaṃ dehadehinoḥ // (1659.2) Par.?
tato 'bravītsuraguruḥ śarīraṃ pāñcabhautikam / (1660.1) Par.?
pañcadhā yātamutsṛjya svapnavacceṣṭate naraḥ // (1660.2) Par.?
dehabhaṅge nirālokaṃ gatvā deśam abāndhavam / (1661.1) Par.?
dehī vāsanayā viddhastattadvetti śubhāśubham // (1661.2) Par.?
tyaktvā kalevaraṃ janturnirmokamiva pannagaḥ / (1662.1) Par.?
dharmādharmayuto yāti sāmoda iva mārutaḥ // (1662.2) Par.?
tattadbhuktvā nirākāraḥ karmapuryaṣṭakāśrayaḥ / (1663.1) Par.?
bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ // (1663.2) Par.?
karmabhiḥ śabalaistatra madhuvallipyate punaḥ / (1664.1) Par.?
cakravatpaśukoṭīnāṃ lipto bhrāmyati yoniṣu // (1664.2) Par.?
dattvā ca vipulaṃ dānaṃ modate puṇyavānsukhī / (1665.1) Par.?
ahiṃsayā yāti divaṃ tṛṣṇayā kaṣṭamaśnute // (1665.2) Par.?
gṛhītvā patito vipraściraṃ bhavati gardabhaḥ / (1666.1) Par.?
sūkaraḥ kṛkavākuśca jambukaḥ śvā sa jāyate // (1666.2) Par.?
gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ / (1667.1) Par.?
tataśca rāsabho ghoro narakāvartanirgataḥ // (1667.2) Par.?
pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā / (1668.1) Par.?
vyāḍo dāsaśca bhavati kramātkarmakṣayāvadhi // (1668.2) Par.?
bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate / (1669.1) Par.?
nikṣepahartā duḥkhāya bhrāntvā yoniśataṃ śanaiḥ // (1669.2) Par.?
amedhyāvartakalile jāyate kutsitaḥ krimī / (1670.1) Par.?
paranindārataḥ śārṅgo matsyo viśvastaghātakaḥ // (1670.2) Par.?
mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī / (1671.1) Par.?
sasyahartā bhavatyākhuḥ kroḍaḥ kauleyakastathā // (1671.2) Par.?
kravyādajātiṃ vividhāṃ bhajate pārajāyikaḥ / (1672.1) Par.?
śūdro vipravadhūṃ gatvā krimirākhuśca jāyate // (1672.2) Par.?
kṛtaghnaḥ kālapuruṣairnarakeṣvāhato bhṛśam / (1673.1) Par.?
kṛmirbhūtvā tato garbhaśateṣvantarvipadyate // (1673.2) Par.?
kṛmistriḥsaptakṛtvaśca bhavati bhrūṇahā naraḥ / (1674.1) Par.?
makṣikā bhojanaharo mūṣikaśca yavānnahṛt // (1674.2) Par.?
cīrī ca lalanasteno dadhihartā tathā bakaḥ / (1675.1) Par.?
barhī varṇaharo raktavastrahṛjjīvajīvakaḥ // (1675.2) Par.?
pippalastailaharaṇāt phalastainyātpipīlakaḥ / (1676.1) Par.?
miṣṭānnacauryād dhūkaśca vastracauryātkapotakaḥ / (1676.2) Par.?
chacchundarir gandhaharī matsyo bhavati nihnavī // (1676.3) Par.?
evaṃ bahuvidhaistaistaiścitrapākaiḥ kukarmabhiḥ / (1677.1) Par.?
tāṃ tāṃ tamomayīṃ yoniṃ saṃsaranti śarīriṇaḥ // (1677.2) Par.?
saṃsāracakram || 124 ||
evaṃvidhāni pāpāni prāyaścittairvinā nṛṇām / (1678.1) Par.?
dānena kila śāmyanti dānaṃ hi paramā gatiḥ // (1678.2) Par.?
annameva paraṃ prāṇā bhūtānāmamṛtodgatiḥ / (1679.1) Par.?
annadānaṃ mahattasmātpātraṃ yatra na gaṇyate // (1679.2) Par.?
annapradaḥ sudhāvarṣī jāyate dhanavānsadā / (1680.1) Par.?
