Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 37.1 yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 1, 38.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
MBh, 1, 1, 48.2 lokayātrāvidhānaṃ ca sambhūtaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 1, 63.9 taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 1, 74.1 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā /
MBh, 1, 1, 89.1 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam /
MBh, 1, 1, 90.2 pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata //
MBh, 1, 1, 100.1 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ /
MBh, 1, 1, 103.2 kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 118.2 ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 126.2 naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 163.2 stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe //
MBh, 1, 1, 201.2 pratibimbam ivādarśe paśyantyātmanyavasthitam //
MBh, 1, 2, 87.6 dṛṣṭvā tayośca tad vīryam aprameyam amānuṣam /
MBh, 1, 2, 96.2 ślokāśca caturāśītir dṛṣṭo grantho mahātmanā //
MBh, 1, 2, 100.1 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca /
MBh, 1, 2, 126.27 vrajan pathi mahābāhur dṛṣṭavān pavanātmajam /
MBh, 1, 2, 126.52 tatrasthāṃśca punar draṣṭuṃ pāṇḍavān puruṣarṣabhān /
MBh, 1, 2, 130.3 dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta //
MBh, 1, 2, 171.6 karṇaputraśca pārthena hataḥ karṇasya paśyataḥ /
MBh, 1, 2, 179.3 sametya dadṛśur bhūmau patitaṃ raṇamūrdhani //
MBh, 1, 2, 180.7 tataḥ kākān bahūn rātrau dṛṣṭvolūkena hiṃsitān /
MBh, 1, 2, 192.2 putrān bhrātṝn pitṝṃścaiva dadṛśur nihatān raṇe /
MBh, 1, 2, 213.1 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā /
MBh, 1, 2, 215.1 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam /
MBh, 1, 2, 217.1 dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 2, 223.2 dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ //
MBh, 1, 2, 224.2 dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat //
MBh, 1, 2, 226.2 dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam //
MBh, 1, 2, 228.1 dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ /
MBh, 1, 2, 230.4 yatra te 'gniṃ dadṛśire lauhityaṃ prāpya sāgaram /
MBh, 1, 2, 230.8 dṛṣṭvā hitvā jagāmaiva sarvān anavalokayan /
MBh, 1, 2, 232.19 yatra duryodhanādīnāṃ śriyaṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 1, 3, 38.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca /
MBh, 1, 3, 43.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca /
MBh, 1, 3, 111.4 naināṃ paśyāmīti //
MBh, 1, 3, 112.4 na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum /
MBh, 1, 3, 116.1 sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca /
MBh, 1, 3, 122.1 sa taṃ dṛṣṭvovāca /
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 1, 5, 14.1 taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām /
MBh, 1, 5, 16.2 dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣustām aninditām /
MBh, 1, 5, 25.2 jātavedaḥ paśyataste vada satyāṃ giraṃ mama //
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 6, 5.1 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ /
MBh, 1, 6, 7.1 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā /
MBh, 1, 6, 8.2 taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm //
MBh, 1, 8, 8.1 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ /
MBh, 1, 8, 9.1 sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ /
MBh, 1, 8, 11.1 tām āśramapade tasya rurur dṛṣṭvā pramadvarām /
MBh, 1, 8, 19.1 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ /
MBh, 1, 8, 22.1 tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām /
MBh, 1, 9, 16.1 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ /
MBh, 1, 9, 19.1 sa dṛṣṭvā jihmagān sarvāṃstīvrakopasamanvitaḥ /
MBh, 1, 11, 7.2 so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam //
MBh, 1, 11, 9.3 yaṃ samābhāṣya dṛṣṭvā ca śāpād asmād vimokṣyase //
MBh, 1, 11, 10.2 taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirād iva /
MBh, 1, 12, 4.3 tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi /
MBh, 1, 13, 11.1 aṭamānaḥ kadācit sa svān dadarśa pitāmahān /
MBh, 1, 13, 12.1 tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān /
MBh, 1, 13, 37.1 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 1, 14, 15.2 aṇḍaṃ bibheda vinatā tatra putram adṛkṣata //
MBh, 1, 14, 21.2 aruṇo dṛśyate brahman prabhātasamaye sadā /
MBh, 1, 14, 21.4 udyann atha sahasrāṃśur dṛṣṭvā tam aruṇaṃ prabhuḥ /
MBh, 1, 16, 27.13 tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca /
MBh, 1, 16, 36.18 etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ /
MBh, 1, 16, 38.1 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ /
MBh, 1, 17, 19.1 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api /
MBh, 1, 18, 5.3 jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha //
MBh, 1, 18, 11.11 dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam /
MBh, 1, 19, 2.3 jagmatusturagaṃ draṣṭum uccaiḥśravasam antikāt //
MBh, 1, 19, 3.1 dadṛśāte tadā tatra samudraṃ nidhim ambhasām /
MBh, 1, 19, 15.2 abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam /
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 19, 17.2 pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm /
MBh, 1, 20, 1.10 tataste taṃ hayaśreṣṭhaṃ dadṛśāte mahājavam /
MBh, 1, 20, 2.3 dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā /
MBh, 1, 20, 6.1 taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum /
MBh, 1, 20, 8.5 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat /
MBh, 1, 20, 15.28 paśyanti grasyamānaṃ māṃ saha devair divaukasaḥ /
MBh, 1, 20, 15.35 na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca /
MBh, 1, 20, 15.38 dṛśyanneva hi lokān sa bhasmarāśīkariṣyati /
MBh, 1, 21, 6.3 tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat //
MBh, 1, 23, 1.5 indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam /
MBh, 1, 23, 7.2 tvaṃ hi deśān bahūn ramyān patan paśyasi khecara //
MBh, 1, 25, 22.1 taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam /
MBh, 1, 25, 29.1 pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān /
MBh, 1, 26, 3.3 atidaivaṃ tu tat tasya karma dṛṣṭvā maharṣayaḥ /
MBh, 1, 26, 5.2 dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam //
MBh, 1, 26, 6.1 dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam /
MBh, 1, 26, 33.2 utpātān dāruṇān paśyann ityuvāca bṛhaspatim //
MBh, 1, 28, 2.1 taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ /
MBh, 1, 28, 6.2 na cainaṃ dadṛśuśchannā rajasāmṛtarakṣiṇaḥ //
MBh, 1, 29, 4.1 tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ /
MBh, 1, 29, 6.2 rakṣārtham evāmṛtasya dadarśa bhujagottamau //
MBh, 1, 29, 7.2 tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ /
MBh, 1, 29, 22.1 dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ /
MBh, 1, 32, 5.1 tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ /
MBh, 1, 36, 17.2 mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi //
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 37, 6.2 pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam //
MBh, 1, 38, 6.1 so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara /
MBh, 1, 38, 34.1 taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi /
MBh, 1, 39, 2.2 nyagrodham enaṃ dhakṣyāmi paśyataste dvijottama /
MBh, 1, 39, 8.2 ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama //
MBh, 1, 39, 11.1 taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā /
MBh, 1, 40, 1.2 taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam /
MBh, 1, 41, 3.2 sa dadarśa pitṝn garte lambamānān adhomukhān //
MBh, 1, 41, 9.1 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān /
MBh, 1, 41, 20.2 sa vaktavyastvayā dṛṣṭvā asmākaṃ nāthavattayā //
MBh, 1, 41, 22.1 yaṃ tu paśyasi no brahman vīraṇastambam āśritān /
MBh, 1, 41, 23.1 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ /
MBh, 1, 41, 24.1 yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam /
MBh, 1, 41, 25.1 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ /
MBh, 1, 41, 29.1 sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam /
MBh, 1, 42, 5.1 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ /
MBh, 1, 43, 34.2 apatyam īpsitaṃ tvattastacca tāvan na dṛśyate //
MBh, 1, 45, 23.2 kṣudhitaḥ sa mahāraṇye dadarśa munim antike //
MBh, 1, 46, 11.2 dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat //
MBh, 1, 46, 15.1 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā /
MBh, 1, 46, 24.1 etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama /
MBh, 1, 46, 27.1 kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam /
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 51, 11.8 ākāśe dadṛśe caiva kṣaṇena vyathitastadā /
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 51, 11.13 taṃ dṛṣṭvā ṛtvijastatra vacanaṃ cedam abruvan //
MBh, 1, 51, 23.4 sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat //
MBh, 1, 53, 13.5 tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā //
MBh, 1, 54, 8.1 tatra rājānam āsīnaṃ dadarśa janamejayam /
MBh, 1, 54, 10.1 janamejayastu rājarṣir dṛṣṭvā tam ṛṣim āgatam /
MBh, 1, 54, 12.2 pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā //
MBh, 1, 54, 16.1 bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca /
MBh, 1, 55, 3.17 acetanāṃśca munayastān dṛṣṭvā duḥkhito 'bhavat /
MBh, 1, 55, 7.2 nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ //
MBh, 1, 55, 21.15 dadṛśur dāruṇaṃ rakṣo hiḍimbaṃ vananirjhare /
MBh, 1, 56, 32.9 eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata /
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 57, 34.4 śuktimatyā vacaḥ śrutvā dṛṣṭvā tau rājasattamaḥ //
MBh, 1, 57, 38.9 vasantakāle tat paśyan vanaṃ caitrarathopamam /
MBh, 1, 57, 45.2 abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā //
MBh, 1, 57, 57.3 dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām /
MBh, 1, 57, 57.17 vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacastadā /
MBh, 1, 57, 57.21 divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ /
MBh, 1, 57, 57.21 divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ /
MBh, 1, 57, 57.26 tvayā na dṛṣṭapūrvāstu pitaraste kadācana /
MBh, 1, 57, 58.2 āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ //
MBh, 1, 57, 60.1 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā /
MBh, 1, 57, 68.6 dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ /
MBh, 1, 57, 68.47 vivāhaṃ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ /
MBh, 1, 57, 68.95 vivāhaṃ kārayāmāsa śrutidṛṣṭena karmaṇā /
MBh, 1, 57, 75.11 nāvaṃ vāhayamānāyā mama dṛṣṭvā sugarhitam /
MBh, 1, 57, 75.13 ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman /
MBh, 1, 58, 22.2 dharmam evānuvartante na paśyanti sma kilbiṣam /
MBh, 1, 58, 38.2 dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam //
MBh, 1, 63, 6.2 dadṛśustaṃ striyastatra śūram ātmayaśaskaram //
MBh, 1, 63, 7.3 paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire //
MBh, 1, 63, 10.5 dadṛśur vardhamānāste āśīrbhiśca jayena ca //
MBh, 1, 63, 13.1 sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam /
MBh, 1, 64, 14.1 evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ /
MBh, 1, 64, 15.2 āśramapravaraṃ ramyaṃ dadarśa ca manoramam //
MBh, 1, 64, 18.3 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ //
MBh, 1, 64, 20.1 nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ /
MBh, 1, 64, 23.1 nadīm āśramasambaddhāṃ dṛṣṭvāśramapadaṃ tathā /
MBh, 1, 64, 25.3 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam //
MBh, 1, 64, 27.1 muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam /
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 64, 39.2 prayatnopahitāni sma dṛṣṭvā vismayam āgamat //
MBh, 1, 65, 2.1 so 'paśyamānastam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam /
MBh, 1, 65, 4.1 sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā /
MBh, 1, 65, 7.2 dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ /
MBh, 1, 65, 9.3 muhūrtaṃ sampratīkṣasva drakṣyasyenam ihāgatam //
MBh, 1, 65, 10.3 tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm //
MBh, 1, 66, 4.3 paśyatastatra tasyarṣer apyagnisamatejasaḥ /
MBh, 1, 66, 6.1 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā /
MBh, 1, 66, 10.2 dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan //
MBh, 1, 66, 12.2 māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ /
MBh, 1, 67, 23.10 sa tadā vrīḍitāṃ dṛṣṭvā ṛṣistāṃ pratyabhāṣata /
MBh, 1, 67, 23.25 ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi /
MBh, 1, 67, 24.3 uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā /
MBh, 1, 67, 31.2 mama caiva patir dṛṣṭo devatānāṃ samakṣataḥ /
MBh, 1, 68, 6.15 tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam /
MBh, 1, 68, 7.2 kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam /
MBh, 1, 68, 9.1 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam /
MBh, 1, 68, 9.21 dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi /
MBh, 1, 68, 13.57 kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān /
MBh, 1, 68, 13.58 piśācā iva dṛśyante nāgarāṇāṃ virūpiṇaḥ /
MBh, 1, 68, 13.63 viśīrṣakān ūrdhvahastān dṛṣṭvā hāsyanti nāgarāḥ /
MBh, 1, 68, 13.72 gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā /
MBh, 1, 68, 13.77 adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ /
MBh, 1, 68, 13.79 kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ /
MBh, 1, 68, 13.80 sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam /
MBh, 1, 68, 13.95 rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate /
MBh, 1, 68, 47.5 pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca /
MBh, 1, 68, 69.5 tato 'ham ṛṣiṇā dṛṣṭā kāśyapena mahātmanā /
MBh, 1, 68, 69.6 jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ /
MBh, 1, 68, 69.13 yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa /
MBh, 1, 69, 1.2 rājan sarṣapamātrāṇi paracchidrāṇi paśyasi /
MBh, 1, 69, 1.3 ātmano bilvamātrāṇi paśyann api na paśyasi //
MBh, 1, 69, 1.3 ātmano bilvamātrāṇi paśyann api na paśyasi //
MBh, 1, 69, 28.3 tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhnyadṛśyata /
MBh, 1, 71, 12.1 vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ /
MBh, 1, 71, 16.2 asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha //
MBh, 1, 71, 26.1 gā rakṣantaṃ vane dṛṣṭvā rahasyekam amarṣitāḥ /
MBh, 1, 71, 27.2 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MBh, 1, 71, 28.2 agopāścāgatā gāvaḥ kacastāta na dṛśyate //
MBh, 1, 71, 31.9 asurāstatra māṃ dṛṣṭvā kastvam ityabhyacodayan /
MBh, 1, 71, 32.2 vanaṃ yayau tato vipro dadṛśur dānavāśca tam /
MBh, 1, 71, 32.9 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ //
MBh, 1, 71, 34.5 puṣpāhāraḥ preṣaṇakṛt kacastāta na dṛśyate //
MBh, 1, 71, 44.3 nānyatra kukṣer mama bhedanena dṛśyet kaco madgato devayāni //
MBh, 1, 71, 50.1 dṛṣṭvā ca taṃ patitaṃ brahmarāśim utthāpayāmāsa mṛtaṃ kaco 'pi /
MBh, 1, 71, 52.5 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena //
MBh, 1, 73, 15.2 dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva /
MBh, 1, 73, 15.3 tāṃ dṛṣṭvā rūpasampannāṃ sarvābharaṇabhūṣitām /
MBh, 1, 73, 16.1 tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm /
MBh, 1, 73, 19.9 kvacid atrāgato bhadre dṛṣṭavān asmi tvām iha //
MBh, 1, 73, 23.22 sā dadarśa tathā dīnāṃ śramārtāṃ rudatīṃ sthitām /
MBh, 1, 73, 25.3 dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā /
MBh, 1, 73, 28.1 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane /
MBh, 1, 75, 2.3 putreṣu vā naptṛṣu vā na ced ātmani paśyati /
MBh, 1, 76, 5.1 dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ /
MBh, 1, 76, 6.1 upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām /
MBh, 1, 76, 6.7 dṛṣṭvā yayātiṃ lalanā lajjayāvanatāḥ sthitāḥ //
MBh, 1, 76, 10.5 evaṃrūpā mayā nārī dṛṣṭapūrvā mahītale /
MBh, 1, 76, 27.8 dṛṣṭvā cainaṃ yathānyāyam abhivādyedam abravīt /
MBh, 1, 76, 28.1 dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ /
MBh, 1, 77, 6.2 dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat /
MBh, 1, 77, 11.1 tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī /
MBh, 1, 77, 14.3 rūpe ca te na paśyāmi sūcyagram api ninditam /
MBh, 1, 77, 14.4 tadā prabhṛti tvāṃ dṛṣṭvā smarāmyaniśam uttame //
MBh, 1, 78, 6.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MBh, 1, 78, 12.1 dadarśa ca tadā tatra kumārān devarūpiṇaḥ /
MBh, 1, 78, 14.2 paśyantam avanītalam /
MBh, 1, 78, 17.1 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati /
MBh, 1, 78, 23.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MBh, 1, 78, 26.1 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā /
MBh, 1, 83, 2.3 ātmanastapasā tulyaṃ kaṃcit paśyāmi vāsava //
MBh, 1, 83, 8.1 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam /
MBh, 1, 83, 9.1 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MBh, 1, 84, 8.3 dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā //
MBh, 1, 85, 15.2 sa śrotrābhyāṃ vedayatīha śabdaṃ sarvaṃ rūpaṃ paśyati cakṣuṣā ca //
MBh, 1, 88, 12.23 paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī /
MBh, 1, 88, 15.3 eṣa no virajāḥ panthā dṛśyate devasadmanaḥ //
MBh, 1, 91, 5.2 mahābhiṣastu rājarṣir aśaṅko dṛṣṭavān nadīm //
MBh, 1, 91, 8.1 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam /
MBh, 1, 91, 9.2 dadarśa pathi gacchantī vasūn devān divaukasaḥ //
MBh, 1, 91, 10.1 tathārūpāṃśca tān dṛṣṭvā papraccha saritāṃ varā /
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 92, 18.11 dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama /
MBh, 1, 92, 26.1 sa kadācin mahārāja dadarśa paramastriyam /
MBh, 1, 92, 28.1 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā /
MBh, 1, 92, 29.1 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim /
MBh, 1, 92, 29.5 dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ /
MBh, 1, 92, 32.3 sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam /
MBh, 1, 92, 46.3 ārabhantīṃ tadā dṛṣṭvā tāṃ sa kauravanandanaḥ /
MBh, 1, 93, 13.2 sā carantī vane tasmin gāṃ dadarśa sumadhyamā /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 94, 21.2 bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ //
MBh, 1, 94, 22.1 tāṃ dṛṣṭvā cintayāmāsa śaṃtanuḥ puruṣarṣabhaḥ /
MBh, 1, 94, 23.1 tato nimittam anvicchan dadarśa sa mahāmanāḥ /
MBh, 1, 94, 25.1 tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike /
MBh, 1, 94, 25.2 abhavad vismito rājā karma dṛṣṭvātimānuṣam //
MBh, 1, 94, 26.1 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā /
MBh, 1, 94, 27.1 sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā /
MBh, 1, 94, 28.1 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ /
MBh, 1, 94, 30.2 dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ //
MBh, 1, 94, 42.2 sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm //
MBh, 1, 94, 43.1 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām /
MBh, 1, 94, 74.2 balavat sapatnatām atra doṣaṃ paśyāmi kevalam /
MBh, 1, 94, 74.3 bhūyāṃsaṃ tvayi paśyāmi taṃ doṣam aparājita //
MBh, 1, 94, 90.2 taṃ dṛṣṭvā duṣkaraṃ karma praśaśaṃsuśca pārthivāḥ /
MBh, 1, 94, 94.1 tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ /
MBh, 1, 95, 1.3 vivāhaṃ kārayāmāsa śāstradṛṣṭena karmaṇā /
MBh, 1, 96, 2.1 samprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam /
MBh, 1, 96, 5.2 dadarśa kanyāstāścaiva bhīṣmaḥ śaṃtanunandanaḥ /
MBh, 1, 96, 6.4 sodvegā iva taṃ dṛṣṭvā kanyāḥ paramaśobhanāḥ /
MBh, 1, 96, 30.1 nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te /
MBh, 1, 96, 31.3 tataḥ kruddhaḥ śāṃtanavo dṛṣṭvā taṃ nṛpam āgatam /
MBh, 1, 96, 33.1 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ /
MBh, 1, 96, 34.1 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ /
MBh, 1, 96, 36.5 paśyataste vadhiṣyāmi sālveśaṃ paśya me balam /
MBh, 1, 96, 52.2 bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā //
MBh, 1, 96, 53.66 tasyāstat tu tapo dṛṣṭvā surāṇāṃ kṣobhakārakam /
MBh, 1, 98, 5.3 loke 'pyācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ /
MBh, 1, 98, 17.6 tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ /
MBh, 1, 98, 27.1 kākṣīvadādīn putrāṃstān dṛṣṭvā sarvān adhīyataḥ /
MBh, 1, 98, 27.2 mudā ca tān balī rājā dṛṣṭvā kakṣīvadādikān /
MBh, 1, 99, 11.4 tasya vīryam ahaṃ dṛṣṭvā tathā yuktaṃ mahātmanaḥ /
MBh, 1, 99, 23.3 mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam //
MBh, 1, 99, 37.2 īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam //
MBh, 1, 100, 5.2 babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat /
MBh, 1, 100, 15.2 ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam /
MBh, 1, 100, 21.12 andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam /
MBh, 1, 101, 9.2 dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca //
MBh, 1, 101, 16.3 taṃ dṛṣṭvā rakṣiṇastatra tathā bahutithe 'hani /
MBh, 1, 101, 22.2 āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ //
MBh, 1, 103, 16.3 gāndhārī sā patiṃ dṛṣṭvā prajñācakṣuṣam īśvaram /
MBh, 1, 104, 9.1 sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam /
MBh, 1, 104, 9.2 vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam /
MBh, 1, 104, 12.3 dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā /
MBh, 1, 104, 19.7 na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati /
MBh, 1, 105, 1.9 dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam //
MBh, 1, 105, 2.5 taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā /
MBh, 1, 105, 6.2 pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi //
MBh, 1, 105, 23.3 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ //
MBh, 1, 105, 24.3 nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ //
MBh, 1, 107, 13.2 tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ //
MBh, 1, 109, 5.3 vane maithunakālasthaṃ dadarśa mṛgayūthapam //
MBh, 1, 109, 15.1 pramāṇadṛṣṭadharmeṇa katham asmān vigarhase /
MBh, 1, 111, 4.8 samprasthitān ṛṣīn dṛṣṭvā pāṇḍur vacanam abravīt /
MBh, 1, 111, 6.1 dṛṣṭavanto girer asya durgān deśān bahūn vayam /
MBh, 1, 111, 20.1 tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi /
MBh, 1, 113, 3.2 purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ //
MBh, 1, 113, 6.3 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ //
MBh, 1, 113, 7.8 rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ /
MBh, 1, 113, 10.12 taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ /
MBh, 1, 113, 12.2 mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva /
MBh, 1, 113, 13.1 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha /
MBh, 1, 113, 20.3 tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat /
MBh, 1, 114, 2.4 dadṛśe bhagavān dharmaḥ saṃtānārthāya pāṇḍave /
MBh, 1, 114, 11.18 dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā /
MBh, 1, 114, 13.3 tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat /
MBh, 1, 114, 13.5 dadarśa giriśṛṅgasthaṃ vyāghraṃ vyāghraparākramaḥ /
MBh, 1, 114, 61.16 vimānagiryagragatān dadṛśur netare janāḥ //
MBh, 1, 114, 63.1 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ /
MBh, 1, 114, 64.2 prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt //
MBh, 1, 115, 15.3 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā /
MBh, 1, 115, 21.7 pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ /
MBh, 1, 116, 1.3 tān paśyan parvate reme svabāhubalapālitān //
MBh, 1, 116, 7.1 rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām /
MBh, 1, 116, 17.1 dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale /
MBh, 1, 116, 19.4 vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane /
MBh, 1, 116, 21.2 dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ //
MBh, 1, 116, 22.29 dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ /
MBh, 1, 116, 30.57 kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām /
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 1, 117, 20.14 tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān /
MBh, 1, 117, 26.2 paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata //
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 117, 33.2 ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ /
MBh, 1, 118, 24.1 tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā /
MBh, 1, 119, 5.1 śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 119, 8.2 mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ //
MBh, 1, 119, 34.7 adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ /
MBh, 1, 119, 35.6 duryodhanastu kaunteyaṃ dṛṣṭvā nirvedam abhyagāt /
MBh, 1, 119, 38.13 paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 119, 38.14 āryakeṇa ca dṛṣṭaḥ sa pṛthāyā āryakeṇa ca /
MBh, 1, 119, 38.41 kva gato bhavitā mātar neha paśyāmi taṃ śubhe /
MBh, 1, 119, 38.43 tadarthaṃ na ca taṃ vīraṃ dṛṣṭavanto vṛkodaram /
MBh, 1, 119, 38.52 na putra bhīmaṃ paśyāmi na mām abhyeti sa prabho /
MBh, 1, 119, 38.56 kva gato bhagavan kṣattar bhīmaseno na dṛśyate /
MBh, 1, 119, 38.71 taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ /
MBh, 1, 119, 38.86 te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 119, 43.3 kumārān krīḍamānāṃstān dṛṣṭvā rājātidurmadān /
MBh, 1, 119, 43.31 udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te /
MBh, 1, 119, 43.78 paśyati sma mahānāgo bhīmaṃ bhīmaparākramam /
MBh, 1, 119, 43.79 āryakeṇa ca dṛṣṭaḥ san pṛthāyāścāryakeṇa tu /
MBh, 1, 119, 43.80 tato dṛṣṭaśca tenāpi pariṣvaktaśca pāṇḍavaḥ /
MBh, 1, 119, 43.107 vicinvanto 'tha te sarve na sma paśyanti bhrātaram /
MBh, 1, 119, 43.109 na dṛśyate mahābāhur amba bhīmo vane citaḥ /
MBh, 1, 119, 43.112 uvāca kṣattar balavān bhīmaseno na dṛśyate /
MBh, 1, 119, 43.129 antardadhuśca te nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 119, 43.138 duryodhano 'pi taṃ dṛṣṭvā pāṇḍavaṃ punar āgatam /
MBh, 1, 120, 8.1 tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane /
MBh, 1, 120, 9.2 vepathuścāsya tāṃ dṛṣṭvā śarīre samajāyata //
MBh, 1, 120, 15.1 dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca /
MBh, 1, 121, 3.2 dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ /
MBh, 1, 121, 4.4 vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ /
MBh, 1, 121, 4.7 pīnottuṅgakucāṃ dṛṣṭvā //
MBh, 1, 122, 5.1 na sakhyam ajaraṃ loke jātu dṛśyeta karhicit /
MBh, 1, 122, 11.5 droṇaḥ samuditān dṛṣṭvā kurūn vṛttiparīpsayā /
MBh, 1, 122, 13.4 dṛṣṭvā te vai kumārāśca taṃ yatnāt paryavārayan /
MBh, 1, 122, 13.10 te taṃ dṛṣṭvā mahātmānam upagamya kumārakāḥ /
MBh, 1, 122, 14.1 atha droṇaḥ kumārāṃstān dṛṣṭvā kṛtyavatastadā /
MBh, 1, 122, 14.3 sa tān kṛtyavato dṛṣṭvā kumārāṃstu vicetasaḥ /
MBh, 1, 122, 18.8 mudrikām uddhṛtāṃ dṛṣṭvā tam āhuste kumārakāḥ //
MBh, 1, 122, 31.9 gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān /
MBh, 1, 122, 31.18 taṃ dṛṣṭvā nṛtyamānaṃ tu bālaiḥ parivṛtaṃ sutam /
MBh, 1, 123, 1.4 taṃ dṛṣṭvā nityam udyuktam iṣvastraṃ prati phālgunam /
MBh, 1, 123, 6.11 śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ /
MBh, 1, 123, 6.16 tasya dṛṣṭvā kriyāḥ sarvā droṇo 'manyata pāṇḍavam /
MBh, 1, 123, 9.1 tasya tat kauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ /
MBh, 1, 123, 20.2 taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ //
MBh, 1, 123, 21.1 lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā /
MBh, 1, 123, 21.3 śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ //
MBh, 1, 123, 22.2 dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān //
MBh, 1, 123, 30.1 dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam /
MBh, 1, 123, 31.1 ekalavyastu taṃ dṛṣṭvā droṇam āyāntam antikāt /
MBh, 1, 123, 37.4 satyasaṃdhaṃ ca naiṣādiṃ dṛṣṭvā prīto 'bravīd idam /
MBh, 1, 123, 39.3 evaṃ vṛttaṃ dṛṣṭavān no 'tha karma /
MBh, 1, 123, 52.1 paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja /
MBh, 1, 123, 52.2 paśyāmītyevam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ //
MBh, 1, 123, 54.1 tam uvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim /
MBh, 1, 123, 57.2 tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ //
MBh, 1, 123, 61.2 paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ mām api vetyuta //
MBh, 1, 123, 62.1 paśyāmyenaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata /
MBh, 1, 123, 62.2 na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata //
MBh, 1, 123, 64.1 bhāsaṃ paśyasi yadyenaṃ tathā brūhi punar vacaḥ /
MBh, 1, 123, 64.2 śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt //
MBh, 1, 123, 72.1 taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam /
MBh, 1, 124, 1.3 dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram //
MBh, 1, 124, 6.2 astrahetoḥ parākrāntān ye me drakṣyanti putrakān //
MBh, 1, 124, 10.1 raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi /
MBh, 1, 124, 29.2 dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām //
MBh, 1, 125, 7.2 aindrir indrānujasamaḥ sa pārtho dṛśyatām iti //
MBh, 1, 126, 9.2 kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ //
MBh, 1, 126, 24.1 tataḥ snehāddharihayaṃ dṛṣṭvā raṅgāvalokinam /
MBh, 1, 126, 25.1 meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ /
MBh, 1, 126, 29.2 putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃcana //
MBh, 1, 127, 5.1 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ /
MBh, 1, 128, 4.10 tasmin kāle tu pāñcālaḥ śrutvā dṛṣṭvā mahad balam /
MBh, 1, 128, 4.22 drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ /
MBh, 1, 128, 4.75 nāntaraṃ dadṛśe kiṃcit kaunteyasya yaśasvinaḥ /
MBh, 1, 128, 4.77 nādṛśyata mahārāja tatra kiṃcana saṃyuge /
MBh, 1, 128, 4.87 dṛṣṭvā pārthaṃ tadāyāntaṃ satyajit satyavikramaḥ /
MBh, 1, 128, 4.117 āyāntam arjunaṃ dṛṣṭvā kumārāḥ sahitāstadā /
MBh, 1, 129, 4.1 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 11.1 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ /
MBh, 1, 129, 18.23 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 18.56 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya ca /
MBh, 1, 129, 18.58 dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha /
MBh, 1, 130, 9.3 dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ //
MBh, 1, 133, 30.3 vāraṇāvatam āsādya dadṛśur nāgaraṃ janam //
MBh, 1, 134, 16.1 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā /
MBh, 1, 134, 16.3 āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham /
MBh, 1, 134, 18.32 kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt /
MBh, 1, 135, 15.1 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā /
MBh, 1, 136, 1.2 tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān /
MBh, 1, 136, 11.6 tataste jātuṣaṃ veśma dadṛśū romaharṣaṇam /
MBh, 1, 136, 19.7 sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane /
MBh, 1, 136, 19.25 atha tān vyathitān dṛṣṭvā saha mātrā narottamān /
MBh, 1, 137, 2.1 nirvāpayanto jvalanaṃ te janā dadṛśustataḥ /
MBh, 1, 137, 7.2 niṣādīṃ dadṛśur dagdhāṃ pañcaputrām anāgasam /
MBh, 1, 137, 16.21 parāsutvaṃ na paśyāmi pṛthāyāḥ saha pāṇḍavaiḥ /
MBh, 1, 137, 16.82 tasmin yudhiṣṭhiraṃ kāle drakṣyanti bhuvi mānavāḥ /
MBh, 1, 137, 16.84 na tasya nāśaṃ paśyāmi yasya bhrātā dhanaṃjayaḥ /
MBh, 1, 138, 14.6 sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃśca vasudhātale /
MBh, 1, 138, 14.12 ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati /
MBh, 1, 138, 14.13 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk //
MBh, 1, 138, 20.1 kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param /
MBh, 1, 139, 12.1 dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha /
MBh, 1, 139, 13.1 dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam /
MBh, 1, 139, 17.9 dṛṣṭvā tāṃ rūpasampannāṃ bhīmo vismayam āgataḥ /
MBh, 1, 140, 3.1 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam /
MBh, 1, 140, 10.1 vikramaṃ me yathendrasya sādya drakṣyasi śobhane /
MBh, 1, 140, 11.3 dṛṣṭāpadānastu mayā mānuṣeṣveva rākṣasaḥ //
MBh, 1, 140, 15.2 sa dadarśāgratastasya bhīmasya puruṣādakaḥ /
MBh, 1, 141, 1.2 bhīmasenastu taṃ dṛṣṭvā rākṣasaṃ prahasann iva /
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 141, 24.2 saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām //
MBh, 1, 142, 1.2 prabuddhāste hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam /
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 142, 7.2 adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam //
MBh, 1, 142, 14.1 tau te dadṛśur āsaktau vikarṣantau parasparam /
MBh, 1, 142, 16.3 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ //
MBh, 1, 142, 17.2 ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā /
MBh, 1, 142, 31.1 hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭāste tarasvinaḥ /
MBh, 1, 143, 16.7 divyajñānena paśyāmi atītānāgatān aham /
MBh, 1, 143, 16.11 vyāsaṃ kamalapatrākṣaṃ dṛṣṭvā śokaṃ vihāsyatha /
MBh, 1, 143, 19.28 duṣkṛtasya pratīkāraṃ na paśyāmi vṛkodara /
MBh, 1, 143, 19.32 dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā /
MBh, 1, 143, 37.3 punar drakṣyasi rājyasthān ityabhāṣata tāṃ tadā /
MBh, 1, 144, 4.4 pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham //
MBh, 1, 144, 5.2 nītiśāstraṃ ca dharmajñā dadṛśuste pitāmaham /
MBh, 1, 145, 3.1 ramaṇīyāni paśyanto vanāni vividhāni ca /
MBh, 1, 145, 4.13 mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ /
MBh, 1, 145, 7.9 tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca /
MBh, 1, 145, 19.2 duhitrā caiva sahitaṃ dadarśa vikṛtānanam //
MBh, 1, 145, 34.6 yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ /
MBh, 1, 146, 13.8 dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ //
MBh, 1, 146, 17.4 paśyantyā me harantyeva krośantyāścāpi nistrapāḥ /
MBh, 1, 146, 26.5 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham /
MBh, 1, 148, 15.3 gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ //
MBh, 1, 149, 16.1 samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ /
MBh, 1, 150, 1.4 bhīmasenaṃ tato dṛṣṭvā āpūrṇavadanaṃ tadā /
MBh, 1, 150, 14.1 dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat /
MBh, 1, 150, 17.3 tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat /
MBh, 1, 151, 1.36 yathopadiṣṭam uddeśe dadarśa viṭapadrumam /
MBh, 1, 151, 1.42 yāvan na dṛśyate rakṣo bakastu baladarpitaḥ /
MBh, 1, 151, 1.44 śakaṭaṃ sūpasampūrṇaṃ yāvad drakṣyati rākṣasaḥ /
MBh, 1, 151, 5.1 bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ /
MBh, 1, 151, 6.2 paśyato mama durbuddhir yiyāsur yamasādanam //
MBh, 1, 151, 13.5 dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat /
MBh, 1, 151, 25.5 dṛṣṭvā tām anavadyāṅgīṃ drupado hṛṣṭamānasaḥ /
MBh, 1, 151, 25.14 vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ /
MBh, 1, 151, 25.16 hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyāste kathaṃ dvija /
MBh, 1, 151, 25.17 svayaṃvareṇa draṣṭāsi tat kuruṣva narādhipa /
MBh, 1, 151, 25.31 ahaṃ tadutsavaṃ draṣṭuṃ yāmi dravyārjanāya ca /
MBh, 1, 151, 25.55 evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā /
MBh, 1, 151, 25.75 dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt /
MBh, 1, 151, 25.79 mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa /
MBh, 1, 151, 25.85 mayā dṛṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ /
MBh, 1, 152, 1.6 tatastu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 1, 152, 1.10 bhīmaṃ dṛṣṭvā śauryarāśiṃ //
MBh, 1, 152, 6.9 dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā /
MBh, 1, 152, 8.2 dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam //
MBh, 1, 152, 9.2 dṛṣṭvā saṃhṛṣṭaromāṇo babhūvustatra nāgarāḥ /
MBh, 1, 152, 10.2 tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ /
MBh, 1, 152, 10.3 dadṛśuste bakaṃ sarve viśiraḥpāṇipādakam /
MBh, 1, 152, 11.1 tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam /
MBh, 1, 152, 14.2 dadarśa brāhmaṇaḥ kaścin mantrasiddho mahābalaḥ /
MBh, 1, 152, 19.2 tad adbhutatamaṃ draṣṭuṃ pārthāstatraiva cāvasan /
MBh, 1, 154, 2.2 dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ //
MBh, 1, 154, 3.2 apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ //
MBh, 1, 154, 4.2 paśyato yonisaṃsthānam anyāvayavasauṣṭhavam /
MBh, 1, 154, 22.5 taṃ dṛṣṭvā tu mahāvīryaṃ phalgunasyāmitaujasaḥ /
MBh, 1, 155, 17.1 dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ /
MBh, 1, 155, 24.2 ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat //
MBh, 1, 155, 46.2 pāñcālarājastāṃ dṛṣṭvā harṣād aśrūṇyavartayat /
MBh, 1, 155, 47.1 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī /
MBh, 1, 155, 52.3 sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ //
MBh, 1, 156, 2.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ /
MBh, 1, 156, 4.2 sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama //
MBh, 1, 156, 5.1 punar dṛṣṭāni tānyeva prīṇayanti na nastathā /
MBh, 1, 157, 1.3 ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ //
MBh, 1, 157, 16.28 gacchāmastatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram /
MBh, 1, 157, 16.31 taruṇā darśanīyāśca balavanto durāsadāḥ /
MBh, 1, 157, 16.35 pratilabhya ca tat sarvaṃ dṛṣṭvā kṛṣṇāṃ svayaṃvare /
MBh, 1, 157, 16.39 etat kautūhalaṃ tatra dṛṣṭvā vai pratigṛhya ca /
MBh, 1, 157, 16.45 paramaṃ bho gamiṣyāmo draṣṭuṃ tatra svayaṃvaram /
MBh, 1, 158, 6.1 sa dṛṣṭvā pāṇḍavāṃstatra saha mātrā paraṃtapān /
MBh, 1, 158, 32.5 dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ /
MBh, 1, 158, 32.6 dṛṣṭvānugrahabhāvācca pārthaḥ pārtham uvāca ha //
MBh, 1, 158, 42.1 yaccakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃcana /
MBh, 1, 158, 42.2 tat paśyed yādṛśaṃ cecchet tādṛśaṃ draṣṭum arhati //
MBh, 1, 159, 5.1 svayaṃ cāpi mayā dṛṣṭaścaratā sāgarāmbarām /
MBh, 1, 159, 10.2 dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ //
MBh, 1, 160, 11.1 samprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām /
MBh, 1, 160, 11.2 dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm /
MBh, 1, 160, 23.2 dadarśāsadṛśīṃ loke kanyām āyatalocanām //
MBh, 1, 160, 24.2 tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ //
MBh, 1, 160, 26.5 tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām //
MBh, 1, 160, 27.1 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ /
MBh, 1, 160, 28.1 janmaprabhṛti yat kiṃcid dṛṣṭavān sa mahīpatiḥ /
MBh, 1, 160, 32.1 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ /
MBh, 1, 160, 37.1 yā hi dṛṣṭā mayā kāścicchrutā vāpi varāṅganāḥ /
MBh, 1, 160, 37.3 dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava /
MBh, 1, 161, 5.2 dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām //
MBh, 1, 161, 12.4 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye /
MBh, 1, 161, 12.4 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye /
MBh, 1, 161, 12.6 dṛṣṭvaiva tvāṃ varārohe manmatho bhṛśam aṅgane /
MBh, 1, 162, 1.5 dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ /
MBh, 1, 162, 2.1 amātyaḥ sānuyātrastu taṃ dadarśa mahāvane /
MBh, 1, 162, 3.1 taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau /
MBh, 1, 162, 16.1 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ /
MBh, 1, 162, 16.2 ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ /
MBh, 1, 163, 7.2 dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm /
MBh, 1, 163, 17.1 tatastat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ /
MBh, 1, 165, 14.5 dṛṣṭvā gṛṣṭim ṛṣer bhūpo //
MBh, 1, 165, 19.4 tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ /
MBh, 1, 165, 37.3 avākīryata saṃrabdhair viśvāmitrasya paśyataḥ //
MBh, 1, 165, 38.3 prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ /
MBh, 1, 165, 40.3 viśvāmitrastato dṛṣṭvā krodhāviṣṭaḥ sa rodasī /
MBh, 1, 165, 40.7 vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave /
MBh, 1, 165, 41.1 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā /
MBh, 1, 166, 21.1 dadarśa taṃ dvijaḥ kaścid rājānaṃ prasthitaṃ punaḥ /
MBh, 1, 166, 31.1 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ /
MBh, 1, 166, 35.2 uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata //
MBh, 1, 166, 38.1 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ /
MBh, 1, 167, 1.2 tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ /
MBh, 1, 167, 8.2 caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasyavāpatat /
MBh, 1, 167, 10.1 tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānam ātmanā /
MBh, 1, 167, 16.2 kalmāṣapādam āsīnaṃ dadarśa vijane vane //
MBh, 1, 167, 17.1 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata /
MBh, 1, 167, 18.1 adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ /
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 168, 17.1 dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ /
MBh, 1, 169, 17.3 tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ //
MBh, 1, 169, 20.6 dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā //
MBh, 1, 170, 14.1 aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka /
MBh, 1, 170, 18.2 tadāsmābhir ayaṃ dṛṣṭa upāyastāta saṃmataḥ //
MBh, 1, 172, 12.2 naiṣa tāta dvijātīnāṃ dharmo dṛṣṭastapasvinām /
MBh, 1, 172, 17.2 bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi //
MBh, 1, 173, 9.2 dadarśa suparikliṣṭaḥ kasmiṃścid vananirjhare /
MBh, 1, 173, 11.1 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇyabhāṣata /
MBh, 1, 175, 1.4 prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 2.2 brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn //
MBh, 1, 175, 11.2 gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 15.1 pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram /
MBh, 1, 175, 17.1 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca /
MBh, 1, 175, 20.2 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam /
MBh, 1, 176, 2.2 dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā //
MBh, 1, 176, 4.1 paśyanto ramaṇīyāni vanāni ca sarāṃsi ca /
MBh, 1, 176, 6.1 te tu dṛṣṭvā puraṃ tacca skandhāvāraṃ ca pāṇḍavāḥ /
MBh, 1, 176, 24.1 tatropaviṣṭān dadṛśur mahāsattvaparākramān /
MBh, 1, 176, 27.2 ṛddhiṃ pāñcālarājasya paśyantastām anuttamām //
MBh, 1, 176, 29.25 alaṃkṛtāṃ vadhūṃ dṛṣṭvā yoṣito mudam āyayuḥ /
MBh, 1, 176, 29.38 tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila /
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 178, 10.2 śanaiḥ śanaistāṃśca nirīkṣya rāmo janārdanaṃ prītamanā dadarśa //
MBh, 1, 178, 11.2 vyāyacchamānā dadṛśur bhramantīṃ saṃdaṣṭadantacchadatāmravaktrāḥ //
MBh, 1, 178, 16.2 viceṣṭamānā dharaṇītalasthā dīnā adṛśyanta vibhagnacittāḥ /
MBh, 1, 178, 16.4 pāñcālarājasya sutā sakhībhiḥ dṛṣṭvā dhanuḥkṣobham udārarūpā /
MBh, 1, 178, 17.5 dṛṣṭvā sūtaṃ menire pāṇḍuputrā bhittvā nītaṃ lakṣyavaraṃ dharāyām /
MBh, 1, 178, 17.7 dṛṣṭvā tu taṃ draupadī vākyam uccair jagāda nāhaṃ varayāmi sūtam /
MBh, 1, 178, 17.30 dṛṣṭvā karṇaṃ vinirdhūtaṃ lokavīrā nṛpottamāḥ /
MBh, 1, 179, 2.2 dṛṣṭvā samprasthitaṃ pārtham indraketusamaprabham //
MBh, 1, 179, 13.10 na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet /
MBh, 1, 179, 20.1 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ /
MBh, 1, 180, 5.2 kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān //
MBh, 1, 181, 4.11 tad adbhutatamaṃ dṛṣṭvā sarve te dūrataḥ sthitāḥ /
MBh, 1, 181, 6.2 āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ /
MBh, 1, 181, 20.7 dṛṣṭvā tad api kaunteyaścicheda saśaraṃ dhanuḥ /
MBh, 1, 181, 25.3 tato rājasamūhasya paśyato vṛkṣam ārujat /
MBh, 1, 182, 11.4 te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm /
MBh, 1, 182, 12.1 teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām /
MBh, 1, 183, 3.1 tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ /
MBh, 1, 184, 12.2 śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ te cāpi sarve dadṛśur manuṣyāḥ //
MBh, 1, 185, 16.2 lakṣyasya veddhāram imaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyate saḥ //
MBh, 1, 185, 22.2 pāñcālarājena sutā nisṛṣṭā svadharmadṛṣṭena yathānukāmam //
MBh, 1, 188, 1.3 pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan //
MBh, 1, 188, 22.136 gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe /
MBh, 1, 189, 9.3 samāsīnāste sametā mahābalā bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam //
MBh, 1, 189, 10.1 dṛṣṭvā ca tad vismitāste babhūvus teṣām indrastatra śūro jagāma /
MBh, 1, 189, 13.3 āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham //
MBh, 1, 189, 15.2 īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam //
MBh, 1, 189, 20.1 sa tad vivṛtya śikharaṃ mahāgires tulyadyutīṃścaturo 'nyān dadarśa /
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 1, 189, 37.2 baddhāpīḍāṃścārurūpāṃśca yūno vyūḍhoraskāṃstālamātrān dadarśa //
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 1, 189, 40.1 sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya /
MBh, 1, 189, 46.7 saṃśraddhatsva vaco mahyaṃ tataḥ paśyasi pāṇḍavān /
MBh, 1, 190, 5.11 draupadyā dharmataḥ sarve dṛṣṭam etat purānagha //
MBh, 1, 190, 7.2 draṣṭuṃ vivāhaṃ paramapratītā dvijāśca paurāśca yathāpradhānāḥ //
MBh, 1, 192, 7.48 na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt /
MBh, 1, 192, 7.131 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān /
MBh, 1, 192, 7.143 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau /
MBh, 1, 192, 7.151 tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān /
MBh, 1, 192, 7.153 upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau /
MBh, 1, 192, 7.172 tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ /
MBh, 1, 192, 7.180 tat prakampitam atyarthaṃ dṛṣṭvā vai saubalo balam /
MBh, 1, 192, 7.184 tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ /
MBh, 1, 192, 7.186 tataḥ saṃgrāmaśirasi dadarśa vipuladrumam /
MBh, 1, 192, 10.1 vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam /
MBh, 1, 192, 14.1 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ /
MBh, 1, 192, 15.3 mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ /
MBh, 1, 192, 15.4 vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram //
MBh, 1, 193, 16.1 athavā darśanīyābhiḥ pramadābhir vilobhyatām /
MBh, 1, 195, 5.1 duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi /
MBh, 1, 195, 5.2 mama paitṛkam ityevaṃ te 'pi paśyanti pāṇḍavāḥ //
MBh, 1, 197, 4.1 cintayaṃśca na paśyāmi rājaṃstava suhṛttamam /
MBh, 1, 198, 10.1 dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata /
MBh, 1, 198, 11.4 dṛṣṭvā muhur muhū rājan harṣād aśrūṇyavartayan //
MBh, 1, 198, 21.2 draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam //
MBh, 1, 198, 22.2 utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā //
MBh, 1, 199, 9.9 dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ /
MBh, 1, 199, 25.26 dṛṣṭvā kuntīsutaṃ śreṣṭham ājamīḍhaṃ yudhiṣṭhiram /
MBh, 1, 200, 9.58 tam āgatam ṛṣiṃ dṛṣṭvā pratyudgamyābhivādya ca /
MBh, 1, 201, 10.1 tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ /
MBh, 1, 201, 17.2 dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā //
MBh, 1, 201, 27.1 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau /
MBh, 1, 202, 13.2 tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā //
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 202, 21.2 taistair upāyaistau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ //
MBh, 1, 202, 26.2 jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ //
MBh, 1, 203, 1.3 jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat //
MBh, 1, 203, 3.1 tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham /
MBh, 1, 203, 10.2 dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ /
MBh, 1, 203, 12.2 samānayad darśanīyaṃ tat tad yatnāt tatastataḥ //
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 204, 11.2 dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ //
MBh, 1, 204, 23.2 tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana //
MBh, 1, 206, 6.1 puṇyāni caiva tīrthāni dadarśa bharatarṣabha /
MBh, 1, 206, 14.1 dadarśa pāṇḍavastatra pāvakaṃ susamāhitam /
MBh, 1, 206, 19.2 dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrchitā //
MBh, 1, 207, 4.2 dṛṣṭavān parvataśreṣṭhaṃ puṇyānyāyatanāni ca //
MBh, 1, 207, 6.1 ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ /
MBh, 1, 207, 9.3 dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ //
MBh, 1, 207, 13.1 mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam /
MBh, 1, 207, 15.2 tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā //
MBh, 1, 207, 16.1 dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm /
MBh, 1, 208, 3.4 etāni pañca tīrthāni dadarśa kurusattamaḥ //
MBh, 1, 208, 4.2 dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ //
MBh, 1, 208, 7.3 jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ //
MBh, 1, 208, 12.1 tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ /
MBh, 1, 208, 18.1 tasya dṛṣṭvā tapastādṛg rūpaṃ cādbhutadarśanam /
MBh, 1, 209, 14.2 dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam //
MBh, 1, 209, 15.1 sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim /
MBh, 1, 209, 22.2 tāstadāpsaraso rājann adṛśyanta yathā purā //
MBh, 1, 209, 23.2 citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau //
MBh, 1, 209, 24.2 taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat /
MBh, 1, 209, 24.17 drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ /
MBh, 1, 210, 2.13 dṛṣṭvā subhadrāṃ kṛṣṇasya bhaginīm ekasundarīm /
