UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9991
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ / (1.1)
Par.?
rathītamaṃ
rathīnāṃ vājānāṃ satpatim patim // (1.2)
Par.?
sakhye ta indra vājino mā bhema śavasas pate / (2.1)
Par.?
tvām abhi pra ṇonumo jetāram aparājitam // (2.2)
Par.?
pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ / (3.1)
Par.?
yadī vājasya gomata stotṛbhyo maṃhate magham // (3.2)
Par.?
purām bhindur yuvā kavir amitaujā ajāyata / (4.1) Par.?
indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ // (4.2)
Par.?
tvaṃ valasya gomato 'pāvar adrivo bilam / (5.1)
Par.?
tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ // (5.2)
Par.?
tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan / (6.1)
Par.?
upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ // (6.2)
Par.?
māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ / (7.1)
Par.?
viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira // (7.2)
Par.?
indram īśānam ojasābhi stomā anūṣata / (8.1)
Par.?
sahasraṃ yasya rātaya uta vā santi bhūyasīḥ // (8.2)
Par.?
Duration=0.16078805923462 secs.