śrīmānpunardadānyannaṃ prāksaṃskāradhiyaiva saḥ // (1680.2) Par.?
labhate punaraiśvaryamityeva cakralīlayā / (1681.1) Par.?
parivartini kāle 'sminpuṇyavānnāpacīyate // (1681.2) Par.?
kālacakram || 125 ||
ityuktvā bhagavānsākṣātpūjyamāno maharṣibhiḥ / (1682.1) Par.?
tejorañjitadikcakro divamācakrame guruḥ // (1682.2) Par.?
ahiṃsālakṣaṇaṃ dharmaṃ sarvabhūtābhayapradam / (1683.1) Par.?
ajātaśatruṇā pṛṣṭaḥ punaḥ śāntanavo 'bravīt // (1683.2) Par.?
amāṃsabhakṣaṇaṃ nṝṇāmaśvamedhaśataiḥ samam / (1684.1) Par.?
māṃsaṃ hi jāyate ghorānnānyatra vadhapātakāt // (1684.2) Par.?
māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ / (1685.1) Par.?
tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate // (1685.2) Par.?
kaṇṭakenāpi saṃspṛṣṭā yānti kāmapi vikriyām / (1686.1) Par.?
te 'pi śastranikṛttasya paśoraśnanti vigraham // (1686.2) Par.?
bhayamākampanaṃ tīvraṃ dehināṃ dehasaṃkṣaye / (1687.1) Par.?
dṛṣṭvā ko nāma māṃsebhyaḥ spṛhāṃ kuryādarākṣasaḥ // (1687.2) Par.?
amāṃsāśī jagadbandhuḥ prāṇināmabhayapradaḥ / (1688.1) Par.?
prayāti nirbhayaṃ dhāma puṇyakāruṇyasāgaraḥ // (1688.2) Par.?
kraturnirvighnasaṃbhāras tīrtham adhvaśramojjhitam / (1689.1) Par.?
ahiṃsā nāma paramaṃ vratamatyaktabhojanam // (1689.2) Par.?
amāṃsabhakṣaṇam || 126 ||
prāṇāḥ priyatarāḥ puṃsāṃ yairhutāste raṇānale / (1690.1) Par.?
tadgatiṃ kathayetyukto rājñā bhīṣmo 'vadatpunaḥ // (1690.2) Par.?
evametatpriyāḥ prāṇā duḥkhināmapi dehinām / (1691.1) Par.?
śaknoti kastānsahasā tyaktuṃ sattvavato vinā // (1691.2) Par.?
sarvathā jīvitabhraṃśe bhīravo bhayaviklavāḥ / (1692.1) Par.?
tṛṇāñcite 'pi nayane mīlayantyeva kātarāḥ // (1692.2) Par.?
purā śakaṭasaṃtrāsādvidrutaṃ pathi kīṭakam / (1693.1) Par.?
vyāso vilokya papraccha sasmitaṃ jñānalocanaḥ // (1693.2) Par.?
asmin api śarīre te rakṣārthaṃ ko 'yamāgrahaḥ / (1694.1) Par.?
tatsarvaṃ maraṇaṃ manye tava kutsitajīvinaḥ // (1694.2) Par.?
etacchrutvā munivacastaṃ kīṭaḥ pratyabhāṣata / (1695.1) Par.?
nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho // (1695.2) Par.?
kīṭikāpremabaddhasya sūkṣmakīṭakaputriṇaḥ / (1696.1) Par.?
vivarāntaragehe me śakrasyeva sukhaṃ divi // (1696.2) Par.?
snehasyāyatanaṃ prāṇāḥ kaḥ svayaṃ tyaktumīśvaraḥ / (1697.1) Par.?
muhūrtamapi labhyante naite meruśatairapi // (1697.2) Par.?
śūdro 'haṃ bahubhiḥ pāpaiḥ kīṭayonimimāṃ śritaḥ / (1698.1) Par.?
pitroḥ śuśrūṣayā kiṃtu mune jātiṃ smarāmyaham // (1698.2) Par.?
tacchrutvā karuṇāmbhodhirbhagavānbhūtabhāvanaḥ / (1699.1) Par.?
tasmai nṛpapadaṃ vyāso dadau janmāntare kramāt // (1699.2) Par.?
vipro 'tha tadgirā bhūtvā sa yayau paramāṃ gatim / (1700.1) Par.?
āpatsu mahatāmeva darśanaṃ kalpapādapaḥ // (1700.2) Par.?
tasmādatipriyāḥ prāṇā yaistyaktāḥ saṃmukhairyudhi / (1701.1) Par.?
dhairyābdhayaste tridive spardhante vibudhādhipam // (1701.2) Par.?
kīṭakopākhyānam || 127 ||
vidyāyāstapaso vāpi dānādvā kiṃ viśiṣyate / (1702.1) Par.?
iti pṛṣṭaḥ kṣitibhujā babhāṣe jāhnavīsutaḥ // (1702.2) Par.?
vārāṇasyāṃ purā vyāso maitreyeṇa nimantritaḥ / (1703.1) Par.?
bhuktvā prahṛṣṭaḥ provāca kathānte tapasāṃ nidhiḥ // (1703.2) Par.?
tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ / (1704.1) Par.?
paśyanti santastapasā jñānaṃ hi tapasaḥ phalam // (1704.2) Par.?
asminbhavamahāmohatapto vyāpte jagattraye / (1705.1) Par.?
vidyaiva paramaṃ cakṣurakṣuṇṇā lokakāraṇam // (1705.2) Par.?
kiṃtu sarvamatītyaitaddānameva viśiṣyate / (1706.1) Par.?
dānātparaṃ na saṃsāre dehināṃ śarma vidyate // (1706.2) Par.?
annadānaiḥ sukṛtinaḥ prayātāḥ paramaṃ padam / (1707.1) Par.?
muniprāpyamanāyāsalīlayā sattvaśālinaḥ // (1707.2) Par.?
annaṃ haviḥ sudhā prāṇāstaddātā jīvitapradaḥ / (1708.1) Par.?
ityuktvā munimāmantrya jagāma munipuṃgavaḥ // (1708.2) Par.?
maitreyabhikṣā || 128 ||
pṛṣṭo 'tha yoṣitāṃ rājñā sadācāraḥ pitāmahaḥ / (1709.1) Par.?
uvāca satataṃ strīṇāṃ sadācāraḥ satīvratam // (1709.2) Par.?
kaikeyī sumanā nāma suralokasthitāṃ purā / (1710.1) Par.?
papraccha śāṇḍilīṃ dīptatejaḥpuñjajitāmarām // (1710.2) Par.?
subhage kena tapasā dānena caritena vā / (1711.1) Par.?
bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā // (1711.2) Par.?
kutūhaleneti tayā pṛṣṭā provāca śāṇḍilī / (1712.1) Par.?
nāhaṃ vratairna saṃnyāsairna dānena divaṃ śritā // (1712.2) Par.?
pūjitaḥ satataṃ bhaktyā mayā daivatavatpatiḥ / (1713.1) Par.?
na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param // (1713.2) Par.?
niṣkuṭe dvāri harmye vā rājamārgāvalokinī / (1714.1) Par.?
nābhavaṃ proṣite vāpi patyau vratavivarjitā // (1714.2) Par.?
chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī / (1715.1) Par.?
bhūtvāhaṃ tridivaṃ prāptā manovākkarmabhiḥ satī // (1715.2) Par.?
ityuktvā śāṇḍilī prāyāttato niṣadhamunnatam / (1716.1) Par.?
tasmātsatīvratādanyannārīṇāṃ na parāyaṇam // (1716.2) Par.?
śāṇḍilīsumanāsaṃvādaḥ || 129 ||
adhikaṃ prīyate kiṃ svit sāmnā dānena vā janaḥ / (1717.1) Par.?
pṛṣṭo yudhiṣṭhireṇeti punardevavrato 'bravīt // (1717.2) Par.?
purā vane dvijaḥ kaścidgṛhīto rakṣasā balāt / (1718.1) Par.?
sarvopāyavihīnatvātsāmnā muktimacintayat // (1718.2) Par.?
niśācarastamavadad vañcanāya vadhodyataḥ / (1719.1) Par.?
pāṇḍuro durbalaścāhaṃ kenaitat kathyatāmiti // (1719.2) Par.?
viprastamūce nūnaṃ te dūrībhūtaḥ suhṛjjanaḥ / (1720.1) Par.?
niḥsahāyena cāptā śrīstvayā tenāsi pāṇḍuraḥ // (1720.2) Par.?
ārādhyamāno yatnena te vyaktamanimittataḥ / (1721.1) Par.?
viraktaḥ svajano yāsi tena vā pariśuṣyasi // (1721.2) Par.?
tvatto hīnaguṇānanyānvyakte paśyasi pūjitān / (1722.1) Par.?
aiśvaryamānasubhagāṃstena vā durbalo bhavān // (1722.2) Par.?
vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase / (1723.1) Par.?
prājñasya te na śṛṇvanti sādhurvā vañcyase khalaiḥ // (1723.2) Par.?
mūrkho vā śāstrarasiko mānī hīnakulo 'si vā / (1724.1) Par.?
duḥkhaṃ svapiṣi manye 'haṃ cintayā hariṇaḥ kṛśaḥ // (1724.2) Par.?
śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ / (1725.1) Par.?
prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati // (1725.2) Par.?
harimakṛśīyam || 130 ||
kṛṣṇaprabhāvaṃ pṛṣṭo 'tha rājñā śāntanavo 'bravīt / (1726.1) Par.?
purā tapaḥsthitaṃ śauriṃ munayo draṣṭumāyayuḥ // (1726.2) Par.?
dadṛśuste tatastatra viṣṇuvaktrotthitāgninā / (1727.1) Par.?
dagdhaṃ vanaṃ mahatpaścāttenaivāpyāyitaṃ dṛśā // (1727.2) Par.?
taddṛṣṭvā nāradamukhāddivyaṃ bubudhire param / (1728.1) Par.?
tadgirā vaiṣṇavaṃ dhāma vipluṣṭācalaśekharam // (1728.2) Par.?
tato nānākathākhyānakovidaḥ kaiṭabhatviṣā / (1729.1) Par.?
kathānte nāradaḥ pṛṣṭaḥ prastāvocitamabhyadhāt // (1729.2) Par.?
purā himagirau gaurī dhūrjaṭeḥ kila līlayā / (1730.1) Par.?
netre karābhyāṃ pidadhe sa tenābhūttrilocanaḥ // (1730.2) Par.?
tṛtīyanayanodbhūtavahninā so 'bhavadgiriḥ / (1731.1) Par.?
pluṣyatsālalatājālajvālāvalayitāmbaraḥ // (1731.2) Par.?
tato gaurīgirā cakre punargaurīguruṃ girim / (1732.1) Par.?
smerapuṣpalatāvṛkṣaṃ dṛśā śītāṃśuśekharaḥ // (1732.2) Par.?
tatra pṛṣṭo bahuvidhāḥ kathāḥ praṇayalālasaḥ / (1733.1) Par.?
devyā kathānte bhagavānūce dharmārthanirṇayam // (1733.2) Par.?
pravṛttānāṃ sadācāraṃ varṇāśramavibhāgajam / (1734.1) Par.?
nivṛttānāṃ ca niḥsaṅgakriyānirvāṇajaṃ phalam // (1734.2) Par.?
tataḥ śaśāṅkacūḍena pṛṣṭā devī mṛgīdṛśām / (1735.1) Par.?
śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam // (1735.2) Par.?
athābravīnnīlakaṇṭhaḥ pṛṣṭaḥ sarvairmunīśvaraiḥ / (1736.1) Par.?
kāraṇaṃ paramaṃ viṣṇuṃ bhūtānāṃ prabhavāpyaye // (1736.2) Par.?
vasudevasya tanayo bhaviṣyati hariḥ kṣitau / (1737.1) Par.?
aṃśāvatīrṇo vibudhārātisaṃhāratatparaḥ // (1737.2) Par.?
sa sūryaḥ sa ca śītāṃśuḥ so 'haṃ sa ca caturmukhaḥ / (1738.1) Par.?
sarvadevamayaḥ śauriḥ kaṃsakeśiniṣūdanaḥ / (1738.2) Par.?
umāpaterapi puraḥ śrutamasmābhirīśvarāt // (1738.3) Par.?
etacchrutvā munivaco dvārakāmetya keśavaḥ / (1739.1) Par.?
avāpa putraṃ rukmiṇyāṃ svecchāsṛṣṭajagattrayaḥ // (1739.2) Par.?
dhanyo 'si yasya te rājankamalāvallabho vibhuḥ / (1740.1) Par.?
viśvarakṣāmaṇiḥ so 'yaṃ goptā garuḍalāñchanaḥ // (1740.2) Par.?
umāmaheśvarasaṃvādaḥ || 131 ||
kathayitveti gāṅgeye muhūrtaṃ maunamāsthite / (1741.1) Par.?