MBh, 1, 210, 2.21 keśavaścintitaṃ jñātvā divyajñānena dṛṣṭavān /
MBh, 1, 210, 2.35 yena kenāpyupāyena dṛṣṭvā tu varavarṇinīm /
MBh, 1, 210, 4.2 dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau //
MBh, 1, 210, 10.2 sahaiva vāsudevena dṛṣṭavān naṭanartakān //
MBh, 1, 211, 14.2 alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā //
MBh, 1, 211, 15.1 dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata /
MBh, 1, 212, 1.17 yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha /
MBh, 1, 212, 1.21 tathānyāṃśca bahūn paśyan hṛdi śokam adhārayat /
MBh, 1, 212, 1.22 tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ /
MBh, 1, 212, 1.32 tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara /
MBh, 1, 212, 1.43 dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam /
MBh, 1, 212, 1.75 kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam /
MBh, 1, 212, 1.95 paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ /
MBh, 1, 212, 1.103 prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ /
MBh, 1, 212, 1.118 kīrtayan dadṛśe yo yaḥ kathaṃcit kurujāṅgalam /
MBh, 1, 212, 1.123 pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata /
MBh, 1, 212, 1.137 kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā /
MBh, 1, 212, 1.144 kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ /
MBh, 1, 212, 1.147 prīyate paśyatī putrān kurukṣetraṃ ca paśyatī /
MBh, 1, 212, 1.147 prīyate paśyatī putrān kurukṣetraṃ ca paśyatī /
MBh, 1, 212, 1.150 paśyantī satataṃ kasmān nābhijānāsi mādhavi /
MBh, 1, 212, 1.371 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam /
MBh, 1, 212, 1.384 dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam /
MBh, 1, 212, 1.411 so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham /
MBh, 1, 212, 1.439 sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt /
MBh, 1, 212, 9.1 hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ /
MBh, 1, 213, 5.1 etān doṣāṃśca kaunteyo dṛṣṭavān iti me matiḥ /
MBh, 1, 213, 8.1 na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet /
MBh, 1, 213, 12.12 nivartamānaṃ dṛṣṭvaiva subhadrā trastatāṃ gatā /
MBh, 1, 213, 12.26 rājamārgam anuprāptā dṛṣṭvā pārthasya vikramam /
MBh, 1, 213, 12.28 arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ /
MBh, 1, 213, 12.53 dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām /
MBh, 1, 213, 12.54 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet /
MBh, 1, 213, 12.63 indraprasthaṃ puravaraṃ kṛṣṇāṃ draṣṭuṃ yaśasvinīm /
MBh, 1, 213, 20.13 dadṛśur yānamukhyāni dāśārhapuravāsinām /
MBh, 1, 213, 20.15 prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam /
MBh, 1, 213, 39.5 harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau /
MBh, 1, 213, 70.2 dadarśa putraṃ bībhatsur maghavān iva taṃ yathā //
MBh, 1, 214, 17.5 puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm /
MBh, 1, 214, 17.7 dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā /
MBh, 1, 214, 17.25 khāṇḍavasya vināśaṃ taṃ dadarśa madhusūdanaḥ //
MBh, 1, 214, 32.2 dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ /
MBh, 1, 215, 9.1 sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati /
MBh, 1, 215, 11.75 dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ /
MBh, 1, 215, 11.78 yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa /
MBh, 1, 215, 11.121 pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ /
MBh, 1, 216, 30.4 śaratāḍitakhaṇḍakuṇḍalānāṃ kadanaṃ drakṣyati devavāhinīnām //
MBh, 1, 217, 2.1 yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ /
MBh, 1, 217, 3.2 āviddhāviva dṛśyete rathinau tau rathottamau //
MBh, 1, 217, 8.2 tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ //
MBh, 1, 217, 9.2 gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ //
MBh, 1, 217, 10.2 adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye //
MBh, 1, 218, 3.2 tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā /
MBh, 1, 218, 10.1 tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ /
MBh, 1, 218, 13.1 devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam /
MBh, 1, 218, 19.1 kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃkṛtāḥ /
MBh, 1, 218, 22.1 tāṃścakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān /
MBh, 1, 218, 30.1 tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim /
MBh, 1, 218, 38.1 tatrādbhutānyadṛśyanta nimittāni mahāhave /
MBh, 1, 218, 39.1 tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau /
MBh, 1, 218, 40.1 āgatāṃścaiva tān dṛṣṭvā devān ekaikaśastataḥ /
MBh, 1, 218, 42.1 dṛṣṭvā nivāritān devān mādhavenārjunena ca /
MBh, 1, 219, 5.1 adṛśyan rākṣasāstatra kṛṣṇacakravidāritāḥ /
MBh, 1, 219, 35.2 vipradravantaṃ sahasā dadarśa madhusūdanaḥ //
MBh, 1, 219, 37.1 sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam /
MBh, 1, 220, 8.1 sa lokān aphalān dṛṣṭvā tapasā nirjitān api /
MBh, 1, 220, 20.1 tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 222, 3.1 saṃśayo hyagnir āgacched dṛṣṭaṃ vāyor nivartanam /
MBh, 1, 222, 5.2 ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt /
MBh, 1, 222, 14.1 taruṇī darśanīyāsi samarthā bhartur eṣaṇe /
MBh, 1, 222, 18.1 te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā /
MBh, 1, 224, 18.2 rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane //
MBh, 2, 2, 4.1 dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ /
MBh, 2, 2, 7.2 dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ //
MBh, 2, 3, 9.2 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ //
MBh, 2, 3, 30.2 dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatantyuta //
MBh, 2, 4, 1.9 dhvajotkaṭaṃ hyanavamaṃ yuddhe drakṣyasi viṣṭhitam /
MBh, 2, 5, 3.3 sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ /
MBh, 2, 5, 4.1 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit /
MBh, 2, 5, 37.2 dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ //
MBh, 2, 5, 94.1 pṛṣṭo gṛhītastatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ /
MBh, 2, 5, 95.2 arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ //
MBh, 2, 6, 5.2 muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim //
MBh, 2, 6, 8.1 īdṛśī bhavatā kācid dṛṣṭapūrvā sabhā kvacit /
MBh, 2, 6, 10.1 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā /
MBh, 2, 7, 26.1 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī /
MBh, 2, 9, 10.4 anantaśca mahānāgo yaṃ sa dṛṣṭvā jaleśvaraḥ /
MBh, 2, 9, 25.2 dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu //
MBh, 2, 10, 3.1 guhyakair uhyamānā sā khe viṣakteva dṛśyate /
MBh, 2, 10, 4.2 sitābhraśikharākārā plavamāneva dṛśyate /
MBh, 2, 10, 22.28 taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam /
MBh, 2, 10, 23.1 sā sabhā tādṛśī rājanmayā dṛṣṭāntarikṣagā /
MBh, 2, 11, 2.1 caranmānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ /
MBh, 2, 11, 5.1 bhagavan draṣṭum icchāmi pitāmahasabhām aham /
MBh, 2, 11, 9.2 na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadācana //
MBh, 2, 11, 33.1 yacca kiṃcit triloke 'smin dṛśyate sthāṇujaṅgamam /
MBh, 2, 11, 33.2 sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa //
MBh, 2, 11, 35.1 te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ /
MBh, 2, 11, 41.1 sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā /
MBh, 2, 11, 42.1 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava /
MBh, 2, 11, 50.2 dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ //
MBh, 2, 11, 65.2 hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ /
MBh, 2, 12, 39.2 evaṃprāyāśca dṛśyante janavādāḥ prayojane //
MBh, 2, 14, 15.2 ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kvacit //
MBh, 2, 16, 3.2 nayena vidhidṛṣṭena yad upakramate parān //
MBh, 2, 16, 33.2 te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha //
MBh, 2, 16, 35.2 dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam //
MBh, 2, 16, 45.1 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim /
MBh, 2, 17, 2.2 taveme putraśakale dṛṣṭavatyasmi dhārmika //
MBh, 2, 17, 19.2 sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ //
MBh, 2, 17, 24.11 dṛṣṭvā pauraistadā samyag gadā caiva niveditā /
MBh, 2, 18, 24.1 hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau /
MBh, 2, 18, 28.1 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃśca kosalān /
MBh, 2, 18, 30.2 gorathaṃ girim āsādya dadṛśur māgadhaṃ puram //
MBh, 2, 19, 19.2 tataste māgadhaṃ dṛṣṭvā puraṃ praviviśustadā //
MBh, 2, 19, 22.1 bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām /
MBh, 2, 19, 23.1 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ /
MBh, 2, 19, 27.1 tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān /
MBh, 2, 19, 32.1 tāṃstvapūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ /
MBh, 2, 19, 33.1 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ /
MBh, 2, 19, 48.2 tad didṛkṣasi ced rājan draṣṭāsyadya na saṃśayaḥ //
MBh, 2, 20, 1.3 cintayaṃśca na paśyāmi bhavatāṃ prati vaikṛtam //
MBh, 2, 20, 10.1 manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadācana /
MBh, 2, 21, 19.1 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ /
MBh, 2, 22, 19.2 rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ //
MBh, 2, 22, 21.2 yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ //
MBh, 2, 22, 25.2 divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ //
MBh, 2, 22, 29.2 brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā //
MBh, 2, 25, 4.2 ṛṣikulyāśca tāḥ sarvā dadarśa kurunandanaḥ //
MBh, 2, 25, 12.1 praviṣṭaścāpi kaunteya neha drakṣyasi kiṃcana /
MBh, 2, 26, 6.1 bhīmasenastu tad dṛṣṭvā tasya karma paraṃtapaḥ /
MBh, 2, 28, 7.2 dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā //
MBh, 2, 28, 20.1 taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim /
MBh, 2, 28, 26.1 sahadevastu dharmātmā sainyaṃ dṛṣṭvā bhayārditam /
MBh, 2, 30, 10.2 ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām //
MBh, 2, 30, 48.2 kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān //
MBh, 2, 33, 10.2 tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ //
MBh, 2, 33, 11.2 nāradastaṃ tadā paśyan sarvakṣatrasamāgamam //
MBh, 2, 33, 31.1 pratijagrāha tat kṛṣṇaḥ śāstradṛṣṭena karmaṇā /
MBh, 2, 34, 22.1 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaśca yādṛśaḥ /
MBh, 2, 34, 22.1 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaśca yādṛśaḥ /
MBh, 2, 34, 22.2 vāsudevo 'pyayaṃ dṛṣṭaḥ sarvam etad yathātatham //
MBh, 2, 35, 8.2 na paśyāmi mahīpālaṃ sātvatīputratejasā //
MBh, 2, 37, 1.2 tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram /
MBh, 2, 38, 14.2 bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate //
MBh, 2, 38, 25.1 na tvahaṃ tava dharmajña paśyāmyupacayaṃ kvacit /
MBh, 2, 38, 35.2 aśaṅkata mahāprājñastaṃ kadācid dadarśa ha //
MBh, 2, 38, 36.1 tataḥ sa kathayāmāsa dṛṣṭvā haṃsasya kilbiṣam /
MBh, 2, 38, 37.1 tataḥ pratyakṣato dṛṣṭvā pakṣiṇaste samāgatāḥ /
MBh, 2, 39, 3.2 dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ //
MBh, 2, 39, 11.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ /
MBh, 2, 39, 12.1 dantān saṃdaśatastasya kopād dadṛśur ānanam /
MBh, 2, 39, 18.2 bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam //
MBh, 2, 40, 2.2 vaikṛtaṃ tacca tau dṛṣṭvā tyāgāya kurutāṃ matim //
MBh, 2, 40, 10.2 nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati //
MBh, 2, 40, 14.2 yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitustadā //
MBh, 2, 40, 18.1 tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata /
MBh, 2, 41, 12.1 droṇasya hi samaṃ yuddhe na paśyāmi narādhipam /
MBh, 2, 42, 13.1 paśyanti hi bhavanto 'dya mayyatīva vyatikramam /
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 42, 24.1 tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ /
MBh, 2, 42, 55.1 upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam /
MBh, 2, 43, 1.3 śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha //
MBh, 2, 43, 2.1 tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ /
MBh, 2, 43, 2.2 na dṛṣṭapūrvā ye tena nagare nāgasāhvaye //
MBh, 2, 43, 6.1 jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam /
MBh, 2, 43, 7.1 tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 2, 43, 14.1 pārthān sumanaso dṛṣṭvā pārthivāṃśca vaśānugān /
MBh, 2, 43, 18.1 anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata /
MBh, 2, 43, 19.2 dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām /
MBh, 2, 43, 20.1 taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula /
MBh, 2, 43, 26.1 śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave /
MBh, 2, 43, 28.2 sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca //
MBh, 2, 43, 30.2 yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret //
MBh, 2, 43, 31.2 sahāyāṃśca na paśyāmi tena mṛtyuṃ vicintaye //
MBh, 2, 43, 32.2 dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā //
MBh, 2, 43, 35.1 so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām /
MBh, 2, 45, 7.2 cintayaṃśca na paśyāmi śokasya tava saṃbhavam //
MBh, 2, 45, 15.1 na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire /
MBh, 2, 45, 16.2 adṛśyām api kaunteye sthitāṃ paśyann ivodyatām /
MBh, 2, 45, 22.1 na kvaciddhi mayā dṛṣṭastādṛśo naiva ca śrutaḥ /
MBh, 2, 45, 23.1 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa /
MBh, 2, 45, 27.2 dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat //
MBh, 2, 45, 35.1 tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham /
MBh, 2, 45, 36.2 yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave /
MBh, 2, 46, 12.1 dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate /
MBh, 2, 46, 19.2 jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe //
MBh, 2, 46, 20.1 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām /
MBh, 2, 46, 24.2 nādṛśyata paraḥ prānto nāparastatra bhārata //
MBh, 2, 46, 35.2 yāni dṛṣṭāni me tasyāṃ manastapati tacca me //
MBh, 2, 47, 1.2 yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata /
MBh, 2, 47, 2.1 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam /
MBh, 2, 48, 34.2 śatrūṇāṃ paśyato duḥkhānmumūrṣā me 'dya jāyate //
MBh, 2, 49, 19.2 visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃstadā //
MBh, 2, 49, 23.1 etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho /
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 2, 51, 1.2 yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire /
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 51, 21.2 sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya suhṛddyūtaṃ vartatām atra ceti //
MBh, 2, 52, 9.2 tān drakṣyase kitavān saṃniviṣṭān ityāgato 'haṃ nṛpate tajjuṣasva //
MBh, 2, 52, 27.1 dadarśa tatra gāndhārīṃ devīṃ patim anuvratām /
MBh, 2, 52, 28.2 dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣam īśvaram //
MBh, 2, 52, 30.2 tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān //
MBh, 2, 52, 31.2 dadṛśuścopayātāstān draupadīpramukhāḥ striyaḥ //
MBh, 2, 52, 32.1 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva /
MBh, 2, 58, 19.1 svapne na tāni paśyanti jāgrato vā yudhiṣṭhira /
MBh, 2, 60, 39.2 teṣām abhūd duḥkham atīva kṛṣṇāṃ dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām //
MBh, 2, 61, 11.2 tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ /
MBh, 2, 61, 27.1 dṛśyante vai vikarṇe hi vaikṛtāni bahūnyapi /
MBh, 2, 61, 49.2 sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃstadā //
MBh, 2, 62, 4.2 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ /
MBh, 2, 62, 4.3 na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā //
MBh, 2, 62, 5.1 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe /
MBh, 2, 62, 5.2 sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi //
MBh, 2, 62, 22.2 tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām /
MBh, 2, 62, 23.1 dṛṣṭvā tu tān pārthivaputrapautrāṃs tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ /
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 2, 65, 6.1 na vairāṇyabhijānanti guṇān paśyanti nāguṇān /
MBh, 2, 68, 2.1 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān /
MBh, 2, 68, 11.1 sūkṣmān prāvārān ajināni coditān dṛṣṭvāraṇye nirdhanān apratiṣṭhān /
MBh, 2, 68, 30.3 itaścaturdaśe varṣe draṣṭāro yad bhaviṣyati //
MBh, 2, 69, 3.2 sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ //
MBh, 2, 69, 18.2 agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān //
MBh, 2, 69, 20.2 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam //
MBh, 2, 70, 14.2 kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā //
MBh, 2, 71, 11.1 nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā /
MBh, 2, 72, 19.2 prākrośan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām //
MBh, 3, 2, 12.3 nyūnabhāvāt tu paśyāmi pratyādeśam ivātmanaḥ //
MBh, 3, 2, 13.1 kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛtabhojanān /
MBh, 3, 2, 45.1 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ /
MBh, 3, 2, 46.2 na hi saṃcayavān kaścid dṛśyate nirupadravaḥ //
MBh, 3, 6, 3.2 kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam //
MBh, 3, 6, 6.2 dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca //
MBh, 3, 7, 11.2 rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram //
MBh, 3, 8, 5.1 atha paśyāmy ahaṃ pārthān prāptān iha kathaṃcana /
MBh, 3, 8, 6.2 kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe //
MBh, 3, 8, 22.2 ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā //
MBh, 3, 10, 9.2 vinipāto na vaḥ kaścid dṛśyate tridaśādhipa /
MBh, 3, 10, 11.1 etaṃ dṛṣṭvā bhṛśaṃ śrāntaṃ vadhyamānaṃ surādhipa /
MBh, 3, 11, 11.3 yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane //
MBh, 3, 11, 12.2 samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho //
MBh, 3, 11, 30.2 dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviśat //
MBh, 3, 12, 15.1 sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān /
MBh, 3, 12, 55.2 kṛṣṇānayanadṛṣṭaś ca vyavardhata vṛkodaraḥ //
MBh, 3, 12, 73.2 vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ //
MBh, 3, 13, 8.1 saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ /
MBh, 3, 13, 55.2 dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ //
MBh, 3, 14, 8.2 viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ //
MBh, 3, 14, 17.2 ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ //
MBh, 3, 15, 19.2 sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā //
MBh, 3, 16, 9.1 śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha /
MBh, 3, 16, 10.2 abhikhyātakulair vīrair dṛṣṭavīryaiś ca saṃyuge //
MBh, 3, 17, 27.1 vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm /
MBh, 3, 17, 28.2 dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam //
MBh, 3, 18, 5.2 antaraṃ dadṛśe kaścin nighnataḥ śātravān raṇe //
MBh, 3, 18, 11.2 sametā dadṛśur lokā balivāsavayor iva //
MBh, 3, 19, 3.1 taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ /
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 19, 6.2 viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham //
MBh, 3, 20, 16.1 chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ /
MBh, 3, 20, 20.2 dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam //
MBh, 3, 21, 3.2 dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam //
MBh, 3, 21, 9.2 saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ /
MBh, 3, 21, 23.2 adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me //
MBh, 3, 21, 31.1 tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā /
MBh, 3, 22, 7.2 antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ //
MBh, 3, 22, 9.1 abhīṣuhastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe /
MBh, 3, 22, 24.2 prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ //
MBh, 3, 22, 26.2 māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata //
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 23, 3.1 tato nādṛśyata tadā saubhaṃ kurukulodvaha /
MBh, 3, 23, 19.2 dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ //
MBh, 3, 23, 47.2 jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm //
MBh, 3, 24, 6.2 tasthau ca tatrādhipatir mahātmā dṛṣṭvā janaughaṃ kurujāṅgalānām //
MBh, 3, 25, 17.2 tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa //
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 25, 20.2 tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān //
MBh, 3, 26, 8.2 dhanvī caran pārtha purā mayaiva dṛṣṭo girer ṛṣyamūkasya sānau //
MBh, 3, 28, 10.1 idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam /
MBh, 3, 28, 11.2 dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayatyayam //
MBh, 3, 28, 13.2 sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata //
MBh, 3, 28, 14.2 dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam //
MBh, 3, 28, 14.2 dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam //
MBh, 3, 28, 18.1 sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ /
MBh, 3, 28, 20.2 sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 21.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 25.2 dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 26.1 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam /
MBh, 3, 28, 27.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 29.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 30.2 nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 31.2 sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 32.2 māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 33.2 yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ //
MBh, 3, 28, 34.2 tad adya tvayi paśyāmi kṣatriye viparītavat //
MBh, 3, 29, 22.2 antaraṃ hyasya dṛṣṭvaiva loko vikurute dhruvam /
MBh, 3, 30, 3.1 krodhamūlo vināśo hi prajānām iha dṛśyate /
MBh, 3, 30, 31.1 yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ /
MBh, 3, 31, 38.1 āryāñśīlavato dṛṣṭvā hrīmato vṛttikarśitān /
MBh, 3, 31, 39.1 tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane /
MBh, 3, 32, 10.1 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ /
MBh, 3, 32, 12.1 pratyakṣaṃ paśyasi hyetān divyayogasamanvitān /
MBh, 3, 32, 29.2 dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā //
MBh, 3, 32, 35.2 prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ //
MBh, 3, 33, 7.1 paśyāmi svaṃ samutthānam upajīvanti jantavaḥ /
MBh, 3, 33, 10.2 api cāpyaphalaṃ karma paśyāmaḥ kurvato janān /
MBh, 3, 33, 16.2 pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam //
MBh, 3, 33, 31.3 dṛśyate hi haṭhāccaiva diṣṭāccārthasya saṃtatiḥ //
MBh, 3, 33, 49.3 anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta //
MBh, 3, 34, 34.1 kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati /
MBh, 3, 34, 38.1 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca /
MBh, 3, 34, 71.2 iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām //
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 36, 27.2 ajñātacaryāṃ paśyāmi meror iva nigūhanam //
MBh, 3, 37, 24.1 tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā /
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 38, 13.2 dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram //
MBh, 3, 38, 15.1 nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram /
MBh, 3, 38, 18.1 taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam /
MBh, 3, 38, 32.1 so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ /
MBh, 3, 38, 43.1 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam /
MBh, 3, 39, 10.2 śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram //
MBh, 3, 40, 7.2 mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam //
MBh, 3, 40, 11.1 taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam /
MBh, 3, 40, 17.1 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham /
MBh, 3, 40, 28.1 sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ /
MBh, 3, 40, 35.2 vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam //
MBh, 3, 40, 55.3 dadarśa phalgunas tatra saha devyā mahādyutim //
MBh, 3, 41, 22.2 mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ //
MBh, 3, 42, 2.2 mayā sākṣān mahādevo dṛṣṭa ity eva bhārata //
MBh, 3, 42, 3.2 pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā //
MBh, 3, 42, 8.2 dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ //
MBh, 3, 42, 12.2 samāsthāyārjunaṃ tatra dadṛśus tapasānvitam //
MBh, 3, 42, 39.1 tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani /
MBh, 3, 43, 9.2 dṛṣṭvā pārtho mahābāhur devam evānvatarkayat //
MBh, 3, 43, 11.1 bho bho śakrātmaja śrīmāñśakras tvāṃ draṣṭum icchati /
MBh, 3, 43, 17.2 draṣṭuṃ vāpyathavā spraṣṭum āroḍhuṃ kuta eva tu //
MBh, 3, 43, 25.2 tīrthāni ca supuṇyāni mayā dṛṣṭānyanekaśaḥ //
MBh, 3, 43, 28.2 dadarśādbhutarūpāṇi vimānāni sahasraśaḥ //
MBh, 3, 43, 30.1 tārārūpāṇi yānīha dṛśyante dyutimanti vai /
MBh, 3, 43, 31.2 dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā //
MBh, 3, 43, 35.2 yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale //
MBh, 3, 43, 38.2 tato dadarśa śakrasya purīṃ tām amarāvatīm //
MBh, 3, 44, 1.2 sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām /
MBh, 3, 44, 3.2 dadarśa divyakusumair āhvayadbhir iva drumaiḥ //
MBh, 3, 44, 4.1 nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā /
MBh, 3, 44, 6.1 nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃcana /
MBh, 3, 44, 8.2 saṃsthitānyabhiyātāni dadarśāyutaśas tadā //
MBh, 3, 44, 16.2 dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam //
MBh, 3, 45, 10.2 dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha //
MBh, 3, 45, 12.1 tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam /
MBh, 3, 45, 19.1 yanna śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ /
MBh, 3, 45, 29.2 kāmyake drakṣyase vīraṃ nivasantaṃ yudhiṣṭhiram //
MBh, 3, 45, 33.2 bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhatyariṃdama //
MBh, 3, 45, 38.1 dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam /
MBh, 3, 46, 8.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ /
MBh, 3, 46, 9.2 mahān syāt saṃśayo loke na tu paśyāmi no jayam //
MBh, 3, 46, 20.2 dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm //
MBh, 3, 46, 28.2 dṛṣṭvā duryodhanenorū draupadyā darśitāvubhau //
MBh, 3, 46, 34.2 dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam //
MBh, 3, 47, 8.1 na tatra kaścid durvarṇo vyādhito vāpyadṛśyata /
MBh, 3, 48, 4.3 na śeṣam iha paśyāmi tadā sainyasya saṃjaya //
MBh, 3, 48, 14.1 taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān /
MBh, 3, 48, 16.1 amarṣito hi kṛṣṇo'pi dṛṣṭvā pārthāṃstathāgatān /
MBh, 3, 48, 17.2 rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā //
MBh, 3, 48, 22.2 āgatān aham adrākṣaṃ yajñe te pariveṣakān //
MBh, 3, 48, 32.1 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā /
MBh, 3, 48, 34.1 teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale /
MBh, 3, 49, 21.1 tathā bhārata dharmeṣu dharmajñair iha dṛśyate /
MBh, 3, 49, 34.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet /
MBh, 3, 50, 13.2 mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā /
MBh, 3, 50, 18.1 sa dadarśa tadā haṃsāñ jātarūpaparicchadān /
MBh, 3, 50, 22.2 nipetus te garutmantaḥ sā dadarśātha tān khagān //
MBh, 3, 50, 23.1 sā tān adbhutarūpān vai dṛṣṭvā sakhīgaṇāvṛtā /
MBh, 3, 50, 28.2 dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ //
MBh, 3, 50, 28.2 dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ //
MBh, 3, 51, 17.1 kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham /
MBh, 3, 51, 18.2 śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ //
MBh, 3, 51, 26.1 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam /
MBh, 3, 51, 27.1 taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim /
MBh, 3, 52, 11.1 dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām /
MBh, 3, 52, 13.1 tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm /
MBh, 3, 52, 14.1 tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ /
MBh, 3, 53, 9.1 astyupāyo mayā dṛṣṭo nirapāyo nareśvara /
MBh, 3, 53, 13.2 dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat //
MBh, 3, 53, 14.2 kaccid dṛṣṭā tvayā rājan damayantī śucismitā /
MBh, 3, 53, 16.1 praviśantaṃ ca māṃ tatra na kaścid dṛṣṭavān naraḥ /
MBh, 3, 53, 17.1 sakhyaścāsyā mayā dṛṣṭās tābhiścāpyupalakṣitaḥ /
MBh, 3, 53, 17.2 vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ //
MBh, 3, 54, 6.1 tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ /
MBh, 3, 54, 10.2 dadarśa bhaimī puruṣān pañca tulyākṛtīn iva //
MBh, 3, 54, 11.3 yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam //
MBh, 3, 55, 1.3 yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha //
MBh, 3, 56, 2.2 athāsya dvādaśe varṣe dadarśa kalir antaram //
MBh, 3, 56, 11.2 rājānaṃ draṣṭum āgacchan nivārayitum āturam //
MBh, 3, 56, 15.3 taṃ draṣṭum arhasītyevaṃ punaḥ punar abhāṣata //
MBh, 3, 57, 1.2 damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam /
MBh, 3, 57, 14.2 tathā viparyayaścāpi nalasyākṣeṣu dṛśyate //
MBh, 3, 58, 14.2 dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham //
MBh, 3, 59, 18.2 damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ //
MBh, 3, 59, 19.1 yāṃ na vāyur na cādityaḥ purā paśyati me priyām /
MBh, 3, 60, 8.1 dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha /
MBh, 3, 60, 8.1 dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha /
MBh, 3, 60, 26.1 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām /
MBh, 3, 61, 7.3 saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān //
MBh, 3, 61, 8.1 yūthaśo dadṛśe cātra vidarbhādhipanandinī /
MBh, 3, 61, 27.2 kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ //
MBh, 3, 61, 32.3 āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ //
MBh, 3, 61, 50.2 kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ //
MBh, 3, 61, 51.3 niṣadhānām adhipatiḥ kaccid dṛṣṭastvayā nalaḥ //
MBh, 3, 61, 57.1 sā gatvā trīn ahorātrān dadarśa paramāṅganā /
MBh, 3, 61, 60.2 tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam //
MBh, 3, 61, 61.1 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam /
MBh, 3, 61, 68.1 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha /
MBh, 3, 61, 84.1 yadi kaiścid ahorātrair na drakṣyāmi nalaṃ nṛpam /
MBh, 3, 61, 87.2 vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham //
MBh, 3, 61, 88.2 bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram //
MBh, 3, 61, 90.2 patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam //
MBh, 3, 61, 92.1 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā /
MBh, 3, 61, 93.1 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat /
MBh, 3, 61, 96.2 vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ //
MBh, 3, 61, 99.2 vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam //
MBh, 3, 61, 100.2 niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam //
MBh, 3, 61, 104.1 sā dadarśa nagān naikānnaikāśca saritas tathā /
MBh, 3, 61, 105.2 dadarśa sā bhīmasutā patim anveṣatī tadā //
MBh, 3, 61, 106.2 dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam //
MBh, 3, 61, 109.1 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī /
MBh, 3, 61, 111.1 tāṃ dṛṣṭvā tatra manujāḥ kecid bhītāḥ pradudruvuḥ /
MBh, 3, 61, 113.2 tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī //
MBh, 3, 61, 122.2 manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini //
MBh, 3, 61, 123.2 paśyāmyasmin vane kaṣṭe amanuṣyaniṣevite /
MBh, 3, 62, 3.1 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam /
MBh, 3, 62, 4.1 taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham /
MBh, 3, 62, 19.2 unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ //
MBh, 3, 62, 20.1 praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā /
MBh, 3, 63, 1.3 dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane //
MBh, 3, 63, 3.2 dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam //
MBh, 3, 63, 12.1 sa dṛṣṭvā vismitas tasthāvātmānaṃ vikṛtaṃ nalaḥ /
MBh, 3, 63, 12.2 svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ //
MBh, 3, 63, 22.1 svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa /
MBh, 3, 65, 9.2 yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā /
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 65, 20.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ //
MBh, 3, 65, 30.2 dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam //
MBh, 3, 65, 31.1 tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām /
MBh, 3, 66, 11.1 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata /
MBh, 3, 66, 13.2 tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe //
MBh, 3, 66, 23.1 sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau /
MBh, 3, 66, 25.2 prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca //
MBh, 3, 67, 3.1 tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā /
MBh, 3, 67, 7.2 damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan //
MBh, 3, 68, 11.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 69, 13.1 dṛṣṭvā tān abravīd rājā kiṃcit kopasamanvitaḥ /
MBh, 3, 69, 22.1 tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ /
MBh, 3, 69, 24.2 tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat //
MBh, 3, 70, 7.1 taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata /
MBh, 3, 70, 13.2 saṃkhyāsyāmi phalānyasya paśyataste janādhipa /
MBh, 3, 70, 22.1 atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam /
MBh, 3, 70, 34.3 kalis tvanyena nādṛśyat kathayan naiṣadhena vai //
MBh, 3, 71, 9.1 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi /
MBh, 3, 71, 17.1 tato madhyamakakṣāyāṃ dadarśa ratham āsthitam /
MBh, 3, 71, 22.2 rājānaṃ rājaputraṃ vā na sma paśyati kaṃcana /
MBh, 3, 71, 30.1 damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam /
MBh, 3, 71, 31.2 nalasyeva mahān āsīn na ca paśyāmi naiṣadham //
MBh, 3, 72, 28.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 73, 7.2 nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam //
MBh, 3, 73, 8.3 dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ //
MBh, 3, 73, 9.2 taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham /
MBh, 3, 73, 13.2 tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā //
MBh, 3, 73, 15.2 atīva cānyat sumahad āścaryaṃ dṛṣṭavatyaham //
MBh, 3, 73, 17.2 etānyadbhutakalpāni dṛṣṭvāhaṃ drutam āgatā //
MBh, 3, 73, 27.2 tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham //
MBh, 3, 74, 1.2 sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ /
MBh, 3, 74, 7.1 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā /
MBh, 3, 74, 9.1 dṛṣṭapūrvas tvayā kaścid dharmajño nāma bāhuka /
MBh, 3, 74, 15.2 parisravan nalo dṛṣṭvā śokārta idam abravīt //
MBh, 3, 75, 4.2 upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava //
MBh, 3, 75, 16.1 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata /
MBh, 3, 75, 18.1 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā /
MBh, 3, 75, 23.2 damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam //
MBh, 3, 76, 1.3 vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam //
MBh, 3, 76, 5.2 janasya samprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam //
MBh, 3, 76, 17.3 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 3, 78, 14.1 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ /
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 79, 12.3 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 79, 22.2 śūnyām iva ca paśyāmi tatra tatra mahīm imām //
MBh, 3, 79, 28.1 tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane /
MBh, 3, 80, 14.2 ṛṣīṃś ca toṣayāmāsa vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 15.2 dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam //
MBh, 3, 80, 16.1 sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā /
MBh, 3, 80, 17.2 bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 21.1 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam /
MBh, 3, 80, 23.2 tena paśyasi māṃ putra prītiś cāpi mama tvayi //
MBh, 3, 80, 25.3 kṛtam ityeva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum //
MBh, 3, 80, 83.2 adyāpi mudrā dṛśyante tad adbhutam ariṃdama //
MBh, 3, 80, 84.1 triśūlāṅkāni padmāni dṛśyante kurunandana /
MBh, 3, 80, 103.2 adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ //
MBh, 3, 80, 118.3 camase ca śivodbhede nāgodbhede ca dṛśyate //
MBh, 3, 80, 125.1 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam /
MBh, 3, 80, 127.2 mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak //
MBh, 3, 81, 99.1 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ /
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 81, 104.3 yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ //
MBh, 3, 81, 107.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 3, 81, 110.2 tvayi sarve ca dṛśyante surā brahmādayo 'nagha //
MBh, 3, 81, 134.2 cīrṇavrato bhaved vipro dṛṣṭam etat purātane //
MBh, 3, 82, 8.2 tatra snātvā naravyāghra dṛṣṭam etat purātane //
MBh, 3, 82, 51.2 rūpasya bhāgī bhavati dṛṣṭam etat purātane //
MBh, 3, 82, 77.3 savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata //
MBh, 3, 82, 81.2 sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha //
MBh, 3, 82, 116.1 tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim /
MBh, 3, 82, 137.2 jātismaratvaṃ prāpnoti dṛṣṭam etat purātane //
MBh, 3, 83, 48.2 sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 84, 6.3 draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ //
MBh, 3, 84, 15.2 draṣṭāro na hi bībhatsur bhāram udyamya sīdati //
MBh, 3, 85, 1.2 tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 3, 85, 12.1 viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm /
MBh, 3, 87, 6.1 bahvāścaryaṃ mahārāja dṛśyate tatra parvate /
MBh, 3, 89, 6.3 āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam //
MBh, 3, 90, 9.1 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana /
MBh, 3, 90, 9.2 idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha //
MBh, 3, 91, 10.3 tvayā saha mahīpāla draṣṭum icchāmahe vayam //
MBh, 3, 91, 17.2 kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ //
MBh, 3, 92, 4.1 vardhatyadharmeṇa naras tato bhadrāṇi paśyati /
MBh, 3, 92, 5.1 mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate /
MBh, 3, 92, 6.1 purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho /
MBh, 3, 94, 11.2 pitṝn dadarśa garte vai lambamānān adhomukhān //
MBh, 3, 94, 20.1 jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ /
MBh, 3, 95, 5.1 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim /
MBh, 3, 95, 13.2 tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ //
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 97, 3.2 vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram //
MBh, 3, 97, 7.2 ilvalaśca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram //
MBh, 3, 97, 25.1 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā /
MBh, 3, 99, 5.2 tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata //
MBh, 3, 99, 8.1 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 99, 9.1 taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ /
MBh, 3, 99, 10.1 viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇāstataḥ /
MBh, 3, 101, 8.1 te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā /
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 103, 3.2 samudram apibat kruddhaḥ sarvalokasya paśyataḥ //
MBh, 3, 103, 4.1 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ /
MBh, 3, 103, 7.1 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ /
MBh, 3, 103, 13.1 nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam /
MBh, 3, 104, 12.1 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ /
MBh, 3, 106, 1.2 te taṃ dṛṣṭvā hayaṃ rājan samprahṛṣṭatanūruhāḥ /
MBh, 3, 106, 4.1 tān dṛṣṭvā bhasmasādbhūtān nāradaḥ sumahātapāḥ /
MBh, 3, 106, 22.1 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam /
MBh, 3, 106, 31.1 yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā /
MBh, 3, 108, 6.2 īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā //
MBh, 3, 108, 7.1 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ /
MBh, 3, 109, 2.2 acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ //
MBh, 3, 109, 4.2 sāyaṃ prātaśca bhagavān dṛśyate havyavāhanaḥ //
MBh, 3, 109, 14.1 nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ /
MBh, 3, 109, 15.2 teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata //
MBh, 3, 109, 17.2 teṣāṃ sāyaṃ tathā prātardṛśyate havyavāhanaḥ //
MBh, 3, 110, 14.1 tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm /
MBh, 3, 110, 18.1 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ /
MBh, 3, 110, 27.3 rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ //
MBh, 3, 111, 5.2 dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām //
MBh, 3, 111, 6.2 āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam //
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 112, 5.1 anyacca tasyādbhutadarśanīyaṃ vikūjitaṃ pādayoḥ samprabhāti /
MBh, 3, 112, 7.1 vaktraṃ ca tasyādbhutadarśanīyaṃ pravyāhṛtaṃ hlādayatīva cetaḥ /
MBh, 3, 113, 7.1 dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ saṃbhrāntarūpo 'bhyapatat tadānīm /
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 3, 113, 14.2 anveṣamāṇaśca na tatra putraṃ dadarśa cukrodha tato bhṛśaṃ saḥ //
MBh, 3, 113, 19.1 sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram /
MBh, 3, 113, 19.2 śāntāṃ snuṣāṃ caiva dadarśa tatra saudāminīm uccarantīṃ yathaiva //
MBh, 3, 113, 20.1 grāmāṃśca ghoṣāṃś ca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto 'sya paraḥ sa kopaḥ /
MBh, 3, 114, 21.1 viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ /
MBh, 3, 115, 4.2 tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam //
MBh, 3, 115, 6.1 caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ /
MBh, 3, 115, 17.3 labdhvā hayasahasraṃ tu tāṃśca dṛṣṭvā divaukasaḥ //
MBh, 3, 115, 19.2 ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca //
MBh, 3, 116, 6.2 dadarśa reṇukā rājann āgacchantī yadṛcchayā //
MBh, 3, 116, 7.1 krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam /
MBh, 3, 116, 9.1 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām /
MBh, 3, 116, 22.2 gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat //
MBh, 3, 116, 29.1 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam /
MBh, 3, 117, 10.2 sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat //
MBh, 3, 118, 1.2 gacchan sa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā /
MBh, 3, 118, 4.2 agastyatīrthaṃ ca pavitrapuṇyaṃ nārītīrthānyatha vīro dadarśa //
MBh, 3, 118, 8.2 krameṇa gacchan paripūrṇakāmaḥ śūrpārakaṃ puṇyatamaṃ dadarśa //
MBh, 3, 118, 10.1 sa tatra tām agryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ /
MBh, 3, 118, 13.2 puṇyāni cāpyāyatanāni teṣāṃ dadarśa rājā sumanoharāṇi //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 3, 118, 23.1 śrutvā tu te tasya vacaḥ pratītās tāṃścāpi dṛṣṭvā sukṛśān atīva /
MBh, 3, 119, 12.2 vicitravīryasya sutaḥ saputraḥ kṛtvā nṛśaṃsaṃ bata paśyati sma //
MBh, 3, 120, 28.2 dharme 'pramādaṃ kurutāprameyā draṣṭāsmi bhūyaḥ sukhinaḥ sametān //
MBh, 3, 121, 18.3 vaiḍūryaparvataṃ dṛṣṭvā narmadām avatīrya ca //
MBh, 3, 122, 10.2 dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam //
MBh, 3, 122, 12.1 tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī /
MBh, 3, 122, 18.1 ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam /
MBh, 3, 122, 19.1 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat /
MBh, 3, 123, 2.1 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva /
MBh, 3, 123, 2.1 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva /
MBh, 3, 124, 2.1 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāviva /
MBh, 3, 125, 1.2 taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ /
MBh, 3, 125, 12.1 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata /
MBh, 3, 126, 8.1 śāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā /
MBh, 3, 126, 14.1 tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ /
MBh, 3, 126, 16.2 nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te //
MBh, 3, 128, 10.1 atha taṃ narake ghore pacyamānaṃ dadarśa saḥ /
MBh, 3, 128, 13.3 imāni tava dṛśyante phalāni dadatāṃ vara //
MBh, 3, 129, 19.2 ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam //
MBh, 3, 129, 20.2 evam etan mahābāho paśyanti paramarṣayaḥ /
MBh, 3, 130, 5.1 eṣa vai camasodbhedo yatra dṛśyā sarasvatī /
MBh, 3, 130, 8.1 etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam /
MBh, 3, 130, 16.2 taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim //
MBh, 3, 131, 32.2 dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ //
MBh, 3, 132, 2.1 sākṣād atra śvetaketur dadarśa sarasvatīṃ mānuṣadeharūpām /
MBh, 3, 133, 3.2 yajñaṃ draṣṭuṃ prāptavantau sva tāta kautūhalaṃ nau balavad vai vivṛddham /
MBh, 3, 133, 14.1 draṣṭāsyadya vadato dvārapāla manīṣibhiḥ saha vāde vivṛddhe /
MBh, 3, 133, 19.3 vijñātavīryaiḥ śakyam evaṃ pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ //
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 134, 11.3 dṛṣṭā vede pañcacūḍāś ca pañca loke khyātaṃ pañcanadaṃ ca puṇyam //
MBh, 3, 134, 12.3 ṣaḍ indriyāṇyuta ṣaṭ kṛttikāś ca ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ //
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 134, 30.3 imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam aṣṭāvakraś ciranaṣṭaṃ kahoḍam //
MBh, 3, 135, 15.1 yavakrīḥ pitaraṃ dṛṣṭvā tapasvinam asatkṛtam /
MBh, 3, 135, 15.2 dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha //
MBh, 3, 135, 34.1 taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane /
MBh, 3, 136, 10.1 dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam /
MBh, 3, 136, 12.1 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat /
MBh, 3, 137, 2.1 sa dadarśāśrame puṇye puṣpitadrumabhūṣite /
MBh, 3, 137, 6.1 rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ /
MBh, 3, 137, 16.1 jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ /
MBh, 3, 138, 2.1 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ /
MBh, 3, 138, 18.1 parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā /
MBh, 3, 139, 4.2 kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane //
MBh, 3, 139, 12.1 tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam /
MBh, 3, 139, 13.1 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti /
MBh, 3, 140, 3.1 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apyuta /
MBh, 3, 140, 3.2 samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha //
MBh, 3, 141, 23.2 ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam //
MBh, 3, 141, 24.3 dadṛśur muditā rājan prabhūtagajavājimat //
MBh, 3, 141, 26.1 subāhuścāpi tān dṛṣṭvā pūjayā pratyagṛhṇata /
MBh, 3, 142, 3.2 yacca vīraṃ na paśyāmi dhanaṃjayam upāntike //
MBh, 3, 142, 5.1 nakulāt pūrvajaṃ pārthaṃ na paśyāmyamitaujasam /
MBh, 3, 142, 7.2 yanna paśyāmi bībhatsuṃ tena tapye vṛkodara //
MBh, 3, 142, 8.2 na paśyāmi mahābāhuṃ tena tapye vṛkodara //
MBh, 3, 142, 9.2 na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara //
MBh, 3, 142, 12.2 ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam //
MBh, 3, 142, 19.2 ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam //
MBh, 3, 142, 23.2 taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam //
MBh, 3, 142, 27.2 prāpnotyaniyataḥ pārtha niyatas tān na paśyati //
MBh, 3, 143, 3.2 vṛkṣāṃśca bahulacchāyān dadṛśur girimūrdhani /
MBh, 3, 143, 4.3 paśyanto mṛgajātāni bahūni vividhāni ca //
MBh, 3, 145, 12.2 dadṛśur giripādāṃś ca nānādhātusamācitān //
MBh, 3, 145, 15.2 dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam //
MBh, 3, 145, 16.1 tasyābhyāśe tu dadṛśur naranārāyaṇāśramam /
MBh, 3, 145, 17.1 dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām /
MBh, 3, 145, 23.2 dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ //
MBh, 3, 145, 32.1 divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram /
MBh, 3, 145, 43.1 kṛṣṇāyās tatra paśyantaḥ krīḍitānyamaraprabhāḥ /
MBh, 3, 146, 4.3 paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ //
MBh, 3, 146, 52.2 tān evānusaran ramyaṃ dadarśa sumahat saraḥ //
MBh, 3, 146, 64.2 sa dadarśa mahābāhur vānarādhipatiṃ sthitam //
MBh, 3, 147, 31.2 dṛṣṭavāñśailaśikhare sugrīvaṃ vānararṣabham //
MBh, 3, 147, 35.1 dṛṣṭā sā ca mayā devī rāvaṇasya niveśane /
MBh, 3, 148, 2.1 mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham /
MBh, 3, 148, 5.1 na tacchakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kenacit /
MBh, 3, 148, 8.1 tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha /
MBh, 3, 149, 1.2 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃcana /
MBh, 3, 149, 7.2 pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat //
MBh, 3, 149, 8.2 etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha //
MBh, 3, 149, 10.2 dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ //
MBh, 3, 149, 12.1 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho /
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 149, 22.2 drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ //
MBh, 3, 150, 19.3 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā //
MBh, 3, 150, 20.2 saśaṣpakavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau //
MBh, 3, 150, 25.2 kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm //
MBh, 3, 150, 28.1 tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ /
MBh, 3, 151, 1.3 kailāsaśikhare ramye dadarśa śubhakānane //
MBh, 3, 151, 4.2 dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ //
MBh, 3, 151, 9.1 tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ /
MBh, 3, 151, 11.1 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam /
MBh, 3, 152, 8.2 rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike /
MBh, 3, 152, 8.3 dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe //
MBh, 3, 152, 19.1 te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva /
MBh, 3, 152, 25.2 bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ yathopajoṣaṃ viharantam ekam //
MBh, 3, 153, 7.2 yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ //
MBh, 3, 153, 23.1 te gatvā sahitāḥ sarve dadṛśus tatra kānane /
MBh, 3, 153, 24.2 dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān //
MBh, 3, 153, 26.1 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ /
MBh, 3, 153, 30.1 te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam /
MBh, 3, 154, 22.1 sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam /
MBh, 3, 154, 31.1 bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ /
MBh, 3, 155, 6.2 devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 155, 16.1 dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt /
MBh, 3, 155, 34.2 dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam //
MBh, 3, 155, 39.2 paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān //
MBh, 3, 155, 52.2 paśyantas te manoramyān gandhamādanasānuṣu //
MBh, 3, 155, 54.3 mayūrān dadṛśuś citrān nṛtyato vanalāsakān //
MBh, 3, 155, 56.3 vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te //
MBh, 3, 155, 67.1 sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu //
MBh, 3, 155, 84.2 dṛśyante śailaśṛṅgeṣu pārtha kimpuruṣaiḥ saha //
MBh, 3, 155, 90.2 ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā //
MBh, 3, 156, 16.2 dṛśyante śailaśṛṅgasthās tathā kimpuruṣā nṛpa //
MBh, 3, 156, 17.2 dṛśyante bahavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ //
MBh, 3, 156, 25.2 iha vaiśravaṇas tāta parvasaṃdhiṣu dṛśyate //
MBh, 3, 157, 11.2 agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam //
MBh, 3, 157, 13.1 ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ /
MBh, 3, 157, 15.2 dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam //
MBh, 3, 157, 17.2 dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī //
MBh, 3, 157, 24.2 draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā //
MBh, 3, 157, 30.2 dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam //
MBh, 3, 157, 35.1 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ /
MBh, 3, 157, 38.2 rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ //
MBh, 3, 157, 46.2 vinikṛttānyadṛśyanta śarīrāṇi śirāṃsi ca //
MBh, 3, 157, 47.2 dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva //
MBh, 3, 157, 49.2 na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ //
MBh, 3, 157, 53.2 sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt //
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 158, 4.2 dadṛśus te maheṣvāsā bhīmasenam ariṃdamam //
MBh, 3, 158, 9.1 kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān /
MBh, 3, 158, 29.2 dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam //
MBh, 3, 158, 30.2 āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā //
MBh, 3, 158, 39.2 āsīt tasyām avasthāyāṃ kuberam api paśyataḥ //
MBh, 3, 158, 40.2 dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ //
MBh, 3, 158, 43.2 dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām //
MBh, 3, 158, 48.1 dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana /
MBh, 3, 158, 53.1 tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam /
MBh, 3, 158, 56.1 dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara /
MBh, 3, 158, 57.2 tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase //
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 160, 18.2 devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam //
MBh, 3, 161, 9.2 tasyodayaṃ cāstamayaṃ ca vīrās tatra sthitās te dadṛśur nṛsiṃhāḥ //
MBh, 3, 161, 13.1 dṛṣṭvā vicitrāṇi girau vanāni kirīṭinaṃ cintayatām abhīkṣṇam /
MBh, 3, 162, 6.1 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 162, 7.2 yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 163, 5.1 yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk /
MBh, 3, 163, 8.2 śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān /
MBh, 3, 163, 13.2 tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam //
MBh, 3, 163, 27.2 adṛśyanta mahārāja tānyahaṃ vyadhamaṃ punaḥ //
MBh, 3, 163, 39.2 saha strībhir mahārāja paśyato me 'dbhutopamam //
MBh, 3, 163, 42.1 adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ /
MBh, 3, 164, 2.2 apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā //
MBh, 3, 164, 4.2 dṛṣṭas tvayā mahādevo yathā nānyena kenacit //
MBh, 3, 164, 5.2 draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati //
MBh, 3, 164, 16.1 surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram /
MBh, 3, 164, 32.2 draṣṭum icchati śakras tvāṃ devarājo mahādyute //
MBh, 3, 164, 48.2 vimānayāyinaścātra dṛśyante bahavo 'marāḥ //
MBh, 3, 164, 56.2 paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa //
MBh, 3, 165, 16.3 dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna //
MBh, 3, 166, 2.2 ūrmayaścātra dṛśyante calanta iva parvatāḥ /
MBh, 3, 166, 3.2 makarāścātra dṛśyante jale magnā ivādrayaḥ //
MBh, 3, 166, 4.2 dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ //
MBh, 3, 166, 10.2 saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate //
MBh, 3, 168, 17.2 amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha //
MBh, 3, 168, 19.2 vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam //
MBh, 3, 168, 29.2 tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam //
MBh, 3, 169, 19.2 mama cādṛśyata tadā tad adbhutam ivābhavat //
MBh, 3, 169, 23.1 tān dṛṣṭvā daśasāhasrān mayūrasadṛśān hayān /
MBh, 3, 169, 26.1 tad adbhutākāram ahaṃ dṛṣṭvā nagaram uttamam /
MBh, 3, 170, 1.2 nivartamānena mayā mahad dṛṣṭaṃ tato 'param /
MBh, 3, 170, 5.2 apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai //
MBh, 3, 170, 40.2 dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha //
MBh, 3, 170, 50.2 dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase //
MBh, 3, 170, 52.2 dṛṣṭvā māṃ pūjayāmāsa mātaliḥ śakrasārathiḥ //
MBh, 3, 171, 10.1 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam /
MBh, 3, 171, 12.2 sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha //
MBh, 3, 171, 15.1 tāni tvicchāmi te draṣṭuṃ divyānyastrāṇi bhārata /
MBh, 3, 171, 16.2 śvaḥ prabhāte bhavān draṣṭā divyānyastrāṇi sarvaśaḥ /
MBh, 3, 172, 22.1 ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge /
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 174, 12.2 atītya durgaṃ himavatpradeśaṃ puraṃ subāhor dadṛśur nṛvīrāḥ //
MBh, 3, 175, 5.2 dadarśa tad vanaṃ ramyaṃ devagandharvasevitam //
MBh, 3, 175, 6.1 sa dadarśa śubhān deśān girer himavatas tadā /
MBh, 3, 175, 12.1 sa dadarśa mahākāyaṃ bhujaṃgaṃ lomaharṣaṇam /
MBh, 3, 176, 42.2 rudhiraṃ vamantī dadṛśe pratyādityam apasvarā //
MBh, 3, 176, 49.2 dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām //
MBh, 3, 176, 51.1 sa gatvā tais tadā cihnair dadarśa girigahvare /
MBh, 3, 177, 16.3 dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ //
MBh, 3, 177, 25.3 vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate //
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 178, 4.3 eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam //
MBh, 3, 178, 6.2 ahiṃsā dṛśyate gurvī tataśca priyam iṣyate //
MBh, 3, 178, 8.3 aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me //
MBh, 3, 178, 13.2 gavādibhyas tathāśvebhyo devatvam api dṛśyate //
MBh, 3, 178, 23.1 buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ /
MBh, 3, 178, 42.1 tato me vismayo jātas tad dṛṣṭvā tapaso balam /
MBh, 3, 179, 12.1 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ /
MBh, 3, 179, 13.2 nadīḥ puṣkariṇīścaiva dadṛśuḥ samalaṃkṛtāḥ //
MBh, 3, 179, 15.2 paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm //
MBh, 3, 180, 10.1 sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam /
MBh, 3, 181, 4.1 bhavatyeva hi me buddhir dṛṣṭvātmānaṃ sukhāccyutam /
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 182, 4.2 kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike /
MBh, 3, 182, 7.2 śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ //
MBh, 3, 182, 14.1 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ /
MBh, 3, 182, 15.1 mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān /
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 185, 14.1 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 18.1 manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 20.2 tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt //
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 185, 42.2 adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha //
MBh, 3, 186, 2.1 naike yugasahasrāntās tvayā dṛṣṭā mahāmune /
MBh, 3, 186, 59.2 sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha //
MBh, 3, 186, 81.1 tataḥ kadācit paśyāmi tasmin salilasamplave /
MBh, 3, 186, 83.2 phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata //
MBh, 3, 186, 92.2 sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm //
MBh, 3, 186, 97.1 tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam /
MBh, 3, 186, 98.1 tataḥ paśyāmi gaganaṃ candrasūryavirājitam /
MBh, 3, 186, 98.3 paśyāmi ca mahīṃ rājan kānanair upaśobhitām //
MBh, 3, 186, 101.2 himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam //
MBh, 3, 186, 102.1 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam /
MBh, 3, 186, 102.2 paśyāmi ca mahīpāla parvataṃ gandhamādanam //
MBh, 3, 186, 103.2 paśyāmi ca mahārāja meruṃ kanakaparvatam //
MBh, 3, 186, 104.1 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam /
MBh, 3, 186, 104.2 malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam //
MBh, 3, 186, 105.2 tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ //
MBh, 3, 186, 106.3 tāni sarvāṇyahaṃ tatra paśyan paryacaraṃ tadā //
MBh, 3, 186, 107.2 śakrādīṃścāpi paśyāmi kṛtsnān devagaṇāṃs tathā //
MBh, 3, 186, 109.1 yacca kiṃcin mayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 186, 110.2 na ca paśyāmi tasyāham antaṃ dehasya kutracit //
MBh, 3, 186, 115.2 āsīnaṃ taṃ naravyāghra paśyāmyamitatejasam //
MBh, 3, 186, 120.2 dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ //
MBh, 3, 186, 121.2 dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ //
MBh, 3, 186, 123.2 dṛṣṭavān akhilāṃllokān samastāñ jaṭhare tava //
MBh, 3, 186, 128.3 mahaddhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho //
MBh, 3, 187, 2.2 ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat //
MBh, 3, 187, 18.1 tārārūpāṇi dṛśyante yānyetāni nabhastale /
MBh, 3, 187, 37.1 yacca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 42.1 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 43.2 dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase //
MBh, 3, 187, 49.1 etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye /
MBh, 3, 187, 50.1 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ /
MBh, 3, 187, 54.1 dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā /
MBh, 3, 189, 15.2 dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham //
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 190, 9.2 neha manuṣyagatiṃ paśyāmi /
MBh, 3, 190, 19.2 padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat //
MBh, 3, 190, 22.2 apūrvam iva paśyāma udakaṃ nātra nīyateti //
MBh, 3, 190, 26.1 dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat //
MBh, 3, 190, 30.1 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa /
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 191, 26.1 etanmayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ //
MBh, 3, 192, 10.2 dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ //
MBh, 3, 192, 21.2 paryāpto me varo hyeṣa yad ahaṃ dṛṣṭavān harim /
MBh, 3, 193, 12.1 pālane hi mahān dharmaḥ prajānām iha dṛśyate /
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī //
MBh, 3, 193, 13.1 īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate /
MBh, 3, 194, 13.2 madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum //
MBh, 3, 194, 16.2 dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam //
MBh, 3, 194, 18.2 dṛṣṭvā tāvabravīd devaḥ svāgataṃ vāṃ mahābalau /
MBh, 3, 194, 29.1 svakāvanāvṛtāvūrū dṛṣṭvā devavaras tadā /
MBh, 3, 195, 20.1 saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ /
MBh, 3, 196, 3.1 pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama /
MBh, 3, 196, 8.1 strīṇāṃ dharmāt sughorāddhi nānyaṃ paśyāmi duṣkaram /
MBh, 3, 197, 5.2 balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām /
MBh, 3, 197, 10.1 sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam /
MBh, 3, 197, 16.1 sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam /
MBh, 3, 197, 19.3 dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt //
MBh, 3, 197, 40.1 bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama /
MBh, 3, 198, 29.1 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 198, 36.1 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 198, 47.2 na kaścid guṇasampannaḥ prakāśo bhuvi dṛśyate //
MBh, 3, 198, 76.2 dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ //
MBh, 3, 198, 86.1 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca /
MBh, 3, 199, 15.1 svakarma tyajato brahmann adharma iha dṛśyate /
MBh, 3, 199, 16.2 dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye //
MBh, 3, 199, 17.1 draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā /
MBh, 3, 199, 33.1 bahu loke viparyastaṃ dṛśyate dvijasattama /
MBh, 3, 200, 9.2 dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ //
MBh, 3, 200, 21.2 mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu //
MBh, 3, 200, 44.3 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai //
MBh, 3, 200, 49.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 3, 202, 10.2 tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ /
MBh, 3, 202, 13.1 loke vitatam ātmānaṃ lokaṃ cātmani paśyati /
MBh, 3, 202, 13.2 parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati //
MBh, 3, 202, 14.1 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā /
MBh, 3, 202, 15.2 loko buddhiprakāśena jñeyamārgeṇa dṛśyate //
MBh, 3, 202, 21.1 rathaḥ śarīraṃ puruṣasya dṛṣṭam ātmā niyantendriyāṇyāhur aśvān /
MBh, 3, 203, 34.2 dṛśyate tvagryayā buddhyā sūkṣmayā jñānavedibhiḥ //
MBh, 3, 203, 37.2 laghvāhāro viśuddhātmā paśyann ātmānam ātmani //
MBh, 3, 203, 38.1 pradīpteneva dīpena manodīpena paśyati /
MBh, 3, 203, 38.2 dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate //
MBh, 3, 204, 2.2 na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate //
MBh, 3, 204, 4.2 draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me //
MBh, 3, 204, 5.2 ityuktaḥ sa praviśyātha dadarśa paramārcitam /
MBh, 3, 204, 7.3 dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat //
MBh, 3, 204, 11.2 na cānyā vitathā buddhir dṛśyate sāmprataṃ tava //
MBh, 3, 205, 5.3 dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ //
MBh, 3, 205, 13.2 ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃcana //
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 206, 18.1 aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate /
MBh, 3, 206, 18.2 tataś ca pratikurvanti yadi paśyantyupakramam /
MBh, 3, 206, 20.3 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 23.1 avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam /
MBh, 3, 206, 25.2 na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 207, 3.2 dṛśyate bhagavan sarvam etad icchāmi veditum //
MBh, 3, 208, 6.1 paśyatyarciṣmatī bhābhir havirbhiśca haviṣmatī /
MBh, 3, 208, 8.1 yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate /
MBh, 3, 211, 3.1 tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat /
MBh, 3, 212, 7.1 āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt /
MBh, 3, 212, 8.1 dṛṣṭvā tvagnir atharvāṇaṃ tato vacanam abravīt /
MBh, 3, 212, 16.2 dṛṣṭvā ṛṣīn bhayāccāpi praviveśa mahārṇavam //
MBh, 3, 213, 4.1 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ /
MBh, 3, 213, 5.1 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ /
MBh, 3, 213, 23.3 jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ //
MBh, 3, 213, 31.2 samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat //
MBh, 3, 213, 44.2 patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau //
MBh, 3, 213, 46.1 naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpyanimittataḥ /
MBh, 3, 213, 46.2 gārhapatyaṃ samāviśya tasmāt paśyāmyabhīkṣṇaśaḥ //
MBh, 3, 214, 8.1 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane /
MBh, 3, 214, 27.3 sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ //
MBh, 3, 215, 1.2 ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān /
MBh, 3, 215, 3.2 yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī /
MBh, 3, 215, 17.1 tam apratibalaṃ dṛṣṭvā viṣaṇṇavadanās tu tāḥ /
MBh, 3, 216, 3.1 saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ /
MBh, 3, 216, 9.1 jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ /
MBh, 3, 216, 14.1 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim /
MBh, 3, 218, 4.2 niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī //
MBh, 3, 218, 28.1 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ /
MBh, 3, 219, 38.2 tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate //
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad vā śayito 'pi vā /
MBh, 3, 219, 48.1 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn /
MBh, 3, 221, 31.1 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā /
MBh, 3, 221, 32.2 nānāpraharaṇaṃ ghoram adṛśyata mahad balam //
MBh, 3, 221, 35.2 kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata //
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 45.2 niṣpatanto 'dṛśyanta nagebhya iva pannagāḥ //
MBh, 3, 221, 53.1 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam /
MBh, 3, 221, 56.1 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 221, 64.2 taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe //
MBh, 3, 221, 67.2 skandahastam anuprāptā dṛśyate devadānavaiḥ //
MBh, 3, 222, 2.1 cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade /
MBh, 3, 223, 6.2 dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam //
MBh, 3, 224, 7.2 yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje //
MBh, 3, 224, 8.2 tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ //
MBh, 3, 225, 13.1 yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca bhīmaṃ ca dṛṣṭvā sukhaviprayuktān /
MBh, 3, 226, 6.2 tvayākṣiptā mahābāho dīpyamāneva dṛśyate //
MBh, 3, 226, 11.2 paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ //
MBh, 3, 226, 16.2 paśyanti puruṣe dīptāṃ sā samarthā bhavatyuta //
MBh, 3, 226, 21.2 vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ //
MBh, 3, 227, 9.2 dṛṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ //
MBh, 3, 227, 12.1 upāyaṃ na tu paśyāmi yena gacchema tad vanam /
MBh, 3, 227, 15.2 upāyo yo bhaved dṛṣṭas taṃ brūyāḥ sahasaubalaḥ //
MBh, 3, 227, 22.1 upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ /
MBh, 3, 227, 24.2 tad eva ca viniścitya dadṛśuḥ kurusattamam //
MBh, 3, 228, 1.2 dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya /
MBh, 3, 228, 25.1 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ /
MBh, 3, 229, 4.1 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 229, 12.2 paśyan suramaṇīyāni puṣpitāni vanāni ca //
MBh, 3, 229, 21.1 tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ /
MBh, 3, 230, 10.1 tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān /
MBh, 3, 230, 10.2 sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 230, 11.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 3, 230, 21.1 gandharvāṃstrāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ /
MBh, 3, 231, 1.3 samprādravaccamūḥ sarvā dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 231, 2.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 3, 231, 18.2 samastho viṣamasthān hi draṣṭum icchati durmatiḥ //
MBh, 3, 231, 19.2 ye śīlam anuvartante te paśyanti parābhavam //
MBh, 3, 232, 11.2 prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam //
MBh, 3, 233, 5.2 prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān //
MBh, 3, 233, 7.2 dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe //
MBh, 3, 233, 8.1 tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān /
MBh, 3, 234, 20.1 gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā /
MBh, 3, 234, 22.1 sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā /
MBh, 3, 234, 27.1 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam /
MBh, 3, 236, 10.1 diṣṭyā samagrān paśyāmi bhrātṝṃste kurunandana /
MBh, 3, 236, 11.1 ahaṃ tvabhidrutaḥ sarvair gandharvaiḥ paśyatas tava /
MBh, 3, 237, 12.1 tataḥ samantāt paśyāmi śarajālena veṣṭitam /
MBh, 3, 237, 13.1 samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ /
MBh, 3, 238, 3.3 draṣṭāraḥ sma sukhāddhīnān sadārān pāṇḍavān iti //
MBh, 3, 238, 33.1 tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau /
MBh, 3, 239, 26.1 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ /
MBh, 3, 240, 36.1 na mṛto jayate śatrūñjīvan bhadrāṇi paśyati /
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 241, 7.1 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām /
MBh, 3, 241, 12.1 tāṃstu samprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ /
MBh, 3, 241, 19.1 rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā /
MBh, 3, 242, 10.3 mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha //
MBh, 3, 244, 8.2 mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 244, 15.2 dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam //
MBh, 3, 245, 22.2 na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam //
MBh, 3, 246, 22.1 na cāsya mānasaṃ kiṃcid vikāraṃ dadṛśe muniḥ /
MBh, 3, 246, 22.2 śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ //
MBh, 3, 247, 30.1 asaṃtoṣaḥ parītāpo dṛṣṭvā dīptatarāḥ śriyaḥ /
MBh, 3, 248, 10.2 iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām //
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 3, 248, 13.1 vivāhārtho na me kaścid imāṃ dṛṣṭvātisundarīm /
MBh, 3, 251, 3.1 etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ /
MBh, 3, 251, 7.2 evam uktaḥ pratyuvāca paśyāmo draupadīm iti /
MBh, 3, 252, 6.2 padā samāhatya palāyamānaḥ kruddhaṃ yadā drakṣyasi bhīmasenam //
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 3, 252, 20.2 tenādya satyena vaśīkṛtaṃ tvāṃ draṣṭāsmi pārthaiḥ parikṛṣyamāṇam //
MBh, 3, 253, 25.2 krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca //
MBh, 3, 254, 1.3 bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām //
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 254, 16.1 yasyādya karma drakṣyase mūḍhasattva śatakrator vā daityasenāsu saṃkhye /
MBh, 3, 254, 19.2 senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ //
MBh, 3, 255, 2.2 bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān //
MBh, 3, 255, 3.2 tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān //
MBh, 3, 255, 10.1 dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk /
MBh, 3, 255, 34.1 draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām /
MBh, 3, 255, 36.1 savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham /
MBh, 3, 255, 37.3 tam asmin samaroddeśe na paśyāmi jayadratham //
MBh, 3, 255, 48.2 mārkaṇḍeyādibhir viprair anukīrṇaṃ dadarśa ha //
MBh, 3, 255, 50.1 te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam /
MBh, 3, 255, 56.1 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ /
MBh, 3, 255, 56.2 dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam /
MBh, 3, 256, 15.2 taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt //
MBh, 3, 256, 20.2 tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā //
MBh, 3, 257, 10.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet //
MBh, 3, 259, 14.1 tato vaiśravaṇaṃ tatra dadṛśur naravāhanam /
MBh, 3, 261, 37.1 dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam /
MBh, 3, 261, 46.1 tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ /
MBh, 3, 261, 53.2 dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim //
MBh, 3, 262, 1.2 mārīcas tvatha saṃbhrānto dṛṣṭvā rāvaṇam āgatam /
MBh, 3, 262, 24.2 muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite //
MBh, 3, 262, 41.1 tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ /
MBh, 3, 263, 2.1 sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām /
MBh, 3, 263, 7.1 yatra yatra tu vaidehī paśyatyāśramamaṇḍalam /
MBh, 3, 263, 8.1 sā dadarśa giriprasthe pañca vānarapuṃgavān /
MBh, 3, 263, 10.2 nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā //
MBh, 3, 263, 11.2 ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat //
MBh, 3, 263, 13.2 api jīvati vaidehī neti paśyāmi lakṣmaṇa //
MBh, 3, 263, 15.2 sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam //
MBh, 3, 263, 19.1 tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā /
MBh, 3, 263, 22.1 tato dṛṣṭvāśramapadaṃ vyapaviddhabṛsīghaṭam /
MBh, 3, 263, 24.2 dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ /
MBh, 3, 263, 29.2 drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam //
MBh, 3, 263, 30.1 drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ /
MBh, 3, 263, 36.2 dadṛśe divam āsthāya divi sūrya iva jvalan //
MBh, 3, 263, 42.1 etāvacchakyam asmābhir vaktuṃ draṣṭāsi jānakīm /
MBh, 3, 264, 9.2 giryagre vānarān pañca vīrau dadṛśatus tadā //
MBh, 3, 264, 33.1 na viśeṣastayor yuddhe tadā kaścana dṛśyate /
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 3, 264, 37.2 dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha //
MBh, 3, 264, 38.2 tārā dadarśa taṃ bhūmau tārāpatim iva cyutam //
MBh, 3, 264, 61.1 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ /
MBh, 3, 264, 63.2 mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai //
MBh, 3, 264, 69.2 lakṣmaṇaśca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ //
MBh, 3, 264, 70.2 asakṛt tvaṃ mayā dṛṣṭā gacchantī diśam uttarām //
MBh, 3, 264, 73.2 dadṛśus tāṃ trijaṭayā sahāsīnāṃ yathā purā //
MBh, 3, 265, 2.2 rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca //
MBh, 3, 265, 6.2 dadṛśe rohiṇīm etya śanaiścara iva grahaḥ //
MBh, 3, 265, 25.2 dadṛśe svasitā snigdhā kālī vyālīva mūrdhani //
MBh, 3, 266, 1.3 vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ //
MBh, 3, 266, 2.1 sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam /
MBh, 3, 266, 29.2 rāmaś cāpyanumānena mene dṛṣṭāṃ tu maithilīm //
MBh, 3, 266, 31.1 gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ /
MBh, 3, 266, 31.2 agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata //
MBh, 3, 266, 36.2 priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā //
MBh, 3, 266, 37.2 śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām //
MBh, 3, 266, 39.2 dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā //
MBh, 3, 266, 43.1 tato malayam āruhya paśyanto varuṇālayam /
MBh, 3, 266, 46.2 pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam //
MBh, 3, 266, 49.2 tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ /
MBh, 3, 266, 55.1 dṛṣṭā pāre samudrasya trikūṭagirikandare /
MBh, 3, 266, 58.1 tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī /
MBh, 3, 268, 26.2 nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ //
MBh, 3, 268, 28.1 prākāraṃ dadṛśus te tu samantāt kapilīkṛtam /
MBh, 3, 269, 4.1 te dṛśyamānā haribhir balibhir dūrapātibhiḥ /
MBh, 3, 270, 4.2 hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ //
MBh, 3, 270, 5.1 taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram /
MBh, 3, 270, 6.2 dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ //
MBh, 3, 270, 7.1 tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān /
MBh, 3, 270, 8.1 taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam /
MBh, 3, 270, 15.1 tatas taṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam /
MBh, 3, 271, 5.1 tad dṛṣṭvā vyathanaṃ karma kumbhakarṇasya rakṣasaḥ /
MBh, 3, 271, 18.1 taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam /
MBh, 3, 271, 19.1 tathā tān dravato yodhān dṛṣṭvā tau dūṣaṇānujau /
MBh, 3, 273, 1.2 tāvubhau patitau dṛṣṭvā bhrātarāvamitaujasau /
MBh, 3, 273, 3.1 tau dṛṣṭvā patitau bhūmau śataśaḥ sāyakaiścitau /
MBh, 3, 273, 8.2 uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ //
MBh, 3, 273, 11.2 bhavān drakṣyati yasmai ca bhavān etat pradāsyati //
MBh, 3, 273, 25.2 dadarśa rāvaṇastaṃ ca rathaṃ putravinākṛtam //
MBh, 3, 273, 26.1 sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ /
MBh, 3, 273, 28.1 taṃ dṛṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam /
MBh, 3, 274, 4.2 drumair vidhvaṃsayāṃcakrur daśagrīvasya paśyataḥ //
MBh, 3, 274, 10.1 tāṃ dṛṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ /
MBh, 3, 274, 20.2 tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat //
MBh, 3, 274, 23.1 tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ /
MBh, 3, 274, 25.2 jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ //
MBh, 3, 274, 29.2 nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā //
MBh, 3, 274, 31.2 neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata //
MBh, 3, 275, 8.2 bāṣpeṇāpihitāṃ sītāṃ dadarśekṣvākunandanaḥ //
MBh, 3, 275, 9.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām /
MBh, 3, 275, 46.1 dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ /
MBh, 3, 275, 61.2 agrataḥ pāduke kṛtvā dadarśāsīnam āsane //
MBh, 3, 276, 3.1 na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi /
MBh, 3, 277, 3.1 asti sīmantinī kācid dṛṣṭapūrvātha vā śrutā /
MBh, 3, 277, 26.2 prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ //
MBh, 3, 277, 31.1 yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm /
MBh, 3, 278, 3.1 nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā /
MBh, 3, 280, 26.2 vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 280, 30.2 mayūraravaghuṣṭāni dadarśa vipulekṣaṇā //
MBh, 3, 281, 10.1 taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ /
MBh, 3, 281, 70.2 svapno me yadi vā dṛṣṭo yadi vā satyam eva tat //
MBh, 3, 281, 76.3 vāyunā dhamyamāno 'gnir dṛśyate 'tra kvacit kvacit //
MBh, 3, 281, 79.1 śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava /
MBh, 3, 281, 95.1 tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam /
MBh, 3, 281, 98.3 purā mātuḥ pitur vāpi yadi paśyāmi vipriyam /
MBh, 3, 282, 1.3 labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha //
MBh, 3, 283, 8.1 cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam /
MBh, 3, 287, 5.1 darśanīyo 'navadyāṅgastejasā prajvalann iva /
MBh, 3, 289, 23.1 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā /
MBh, 3, 290, 3.1 evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā /
MBh, 3, 290, 4.1 athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha /
MBh, 3, 290, 18.2 tvayā pralabdhaṃ paśyanti smayanta iva bhāmini //
MBh, 3, 290, 19.2 pūrvam eva mayā dattaṃ dṛṣṭavatyasi yena mām //
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 3, 292, 16.2 yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam //
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam /
MBh, 3, 292, 20.1 dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam /
MBh, 3, 292, 21.1 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe /
MBh, 3, 293, 3.1 sā dadarśātha mañjūṣām uhyamānāṃ yadṛcchayā /
MBh, 3, 293, 8.2 dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgataḥ //
MBh, 3, 293, 12.1 vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam /
MBh, 3, 293, 15.2 dṛṣṭvā prasthāpayāmāsa puraṃ vāraṇasāhvayam //
MBh, 3, 293, 19.2 arjunasya ca karṇena yato dṛṣṭo babhūva saḥ //
MBh, 3, 293, 20.1 taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam /
MBh, 3, 294, 1.3 dṛṣṭvā svāgatam ityāha na bubodhāsya mānasam //
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 294, 37.2 dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ muhuś cāpi smayamānaṃ nṛvīram //
MBh, 3, 295, 13.2 nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt //
MBh, 3, 295, 14.1 teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ /
MBh, 3, 296, 8.1 paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān /
MBh, 3, 296, 11.1 sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam /
MBh, 3, 296, 16.2 dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā //
MBh, 3, 296, 22.2 tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ //
MBh, 3, 296, 23.1 prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ /
MBh, 3, 296, 27.1 vāritastvabravīt pārtho dṛśyamāno nivāraya /
MBh, 3, 296, 35.1 tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ /
MBh, 3, 296, 42.2 dadarśa tat saraḥ śrīmān viśvakarmakṛtaṃ yathā //
MBh, 3, 296, 43.3 śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ //
MBh, 3, 297, 1.2 sa dadarśa hatān bhrātṝṃllokapālān iva cyutān /
MBh, 3, 297, 2.1 viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam /
MBh, 3, 297, 22.1 setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ /
MBh, 3, 298, 22.2 devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ /
MBh, 4, 1, 13.2 saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam /
MBh, 4, 2, 4.6 balād ahaṃ grahīṣyāmi matsyarājasya paśyataḥ //
MBh, 4, 3, 1.4 tvatsamo rūpasampanno na paśyāmi mahītale /
MBh, 4, 3, 5.5 na cāsya calitaṃ kiṃcid dadṛśustadvido janāḥ /
MBh, 4, 4, 36.1 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet /
MBh, 4, 5, 5.2 paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca /
MBh, 4, 5, 13.2 yo 'smānnidadhato draṣṭā bhavecchastrāṇi pārthiva /
MBh, 4, 5, 13.9 snehānubaddhāṃ paśyāmi durārohām imāṃ śamīm /
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 4, 8, 3.2 apṛcchaṃścaiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 6.2 avalokayantī dadṛśe prāsādād drupadātmajām //
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 4, 9, 3.2 na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha //
MBh, 4, 10, 1.2 athāparo 'dṛśyata rūpasaṃpadā strīṇām alaṃkāradharo bṛhatpumān /
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 11, 1.3 tam āpatantaṃ dadṛśe pṛthagjano vimuktam abhrād iva sūryamaṇḍalam //
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
MBh, 4, 12, 31.2 vinītān vṛṣabhān dṛṣṭvā sahadevasya cābhibho //
MBh, 4, 13, 3.2 senāpatir virāṭasya dadarśa jalajānanām //
MBh, 4, 13, 4.1 tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva /
MBh, 4, 13, 6.1 neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā /
MBh, 4, 14, 14.2 so 'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane //
MBh, 4, 14, 21.1 tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām /
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 15, 10.1 tāṃ cāsīnau dadṛśatur bhīmasenayudhiṣṭhirau /
MBh, 4, 15, 23.2 yaḥ paśyanmāṃ marṣayati vadhyamānām anāgasam //
MBh, 4, 15, 39.3 sabhāyāṃ paśyato rājño yathaiva vijane tathā //
MBh, 4, 17, 5.1 matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ /
MBh, 4, 17, 27.2 dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram //
MBh, 4, 17, 29.2 śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi //
MBh, 4, 18, 19.2 kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me manaḥ //
MBh, 4, 18, 20.2 kanyāparivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ //
MBh, 4, 18, 22.2 paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā //
MBh, 4, 18, 24.1 tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim /
MBh, 4, 18, 26.1 dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam /
MBh, 4, 18, 30.1 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam /
MBh, 4, 18, 32.2 vinayantaṃ javenāśvānmahārājasya paśyataḥ //
MBh, 4, 20, 29.1 paśyato dharmarājasya kīcako māṃ padāvadhīt /
MBh, 4, 21, 8.1 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam /
MBh, 4, 21, 66.2 gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam //
MBh, 4, 22, 1.3 ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ //
MBh, 4, 22, 4.1 dadṛśuste tataḥ kṛṣṇāṃ sūtaputrāḥ samāgatāḥ /
MBh, 4, 22, 21.1 taṃ siṃham iva saṃkruddhaṃ dṛṣṭvā gandharvam āgatam /
MBh, 4, 22, 24.1 te tu dṛṣṭvā tam āviddhaṃ bhīmasenena pādapam /
MBh, 4, 22, 30.1 tad dṛṣṭvā mahad āścaryaṃ narā nāryaśca saṃgatāḥ /
MBh, 4, 23, 1.2 te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan /
MBh, 4, 23, 13.1 tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa /
MBh, 4, 23, 14.2 dadarśa rājan pāñcālī yathā mattaṃ mahādvipam //
MBh, 4, 23, 18.2 kanyā dadṛśur āyāntīṃ kṛṣṇāṃ kliṣṭām anāgasam //
MBh, 4, 24, 7.1 tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam /
MBh, 4, 26, 6.2 na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā //
MBh, 4, 31, 11.2 adṛśyata śiraśchinnaṃ rajodhvastaṃ sakuṇḍalam //
MBh, 4, 31, 12.1 adṛśyaṃstatra gātrāṇi śaraiśchinnāni bhāgaśaḥ /
MBh, 4, 32, 23.1 tānnivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ /
MBh, 4, 32, 30.2 sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā //
MBh, 4, 32, 45.1 tvatkṛte hyadya paśyāmi rājyam ātmānam eva ca /
MBh, 4, 33, 9.1 dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam /
MBh, 4, 34, 13.2 dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati //
MBh, 4, 35, 1.2 sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā /
MBh, 4, 35, 18.2 kumāryastatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ //
MBh, 4, 35, 19.1 sa tu dṛṣṭvā vimuhyantaṃ svayam evottarastataḥ /
MBh, 4, 36, 6.1 dadṛśe pārthivo reṇur janitastena sarpatā /
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 4, 36, 10.3 dṛṣṭvaiva hi parān ājāvātmā pravyathatīva me //
MBh, 4, 36, 13.1 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ /
MBh, 4, 36, 14.2 aviyāto viyātasya maurkhyād dhūrtasya paśyataḥ /
MBh, 4, 36, 35.1 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati /
MBh, 4, 37, 1.2 taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam /
MBh, 4, 37, 5.1 rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ /
MBh, 4, 37, 12.1 nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ /
MBh, 4, 38, 35.2 vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat //
MBh, 4, 39, 22.1 diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya /
MBh, 4, 40, 18.1 yasya yāte na paśyanti bhūmau prāptaṃ padaṃ padam /
MBh, 4, 41, 14.2 dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam /
MBh, 4, 42, 12.1 te vā gāvo na paśyanti yadi vā syuḥ parājitāḥ /
MBh, 4, 42, 21.1 tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati /
MBh, 4, 43, 9.2 dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam //
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 4, 46, 8.1 catvāra ekato vedāḥ kṣātram ekatra dṛśyate /
MBh, 4, 46, 9.2 brahmāstraṃ caiva vedāśca naitad anyatra dṛśyate //
MBh, 4, 47, 12.1 na hi paśyāmi saṃgrāme kadācid api kaurava /
MBh, 4, 47, 13.2 avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam //
MBh, 4, 48, 2.1 dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam /
MBh, 4, 48, 3.2 mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam //
MBh, 4, 48, 9.1 sarvān anyān anādṛtya dṛṣṭvā tam atimāninam /
MBh, 4, 48, 11.1 rājānaṃ nātra paśyāmi gāḥ samādāya gacchati /
MBh, 4, 49, 3.1 teṣām anīkāni bahūni gāḍhaṃ vyūḍhāni dṛṣṭvā bahuladhvajāni /
MBh, 4, 50, 9.1 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate /
MBh, 4, 50, 20.1 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate /
MBh, 4, 51, 1.2 tānyanīkānyadṛśyanta kurūṇām ugradhanvinām /
MBh, 4, 51, 13.2 arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ //
MBh, 4, 53, 11.2 miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ //
MBh, 4, 53, 12.1 tau rathau vīryasampannau dṛṣṭvā saṃgrāmamūrdhani /
MBh, 4, 53, 13.2 dṛṣṭvā prākampata muhur bharatānāṃ mahad balam //
MBh, 4, 53, 31.2 nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ //
MBh, 4, 53, 33.1 dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam /
MBh, 4, 53, 36.2 viyaccarāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ //
MBh, 4, 53, 37.2 eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ //
MBh, 4, 53, 57.2 pārthasya samare dṛṣṭvā droṇasyābhūcca vismayaḥ //
MBh, 4, 53, 60.2 dadṛśe nāntaraṃ kiṃcit pārthasyādadato 'pi ca //
MBh, 4, 54, 6.3 tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam //
MBh, 4, 54, 11.1 tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ /
MBh, 4, 54, 16.2 dadarśa tatra rādheyaṃ tasya kopo 'tyavīvṛdhat //
MBh, 4, 55, 4.2 dṛṣṭavān asi tasyādya phalam āpnuhi kevalam //
MBh, 4, 55, 8.2 iti gṛhṇāmi tat pārtha tava dṛṣṭvā parākramam //
MBh, 4, 55, 12.2 yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam //
MBh, 4, 56, 4.1 suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama /
MBh, 4, 56, 7.3 mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam //
MBh, 4, 57, 11.2 patitāni sma dṛśyante śirāṃsi raṇamūrdhani //
MBh, 4, 57, 15.1 tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam /
MBh, 4, 57, 15.2 sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ //
MBh, 4, 57, 19.2 vikarṣataśca gāṇḍīvaṃ na kiṃcid dṛśyate 'ntaram //
MBh, 4, 59, 22.1 vismitānyatha bhūtāni tau dṛṣṭvā saṃyuge tadā /
MBh, 4, 59, 34.1 tad dṛṣṭvā paramaprīto gandharvaścitram adbhutam /
MBh, 4, 60, 14.1 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya /
MBh, 4, 60, 19.1 na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram /
MBh, 4, 61, 29.1 dṛṣṭvā prayātāṃstu kurūn kirīṭī hṛṣṭo 'bravīt tatra sa matsyaputram /
MBh, 4, 63, 30.1 taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata /
MBh, 4, 63, 34.1 śrutaste yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ /
MBh, 4, 63, 54.1 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam /
MBh, 4, 64, 24.1 na hāstinapure trāṇaṃ tava paśyāmi kiṃcana /
MBh, 4, 64, 31.1 icchāmi tam ahaṃ draṣṭum arcituṃ ca mahābalam /
MBh, 4, 65, 5.1 śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva /
MBh, 4, 67, 2.2 antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava /
MBh, 4, 67, 6.2 atra śaṅkāṃ na paśyāmi tena śuddhir bhaviṣyati //
MBh, 5, 3, 2.2 ubhāvetau dṛḍhau pakṣau dṛśyete puruṣān prati //
MBh, 5, 7, 5.2 suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuḥ //
MBh, 5, 7, 8.1 pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam /
MBh, 5, 7, 13.3 dṛṣṭastu prathamaṃ rājanmayā pārtho dhanaṃjayaḥ //
MBh, 5, 8, 11.2 taṃ dṛṣṭvā madrarājastu jñātvā yatnaṃ ca tasya tam /
MBh, 5, 8, 15.2 pāṇḍavān atha tān sarvāñśalyastatra dadarśa ha //
MBh, 5, 9, 7.1 tasya dṛṣṭvā tapovīryaṃ sattvaṃ cāmitatejasaḥ /
MBh, 5, 9, 24.1 taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam /
MBh, 5, 9, 24.3 hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate //
MBh, 5, 9, 49.1 jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam /
MBh, 5, 10, 16.2 dadṛśustatra te vṛtraṃ śakreṇa saha devatāḥ //
MBh, 5, 11, 6.3 teja ādāsyase paśyan balavāṃśca bhaviṣyasi //
MBh, 5, 11, 21.1 drakṣyase devarājānam indraṃ śīghram ihāgatam /
MBh, 5, 12, 32.1 dṛṣṭvā tāṃ nahuṣaścāpi vayorūpasamanvitām /
MBh, 5, 13, 1.2 atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā /
MBh, 5, 13, 19.1 akampyaṃ nahuṣaṃ sthānād dṛṣṭvā ca balasūdanaḥ /
MBh, 5, 13, 20.2 adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha //
MBh, 5, 13, 25.2 ityāhopaśrutiṃ devī satyaṃ satyena dṛśyatām //
MBh, 5, 14, 1.3 tāṃ vayorūpasampannāṃ dṛṣṭvā devīm upasthitām //
MBh, 5, 14, 4.3 kṣipram anvehi bhadraṃ te drakṣyase surasattamam //
MBh, 5, 14, 10.1 taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum /
MBh, 5, 15, 6.1 nahuṣastāṃ tato dṛṣṭvā vismito vākyam abravīt /
MBh, 5, 15, 29.2 bṛhaspate na paśyāmi devarājam ahaṃ kvacit /
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 17, 3.2 diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana //
MBh, 5, 19, 32.1 tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ /
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 23, 1.3 upaplavyaṃ yayau draṣṭuṃ pāṇḍavān amitaujasaḥ //
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 23, 19.2 kaccid dṛṣṭvā dasyusaṃghān sametān smaranti pārthasya yudhāṃ praṇetuḥ //
MBh, 5, 23, 24.1 udyann ayaṃ nakulaḥ preṣito vai gāvalgaṇe saṃjaya paśyataste /
MBh, 5, 25, 7.1 sarvakṣayo dṛśyate yatra kṛtsnaḥ pāpodayo nirayo 'bhāvasaṃsthaḥ /
MBh, 5, 26, 8.2 yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti //
MBh, 5, 26, 18.1 so 'haṃ na paśyāmi parīkṣamāṇaḥ kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 27, 1.2 dharme nityā pāṇḍava te viceṣṭā loke śrutā dṛśyate cāpi pārtha /
MBh, 5, 28, 2.1 yatrādharmo dharmarūpāṇi bibhrad dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ /
MBh, 5, 29, 6.2 tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ //
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 5, 29, 33.2 sā tatra nītā karuṇānyavocan nānyaṃ kṣattur nātham adṛṣṭa kaṃcit //
MBh, 5, 30, 6.2 abhīkṣṇadṛṣṭo 'si purā hi nastvaṃ dhanaṃjayasyātmasamaḥ sakhāsi //
MBh, 5, 30, 41.2 paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 30, 43.2 dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca //
MBh, 5, 32, 12.2 imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya manye paraṃ karma daivaṃ manuṣyāt //
MBh, 5, 32, 13.1 imaṃ ca dṛṣṭvā tava karmadoṣaṃ pādodarkaṃ ghoram avarṇarūpam /
MBh, 5, 32, 22.1 kim anyatra viṣayād īśvarāṇāṃ yatra pārthaḥ paralokaṃ dadarśa /
MBh, 5, 33, 1.3 viduraṃ draṣṭum icchāmi tam ihānaya māciram //
MBh, 5, 33, 4.3 draṣṭum icchati te pādau kiṃ karotu praśādhi mām //
MBh, 5, 33, 11.1 jāgrato dahyamānasya śreyo yad iha paśyasi /
MBh, 5, 33, 78.2 vartamānāni dṛśyante tānyeva susukhānyapi //
MBh, 5, 34, 32.1 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ /
MBh, 5, 34, 32.1 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ /
MBh, 5, 34, 32.2 cāraiḥ paśyanti rājānaścakṣurbhyām itare janāḥ //
MBh, 5, 34, 59.1 anartham arthataḥ paśyann arthaṃ caivāpyanarthataḥ /
MBh, 5, 34, 66.1 dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ /
MBh, 5, 34, 78.2 buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati //
MBh, 5, 35, 9.3 sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau //
MBh, 5, 35, 24.2 amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset //
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 5, 36, 49.3 nānyatra lobhasaṃtyāgācchāntiṃ paśyāmi te 'nagha //
MBh, 5, 38, 44.1 taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva /
MBh, 5, 39, 69.2 nālam ekasya tat sarvam iti paśyanna muhyati //
MBh, 5, 41, 9.1 sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā /
MBh, 5, 42, 24.2 tasmāddhi kiṃcit kṣatriya brahmāvasati paśyati //
MBh, 5, 43, 5.2 asmiṃlloke tapastaptaṃ phalam anyatra dṛśyate /
MBh, 5, 43, 37.1 satye vai brāhmaṇastiṣṭhan brahma paśyati kṣatriya /
MBh, 5, 44, 18.3 tad brāhmaṇaḥ paśyati yo 'tra vidvān kathaṃrūpaṃ tad amṛtam akṣaraṃ padam //
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 44, 20.2 na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye //
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 5, 44, 21.2 rathaṃtare bārhate cāpi rājan mahāvrate naiva dṛśyed dhruvaṃ tat //
MBh, 5, 45, 6.1 na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam /
MBh, 5, 45, 17.1 na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ /
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 45, 24.1 aṅguṣṭhamātraḥ puruṣo mahātmā na dṛśyate 'sau hṛdaye niviṣṭaḥ /
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 5, 47, 22.2 rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ //
MBh, 5, 47, 23.1 śiśūn kṛtāstrān aśiśuprakāśān yadā draṣṭā kauravaḥ pañca śūrān /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 47, 29.1 yadā draṣṭā bālam abālavīryaṃ dviṣaccamūṃ mṛtyum ivāpatantam /
MBh, 5, 47, 31.2 yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 34.2 yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 47, 45.2 draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 46.2 draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 48.2 dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ prabhajyantaṃ gokulavad raṇāgre //
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 53.1 yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo 'śvagatāṃśca yodhān /
MBh, 5, 47, 55.2 yadā draṣṭā svabalaṃ sampramūḍhaṃ tadā paścāt tapsyati mandabuddhiḥ //
MBh, 5, 47, 56.1 kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ duryodhano drakṣyati sarvasainyam /
MBh, 5, 47, 57.2 prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ //
MBh, 5, 47, 58.2 tūṇāvakṣayyau devadattaṃ ca māṃ ca draṣṭā yuddhe dhārtarāṣṭraḥ sametān //
MBh, 5, 47, 75.2 dṛṣṭvā ca te vikramaṃ keśavasya balaṃ tathaivāstram avāraṇīyam //
MBh, 5, 47, 80.1 tasmai varān adadaṃstatra devā dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat /
MBh, 5, 47, 94.2 janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ //
MBh, 5, 47, 95.1 ahaṃ ca jānāmi bhaviṣyarūpaṃ paśyāmi buddhyā svayam apramattaḥ /
MBh, 5, 47, 99.1 suparṇapātāśca patanti paścād dṛṣṭvā rathaṃ śvetahayaprayuktam /
MBh, 5, 48, 23.1 śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam /
MBh, 5, 48, 37.1 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam /
MBh, 5, 49, 14.1 dṛṣṭavān asmi rājendra kuntīputrān mahārathān /
MBh, 5, 50, 13.2 paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave //
MBh, 5, 50, 43.2 paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram //
MBh, 5, 50, 47.2 paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān //
MBh, 5, 50, 54.1 ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān /
MBh, 5, 50, 56.2 vināśaṃ hyeva paśyāmi kurūṇām anucintayan //
MBh, 5, 51, 2.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ /
MBh, 5, 53, 15.2 duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ //
MBh, 5, 54, 36.1 iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram /
MBh, 5, 54, 64.1 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata /
MBh, 5, 55, 10.2 tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpam asya //
MBh, 5, 57, 24.1 yadā drakṣyasi bhīmena kuñjarān vinipātitān /
MBh, 5, 57, 28.1 mahāvanam iva chinnaṃ yadā drakṣyasi pātitam /
MBh, 5, 58, 2.2 śṛṇu rājan yathā dṛṣṭau mayā kṛṣṇadhanaṃjayau /
MBh, 5, 58, 10.2 ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat //
MBh, 5, 58, 25.2 na taṃ paśyāmyahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe //
MBh, 5, 59, 16.1 śatāni pañca caiveṣūn udvapann iva dṛśyate /
MBh, 5, 59, 20.2 nighnantam iva paśyāmi vimarde 'sminmahāmṛdhe //
MBh, 5, 60, 11.2 lokasya paśyato rājan sthāpayāmyabhimantraṇāt //
MBh, 5, 60, 13.2 jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā //
MBh, 5, 61, 9.2 bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ cakrāhatāṃ drakṣyasi keśavena //
MBh, 5, 61, 13.1 nyasyāmi śastrāṇi na jātu saṃkhye pitāmaho drakṣyati māṃ sabhāyām /
MBh, 5, 61, 13.2 tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ //
MBh, 5, 62, 8.1 tau vihāyasam ākrāntau dṛṣṭvā śākunikastadā /
MBh, 5, 62, 9.2 āśramastho muniḥ kaścid dadarśātha kṛtāhnikaḥ //
MBh, 5, 62, 20.1 idam anyat pravakṣyāmi yathā dṛṣṭaṃ girau mayā /
MBh, 5, 62, 26.1 tataḥ kirātāstad dṛṣṭvā prārthayanto mahīpate /
MBh, 5, 62, 27.2 madhu paśyati saṃmohāt prapātaṃ nānupaśyati //
MBh, 5, 62, 28.2 na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham //
MBh, 5, 67, 15.2 taṃ dṛṣṭvā mṛtyum atyeti mahāṃstatra na sajjate //
MBh, 5, 69, 1.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe /
MBh, 5, 69, 4.1 draṣṭāro hi kuravastaṃ sametā mahātmānaṃ śatruhaṇaṃ vareṇyam /
MBh, 5, 70, 2.2 na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet //
MBh, 5, 70, 11.2 paśyan vā putragṛddhitvānmandasyānveti śāsanam //
MBh, 5, 70, 40.1 tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana /
MBh, 5, 70, 52.1 jayaścaivobhayor dṛṣṭa ubhayośca parājayaḥ /
MBh, 5, 70, 52.2 tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau //
MBh, 5, 70, 89.3 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam //
MBh, 5, 71, 11.2 paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ //
MBh, 5, 71, 18.1 ye tatrāsan samānītāste dṛṣṭvā tvām anāgasam /
MBh, 5, 73, 11.2 abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tanmanyukāritam //
MBh, 5, 73, 12.1 yathā purastāt savitā dṛśyate śukram uccaran /
MBh, 5, 73, 16.1 aho pārtha nimittāni viparītāni paśyasi /
MBh, 5, 73, 22.1 sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata /
MBh, 5, 74, 9.2 ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam //
MBh, 5, 74, 15.1 draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani /
MBh, 5, 74, 16.2 draṣṭā māṃ tvaṃ ca lokaśca vikarṣantaṃ varān varān //
MBh, 5, 76, 4.2 na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana //
MBh, 5, 76, 12.2 yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā //
MBh, 5, 76, 15.1 adharmeṇa jitān dṛṣṭvā vane pravrajitāṃstathā /
MBh, 5, 77, 13.2 na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire //
MBh, 5, 78, 7.2 adṛśyeṣvanyathā kṛṣṇa dṛśyeṣu punar anyathā //
MBh, 5, 78, 10.2 āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān //
MBh, 5, 79, 3.1 kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām /
MBh, 5, 79, 6.1 jānāsi hi yathā dṛṣṭvā cīrājinadharān vane /
MBh, 5, 80, 3.1 bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ /
MBh, 5, 80, 18.2 sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ //
MBh, 5, 80, 39.2 yadyahaṃ taṃ na paśyāmi kā śāntir hṛdayasya me //
MBh, 5, 80, 44.2 acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ //
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 81, 10.2 agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ //
MBh, 5, 81, 42.2 nikārān atadarhā ca paśyantī duḥkham aśnute //
MBh, 5, 81, 68.2 etanmahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava //
MBh, 5, 81, 72.1 āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam /
MBh, 5, 81, 72.2 yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam //
MBh, 5, 82, 9.1 prādurāsīnmahāñ śabdaḥ khe śarīraṃ na dṛśyate /
MBh, 5, 82, 16.1 paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān /
MBh, 5, 84, 16.2 draṣṭuṃ kanyāśca kalyāṇyastāśca yāsyantyanāvṛtāḥ //
MBh, 5, 87, 9.2 pracalantīva bhāreṇa dṛśyante sma mahītale //
MBh, 5, 88, 2.1 sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam /
MBh, 5, 88, 3.2 cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā //
MBh, 5, 88, 54.1 sā śokārtā ca hṛṣṭā ca dṛṣṭvā govindam āgatam /
MBh, 5, 88, 69.2 dhanaṃjayaṃ na paśyāmi kā śāntir hṛdayasya me //
MBh, 5, 88, 82.2 paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam //
MBh, 5, 88, 82.2 paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam //
MBh, 5, 88, 98.1 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān /
MBh, 5, 89, 4.2 dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane //
MBh, 5, 89, 5.2 duryodhanasamīpe tān āsanasthān dadarśa saḥ //
MBh, 5, 90, 6.1 senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana /
MBh, 5, 92, 42.1 pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa /
MBh, 5, 92, 44.1 ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān /
MBh, 5, 92, 51.1 cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ /
MBh, 5, 93, 28.1 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ /
MBh, 5, 94, 18.1 tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau /
MBh, 5, 94, 30.1 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam /
MBh, 5, 95, 9.2 balavanto hi balibhir dṛśyante puruṣarṣabha //
MBh, 5, 95, 20.2 rūpato dṛśyate kaścinnāgeṣu bhavitā dhruvam //
MBh, 5, 96, 1.3 varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā //
MBh, 5, 96, 5.2 dṛṣṭvā tatra varaṃ kaṃcid rocayiṣyāva mātale //
MBh, 5, 96, 6.2 dadṛśāte mahātmānau lokapālam apāṃ patim //
MBh, 5, 96, 10.2 dṛṣṭaste varuṇastāta putrapautrasamāvṛtaḥ /
MBh, 5, 96, 15.2 dīpyamānāni dṛśyante sarvapraharaṇānyuta //
MBh, 5, 96, 25.1 bahūnyadbhutarūpāṇi draṣṭavyānīha mātale /
MBh, 5, 98, 11.2 śailānīva ca dṛśyante tārakāṇīva cāpyuta //
MBh, 5, 98, 19.1 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān /
MBh, 5, 101, 22.1 mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt /
MBh, 5, 102, 21.2 dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim //
MBh, 5, 104, 6.1 śrotavyam api paśyāmi suhṛdāṃ kurunandana /
MBh, 5, 104, 16.1 sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā /
MBh, 5, 105, 15.2 prayato draṣṭum icchāmi mahāyoginam avyayam //
MBh, 5, 106, 1.3 brūhi kām anusaṃyāmi draṣṭuṃ prathamato diśam //
MBh, 5, 107, 8.2 sṛṣṭāni pratikūlāni draṣṭavyānyakṛtātmabhiḥ //
MBh, 5, 110, 3.3 bhūyaśca tān surān draṣṭum iccheyam aruṇānuja //
MBh, 5, 110, 5.2 kramamāṇasya te rūpaṃ dṛśyate pannagāśana /
MBh, 5, 110, 9.2 nāgāṃśca naravaktrāṃśca paśyāmyunmathitān iva //
MBh, 5, 110, 10.2 na śṛṇomi na paśyāmi nātmano vedmi kāraṇam //
MBh, 5, 110, 11.2 na dṛśyate ravistāta na diśo na ca khaṃ khaga //
MBh, 5, 110, 12.1 tama eva tu paśyāmi śarīraṃ te na lakṣaye /
MBh, 5, 110, 12.2 maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja //
MBh, 5, 110, 13.1 śarīre tu na paśyāmi tava caivātmanaśca ha /
MBh, 5, 110, 13.2 pade pade tu paśyāmi salilād agnim utthitam //
MBh, 5, 110, 17.1 teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja /
MBh, 5, 110, 17.2 tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ //
MBh, 5, 111, 1.3 śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte tapo'nvitām //
MBh, 5, 111, 4.2 atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ //
MBh, 5, 111, 5.2 gālavastaṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata //
MBh, 5, 111, 19.1 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam /
MBh, 5, 113, 3.1 dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham /
MBh, 5, 113, 15.2 punar drakṣyāva ityuktvā pratasthe saha kanyayā //
MBh, 5, 116, 2.2 jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam //
MBh, 5, 116, 21.2 kanyāṃ prayātastāṃ rājan dṛṣṭavān vinatātmajam //
MBh, 5, 117, 1.3 diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija //
MBh, 5, 117, 14.2 viśvāmitrastu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā /
MBh, 5, 118, 20.2 dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati //
MBh, 5, 119, 3.1 adṛśyamānastān paśyann apaśyaṃśca punaḥ punaḥ /
MBh, 5, 119, 23.1 dṛṣṭvā mūrdhnā natān putrāṃstāpasī vākyam abravīt /
MBh, 5, 122, 50.1 dṛśyatāṃ vā pumān kaścit samagre pārthive bale /
MBh, 5, 122, 51.2 yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām //
MBh, 5, 124, 4.1 yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ /
MBh, 5, 124, 17.1 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam /
MBh, 5, 125, 13.1 na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam /
MBh, 5, 127, 53.1 na lobhād arthasaṃpattir narāṇām iha dṛśyate /
MBh, 5, 129, 10.1 adṛśyantodyatānyeva sarvapraharaṇāni ca /
MBh, 5, 129, 12.1 taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ /
MBh, 5, 129, 14.1 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale /
MBh, 5, 129, 34.2 kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām //
MBh, 5, 132, 5.2 anuduṣyeyur apare paśyantastava pauruṣam //
MBh, 5, 132, 7.1 saṃjayo nāmataśca tvaṃ na ca paśyāmi tat tvayi /
MBh, 5, 132, 15.2 purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām //
MBh, 5, 132, 16.1 yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale /
MBh, 5, 132, 17.2 avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te //
MBh, 5, 132, 18.1 yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā /
MBh, 5, 133, 19.2 ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te //
MBh, 5, 133, 29.2 anudarśitarūpo 'si paśyāmi kuru pauruṣam /
MBh, 5, 134, 2.1 dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate /
MBh, 5, 135, 21.3 paśyatāṃ kuruvīrāṇāṃ tacca saṃsmārayeḥ punaḥ //
MBh, 5, 136, 11.1 dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ /
MBh, 5, 136, 20.2 utpātā vividhā vīra dṛśyante kṣatranāśanāḥ //
MBh, 5, 136, 25.2 tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām //
MBh, 5, 137, 2.1 taṃ vai vimanasaṃ dṛṣṭvā samprekṣyānyonyam antikāt /
MBh, 5, 139, 5.1 sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān /
MBh, 5, 139, 9.2 śāstradṛṣṭena vidhinā putraprītyā janārdana //
MBh, 5, 139, 46.1 yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā /
MBh, 5, 140, 3.2 jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ //
MBh, 5, 140, 4.2 divyāni bhūtāni bhayāvahāni dṛśyanti caivātra bhayānakāni //
MBh, 5, 140, 6.1 yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim /
MBh, 5, 140, 8.1 yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram /
MBh, 5, 140, 10.1 yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam /
MBh, 5, 140, 12.1 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau /
MBh, 5, 140, 14.1 yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 141, 5.1 svapnā hi bahavo ghorā dṛśyante madhusūdana /
MBh, 5, 141, 13.1 alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate /
MBh, 5, 141, 27.2 adhirohanmayā dṛṣṭaḥ saha bhrātṛbhir acyuta //
MBh, 5, 141, 28.1 śvetoṣṇīṣāśca dṛśyante sarve te śuklavāsasaḥ /
MBh, 5, 141, 29.2 āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana //
MBh, 5, 141, 31.1 yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām /
MBh, 5, 141, 38.1 śvetoṣṇīṣāśca dṛśyante traya eva janārdana /
MBh, 5, 141, 39.2 raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ //
MBh, 5, 142, 30.2 dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ /
MBh, 5, 146, 25.1 prasīda rājaśārdūla vināśo dṛśyate mahān /
MBh, 5, 147, 26.2 mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam //
MBh, 5, 148, 17.2 daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā //
MBh, 5, 149, 27.1 puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam /
MBh, 5, 149, 30.2 rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ //
MBh, 5, 149, 31.1 na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam /
MBh, 5, 149, 43.2 na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam //
MBh, 5, 149, 82.2 adṛśyaṃstatra giryābhāḥ sahasraśatayodhinaḥ //
MBh, 5, 150, 27.2 adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ //
MBh, 5, 151, 19.1 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 153, 18.1 na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi /
MBh, 5, 154, 15.1 tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam /
MBh, 5, 154, 19.1 taṃ dṛṣṭvā dharmarājaśca keśavaśca mahādyutiḥ /
MBh, 5, 157, 15.2 iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava //
MBh, 5, 159, 5.1 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam /
MBh, 5, 159, 11.2 tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ //
MBh, 5, 160, 14.2 arditaṃ śarajālena mayā dṛṣṭvā pitāmaham //
MBh, 5, 160, 19.2 drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana //
MBh, 5, 160, 22.1 bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana /
MBh, 5, 162, 2.1 hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe /
MBh, 5, 163, 2.2 parākramaṃ yathendrasya drakṣyanti kuravo yudhi //
MBh, 5, 164, 31.1 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana /
MBh, 5, 165, 8.1 raṇe raṇe 'timānī ca vimukhaścaiva dṛśyate /
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 5, 169, 15.2 sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata //
MBh, 5, 170, 1.3 udyateṣum atho dṛṣṭvā samareṣvātatāyinam //
MBh, 5, 170, 21.1 te nivṛttāśca bhagnāśca dṛṣṭvā tal lāghavaṃ mama /
MBh, 5, 173, 8.1 sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam /
MBh, 5, 174, 10.2 tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane /
MBh, 5, 175, 1.2 rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane /
MBh, 5, 175, 11.2 akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ //
MBh, 5, 175, 13.2 draṣṭāsyenam ihāyāntaṃ tava darśanakāṅkṣayā //
MBh, 5, 175, 21.1 tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam /
MBh, 5, 176, 3.2 raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ //
MBh, 5, 176, 18.1 tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ /
MBh, 5, 176, 28.2 tasyāśca dṛṣṭvā rūpaṃ ca vayaścābhinavaṃ punaḥ /
MBh, 5, 178, 4.1 sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān /
MBh, 5, 178, 27.1 udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat /
MBh, 5, 179, 31.1 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ /
MBh, 5, 181, 3.1 dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam /
MBh, 5, 181, 4.1 tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam /
MBh, 5, 181, 16.2 rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ /
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 5, 186, 8.1 tato rāmo ruṣito rājaputra dṛṣṭvā tad astraṃ vinivartitaṃ vai /
MBh, 5, 186, 31.2 adrākṣaṃ dīpyamānān vai grahān aṣṭāvivoditān //
MBh, 5, 186, 33.1 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai /
MBh, 5, 188, 1.3 dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan //
MBh, 5, 188, 15.2 paśyatām eva viprāṇāṃ tatraivāntaradhīyata //
MBh, 5, 188, 16.1 tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā /
MBh, 5, 189, 10.1 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā /
MBh, 5, 190, 3.1 tatastāṃ pārṣato dṛṣṭvā kanyāṃ samprāptayauvanām /
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 5, 192, 17.1 evaṃ sambhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau /
MBh, 5, 193, 14.3 phalaṃ tasyāvalepasya drakṣyasyadya na saṃśayaḥ //
MBh, 5, 193, 33.1 tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam /
MBh, 5, 193, 38.1 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati /
MBh, 5, 193, 50.1 ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam /
MBh, 5, 193, 65.2 nainaṃ tasmāddhaniṣyāmi dṛṣṭvāpi samare sthitam //
MBh, 6, 1, 13.1 dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ /
MBh, 6, 1, 15.1 dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ /
MBh, 6, 2, 6.1 yadi tvicchasi saṃgrāme draṣṭum enaṃ viśāṃ pate /
MBh, 6, 2, 7.2 na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama /
MBh, 6, 2, 8.2 tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati /
MBh, 6, 2, 20.1 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata /
MBh, 6, 2, 22.2 ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati //
MBh, 6, 2, 29.2 aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ //
MBh, 6, 3, 5.1 tathaivānyāśca dṛśyante striyaśca brahmavādinām /
MBh, 6, 3, 20.2 vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam //
MBh, 6, 4, 34.2 dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata //
MBh, 6, 6, 10.1 tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ /
MBh, 6, 6, 15.2 evaṃ sudarśanadvīpo dṛśyate candramaṇḍale //
MBh, 6, 7, 1.3 yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe /
MBh, 6, 7, 25.2 paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ //
MBh, 6, 7, 25.2 paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ //
MBh, 6, 7, 41.3 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ //
MBh, 6, 7, 51.1 teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī /
MBh, 6, 7, 53.2 etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam //
MBh, 6, 12, 28.1 varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate /
MBh, 6, 13, 32.1 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ /
MBh, 6, 14, 10.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 14, 10.2 pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ //
MBh, 6, 15, 12.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 16.1 kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī /
MBh, 6, 15, 52.1 agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ /
MBh, 6, 15, 71.2 dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ //
MBh, 6, 16, 5.2 pratyakṣaṃ yanmayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca //
MBh, 6, 16, 5.2 pratyakṣaṃ yanmayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca //
MBh, 6, 16, 25.2 vibhrājamānā dṛśyante meghā iva savidyutaḥ //
MBh, 6, 16, 26.1 rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ /
MBh, 6, 16, 31.2 saṃnaddhāsteṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ //
MBh, 6, 16, 41.2 śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ //
MBh, 6, 16, 42.1 dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ /
MBh, 6, 16, 43.1 jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā /
MBh, 6, 16, 45.2 yugānte samupetau dvau dṛśyete sāgarāviva //
MBh, 6, 16, 46.1 naiva nastādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ /
MBh, 6, 18, 18.2 adṛśyanta mahārāja gaṅgeva yamunāntare //
MBh, 6, 19, 1.2 akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 6, 19, 3.2 dhārtarāṣṭrāṇyanīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ /
MBh, 6, 19, 10.1 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ /
MBh, 6, 19, 12.2 draṣṭum atyugrakarmāṇaṃ viṣaheta nararṣabham //
MBh, 6, 19, 17.1 samprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 19, 44.2 dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam //
MBh, 6, 21, 1.2 bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām /
MBh, 6, 21, 4.2 kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā //
MBh, 6, 21, 17.1 tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata /
MBh, 6, BhaGī 1, 2.2 dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā /
MBh, 6, BhaGī 1, 20.1 atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ /
MBh, 6, BhaGī 1, 28.2 dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamavasthitān //
MBh, 6, BhaGī 1, 38.1 yadyapyete na paśyanti lobhopahatacetasaḥ /
MBh, 6, BhaGī 2, 16.2 ubhayorapi dṛṣṭo 'ntastvanayostattvadarśibhiḥ //
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 59.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 6, BhaGī 2, 69.2 yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
MBh, 6, BhaGī 4, 35.2 yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi //
MBh, 6, BhaGī 5, 5.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati //
MBh, 6, BhaGī 5, 5.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati //
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 6, BhaGī 6, 20.2 yatra caivātmanātmānaṃ paśyannātmani tuṣyati //
MBh, 6, BhaGī 6, 30.1 yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati /
MBh, 6, BhaGī 6, 30.1 yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati /
MBh, 6, BhaGī 6, 32.1 ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna /
MBh, 6, BhaGī 6, 33.3 etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām //
MBh, 6, BhaGī 11, 3.2 draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama //
MBh, 6, BhaGī 11, 4.1 manyase yadi tacchakyaṃ mayā draṣṭumiti prabho /
MBh, 6, BhaGī 11, 7.2 mama dehe guḍākeśa yaccānyaddraṣṭumicchasi //
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 11, 16.1 anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato 'nantarūpam /
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 11, 17.2 paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam //
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 6, BhaGī 11, 20.2 dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman //
MBh, 6, BhaGī 11, 23.2 bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham //
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 6, BhaGī 11, 25.1 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni /
MBh, 6, BhaGī 11, 45.1 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me /
MBh, 6, BhaGī 11, 46.1 kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva /
MBh, 6, BhaGī 11, 47.3 tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam //
MBh, 6, BhaGī 11, 48.2 evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra //
MBh, 6, BhaGī 11, 49.1 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 11, 51.2 dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana /
MBh, 6, BhaGī 11, 52.2 sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama /
MBh, 6, BhaGī 11, 53.2 śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā //
MBh, 6, BhaGī 11, 53.2 śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā //
MBh, 6, BhaGī 11, 54.2 jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa //
MBh, 6, BhaGī 13, 24.1 dhyānenātmani paśyanti kecidātmānamātmanā /
MBh, 6, BhaGī 13, 27.2 vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati //
MBh, 6, BhaGī 13, 27.2 vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati //
MBh, 6, BhaGī 13, 28.1 samaṃ paśyanhi sarvatra samavasthitamīśvaram /
MBh, 6, BhaGī 13, 29.2 yaḥ paśyati tathātmānamakartāraṃ sa paśyati //
MBh, 6, BhaGī 13, 29.2 yaḥ paśyati tathātmānamakartāraṃ sa paśyati //
MBh, 6, BhaGī 15, 10.2 vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ //
MBh, 6, BhaGī 15, 11.1 yatanto yoginaścainaṃ paśyantyātmanyavasthitam /
MBh, 6, BhaGī 15, 11.2 yatanto 'pyakṛtātmāno nainaṃ paśyantyacetasaḥ //
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 18, 16.2 paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ //
MBh, 6, BhaGī 18, 16.2 paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ //
MBh, 6, 41, 1.2 tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam /
MBh, 6, 41, 5.2 samīyustatra sahitā draṣṭuṃ tad vaiśasaṃ mahat //
MBh, 6, 41, 6.1 tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate /
MBh, 6, 41, 21.1 dṛṣṭvā yudhiṣṭhiraṃ dūrād dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 41, 43.2 na śatruṃ tāta paśyāmi samare yo jayeta mām /
MBh, 6, 41, 45.2 paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha //
MBh, 6, 41, 59.2 na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam /
MBh, 6, 41, 86.2 dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam //
MBh, 6, 41, 93.2 tvayi piṇḍaśca tantuśca dhṛtarāṣṭrasya dṛśyate //
MBh, 6, 41, 100.2 dṛṣṭvā mahīkṣitastatra pūjayāṃcakrire bhṛśam //
MBh, 6, 41, 103.1 mlecchāścāryāśca ye tatra dadṛśuḥ śuśruvustadā /
MBh, 6, 42, 23.2 dadṛśur darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam //
MBh, 6, 42, 23.2 dadṛśur darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam //
MBh, 6, 43, 83.1 tatra tatraiva dṛśyante rathavāraṇapattayaḥ /
MBh, 6, 45, 4.2 bhīṣmasya bahudhā tālaścaran ketur adṛśyata //
MBh, 6, 45, 22.1 tatrāsya sumahad rājan bāhvor balam adṛśyata /
MBh, 6, 45, 26.2 dṛṣṭvā bhīmo 'nadaddhṛṣṭaḥ saubhadram abhiharṣayan //
MBh, 6, 45, 43.1 uttaraṃ nihataṃ dṛṣṭvā vairāṭir bhrātaraṃ śubham /
MBh, 6, 45, 43.2 kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam /
MBh, 6, 45, 56.2 śaradagdhānyadṛśyanta sainyāni drupadasya ha /
MBh, 6, 45, 63.1 bhīṣmaṃ ca samudīryantaṃ dṛṣṭvā pārthā mahāhave /
MBh, 6, 46, 3.2 vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam //
MBh, 6, 46, 6.2 dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam //
MBh, 6, 46, 16.2 madhyastham iva paśyāmi samare savyasācinam //
MBh, 6, 46, 40.3 adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha //
MBh, 6, 47, 1.3 vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā //
MBh, 6, 48, 12.1 arjunastu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 48, 34.2 pīḍyamānaṃ svakaṃ sainyaṃ dṛṣṭvā pārthena saṃyuge //
MBh, 6, 48, 38.1 ubhau śvetahayau rājan saṃsaktau dṛśya pārthivāḥ /
MBh, 6, 48, 45.2 śīryamāṇānyadṛśyanta bhinnānyarjunasāyakaiḥ //
MBh, 6, 48, 57.1 na tayor antaraṃ kaścid dadṛśe bharatarṣabha /
MBh, 6, 48, 59.1 tayor nṛvarayo rājan dṛśya tādṛkparākramam /
MBh, 6, 48, 60.1 na tayor vivaraṃ kaścid raṇe paśyati bhārata /
MBh, 6, 48, 62.2 anyonyaṃ pratyabhāṣanta tayor dṛṣṭvā parākramam //
MBh, 6, 49, 10.2 tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge //
MBh, 6, 49, 13.2 dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 6, 49, 16.1 śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān /
MBh, 6, 50, 23.1 hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ /
MBh, 6, 50, 50.3 patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ //
MBh, 6, 50, 89.2 kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat //
MBh, 6, 50, 90.1 dhṛṣṭadyumnastu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam /
MBh, 6, 50, 91.1 tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau /
MBh, 6, 50, 96.1 bhīmasenaṃ tathā dṛṣṭvā prākrośaṃstāvakā nṛpa /
MBh, 6, 50, 109.2 paśyatāṃ sarvasainyānām apovāha yaśasvinam //
MBh, 6, 50, 111.2 praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ //
MBh, 6, 51, 5.1 dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata /
MBh, 6, 51, 14.1 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham /
MBh, 6, 51, 17.1 saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ /
MBh, 6, 51, 19.2 divākarapathaṃ prāpya rajastīvram adṛśyata //
MBh, 6, 51, 23.2 vipradrutarathāḥ kecid dṛśyante rathayūthapāḥ //
MBh, 6, 51, 24.2 tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ //
MBh, 6, 51, 26.2 patitāḥ pātyamānāśca dṛśyante 'rjunatāḍitāḥ //
MBh, 6, 51, 32.2 rāśayaścātra dṛśyante vinikīrṇā raṇakṣitau //
MBh, 6, 51, 36.1 tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratastava /
MBh, 6, 51, 38.2 yathāsya dṛśyate rūpaṃ kālāntakayamopamam //
MBh, 6, 52, 10.1 vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ /
MBh, 6, 52, 20.2 saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam //
MBh, 6, 54, 5.1 tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam /
MBh, 6, 54, 19.2 droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ /
MBh, 6, 54, 19.2 droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ /
MBh, 6, 54, 21.2 vidravatyeva tat sainyaṃ paśyator droṇabhīṣmayoḥ //
MBh, 6, 54, 28.1 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata /
MBh, 6, 54, 31.1 saṃnivṛttāṃstatastāṃstu dṛṣṭvā rājā suyodhanaḥ /
MBh, 6, 54, 42.2 miṣato vārayiṣyāmi sarvalokasya paśyataḥ //
MBh, 6, 55, 13.1 na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa /
MBh, 6, 55, 21.2 alātacakravad rājaṃstatra tatra sma dṛśyate //
MBh, 6, 55, 23.2 pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ //
MBh, 6, 55, 23.2 pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ //
MBh, 6, 55, 25.2 viśikhān eva paśyanti bhīṣmacāpacyutān bahūn //
MBh, 6, 55, 31.2 muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate //
MBh, 6, 55, 31.2 muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate //
MBh, 6, 55, 33.2 paśyato vāsudevasya pārthasya ca mahātmanaḥ //
MBh, 6, 55, 39.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 55, 40.1 prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ /
MBh, 6, 55, 45.1 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam /
MBh, 6, 55, 48.2 dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave //
MBh, 6, 55, 63.1 tataḥ kṛṣṇastu samare dṛṣṭvā bhīṣmaparākramam /
MBh, 6, 55, 68.2 ete ca kauravāstūrṇaṃ prabhagnān dṛśya somakān /
MBh, 6, 55, 72.2 na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī /
MBh, 6, 55, 75.1 taṃ vājipādātarathaughajālair anekasāhasraśatair dadarśa /
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 80.2 pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam //
MBh, 6, 55, 81.2 uvāca śaineyam abhipraśaṃsan dṛṣṭvā kurūn āpatataḥ samantāt //
MBh, 6, 55, 125.1 upetakūlāṃ dadṛśuḥ samantāt krūrāṃ mahāvaitaraṇīprakāśām /
MBh, 6, 55, 127.1 tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ /
MBh, 6, 56, 7.2 vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ //
MBh, 6, 56, 10.2 taṃ vyūharājaṃ dadṛśustvadīyāś catuścaturvyālasahasrakīrṇam //
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 56, 28.2 dadarśa lokaḥ kurusṛñjayāśca tad dvairathaṃ bhīṣmadhanaṃjayābhyām //
MBh, 6, 57, 2.1 saṃsaktam atitejobhistam ekaṃ dadṛśur janāḥ /
MBh, 6, 57, 4.2 dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat //
MBh, 6, 57, 5.2 dṛṣṭvā tvadīyā rājendra samantāt paryavārayan //
MBh, 6, 57, 14.2 dadarśa rājan pāñcālyaḥ senāpatir amitrajit //
MBh, 6, 57, 24.1 sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha /
MBh, 6, 57, 33.1 tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam /
MBh, 6, 57, 34.2 dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā //
MBh, 6, 58, 6.1 tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ /
MBh, 6, 58, 10.1 nāntaraṃ dadṛśe kaścit tayoḥ saṃrabdhayo raṇe /
MBh, 6, 58, 29.1 atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 6, 58, 30.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 58, 32.1 āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ /
MBh, 6, 58, 40.2 adṛśyantācalāgreṣu drumā bhagnaśikhā iva //
MBh, 6, 59, 16.3 dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām //
MBh, 6, 59, 18.2 dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan //
MBh, 6, 59, 21.2 dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt //
MBh, 6, 59, 23.1 tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam /
MBh, 6, 59, 29.2 dṛṣṭvā rathān svān vyapanīyamānān pratyudyayau sātyakiṃ yoddhum icchan //
MBh, 6, 60, 2.2 avākirad ameyātmā sarvalokasya paśyataḥ //
MBh, 6, 60, 10.1 etān adya haniṣyāmi paśyataste na saṃśayaḥ /
MBh, 6, 60, 20.1 taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ /
MBh, 6, 60, 33.1 putrāstu tava taṃ dṛṣṭvā bhīmasenaparākramam /
MBh, 6, 60, 44.1 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ /
MBh, 6, 60, 49.2 adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ //
MBh, 6, 60, 66.1 tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃśca yudhyataḥ /
MBh, 6, 61, 3.2 yathā hi dṛśyate sarvaṃ daivayogena saṃjaya //
MBh, 6, 61, 10.1 na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe /
MBh, 6, 61, 12.1 duryodhano 'pi yaccakre dṛṣṭvā svān vimukhān raṇe /
MBh, 6, 61, 24.2 dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān //
MBh, 6, 61, 40.1 ṛṣayastvatha devāśca dṛṣṭvā brahmāṇam utthitam /
MBh, 6, 61, 40.2 sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam //
MBh, 6, 63, 2.3 na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha /
MBh, 6, 65, 7.1 tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāśca yaśasvinaḥ /
MBh, 6, 65, 17.2 pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ /
MBh, 6, 66, 7.2 patitāni sma dṛśyante śirāṃsi bharatarṣabha //
MBh, 6, 67, 1.2 dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃśca pārthivān /
MBh, 6, 67, 2.2 dhvajaṃ ca dṛṣṭvā pārthasya sarvānno bhayam āviśat //
MBh, 6, 67, 4.2 dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe //
MBh, 6, 67, 29.2 dikṣu sarvāsvadṛśyanta śarīrāṇi śirāṃsi ca //
MBh, 6, 67, 33.1 adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ /
MBh, 6, 68, 20.2 avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ //
MBh, 6, 69, 28.1 tasya dṛṣṭvā tu tat karma parivavruḥ sutāstava /
MBh, 6, 69, 30.1 tat tasya caritaṃ dṛṣṭvā pautrastava viśāṃ pate /
MBh, 6, 69, 36.2 apovāha rathenājau sarvasainyasya paśyataḥ //
MBh, 6, 70, 4.2 dadṛśe rūpam atyarthaṃ meghasyeva pravarṣataḥ //
MBh, 6, 70, 11.1 taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ /
MBh, 6, 70, 15.2 vīryaślāghī naraśreṣṭhastān dṛṣṭvā samupasthitān //
MBh, 6, 70, 25.1 tān dṛṣṭvā nihatān vīrān raṇe putrānmahābalān /
MBh, 6, 70, 29.2 āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām //
MBh, 6, 71, 14.1 vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratastava /
MBh, 6, 71, 28.1 bhīmasenastu kaunteyo droṇaṃ dṛṣṭvā parākramī /
MBh, 6, 72, 2.2 prahvam avyasanopetaṃ purastād dṛṣṭavikramam //
MBh, 6, 72, 20.1 naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ /
MBh, 6, 72, 25.2 āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā //
MBh, 6, 73, 1.4 yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite //
MBh, 6, 73, 8.1 dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ /
MBh, 6, 73, 18.1 dṛṣṭvā viśokaṃ samare bhīmasenasya sārathim /
MBh, 6, 73, 23.1 tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam /
MBh, 6, 73, 32.1 sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 73, 36.2 sainyena ghoreṇa susaṃgatena dṛṣṭvā balī pārṣato bhīmasenam //
MBh, 6, 73, 59.1 tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān /
MBh, 6, 73, 60.1 dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ /
MBh, 6, 73, 68.2 paśyato bhīmasenasya pārṣatasya ca paśyataḥ //
MBh, 6, 73, 68.2 paśyato bhīmasenasya pārṣatasya ca paśyataḥ //
MBh, 6, 73, 69.1 tat prabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā /
MBh, 6, 73, 71.1 tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava /
MBh, 6, 73, 71.2 dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 74, 8.1 tau dṛṣṭvā samare kruddhau vinighnantau parasparam /
MBh, 6, 74, 15.1 dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ /
MBh, 6, 74, 33.2 patitāstatra dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 6, 75, 13.2 chittvā taṃ ca nanādoccaistava putrasya paśyataḥ //
MBh, 6, 75, 15.2 dhvajaṃ kurupateśchinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 6, 75, 37.1 taṃ dṛṣṭvā virathaṃ tatra sutasomo mahābalaḥ /
MBh, 6, 75, 37.2 paśyatāṃ sarvasainyānāṃ ratham āropayat svakam //
MBh, 6, 75, 40.1 taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram /
MBh, 6, 75, 49.1 duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ /
MBh, 6, 77, 35.1 adyaitān pātayiṣyāmi paśyataste janārdana /
MBh, 6, 77, 38.2 chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe //
MBh, 6, 77, 39.2 vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau //
MBh, 6, 78, 3.1 dṛṣṭvā duryodhano rājan raṇe pārthasya vikramam /
MBh, 6, 78, 10.2 abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam //
MBh, 6, 78, 11.1 abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam /
MBh, 6, 78, 12.2 na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam //
MBh, 6, 78, 23.1 hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt /
MBh, 6, 78, 29.2 nāntaraṃ dadṛśe drauṇistad adbhutam ivābhavat //
MBh, 6, 78, 42.2 śaineyaḥ prāṇadajjitvā yodhānāṃ tava paśyatām //
MBh, 6, 78, 56.2 syālasya te mahārāja tava putrasya paśyataḥ //
MBh, 6, 79, 39.1 śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt /
MBh, 6, 79, 53.1 dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham /
MBh, 6, 80, 7.1 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ /
MBh, 6, 80, 9.1 kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ /
MBh, 6, 80, 15.2 nirbibheda raṇe rājā sarvasainyasya paśyataḥ //
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 80, 31.2 cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam /
MBh, 6, 80, 31.3 ratham āropayaccainaṃ sarvasainyasya paśyataḥ //
MBh, 6, 81, 4.2 dṛṣṭvā hatāṃstān yudhi rājaputrāṃs trigartarājaḥ prayayau kṣaṇena //
MBh, 6, 81, 22.1 dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ bhagnaṃ ca sainyaṃ dravamāṇam evam /
MBh, 6, 81, 26.1 sa cāpi dṛṣṭvā samudīryamāṇam astraṃ yugāntāgnisamaprabhāvam /
MBh, 6, 81, 27.3 tad astram astreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca //
MBh, 6, 81, 33.2 samudyatāṃ tāṃ yamadaṇḍakalpāṃ dṛṣṭvā gadāṃ te kuravaḥ samantāt //
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 82, 14.1 tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau /
MBh, 6, 82, 18.1 taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi /
MBh, 6, 82, 19.2 dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva //
MBh, 6, 82, 20.1 raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim /
MBh, 6, 82, 27.1 sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 83, 15.1 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ /
MBh, 6, 83, 29.2 patantyastatra dṛśyante giriśṛṅgopamāḥ śubhāḥ /
MBh, 6, 83, 34.2 patamānāḥ sma dṛśyante giriśṛṅgānnagā iva //
MBh, 6, 83, 35.1 pādātāścāpyadṛśyanta nighnanto hi parasparam /
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 84, 22.2 prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ //
MBh, 6, 84, 41.1 yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge /
MBh, 6, 85, 1.2 dṛṣṭvā mama hatān putrān bahūn ekena saṃjaya /
MBh, 6, 85, 22.2 viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva //
MBh, 6, 86, 27.1 tān praviṣṭāṃstadā dṛṣṭvā irāvān api vīryavān /
MBh, 6, 86, 44.1 tān sarvān patitān dṛṣṭvā bhīto duryodhanastataḥ /
MBh, 6, 86, 57.1 sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat /
MBh, 6, 86, 64.1 ārśyaśṛṅgistato dṛṣṭvā samare śatrum ūrjitam /
MBh, 6, 86, 64.3 saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām //
MBh, 6, 86, 65.1 tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ /
MBh, 6, 86, 80.1 tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam /
MBh, 6, 86, 82.1 dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat /
MBh, 6, 87, 1.2 irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ /
MBh, 6, 87, 22.1 tat tu dṛṣṭvā mahat karma putrasya tava māriṣa /
MBh, 6, 88, 8.1 mārgam āvāritaṃ dṛṣṭvā rājñā vaṅgena dhīmatā /
MBh, 6, 88, 11.2 prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām //
MBh, 6, 89, 8.3 atibhāraṃ ca paśyāmi tatra tāta samāhitam //
MBh, 6, 90, 1.2 svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 90, 6.1 tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ /
MBh, 6, 90, 19.1 guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 90, 22.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 90, 26.1 taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham /
MBh, 6, 90, 38.1 vimukhāṃścaiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ /
MBh, 6, 90, 43.1 tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati /
MBh, 6, 90, 45.1 tāṃśca pradravato dṛṣṭvā jayaṃ prāptāśca pāṇḍavāḥ /
MBh, 6, 91, 36.1 tān dṛṣṭvā nihatān kruddho bhagadattaḥ pratāpavān /
MBh, 6, 91, 55.1 bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā /
MBh, 6, 91, 58.1 tam āpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe /
MBh, 6, 91, 60.1 śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ /
MBh, 6, 91, 62.2 paśyataḥ pārthivendrasya tad adbhutam ivābhavat //
MBh, 6, 91, 73.1 tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 6, 91, 76.1 dṛṣṭvā tu pāṇḍavo rājan yudhyamānānmahārathān /
MBh, 6, 92, 2.2 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā //
MBh, 6, 92, 9.1 dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale /
MBh, 6, 92, 53.2 jīvanta iva dṛśyante gatasattvā mahārathāḥ //
MBh, 6, 93, 9.2 paśyato yudhi bhīṣmasya śape satyena te nṛpa //
MBh, 6, 94, 12.1 mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān /
MBh, 6, 94, 12.2 tathā tvam api gāndhāre viparītāni paśyasi //
MBh, 6, 94, 13.2 yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava //
MBh, 6, 95, 24.1 bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam /
MBh, 6, 95, 50.1 saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ /
MBh, 6, 96, 11.2 adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt //
MBh, 6, 96, 12.1 hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ /
MBh, 6, 96, 14.2 rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ //
MBh, 6, 96, 17.1 taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ /
MBh, 6, 96, 48.2 dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat //
MBh, 6, 96, 49.2 dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ //
MBh, 6, 97, 23.1 abhimanyuśca tad dṛṣṭvā ghorarūpaṃ mahat tamaḥ /
MBh, 6, 97, 29.1 tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam /
MBh, 6, 97, 53.1 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram /
MBh, 6, 98, 28.1 āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ /
MBh, 6, 99, 20.2 vātāyamānā dṛśyante gandharvanagaropamāḥ //
MBh, 6, 99, 26.1 viśīrṇair vipradhāvanto dṛśyante sma diśo daśa /
MBh, 6, 99, 28.2 vātāyamānān adrākṣaṃ śataśo 'tha sahasraśaḥ //
MBh, 6, 99, 39.1 prākrośan kṣatriyāstatra dṛṣṭvā tad vaiśasaṃ mahat /
MBh, 6, 100, 9.1 tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanastava /
MBh, 6, 100, 25.2 vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ //
MBh, 6, 101, 1.2 dṛṣṭvā bhīṣmaṃ raṇe kruddhaṃ pāṇḍavair abhisaṃvṛtam /
MBh, 6, 101, 25.1 tato duryodhano dṛṣṭvā dīnaṃ sainyam avasthitam /
MBh, 6, 101, 26.2 paśyatāṃ no mahābāho senāṃ drāvayate balī //
MBh, 6, 101, 32.1 tato bhīmo mahābāhur dṛṣṭvā rājānam āhave /
MBh, 6, 102, 29.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 102, 30.1 prabhajyamānaṃ sainyaṃ tu dṛṣṭvā yādavanandanaḥ /
MBh, 6, 102, 39.2 dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave //
MBh, 6, 102, 56.1 dṛṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave /
MBh, 6, 103, 4.1 somakāṃśca jitān dṛṣṭvā nirutsāhānmahārathān /
MBh, 6, 103, 29.2 paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ //
MBh, 6, 103, 30.1 yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava /
MBh, 6, 103, 60.2 maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge //
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 6, 103, 65.3 yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ //
MBh, 6, 103, 74.2 amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃcana //
MBh, 6, 103, 80.1 na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam /
MBh, 6, 103, 97.3 dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate //
MBh, 6, 104, 24.2 pīḍyamānaṃ balaṃ pārthair dṛṣṭvā bhīṣmaḥ parākramī /
MBh, 6, 104, 34.2 dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ //
MBh, 6, 104, 35.1 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata /
MBh, 6, 104, 36.1 tad dṛṣṭvā samare karma tava putrā viśāṃ pate /
MBh, 6, 104, 47.2 sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya //
MBh, 6, 105, 14.1 jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam /
MBh, 6, 106, 1.2 arjunastu raṇe rājan dṛṣṭvā bhīṣmasya vikramam /
MBh, 6, 106, 5.2 abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ //
MBh, 6, 107, 13.1 śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 6, 107, 14.1 tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham /
MBh, 6, 108, 30.2 ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ //
MBh, 6, 109, 17.3 virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ //
MBh, 6, 109, 41.2 jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham /
MBh, 6, 110, 14.2 dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ //
MBh, 6, 110, 20.1 putrastu tava taṃ dṛṣṭvā bhīmārjunasamāgamam /
MBh, 6, 110, 33.2 māgadho 'pahṛto rājā sarvasainyasya paśyataḥ //
MBh, 6, 111, 6.2 arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ //
MBh, 6, 111, 34.2 tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe //
MBh, 6, 112, 5.1 tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ /
MBh, 6, 112, 50.1 gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ /
MBh, 6, 112, 76.2 nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam //
MBh, 6, 112, 80.1 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ /
MBh, 6, 112, 96.2 bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ //
MBh, 6, 112, 101.1 taṃ kṣatriyā mahārāja dadṛśur ghoram āhave /
MBh, 6, 112, 128.2 pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ //
MBh, 6, 112, 132.2 dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca //
MBh, 6, 112, 133.2 dhūmāyamānā dṛśyante sahasā māruteritāḥ //
MBh, 6, 112, 134.2 vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ /
MBh, 6, 113, 9.1 mṛdyamānāśca dṛśyante pārthena narayūthapāḥ /
MBh, 6, 114, 7.2 dṛśyate sma narendrāṇāṃ punar madhyagataścaran //
MBh, 6, 114, 63.2 paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata //
MBh, 6, 114, 81.3 kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām //
MBh, 6, 114, 86.2 patan sa dadṛśe cāpi kharvitaṃ ca divākaram //
MBh, 6, 114, 91.2 ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham /
MBh, 6, 114, 93.1 te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam /
MBh, 6, 115, 10.2 bhīṣmaṃ śāṃtanavaṃ dṛṣṭvā viśīrṇakavacadhvajam /
MBh, 6, 115, 21.1 dṛṣṭvā ca patitaṃ bhīṣmaṃ putro duḥśāsanastava /
MBh, 6, 115, 26.1 vinivṛttān kurūn dṛṣṭvā pāṇḍavāpi svasainikān /
MBh, 6, 115, 48.2 ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ //
MBh, 6, 115, 52.1 tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā /
MBh, 6, 115, 56.2 sthitiṃ dharme parāṃ dṛṣṭvā bhīṣmasyāmitatejasaḥ //
MBh, 6, 116, 12.1 upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 6, 116, 16.1 taṃ dṛṣṭvā pāṇḍavaṃ rājann abhivādyāgrataḥ sthitam /
MBh, 6, 116, 22.2 parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ /
MBh, 6, 116, 37.1 dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā /
MBh, 6, 117, 3.1 sa dadarśa mahātmānaṃ śaratalpagataṃ tadā /
MBh, 7, 1, 29.2 viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau //
MBh, 7, 1, 34.1 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ /
MBh, 7, 3, 7.2 bhīṣmam ādhirathir dṛṣṭvā bharatānām amadhyamam //
MBh, 7, 3, 11.2 nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama //
MBh, 7, 4, 15.1 karṇaṃ dṛṣṭvā maheṣvāsaṃ yuddhāya samavasthitam /
MBh, 7, 5, 1.2 rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam /
MBh, 7, 5, 30.2 agre bhavantaṃ dṛṣṭvā no nārjunaḥ prasahiṣyate //
MBh, 7, 5, 36.3 droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā //
MBh, 7, 6, 10.1 na bhīṣmavyasanaṃ kaścid dṛṣṭvā karṇam amanyata /
MBh, 7, 6, 11.2 na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ //
MBh, 7, 6, 33.1 droṇam abhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ /
MBh, 7, 7, 1.3 vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan //
MBh, 7, 7, 7.1 saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe /
MBh, 7, 7, 11.2 dṛṣṭvā samprādravan yodhāḥ pāṇḍavasya tatastataḥ //
MBh, 7, 7, 22.2 droṇena vihitaṃ dikṣu bāṇajālam adṛśyata //
MBh, 7, 7, 23.2 tasya vidyud ivābhreṣu caran ketur adṛśyata //
MBh, 7, 7, 35.2 dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham //
MBh, 7, 8, 23.1 nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ /
MBh, 7, 9, 25.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 7, 9, 64.1 paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu /
MBh, 7, 10, 25.1 yacca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram /
MBh, 7, 10, 37.1 na kenacid upāyena kurūṇāṃ dṛśyate jayaḥ /
MBh, 7, 10, 41.2 ekātmānau dvidhābhūtau dṛśyete mānavair bhuvi //
MBh, 7, 12, 25.2 yathādṛśyata gharmāṃśustathā droṇo 'pyadṛśyata //
MBh, 7, 12, 25.2 yathādṛśyata gharmāṃśustathā droṇo 'pyadṛśyata //
MBh, 7, 13, 2.2 dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ //
MBh, 7, 13, 7.2 bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ //
MBh, 7, 13, 52.2 carmanistriṃśayo rājannirviśeṣam adṛśyata //
MBh, 7, 13, 55.1 tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ /
MBh, 7, 13, 56.2 pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ //
MBh, 7, 13, 63.2 na tayor antaraṃ kaścid dadarśa narasiṃhayoḥ //
MBh, 7, 13, 64.2 bāhyāntaranipātaśca nirviśeṣam adṛśyata //
MBh, 7, 13, 65.2 dadṛśāte mahātmānau sapakṣāviva parvatau //
MBh, 7, 13, 68.2 so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ //
MBh, 7, 14, 8.1 tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam /
MBh, 7, 14, 10.1 paśyatāṃ śataśo hyāsīd anyonyasamacetasām /
MBh, 7, 14, 23.2 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 7, 14, 31.1 dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam /
MBh, 7, 14, 33.2 bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata //
MBh, 7, 14, 34.1 tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham /
MBh, 7, 15, 6.1 dṛṣṭvā tam evaṃ samare vicarantam abhītavat /
MBh, 7, 15, 14.1 teṣāṃ dadṛśire kopād vapūṃṣyamitatejasām /
MBh, 7, 15, 18.1 tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam /
MBh, 7, 15, 22.1 droṇaṃ nivāritaṃ dṛṣṭvā kumāreṇa dvijarṣabham /
MBh, 7, 15, 40.1 abruvan sainikāstatra dṛṣṭvā droṇasya vikramam /
MBh, 7, 15, 45.2 nāntaraṃ dadṛśe kaścit kaunteyasya yaśasvinaḥ //
MBh, 7, 15, 46.2 adṛśyata mahārāja bāṇabhūtam ivābhavat //
MBh, 7, 15, 47.1 nādṛśyata tadā rājaṃstatra kiṃcana saṃyuge /
MBh, 7, 16, 7.2 grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ //
MBh, 7, 16, 46.3 premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ //
MBh, 7, 17, 2.1 te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa /
MBh, 7, 17, 28.1 śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ /
MBh, 7, 18, 1.2 dṛṣṭvā tu saṃnivṛttāṃstān saṃśaptakagaṇān punaḥ /
MBh, 7, 19, 4.1 vyūhaṃ dṛṣṭvā suparṇaṃ tu bhāradvājakṛtaṃ tadā /
MBh, 7, 19, 26.1 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam /
MBh, 7, 19, 30.1 droṇam āvāritaṃ dṛṣṭvā bhṛśāyastastavātmajaḥ /
MBh, 7, 19, 36.2 balākāśabalābhrābhaṃ dadṛśe rūpam āhave //
MBh, 7, 19, 59.2 chatrāṇi ca patākāśca sarvaṃ raktam adṛśyata //
MBh, 7, 20, 1.2 tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam /
MBh, 7, 20, 3.1 dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ /
MBh, 7, 20, 8.1 saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham /
MBh, 7, 20, 24.2 dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ //
MBh, 7, 21, 3.2 aho nāsīt pumān kaścid dṛṣṭvā droṇaṃ vyavasthitam //
MBh, 7, 21, 6.1 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam /
MBh, 7, 21, 7.2 tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ /
MBh, 7, 21, 10.1 tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ /
MBh, 7, 21, 17.1 vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ /
MBh, 7, 22, 2.2 ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram /
MBh, 7, 22, 3.1 darśanīyāstu kāmbojāḥ śukapatraparicchadāḥ /
MBh, 7, 23, 2.2 tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ //
MBh, 7, 23, 15.2 avaśeṣaṃ na paśyāmi kakude mṛdite sati //
MBh, 7, 24, 1.3 dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ //
MBh, 7, 24, 3.2 dṛṣṭvā duryodhanastūrṇaṃ svasainyaṃ samacūcudat //
MBh, 7, 24, 5.2 ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam //
MBh, 7, 24, 29.1 tiṣṭhantam agrato dṛṣṭvā prativindhyaṃ tam āhave /
MBh, 7, 24, 42.1 naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ /
MBh, 7, 24, 60.1 naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ /
MBh, 7, 24, 61.2 tatra yuddhānyadṛśyanta pratatāni bahūni ca //
MBh, 7, 25, 14.1 duryodhanaṃ pīḍyamānaṃ dṛṣṭvā bhīmena māriṣa /
MBh, 7, 26, 2.1 rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam /
MBh, 7, 26, 12.1 dāryamāṇāṃ camūṃ dṛṣṭvā bhagadattena māriṣa /
MBh, 7, 26, 19.2 na hayā na ratho rājan dṛśyante sma śaraiścitāḥ //
MBh, 7, 26, 28.1 dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ /
MBh, 7, 27, 28.1 tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam /
MBh, 7, 28, 13.2 sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt //
MBh, 7, 28, 24.2 aparā paśyati jagat kurvāṇaṃ sādhvasādhunī //
MBh, 7, 29, 14.1 dṛṣṭvā vinihatau saṃkhye mātulāvapalāyinau /
MBh, 7, 29, 15.1 nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ /
MBh, 7, 30, 2.1 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām /
MBh, 7, 30, 13.2 dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā //
MBh, 7, 31, 32.1 śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān /
MBh, 7, 31, 60.1 paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā /
MBh, 7, 32, 16.2 tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kvacit //
MBh, 7, 33, 8.2 abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ //
MBh, 7, 34, 11.1 tam āyāntam abhikruddhaṃ droṇaṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 7, 34, 26.2 adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā //
MBh, 7, 35, 33.2 śarair viśakalīkurvan dikṣu sarvāsvadṛśyata //
MBh, 7, 35, 41.2 bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm //
MBh, 7, 36, 1.2 tāṃ prabhagnāṃ camūṃ dṛṣṭvā saubhadreṇāmitaujasā /
MBh, 7, 36, 2.2 dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam //
MBh, 7, 36, 3.1 purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān /
MBh, 7, 36, 31.2 vicaran dṛśyate sainye pāśahasta ivāntakaḥ //
MBh, 7, 36, 34.1 taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā /
MBh, 7, 36, 34.2 samprādravaccamūḥ sarvā bhāradvājasya paśyataḥ //
MBh, 7, 37, 3.1 madreśaṃ sāditaṃ dṛṣṭvā saubhadreṇāśugai raṇe /
MBh, 7, 37, 6.3 vyadhamal lāghavāt tacca dadṛśe nāsya kaścana //
MBh, 7, 37, 8.1 ārjuneḥ karma tad dṛṣṭvā praṇeduśca samantataḥ /
MBh, 7, 37, 13.1 tāṃstathā bruvato dṛṣṭvā saubhadraḥ prahasann iva /
MBh, 7, 37, 16.2 saṃdadhad visṛjaṃśceṣūnnirviśeṣam adṛśyata //
MBh, 7, 37, 17.1 cāpamaṇḍalam evāsya visphurad dikṣvadṛśyata /
MBh, 7, 37, 23.1 avākirad rathānīkaṃ bhāradvājasya paśyataḥ /
MBh, 7, 38, 8.1 tad dṛṣṭvā caritaṃ tasya saubhadrasyāmitaujasaḥ /
MBh, 7, 38, 10.2 abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam //
MBh, 7, 38, 14.2 ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva //
MBh, 7, 38, 20.2 saṃrabdhāstaṃ jighāṃsanto bhāradvājasya paśyataḥ //
MBh, 7, 38, 22.2 miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām /
MBh, 7, 39, 2.1 diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam /
MBh, 7, 39, 6.2 śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ //
MBh, 7, 39, 15.1 paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam /
MBh, 7, 39, 15.2 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam //
MBh, 7, 39, 30.1 tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ /
MBh, 7, 40, 3.2 dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan //
MBh, 7, 40, 5.2 bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau //
MBh, 7, 40, 16.2 dṛśyante bāhavaśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 41, 4.2 tān dṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan //
MBh, 7, 41, 5.1 tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam /
MBh, 7, 41, 20.1 dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam /
MBh, 7, 43, 11.1 vasātyaṃ nihataṃ dṛṣṭvā kruddhāḥ kṣatriyapuṃgavāḥ /
MBh, 7, 43, 14.2 adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 44, 14.1 dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam /
MBh, 7, 44, 17.2 dṛṣṭvaikaṃ samare śūraṃ saubhadram aparājitam //
MBh, 7, 44, 23.1 ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā /
MBh, 7, 44, 28.2 ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat //
MBh, 7, 44, 29.2 dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ //
MBh, 7, 45, 6.1 tān prabhagnāṃstathā dṛṣṭvā droṇo drauṇir bṛhadbalaḥ /
MBh, 7, 45, 15.1 sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi /
MBh, 7, 45, 15.2 paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam //
MBh, 7, 45, 17.3 lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hetyuccukruśur janāḥ //
MBh, 7, 46, 5.1 dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam /
MBh, 7, 46, 12.2 putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī //
MBh, 7, 46, 14.2 paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ //
MBh, 7, 47, 20.1 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate /
MBh, 7, 47, 22.2 antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ //
MBh, 7, 48, 5.1 sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva /
MBh, 7, 48, 18.1 taṃ bhūmau patitaṃ dṛṣṭvā tāvakāste mahārathāḥ /
MBh, 7, 48, 20.2 dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt //
MBh, 7, 48, 31.1 taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim /
MBh, 7, 48, 32.2 samprādravaccamūḥ sarvā dharmarājasya paśyataḥ //
MBh, 7, 48, 33.1 dīryamāṇaṃ balaṃ dṛṣṭvā saubhadre vinipātite /
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 7, 49, 8.1 kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam /
MBh, 7, 49, 20.2 vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam //
MBh, 7, 50, 6.1 bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ /
MBh, 7, 50, 13.1 yodhāścāpi hi māṃ dṛṣṭvā nivartante hyadhomukhāḥ /
MBh, 7, 50, 14.2 na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam //
MBh, 7, 50, 17.2 dadṛśāte bhṛśāsvasthān pāṇḍavānnaṣṭacetasaḥ //
MBh, 7, 50, 18.1 dṛṣṭvā bhrātṝṃśca putrāṃśca vimanā vānaradhvajaḥ /
MBh, 7, 50, 19.2 na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha //
MBh, 7, 50, 27.2 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 50, 32.3 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 50, 36.2 nādyāhaṃ yadi paśyāmi kā śāntir hṛdayasya me //
MBh, 7, 50, 51.2 upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati //
MBh, 7, 50, 54.2 sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām //
MBh, 7, 50, 56.2 kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam //
MBh, 7, 50, 72.1 sanāgasyandanahayān drakṣyadhvaṃ nihatānmayā /
MBh, 7, 50, 76.2 yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ //
MBh, 7, 50, 81.1 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam /
MBh, 7, 52, 12.2 adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ //
MBh, 7, 52, 18.2 sa kathaṃ pāṇḍaveyebhyo bhayaṃ paśyasi saindhava //
MBh, 7, 53, 19.1 nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam /
MBh, 7, 53, 32.2 mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā //
MBh, 7, 53, 37.1 tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā /
MBh, 7, 53, 40.1 draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ /
MBh, 7, 53, 43.2 upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi //
MBh, 7, 53, 44.2 mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām //
MBh, 7, 53, 45.2 āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi //
MBh, 7, 54, 7.2 tān dṛṣṭvā dāruṇān sarvān utpātāṃl lomaharṣaṇān //
MBh, 7, 55, 3.2 mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā //
MBh, 7, 55, 4.1 nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyantyanivartinam /
MBh, 7, 55, 11.2 tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam //
MBh, 7, 55, 14.1 adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam /
MBh, 7, 55, 15.2 kathaṃ tvā virathaṃ vīraṃ drakṣyāmyanyair nipātitam //
MBh, 7, 55, 16.1 hā vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me /
MBh, 7, 56, 28.1 śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm /
MBh, 7, 56, 38.2 paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham //
MBh, 7, 57, 32.1 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan /
MBh, 7, 57, 39.1 vāsudevastu taṃ dṛṣṭvā jagāma śirasā kṣitim /
MBh, 7, 57, 60.2 dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim //
MBh, 7, 57, 61.2 dadarśa tryambakābhyāśe vāsudevaniveditam //
MBh, 7, 57, 68.2 nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau //
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 58, 21.2 dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ //
MBh, 7, 60, 5.2 dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam //
MBh, 7, 60, 26.1 dṛṣṭvārjuno nimittāni vijayāya pradakṣiṇam /
MBh, 7, 60, 27.1 yuyudhānādya yuddhe me dṛśyate vijayo dhruvaḥ /
MBh, 7, 60, 27.2 yathā hīmāni liṅgāni dṛśyante śinipuṃgava //
MBh, 7, 61, 3.2 āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśur āhave //
MBh, 7, 61, 4.2 dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ //
MBh, 7, 61, 42.2 duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam //
MBh, 7, 61, 45.2 dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ //
MBh, 7, 63, 5.2 saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ //
MBh, 7, 63, 31.2 droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam //
MBh, 7, 64, 37.2 adṛśyanta yathā rājanmeghasaṃghāḥ savidyutaḥ //
MBh, 7, 64, 49.2 na kaścit tatra pārthasya dadarśāntaram aṇvapi //
MBh, 7, 64, 54.1 hastibhiḥ patitair bhinnaistava sainyam adṛśyata /
MBh, 7, 65, 5.1 tatastava suto rājan dṛṣṭvā sainyaṃ tathāgatam /
MBh, 7, 65, 10.1 tān dṛṣṭvā patatastūrṇam aṅkuśair abhicoditān /
MBh, 7, 65, 13.2 dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ //
MBh, 7, 65, 24.2 maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate //
MBh, 7, 65, 26.2 adṛśyanta mahārāja tasmin paramasaṃkule //
MBh, 7, 65, 27.2 adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 65, 30.2 adṛśyata mahī tatra dāruṇapratidarśanā //
MBh, 7, 66, 26.1 prasaktān patato 'drākṣma bhāradvājasya sāyakān /
MBh, 7, 66, 26.2 maṇḍalīkṛtam evāsya dhanuścādṛśyatādbhutam //
MBh, 7, 66, 28.1 tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayostadā /
MBh, 7, 67, 24.1 viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati /
MBh, 7, 67, 35.1 taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ /
MBh, 7, 67, 54.2 svenāstreṇa hataṃ dṛṣṭvā śrutāyudham ariṃdamam //
MBh, 7, 67, 58.2 prādravanta hataṃ dṛṣṭvā śrutāyudham ariṃdamam //
MBh, 7, 67, 70.2 sudarśanīyas tāmrākṣaḥ karṇinā sa sudakṣiṇaḥ /
MBh, 7, 67, 71.2 hataṃ śrutāyudhaṃ dṛṣṭvā kāmbojaṃ ca sudakṣiṇam //
MBh, 7, 68, 16.1 kṛṣṇaśca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam /
MBh, 7, 68, 20.1 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam /
MBh, 7, 68, 20.2 śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau //
MBh, 7, 68, 35.2 cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ //
MBh, 7, 68, 60.1 gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā /
MBh, 7, 68, 63.1 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām /
MBh, 7, 68, 66.2 so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ //
MBh, 7, 69, 3.2 prabhagnaṃ svabalaṃ dṛṣṭvā putraste droṇam abhyayāt //
MBh, 7, 69, 21.1 kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ /
MBh, 7, 69, 34.2 viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ //
MBh, 7, 69, 55.2 nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ //
MBh, 7, 69, 56.1 dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram /
MBh, 7, 69, 75.2 agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam //
MBh, 7, 70, 4.1 rājan kadācinnāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam /
MBh, 7, 71, 20.2 dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā //
MBh, 7, 72, 9.2 saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ //
MBh, 7, 72, 12.2 adṛśyanta mahārāja tasmin paramasaṃkule //
MBh, 7, 72, 13.2 bahavaḥ piśitāśāśca tatrādṛśyanta māriṣa //
MBh, 7, 72, 26.2 na dadarśāntaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 73, 8.1 dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ /
MBh, 7, 73, 13.2 nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ //
MBh, 7, 73, 22.2 dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ //
MBh, 7, 73, 28.2 adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ //
MBh, 7, 73, 36.1 tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam /
MBh, 7, 73, 43.1 tasyātimānuṣaṃ karma dṛṣṭvānyair asamaṃ raṇe /
MBh, 7, 73, 47.1 hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau /
MBh, 7, 74, 26.1 vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān /
MBh, 7, 74, 30.1 tatastau nihatau dṛṣṭvā tayo rājan padānugāḥ /
MBh, 7, 74, 33.1 taṃ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavan punaḥ /
MBh, 7, 74, 35.1 tāṃstu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ /
MBh, 7, 74, 46.1 tatra pārthasya bhujayor mahad balam adṛśyata /
MBh, 7, 75, 3.1 adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt /
MBh, 7, 75, 18.2 dṛṣṭvā kurubalaśreṣṭhāḥ punar vimanaso 'bhavan //
MBh, 7, 75, 22.1 tau prayātau punar dṛṣṭvā tadānye sainikābruvan /
MBh, 7, 75, 24.2 adṛṣṭapūrvaṃ saṃgrāme tad dṛṣṭvā mahad adbhutam //
MBh, 7, 75, 33.2 ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan //
MBh, 7, 76, 1.3 tau dṛṣṭvā samatikrāntau vāsudevadhanaṃjayau //
MBh, 7, 76, 5.2 dadṛśāte yathā rāhor āsyānmuktau prabhākarau //
MBh, 7, 76, 6.2 tathā kṛṣṇāvadṛśyetāṃ senājālaṃ vidārya tat //
MBh, 7, 76, 7.2 adṛśyetāṃ mahātmānau kālasūryāvivoditau //
MBh, 7, 76, 8.2 adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau //
MBh, 7, 76, 11.1 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī /
MBh, 7, 76, 14.1 atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau /
MBh, 7, 76, 20.2 adṛśyetāṃ mahābāhū yathā mṛtyujarātigau //
MBh, 7, 76, 21.2 tāvakā dṛśya muktau tau vikrośanti sma sarvataḥ //
MBh, 7, 76, 23.2 adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā //
MBh, 7, 76, 24.2 rocamānāvadṛśyetām indrāgnyoḥ sadṛśau raṇe //
MBh, 7, 76, 34.2 samīpe saindhavaṃ dṛṣṭvā śyenayor āmiṣaṃ yathā //
MBh, 7, 76, 36.1 tau tu dṛṣṭvā vyatikrāntau hṛṣīkeśadhanaṃjayau /
MBh, 7, 76, 40.2 dṛṣṭvā duryodhanaṃ tatra kṛṣṇayoḥ pramukhe sthitam //
MBh, 7, 76, 41.2 te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho //
MBh, 7, 76, 42.1 dṛṣṭvā duryodhanaṃ kṛṣṇastvatikrāntaṃ sahānugam /
MBh, 7, 77, 25.2 mahānnādo hyabhūt tatra dṛṣṭvā rājānam āhave //
MBh, 7, 77, 28.1 tau dṛṣṭvā pratisaṃrabdhau duryodhanadhanaṃjayau /
MBh, 7, 77, 29.1 dṛṣṭvā tu pārthaṃ saṃrabdhaṃ vāsudevaṃ ca māriṣa /
MBh, 7, 77, 33.1 tathā tu dṛṣṭvā yodhāste prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 77, 37.2 tat kuruṣva mayi kṣipraṃ paśyāmastava pauruṣam //
MBh, 7, 78, 6.1 adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam /
MBh, 7, 78, 9.1 vismayo me mahān pārtha tava dṛṣṭvā śarān imān /
MBh, 7, 78, 22.1 tānnikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā /
MBh, 7, 78, 30.1 taṃ kṛcchrām āpadaṃ prāptaṃ dṛṣṭvā paramadhanvinaḥ /
MBh, 7, 78, 40.1 te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu /
MBh, 7, 78, 45.1 tāvakā rathinastatra dṛṣṭvā kṛṣṇadhanaṃjayau /
MBh, 7, 78, 46.1 atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau /
MBh, 7, 80, 12.2 āhave khaṃ mahārāja dadṛśe pūrayann iva //
MBh, 7, 81, 20.2 sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām //
MBh, 7, 81, 24.1 adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ /
MBh, 7, 81, 30.1 śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge /
MBh, 7, 81, 37.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 7, 82, 21.1 taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam /
MBh, 7, 82, 29.2 rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam //
MBh, 7, 82, 36.1 māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ /
MBh, 7, 83, 12.1 saumadatteḥ śiro dṛṣṭvā nipatat tanmahātmanaḥ /
MBh, 7, 83, 14.1 samprayuddhau raṇe dṛṣṭvā tāvubhau nararākṣasau /
MBh, 7, 84, 8.2 alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ //
MBh, 7, 84, 26.1 tāvakāśca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 7, 84, 27.1 janāśca tad dadṛśire rakṣaḥ kautūhalānvitāḥ /
MBh, 7, 85, 3.1 vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa /
MBh, 7, 85, 11.2 bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān //
MBh, 7, 85, 15.3 na paśyasi bhayaṃ ghoraṃ droṇānnaḥ samupasthitam //
MBh, 7, 85, 29.2 droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān //
MBh, 7, 85, 41.1 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ /
MBh, 7, 85, 63.2 tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān //
MBh, 7, 86, 22.1 tasyāpi ca mahābāho nityaṃ paśyati saṃyuge /
MBh, 7, 86, 38.2 dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām //
MBh, 7, 87, 42.1 ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ /
MBh, 7, 87, 74.1 taṃ dṛṣṭvā pravivikṣantaṃ sainyaṃ tava janādhipa /
MBh, 7, 88, 8.2 āyodhanaṃ jahur vīrā dṛṣṭvā tam atimānuṣam //
MBh, 7, 88, 34.1 bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ /
MBh, 7, 89, 16.1 tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini /
MBh, 7, 89, 17.1 tau tatra samatikrāntau dṛṣṭvābhītau tarasvinau /
MBh, 7, 89, 19.2 vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai //
MBh, 7, 89, 27.1 arjunaṃ samare dṛṣṭvā saindhavasyāgrataḥ sthitam /
MBh, 7, 89, 28.1 sātyakiṃ ca raṇe dṛṣṭvā praviśantam abhītavat /
MBh, 7, 89, 29.2 dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ //
MBh, 7, 89, 30.1 dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam /
MBh, 7, 89, 31.1 dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca /
MBh, 7, 89, 32.1 vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye /
MBh, 7, 89, 34.1 vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ /
MBh, 7, 89, 36.1 pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃśca sarvaśaḥ /
MBh, 7, 89, 37.2 kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ //
MBh, 7, 90, 4.3 dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ //
MBh, 7, 90, 17.1 bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ /
MBh, 7, 90, 22.3 śaktiṃ vinihatāṃ dṛṣṭvā bhīmaścukrodha vai bhṛśam //
MBh, 7, 90, 43.1 taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha /
MBh, 7, 90, 45.1 sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam /
MBh, 7, 91, 11.1 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam /
MBh, 7, 91, 15.2 trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ //
MBh, 7, 91, 29.1 nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ /
MBh, 7, 91, 50.2 jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha //
MBh, 7, 91, 53.1 tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ /
MBh, 7, 92, 18.1 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ /
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 93, 2.2 paśyatāṃ sarvasainyānāṃ balivāsavayor iva //
MBh, 7, 93, 12.3 sārathiṃ ca śatenaiva bhāradvājasya paśyataḥ //
MBh, 7, 93, 13.1 lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ /
MBh, 7, 93, 32.1 tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān /
MBh, 7, 95, 7.2 na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ /
MBh, 7, 95, 19.2 dṛṣṭvā vikramasampannaṃ vidraviṣyanti saṃyuge /
MBh, 7, 95, 21.1 adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ /
MBh, 7, 95, 24.2 dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati //
MBh, 7, 95, 25.2 alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ //
MBh, 7, 95, 26.2 sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ //
MBh, 7, 95, 28.2 dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe //
MBh, 7, 96, 24.1 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham /
MBh, 7, 96, 27.2 aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ //
MBh, 7, 96, 43.1 vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ /
MBh, 7, 97, 2.2 śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ //
MBh, 7, 98, 1.2 duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam /
MBh, 7, 98, 12.2 yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi //
MBh, 7, 98, 29.1 tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge /
MBh, 7, 98, 43.1 pāñcālānnihatān dṛṣṭvā devakalpānmahārathān /
MBh, 7, 98, 44.2 pāñcālyena raṇe dṛṣṭvā droṇam āvāritaṃ śaraiḥ //
MBh, 7, 98, 48.1 taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī /
MBh, 7, 99, 4.1 dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam /
MBh, 7, 100, 28.1 tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava /
MBh, 7, 100, 32.2 adṛśyata ripūnnighnañ śikṣayāstrabalena ca //
MBh, 7, 101, 9.1 tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ /
MBh, 7, 101, 10.1 tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān /
MBh, 7, 101, 11.2 bṛhatkṣatreṇa tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 7, 101, 33.1 gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ /
MBh, 7, 101, 42.1 tasya tal lāghavaṃ dṛṣṭvā droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 101, 54.2 dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa //
MBh, 7, 101, 67.1 cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim /
MBh, 7, 102, 5.2 yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam //
MBh, 7, 102, 27.2 tasya lakṣma na paśyāmi bhīmasenānujasya te //
MBh, 7, 102, 28.2 naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam //
MBh, 7, 102, 38.2 tasya lakṣma na paśyāmi tena vindāmi kaśmalam //
MBh, 7, 102, 61.2 draupadī ca subhadrā ca paśyanti saha bandhubhiḥ //
MBh, 7, 102, 86.1 adya tad viparītaṃ te vadato 'smāsu dṛśyate /
MBh, 7, 103, 6.1 tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejo'bhisaṃvṛtām /
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 103, 45.2 dṛṣṭvā saindhavakaṃ saṃkhye śamam asmāsu dhāsyati //
MBh, 7, 103, 46.1 dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge /
MBh, 7, 103, 47.1 dṛṣṭvā cānyān bahūn yodhān pātitān dharaṇītale /
MBh, 7, 104, 2.1 na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya /
MBh, 7, 104, 3.2 na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire //
MBh, 7, 106, 27.2 yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ //
MBh, 7, 106, 31.2 karṇena vihitaṃ rājannimeṣārdhād adṛśyata //
MBh, 7, 106, 45.1 tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ /
MBh, 7, 107, 1.3 taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt /
MBh, 7, 107, 2.2 bhīmasenaṃ raṇe dṛṣṭvā jvalantam iva pāvakam /
MBh, 7, 107, 3.1 kruddham ādhirathiṃ dṛṣṭvā putrāstava viśāṃ pate /
MBh, 7, 107, 24.1 tad uddhūtaṃ balaṃ dṛṣṭvā rathanāgāśvapattimat /
MBh, 7, 107, 36.1 saṃsaktaṃ sūtaputreṇa dṛṣṭvā bhīmam ariṃdamam /
MBh, 7, 108, 34.1 tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ /
MBh, 7, 109, 15.1 virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave /
MBh, 7, 109, 22.2 dṛṣṭvā karṇo 'śrupūrṇākṣo muhūrtaṃ nābhyavartata //
MBh, 7, 110, 2.2 na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃcana /
MBh, 7, 110, 5.1 tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam /
MBh, 7, 110, 17.1 tannūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam /
MBh, 7, 110, 19.1 sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam /
MBh, 7, 110, 20.1 dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān /
MBh, 7, 110, 28.1 dṛṣṭvā karṇaṃ tu putrāste bhīmasenaparājitam /
MBh, 7, 110, 32.1 tava dṛṣṭvā tu tanayān bhīmasenasamīpagān /
MBh, 7, 111, 1.2 tavātmajāṃstu patitān dṛṣṭvā karṇaḥ pratāpavān /
MBh, 7, 111, 10.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ /
MBh, 7, 111, 10.2 śarair avārayad rājan sarvasainyasya paśyataḥ //
MBh, 7, 111, 13.2 paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat //
MBh, 7, 111, 16.1 rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam /
MBh, 7, 111, 20.1 dṛṣṭvā vinihatān putrāṃstava rājanmahārathān /
MBh, 7, 111, 35.2 putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha //
MBh, 7, 112, 2.2 tava cādhirathir dṛṣṭvā syandanebhyaścyutān sutān //
MBh, 7, 112, 11.1 tasya vegam asaṃsahyaṃ dṛṣṭvā karṇasya pāṇḍavaḥ /
MBh, 7, 112, 14.1 dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata /
MBh, 7, 112, 31.1 tānnihatya mahābāhū rādheyasyaiva paśyataḥ /
MBh, 7, 112, 36.2 hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ //
MBh, 7, 112, 44.2 yān yāṃśca dadṛśe bhīmaścakṣurviṣayam āgatān /
MBh, 7, 112, 45.1 tvatkṛte hyaham adrākṣaṃ dahyamānāṃ varūthinīm /
MBh, 7, 113, 9.2 adṛśyata mahī kīrṇā vātanunnair drumair iva //
MBh, 7, 113, 24.2 dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata //
MBh, 7, 114, 17.1 dṛṣṭvā ca kurusauvīrasaindhavānāṃ balakṣayam /
MBh, 7, 114, 22.2 vikarṣato muñcato vā nāntaraṃ dadṛśū raṇe //
MBh, 7, 114, 25.2 dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ //
MBh, 7, 114, 30.2 eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ //
MBh, 7, 114, 39.2 vāyubhūtānyadṛśyanta saṃsaktānītaretaram //
MBh, 7, 114, 55.1 tasya taccaritaṃ dṛṣṭvā saṃgrāme vijayaiṣiṇaḥ /
MBh, 7, 114, 56.1 tam adṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam /
MBh, 7, 114, 62.2 dṛṣṭvārjunahatānnāgān patitān parvatopamān /
MBh, 7, 114, 66.1 cakrāṇyaśvāṃstathā vāhān yad yat paśyati bhūtale /
MBh, 7, 115, 6.1 anumānācca paśyāmi nāsti saṃjaya saindhavaḥ /
MBh, 7, 116, 6.2 pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt //
MBh, 7, 116, 8.1 tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ /
MBh, 7, 116, 12.2 taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat //
MBh, 7, 117, 5.2 drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau //
MBh, 7, 117, 30.2 hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām //
MBh, 7, 117, 36.2 paśyatāṃ sarvasainyānāṃ vīrāvāśvasatāṃ punaḥ //
MBh, 7, 117, 54.1 tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave /
MBh, 7, 118, 3.1 sa moghaṃ kṛtam ātmānaṃ dṛṣṭvā pārthena kauravaḥ /
MBh, 7, 118, 11.2 āśu tacchīlatām eti tad idaṃ tvayi dṛśyate //
MBh, 7, 119, 11.1 tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ /
MBh, 7, 119, 22.1 na tulyaṃ vṛṣṇibhir iha dṛśyate kiṃcana prabho /
MBh, 7, 120, 39.1 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ /
MBh, 7, 120, 50.1 tatra pārthasya śūrasya bāhvor balam adṛśyata /
MBh, 7, 120, 59.2 sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 7, 120, 64.3 tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ //
MBh, 7, 120, 74.1 etasminn antare rājan dṛṣṭvā karṇasya vikramam /
MBh, 7, 120, 75.2 chādayāmāsa ca śaraistava putrasya paśyataḥ //
MBh, 7, 120, 77.1 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā /
MBh, 7, 121, 7.2 adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 121, 41.1 tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham /
MBh, 7, 122, 2.2 saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa /
MBh, 7, 122, 12.1 dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam /
MBh, 7, 122, 13.1 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān /
MBh, 7, 122, 15.2 tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam //
MBh, 7, 122, 27.2 saindhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat //
MBh, 7, 122, 28.1 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ /
MBh, 7, 122, 42.1 sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham /
MBh, 7, 122, 50.2 tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam //
MBh, 7, 122, 53.2 atīvāvahitā draṣṭuṃ karṇaśaineyayo raṇam //
MBh, 7, 122, 62.2 cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ //
MBh, 7, 123, 4.1 iti mām abravīt karṇaḥ paśyataste dhanaṃjaya /
MBh, 7, 123, 12.1 paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca /
MBh, 7, 123, 17.2 dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam //
MBh, 7, 123, 23.1 na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kvacit /
MBh, 7, 124, 3.1 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau /
MBh, 7, 124, 28.1 tau dṛṣṭvā muditau vīrau prāñjalī cāgrataḥ sthitau /
MBh, 7, 124, 29.1 diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt /
MBh, 7, 124, 30.1 yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge /
MBh, 7, 124, 31.1 sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau /
MBh, 7, 124, 31.3 mama prāṇasamau caiva diṣṭyā paśyāmi vām aham //
MBh, 7, 124, 33.2 pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe //
MBh, 7, 125, 21.1 kāmbojaṃ nihataṃ dṛṣṭvā tathālambusam eva ca /
MBh, 7, 125, 28.2 karṇam eva tu paśyāmi saṃpratyasmajjayaiṣiṇam //
MBh, 7, 126, 3.3 saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca //
MBh, 7, 126, 8.1 avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ /
MBh, 7, 126, 30.1 yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste 'nujasya vai /
MBh, 7, 127, 11.2 bhīmasenaṃ samāsādya paśyatāṃ no durātmanām //
MBh, 7, 127, 13.2 daivadṛṣṭo 'nyathābhāvo na manye vidyate kvacit //
MBh, 7, 127, 21.1 na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit /
MBh, 7, 128, 21.1 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata /
MBh, 7, 129, 15.1 ulūkāścāpyadṛśyanta śaṃsanto vipulaṃ bhayam /
MBh, 7, 129, 27.1 sā niśīthe mahārāja senādṛśyata bhāratī /
MBh, 7, 130, 35.1 tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan /
MBh, 7, 131, 2.1 kṣatradharmaḥ purā dṛṣṭo yastu devair mahātmabhiḥ /
MBh, 7, 131, 19.2 taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ /
MBh, 7, 131, 35.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 131, 43.1 ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 131, 54.1 atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam /
MBh, 7, 131, 69.1 tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam /
MBh, 7, 131, 74.1 sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam /
MBh, 7, 131, 106.1 drauṇestat karma dṛṣṭvā tu sarvabhūtānyapūjayan /
MBh, 7, 132, 1.2 drupadasyātmajān dṛṣṭvā kuntibhojasutāṃstathā /
MBh, 7, 132, 3.1 somadattaḥ punaḥ kruddho dṛṣṭvā sātyakim āhave /
MBh, 7, 132, 21.3 tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ //
MBh, 7, 132, 27.1 sainyāni drāvayantaṃ taṃ droṇo dṛṣṭvā yudhiṣṭhiram /
MBh, 7, 132, 35.1 brahmāstram udyataṃ dṛṣṭvā kuntīputro yudhiṣṭhiraḥ /
MBh, 7, 132, 38.2 paśyato bhīmasenasya pārthasya ca mahātmanaḥ //
MBh, 7, 133, 1.2 udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam /
MBh, 7, 133, 14.2 na tu te vikramaḥ kaścid dṛśyate balam eva vā //
MBh, 7, 133, 15.1 samāgamaḥ pāṇḍusutair dṛṣṭaste bahuśo yudhi /
MBh, 7, 133, 20.2 niṣphalo dṛśyase karṇa tacca rājā na budhyate //
MBh, 7, 133, 21.1 tāvad garjasi rādheya yāvat pārthaṃ na paśyasi /
MBh, 7, 133, 21.2 purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet //
MBh, 7, 133, 26.1 doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani /
MBh, 7, 133, 63.2 prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃcana //
MBh, 7, 134, 1.2 tathā paruṣitaṃ dṛṣṭvā sūtaputreṇa mātulam /
MBh, 7, 134, 11.2 dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan //
MBh, 7, 134, 13.1 anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan /
MBh, 7, 134, 17.1 tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān /
MBh, 7, 134, 18.1 dṛṣṭvā nagarakalpaṃ tam uddhūtaṃ sainyasāgaram /
MBh, 7, 134, 29.1 tato duryodhano rājā dṛṣṭvā karṇasya vikramam /
MBh, 7, 134, 31.1 dṛṣṭvaitāṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā /
MBh, 7, 134, 34.1 āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva /
MBh, 7, 134, 35.2 saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam /
MBh, 7, 134, 38.2 āyāntaṃ pāṇḍavaṃ dṛṣṭvā gajaḥ pratigajaṃ yathā /
MBh, 7, 134, 48.1 tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam /
MBh, 7, 134, 52.1 rādheyaṃ nirjitaṃ dṛṣṭvā tāvakā bharatarṣabha /
MBh, 7, 134, 55.2 drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye //
MBh, 7, 134, 56.2 drakṣyanti samare yodhāḥ śalabhānām ivāyatīḥ //
MBh, 7, 134, 57.2 jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ //
MBh, 7, 134, 61.1 taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatastadā /
MBh, 7, 134, 66.1 ayuktam iva paśyāmi tiṣṭhatsvasmāsu mānada /
MBh, 7, 135, 12.1 adya dharmasuto rājā dṛṣṭvā mama parākramam /
MBh, 7, 135, 13.2 dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha //
MBh, 7, 135, 20.1 tān dṛṣṭvā dravataḥ śūrān pāñcālān sahasomakān /
MBh, 7, 135, 22.2 drauṇim ityabravīd vākyaṃ dṛṣṭvā yodhānnipātitān //
MBh, 7, 135, 39.2 dṛṣṭvā saṃpūjayāmāsuḥ siddhacāraṇavātikāḥ //
MBh, 7, 135, 43.1 tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāviva /
MBh, 7, 135, 48.2 dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge //
MBh, 7, 135, 50.1 drauṇir drupadaputrasya phalgunasya ca paśyataḥ /
MBh, 7, 136, 11.2 paśyato bhīmasenasya pārthasya ca mahātmanaḥ //
MBh, 7, 137, 14.2 adṛśyetāṃ raṇe kruddhāvulkābhir iva kuñjarau //
MBh, 7, 137, 19.1 somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam /
MBh, 7, 137, 34.1 taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ /
MBh, 7, 137, 35.1 chādyamānaṃ śarair dṛṣṭvā yuyudhānaṃ yudhiṣṭhiraḥ /
MBh, 7, 137, 36.2 śarair vidrāvayāmāsa bhāradvājasya paśyataḥ //
MBh, 7, 137, 37.1 sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram /
MBh, 7, 138, 15.2 prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ //
MBh, 7, 139, 23.1 pāṇḍaveyeṣu sainyeṣu yodhaṃ paśyāmyahaṃ na tam /
MBh, 7, 139, 33.1 naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham /
MBh, 7, 140, 19.2 yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 7, 141, 13.1 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ /
MBh, 7, 141, 32.1 taṃ tu dṛṣṭvā tathāvastham aśvatthāmānam āhave /
MBh, 7, 141, 37.1 dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathistaṃ raṇājirāt /
MBh, 7, 141, 42.1 tau sāyakair avacchannāvadṛśyetāṃ raṇājire /
MBh, 7, 141, 45.2 cikṣepa sa śarān rājan paśyatāṃ sarvadhanvinām //
MBh, 7, 141, 52.2 paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ //
MBh, 7, 142, 9.1 gadāṃ vinihatāṃ dṛṣṭvā sahadevastvarānvitaḥ /
MBh, 7, 142, 10.2 sahadevo mahārāja dṛṣṭvā karṇaṃ vyavasthitam /
MBh, 7, 142, 26.1 śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam /
MBh, 7, 142, 26.2 rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ //
MBh, 7, 142, 33.1 tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau /
MBh, 7, 143, 39.1 taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ /
MBh, 7, 144, 8.1 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam /
MBh, 7, 144, 12.2 taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha /
MBh, 7, 144, 27.1 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham /
MBh, 7, 144, 36.2 adṛśyanta mahārāja maholkā iva khāccyutāḥ //
MBh, 7, 145, 4.1 tathā parivṛtaṃ dṛṣṭvā droṇam ācāryasattamam /
MBh, 7, 145, 12.1 taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ /
MBh, 7, 145, 27.1 dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ /
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt //
MBh, 7, 146, 5.1 tān dṛṣṭvā patatastūrṇaṃ śaineyaḥ paravīrahā /
MBh, 7, 146, 11.1 dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhānaśarāhatam /
MBh, 7, 146, 51.1 paśyatastava putrasya karṇasya ca madotkaṭāḥ /
MBh, 7, 147, 1.2 vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ /
MBh, 7, 147, 3.2 āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā //
MBh, 7, 147, 4.2 bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ //
MBh, 7, 147, 13.1 dṛṣṭvā ca samare droṇaṃ nighnantaṃ pāṇḍavīṃ camūm /
MBh, 7, 147, 19.1 paśyato bhīmasenasya vijayasyācyutasya ca /
MBh, 7, 147, 19.2 yamayor dharmaputrasya pārṣatasya ca paśyataḥ //
MBh, 7, 147, 20.2 kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare //
MBh, 7, 147, 27.1 vṛkodaraṃ tathāyāntaṃ dṛṣṭvā tatra janārdanaḥ /
MBh, 7, 147, 37.1 yatra yatra sma dṛśyante pradīpāḥ kurusattama /
MBh, 7, 148, 1.2 tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā /
MBh, 7, 148, 11.2 rathebhyaśca narāstūrṇam adṛśyanta tatastataḥ //
MBh, 7, 148, 23.2 paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam //
MBh, 7, 148, 28.1 paśyāmi ca tathā karṇaṃ vicarantam abhītavat /
MBh, 7, 148, 31.2 paśyāmi karṇaṃ kaunteya devarājam ivāhave /
MBh, 7, 149, 1.2 dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati /
MBh, 7, 149, 2.2 etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 149, 11.1 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ /
MBh, 7, 149, 35.2 eṣa te nihato bandhustvayā dṛṣṭo 'sya vikramaḥ /
MBh, 7, 149, 35.3 punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ //
MBh, 7, 150, 31.2 karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ /
MBh, 7, 150, 33.1 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ /
MBh, 7, 150, 37.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 150, 45.1 ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 150, 51.2 so 'dṛśyata muhūrtena śvāvicchalalito yathā //
MBh, 7, 150, 52.2 dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam //
MBh, 7, 150, 58.1 atha dehair navair anyair dikṣu sarvāsvadṛśyata /
MBh, 7, 150, 60.2 adṛśyata tadā tatra punar unmajjito 'nyataḥ //
MBh, 7, 150, 66.1 dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha /
MBh, 7, 150, 68.1 tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam /
MBh, 7, 150, 74.1 sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam /
MBh, 7, 150, 76.3 dṛṣṭvā karṇo maheṣvāso yodhayāmāsa rākṣasam //
MBh, 7, 150, 105.2 vasudhām anvapadyanta paśyatastasya rakṣasaḥ //
MBh, 7, 152, 6.2 tat karma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire //
MBh, 7, 152, 17.1 tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam /
MBh, 7, 152, 25.1 tāṃstrāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam /
MBh, 7, 152, 27.1 sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ /
MBh, 7, 152, 32.1 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave /
MBh, 7, 152, 42.1 tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham /
MBh, 7, 153, 2.2 paśyatāṃ sarvasainyānāṃ tava caiva mahādyute //
MBh, 7, 153, 9.1 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ /
MBh, 7, 153, 33.1 hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam /
MBh, 7, 153, 37.1 atha duryodhano rājā dṛṣṭvā hatam alāyudham /
MBh, 7, 153, 40.1 sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai /
MBh, 7, 154, 3.2 dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat //
MBh, 7, 154, 16.2 tayor hi vīrottamayor na kaścid dadarśa tasmin samare viśeṣam //
MBh, 7, 154, 23.2 adṛśyad vai lāghavāt sūtaputraḥ sarvaṃ bāṇaiśchādayāno 'ntarikṣam //
MBh, 7, 154, 31.2 dauryodhanaṃ tad balam ārtarūpam āvartamānaṃ dadṛśe bhramantam //
MBh, 7, 154, 33.2 dṛṣṭvā balaughāṃśca nipātyamānān mahad bhayaṃ tava putrān viveśa //
MBh, 7, 154, 48.1 tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām /
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 154, 55.1 tām uttamāṃ parakāyāpahantrīṃ dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm /
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 154, 62.2 dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ //
MBh, 7, 155, 1.2 haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam /
MBh, 7, 155, 7.1 vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam /
MBh, 7, 156, 10.1 tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ /
MBh, 7, 156, 15.2 nihato bhīmasenena paśyataste dhanaṃjaya //
MBh, 7, 157, 39.1 ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava /
MBh, 7, 157, 39.2 mṛtyor āsyāntarānmuktaṃ paśyāmyadya dhanaṃjayam //
MBh, 7, 157, 42.2 mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam //
MBh, 7, 158, 22.3 kaśmalaṃ prāviśad ghoraṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 158, 23.1 taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt /
MBh, 7, 158, 53.1 taṃ dṛṣṭvā sahasā yāntaṃ sūtaputrajighāṃsayā /
MBh, 7, 159, 2.1 dṛṣṭvā bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava /
MBh, 7, 161, 4.1 dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt /
MBh, 7, 161, 6.2 ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat //
MBh, 7, 161, 23.2 droṇaṃ dṛṣṭvārayastresuścelur mamluśca māriṣa //
MBh, 7, 161, 36.1 droṇasya karma tad dṛṣṭvā kopaduḥkhasamanvitaḥ /
MBh, 7, 161, 48.1 naiva nastādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 163, 23.2 adṛṣṭapūrvaṃ paśyantastad yuddhaṃ guruśiṣyayoḥ //
MBh, 7, 163, 24.3 parākramaṃ tayor yodhā dadṛśustaṃ suvismitāḥ //
MBh, 7, 163, 37.3 vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam //
MBh, 7, 163, 38.2 nānayor antaraṃ draṣṭuṃ śakyam astreṇa kenacit //
MBh, 7, 163, 42.1 ityabruvanmahārāja dṛṣṭvā tau puruṣarṣabhau /
MBh, 7, 164, 3.2 nādṛśyata mahārāja pārṣatasya śaraiścitaḥ //
MBh, 7, 164, 15.2 yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt //
MBh, 7, 164, 18.1 dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam /
MBh, 7, 164, 32.2 necchāmyetad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat //
MBh, 7, 164, 63.1 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi /
MBh, 7, 164, 66.1 trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān /
MBh, 7, 164, 86.1 kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam /
MBh, 7, 164, 111.1 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam /
MBh, 7, 164, 117.2 dṛṣṭvāmanyata dehasya kālaparyāyam āgatam //
MBh, 7, 164, 135.1 tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ /
MBh, 7, 164, 144.1 tān hayānnihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ /
MBh, 7, 164, 153.2 paśyatastava putrasya karṇasya ca mahātmanaḥ /
MBh, 7, 164, 159.2 ajayyaṃ samare dṛṣṭvā sādhu sādhviti sātvatam /
MBh, 7, 165, 7.1 yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe /
MBh, 7, 165, 37.2 droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam //
MBh, 7, 165, 42.1 vayam eva tadādrākṣma pañca mānuṣayonayaḥ /
MBh, 7, 165, 53.3 evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ //
MBh, 7, 165, 55.1 te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ /
MBh, 7, 165, 56.2 aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa //
MBh, 7, 165, 74.1 amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam /
MBh, 7, 165, 75.2 hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ //
MBh, 7, 165, 80.2 ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam //
MBh, 7, 165, 89.1 dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam /
MBh, 7, 165, 95.2 bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam //
MBh, 7, 165, 108.1 tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ /
MBh, 7, 165, 118.1 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam /
MBh, 7, 165, 119.1 taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ /
MBh, 7, 166, 17.1 tasya kruddhasya rājendra vapur divyam adṛśyata /
MBh, 7, 166, 21.2 na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ //
MBh, 7, 166, 23.2 paśyatāṃ sarvasainyānāṃ tanme marmāṇi kṛntati //
MBh, 7, 166, 26.1 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam /
MBh, 7, 166, 39.2 āvṛtāḥ patribhistīkṣṇair draṣṭāro māmakair iha //
MBh, 7, 167, 5.2 kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat //
MBh, 7, 167, 6.2 tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham //
MBh, 7, 167, 8.1 kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe /
MBh, 7, 167, 9.2 prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ /
MBh, 7, 167, 36.2 āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ //
MBh, 7, 170, 11.1 teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām /
MBh, 7, 170, 20.2 dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ //
MBh, 7, 170, 25.1 dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam /
MBh, 7, 170, 51.2 adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu //
MBh, 7, 171, 1.2 bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ /
MBh, 7, 171, 8.1 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati /
MBh, 7, 171, 33.1 dṛṣṭvā pārthāṃśca saṃgrāme yuddhāya samavasthitān /
MBh, 7, 171, 45.1 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam /
MBh, 7, 172, 1.2 tat prabhagnaṃ balaṃ dṛṣṭvā kuntīputro dhanaṃjayaḥ /
MBh, 7, 172, 15.1 dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ /
MBh, 7, 172, 26.2 aśvavṛndānyadṛśyanta rathavṛndāni cābhibho /
MBh, 7, 172, 28.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave /
MBh, 7, 172, 30.2 tamasā saṃvṛte loke nādṛśyata mahāhave //
MBh, 7, 172, 31.1 naiva nastādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 172, 38.2 tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau //
MBh, 7, 172, 39.2 dṛṣṭvā pramuditān pārthāṃstvadīyā vyathitābhavan //
MBh, 7, 172, 40.1 vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ /
MBh, 7, 172, 43.2 āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha //
MBh, 7, 172, 44.1 taṃ drauṇir agrato dṛṣṭvā sthitaṃ kurukulodvaha /
MBh, 7, 172, 56.1 dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram /
MBh, 7, 172, 61.2 nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim //
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 7, 172, 62.2 sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa /
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 7, 172, 63.2 tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam //
MBh, 8, 1, 9.2 cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā //
MBh, 8, 1, 16.2 paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ //
MBh, 8, 2, 3.1 tān dṛṣṭvā vyathitākārān sainyāni tava bhārata /
MBh, 8, 2, 4.2 prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam //
MBh, 8, 2, 5.2 adṛśyanta mahārāja nakṣatrāṇi yathā divi //
MBh, 8, 2, 6.1 tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam /
MBh, 8, 2, 14.2 bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge //
MBh, 8, 2, 15.2 pāṇḍupāñcālasainyeṣu drakṣyathāpi mahātmanoḥ //
MBh, 8, 2, 16.2 śīlavantaḥ kṛtāstrāś ca drakṣyathādya parasparam //
MBh, 8, 2, 18.1 sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām /
MBh, 8, 3, 8.1 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa /
MBh, 8, 4, 24.1 samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ /
MBh, 8, 5, 32.1 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ /
MBh, 8, 5, 50.1 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha /
MBh, 8, 5, 68.1 yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ /
MBh, 8, 5, 79.1 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām /
MBh, 8, 5, 86.1 sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam /
MBh, 8, 5, 87.2 jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 88.2 prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ //
MBh, 8, 5, 89.2 vidrutān rathino dṛṣṭvā manye śocati putrakaḥ //
MBh, 8, 5, 90.2 hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 91.1 bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 8, 5, 94.2 karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata //
MBh, 8, 5, 99.2 vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya //
MBh, 8, 5, 106.2 avaśeṣaṃ na paśyāmi kakude mṛdite sati //
MBh, 8, 6, 3.2 dravac ca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat //
MBh, 8, 6, 26.2 tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan //
MBh, 8, 6, 30.2 draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ /
MBh, 8, 6, 36.1 tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā /
MBh, 8, 6, 38.2 śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ //
MBh, 8, 7, 11.1 dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam /
MBh, 8, 7, 33.1 dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge /
MBh, 8, 7, 34.1 tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 8, 7, 38.2 dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam //
MBh, 8, 7, 40.1 tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau /
MBh, 8, 8, 25.1 taṃ dṛṣṭvā dviradaṃ dūrāt kṣemadhūrtir dvipasthitaḥ /
MBh, 8, 8, 45.1 nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram /
MBh, 8, 9, 22.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ /
MBh, 8, 10, 15.1 rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa /
MBh, 8, 10, 23.1 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām /
MBh, 8, 11, 32.3 adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe //
MBh, 8, 11, 40.2 apovāha raṇād rājan sarvakṣatrasya paśyataḥ //
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 12, 37.1 ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā /
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 14, 24.1 ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ /
MBh, 8, 14, 24.2 vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kairapi //
MBh, 8, 14, 54.2 saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ //
MBh, 8, 14, 55.1 jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam /
MBh, 8, 15, 4.1 tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate /
MBh, 8, 15, 11.2 dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt //
MBh, 8, 15, 27.1 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ /
MBh, 8, 15, 29.2 ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan //
MBh, 8, 16, 6.1 etacchrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam /
MBh, 8, 17, 31.1 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ /
MBh, 8, 17, 49.2 cirasya bata dṛṣṭo 'haṃ daivataiḥ saumyacakṣuṣā //
MBh, 8, 17, 53.1 praharasva raṇe bāla paśyāmas tava pauruṣam /
MBh, 8, 17, 62.1 karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa /
MBh, 8, 17, 68.1 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata /
MBh, 8, 17, 79.1 śaraveśmapraviṣṭau tau dadṛśāte na kaiścana /
MBh, 8, 17, 99.2 dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān //
MBh, 8, 18, 8.1 dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ /
MBh, 8, 18, 18.1 sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam /
MBh, 8, 18, 25.2 sutasomasya tat karma dṛṣṭvāśraddheyam adbhutam /
MBh, 8, 18, 38.2 saubalaṃ samare dṛṣṭvā vicarantam abhītavat //
MBh, 8, 18, 39.2 drāvyamāṇāny adṛśyanta saubalena mahātmanā //
MBh, 8, 18, 43.1 gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 18, 47.1 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam /
MBh, 8, 18, 52.2 īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana //
MBh, 8, 18, 59.1 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa /
MBh, 8, 19, 6.2 agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ //
MBh, 8, 19, 28.2 śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare //
MBh, 8, 19, 43.1 taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ /
MBh, 8, 20, 6.2 duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram /
MBh, 8, 20, 24.1 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate /
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 22, 14.3 apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram //
MBh, 8, 22, 17.1 duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam /
MBh, 8, 22, 17.2 parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave //
MBh, 8, 22, 58.1 tato draṣṭāsi samare yat kariṣyāmi bhārata /
MBh, 8, 23, 13.2 ahany ahani madreśa drāvayan dṛśyate yudhi //
MBh, 8, 23, 15.1 sūryāruṇau yathā dṛṣṭvā tamo naśyati māriṣa /
MBh, 8, 24, 40.1 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim /
MBh, 8, 24, 59.3 teṣām iti ha manyāmo dṛṣṭatejobalā hi te //
MBh, 8, 24, 91.1 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī /
MBh, 8, 26, 30.3 drakṣyasy adyety avocad vai śalyaṃ karṇo nareśvara //
MBh, 8, 26, 31.1 dṛṣṭvā karṇaṃ maheṣvāsaṃ yuyutsuṃ samavasthitam /
MBh, 8, 26, 41.1 sa śalyam ābhāṣya jagāda vākyaṃ pārthasya karmāpratimaṃ ca dṛṣṭvā /
MBh, 8, 26, 42.2 dṛṣṭvā tu bhīṣmapramukhāñ śayānān na tv eva māṃ sthiratā saṃjahāti //
MBh, 8, 27, 1.3 ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata //
MBh, 8, 27, 18.2 prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam //
MBh, 8, 27, 19.2 ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam //
MBh, 8, 27, 45.2 manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati //
MBh, 8, 27, 46.2 apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam //
MBh, 8, 27, 47.1 vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi /
MBh, 8, 27, 49.2 nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi //
MBh, 8, 27, 64.2 maṇī sūtra iva protau draṣṭāsi nihatau mayā //
MBh, 8, 27, 84.2 kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate /
MBh, 8, 27, 104.1 śrotāras tv idam adyeha draṣṭāro vā kudeśaja /
MBh, 8, 28, 15.1 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan /
MBh, 8, 28, 26.2 kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam //
MBh, 8, 28, 34.2 dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ //
MBh, 8, 28, 40.2 dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam /
MBh, 8, 28, 44.1 taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam /
MBh, 8, 28, 58.1 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā /
MBh, 8, 28, 58.2 paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 28, 64.1 idānīm eva draṣṭāsi pradhane syandane sthitau /
MBh, 8, 29, 5.2 guror bhayāc cāpi na celivān ahaṃ tac cāvabuddho dadṛśe sa vipraḥ //
MBh, 8, 30, 21.2 gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ //
MBh, 8, 30, 50.2 dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ //
MBh, 8, 30, 65.2 dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ //
MBh, 8, 31, 28.1 tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ /
MBh, 8, 31, 37.1 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam /
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 8, 31, 53.1 adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim /
MBh, 8, 31, 54.2 vāsudevārjunau karṇa draṣṭāsy ekarathasthitau //
MBh, 8, 31, 57.2 eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate /
MBh, 8, 31, 66.1 dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva /
MBh, 8, 32, 25.2 dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān /
MBh, 8, 32, 49.2 paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat //
MBh, 8, 32, 66.1 duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam /
MBh, 8, 32, 75.1 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān /
MBh, 8, 32, 75.2 vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham //
MBh, 8, 33, 42.1 tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham /
MBh, 8, 33, 44.2 śrutakīrter mahārāja dṛṣṭavān karṇavikramam //
MBh, 8, 33, 45.1 kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 33, 57.1 tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā /
MBh, 8, 34, 1.2 tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam /
MBh, 8, 34, 3.1 karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān /
MBh, 8, 34, 5.1 dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ /
MBh, 8, 34, 11.1 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 13.1 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadācana /
MBh, 8, 34, 41.1 tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam /
MBh, 8, 35, 3.1 parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge /
MBh, 8, 35, 12.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho /
MBh, 8, 35, 18.2 bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam //
MBh, 8, 35, 19.1 putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ /
MBh, 8, 35, 22.1 dṛṣṭvā mama mahārāja tau sametau mahārathau /
MBh, 8, 35, 40.1 tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ /
MBh, 8, 35, 48.2 saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ //
MBh, 8, 35, 50.1 te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe /
MBh, 8, 35, 51.2 yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam //
MBh, 8, 35, 58.1 tān dṛṣṭvā samare śūrāṃs tarjayānān parasparam /
MBh, 8, 35, 59.1 teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām /
MBh, 8, 36, 22.2 dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān //
MBh, 8, 36, 23.1 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata /
MBh, 8, 36, 35.3 dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā //
MBh, 8, 37, 15.2 nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam /
MBh, 8, 37, 26.2 te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa //
MBh, 8, 37, 34.1 paśyatāṃ tatra vīrāṇām ahanyata mahad balam /
MBh, 8, 38, 2.1 sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām /
MBh, 8, 38, 12.1 kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam /
MBh, 8, 38, 23.1 dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam /
MBh, 8, 38, 35.1 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate /
MBh, 8, 38, 39.1 dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām /
MBh, 8, 39, 1.2 drauṇir yudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam /
MBh, 8, 39, 7.2 na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam //
MBh, 8, 39, 8.1 lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 39, 26.1 āgacchamānāṃs tān dṛṣṭvā raudrarūpān paraṃtapaḥ /
MBh, 8, 39, 29.1 dṛṣṭvā te ca mahārāja droṇaputraparākramam /
MBh, 8, 40, 2.2 karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ //
MBh, 8, 40, 15.1 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata /
MBh, 8, 40, 15.2 sāyakāś caiva dṛśyante niścarantaḥ samantataḥ //
MBh, 8, 40, 18.2 yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam //
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 40, 36.2 dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 8, 40, 38.2 apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ //
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 8, 40, 63.1 mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam /
MBh, 8, 40, 81.3 dṛśyate rājasainyasya madhye vicarato muhuḥ //
MBh, 8, 40, 92.1 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata /
MBh, 8, 40, 106.1 sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam /
MBh, 8, 40, 114.2 carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ //
MBh, 8, 40, 116.1 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ /
MBh, 8, 40, 123.2 atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge /
MBh, 8, 40, 128.3 paśyatas tava putrasya tasya vīrasya bhārata //
MBh, 8, 42, 14.1 dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate /
MBh, 8, 42, 17.2 tad dṛṣṭvā samare karma karṇaśaineyayor nṛpa //
MBh, 8, 42, 21.2 tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā /
MBh, 8, 42, 22.1 drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam /
MBh, 8, 42, 22.3 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param //
MBh, 8, 42, 30.2 dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ //
MBh, 8, 42, 31.2 śaraiḥ saṃchādayāmāsa sūtaputrasya paśyataḥ //
MBh, 8, 42, 44.1 dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇadhanaṃjayau /
MBh, 8, 42, 45.1 vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara /
MBh, 8, 42, 54.2 mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam //
MBh, 8, 42, 55.2 siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam //
MBh, 8, 43, 23.1 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ /
MBh, 8, 43, 23.2 paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ //
MBh, 8, 43, 34.1 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam /
MBh, 8, 43, 42.1 asau nivṛtto rādheyo dṛśyate vānaradhvaja /
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 43, 76.2 bhīmasenena tat karma kṛtaṃ dṛṣṭvā suduṣkaram /
MBh, 8, 44, 3.2 dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān /
MBh, 8, 44, 4.1 tāvakaṃ ca balaṃ dṛṣṭvā bhīmasenāt parāṅmukham /
MBh, 8, 44, 32.1 tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ /
MBh, 8, 44, 38.1 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ /
MBh, 8, 44, 53.2 yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate //
MBh, 8, 45, 4.1 avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 45, 11.1 tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ /
MBh, 8, 45, 23.1 paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām /
MBh, 8, 45, 27.2 dhārtarāṣṭrabalaṃ dṛṣṭvā dravamāṇaṃ samantataḥ //
MBh, 8, 45, 43.1 vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa /
MBh, 8, 45, 45.2 bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam //
MBh, 8, 45, 48.2 na ca paśyāmi samare karṇasya prapalāyitam //
MBh, 8, 45, 50.1 tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram /
MBh, 8, 45, 52.1 tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam /
MBh, 8, 45, 65.2 draṣṭuṃ kuruśreṣṭham abhiprayātuṃ provāca vṛṣṇipravaraṃ tadānīm //
MBh, 8, 45, 66.2 ajātaśatruṃ rājānaṃ draṣṭum icchāmi keśava //
MBh, 8, 45, 71.1 tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha /
MBh, 8, 46, 1.2 mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau /
MBh, 8, 46, 11.2 hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ //
MBh, 8, 46, 12.2 paśyatāṃ draupadeyānāṃ pāñcālānāṃ ca sarvaśaḥ //
MBh, 8, 46, 19.2 paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat //
MBh, 8, 46, 20.2 tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam //
MBh, 8, 47, 3.1 dṛṣṭvā rathaṃ meghanibhaṃ mamemam ambaṣṭhasenā maraṇe vyatiṣṭhat /
MBh, 8, 47, 7.2 mayābhibhūtaḥ sainikānāṃ prabarhān asāv apaśyan rudhireṇa pradigdhān //
MBh, 8, 47, 9.1 tān sūdayitvāham apāsya karṇaṃ draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ /
MBh, 8, 47, 12.2 yotsye bhṛśaṃ bhārata sūtaputram asmin saṃgrāme yadi vai dṛśyate 'dya //
MBh, 8, 49, 3.1 neha paśyāmi yoddhavyaṃ tava kiṃcid dhanaṃjaya /
MBh, 8, 49, 4.1 apayāto 'si kaunteya rājā draṣṭavya ity api /
MBh, 8, 49, 4.2 sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ //
MBh, 8, 49, 5.1 taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 8, 49, 37.1 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā /
MBh, 8, 49, 53.3 adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ //
MBh, 8, 50, 11.1 pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 15.1 karṇena me mahābāho sarvasainyasya paśyataḥ /
MBh, 8, 50, 16.1 so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna /
MBh, 8, 50, 42.1 taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata /
MBh, 8, 50, 48.2 dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā //
MBh, 8, 50, 50.1 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ /
MBh, 8, 50, 55.2 ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā //
MBh, 8, 51, 21.1 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam /
MBh, 8, 51, 33.3 na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ //
MBh, 8, 51, 90.1 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā /
MBh, 8, 52, 5.1 paśyāmi dravatīṃ senāṃ pāñcālānāṃ janārdana /
MBh, 8, 52, 5.2 paśyāmi karṇaṃ samare vicarantam abhītavat //
MBh, 8, 52, 6.1 bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ /
MBh, 8, 52, 12.1 adya dṛṣṭvā mayā karṇaṃ śarair viśakalīkṛtam /
MBh, 8, 52, 22.1 adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 54, 25.2 sarve kāmāḥ pāṇḍava te samṛddhāḥ kapidhvajo dṛśyate hastisainye /
MBh, 8, 55, 11.1 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ /
MBh, 8, 55, 28.1 tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam /
MBh, 8, 55, 29.2 dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt //
MBh, 8, 55, 44.1 evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge /
MBh, 8, 55, 66.2 apovāha rathenājau bhīmasenasya paśyataḥ //
MBh, 8, 55, 69.1 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata /
MBh, 8, 55, 70.1 tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 8, 56, 5.1 tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā /
MBh, 8, 56, 7.3 jaghāna somakān sarvān bhīmasenasya paśyataḥ /
MBh, 8, 56, 8.1 drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā /
MBh, 8, 56, 25.1 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata /
MBh, 8, 56, 30.2 prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam //
MBh, 8, 56, 45.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm /
MBh, 8, 57, 1.3 sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe //
MBh, 8, 57, 3.1 eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate /
MBh, 8, 57, 13.2 madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ //
MBh, 8, 57, 19.1 virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam /
MBh, 8, 57, 23.1 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam /
MBh, 8, 57, 24.1 na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ /
MBh, 8, 57, 48.3 bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāv ekarathe sametau //
MBh, 8, 58, 3.2 adṛśyanta tathānye ca nighnantas tava vāhinīm //
MBh, 8, 59, 17.2 gandharvanagarākārā dṛśyante sma sahasraśaḥ //
MBh, 8, 59, 18.2 tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ //
MBh, 8, 59, 19.1 tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata /
MBh, 8, 59, 20.2 dṛṣṭvā parivṛtaṃ rājan bhīmasenaḥ kirīṭinam //
MBh, 8, 59, 22.2 dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati //
MBh, 8, 59, 29.2 dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ //
MBh, 8, 59, 33.1 tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ /
MBh, 8, 59, 42.1 saṃbhagnaṃ hi balaṃ dṛṣṭvā balāt pārthena tāvakam /
MBh, 8, 61, 8.2 ye bhīmasenaṃ dadṛśus tadānīṃ bhayena te 'pi vyathitā nipetuḥ //
MBh, 8, 61, 9.2 bhayāc ca saṃcukruśur uccakais te nimīlitākṣā dadṛśuś ca tan na //
MBh, 8, 61, 10.1 ye tatra bhīmaṃ dadṛśuḥ samantād dauḥśāsanaṃ tadrudhiraṃ pibantam /
MBh, 8, 62, 6.2 paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam //
MBh, 8, 62, 7.2 dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva //
MBh, 8, 63, 1.2 vṛṣasenaṃ hataṃ dṛṣṭvā śokāmarṣasamanvitaḥ /
MBh, 8, 63, 3.2 sametau dadṛśus tatra dvāv ivārkau samāgatau //
MBh, 8, 63, 5.1 tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa /
MBh, 8, 63, 7.1 dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata /
MBh, 8, 63, 8.1 tau rathau samprasaktau ca dṛṣṭvā bhārata pārthivāḥ /
MBh, 8, 63, 13.1 tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau /
MBh, 8, 63, 22.1 tau tu dṛṣṭvā mahārāja rājamānau mahārathau /
MBh, 8, 63, 47.1 dṛṣṭvā prajāpatiṃ devāḥ svayaṃbhuvam upāgaman /
MBh, 8, 63, 80.1 draṣṭāsy adya śaraiḥ karṇaṃ raṇe kṛttam anekadhā /
MBh, 8, 63, 81.1 adya draṣṭāsi govinda karṇam unmathitaṃ mayā /
MBh, 8, 64, 2.2 sarve 'ntarikṣe dadṛśur manuṣyāḥ khasthāṃś ca tān vismayanīyarūpān //
MBh, 8, 64, 24.2 idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yad ekena kirīṭamālinā /
MBh, 8, 65, 16.1 athābravīd vāsudevo 'pi pārthaṃ dṛṣṭvā ratheṣūn pratihanyamānān /
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 66, 1.3 vidyutprakāśaṃ dadṛśuḥ samantād dhanaṃjayāstraṃ samudīryamāṇam //
MBh, 8, 66, 10.1 saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ /
MBh, 8, 66, 48.2 aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat //
MBh, 8, 66, 57.1 tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam /
MBh, 8, 66, 61.1 madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama /
MBh, 8, 67, 27.2 tad adbhutaṃ sarvamanuṣyayodhāḥ paśyanti rājan nihate sma karṇe //
MBh, 8, 67, 29.1 dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ hataṃ rathāt sāyakenāvabhinnam /
MBh, 8, 67, 35.3 dṛṣṭvā śayānaṃ bhuvi madrarājaś chinnadhvajenāpayayau rathena //
MBh, 8, 68, 1.2 śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ /
MBh, 8, 68, 2.1 nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram /
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 8, 69, 9.2 pārtham ādāya govindo dadarśa ca yudhiṣṭhiram //
MBh, 8, 69, 28.1 āgato bahuvṛttāntaṃ draṣṭum āyodhanaṃ tadā /
MBh, 8, 69, 29.1 sa dadarśa raṇe karṇaṃ śayānaṃ puruṣarṣabham /
MBh, 8, 69, 30.1 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ /
MBh, 8, 69, 32.1 hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam /
MBh, 9, 1, 2.1 udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ /
MBh, 9, 1, 18.1 dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam /
MBh, 9, 1, 21.2 dadarśa nṛpatiśreṣṭhaṃ prajñācakṣuṣam īśvaram //
MBh, 9, 1, 22.1 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam /
MBh, 9, 1, 44.1 taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya kecana /
MBh, 9, 1, 46.1 saṃjayo 'pyarudat tatra dṛṣṭvā rājānam āturam /
MBh, 9, 1, 50.2 suhṛdaśca tataḥ sarve dṛṣṭvā rājānam āturam //
MBh, 9, 2, 53.1 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā /
MBh, 9, 2, 53.2 evam eva hato droṇaḥ sarveṣām eva paśyatām //
MBh, 9, 2, 54.2 sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā //
MBh, 9, 3, 3.2 bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam //
MBh, 9, 3, 6.1 raṇe vinihatānnāgān dṛṣṭvā pattīṃśca māriṣa /
MBh, 9, 3, 21.2 dṛśyate dikṣu sarvāsu vidyud abhraghaneṣviva //
MBh, 9, 4, 10.2 purā yacchrutam evāsīd adya paśyāmi tat prabho //
MBh, 9, 4, 16.2 parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ //
MBh, 9, 4, 36.1 paśyanti nūnaṃ pitaraḥ pūjitāñ śakrasaṃsadi /
MBh, 9, 6, 5.3 vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate //
MBh, 9, 6, 16.1 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 7, 5.2 saṃnaddhānyeva dadṛśur mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 8, 24.2 dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ //
MBh, 9, 8, 25.1 mātaṅgāścāpyadṛśyanta śaratomarapīḍitāḥ /
MBh, 9, 9, 1.2 tat prabhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān /
MBh, 9, 9, 7.1 madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam /
MBh, 9, 9, 10.2 nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā //
MBh, 9, 9, 18.2 āruroha mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 9, 9, 20.1 citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ /
MBh, 9, 9, 21.1 viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau /
MBh, 9, 9, 40.1 bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ /
MBh, 9, 9, 41.1 nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ /
MBh, 9, 9, 47.2 paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat //
MBh, 9, 9, 49.1 karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam /
MBh, 9, 10, 10.1 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām /
MBh, 9, 10, 13.2 ardayāmāsa tāṃ senāṃ dharmarājasya paśyataḥ //
MBh, 9, 10, 21.2 patitāḥ pātyamānāśca dṛśyante śalyasāyakaiḥ //
MBh, 9, 10, 31.1 tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ /
MBh, 9, 10, 55.1 kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ /
MBh, 9, 10, 56.2 tad dṛṣṭvā karma saṃgrāme ghoram akliṣṭakarmaṇaḥ //
MBh, 9, 11, 32.1 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 11, 50.2 yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ //
MBh, 9, 11, 58.1 dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam /
MBh, 9, 12, 2.1 tam ekaṃ bahubhir dṛṣṭvā pīḍyamānaṃ mahārathaiḥ /
MBh, 9, 12, 28.1 tato duryodhano rājā dṛṣṭvā śalyasya vikramam /
MBh, 9, 12, 39.2 saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva //
MBh, 9, 12, 42.2 loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam /
MBh, 9, 13, 8.1 naitādṛśaṃ dṛṣṭapūrvaṃ rājannaiva ca naḥ śrutam /
MBh, 9, 13, 19.2 vidhūmo dṛśyate rājaṃstathā pārtho mahārathaḥ //
MBh, 9, 13, 20.1 drauṇistu samare dṛṣṭvā pāṇḍavasya parākramam /
MBh, 9, 13, 30.1 sa chinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ /
MBh, 9, 13, 34.2 avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ //
MBh, 9, 13, 44.1 tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam /
MBh, 9, 14, 28.2 pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān /
MBh, 9, 15, 3.2 nivāryamāṇā bhīmena paśyatoḥ kṛṣṇapārthayoḥ //
MBh, 9, 15, 12.1 tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām /
MBh, 9, 15, 34.2 na cāsya vivaraṃ kaścid dadarśa carato raṇe //
MBh, 9, 15, 53.1 tasya taccaritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ /
MBh, 9, 15, 58.1 dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃstayor jayam /
MBh, 9, 16, 35.2 dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ samabhyadhāvat tam ariṃ balena //
MBh, 9, 16, 63.1 sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt /
MBh, 9, 16, 64.2 rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata //
MBh, 9, 16, 66.1 śalyānujaṃ hataṃ dṛṣṭvā tāvakāstyaktajīvitāḥ /
MBh, 9, 16, 79.1 tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt /
MBh, 9, 16, 80.1 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 17, 12.2 bhrātaro vāsya te śūrā dṛśyante neha kecana //
MBh, 9, 17, 27.1 pāṇḍavāstu raṇe dṛṣṭvā madrarājapadānugān /
MBh, 9, 17, 32.2 adṛśyanta mahārāja yodhāstatra raṇājire //
MBh, 9, 17, 33.3 tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ //
MBh, 9, 17, 35.2 asmān āpatataścāpi dṛṣṭvā pārthā mahārathāḥ //
MBh, 9, 17, 38.2 madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam /
MBh, 9, 18, 10.2 dhāvantaścāpyadṛśyanta śvasamānāḥ śarāturāḥ //
MBh, 9, 18, 11.1 tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān /
MBh, 9, 18, 13.1 dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam /
MBh, 9, 18, 53.1 te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān /
MBh, 9, 19, 5.2 nāsyāntaraṃ dadṛśuḥ sve pare vā yathā purā vajradharasya daityāḥ //
MBh, 9, 19, 6.1 te pāṇḍavāḥ somakāḥ sṛñjayāśca tam eva nāgaṃ dadṛśuḥ samantāt /
MBh, 9, 19, 9.1 dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ sarve tvadīyā yudhi yodhamukhyāḥ /
MBh, 9, 19, 12.1 tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ /
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 19, 18.1 pāñcālarājasya sutaṃ sa dṛṣṭvā tadārditaṃ nāgavareṇa tena /
MBh, 9, 20, 2.1 tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ /
MBh, 9, 20, 3.1 saṃnivṛttāstu te śūrā dṛṣṭvā sātvatam āhave /
MBh, 9, 21, 14.2 na cacāla mahārāja sarvasainyasya paśyataḥ //
MBh, 9, 21, 15.2 ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ //
MBh, 9, 21, 30.2 rājānaṃ yodhayāmāsa paśyatāṃ sarvadhanvinām //
MBh, 9, 21, 39.1 teṣāṃ śastrasamudbhūtaṃ rajastīvram adṛśyata /
MBh, 9, 22, 15.2 na ca nastādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam //
MBh, 9, 22, 27.2 duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham //
MBh, 9, 22, 47.2 avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ //
MBh, 9, 22, 48.2 tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān /
MBh, 9, 22, 75.2 āsīd balakṣayo ghorastava putrasya paśyataḥ //
MBh, 9, 23, 5.2 tatra gaccha drutaṃ rājaṃstato drakṣyasi kauravam //
MBh, 9, 23, 7.1 tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam /
MBh, 9, 23, 14.1 tān samīpagatān dṛṣṭvā javenodyatakārmukān /
MBh, 9, 23, 29.1 dṛṣṭvā ca nihatāñ śūrān pṛthaṅ māṇḍalikānnṛpān /
MBh, 9, 23, 30.1 akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān /
MBh, 9, 23, 36.2 tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate /
MBh, 9, 23, 46.1 evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā /
MBh, 9, 23, 48.2 hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ //
MBh, 9, 23, 52.2 dikṣu sarvāsvadṛśyanta dāśārheṇa pracoditāḥ //
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 24, 3.2 sampradudrāva saṃgrāmāt tava putrasya paśyataḥ //
MBh, 9, 24, 8.2 niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ //
MBh, 9, 24, 22.1 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ /
MBh, 9, 24, 28.1 bhīmasenastu tān dṛṣṭvā nāgānmattagajopamaḥ /
MBh, 9, 24, 29.1 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham /
MBh, 9, 24, 35.1 dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān /
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 39.1 duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati /
MBh, 9, 24, 45.1 dṛṣṭvā tu tān āpatataḥ samprahṛṣṭānmahārathān /
MBh, 9, 24, 46.1 parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān /
MBh, 9, 25, 2.1 carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam /
MBh, 9, 25, 16.3 sa papāta hato vāhāt paśyatāṃ sarvadhanvinām //
MBh, 9, 25, 17.1 dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge /
MBh, 9, 26, 2.1 tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam /
MBh, 9, 26, 9.1 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
MBh, 9, 26, 12.1 nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ /
MBh, 9, 27, 16.1 sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān /
MBh, 9, 27, 19.1 prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt /
MBh, 9, 27, 23.1 tāṃstadāpatato dṛṣṭvā saubalasya padānugān /
MBh, 9, 27, 31.1 putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
MBh, 9, 27, 36.1 asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām /
MBh, 9, 27, 40.1 śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam /
MBh, 9, 27, 42.1 tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān /
MBh, 9, 28, 6.1 tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam /
MBh, 9, 28, 15.2 eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ //
MBh, 9, 28, 16.1 tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm /
MBh, 9, 28, 20.2 balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ //
MBh, 9, 28, 27.1 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā /
MBh, 9, 28, 28.2 duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam //
MBh, 9, 28, 35.1 dhṛṣṭadyumnastu māṃ dṛṣṭvā hasan sātyakim abravīt /
MBh, 9, 28, 41.2 upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam //
MBh, 9, 28, 42.1 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave /
MBh, 9, 28, 48.2 dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ //
MBh, 9, 28, 60.2 prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe //
MBh, 9, 28, 71.2 dadṛśustā mahārāja janā yāntīḥ puraṃ prati //
MBh, 9, 29, 4.2 vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ /
MBh, 9, 29, 14.2 diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt /
MBh, 9, 29, 40.1 ājagmuḥ śibiraṃ hṛṣṭā dṛṣṭvā duryodhanaṃ nṛpam /
MBh, 9, 29, 40.2 vāryamāṇāḥ praviṣṭāśca bhīmasenasya paśyataḥ //
MBh, 9, 29, 48.1 jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaścetyasakṛd raṇe /
MBh, 9, 30, 2.2 stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam /
MBh, 9, 30, 5.2 tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava //
MBh, 9, 30, 23.2 imānnipatitān dṛṣṭvā putrān bhrātṝn pitṝṃstathā //
MBh, 9, 30, 26.1 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana /
MBh, 9, 31, 38.1 gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 9, 31, 40.2 dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa //
MBh, 9, 32, 11.1 na hi paśyāmi taṃ loke gadāhastaṃ narottamam /
MBh, 9, 32, 16.2 vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate //
MBh, 9, 32, 36.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 32, 47.1 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam /
MBh, 9, 33, 3.1 taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ /
MBh, 9, 33, 4.1 abravīcca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam /
MBh, 9, 34, 4.2 kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hyasi sattama //
MBh, 9, 34, 24.2 tatra tatra tu tasyaiva sarvaṃ kᄆptam adṛśyata //
MBh, 9, 35, 20.1 tayościntā samabhavad dṛṣṭvā paśugaṇaṃ mahat /
MBh, 9, 35, 25.1 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ /
MBh, 9, 35, 31.2 dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā //
MBh, 9, 35, 40.2 dadṛśustaṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu //
MBh, 9, 35, 41.1 dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam /
MBh, 9, 35, 51.2 tathābhūtāvadṛśyetāṃ vacanāt satyavādinaḥ //
MBh, 9, 35, 53.1 udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ /
MBh, 9, 36, 6.1 tatrādṛśyanta gandharvāstathaivāpsarasāṃ gaṇāḥ /
MBh, 9, 36, 10.1 chāyāśca vipulā dṛṣṭvā devagandharvarakṣasām /
MBh, 9, 36, 27.1 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ /
MBh, 9, 36, 36.1 nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī /
MBh, 9, 36, 48.2 te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ //
MBh, 9, 36, 55.1 tatra kuñjān bahūn dṛṣṭvā saṃnivṛttāṃ ca tāṃ nadīm /
MBh, 9, 37, 11.3 na dṛśyate saricchreṣṭhā yasmād iha sarasvatī //
MBh, 9, 37, 13.1 tāṃ dṛṣṭvā munayastuṣṭā vegayuktāṃ sarasvatīm /
MBh, 9, 37, 30.1 dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata /
MBh, 9, 37, 34.3 sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān //
MBh, 9, 37, 37.1 tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha /
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 37, 39.3 yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho //
MBh, 9, 37, 42.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 9, 37, 45.2 tvayi sarve sma dṛśyante surā brahmādayo 'nagha //
MBh, 9, 39, 19.2 dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam //
MBh, 9, 39, 22.1 tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitrastu gādhijaḥ /
MBh, 9, 40, 8.1 yadṛcchayā mṛtā dṛṣṭvā gāstadā nṛpasattama /
MBh, 9, 40, 15.1 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ /
MBh, 9, 40, 22.2 dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tacca vyamocayat //
MBh, 9, 40, 34.2 vismitā mānuṣāścāsan dṛṣṭvā tāṃ yajñasaṃpadam //
MBh, 9, 41, 10.2 dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha /
MBh, 9, 41, 18.1 tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim /
MBh, 9, 41, 22.1 tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintāsamanvitām /
MBh, 9, 41, 33.1 tam ānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ /
MBh, 9, 41, 35.1 tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam /
MBh, 9, 41, 38.2 sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ //
MBh, 9, 42, 6.2 dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam /
MBh, 9, 42, 7.1 tān dṛṣṭvā rākṣasān rājanmunayaḥ saṃśitavratāḥ /
MBh, 9, 42, 10.2 duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ //
MBh, 9, 42, 14.1 dṛṣṭvā toyaṃ sarasvatyā munibhistaistathā kṛtam /
MBh, 9, 43, 10.2 dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ //
MBh, 9, 43, 23.1 sa dadarśa mahāvīryaṃ devadevam umāpatim /
MBh, 9, 43, 31.1 śakrastathābhyayād draṣṭuṃ kumāravaram acyutam /
MBh, 9, 43, 41.2 tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam //
MBh, 9, 44, 107.1 abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ /
MBh, 9, 46, 9.2 apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā //
MBh, 9, 46, 12.3 naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ //
MBh, 9, 46, 18.2 dadṛśur jvalanaṃ tatra vasamānaṃ yathāvidhi //
MBh, 9, 46, 24.1 dadṛśe tatra tat sthānaṃ kaubere kānanottame /
MBh, 9, 47, 7.1 sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam /
MBh, 9, 47, 7.2 ācārair munibhir dṛṣṭaiḥ pūjayāmāsa bhārata //
MBh, 9, 47, 21.2 akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat //
MBh, 9, 47, 24.1 atha tat karma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ /
MBh, 9, 47, 32.1 arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām /
MBh, 9, 47, 46.1 ṛṣayo vismayaṃ jagmustāṃ dṛṣṭvā cāpyarundhatīm /
MBh, 9, 47, 57.3 dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām //
MBh, 9, 49, 8.2 jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ //
MBh, 9, 49, 10.1 sa dṛṣṭvā bhikṣurūpeṇa prāptaṃ tatra mahāmunim /
MBh, 9, 49, 11.2 ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ //
MBh, 9, 49, 12.2 cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim //
MBh, 9, 49, 21.1 taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam /
MBh, 9, 49, 21.2 praviṣṭam āśramaṃ cāpi pūrvam eva dadarśa saḥ //
MBh, 9, 49, 22.2 dṛṣṭaḥ prabhāvaṃ tapaso jaigīṣavyasya yogajam //
MBh, 9, 49, 23.2 mayā dṛṣṭaḥ samudre ca āśrame ca kathaṃ tvayam //
MBh, 9, 49, 30.2 tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām /
MBh, 9, 49, 45.1 jaigīṣavyaṃ na paśyāmi taṃ śaṃsata mahaujasam /
MBh, 9, 49, 51.2 dṛṣṭvā prabhāvaṃ tapaso jaigīṣavyasya yogajam //
MBh, 9, 49, 54.1 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ /
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 9, 49, 55.2 tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati //
MBh, 9, 50, 9.1 tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ /
MBh, 9, 50, 10.1 kukṣau cāpyadadhad dṛṣṭvā tad retaḥ puruṣarṣabha /
MBh, 9, 50, 12.1 ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam /
MBh, 9, 50, 13.1 dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām /
MBh, 9, 50, 36.1 digbhyastān pradrutān dṛṣṭvā muniḥ sārasvatastadā /
MBh, 9, 51, 4.1 tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 11.1 moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt /
MBh, 9, 51, 18.1 tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā /
MBh, 9, 53, 1.2 kurukṣetraṃ tato dṛṣṭvā dattvā dāyāṃśca sātvataḥ /
MBh, 9, 53, 3.1 taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam /
MBh, 9, 53, 9.1 abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ /
MBh, 9, 53, 10.2 puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ //
MBh, 9, 54, 2.1 rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite /
MBh, 9, 54, 4.1 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata /
MBh, 9, 54, 9.3 vātikāśca narā ye 'tra dṛṣṭvā te harṣam āgatāḥ //
MBh, 9, 54, 32.2 dadṛśāte kuruśreṣṭhau kālasūryāvivoditau //
MBh, 9, 54, 34.2 dadṛśustau mahātmānau saśṛṅgāviva parvatau //
MBh, 9, 54, 40.2 virājamānaṃ dadṛśe divīvādityamaṇḍalam //
MBh, 9, 55, 15.1 evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ /
MBh, 9, 55, 27.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 55, 30.3 tat sarvaṃ yātayāmyadya diṣṭyā dṛṣṭo 'si durmate //
MBh, 9, 56, 1.2 tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam /
MBh, 9, 56, 3.4 dadṛśāte mahātmānau puṣpitāviva kiṃśukau //
MBh, 9, 56, 7.1 tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau /
MBh, 9, 56, 9.1 pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau /
MBh, 9, 56, 11.2 dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām //
MBh, 9, 56, 24.2 dadṛśuste mahārāja bhīmasenasya tāṃ gadām //
MBh, 9, 56, 25.1 āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ /
MBh, 9, 56, 29.1 ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ /
MBh, 9, 56, 30.1 gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ /
MBh, 9, 56, 34.1 dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ /
MBh, 9, 57, 1.2 samudīrṇaṃ tato dṛṣṭvā saṃgrāmaṃ kurumukhyayoḥ /
MBh, 9, 57, 31.2 dadṛśāte himavati puṣpitāviva kiṃśukau //
MBh, 9, 57, 34.1 avakṣepaṃ tu taṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 9, 57, 57.1 dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 9, 58, 1.2 taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam /
MBh, 9, 58, 2.2 dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ //
MBh, 9, 58, 13.2 dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ //
MBh, 9, 58, 18.1 dṛṣṭvā duryodhanaṃ rājā kuntīputrastathāgatam /
MBh, 9, 59, 1.2 adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ /
MBh, 9, 59, 3.2 śirasyabhihataṃ dṛṣṭvā bhīmasenena te sutam /
MBh, 9, 59, 5.2 naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ //
MBh, 9, 59, 15.3 ato doṣaṃ na paśyāmi mā krudhastvaṃ pralambahan //
MBh, 9, 60, 1.2 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 9, 60, 2.2 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 9, 60, 32.2 pātyamānastvayā dṛṣṭo na cainaṃ tvam avārayaḥ //
MBh, 9, 60, 53.1 atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ /
MBh, 9, 60, 53.2 duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman //
MBh, 9, 60, 55.1 tāṃstu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 9, 60, 64.2 hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ //
MBh, 9, 61, 15.1 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho /
MBh, 9, 62, 8.1 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 9, 62, 9.1 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata /
MBh, 9, 64, 11.1 te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam /
MBh, 9, 64, 16.1 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham /
MBh, 9, 64, 21.2 bhavato vyasanaṃ dṛṣṭvā śakravispardhino bhṛśam //
MBh, 9, 64, 28.1 diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt /
MBh, 9, 64, 34.1 tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam /
MBh, 9, 64, 38.1 adyāhaṃ sarvapāñcālān vāsudevasya paśyataḥ /
MBh, 10, 1, 21.2 śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśustataḥ //
MBh, 10, 1, 22.2 dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim //
MBh, 10, 1, 43.1 tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi /
MBh, 10, 2, 4.2 pravṛttāścaiva dṛśyante nivṛttāścaiva sarvaśaḥ //
MBh, 10, 2, 9.2 viceṣṭantaśca dṛśyante nivṛttāśca tathaiva hi //
MBh, 10, 2, 11.2 aphalaṃ dṛśyate loke samyag apyupapāditam //
MBh, 10, 2, 13.1 prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi /
MBh, 10, 2, 13.2 akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam //
MBh, 10, 2, 15.2 dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ //
MBh, 10, 3, 23.2 pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi //
MBh, 10, 4, 31.2 na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet /
MBh, 10, 5, 21.2 paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ //
MBh, 10, 6, 18.1 tad adbhutatamaṃ dṛṣṭvā droṇaputro nirāyudhaḥ /
MBh, 10, 6, 20.1 śāstradṛṣṭān avadhyān yaḥ samatītya jighāṃsati /
MBh, 10, 6, 23.1 so 'ham utkramya panthānaṃ śāstradṛṣṭaṃ sanātanam /
MBh, 10, 6, 30.2 tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate //
MBh, 10, 7, 59.1 tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam /
MBh, 10, 8, 6.1 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau /
MBh, 10, 8, 23.1 te dṛṣṭvā varṣmavantaṃ tam atimānuṣavikramam /
MBh, 10, 8, 27.1 rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ /
MBh, 10, 8, 42.2 nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ //
MBh, 10, 8, 43.1 tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ /
MBh, 10, 8, 47.1 bhāradvājastu tān dṛṣṭvā śaravarṣāṇi varṣataḥ /
MBh, 10, 8, 62.2 cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ //
MBh, 10, 8, 62.2 cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ //
MBh, 10, 8, 65.1 dadṛśuḥ kālarātriṃ te smayamānām avasthitām /
MBh, 10, 8, 66.2 dadṛśur yodhamukhyāste ghnantaṃ drauṇiṃ ca nityadā //
MBh, 10, 8, 127.1 tatrādṛśyanta rakṣāṃsi piśācāśca pṛthagvidhāḥ /
MBh, 10, 8, 130.2 vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām //
MBh, 10, 9, 20.1 kathaṃ vivaram adrākṣīd bhīmasenastavānagha /
MBh, 10, 10, 29.1 sa tat praviśyāśivam ugrarūpaṃ dadarśa putrān suhṛdaḥ sakhīṃśca /
MBh, 10, 10, 30.1 sa tāṃstu dṛṣṭvā bhṛśam ārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 10, 11, 1.2 sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃstathā /
MBh, 10, 11, 8.1 tatastāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ /
MBh, 10, 11, 17.1 dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām /
MBh, 10, 13, 3.2 ucchriteva rathe māyā dhvajayaṣṭir adṛśyata //
MBh, 10, 13, 4.2 tasya satyavataḥ ketur bhujagārir adṛśyata //
MBh, 10, 13, 13.1 sa dadarśa mahātmānam udakānte yaśasvinam /
MBh, 10, 13, 14.2 rajasā dhvastakeśāntaṃ dadarśa drauṇim antike //
MBh, 10, 13, 16.1 sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam /
MBh, 10, 15, 1.2 dṛṣṭvaiva naraśārdūlastāvagnisamatejasau /
MBh, 10, 16, 2.2 upaplavyagatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt //
MBh, 10, 16, 19.3 jagāma vimanāsteṣāṃ sarveṣāṃ paśyatāṃ vanam //
MBh, 10, 16, 23.2 dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam //
MBh, 10, 17, 10.1 evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ /
MBh, 10, 17, 13.1 so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi /
MBh, 10, 17, 20.2 udatiṣṭhajjalājjyeṣṭhaḥ prajāścemā dadarśa saḥ //
MBh, 10, 17, 21.1 bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā /
MBh, 10, 18, 9.1 tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam /
MBh, 11, 1, 30.1 madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati /
MBh, 11, 1, 35.2 aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ //
MBh, 11, 5, 5.1 tad asya dṛṣṭvā hṛdayam udvegam agamat param /
MBh, 11, 8, 21.1 tatra cāpi mayā dṛṣṭā pṛthivī pṛthivīpate /
MBh, 11, 9, 9.1 adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api /
MBh, 11, 9, 9.2 pṛthagjanena dṛśyanta tāstadā nihateśvarāḥ //
MBh, 11, 10, 1.2 krośamātraṃ tato gatvā dadṛśustānmahārathān /
MBh, 11, 10, 2.1 te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram /
MBh, 11, 11, 5.2 kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha //
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 11, 14.2 bhīmasenamayaṃ dāvaṃ didhakṣur iva dṛśyate //
MBh, 11, 13, 5.1 divyena cakṣuṣā paśyanmanasānuddhatena ca /
MBh, 11, 13, 17.1 yat tu karmākarod bhīmo vāsudevasya paśyataḥ /
MBh, 11, 14, 16.1 hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge /
MBh, 11, 15, 6.3 aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā //
MBh, 11, 15, 7.2 taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhataḥ //
MBh, 11, 15, 10.1 cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā /
MBh, 11, 15, 12.3 rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi //
MBh, 11, 15, 13.3 na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm /
MBh, 11, 16, 4.1 dadarśa sā buddhimatī dūrād api yathāntike /
MBh, 11, 16, 13.1 rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ /
MBh, 11, 16, 14.1 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ /
MBh, 11, 16, 16.2 dṛṣṭvāyodhanam atyugraṃ dharmajñā subalātmajā //
MBh, 11, 16, 17.2 kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt //
MBh, 11, 16, 29.1 avadhyakalpānnihatān dṛṣṭvāhaṃ madhusūdana /
MBh, 11, 16, 48.1 bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca /
MBh, 11, 16, 50.1 viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ /
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 16, 53.2 dṛṣṭvā kāścinna jānanti bhartṝn bharatayoṣitaḥ //
MBh, 11, 16, 59.2 yā paśyāmi hatān putrān pautrān bhrātṝṃśca keśava /
MBh, 11, 16, 59.3 evam ārtā vilapatī dadarśa nihataṃ sutam //
MBh, 11, 17, 1.2 tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā /
MBh, 11, 17, 25.2 paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe //
MBh, 11, 18, 5.2 ghoraṃ tad vaiśasaṃ dṛṣṭvā nipatatyatiduḥkhitā //
MBh, 11, 18, 6.1 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram /
MBh, 11, 18, 7.2 dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān //
MBh, 11, 18, 16.2 mattamātaṅgadarpāṇāṃ paśyantyadya pṛthagjanāḥ //
MBh, 11, 20, 18.2 kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām /
MBh, 11, 20, 19.1 dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat /
MBh, 11, 20, 22.2 yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā //
MBh, 11, 20, 28.2 virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca //
MBh, 11, 21, 13.2 draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe //
MBh, 11, 23, 31.2 droṇasya nihatasyāpi dṛśyate jīvato yathā //
MBh, 11, 24, 2.2 yuyudhānaṃ maheṣvāsaṃ garhayann iva dṛśyate //
MBh, 11, 24, 8.1 śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi /
MBh, 11, 24, 9.2 snuṣāśca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi //
MBh, 11, 24, 10.2 vinikīrṇaṃ rathopasthe saumadatter na paśyasi //
MBh, 11, 26, 20.1 devarṣir lomaśo dṛṣṭastataḥ prāpto 'smyanusmṛtim /
MBh, 11, 26, 30.2 dāhayāmāsur avyagrā vidhidṛṣṭena karmaṇā //
MBh, 12, 1, 5.2 gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam //
MBh, 12, 1, 39.2 sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati //
MBh, 12, 3, 12.2 dadarśa rāmastaṃ cāpi kṛmiṃ sūkarasaṃnibham //
MBh, 12, 3, 14.1 sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇān avāsṛjat /
MBh, 12, 3, 15.1 tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān /
MBh, 12, 5, 5.1 sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ /
MBh, 12, 5, 10.2 nihato vijayenājau vāsudevasya paśyataḥ //
MBh, 12, 7, 2.2 dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ //
MBh, 12, 7, 8.2 bāndhavānnihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ //
MBh, 12, 7, 25.1 ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ /
MBh, 12, 8, 30.1 na paśyāmo 'napahṛtaṃ dhanaṃ kiṃcit kvacid vayam /
MBh, 12, 9, 6.2 tapasā vidhidṛṣṭena śarīram upaśoṣayan //
MBh, 12, 9, 8.2 nānārūpān vane paśyan ramaṇīyān vanaukasaḥ //
MBh, 12, 10, 25.1 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ /
MBh, 12, 13, 11.2 ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt //
MBh, 12, 14, 27.1 sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata /
MBh, 12, 15, 11.2 prajāstatra na muhyanti netā cet sādhu paśyati //
MBh, 12, 15, 27.2 vane kuṭumbadharmāṇo dṛśyante parimohitāḥ //
MBh, 12, 15, 44.1 na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛśyate /
MBh, 12, 15, 50.2 ubhayaṃ sarvakāryeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 16, 17.1 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 12, 17, 20.1 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān /
MBh, 12, 17, 20.1 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān /
MBh, 12, 17, 20.1 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān /
MBh, 12, 18, 5.1 taṃ dadarśa priyā bhāryā bhaikṣyavṛttim akiṃcanam /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 19, 17.2 vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te //
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 12, 23, 2.2 śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ //
MBh, 12, 24, 7.1 bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt /
MBh, 12, 26, 19.2 yathā mama tathānyeṣām iti paśyanna muhyati //
MBh, 12, 27, 6.2 kīryamāṇaṃ śaraistīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ //
MBh, 12, 28, 26.2 dṛśyate nābhyatikrāmann atikrānto na vā punaḥ //
MBh, 12, 28, 27.1 dṛśyate hi yuvaiveha vinaśyan vasumānnaraḥ /
MBh, 12, 28, 28.1 akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ /
MBh, 12, 28, 31.2 dṛśyante cāpi bahavaḥ samprasaktā bahuśrutāḥ //
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 28, 44.2 dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ //
MBh, 12, 28, 46.2 dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ //
MBh, 12, 28, 52.2 na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca //
MBh, 12, 28, 52.2 na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca //
MBh, 12, 29, 25.1 hairaṇyān patitān dṛṣṭvā matsyānmakarakacchapān /
MBh, 12, 29, 76.1 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam /
MBh, 12, 29, 131.1 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan /
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 30, 30.1 sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha /
MBh, 12, 30, 35.1 tam uvāca tato dṛṣṭvā parvataṃ nāradastadā /
MBh, 12, 30, 38.1 śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam /
MBh, 12, 30, 39.1 tāṃ parvatastato dṛṣṭvā pradravantīm aninditām /
MBh, 12, 31, 5.1 tatra sampūjitau tena vidhidṛṣṭena karmaṇā /
MBh, 12, 31, 36.1 sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam /
MBh, 12, 33, 6.1 dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān /
MBh, 12, 34, 11.1 puruṣasya hi dṛṣṭvemām utpattim animittataḥ /
MBh, 12, 36, 43.2 dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate //
MBh, 12, 37, 12.2 ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā /
MBh, 12, 38, 8.2 sākṣād dadarśa yo devān sarvāñ śakrapurogamān //
MBh, 12, 38, 37.2 bhūtānīva samastāni rājan dadṛśire tadā //
MBh, 12, 39, 15.2 dadarśa brāhmaṇāṃścaiva so 'bhirūpān upasthitān //
MBh, 12, 40, 8.2 dadṛśur dharmarājānam ādāya bahu maṅgalam //
MBh, 12, 45, 13.2 dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam //
MBh, 12, 47, 19.2 iṣṭvānantyāya govindaṃ paśyatyātmanyavasthitam //
MBh, 12, 47, 35.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
MBh, 12, 47, 58.2 tacca paśyāmi tattvena yat te rūpaṃ sanātanam //
MBh, 12, 48, 6.2 paśyantaste kurukṣetraṃ yayur āśu mahārathāḥ //
MBh, 12, 48, 8.1 amī rāmahradāḥ pañca dṛśyante pārtha dūrataḥ /
MBh, 12, 49, 5.1 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ /
MBh, 12, 49, 17.1 tām ṛcīkastadā dṛṣṭvā dhyānayogena vai tataḥ /
MBh, 12, 50, 6.1 tataste dadṛśur bhīṣmaṃ śaraprastaraśāyinam /
MBh, 12, 50, 28.1 manuṣyeṣu manuṣyendra na dṛṣṭo na ca me śrutaḥ /
MBh, 12, 51, 13.1 arhastvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva /
MBh, 12, 52, 20.2 cakṣur divyaṃ samāśritya drakṣyasyamitavikrama //
MBh, 12, 52, 21.2 bhīṣma drakṣyasi tattvena jale mīna ivāmale //
MBh, 12, 53, 10.2 api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yudhiṣṭhiraḥ //
MBh, 12, 53, 27.2 dadarśa sa mahābāhur bhayād āgatasādhvasaḥ //
MBh, 12, 54, 35.1 janmaprabhṛti te kaścid vṛjinaṃ na dadarśa ha /
MBh, 12, 54, 37.1 tasmād vaktavyam eveha tvayā paśyāmyaśeṣataḥ /
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
MBh, 12, 59, 139.2 subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati //
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 60, 45.2 ekaṃ sāma yajur ekam ṛg ekā vipraścaiko 'niścayasteṣu dṛṣṭaḥ //
MBh, 12, 61, 10.2 samāhitaḥ pracared duścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam //
MBh, 12, 63, 11.2 kartum āśramadṛṣṭāṃśca dharmāṃstāñ śṛṇu pāṇḍava //
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 64, 16.1 nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt /
MBh, 12, 64, 18.2 asaṃśayaṃ bhagavann ādidevaṃ drakṣyāmyahaṃ śirasāhaṃ prasādya /
MBh, 12, 64, 25.1 dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ /
MBh, 12, 65, 23.2 dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ /
MBh, 12, 66, 36.2 anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam //
MBh, 12, 67, 30.1 tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ /
MBh, 12, 68, 43.1 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ /
MBh, 12, 69, 26.1 yathā putrāstathā paurā draṣṭavyāste na saṃśayaḥ /
MBh, 12, 70, 11.1 vyādhayo na bhavantyatra nālpāyur dṛśyate naraḥ /
MBh, 12, 72, 15.2 karair aśāstradṛṣṭair hi mohāt sampīḍayan prajāḥ //
MBh, 12, 72, 22.1 mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalenmanaḥ /
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 74, 20.3 tathāyukto dṛśyate mānaveṣu kāmadveṣād badhyate mucyate ca //
MBh, 12, 75, 2.2 dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate //
MBh, 12, 75, 19.3 kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam //
MBh, 12, 81, 37.2 ubhayaṃ jñātilokeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 81, 39.2 na hi doṣo guṇo veti nispṛktasteṣu dṛśyate //
MBh, 12, 83, 11.1 tam eva kākam ādāya rājānaṃ draṣṭum āgamat /
MBh, 12, 83, 16.1 vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare /
MBh, 12, 83, 37.2 dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā //
MBh, 12, 83, 64.1 ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā /
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 86, 11.2 anena vyavahāreṇa draṣṭavyāste prajāḥ sadā //
MBh, 12, 87, 27.2 pūjayet tādṛśaṃ dṛṣṭvā śayanāsanabhojanaiḥ //
MBh, 12, 91, 22.2 atha so 'nvatapat paścācchriyaṃ dṛṣṭvā puraṃdare //
MBh, 12, 91, 35.2 utpātāścātra dṛśyante bahavo rājanāśanāḥ //
MBh, 12, 92, 41.2 sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha //
MBh, 12, 93, 2.3 gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā //
MBh, 12, 93, 16.1 atha pāpaṃ kṛtaṃ buddhyā na ca paśyatyabuddhimān /
MBh, 12, 98, 11.2 na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃcana //
MBh, 12, 98, 18.1 puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram /
MBh, 12, 99, 3.2 dadarśa suralokasthaṃ śakreṇa sacivaṃ saha //
MBh, 12, 99, 5.1 sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ /
MBh, 12, 99, 5.2 ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam //
MBh, 12, 100, 6.1 tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ /
MBh, 12, 104, 18.1 na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ /
MBh, 12, 104, 26.2 brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm //
MBh, 12, 104, 47.2 adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate //
MBh, 12, 105, 17.2 na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca //
MBh, 12, 105, 17.2 na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca //
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 105, 35.1 bahu saṃkasukaṃ dṛṣṭvā vivitsāsādhanena ca /
MBh, 12, 105, 52.2 etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam //
MBh, 12, 106, 1.2 atha cet pauruṣaṃ kiṃcit kṣatriyātmani paśyasi /
MBh, 12, 107, 10.2 nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ //
MBh, 12, 112, 15.2 anubandhe tu ye doṣāstānna paśyanti mohitāḥ //
MBh, 12, 112, 32.2 vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ //
MBh, 12, 112, 40.1 taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi /
MBh, 12, 112, 48.1 bhojane copahartavye tanmāṃsaṃ na sma dṛśyate /
MBh, 12, 112, 51.1 chidraṃ tu tasya tad dṛṣṭvā procuste pūrvamantriṇaḥ /
MBh, 12, 112, 61.2 dṛśyante vividhā bhāvāsteṣu yuktaṃ parīkṣaṇam //
MBh, 12, 112, 62.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /
MBh, 12, 112, 63.1 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum /
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 113, 12.1 sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ /
MBh, 12, 114, 4.1 samūlaśākhān paśyāmi nihatāṃś chāyino drumān /
MBh, 12, 114, 9.1 vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ /
MBh, 12, 116, 21.2 dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet //
MBh, 12, 117, 13.1 taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa /
MBh, 12, 117, 18.1 vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram /
MBh, 12, 117, 19.3 tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate //
MBh, 12, 117, 24.1 taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam /
MBh, 12, 117, 25.2 mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ //
MBh, 12, 117, 29.1 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ /
MBh, 12, 117, 31.1 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ /
MBh, 12, 117, 35.3 dṛṣṭvā balinam atyugraṃ drutaṃ samprādravad bhayāt //
MBh, 12, 120, 2.1 tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam /
MBh, 12, 120, 9.3 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan //
MBh, 12, 120, 22.1 apyadṛṣṭvā niyuktāni anurūpeṣu karmasu /
MBh, 12, 120, 51.1 dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān /
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 12, 121, 4.2 dṛśyate lokam āsaktaṃ sasurāsuramānuṣam //
MBh, 12, 121, 48.3 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ //
MBh, 12, 121, 51.1 daṇḍapratyayadṛṣṭo 'pi vyavahārātmakaḥ smṛtaḥ /
MBh, 12, 121, 54.1 yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ /
MBh, 12, 121, 54.2 vyavahāraśca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ /
MBh, 12, 122, 7.2 dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata //
MBh, 12, 122, 15.2 ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam //
MBh, 12, 124, 4.3 ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām //
MBh, 12, 124, 6.1 bhavatastāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpyanuttamām /
MBh, 12, 124, 12.1 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām /
MBh, 12, 124, 13.1 dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām /
MBh, 12, 125, 7.2 durlabhatvācca paśyāmi kim anyad durlabhaṃ tataḥ //
MBh, 12, 125, 21.1 taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā /
MBh, 12, 126, 6.2 adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim //
MBh, 12, 126, 7.2 kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kvacit //
MBh, 12, 126, 10.1 dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ /
MBh, 12, 126, 15.1 iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ /
MBh, 12, 126, 15.1 iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ /
MBh, 12, 126, 16.1 durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ /
MBh, 12, 126, 17.1 durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama /
MBh, 12, 126, 28.2 na dṛśyate vane cāsmiṃstam anveṣṭuṃ carāmyaham //
MBh, 12, 126, 49.1 etad dṛṣṭaṃ mayā rājaṃstataśca vacanaṃ śrutam /
MBh, 12, 127, 7.1 taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham /
MBh, 12, 128, 25.2 api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye //
MBh, 12, 128, 42.2 tān ahatvā na paśyāmi siddhim atra paraṃtapa //
MBh, 12, 128, 45.2 na hyaraṇyeṣu paśyāmi dhanavṛddhān ahaṃ kvacit //
MBh, 12, 128, 46.1 yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃcana /
MBh, 12, 130, 16.1 ārṣam apyatra paśyanti vikarmasthasya yāpanam /
MBh, 12, 131, 18.1 saśeṣakāriṇastāta śeṣaṃ paśyanti sarvataḥ /
MBh, 12, 132, 2.2 dharmādharmaphale jātu na dadarśeha kaścana //
MBh, 12, 135, 21.1 pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate /
MBh, 12, 136, 27.2 bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam //
MBh, 12, 136, 40.1 na tvanyām iha mārjārād gatiṃ paśyāmi sāṃpratam /
MBh, 12, 136, 51.1 mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ /
MBh, 12, 136, 82.2 tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān //
MBh, 12, 136, 91.1 yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam /
MBh, 12, 136, 110.2 parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata //
MBh, 12, 136, 111.1 taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ /
MBh, 12, 136, 112.1 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam /
MBh, 12, 136, 114.1 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau /
MBh, 12, 136, 130.2 etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam //
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 136, 165.1 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye /
MBh, 12, 136, 172.2 dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam //
MBh, 12, 136, 181.1 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu /
MBh, 12, 137, 12.1 bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam /
MBh, 12, 137, 33.3 vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ //
MBh, 12, 138, 33.2 āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat //
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 139, 35.1 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ /
MBh, 12, 139, 39.2 na steyadoṣaṃ paśyāmi hariṣyāmyetad āmiṣam //
MBh, 12, 139, 41.1 sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe /
MBh, 12, 139, 85.3 tasmād abhakṣye bhakṣaṇād vā dvijendra doṣaṃ na paśyāmi yathedam āttha //
MBh, 12, 139, 86.2 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ /
MBh, 12, 139, 93.2 jīvan puṇyam avāpnoti naro bhadrāṇi paśyati //
MBh, 12, 141, 24.2 meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ //
MBh, 12, 142, 2.2 prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata //
MBh, 12, 142, 22.1 taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā /
MBh, 12, 142, 22.1 taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā /
MBh, 12, 142, 42.1 agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam /
MBh, 12, 142, 44.2 garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam //
MBh, 12, 143, 1.2 tatastaṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ /
MBh, 12, 143, 8.3 dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame //
MBh, 12, 145, 1.2 vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha /
MBh, 12, 145, 1.3 dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim //
MBh, 12, 145, 4.3 pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syānnātra saṃśayaḥ //
MBh, 12, 149, 20.2 na guṇo dṛśyate kaścit prajāḥ saṃdhārayanti ca //
MBh, 12, 149, 45.2 snehaṃ hi karuṇaṃ dṛṣṭvā mamāpyaśrūṇyathāgaman //
MBh, 12, 149, 50.3 na ca paśyāmi jīvantaṃ mṛtaṃ strīpuṃnapuṃsakam //
MBh, 12, 149, 77.2 jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ //
MBh, 12, 149, 78.1 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana /
MBh, 12, 149, 86.2 jīvantam enaṃ paśyāmi manasā nātra saṃśayaḥ //
MBh, 12, 150, 6.1 tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃśca sarvataḥ /
MBh, 12, 150, 9.2 na vai prabhagnān paśyāmi mārutena kathaṃcana //
MBh, 12, 150, 21.1 na taṃ paśyāmyahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham /
MBh, 12, 151, 31.2 balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan //
MBh, 12, 152, 19.2 tata eva hi kauravya dṛśyante lubdhabuddhiṣu /
MBh, 12, 154, 28.2 yathā gatir na dṛśyeta tathā tasya na saṃśayaḥ //
MBh, 12, 155, 3.2 trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ //
MBh, 12, 157, 4.2 vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān //
MBh, 12, 157, 9.1 viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ /
MBh, 12, 157, 17.1 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā /
MBh, 12, 159, 2.1 ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ /
MBh, 12, 160, 33.2 vidhinā kalpadṛṣṭena yathoktenopapāditam //
MBh, 12, 160, 41.1 tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam /
MBh, 12, 162, 43.1 taṃ dṛṣṭvā puruṣādābham apadhvastaṃ kṣayāgatam /
MBh, 12, 163, 14.1 taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam /
MBh, 12, 163, 21.1 tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat /
MBh, 12, 163, 23.2 pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā //
MBh, 12, 164, 3.2 tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā /
MBh, 12, 164, 23.2 tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati //
MBh, 12, 164, 24.2 sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām //
MBh, 12, 164, 25.2 gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ //
MBh, 12, 165, 11.2 yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 12, 166, 3.2 nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān //
MBh, 12, 166, 6.2 māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ //
MBh, 12, 166, 15.1 ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ /
MBh, 12, 168, 9.2 viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanam abravīt //
MBh, 12, 171, 31.1 sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ /
MBh, 12, 172, 10.1 paśyan prahrāda bhūtānām utpattim animittataḥ /
MBh, 12, 172, 12.1 paśyan prahrāda saṃyogān viprayogaparāyaṇān /
MBh, 12, 172, 13.1 antavanti ca bhūtāni guṇayuktāni paśyataḥ /
MBh, 12, 172, 15.2 pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ //
MBh, 12, 173, 22.2 naikāntasukham eveha kvacit paśyāmi kasyacit //
MBh, 12, 173, 37.1 dṛṣṭvā kuṇīn pakṣahatānmanuṣyān āmayāvinaḥ /
MBh, 12, 173, 51.2 dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim //
MBh, 12, 174, 19.2 padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ //
MBh, 12, 175, 6.1 kailāsaśikhare dṛṣṭvā dīpyamānam ivaujasā /
MBh, 12, 175, 24.1 ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ /
MBh, 12, 175, 25.1 te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ /
MBh, 12, 177, 6.3 sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ //
MBh, 12, 177, 8.1 na śṛṇvanti na paśyanti na gandharasavedinaḥ /
MBh, 12, 177, 13.2 na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ //
MBh, 12, 177, 17.2 jīvaṃ paśyāmi vṛkṣāṇām acaitanyaṃ na vidyate //
MBh, 12, 177, 26.2 jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā //
MBh, 12, 177, 31.2 jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam //
MBh, 12, 179, 4.2 vāyumaṇḍalavad dṛśyo gacchet saha marudgaṇaiḥ //
MBh, 12, 180, 4.2 gatir yasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate //
MBh, 12, 180, 5.2 samidhām upayogānte sann evāgnir na dṛśyate /
MBh, 12, 180, 16.1 sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā /
MBh, 12, 180, 16.1 sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā /
MBh, 12, 180, 16.2 manasi vyākule taddhi paśyann api na paśyati //
MBh, 12, 180, 16.2 manasi vyākule taddhi paśyann api na paśyati //
MBh, 12, 180, 17.1 na paśyati na ca brūte na śṛṇoti na jighrati /
MBh, 12, 180, 27.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 180, 28.2 laghvāhāro viśuddhātmā paśyatyātmānam ātmani //
MBh, 12, 181, 6.3 sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ //
MBh, 12, 182, 4.2 tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ //
MBh, 12, 183, 2.2 tamograstā na paśyanti prakāśaṃ tamasāvṛtam //
MBh, 12, 186, 10.2 nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet //
MBh, 12, 186, 26.2 nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ //
MBh, 12, 186, 26.2 nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ //
MBh, 12, 187, 7.2 akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati //
MBh, 12, 187, 13.1 ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati /
MBh, 12, 187, 18.1 yena paśyati taccakṣuḥ śṛṇoti śrotram ucyate /
MBh, 12, 187, 28.1 trividhā vedanā caiva sarvasattveṣu dṛśyate /
MBh, 12, 187, 34.2 liṅgāni rajasastāni dṛśyante hetvahetubhiḥ //
MBh, 12, 187, 56.1 na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ /
MBh, 12, 192, 19.2 dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ /
MBh, 12, 192, 116.1 sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatastava /
MBh, 12, 193, 27.2 yogajāpakayor dṛṣṭaṃ phalaṃ sumahad adya vai /
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 194, 13.2 jñānaṃ tu vijñānaguṇena yuktaṃ karmāśubhaṃ paśyati varjanīyam //
MBh, 12, 194, 24.2 paśyanti yad brahmavido manuṣyās tad akṣaraṃ na kṣaratīti viddhi //
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 14.1 yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ svapnāntare paśyati cātmano 'nyat /
MBh, 12, 195, 16.1 na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit /
MBh, 12, 195, 16.2 na cāpi taiḥ sādhayate 'tha kāryaṃ te taṃ na paśyanti sa paśyate tān //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 196, 4.1 na cakṣuṣā paśyati rūpam ātmano na paśyati sparśam indriyendriyam /
MBh, 12, 196, 4.1 na cakṣuṣā paśyati rūpam ātmano na paśyati sparśam indriyendriyam /
MBh, 12, 196, 4.2 na śrotraliṅgaṃ śravaṇe nidarśanaṃ tathāgataṃ paśyati tad vinaśyati //
MBh, 12, 196, 5.1 śrotrādīni na paśyanti svaṃ svam ātmānam ātmanā /
MBh, 12, 196, 5.2 sarvajñaḥ sarvadarśī ca kṣetrajñastāni paśyati //
MBh, 12, 196, 6.2 na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā //
MBh, 12, 196, 8.1 paśyann api yathā lakṣma jagat some na vindati /
MBh, 12, 196, 13.2 tadvanmūrtiṣu mūrtiṣṭhaṃ jñeyaṃ jñānena paśyati //
MBh, 12, 196, 14.2 tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati //
MBh, 12, 196, 15.1 yathā candro hyamāvāsyām aliṅgatvānna dṛśyate /
MBh, 12, 196, 20.1 nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ /
MBh, 12, 197, 2.1 yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā /
MBh, 12, 197, 2.2 tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati //
MBh, 12, 197, 3.1 sa eva lulite tasmin yathā rūpaṃ na paśyati /
MBh, 12, 197, 3.2 tathendriyākulībhāve jñeyaṃ jñāne na paśyati //
MBh, 12, 197, 5.1 ajñānatṛpto viṣayeṣvavagāḍho na dṛśyate /
MBh, 12, 197, 5.2 adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate //
MBh, 12, 197, 11.2 manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati //
MBh, 12, 197, 16.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 12, 197, 20.2 na buddhir budhyate 'vyaktaṃ sūkṣmastvetāni paśyati //
MBh, 12, 199, 1.3 atha tad drakṣyase brahma maṇau sūtram ivārpitam //
MBh, 12, 199, 9.1 mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ /
MBh, 12, 199, 9.2 abudhāstaṃ na paśyanti hyātmasthā guṇabuddhayaḥ //
MBh, 12, 199, 18.2 antaścādimatāṃ dṛṣṭo na cādir brahmaṇaḥ smṛtaḥ //
MBh, 12, 199, 20.2 na tena martyāḥ paśyanti yena gacchanti tat param //
MBh, 12, 199, 22.1 guṇān yad iha paśyanti tad icchantyapare janāḥ /
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 200, 9.1 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ /
MBh, 12, 202, 16.1 dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam /
MBh, 12, 203, 15.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 203, 38.1 so 'tra vedayate vedyaṃ sa śṛṇoti sa paśyati /
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 203, 39.2 tathaivātmā śarīrastho yogenaivātra dṛśyate //
MBh, 12, 204, 2.2 niṣpanno dṛśyate vyaktam avyaktāt saṃbhavastathā //
MBh, 12, 205, 33.1 sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ /
MBh, 12, 208, 2.2 dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān //
MBh, 12, 209, 11.1 tataḥ paśyatyasaṃbaddhān vātapittakaphottarān /
MBh, 12, 211, 22.1 dṛśyamāne vināśe ca pratyakṣe lokasākṣike /
MBh, 12, 211, 36.2 sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ //
MBh, 12, 211, 38.2 yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 212, 14.1 imaṃ guṇasamāhāram ātmabhāvena paśyataḥ /
MBh, 12, 212, 15.1 anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mametyapi /
MBh, 12, 212, 27.2 liṅgāni rajasastāni dṛśyante hetvahetutaḥ //
MBh, 12, 212, 36.1 indriyāṇyavasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam /
MBh, 12, 212, 46.2 alepam ākāśam aliṅgam evam āsthāya paśyanti mahaddhyasaktāḥ //
MBh, 12, 213, 6.2 amitrāṃśca bahūnnityaṃ pṛthag ātmani paśyati //
MBh, 12, 215, 12.2 prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ //
MBh, 12, 215, 20.2 aprayatnena paśyāmaḥ keṣāṃcit tat svabhāvataḥ //
MBh, 12, 215, 21.1 pratirūpadharāḥ kecid dṛśyante buddhisattamāḥ /
MBh, 12, 215, 29.2 svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau //
MBh, 12, 215, 30.2 nāyāso vidyate śakra paśyato lokavidyayā //
MBh, 12, 215, 31.2 dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate //
MBh, 12, 216, 12.1 tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam /
MBh, 12, 216, 14.1 adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśam āgatam /
MBh, 12, 216, 23.1 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 23.2 brahmadattāṃ ca te mālāṃ na paśyāmyasurādhipa //
MBh, 12, 216, 24.2 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 24.3 brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava //
MBh, 12, 216, 25.2 yadā me bhavitā kālastadā tvaṃ tāni drakṣyasi //
MBh, 12, 217, 3.1 dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale /
MBh, 12, 217, 22.1 yadi me paśyataḥ kālo bhūtāni na vināśayet /
MBh, 12, 217, 32.1 dṛśyate hi kule jāto darśanīyaḥ pratāpavān /
MBh, 12, 217, 33.1 dauṣkuleyastathā mūḍho durjātaḥ śakra dṛśyate /
MBh, 12, 217, 34.1 kalyāṇī rūpasampannā durbhagā śakra dṛśyate /
MBh, 12, 217, 34.2 alakṣaṇā virūpā ca subhagā śakra dṛśyate //
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 218, 2.1 tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ /
MBh, 12, 218, 19.3 vidhinā vedadṛṣṭena caturdhā vibhajasva mām //
MBh, 12, 220, 11.2 baliṃ vairocaniṃ vajrī dadarśopasasarpa ca //
MBh, 12, 220, 13.1 dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim /
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 12, 220, 21.2 vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara //
MBh, 12, 220, 48.2 tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī //
MBh, 12, 220, 89.1 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān /
MBh, 12, 220, 91.2 kartum utsahate loke dṛṣṭvā samprasthitaṃ jagat //
MBh, 12, 220, 95.2 prayatnenāpyatikrānto dṛṣṭapūrvo na kenacit //
MBh, 12, 220, 99.1 idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ /
MBh, 12, 220, 104.2 kālaṃ paśyati suvyaktaṃ pāṇāvāmalakaṃ yathā //
MBh, 12, 220, 108.2 dṛṣṭvā tvāṃ mama saṃjātā tvayyanukrośinī matiḥ //
MBh, 12, 221, 4.1 mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau /
MBh, 12, 221, 11.2 ākāśe dadṛśe jyotir udyatārciḥsamaprabham //
MBh, 12, 221, 14.2 śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām //
MBh, 12, 221, 27.3 dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān //
MBh, 12, 221, 70.2 adṛśyantāryavarṇeṣu śūdrāścāpi tapodhanāḥ //
MBh, 12, 221, 77.2 dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hyapi //
MBh, 12, 221, 88.2 śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat //
MBh, 12, 224, 63.2 kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhistapa eva ca //
MBh, 12, 224, 66.1 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ /
MBh, 12, 224, 66.1 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ /
MBh, 12, 224, 70.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 225, 2.2 akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat //
MBh, 12, 225, 15.2 bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ //
MBh, 12, 227, 2.2 sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau //
MBh, 12, 227, 12.2 mahatā vidhidṛṣṭena balenāpratighātinā /
MBh, 12, 227, 18.2 dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati //
MBh, 12, 228, 18.2 jalarūpam ivākāśe tatraivātmani paśyati //
MBh, 12, 228, 24.2 na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā //
MBh, 12, 230, 8.2 kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate //
MBh, 12, 230, 15.2 dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ //
MBh, 12, 230, 15.2 dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ //
MBh, 12, 231, 15.2 manīṣī manasā vipraḥ paśyatyātmānam ātmani //
MBh, 12, 231, 16.1 na hyayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ /
MBh, 12, 231, 21.2 yadā paśyati bhūtātmā brahma sampadyate tadā //
MBh, 12, 231, 24.2 yathā gatir na dṛśyeta tathaiva sumahātmanaḥ //
MBh, 12, 231, 30.2 tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 232, 18.2 vaidyuto 'gnir ivākāśe paśyatyātmānam ātmanā /
MBh, 12, 232, 18.3 sarvaṃ ca tatra sarvatra vyāpakatvācca dṛśyate //
MBh, 12, 232, 19.1 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ /
MBh, 12, 232, 31.1 vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ /
MBh, 12, 232, 33.2 aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān //
MBh, 12, 233, 16.2 navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare //
MBh, 12, 235, 25.2 svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ //
MBh, 12, 236, 21.3 anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ //
MBh, 12, 237, 5.1 ekaścarati yaḥ paśyanna jahāti na hīyate /
MBh, 12, 238, 5.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 238, 12.2 sattvāhāraviśuddhātmā paśyatyātmānam ātmani //
MBh, 12, 238, 20.2 yat tanmaharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate /
MBh, 12, 239, 18.1 yad ūrdhvaṃ pādatalayor avāṅmūrdhnaśca paśyati /
MBh, 12, 240, 5.1 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet /
MBh, 12, 240, 14.1 na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
MBh, 12, 242, 6.2 tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam //
MBh, 12, 242, 7.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ //
MBh, 12, 242, 10.1 jñānadīpena dīptena paśyatyātmānam ātmanā /
MBh, 12, 242, 10.2 dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit //
MBh, 12, 242, 18.3 tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 243, 1.3 mānaṃ ca kīrtiṃ ca yaśaśca necchet sa vai pracāraḥ paśyato brāhmaṇasya //
MBh, 12, 245, 2.1 yathā marīcyaḥ sahitāścaranti gacchanti tiṣṭhanti ca dṛśyamānāḥ /
MBh, 12, 245, 4.2 svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ //
MBh, 12, 245, 10.2 karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati //
MBh, 12, 248, 3.1 naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā /
MBh, 12, 248, 9.2 yadṛcchayāśāntiparo dadarśa bhuvi nāradam //
MBh, 12, 249, 2.2 tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho //
MBh, 12, 249, 17.2 dadṛśāte 'tha tau kanyāṃ devau viśveśvarāvubhau //
MBh, 12, 251, 9.2 na hi duścaritaṃ kiṃcid antarātmani paśyati //
MBh, 12, 251, 16.2 na hi duścaritaṃ kiṃcid ātmano 'nyeṣu paśyati //
MBh, 12, 252, 6.1 dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran /
MBh, 12, 252, 14.2 smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate //
MBh, 12, 252, 18.2 dṛśyate caiva sa punastulyarūpo yadṛcchayā //
MBh, 12, 253, 7.1 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ /
MBh, 12, 253, 30.1 tataḥ kadācit tāṃstatra paśyan pakṣīn yatavrataḥ /
MBh, 12, 253, 31.1 tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam /
MBh, 12, 253, 39.1 sa tathā nirgatān dṛṣṭvā śakuntānniyatavrataḥ /
MBh, 12, 253, 45.2 vikrīṇantaṃ ca paṇyāni tulādhāraṃ dadarśa saḥ //
MBh, 12, 253, 46.1 so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ /
MBh, 12, 254, 10.2 ākāśasyeva viprarṣe paśyaṃllokasya citratām //
MBh, 12, 254, 14.2 devair apihitadvārāḥ sopamā paśyato mama //
MBh, 12, 254, 32.1 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ /
MBh, 12, 254, 34.2 vyāpattiṃ karmaṇāṃ dṛṣṭvā jugupsanti janāḥ sadā //
MBh, 12, 255, 12.3 na te yajñeṣvātmasu vā phalaṃ paśyanti kiṃcana //
MBh, 12, 257, 2.1 chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam /
MBh, 12, 258, 56.2 cirakāriṃ dadarśātha putraṃ sthitam athāntike //
MBh, 12, 258, 57.1 cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ /
MBh, 12, 258, 58.1 gautamastu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi /
MBh, 12, 258, 61.1 buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam /
MBh, 12, 260, 7.2 jñānavānniyatāhāro dadarśa kapilastadā //
MBh, 12, 260, 17.2 ṛte tvāgamaśāstrebhyo brūhi tad yadi paśyasi //
MBh, 12, 260, 32.1 āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 261, 10.3 śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ //
MBh, 12, 261, 21.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 12, 261, 34.2 viguṇāni ca paśyanti tathānaikāntikāni ca //
MBh, 12, 261, 37.2 pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ /
MBh, 12, 261, 39.1 pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ /
MBh, 12, 261, 40.3 siddhiḥ pratyakṣarūpā ca dṛśyatyāgamaniścayāt //
MBh, 12, 261, 50.1 vaiguṇyam eva paśyanti na guṇān anuyuñjate /
MBh, 12, 261, 56.2 śāstradoṣānna paśyanti iha cāmutra cāpare /
MBh, 12, 262, 22.2 ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ //
MBh, 12, 262, 33.3 na tu tyāgasukhaṃ prāptā etat tvam api paśyasi //
MBh, 12, 263, 7.1 dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata /
MBh, 12, 263, 17.1 paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ /
MBh, 12, 264, 15.1 tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā /
MBh, 12, 265, 10.2 tasyādharmapravṛttasya doṣān paśyanti sādhavaḥ //
MBh, 12, 265, 15.2 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai //
MBh, 12, 265, 20.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 12, 267, 38.2 tatkṣaye hyasya paśyanti brahmabhāve parāṃ gatim //
MBh, 12, 268, 13.1 cāritram ātmanaḥ paśyaṃścandraśuddham anāmayam /
MBh, 12, 270, 9.2 anupraviśya tadvarṇo dṛśyate rañjayan diśaḥ //
MBh, 12, 270, 28.2 tato me bhagavān dṛṣṭo harir nārāyaṇaḥ prabhuḥ //
MBh, 12, 271, 29.2 jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate //
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 271, 64.2 vṛtreṇa paramārthajña dṛṣṭā manye ''tmano gatiḥ /
MBh, 12, 272, 7.3 dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam //
MBh, 12, 272, 10.2 bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam //
MBh, 12, 272, 12.1 atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam /
MBh, 12, 272, 16.2 ṛṣayaśca mahābhāgāstad yuddhaṃ draṣṭum āgaman //
MBh, 12, 272, 29.2 dṛṣṭvā vṛtrasya vikrāntam upagamya maheśvaram /
MBh, 12, 272, 39.3 vajreṇa nihaniṣyāmi paśyataste surarṣabha //
MBh, 12, 273, 8.2 vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha //
MBh, 12, 273, 15.1 bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam /
MBh, 12, 274, 21.1 prasthitā devatā dṛṣṭvā śailarājasutā tadā /
MBh, 12, 275, 18.2 paśyāmi sākṣival loke dehasyāsya viceṣṭanāt //
MBh, 12, 276, 9.1 tāṃstu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ /
MBh, 12, 277, 20.1 svajanaṃ hi yadā mṛtyur hantyeva tava paśyataḥ /
MBh, 12, 277, 28.2 yaḥ paśyati sadā yukto yathāvanmukta eva saḥ //
MBh, 12, 277, 30.2 prāsāde mañcakasthānaṃ yaḥ paśyati sa mucyate //
MBh, 12, 277, 31.2 avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate //
MBh, 12, 277, 32.1 yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate /
MBh, 12, 277, 32.1 yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate /
MBh, 12, 277, 36.2 tathā ca vartate dṛṣṭvā loke 'sminmukta eva saḥ //
MBh, 12, 277, 38.2 śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate //
MBh, 12, 277, 39.2 kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate //
MBh, 12, 277, 40.2 bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate //
MBh, 12, 277, 41.2 lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate //
MBh, 12, 277, 43.2 duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate //
MBh, 12, 277, 44.2 paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet //
MBh, 12, 277, 45.1 śāstrāllokācca yo buddhaḥ sarvaṃ paśyati mānavaḥ /
MBh, 12, 278, 19.1 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ /
MBh, 12, 278, 33.1 niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā /
MBh, 12, 279, 12.1 daivaṃ tāta na paśyāmi nāsti daivasya sādhanam /
MBh, 12, 280, 14.1 ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam /
MBh, 12, 280, 18.2 karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati //
MBh, 12, 282, 7.2 yaścinoti śubhānyeva sa bhadrāṇīha paśyati //
MBh, 12, 284, 19.2 mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam //
MBh, 12, 284, 26.1 naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati /
MBh, 12, 284, 28.1 nityaṃ bhadrāṇi paśyanti viṣayāṃścopabhuñjate /
MBh, 12, 285, 28.2 ahaṃ hi paśyāmi narendra devaṃ viśvasya viṣṇuṃ jagataḥ pradhānam //
MBh, 12, 285, 37.1 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ /
MBh, 12, 286, 17.3 tatsvabhāvo 'paro dṛṣṭo visargaḥ karmaṇastathā //
MBh, 12, 286, 35.1 yastu prītipurogeṇa cakṣuṣā tāta paśyati /
MBh, 12, 287, 30.2 durlabho dṛśyate hyasya vinipāto mahārṇave //
MBh, 12, 288, 34.1 sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum /
MBh, 12, 290, 4.1 yasminna vibhramāḥ kecid dṛśyante manujarṣabha /
MBh, 12, 290, 36.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam //
MBh, 12, 290, 37.2 anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham //
MBh, 12, 290, 41.1 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān /
MBh, 12, 290, 46.1 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam /
MBh, 12, 290, 46.2 kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatastathā //
MBh, 12, 290, 47.1 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ /
MBh, 12, 290, 48.1 saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ /
MBh, 12, 290, 48.2 kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā //
MBh, 12, 290, 49.1 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ /
MBh, 12, 290, 49.2 jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha //
MBh, 12, 290, 52.2 kān svagātrodbhavān doṣān paśyasyamitavikrama /
MBh, 12, 290, 54.2 ete doṣāḥ śarīreṣu dṛśyante sarvadehinām //
MBh, 12, 290, 58.1 tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham /
MBh, 12, 290, 79.1 pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa /
MBh, 12, 290, 81.3 kāraṇānyātmanastāni sūkṣmaḥ paśyati taistu saḥ //
MBh, 12, 290, 84.1 sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho /
MBh, 12, 290, 103.2 yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra //
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 290, 105.1 śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvad uktam /
MBh, 12, 290, 108.1 teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ /
MBh, 12, 292, 42.2 tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati //
MBh, 12, 293, 7.2 sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate //
MBh, 12, 293, 19.2 paśyāmi bhagavaṃstasmānmokṣadharmo na vidyate //
MBh, 12, 293, 30.1 yad eva yogāḥ paśyanti sāṃkhyaistad anugamyate /
MBh, 12, 293, 30.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān //
MBh, 12, 294, 1.3 paśyāmi cābhisaṃdigdham etayor vai nidarśanam //
MBh, 12, 294, 2.2 sthūlabuddhyā na paśyāmi tattvam etanna saṃśayaḥ //
MBh, 12, 294, 16.1 na śṛṇoti na cāghrāti na rasyati na paśyati /
MBh, 12, 294, 18.1 nivāte ca yathā dīpyan dīpastadvat sa dṛśyate /
MBh, 12, 294, 19.1 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate /
MBh, 12, 294, 20.2 vaidyuto 'gnir ivākāśe dṛśyate 'tmā tathātmani //
MBh, 12, 294, 21.1 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ /
MBh, 12, 294, 22.2 tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 294, 23.1 buddhidravyeṇa dṛśyeta manodīpena lokakṛt /
MBh, 12, 295, 21.2 prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate //
MBh, 12, 295, 22.2 paśyate cāparaṃ paśyaṃ tadā paśyanna saṃjvaret //
MBh, 12, 295, 28.1 tulyatām iha paśyāmi sadṛśo 'ham anena vai /
MBh, 12, 295, 39.3 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila //
MBh, 12, 295, 45.1 pañcaviṃśāt paraṃ tattvaṃ na paśyati narādhipa /
MBh, 12, 296, 8.2 dṛśyādṛśye hyanugatam ubhāveva mahādyutī //
MBh, 12, 296, 9.2 kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati //
MBh, 12, 296, 21.3 nānātvaikatvam etāvad draṣṭavyaṃ śāstradṛṣṭibhiḥ //
MBh, 12, 297, 1.3 vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ //
MBh, 12, 297, 7.2 madhu paśyasi durbuddhe prapātaṃ nānupaśyasi //
MBh, 12, 299, 15.2 na cendriyāṇi paśyanti mana evātra paśyati //
MBh, 12, 299, 15.2 na cendriyāṇi paśyanti mana evātra paśyati //
MBh, 12, 299, 16.1 cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā /
MBh, 12, 299, 16.2 manasi vyākule cakṣuḥ paśyann api na paśyati /
MBh, 12, 299, 16.2 manasi vyākule cakṣuḥ paśyann api na paśyati /
MBh, 12, 299, 16.3 tathendriyāṇi sarvāṇi paśyantītyabhicakṣate //
MBh, 12, 302, 6.1 sattvasya tu rajo dṛṣṭaṃ rajasaśca tamastathā /
MBh, 12, 303, 18.2 yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ //
MBh, 12, 303, 19.1 ye tvanyathaiva paśyanti na samyak teṣu darśanam /
MBh, 12, 304, 3.1 pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ /
MBh, 12, 304, 3.2 vayaṃ tu rājan paśyāma ekam eva tu niścayāt //
MBh, 12, 304, 4.1 yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate /
MBh, 12, 304, 4.1 yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate /
MBh, 12, 304, 4.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit //
MBh, 12, 304, 10.1 yatra dṛśyeta muñcan vai prāṇānmaithilasattama /
MBh, 12, 304, 25.1 sa yuktaḥ paśyati brahma yat tat paramam avyayam /
MBh, 12, 305, 9.1 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana /
MBh, 12, 306, 10.1 śītībhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ /
MBh, 12, 306, 33.2 mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām //
MBh, 12, 306, 51.1 draṣṭavyau nityam evaitau tatpareṇāntarātmanā /
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 306, 70.2 ṣaḍviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati /
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 306, 83.2 ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam //
MBh, 12, 306, 98.1 paśyanti yogāḥ sāṃkhyāśca svaśāstrakṛtalakṣaṇāḥ /
MBh, 12, 308, 12.2 bhaikṣacaryāpadeśena dadarśa mithileśvaram //
MBh, 12, 308, 13.1 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā /
MBh, 12, 308, 26.1 sa yathāśāstradṛṣṭena mārgeṇeha parivrajan /
MBh, 12, 308, 27.1 tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ /
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 308, 114.2 prakṛtiṃ sarvabhūtānāṃ paśyantyadhyātmacintakāḥ //
MBh, 12, 308, 119.1 jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli /
MBh, 12, 308, 126.2 evam evātmanātmānam anyasmin kiṃ na paśyasi /
MBh, 12, 309, 13.2 sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ //
MBh, 12, 309, 25.1 taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ gacchantaṃ satatam ihāvyapekṣamāṇam /
MBh, 12, 310, 23.2 prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ //
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 311, 5.1 sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām /
MBh, 12, 312, 15.1 sa deśān vividhān paśyaṃścīnahūṇaniṣevitān /
MBh, 12, 312, 17.2 ratnāni ca vicitrāṇi śukaḥ paśyanna paśyati //
MBh, 12, 312, 17.2 ratnāni ca vicitrāṇi śukaḥ paśyanna paśyati //
MBh, 12, 312, 20.1 tatra grāmān bahūn paśyan bahvannarasabhojanān /
MBh, 12, 312, 23.2 paśyann apaśyann iva tat samatikrāmad acyutaḥ //
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 313, 27.1 tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ /
MBh, 12, 313, 32.2 svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā //
MBh, 12, 313, 36.1 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam /
MBh, 12, 313, 37.1 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati /
MBh, 12, 313, 40.1 tamaḥparigataṃ veśma yathā dīpena dṛśyate /
MBh, 12, 313, 49.2 paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam //
MBh, 12, 314, 1.3 ātmanātmānam āsthāya dṛṣṭvā cātmānam ātmanā //
MBh, 12, 314, 3.2 himavantam iyād draṣṭuṃ siddhacāraṇasevitam //
MBh, 12, 314, 25.2 tatrāśramapadaṃ puṇyaṃ dadarśa pitur uttamam /
MBh, 12, 314, 26.2 dadarśa sutam āyāntaṃ divākarasamaprabham //
MBh, 12, 315, 11.1 taṃ dadarśāśramapade nāradaḥ sumahātapāḥ /
MBh, 12, 315, 29.1 ādarśe svām iva chāyāṃ paśyasyātmānam ātmanā /
MBh, 12, 316, 2.1 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam /
MBh, 12, 316, 50.2 loke vitatam ātmānaṃ lokaṃ cātmani paśyati //
MBh, 12, 316, 51.1 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati /
MBh, 12, 316, 51.2 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā //
MBh, 12, 317, 10.1 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim /
MBh, 12, 317, 21.2 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ //
MBh, 12, 317, 23.2 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 12, 318, 10.2 dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ //
MBh, 12, 318, 11.2 āśīrbhir apyasaṃyuktā dṛśyante sarvakāminaḥ //
MBh, 12, 318, 23.2 kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi //
MBh, 12, 318, 32.2 dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ //
MBh, 12, 318, 41.1 mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu /
MBh, 12, 319, 5.1 sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam /
MBh, 12, 319, 8.1 dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana /
MBh, 12, 319, 11.2 dadṛśuḥ sarvabhūtāni manomārutaraṃhasam //
MBh, 12, 319, 13.2 dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca //
MBh, 12, 319, 15.1 taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ /
MBh, 12, 319, 18.1 tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ /
MBh, 12, 320, 10.3 adṛśyetāṃ mahārāja tad adbhutam ivābhavat //
MBh, 12, 320, 13.1 dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam /
MBh, 12, 320, 16.2 śuko dadarśa dharmātmā puṣpitadrumakānanām //
MBh, 12, 320, 17.2 śūnyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasaḥ //
MBh, 12, 320, 21.1 sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam /
MBh, 12, 320, 27.1 mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ /
MBh, 12, 320, 29.2 vasanānyādaduḥ kāścid dṛṣṭvā taṃ munisattamam //
MBh, 12, 320, 37.2 drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune //
MBh, 12, 320, 38.2 chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā //
MBh, 12, 321, 12.2 yasya prasādaṃ kurvāte sa devau draṣṭum arhati //
MBh, 12, 321, 22.1 taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram /
MBh, 12, 321, 40.1 dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ /
MBh, 12, 322, 2.2 tat sādhyatāṃ lokahitārtham adya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām //
MBh, 12, 322, 7.2 ālokayann uttarapaścimena dadarśa cātyadbhutarūpayuktam //
MBh, 12, 323, 18.2 na sa śakyastvayā draṣṭum asmābhir vā bṛhaspate /
MBh, 12, 323, 18.3 yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati //
MBh, 12, 323, 23.1 yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum /
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 323, 31.1 vratāvasāne suśubhānnarān dadṛśire vayam /
MBh, 12, 323, 35.2 sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate //
MBh, 12, 323, 38.2 na kiṃcid api paśyāmo hṛtadṛṣṭibalendriyāḥ //
MBh, 12, 323, 42.3 vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā //
MBh, 12, 323, 47.1 dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ /
MBh, 12, 323, 47.2 dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ //
MBh, 12, 323, 47.2 dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ //
MBh, 12, 323, 48.2 na sa śakyo 'bhaktena draṣṭuṃ devaḥ kathaṃcana //
MBh, 12, 323, 49.2 śakyo draṣṭuṃ sa bhagavān prabhāmaṇḍaladurdṛśaḥ //
MBh, 12, 323, 53.2 devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi /
MBh, 12, 323, 53.2 devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi /
MBh, 12, 324, 7.1 taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tvantarikṣagam /
MBh, 12, 325, 1.3 dadarśa tān eva narāñśvetāṃścandraprabhāñśubhān //
MBh, 12, 326, 12.1 na ca māṃ te dadṛśire na ca drakṣyati kaścana /
MBh, 12, 326, 12.1 na ca māṃ te dadṛśire na ca drakṣyati kaścana /
MBh, 12, 326, 15.3 sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavānmayā //
MBh, 12, 326, 16.1 vara eṣa mamātyantaṃ dṛṣṭastvaṃ yat sanātanaḥ /
MBh, 12, 326, 20.1 na dṛśyaścakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca /
MBh, 12, 326, 23.2 puruṣo niṣkriyaścaiva jñānadṛśyaśca kathyate //
MBh, 12, 326, 42.2 etat tvayā na vijñeyaṃ rūpavān iti dṛśyate /
MBh, 12, 326, 43.1 māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
MBh, 12, 326, 45.3 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca //
MBh, 12, 326, 99.2 naranārāyaṇau draṣṭuṃ prādravad badarāśramam //