ūce munisabhāmadhye śanakairdharmanandanaḥ // (1741.2) Par.?
daivataṃ paramaṃ śarma kimekaṃ sarvadehinām / (1742.1) Par.?
kasminpratiṣṭhitaṃ viśvaṃ stutyā muktipradaśca kaḥ // (1742.2) Par.?
ityukte dharmaputreṇa babhāṣe jāhnavīsutaḥ / (1743.1) Par.?
manasā puṇḍarīkākṣaṃ natvā viṣṇumanāmayam // (1743.2) Par.?
ananto bhagavānviṣṇurdevadevo jagatprabhuḥ / (1744.1) Par.?
stuto nāmasahasreṇa mokṣado garuḍadhvajaḥ // (1744.2) Par.?
jagatpratiṣṭhitaṃ tasmindaivataṃ paramaṃ ca saḥ / (1745.1) Par.?
nāmnāṃ sahasraṃ munayo yasya gāyanti muktaye // (1745.2) Par.?
viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavātmanaḥ / (1746.1) Par.?
prabhorbhūtabhṛto bhūtabhāvanasya bhavacchidaḥ // (1746.2) Par.?
patyuḥ puṃsaḥ purāṇasya kṣetrakṣetrajñasākṣiṇaḥ / (1747.1) Par.?
bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ // (1747.2) Par.?
harerhiraṇyagarbhasya śrīpaterviśvakarmaṇaḥ / (1748.1) Par.?
vṛṣākaperamoghasya sahasrākṣasya gopateḥ // (1748.2) Par.?
sahasraśiraso viṣṇorvyāpinaḥ praṇavātmanaḥ / (1749.1) Par.?
stotraṃ nāmasahasrāṅkaṃ mantrarājaṃ pracakṣate // (1749.2) Par.?
ityuktvā vaidikairdivyairgauṇamukhyaiśca nāmabhiḥ / (1750.1) Par.?
sahasrasaṃkhyaistuṣṭāva devaṃ bhīṣmaḥ sanātanam // (1750.2) Par.?
śrutvaitatprayataḥ kṛṣṇaṃ vanditvā dharmanandanaḥ / (1751.1) Par.?
prabhāvaṃ bhūmidevānāṃ papraccha dyunadīsutam // (1751.2) Par.?
so 'vadadbrahmaniṣṭhānāṃ brāhmaṇānāṃ bhayātkila / (1752.1) Par.?
udeti somaḥ sūryaśca prayāti ca samīraṇaḥ // (1752.2) Par.?
dattātreyavarāvāptasahasrabhujamunmadam / (1753.1) Par.?
kārtavīryaṃ purā prāha vāyurjitajagattrayam // (1753.2) Par.?
brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ / (1754.1) Par.?
bhavādṛśā dṛśā yeṣāṃ bhavanti na bhavanti ca // (1754.2) Par.?
somaputryā vṛtaḥ pūrvamuttasthe yādasāṃ prabhum / (1755.1) Par.?
tatkāmamapibatkopāddayitāmājahāra ca // (1755.2) Par.?
nirjitākhilagīrvāṇagandharvā dānavāḥ purā / (1756.1) Par.?
agastyenāmbudhau pīte hatā niḥśaraṇāḥ suraiḥ // (1756.2) Par.?
surāṇāṃ daityasamare rakṣitā timire purā / (1757.1) Par.?
sṛṣṭo 'triṇā śītakaraḥ śakraṃ ca cyavano 'jayat // (1757.2) Par.?
iti brāhmaṇamāhātmyaṃ śrutvā haihayabhūpatiḥ / (1758.1) Par.?
arjuno 'pūjayannityaṃ bhūmidevān ananyadhīḥ // (1758.2) Par.?
pavanārjunasaṃvādaḥ || 132 ||
ataḥ paraṃ brāhmaṇānāṃ prabhāvaṃ keśavo vibhuḥ / (1759.1) Par.?
jānāti nābhinalinasvecchāsṛṣṭacaturmukhaḥ // (1759.2) Par.?
iti bhīṣmeṇa kathite hṛṣīkeśaṃ yudhiṣṭhiraḥ / (1760.1) Par.?
papraccha vipramāhātmyaṃ sa ca pṛṣṭastamabhyadhāt // (1760.2) Par.?
purāhaṃ raukmiṇeyena pṛṣṭaḥ śaktiṃ dvijanmanām / (1761.1) Par.?
avadaṃ tapasā yeṣāṃ kampante daivatānyapi // (1761.2) Par.?
putra sarvaprayatnena pūjaya brāhmaṇānsadā / (1762.1) Par.?
ete krodhaprasādābhyāṃ jīvayanti dahanti ca // (1762.2) Par.?
pratiśrayārthī durvāsāḥ purā dīptākṣimūrdhajaḥ / (1763.1) Par.?
uvāsa madgṛhe taistaiḥ sevyamānaḥ priyairmayā // (1763.2) Par.?
sa bhuktvā pāyasaṃ taptamucchiṣṭena ruṣā jvalan / (1764.1) Par.?
limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt // (1764.2) Par.?
rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam / (1765.1) Par.?
nirvikāraṃ ca māṃ dṛṣṭvā tutoṣa paruṣāśrayaḥ // (1765.2) Par.?
sa māmūce tavocchiṣṭaliptaṃ vajramayaṃ vapuḥ / (1766.1) Par.?
bhaviṣyati vinā pādau tau niliptau yatastvayā // (1766.2) Par.?
durvāsaso bhikṣā || 133 ||
etatkṛṣṇavacaḥ śrutvā pārthaḥ śāntanavātpunaḥ / (1767.1) Par.?
śuśrāva devarājarṣivaṃśān kalmaṣanāśanān // (1767.2) Par.?
kaṇvaraibhyayavakrītavasiṣṭhabhṛgukaśyapān / (1768.1) Par.?
duḥṣyantarāmanahuṣālarkaśvetabhagīrathān // (1768.2) Par.?
kathayitvā kṣaṇaṃ sthitvā tūṣṇīṃ niḥśabdasaṃsadi / (1769.1) Par.?
puraṃ vyāsājñayā pārthaṃ visasarja suravrataḥ // (1769.2) Par.?
kṛṣṇena saha kaunteyo bhrātṛbhiśca sahānugaiḥ / (1770.1) Par.?
dhṛtarāṣṭraṃ puraskṛtya prayayau hastināpuram // (1770.2) Par.?
pūjyamānaḥ surairdātā sthitvā tatra yudhiṣṭhiraḥ / (1771.1) Par.?
dṛṣṭvottaraṃ sa samprāptaṃ punarāyātpitāmaham // (1771.2) Par.?
sānugaḥ sa samabhyetya gāṅgeyaṃ śaraśāyinam / (1772.1) Par.?
praṇamya pāṇḍavo 'smīti nigadya samupāviśat // (1772.2) Par.?
munīndrajuṣṭe sadasi brahmaloka ivāpare / (1773.1) Par.?
jāte niḥśabdasaṃcāre bhīṣmavaktrāvalokini // (1773.2) Par.?
śanairunmīlya nayane pāṇḍavānvīkṣya sānugān / (1774.1) Par.?
vāggamī gambhīramavadadgāṅgeyaḥ pāṇḍavāgrajam // (1774.2) Par.?
kāle diṣṭyā bhavānprāptaḥ parivṛtte divākaraḥ / (1775.1) Par.?
māsadvayamatītaṃ me niśātaśaraśāyinaḥ / (1775.2) Par.?
tvāmāmantrya vrajāmyeṣa putra lokānsanātanān // (1775.3) Par.?
ityuktvā satyadugdhābdhiḥ kiṃcidāvṛttakaṃdharaḥ / (1776.1) Par.?
uvāca vidurasyāgre dhṛtarāṣṭraṃ pitāmahaḥ // (1776.2) Par.?
rājanvidyāmayaṃ cakṣur akṣuṇṇaṃ tava lakṣyate / (1777.1) Par.?
mā gamaḥ putraśokārtyā mohaṃ kālo hi durjayaḥ // (1777.2) Par.?
putravatpaśya bhūpālamanṛśaṃsaṃ yudhiṣṭhiram / (1778.1) Par.?
prayātu śeṣaḥ kāle 'yaṃ tava saṃtoṣaśālinaḥ // (1778.2) Par.?
etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca / (1779.1) Par.?
babhāṣe bhagavangantumanujānīhi māmiti // (1779.2) Par.?
atha kṛṣṇābhyanujñāto nistaraṅga ivodadhiḥ / (1780.1) Par.?
muhūrtamabhavadbhīṣmo dadhānaḥ prāṇadhāraṇām // (1780.2) Par.?
antaḥ sparśarasāttasya gātrāṇi tyajato bahiḥ / (1781.1) Par.?
viśalyāni śanaiḥ sarve dadṛśurvismayākulāḥ // (1781.2) Par.?
sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram / (1782.1) Par.?
vitatataralatārasphāratejaḥprakāraprasṛtamarududañcanmadhyanāḍikrameṇa // (1782.2) Par.?
lalitadalasarojaproccaṭajjīvahaṃso dṛśamatiśaśisūryāṃ bhrūvibhāge niveśya / (1783.1) Par.?
galitakaraṇavṛttigrāmaniḥsyandalakṣyaḥ sapadi kimapi bhīṣmaścintayansaṃbabhūva // (1783.2) Par.?
bhīṣmotkrāntiḥ || 134 ||
atha jyotistaḍitpiñjarāṃśuśatācitam / (1784.1) Par.?
bhittvā bhīṣmasya mūrdhānaṃ viveśa vimalaṃ nabhaḥ // (1784.2) Par.?
tato 'sya ratnābharaṇairvāsobhiḥ kusumaistathā / (1785.1) Par.?
dharmarājaḥ saviduraścakre vaimānikaṃ svayam // (1785.2) Par.?
chattraṃ tasya yaśaḥ śubhraṃ yuyutsustūrṇamagrahīt / (1786.1) Par.?
cāmare sattvadhavale bhīmasenārjunāvapi // (1786.2) Par.?
sabāṣpaṃ bharatastrībhistālavṛntānilena saḥ / (1787.1) Par.?
vījyamānaścitāṃ prāpa śrīkhaṇḍāgurukalpitām // (1787.2) Par.?
sajīva iva saṃlīne gāṅgeye sphāratejasi / (1788.1) Par.?
yudhiṣṭhiramukhāścakruḥ sāśrunetrā jalakriyām // (1788.2) Par.?
tatra mandākinītīre viṣaṇṇe rājñi sānuge / (1789.1) Par.?
jalamadhyātsamuttasthau jāhnavī sāśrulocanā // (1789.2) Par.?
sā vihvalā śokavatī viṣaṇṇaiḥ paramarṣibhiḥ / (1790.1) Par.?
vyāsanāradakaṇvādyair muhur ālokitāvadat // (1790.2) Par.?
hā putra tripurārātiśiṣyasya kṣatriyadviṣaḥ / (1791.1) Par.?
jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ // (1791.2) Par.?
aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau / (1792.1) Par.?
śocyeyaṃ pṛthivī śūnyā vīraratnavinākṛtā // (1792.2) Par.?
kā nāma jananī pāpā madvidhānyā bhaviṣyati / (1793.1) Par.?
nihataṃ tvādṛśaṃ putraṃ yā śrutvāpi na dīryate // (1793.2) Par.?
aho bata varākeṇa hato bhīṣmaḥ śikhaṇḍinā / (1794.1) Par.?
kupitaḥ kuñjarārātirjambukena nipātitaḥ // (1794.2) Par.?
iti pralāpamukharāṃ jahnukanyāṃ janārdanaḥ / (1795.1) Par.?
śanairāśvāsayannūce meghagambhīraniḥsvanaḥ // (1795.2) Par.?
vijñātaparamārthāpi vasuśāpe 'pi sākṣiṇī / (1796.1) Par.?
sāmānyajananīva tvaṃ kathaṃ devi vimuhyase // (1796.2) Par.?
na hi śāntanavaṃ bhīṣmaṃ tripurāriparākramam / (1797.1) Par.?
hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ // (1797.2) Par.?
sa yātaḥ paramaṃ dhāma svacchandanidhanaḥ svayam / (1798.1) Par.?
aśocyaṃ mā śucaḥ putraṃ ko 'nyo jāyeta tadvidhaḥ // (1798.2) Par.?
iti vyāsādibhiḥ sārdhaṃ kṛṣṇenāśvāsitā śanaiḥ / (1799.1) Par.?
niḥsyandamīnamakarā kṣaṇaṃ mandākinī babhau // (1799.2) Par.?
tato yudhiṣṭhiramukhāstāṃ samāmantrya sānugāḥ / (1800.1) Par.?
duḥkhākulā nyavartanta yāte 'staṃ vāsareśvare // (1800.2) Par.?
Duration=8.0483820438385 secs.