MBh, 12, 326, 101.2 brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam //
MBh, 12, 327, 5.2 kriyāsvabhyudayoktāsu saktā dṛśyanti sarvaśaḥ /
MBh, 12, 327, 23.3 yathāvṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā //
MBh, 12, 327, 49.1 vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan /
MBh, 12, 327, 82.1 tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam /
MBh, 12, 327, 96.1 guhyāya jñānadṛśyāya akṣarāya kṣarāya ca /
MBh, 12, 327, 97.1 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 12, 329, 33.2 sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca /
MBh, 12, 329, 35.1 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃbabhūva /
MBh, 12, 329, 37.1 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti /
MBh, 12, 330, 13.2 sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ //
MBh, 12, 331, 12.1 tapasāpi na dṛśyo hi bhagavāṃllokapūjitaḥ /
MBh, 12, 331, 12.2 yaṃ dṛṣṭavantaste sākṣācchrīvatsāṅkavibhūṣaṇam //
MBh, 12, 331, 13.3 śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ //
MBh, 12, 331, 14.2 yad dṛṣṭavāṃstadā devam aniruddhatanau sthitam //
MBh, 12, 331, 15.2 naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune //
MBh, 12, 331, 20.1 prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 331, 23.1 tataḥ sa dadṛśe devau purāṇāvṛṣisattamau /
MBh, 12, 331, 28.1 tau dṛṣṭvā nārado hṛṣṭastābhyāṃ ca pratipūjitaḥ /
MBh, 12, 331, 30.1 śvetadvīpe mayā dṛṣṭāstādṛśāv ṛṣisattamau /
MBh, 12, 331, 35.2 śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā //
MBh, 12, 331, 36.2 dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ /
MBh, 12, 331, 36.4 adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau //
MBh, 12, 331, 36.4 adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau //
MBh, 12, 331, 38.1 dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ /
MBh, 12, 332, 1.2 dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ /
MBh, 12, 332, 1.3 na hi taṃ dṛṣṭavān kaścit padmayonir api svayam //
MBh, 12, 332, 22.1 āvābhyām api dṛṣṭastvaṃ śvetadvīpe tapodhana /
MBh, 12, 334, 2.2 śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 335, 3.3 tacca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā //
MBh, 12, 335, 5.1 dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam /
MBh, 12, 335, 20.1 dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ /
MBh, 12, 335, 25.1 dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham /
MBh, 12, 335, 26.1 tato vigrahavantau tau vedān dṛṣṭvāsurottamau /
MBh, 12, 335, 26.2 sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā //
MBh, 12, 335, 56.3 dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum //
MBh, 12, 335, 59.2 taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām //
MBh, 12, 335, 89.2 jñānātmakāḥ saṃyamino maharṣayaḥ paśyanti nityaṃ puruṣaṃ guṇādhikam //
MBh, 12, 336, 36.3 ujjagārāravindākṣo brahmaṇaḥ paśyatastadā //
MBh, 12, 336, 53.2 trivyūhaścāpi saṃkhyātaścaturvyūhaśca dṛśyate //
MBh, 12, 336, 70.1 nārāyaṇena dṛṣṭaśca pratibuddho bhavet pumān /
MBh, 12, 336, 72.1 paśyatyenaṃ jāyamānaṃ brahmā lokapitāmahaḥ /
MBh, 12, 337, 26.1 athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ /
MBh, 12, 337, 50.1 tāṃśca sarvānmayoddiṣṭān drakṣyase tapasānvitaḥ /
MBh, 12, 337, 50.2 punar drakṣyasi cānekasahasrayugaparyayān //
MBh, 12, 337, 63.2 sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate //
MBh, 12, 338, 13.1 taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā /
MBh, 12, 338, 17.1 ciradṛṣṭo hi bhagavān vairājasadane mayā /
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 339, 2.1 na sa śakyastvayā draṣṭuṃ mayānyair vāpi sattama /
MBh, 12, 339, 2.2 saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ //
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 340, 9.2 śrutaṃ vāpyanubhūtaṃ vā dṛṣṭaṃ vā kathayasva me //
MBh, 12, 341, 5.1 sa putrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ /
MBh, 12, 342, 6.2 dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇām upari prajānām //
MBh, 12, 342, 7.1 na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra /
MBh, 12, 344, 5.1 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca /
MBh, 12, 345, 6.3 draṣṭum icchāmi bhavati taṃ devaṃ nāgam uttamam //
MBh, 12, 348, 8.1 tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi /
MBh, 12, 349, 5.2 dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam /
MBh, 12, 349, 8.3 śravāḍhyastvaṃ mahābhāga paraṃ snehena paśyasi //
MBh, 12, 349, 10.2 atastvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija //
MBh, 12, 350, 1.3 āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam //
MBh, 12, 350, 8.2 vimale yanmayā dṛṣṭam ambare sūryasaṃśrayāt //
MBh, 12, 351, 6.2 etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija /
MBh, 12, 352, 5.1 na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha /
MBh, 13, 1, 4.2 tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsvivāmbujam //
MBh, 13, 1, 7.2 na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau //
MBh, 13, 2, 32.2 dṛṣṭaṃ hi sahadevena diśo vijayatā tadā //
MBh, 13, 2, 34.2 vidhinā vedadṛṣṭena vasor dhārām ivādhvare //
MBh, 13, 2, 73.1 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ /
MBh, 13, 4, 35.1 dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ /
MBh, 13, 5, 3.2 avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhitaḥ //
MBh, 13, 5, 10.2 prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate //
MBh, 13, 6, 9.2 pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca //
MBh, 13, 6, 23.1 yadā sthānānyanityāni dṛśyante daivateṣvapi /
MBh, 13, 6, 46.2 pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ na ca phalati vikarmā jīvalokena daivam //
MBh, 13, 7, 7.2 śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat //
MBh, 13, 8, 18.1 paśyāmi lokān amalāñchucīn brāhmaṇayāyinaḥ /
MBh, 13, 9, 20.1 etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate /
MBh, 13, 10, 11.1 tāṃstu dṛṣṭvā munigaṇān devakalpānmahaujasaḥ /
MBh, 13, 10, 23.2 so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha //
MBh, 13, 10, 27.2 kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt //
MBh, 13, 10, 37.2 utsmayan prāhasaccāpi dṛṣṭvā rājā purohitam /
MBh, 13, 10, 38.2 utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt //
MBh, 13, 11, 3.1 nārāyaṇasyāṅkagatāṃ jvalantīṃ dṛṣṭvā śriyaṃ padmasamānavaktrām /
MBh, 13, 12, 10.1 ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ /
MBh, 13, 12, 24.1 tān dṛṣṭvā bhrātṛbhāvena bhuñjānān rājyam uttamam /
MBh, 13, 12, 30.1 brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt /
MBh, 13, 12, 35.1 indrastāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ /
MBh, 13, 12, 37.1 indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ /
MBh, 13, 14, 11.2 yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā //
MBh, 13, 14, 27.2 kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmyāśramam uttamam //
MBh, 13, 14, 40.2 paśyann utphullanayanaḥ praveṣṭum upacakrame //
MBh, 13, 14, 46.2 yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi //
MBh, 13, 14, 46.2 yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi //
MBh, 13, 14, 72.1 mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ /
MBh, 13, 14, 77.1 tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī /
MBh, 13, 14, 121.2 mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ //
MBh, 13, 14, 130.2 tad ahaṃ dṛṣṭavāṃstāta āścaryādbhutam uttamam //
MBh, 13, 14, 136.3 dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau //
MBh, 13, 14, 144.1 purastāccaiva devasya nandiṃ paśyāmyavasthitam /
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 14, 180.2 tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā //
MBh, 13, 14, 197.1 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā /
MBh, 13, 15, 2.3 japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram //
MBh, 13, 15, 3.3 drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram //
MBh, 13, 15, 27.1 purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata /
MBh, 13, 16, 13.1 sa dṛṣṭavānmahādevam astauṣīcca stavair vibhum /
MBh, 13, 18, 41.2 bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye //
MBh, 13, 18, 44.2 diṣṭyā dṛṣṭo 'si me putra kṛtavidya ihāgataḥ //
MBh, 13, 19, 13.1 sā tasya dṛṣṭvaiva mano jahāra śubhalocanā /
MBh, 13, 19, 14.2 gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ //
MBh, 13, 19, 15.2 kiṃ draṣṭavyaṃ mayā tatra vaktum arhati me bhavān /
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 19, 23.1 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham /
MBh, 13, 19, 23.2 ramaṇīyaṃ manogrāhi tatra drakṣyasi vai striyam //
MBh, 13, 19, 24.2 draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ //
MBh, 13, 19, 25.1 tāṃ dṛṣṭvā vinivṛttastvaṃ tataḥ pāṇiṃ grahīṣyasi /
MBh, 13, 20, 23.2 sāgraḥ saṃvatsaro yātastava vipreha paśyataḥ //
MBh, 13, 20, 32.1 tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha /
MBh, 13, 20, 33.1 anyānyapi suramyāṇi dadarśa subahūnyatha /
MBh, 13, 20, 34.2 dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam //
MBh, 13, 20, 56.1 sadma cedaṃ vanaṃ cedaṃ yaccānyad api paśyasi /
MBh, 13, 20, 69.1 sā strī provāca bhagavan drakṣyase deśakālataḥ /
MBh, 13, 21, 16.1 yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi /
MBh, 13, 22, 4.1 uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te /
MBh, 13, 22, 14.1 pṛṣṭaśca tena vipreṇa dṛṣṭaṃ tvetannidarśanam /
MBh, 13, 22, 15.2 tasya cottarato deśe dṛṣṭaṃ tad daivataṃ mahat //
MBh, 13, 24, 4.2 rajasvalābhir dṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 81.1 ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ /
MBh, 13, 27, 8.3 samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ //
MBh, 13, 27, 12.2 antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām //
MBh, 13, 27, 58.2 gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ //
MBh, 13, 27, 62.1 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā /
MBh, 13, 27, 66.2 samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām //
MBh, 13, 27, 76.1 pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati /
MBh, 13, 27, 76.2 gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati //
MBh, 13, 27, 84.1 yo vatsyati drakṣyati vāpi martyas tasmai prayacchanti sukhāni devāḥ /
MBh, 13, 28, 10.1 taṃ tu tīvravraṇaṃ dṛṣṭvā gardabhī putragṛddhinī /
MBh, 13, 31, 32.1 taṃ dṛṣṭvā paramaṃ harṣaṃ sudevatanayo yayau /
MBh, 13, 31, 44.2 draṣṭum icche munim ahaṃ tasyācakṣata mām iti //
MBh, 13, 32, 3.1 nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvijarṣabhān /
MBh, 13, 33, 12.1 sarvakarmasu dṛśyante praśānteṣvitareṣu ca /
MBh, 13, 36, 11.1 etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā /
MBh, 13, 36, 12.1 dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām /
MBh, 13, 37, 9.1 yasminn etāni dṛśyante na cākāryāṇi bhārata /
MBh, 13, 37, 15.3 alpaśrutāḥ kutarkāśca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ //
MBh, 13, 37, 17.1 lokayātrā ca draṣṭavyā dharmaścātmahitāni ca /
MBh, 13, 38, 3.2 dadarśāpsarasaṃ brāhmīṃ pañcacūḍām aninditām //
MBh, 13, 38, 4.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ /
MBh, 13, 38, 26.2 dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ //
MBh, 13, 40, 37.1 punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā /
MBh, 13, 40, 53.2 tapaśca vipulaṃ dṛṣṭvā guror ātmana eva ca //
MBh, 13, 41, 3.1 sa dadarśa tam āsīnaṃ vipulasya kalevaram /
MBh, 13, 41, 9.2 gurupatnyāḥ śarīrastho dadarśa ca surādhipam //
MBh, 13, 41, 12.1 tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ /
MBh, 13, 41, 17.1 dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram /
MBh, 13, 41, 18.1 sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ /
MBh, 13, 41, 24.2 dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā //
MBh, 13, 41, 33.2 dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha //
MBh, 13, 42, 10.1 puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā /
MBh, 13, 42, 17.1 sa vane vijane tāta dadarśa mithunaṃ nṛṇām /
MBh, 13, 43, 2.2 kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane /
MBh, 13, 43, 7.2 paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta //
MBh, 13, 43, 8.1 te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam /
MBh, 13, 43, 13.1 yadi tvahaṃ tvā durvṛttam adrākṣaṃ dvijasattama /
MBh, 13, 43, 18.2 ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca //
MBh, 13, 45, 16.1 dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam /
MBh, 13, 45, 22.2 anyeṣām api dṛśyante lobhataḥ saṃpravṛttayaḥ //
MBh, 13, 47, 9.2 prāyaścittīyate cāpi vidhidṛṣṭena hetunā //
MBh, 13, 47, 35.2 tatrāpyeṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ //
MBh, 13, 47, 36.2 yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ //
MBh, 13, 47, 40.2 vihitaṃ dṛśyate rājan sāgarāntā ca medinī //
MBh, 13, 50, 20.1 taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam /
MBh, 13, 50, 22.1 sa munistat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam /
MBh, 13, 51, 26.3 gobhistulyaṃ na paśyāmi dhanaṃ kiṃcid ihācyuta //
MBh, 13, 52, 8.1 etaṃ doṣaṃ purā dṛṣṭvā bhārgavaścyavanastadā /
MBh, 13, 53, 2.2 adṛṣṭvā sa mahīpālastam ṛṣiṃ saha bhāryayā /
MBh, 13, 53, 4.2 dadarśa śayane tasmiñ śayānaṃ bhṛgunandanam //
MBh, 13, 53, 5.1 vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca /
MBh, 13, 53, 12.2 sa muniḥ punar evātha nṛpateḥ paśyatastadā /
MBh, 13, 53, 25.2 na śaśāka tato draṣṭum antaraṃ cyavanastadā //
MBh, 13, 53, 43.2 dadṛśāte mahārāja puṣpitāviva kiṃśukau //
MBh, 13, 53, 44.1 tau dṛṣṭvā pauravargastu bhṛśaṃ śokaparāyaṇaḥ /
MBh, 13, 53, 47.2 na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ //
MBh, 13, 53, 48.2 tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ /
MBh, 13, 53, 56.2 ihasthaṃ māṃ sabhāryastvaṃ draṣṭāsi śvo narādhipa //
MBh, 13, 53, 60.2 tānna paśyāmi gātreṣu svastho 'smi saha bhāryayā //
MBh, 13, 53, 61.1 imāṃ ca devīṃ paśyāmi mune divyāpsaropamām /
MBh, 13, 53, 61.2 śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā //
MBh, 13, 54, 2.1 tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam /
MBh, 13, 54, 2.3 tatra divyān abhiprāyān dadarśa kuśikastadā //
MBh, 13, 54, 5.2 puṣpitān karṇikārāṃśca tatra tatra dadarśa ha //
MBh, 13, 54, 6.2 tatra tatra parikᄆptā dadarśa sa mahīpatiḥ //
MBh, 13, 54, 12.1 samantataḥ praṇaditān dadarśa sumanoharān /
MBh, 13, 54, 13.1 kāntābhir aparāṃstatra pariṣvaktān dadarśa ha /
MBh, 13, 54, 13.2 na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ //
MBh, 13, 54, 13.2 na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ //
MBh, 13, 54, 15.1 taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā /
MBh, 13, 54, 17.2 evaṃ saṃcintayann eva dadarśa munipuṃgavam //
MBh, 13, 54, 20.1 tato 'nyasmin vanoddeśe punar eva dadarśa tam /
MBh, 13, 54, 23.2 vismayaṃ paramaṃ prāptastad dṛṣṭvā mahad adbhutam //
MBh, 13, 54, 24.2 paśya bhadre yathā bhāvāścitrā dṛṣṭāḥ sudurlabhāḥ //
MBh, 13, 55, 25.2 yat te vane 'sminnṛpate dṛṣṭaṃ divyaṃ nidarśanam //
MBh, 13, 58, 30.2 paśyanto dāruṇaṃ karma satataṃ kṣatriye sthitam //
MBh, 13, 58, 40.1 so 'ham etādṛśāṃllokān dṛṣṭvā bharatasattama /
MBh, 13, 62, 14.2 śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt //
MBh, 13, 64, 12.1 pipāsayā na mriyate sopacchandaśca dṛśyate /
MBh, 13, 67, 17.2 tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā //
MBh, 13, 69, 2.2 adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ //
MBh, 13, 69, 4.1 dadṛśuste mahākāyaṃ kṛkalāsam avasthitam /
MBh, 13, 70, 5.2 na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ //
MBh, 13, 70, 8.1 nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ /
MBh, 13, 70, 15.1 dṛṣṭvaiva mām abhimukham āpatantaṃ gṛhaṃ nivedyāsanam ādideśa /
MBh, 13, 70, 18.1 dṛṣṭaste 'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā /
MBh, 13, 70, 19.2 icchāmyahaṃ puṇyakṛtāṃ samṛddhāṃllokān draṣṭuṃ yadi te 'haṃ varārhaḥ //
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 13, 70, 41.2 dṛṣṭvā ca paramaṃ harṣam avāpam aham acyuta //
MBh, 13, 70, 43.1 śāpo hyayaṃ bhavato 'nugrahāya prāpto mayā yatra dṛṣṭo yamo me /
MBh, 13, 70, 43.2 dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ niḥsaṃdigdhaṃ dānadharmāṃścariṣye //
MBh, 13, 72, 2.1 santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi /
MBh, 13, 72, 2.2 paśyāmi yān ahaṃ lokān ekapatnyaśca yāḥ striyaḥ //
MBh, 13, 72, 4.2 svapnabhūtāṃśca tāṃllokān paśyantīhāpi suvratāḥ //
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 74, 4.2 tasya kiṃ ca phalaṃ dṛṣṭaṃ śrutaṃ yaḥ samprayacchati //
MBh, 13, 74, 9.1 niyamānāṃ phalaṃ rājan pratyakṣam iha dṛśyate /
MBh, 13, 74, 10.1 svadhītasyāpi ca phalaṃ dṛśyate 'mutra ceha ca /
MBh, 13, 74, 37.3 tad brahmacaryasya phalam ṛṣīṇām iha dṛśyate //
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 76, 17.2 dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām //
MBh, 13, 77, 23.1 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā /
MBh, 13, 80, 7.3 pitaraṃ paripapraccha dṛṣṭalokaparāvaram //
MBh, 13, 81, 3.2 gāvo 'tha vismitāstasyā dṛṣṭvā rūpasya saṃpadam //
MBh, 13, 81, 25.3 paśyantīnāṃ tatastāsāṃ tatraivāntaradhīyata //
MBh, 13, 82, 26.1 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ /
MBh, 13, 83, 16.1 tam utthitam ahaṃ dṛṣṭvā paraṃ vismayam āgamam /
MBh, 13, 84, 40.1 dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ /
MBh, 13, 84, 43.1 tataḥprabhṛti cāpyagniḥ śamīgarbheṣu dṛśyate /
MBh, 13, 84, 45.1 tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā /
MBh, 13, 84, 67.1 kīdṛgvarṇo 'pi vā devi kīdṛgrūpaśca dṛśyate /
MBh, 13, 84, 76.1 dadṛśuḥ kṛttikāstaṃ tu bālārkasadṛśadyutim /
MBh, 13, 85, 8.2 svayaṃbhuvastu tā dṛṣṭvā retaḥ samapatad bhuvi //
MBh, 13, 86, 13.1 dadṛśuḥ kṛttikāstaṃ tu bālaṃ vahnisamadyutim /
MBh, 13, 86, 17.2 ājagmustatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam /
MBh, 13, 86, 19.1 śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ /
MBh, 13, 86, 26.1 vardhamānaṃ tu taṃ dṛṣṭvā prārthayāmāsa tārakaḥ /
MBh, 13, 91, 7.1 nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā /
MBh, 13, 91, 19.1 athātristaṃ tathā dṛṣṭvā putraśokena karśitam /
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 91, 28.2 saptakaḥ pitṛvaṃśastu pūrvadṛṣṭaḥ svayaṃbhuvā //
MBh, 13, 92, 1.3 pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā //
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
MBh, 13, 94, 12.2 rājā śaibyo vṛṣādarbhiḥ kliśyamānān dadarśa ha //
MBh, 13, 95, 3.1 arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā /
MBh, 13, 95, 11.2 atha dṛṣṭvā parivrāṭ sa tānmaharṣīñ śunaḥsakhaḥ /
MBh, 13, 95, 14.2 śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām //
MBh, 13, 95, 19.1 tataste yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām /
MBh, 13, 95, 77.2 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ /
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
MBh, 13, 101, 5.1 sa kadācinmanuṃ vipro dadarśopasasarpa ca /
MBh, 13, 102, 24.1 adyendraṃ sthāpayiṣyāmi paśyataste śatakratum /
MBh, 13, 103, 24.1 bhṛguṃ hi yadi so 'drākṣīnnahuṣaḥ pṛthivīpate /
MBh, 13, 103, 29.2 jagāma brahmasadanaṃ paśyataste janādhipa //
MBh, 13, 105, 5.1 taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ /
MBh, 13, 105, 7.1 hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ /
MBh, 13, 105, 53.2 na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune //
MBh, 13, 106, 6.1 taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham /
MBh, 13, 106, 42.3 pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā //
MBh, 13, 107, 10.1 apyadṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam /
MBh, 13, 107, 68.2 bhakṣayecchāstradṛṣṭāni parvasvapi ca varjayet //
MBh, 13, 107, 102.2 kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā //
MBh, 13, 109, 55.1 kṣīṇasyāpyāyanaṃ dṛṣṭaṃ kṣatasya kṣatarohaṇam /
MBh, 13, 112, 20.3 buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā //
MBh, 13, 112, 30.1 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham /
MBh, 13, 114, 7.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 13, 114, 11.3 divam ācakrame dhīmān paśyatām eva nastadā //
MBh, 13, 117, 14.2 vidhinā vedadṛṣṭena tad bhuktveha na duṣyati //
MBh, 13, 117, 16.1 kṣatriyāṇāṃ tu yo dṛṣṭo vidhistam api me śṛṇu /
MBh, 13, 117, 29.2 pāṭyamānāśca dṛśyante vivaśā māṃsagṛddhinaḥ //
MBh, 13, 118, 7.2 dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani //
MBh, 13, 118, 8.2 sarvajñaḥ sarvato dṛṣṭvā kīṭaṃ vacanam abravīt //
MBh, 13, 118, 23.2 śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam //
MBh, 13, 118, 24.1 īrṣyuḥ parasukhaṃ dṛṣṭvā ātatāyyabubhūṣakaḥ /
MBh, 13, 119, 8.2 tam ṛṣiṃ draṣṭum agamat sarvāsvanyāsu yoniṣu //
MBh, 13, 120, 2.1 tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ /
MBh, 13, 120, 8.1 tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ /
MBh, 13, 121, 20.2 dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ //
MBh, 13, 125, 6.1 sa buddhiśrutasampannastaṃ dṛṣṭvātīva bhīṣaṇam /
MBh, 13, 125, 30.1 nūnam ātmakṛtaṃ doṣam apaśyan kiṃcid ātmani /
MBh, 13, 125, 32.1 sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān /
MBh, 13, 125, 35.1 pāpān vivardhato dṛṣṭvā kalyāṇāṃścāvasīdataḥ /
MBh, 13, 126, 10.2 dīkṣitaṃ cāgatau draṣṭum ubhau nāradaparvatau //
MBh, 13, 126, 20.1 tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ /
MBh, 13, 126, 22.1 tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇastadā /
MBh, 13, 126, 23.1 tato nārāyaṇo dṛṣṭvā tān ṛṣīn vismayānvitān /
MBh, 13, 126, 29.2 yacchrutaṃ yacca dṛṣṭaṃ nastat pravakṣyāmahe hare //
MBh, 13, 126, 34.2 gataśca varadaṃ draṣṭuṃ sarvalokapitāmaham //
MBh, 13, 126, 39.1 yacchrutaṃ yacca vo dṛṣṭaṃ divi vā yadi vā bhuvi /
MBh, 13, 126, 41.2 divi vā bhuvi vā kiṃcit paśyāmyamaladarśanāḥ //
MBh, 13, 127, 12.2 dṛṣṭvā munigaṇasyāsīt parā prītir janārdana //
MBh, 13, 127, 20.1 dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ /
MBh, 13, 127, 31.1 tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam /
MBh, 13, 127, 31.2 haraṃ praṇamya śirasā dadarśāyatalocanā //
MBh, 13, 127, 36.1 taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ /
MBh, 13, 127, 37.1 umāṃ śarvastadā dṛṣṭvā strībhāvāgatamārdavām /
MBh, 13, 127, 39.1 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram /
MBh, 13, 129, 26.1 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā /
MBh, 13, 129, 33.2 taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet //
MBh, 13, 130, 25.2 caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ //
MBh, 13, 130, 43.1 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā /
MBh, 13, 132, 46.2 dṛśyante puruṣā deva tanme śaṃsitum arhasi //
MBh, 13, 133, 11.1 dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api /
MBh, 13, 133, 43.2 ime manuṣyā dṛśyante ūhāpohaviśāradāḥ /
MBh, 13, 133, 45.2 narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai //
MBh, 13, 133, 50.1 manasā tu praduṣṭena nagnāṃ paśyanti ye striyam /
MBh, 13, 133, 60.3 prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ //
MBh, 13, 134, 21.1 na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasyacit /
MBh, 13, 134, 38.1 paruṣāṇyapi coktā yā dṛṣṭā vā krūracakṣuṣā /
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 13, 138, 17.1 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ /
MBh, 13, 139, 4.1 tatastāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā /
MBh, 13, 140, 4.2 dadṛśustejasā yuktam agastyaṃ vipulavratam //
MBh, 13, 140, 5.1 abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam /
MBh, 13, 140, 17.1 yajamānāṃstu tān dṛṣṭvā vyagrān dīkṣānukarśitān /
MBh, 13, 141, 9.1 dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva /
MBh, 13, 141, 11.1 atriṇā dahyamānāṃstān dṛṣṭvā devā mahāsurān /
MBh, 13, 141, 21.1 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ /
MBh, 13, 141, 22.1 tam āpatantaṃ dṛṣṭvaiva cyavanastapasānvitaḥ /
MBh, 13, 142, 16.1 samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ /
MBh, 13, 143, 1.3 kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa //
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 13, 144, 23.1 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām /
MBh, 13, 144, 25.2 pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ //
MBh, 13, 144, 27.1 tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ /
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
MBh, 13, 144, 37.2 sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana //
MBh, 13, 144, 47.1 praviṣṭamātraśca gṛhe sarvaṃ paśyāmi tannavam /
MBh, 13, 144, 48.1 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham /
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 13, 145, 30.1 taṃ caivāṅkagataṃ dṛṣṭvā bālaṃ pañcaśikhaṃ punaḥ /
MBh, 13, 147, 4.2 dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam //
MBh, 13, 147, 5.1 pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ /
MBh, 13, 147, 16.3 apāre mārgamāṇasya paraṃ tīram apaśyataḥ //
MBh, 13, 148, 14.2 nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ //
MBh, 13, 148, 29.2 na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ /
MBh, 13, 148, 29.2 na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ /
MBh, 13, 149, 2.3 kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ //
MBh, 13, 149, 4.1 yadā prayatnaṃ kṛtavān dṛśyate hyaphalo naraḥ /
MBh, 13, 149, 5.1 akāryam asakṛt kṛtvā dṛśyante hyadhanā narāḥ /
MBh, 13, 149, 5.2 dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ //
MBh, 13, 149, 6.1 adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
MBh, 13, 149, 8.2 dṛṣṭārtho vidyayāpyevam avidyāṃ prajahennaraḥ //
MBh, 13, 153, 6.2 dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam //
MBh, 13, 153, 15.1 śayānaṃ vīraśayane dadarśa nṛpatistataḥ /
MBh, 13, 153, 24.2 dadarśa bhāratān sarvān sthitān saṃparivārya tam //
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
MBh, 13, 154, 4.2 taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ /
MBh, 13, 154, 22.2 apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai //
MBh, 14, 1, 4.2 dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 1, 5.1 taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram /
MBh, 14, 1, 8.2 na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara //
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 4, 10.1 sa pitur vikriyāṃ dṛṣṭvā rājyānnirasanaṃ tathā /
MBh, 14, 6, 10.3 pratyāgacchacca saṃvigno dadarśa pathi nāradam //
MBh, 14, 6, 15.2 yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata //
MBh, 14, 6, 23.2 taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate //
MBh, 14, 6, 29.2 tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata //
MBh, 14, 6, 31.1 sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca /
MBh, 14, 8, 7.3 śriyā jvalan dṛśyate vai bālādityasamadyutiḥ //
MBh, 14, 8, 8.1 na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃcana /
MBh, 14, 9, 11.2 āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam /
MBh, 14, 9, 20.3 taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham //
MBh, 14, 9, 33.2 madaṃ nāmāsuraṃ viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ //
MBh, 14, 9, 36.1 apaśyastvaṃ taṃ tadā ghorarūpaṃ sarve tvanye dadṛśur darśanīyam /
MBh, 14, 10, 9.2 imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya /
MBh, 14, 10, 13.2 āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ mā bibhas tvam //
MBh, 14, 11, 7.2 dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte /
MBh, 14, 12, 7.2 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 14, 13, 8.2 yanna paśyati tad bhūtaṃ mucyate sa mahābhayāt //
MBh, 14, 13, 20.2 na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire //
MBh, 14, 14, 12.3 paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ //
MBh, 14, 16, 25.1 vismitaścādbhutaṃ dṛṣṭvā kāśyapastaṃ dvijottamam /
MBh, 14, 16, 32.1 mātaro vividhā dṛṣṭāḥ pitaraśca pṛthagvidhāḥ /
MBh, 14, 17, 18.2 dṛśyante saṃtyajantaśca śarīrāṇi dvijarṣabha //
MBh, 14, 17, 22.1 śarīraṃ ca jahātyeva nirucchvāsaśca dṛśyate /
MBh, 14, 17, 24.3 tat tanmarma vijānīhi śāstradṛṣṭaṃ hi tat tathā //
MBh, 14, 17, 31.1 paśyantyevaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā /
MBh, 14, 17, 32.1 tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ /
MBh, 14, 17, 38.1 na tatrāpyasti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam /
MBh, 14, 18, 29.1 yathātra kaścinmedhāvī dṛṣṭātmā pūrvajanmani /
MBh, 14, 18, 32.2 cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati //
MBh, 14, 19, 8.1 akarmā cāvikāṅkṣaśca paśyañ jagad aśāśvatam /
MBh, 14, 19, 10.2 arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate //
MBh, 14, 19, 11.2 aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate //
MBh, 14, 19, 14.2 yajjñātvā siddham ātmānaṃ loke paśyanti yoginaḥ //
MBh, 14, 19, 15.1 tasyopadeśaṃ paśyāmi yathāvat tannibodha me /
MBh, 14, 19, 15.2 yair dvāraiścārayannityaṃ paśyatyātmānam ātmani //
MBh, 14, 19, 17.2 manīṣī manasā vipraḥ paśyatyātmānam ātmani //
MBh, 14, 19, 18.2 tata ekāntaśīlaḥ sa paśyatyātmānam ātmani //
MBh, 14, 19, 20.1 yathā hi puruṣaḥ svapne dṛṣṭvā paśyatyasāviti /
MBh, 14, 19, 20.1 yathā hi puruṣaḥ svapne dṛṣṭvā paśyatyasāviti /
MBh, 14, 19, 23.1 yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt /
MBh, 14, 19, 31.1 dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure /
MBh, 14, 19, 43.2 āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit //
MBh, 14, 19, 44.2 manasaiva pradīpena mahān ātmani dṛśyate //
MBh, 14, 20, 2.2 dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt //
MBh, 14, 20, 6.1 grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate /
MBh, 14, 20, 9.1 rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu /
MBh, 14, 20, 9.2 ātmastham ātmanā tena dṛṣṭam āyatanaṃ mayā //
MBh, 14, 20, 20.1 ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca /
MBh, 14, 20, 22.1 ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca /
MBh, 14, 22, 3.1 sūkṣme 'vakāśe santaste na paśyantītaretaram /
MBh, 14, 22, 26.2 asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam //
MBh, 14, 25, 12.2 śrotreṇa śrūyate yacca cakṣuṣā yacca dṛśyate //
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 7.1 prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt /
MBh, 14, 29, 12.1 taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ /
MBh, 14, 29, 19.1 rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi /
MBh, 14, 30, 21.2 dṛṣṭvā vai vividhān bhāvāṃstān eva pratigṛdhyati /
MBh, 14, 34, 7.2 paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate //
MBh, 14, 35, 17.2 dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam //
MBh, 14, 35, 31.2 nopaiti yāvad adhyātmaṃ tāvad etānna paśyati /
MBh, 14, 35, 35.2 kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau //
MBh, 14, 36, 9.2 pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam //
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 39, 1.3 avicchinnāni dṛśyante rajaḥ sattvaṃ tamastathā //
MBh, 14, 39, 12.1 dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 39, 13.1 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet /
MBh, 14, 42, 49.1 yadā paśyati bhūtāni prasannātmātmano hṛdi /
MBh, 14, 42, 58.1 sa sarvadoṣanirmuktastataḥ paśyati yat param /
MBh, 14, 42, 58.2 mano manasi saṃdhāya paśyatyātmānam ātmani //
MBh, 14, 43, 35.2 sadā paśyāmyahaṃ līnaṃ vijānāmi śṛṇomi ca //
MBh, 14, 46, 47.2 sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ //
MBh, 14, 47, 3.1 jñānena tapasā caiva dhīrāḥ paśyanti tat padam /
MBh, 14, 47, 7.1 yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati /
MBh, 14, 48, 11.2 maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate //
MBh, 14, 48, 14.3 vyāhatām iva paśyāmo dharmasya vividhāṃ gatim //
MBh, 14, 49, 11.1 samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate /
MBh, 14, 50, 15.2 trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ //
MBh, 14, 50, 36.2 pravṛttayaśca yāḥ sarvāḥ paśyanti pariṇāmajāḥ //
MBh, 14, 50, 49.1 mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho /
MBh, 14, 50, 49.2 tam ahaṃ draṣṭum icchāmi saṃmate tava phalguna //
MBh, 14, 51, 23.2 acirāccaiva dṛṣṭā tvaṃ mātulaṃ madhusūdana /
MBh, 14, 51, 25.2 dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram //
MBh, 14, 51, 27.3 dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai //
MBh, 14, 51, 35.1 tatastau tat praviśyātha dadṛśāte mahābalau /
MBh, 14, 51, 40.2 bhavantaṃ samanujñāpya pitaraṃ draṣṭum icchati //
MBh, 14, 51, 42.3 purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum //
MBh, 14, 51, 43.2 mātulaściradṛṣṭo me tvayā devī ca devakī //
MBh, 14, 52, 2.2 ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ //
MBh, 14, 52, 7.2 dadarśātha muniśreṣṭham uttaṅkam amitaujasam //
MBh, 14, 54, 3.2 draṣṭum icchāmi te rūpam aiśvaraṃ tannidarśaya //
MBh, 14, 54, 4.3 śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ //
MBh, 14, 54, 5.1 sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam /
MBh, 14, 54, 5.2 vismayaṃ ca yayau viprastad dṛṣṭvā rūpam aiśvaram //
MBh, 14, 54, 8.2 punastvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam //
MBh, 14, 54, 10.2 yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam //
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
MBh, 14, 54, 21.1 uttaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ /
MBh, 14, 55, 11.2 dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā //
MBh, 14, 55, 32.1 gautamastvabravīt patnīm uttaṅko nādya dṛśyate /
MBh, 14, 55, 35.2 uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha //
MBh, 14, 56, 1.2 sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam /
MBh, 14, 56, 17.2 kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara /
MBh, 14, 56, 18.2 drakṣyate tāṃ bhavān adya kasmiṃścid vananirjhare /
MBh, 14, 56, 18.3 ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai //
MBh, 14, 56, 19.2 madayantīṃ ca dṛṣṭvā so 'jñāpayat svaṃ prayojanam //
MBh, 14, 57, 6.2 gatim anyāṃ na paśyāmi madayantīsahāyavān /
MBh, 14, 57, 19.2 bilvaṃ dadarśa kasmiṃścid āruroha kṣudhānvitaḥ //
MBh, 14, 57, 23.1 hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha /
MBh, 14, 57, 27.2 vajrapāṇir mahātejā dadarśa ca dvijottamam //
MBh, 14, 57, 30.3 prāptuṃ prāṇān vimokṣyāmi paśyataste dvijottama //
MBh, 14, 57, 33.2 dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ //
MBh, 14, 57, 35.2 dadarśa vṛkṣāṃśca bahūnnānādvijagaṇāyutān //
MBh, 14, 57, 36.1 tasya lokasya ca dvāraṃ dadarśa sa bhṛgūdvahaḥ /
MBh, 14, 59, 27.2 hrade dvaipāyane cāpi salilasthaṃ dadarśa tam //
MBh, 14, 60, 5.2 dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ //
MBh, 14, 60, 25.2 ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham //
MBh, 14, 61, 11.1 dhanaṃjayaṃ ca samprekṣya dharmarājasya paśyataḥ /
MBh, 14, 65, 12.1 tatastvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām /
MBh, 14, 66, 1.3 dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt //
MBh, 14, 66, 4.2 yanna paśyāmi durdharṣa mama putrasutaṃ vibho //
MBh, 14, 67, 6.2 dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ /
MBh, 14, 67, 7.1 tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitustava /
MBh, 14, 67, 11.2 dṛṣṭvā govindam āyāntaṃ kṛpaṇaṃ paryadevayat //
MBh, 14, 68, 2.1 tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām /
MBh, 14, 68, 14.1 evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ /
MBh, 14, 72, 15.3 nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan //
MBh, 14, 73, 18.1 na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā /
MBh, 14, 73, 18.2 kirantam eva sa śarān dadṛśe pākaśāsaniḥ //
MBh, 14, 74, 15.1 sa tān dṛṣṭvā tathā chinnāṃstomarān bhagadattajaḥ /
MBh, 14, 75, 14.1 nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ /
MBh, 14, 76, 13.1 sa śaraiḥ samavacchanno dadṛśe pāṇḍavarṣabhaḥ /
MBh, 14, 76, 28.2 nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ //
MBh, 14, 77, 23.3 dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ //
MBh, 14, 77, 30.1 taṃ tu dṛṣṭvā nipatitaṃ tatastasyātmajaṃ vibho /
MBh, 14, 78, 9.1 sā dadarśa tataḥ putraṃ vimṛśantam adhomukham /
MBh, 14, 78, 18.1 gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ /
MBh, 14, 78, 25.2 sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka //
MBh, 14, 78, 37.1 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam /
MBh, 14, 78, 38.1 bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi /
MBh, 14, 78, 39.2 maṇipūrapater mātā dadarśa nihataṃ patim //
MBh, 14, 79, 2.2 ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt //
MBh, 14, 81, 10.2 saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam //
MBh, 14, 81, 17.1 dadarśa cāvidūre 'sya mātaraṃ śokakarśitām /
MBh, 14, 85, 12.1 tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te /
MBh, 14, 85, 17.1 na hyadṛśyanta vīrasya kecid agre 'gryakarmaṇaḥ /
MBh, 14, 87, 2.1 dadṛśustaṃ nṛpatayo yajñasya vidhim uttamam /
MBh, 14, 87, 3.1 dadṛśustoraṇānyatra śātakumbhamayāni te /
MBh, 14, 87, 8.2 parvatānūpavanyāni bhūtāni dadṛśuśca te //
MBh, 14, 87, 9.2 yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman /
MBh, 14, 87, 12.2 dadhikulyāśca dadṛśuḥ sarpiṣaśca hradāñjanāḥ //
MBh, 14, 87, 13.2 rājann adṛśyataikastho rājñastasminmahākratau //
MBh, 14, 88, 1.3 dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt //
MBh, 14, 88, 9.2 yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam //
MBh, 14, 89, 5.2 na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃcana /
MBh, 14, 91, 38.2 paśūnāṃ vadhyatāṃ cāpi nāntastatra sma dṛśyate //
MBh, 14, 92, 21.1 anubhūtaṃ ca dṛṣṭaṃ ca yanmayādbhutam uttamam /
MBh, 14, 93, 11.2 te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan //
MBh, 14, 93, 48.2 kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nvaham //
MBh, 14, 93, 69.1 svargadvāraṃ susūkṣmaṃ hi narair mohānna dṛśyate /
MBh, 14, 93, 70.1 tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ /
MBh, 14, 94, 12.1 tato dīnān paśūn dṛṣṭvā ṛṣayaste tapodhanāḥ /
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 95, 26.2 tataste munayo dṛṣṭvā munestasya tapobalam /
MBh, 14, 95, 30.2 dharmadṛṣṭair vidhidvāraistapastapsyāmahe vayam //
MBh, 14, 95, 33.3 vavarṣa sumahātejā dṛṣṭvā tasya tapobalam //
MBh, 14, 96, 9.2 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ /
MBh, 14, 96, 15.2 paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā //
MBh, 15, 4, 1.3 nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati //
MBh, 15, 5, 17.1 na teṣu pratikartavyaṃ paśyāmi kurunandana /
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
MBh, 15, 7, 14.1 dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam /
MBh, 15, 14, 10.2 sarvair bhavadbhir draṣṭavyaḥ sameṣu viṣameṣu ca /
MBh, 15, 16, 13.1 dṛṣṭāpadānāścāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //
MBh, 15, 24, 2.2 antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām //
MBh, 15, 24, 11.2 nivṛttāṃśca kuruśreṣṭhān dṛṣṭvā prarurudustadā //
MBh, 15, 26, 1.2 tatastasminmuniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ /
MBh, 15, 26, 9.1 dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā /
MBh, 15, 27, 8.2 dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam //
MBh, 15, 28, 5.1 suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī /
MBh, 15, 28, 16.1 vairāṭyāstu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam /
MBh, 15, 29, 9.2 aho me bhavato dṛṣṭaṃ hṛdayaṃ gamanaṃ prati //
MBh, 15, 29, 11.1 diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm /
MBh, 15, 29, 12.2 kadā nu jananīṃ śrāntāṃ drakṣyāmi bhṛśaduḥkhitām //
MBh, 15, 29, 15.1 kadā drakṣyāmi tāṃ devīṃ yadi jīvati sā pṛthā /
MBh, 15, 29, 19.2 drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim //
MBh, 15, 29, 22.1 yaśca paurajanaḥ kaścid draṣṭum icchati pārthivam /
MBh, 15, 30, 17.1 sa dadarśāśramaṃ dūrād rājarṣestasya dhīmataḥ /
MBh, 15, 31, 4.2 pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ //
MBh, 15, 31, 7.2 dadṛśuścāvidūre tān sarvān atha padātayaḥ //
MBh, 15, 31, 11.2 nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame //
MBh, 15, 31, 12.2 karṣantī tau tataste tāṃ dṛṣṭvā saṃnyapatan bhuvi //
MBh, 15, 31, 16.2 paurajānapadāścaiva dadṛśustaṃ narādhipam //
MBh, 15, 32, 2.2 draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ //
MBh, 15, 33, 16.2 kadācid dṛśyate vipraiḥ śūnye 'smin kānane kvacit //
MBh, 15, 33, 18.2 nivartamānaḥ sahasā janaṃ dṛṣṭvāśramaṃ prati //
MBh, 15, 33, 27.2 vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam //
MBh, 15, 34, 5.2 bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam //
MBh, 15, 34, 7.1 dadarśa tatra vedīśca samprajvalitapāvakāḥ /
MBh, 15, 34, 16.2 dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā //
MBh, 15, 34, 17.2 kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm //
MBh, 15, 35, 8.1 kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ /
MBh, 15, 35, 20.2 dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ //
MBh, 15, 35, 25.2 draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā //
MBh, 15, 39, 1.2 bhadre drakṣyasi gāndhāri putrān bhrātṝn sakhīṃstathā /
MBh, 15, 39, 2.1 karṇaṃ drakṣyati kuntī ca saubhadraṃ cāpi yādavī /
MBh, 15, 39, 18.2 tatra drakṣyatha tān sarvān ye hatāsmin raṇājire //
MBh, 15, 40, 18.2 dadarśa putrāṃstān sarvān ye cānye 'pi raṇe hatāḥ //
MBh, 15, 40, 19.2 vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ //
MBh, 15, 40, 20.2 dadṛśe balam āyāntaṃ citraṃ paṭagataṃ yathā //
MBh, 15, 40, 21.1 dhṛtarāṣṭrastu tān sarvān paśyan divyena cakṣuṣā /
MBh, 15, 43, 1.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān /
MBh, 15, 43, 7.2 śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ //
MBh, 15, 43, 8.2 amātyā ye babhūvuśca rājñastāṃśca dadarśa ha //
MBh, 15, 43, 14.2 ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ //
MBh, 15, 43, 16.2 yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ //
MBh, 15, 44, 1.2 dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ /
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /
MBh, 15, 44, 9.2 yathā dṛṣṭāstvayā putrā yathākāmavihāriṇaḥ //
MBh, 15, 44, 17.2 tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ //
MBh, 15, 44, 19.1 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ /
MBh, 15, 44, 22.2 saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho //
MBh, 15, 44, 32.2 na teṣāṃ kulakartāraṃ kaṃcit paśyāmyahaṃ śubhe //
MBh, 15, 44, 34.1 cedayaścaiva matsyāśca dṛṣṭapūrvāstathaiva naḥ /
MBh, 15, 44, 34.3 yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam //
MBh, 15, 45, 3.1 cirasya khalu paśyāmi bhagavantam upasthitam /
MBh, 15, 45, 5.2 ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt /
MBh, 15, 45, 7.1 api dṛṣṭastvayā tatra kuśalī sa kurūdvahaḥ /
MBh, 15, 45, 8.2 śrotum icchāmi bhagavan yadi dṛṣṭastvayā nṛpaḥ //
MBh, 15, 45, 9.3 yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃstapovane //
MBh, 15, 45, 15.2 dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha //
MBh, 15, 45, 15.2 dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha //
MBh, 15, 45, 22.1 tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt /
MBh, 15, 45, 29.1 saṃjayastaṃ tathā dṛṣṭvā pradakṣiṇam athākarot /
MBh, 15, 45, 32.2 gaṅgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ //
MBh, 15, 45, 35.2 tayośca devyor ubhayor dṛṣṭāni bharatarṣabha //
MBh, 15, 47, 6.2 ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira //
MBh, 16, 1, 1.3 dadarśa viparītāni nimittāni yudhiṣṭhiraḥ //
MBh, 16, 1, 5.1 pariveṣāśca dṛśyante dāruṇāḥ candrasūryayoḥ /
MBh, 16, 1, 6.2 dṛśyante 'har aho rājan hṛdayodvegakārakāḥ //
MBh, 16, 2, 1.3 paśyato vāsudevasya bhojāścaiva mahārathāḥ //
MBh, 16, 2, 4.3 sāraṇapramukhā vīrā dadṛśur dvārakāgatān //
MBh, 16, 3, 2.2 gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit //
MBh, 16, 3, 13.2 abhidhāvantaḥ śrūyante na cādṛśyata kaścana //
MBh, 16, 3, 16.1 evaṃ paśyan hṛṣīkeśaḥ samprāptaṃ kālaparyayam /
MBh, 16, 3, 16.2 trayodaśyām amāvāsyāṃ tāṃ dṛṣṭvā prābravīd idam //
MBh, 16, 3, 20.2 purā vyūḍheṣvanīkeṣu dṛṣṭvotpātān sudāruṇān //
MBh, 16, 4, 2.2 hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ //
MBh, 16, 4, 3.2 divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 4, 30.1 tān dṛṣṭvā patatastūrṇam abhikruddhāñjanārdanaḥ /
MBh, 16, 4, 33.2 bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ //
MBh, 16, 4, 34.1 hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ /
MBh, 16, 4, 37.2 vajrabhūteva sā rājann adṛśyata tadā vibho //
MBh, 16, 4, 42.1 taṃ tu paśyanmahābāhur jānan kālasya paryayam /
MBh, 16, 4, 43.1 sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ /
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /
MBh, 16, 5, 8.1 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ rājñāṃ ca pūrvaṃ kurupuṃgavānām /
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 16, 5, 11.2 tato gatvā keśavastaṃ dadarśa rāmaṃ vane sthitam ekaṃ vivikte //
MBh, 16, 6, 1.2 dāruko 'pi kurūn gatvā dṛṣṭvā pārthānmahārathān /
MBh, 16, 6, 3.2 prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt //
MBh, 16, 6, 4.2 dadarśa dvārakāṃ vīro mṛtanāthām iva striyam //
MBh, 16, 6, 5.2 tāstvanāthāstadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ //
MBh, 16, 6, 6.2 tāsām āsīnmahānnādo dṛṣṭvaivārjunam āgatam //
MBh, 16, 6, 7.1 tāstu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ /
MBh, 16, 6, 11.1 tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ /
MBh, 16, 6, 12.1 tāṃ dṛṣṭvā dvārakāṃ pārthastāśca kṛṣṇasya yoṣitaḥ /
MBh, 16, 6, 15.2 āśvāsya tāḥ striyaścāpi mātulaṃ draṣṭum abhyagāt //
MBh, 16, 7, 1.3 putraśokābhisaṃtaptaṃ dadarśa kurupuṃgavaḥ //
MBh, 16, 7, 4.3 tān dṛṣṭvā neha paśyāmi jīvāmyarjuna durmaraḥ //
MBh, 16, 7, 4.3 tān dṛṣṭvā neha paśyāmi jīvāmyarjuna durmaraḥ //
MBh, 16, 7, 12.2 śayānānnihatān dṛṣṭvā tato mām abravīd idam //
MBh, 16, 8, 2.2 vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściram iha prabho //
MBh, 16, 8, 6.2 amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram //
MBh, 16, 8, 29.1 sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ /
MBh, 16, 8, 44.2 dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata //
MBh, 16, 8, 54.1 vaikṛtyaṃ tanmahad dṛṣṭvā bhujavīrye tathā yudhi /
MBh, 16, 8, 74.2 kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame //
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //
MBh, 16, 9, 4.2 nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam //
MBh, 16, 9, 16.1 paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ /
MBh, 16, 9, 20.2 pradahan ripusainyāni na paśyāmy aham adya tam //
MBh, 16, 9, 22.1 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama /
MBh, 17, 1, 3.2 karmanyāsam ahaṃ manye tvam api draṣṭum arhasi //
MBh, 17, 1, 21.1 tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān /
MBh, 17, 1, 33.1 agniṃ te dadṛśustatra sthitaṃ śailam ivāgrataḥ /
MBh, 17, 1, 43.2 dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām //
MBh, 17, 2, 1.3 dadṛśur yogayuktāśca himavantaṃ mahāgirim //
MBh, 17, 2, 2.1 taṃ cāpyatikramantaste dadṛśur vālukārṇavam /
MBh, 17, 2, 4.1 tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 17, 2, 8.2 taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt //
MBh, 17, 2, 12.1 kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam /
MBh, 17, 2, 18.1 tāṃstu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ /
MBh, 17, 3, 2.1 sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 17, 3, 5.2 bhrātṝn drakṣyasi putrāṃstvam agratas tridivaṃ gatān /
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
MBh, 18, 1, 4.2 duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane //
MBh, 18, 1, 6.1 tato yudhiṣṭhiro dṛṣṭvā duryodhanam amarṣitaḥ /
MBh, 18, 1, 6.2 sahasā saṃnivṛtto 'bhūcchriyaṃ dṛṣṭvā suyodhane //
MBh, 18, 1, 23.1 teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham /
MBh, 18, 1, 25.1 kva nu te pārthivā brahman naitān paśyāmi nārada /
MBh, 18, 1, 26.2 abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada //
MBh, 18, 2, 1.2 neha paśyāmi vibudhā rādheyam amitaujasam /
MBh, 18, 2, 8.1 dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam /
MBh, 18, 2, 9.1 tam ahaṃ yatratatrasthaṃ draṣṭum icchāmi sūryajam /
MBh, 18, 2, 11.1 draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm /
MBh, 18, 2, 23.1 dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām /
MBh, 18, 2, 25.2 dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām //
MBh, 18, 2, 34.2 sukham āsādayiṣyāmastvāṃ dṛṣṭvā rājasattama //
MBh, 18, 3, 4.1 nādṛśyanta ca tāstatra yātanāḥ pāpakarmiṇām /
MBh, 18, 3, 5.1 lohakumbhyaḥ śilāścaiva nādṛśyanta bhayānakāḥ /
MBh, 18, 3, 5.3 dadarśa rājā kaunteyastānyadṛśyāni cābhavan //
MBh, 18, 3, 11.2 avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ //
MBh, 18, 3, 35.1 avaśyaṃ narakastāta draṣṭavyaḥ sarvarājabhiḥ /
MBh, 18, 4, 2.1 dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam /
MBh, 18, 4, 2.2 tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam //
MBh, 18, 4, 4.2 dvādaśādityasahitaṃ dadarśa kurunandanaḥ //
MBh, 18, 4, 6.2 nakulaṃ sahadevaṃ ca dadarśa kurunandanaḥ //
MBh, 18, 4, 7.1 tathā dadarśa pāñcālīṃ kamalotpalamālinīm /
MBh, 18, 5, 9.2 aṣṭāveva hi dṛśyante vasavo bharatarṣabha //
MBh, 18, 5, 33.2 naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā //