Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 7.0 āgamācceti nāsti rogo vinā doṣair ityādi carake 'pyuktaṃ vikāro dhātuvaiṣamyam iti //
Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 4, 14.0 tad uktam ṛṣiṇā //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 11.0 tad uktam ṛṣiṇā //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 2, 1, 1, 4.0 tad uktam ṛṣiṇā //
AĀ, 2, 1, 4, 28.0 tad apy etad ṛṣiṇoktam //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 6, 5.0 tad uktam ṛṣiṇā //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 10.0 tad uktam ṛṣiṇā //
AĀ, 2, 2, 4, 7.0 tad uktam ṛṣiṇā //
AĀ, 2, 3, 5, 4.0 tad uktam ṛṣiṇā //
AĀ, 2, 3, 5, 6.0 vāci vai tad aindraṃ prāṇaṃ nyacāyann ity etat tad uktaṃ bhavati //
AĀ, 2, 3, 6, 2.0 tad uktam ṛṣiṇā //
AĀ, 2, 3, 8, 11.1 tad uktam ṛṣiṇā //
AĀ, 5, 3, 2, 15.1 uktaṃ vaṣaṭkārānumantraṇam //
Aitareyabrāhmaṇa
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 37, 6.0 tad apy etad ṛṣiṇoktam agnir ṛṣiḥ pavamāna iti //
AB, 4, 26, 12.0 tad uktam ṛṣiṇā pavamānaḥ prajāpatir iti //
AB, 6, 25, 1.0 dūrohaṇaṃ rohati tasyoktam brāhmaṇam //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 4.0 yad vāvāneti dhāyyā tasyā uktam brāhmaṇam //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 26, 1.0 tad apy etad ṛṣiṇoktam //
Aitareyopaniṣad
AU, 2, 5, 1.1 tad uktam ṛṣiṇā garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
Atharvaprāyaścittāni
AVPr, 2, 2, 11.0 athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ //
AVPr, 5, 3, 17.0 śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt //
AVPr, 6, 8, 1.0 somarūpeṣūkta ācāryakalpaḥ //
AVPr, 6, 9, 18.0 uktāni prāyaścittāni //
AVPr, 6, 9, 19.0 athaikāgnau yatra puroḍāśā uktā sthālīpākāṃs tatra kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 11, 8.2 yathoktenaiva kalpena śudhyanti ca sanābhaya iti //
BaudhDhS, 2, 4, 15.2 gurutalpī bhavet tena pūrvoktas tasya niṣkraya iti //
BaudhDhS, 2, 15, 9.1 śeṣam uktam aṣṭakāhome //
BaudhDhS, 3, 2, 13.1 phālanīty ahiṃsikety evedam uktaṃ bhavati /
BaudhDhS, 3, 10, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
BaudhDhS, 4, 5, 8.1 ekaikaṃ grāsam aśnīyāt pūrvoktena tryahaṃ tryaham /
BaudhDhS, 4, 5, 32.2 pūrvoktayantraśuddhebhyaḥ sarvebhyaḥ so 'tiricyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 6, 1.1 vedam adhītya snāsyann ity uktaṃ samāvartanam //
BaudhGS, 2, 12, 6.0 vedam adhītya snāsyann ity uktam //
BaudhGS, 2, 12, 17.0 vedam adhītya snāsyann ity uktam //
BaudhGS, 3, 2, 28.1 teṣām uktā vratacaryā //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 3.0 uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam //
BaudhŚS, 2, 6, 3.0 uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam //
BaudhŚS, 4, 2, 45.0 triruktāyām udyacchante //
BaudhŚS, 16, 5, 1.0 tāsām uktā mīmāṃsā //
BaudhŚS, 16, 19, 2.0 uktaindrāgnānāṃ praśaṃsā //
BaudhŚS, 16, 32, 28.0 ukto dvādaśāhaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 2.1 sa eṣa aupanāyaniko 'gnir uktaḥ //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 20, 14.0 uktaṃ dvādaśāhaṃ vicchinna ity ekādaśīprabhṛty upavāsaḥ pūrvavat //
BhārGS, 3, 21, 11.0 snātakasyāpi homavichittāv uktam //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 5, 15.9 vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi /
Chāndogyopaniṣad
ChU, 1, 11, 5.5 tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti //
ChU, 1, 11, 7.4 tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti //
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 4, 1, 4.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 6.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 14.0 etābhyāmukte vīṅkaśuddhāśuddhīye //
DrāhŚS, 9, 1, 12.0 tad uktaṃ brāhmaṇena //
DrāhŚS, 10, 1, 4.0 dakṣiṇenāgnīdhrīyaṃ gatvottareṇāgniṃ prāṇaprabhṛtibhir upatiṣṭheraṃs tad uktaṃ brāhmaṇena //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 13, 4, 9.0 yajamānaṃ ced vasātiśeṣeṇābhiṣiñceyur upotthāyāntareṇāgnī gatvādhvaryuṇoktaḥ saṃśānāni gāyet //
DrāhŚS, 14, 2, 4.0 apa upaspṛśyādhvaryuṇokto rājānaṃ visraṃbhavet //
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 2, 12.0 adhvaryuṇokto vācaṃ yacched ā tṛtīyaṃ prātaranuvākasya //
DrāhŚS, 15, 3, 2.0 taiḥ pṛthag anupūrvaṃ stotrāṇyanumantrayeta brahmantstoṣyāmaḥ praśāstarityukte //
DrāhŚS, 15, 3, 14.0 sarvānumantraṇena vānuktatvāt //
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Gautamadharmasūtra
GautDhS, 1, 2, 7.1 uktaṃ brahmacaryam //
GautDhS, 1, 3, 4.1 tatroktaṃ brahmacāriṇaḥ //
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
GautDhS, 2, 1, 4.1 ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥ saṃpradānam anyatra yathoktāt //
GautDhS, 2, 4, 10.1 pramattokte ca //
GautDhS, 2, 5, 23.1 uktaṃ vaiśyaśūdrayoḥ //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
GautDhS, 3, 1, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
GautDhS, 3, 5, 16.1 yathoktaṃ vā //
GautDhS, 3, 6, 8.1 ukto niyamaḥ //
GautDhS, 3, 9, 2.1 tasyokto vidhiḥ kṛcchre //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 17.0 na māloktām //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
Gopathabrāhmaṇa
GB, 1, 1, 9, 6.0 tadapyetadṛcoktam //
GB, 1, 1, 12, 8.0 tad apy etad ṛcoktam //
GB, 1, 1, 22, 10.0 tad apy etadṛcoktam //
GB, 1, 1, 27, 8.0 saṃdhyakṣaram avarṇaleśaḥ kaṇṭhyo yathoktaśeṣaḥ //
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
GB, 1, 2, 1, 7.0 tad apy etad ṛcoktaṃ brahmacārīṣṇan iti brāhmaṇam //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 9, 21.0 tad apy etad ṛcoktam agnivāsāḥ pṛthivy asitajñūr iti //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 9, 27.0 tad apy etad ṛcoktam uccā patantam aruṇaṃ suparṇam iti //
GB, 1, 2, 9, 30.0 tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni //
GB, 1, 2, 9, 42.0 tad apy etad ṛcoktaṃ somaṃ manyate papivān iti //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 7.0 catvāri śṛṅgeti vedā vā eta uktāḥ //
GB, 1, 2, 17, 5.0 tad apy etad ṛcoktaṃ srutād yam atrir divam unnināya //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 3, 3, 11.0 tad yathā lavaṇenety uktam //
GB, 1, 4, 9, 8.0 uktā āvṛttāḥ svarasāmānaḥ //
GB, 1, 4, 9, 10.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 4, 10, 22.0 uktā āvṛttāḥ svarasāmānaḥ //
GB, 1, 4, 10, 26.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 5, 3, 33.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 5, 4, 45.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 5, 5, 58.1 tad apyetadṛcoktam /
GB, 2, 1, 21, 14.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 21, 15.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 21, 18.0 teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 16.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 23, 17.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 19.0 teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 26, 4.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 2, 5, 2.0 chidraṃ kham ity uktam //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 4, 3, 3.0 tasyoktaṃ brāhmaṇam //
GB, 2, 4, 17, 5.0 tasyoktaṃ brāhmaṇam //
GB, 2, 5, 9, 20.0 prajānāṃ yamana iti haivaitad uktaṃ tā barhiḥ prajā aśnāyeran //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 8.0 sarvāsvapsūpaspṛśed abuktāḥ śakvarya iti //
JaimGS, 1, 17, 11.0 api vā gāḥ pāyayet paśūktāḥ śakvarya iti //
JaimGS, 1, 18, 23.0 uktā dharmāḥ saṃvatsareṣu //
JaimGS, 1, 24, 8.0 ukte evopastaraṇābhighāraṇe //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 4, 21, 7.1 upaniṣadam bho brūhīti uktā ta upaniṣat /
JUB, 4, 23, 6.2 uktā ta upaniṣad yasya te dhātava uktāḥ /
JUB, 4, 23, 6.2 uktā ta upaniṣad yasya te dhātava uktāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 54, 6.0 tasyoktaḥ pratyabhimarśaḥ //
JB, 1, 54, 13.0 tad ada evāsyonneṣyāmīty uktaṃ bhavati //
JB, 1, 116, 22.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 156, 16.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 305, 19.0 athārbhavasya pavamānasya gāyatry uktabrāhmaṇā //
JB, 3, 273, 14.0 athaitā dvipado bhavanty uktabrāhmaṇāḥ //
JB, 3, 273, 17.0 tāsu vidharmoktabrāhmaṇam //
Jaiminīyaśrautasūtra
JaimŚS, 11, 11.0 prastotā brahmāṇam āha prasava ukta upadadhāti //
JaimŚS, 15, 8.0 āpyāyasva sametu ta ity etayaiva dvir uktayā tṛtīyasavane //
JaimŚS, 26, 18.0 bhrājābhrājābhyāṃ tūpadravanidhane trir ukte syātām //
JaimŚS, 26, 21.0 sarvam āvarti pañcoktaṃ mahāvrate //
Kauśikasūtra
KauśS, 1, 8, 14.0 yadyat kṛṣṇaḥ iti mantroktam //
KauśS, 2, 4, 8.0 ukto lomamaṇiḥ //
KauśS, 2, 7, 5.0 uktaḥ pūrvasya somāṃśuḥ //
KauśS, 2, 7, 15.0 uktāḥ pāśāḥ //
KauśS, 2, 8, 29.0 uktaṃ samāsecanaṃ viparidhānam //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 2, 26.0 uttamo asi iti mantroktam //
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
KauśS, 3, 5, 16.0 evaṃ droṇakalaśe rasān uktam //
KauśS, 3, 7, 14.0 yad vadāmīti mantroktam //
KauśS, 4, 1, 33.0 ukto homaḥ //
KauśS, 4, 2, 14.0 anu sūryam iti mantroktasya lomamiśram ācamayati //
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 4, 2, 35.0 prathamena mantroktaṃ badhnāti //
KauśS, 4, 2, 36.0 dvitīyena mantroktasya saṃpātavatānulimpati //
KauśS, 4, 2, 37.0 tṛtīyena mantroktaṃ badhnāti //
KauśS, 4, 2, 43.0 babhror iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti //
KauśS, 4, 3, 13.0 savāsinau iti mantroktam //
KauśS, 4, 5, 1.0 dadir hīti takṣakāyetyuktam //
KauśS, 4, 5, 24.0 ekaviṃśatim uśīrāṇi bhinadmīti mantroktam //
KauśS, 4, 6, 7.0 agner ivetyuktaṃ dāve //
KauśS, 4, 7, 18.0 antarikṣeṇeti pakṣahataṃ mantroktaṃ caṅkramayā //
KauśS, 4, 7, 22.0 yā oṣadhaya iti mantroktasyauṣadhībhir dhūpayati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 8, 5.0 tiraścirājer iti mantroktam //
KauśS, 4, 8, 8.0 apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam //
KauśS, 4, 8, 20.0 indrasya prathama iti takṣakāyety uktam //
KauśS, 4, 10, 9.0 śākhāsūktam //
KauśS, 4, 10, 14.0 mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayacchati //
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 4, 11, 11.0 yantāsīti mantroktaṃ badhnāti //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 4, 12, 26.0 prathamena vakṣaṇāsu mantroktam //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 2, 29.0 yad vadāmīti mantroktam //
KauśS, 5, 3, 5.0 mantroktāḥ //
KauśS, 5, 3, 12.0 uktāvalekhanī //
KauśS, 5, 3, 17.0 śakalenoktam //
KauśS, 5, 3, 18.0 abhyakteti navanītena mantroktam //
KauśS, 5, 4, 8.0 uktam upamanthanam //
KauśS, 5, 6, 23.0 dīrghāyutvāyeti mantroktaṃ badhnāti //
KauśS, 5, 7, 9.0 abhyajyeti mantroktam //
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
KauśS, 5, 10, 21.0 mantroktaṃ śāntyudakena samprokṣya //
KauśS, 5, 10, 30.0 devaheḍanena mantroktam //
KauśS, 5, 10, 42.0 mantroktaiḥ spṛśati //
KauśS, 5, 10, 44.0 mantroktān daṃśayati //
KauśS, 6, 1, 20.0 yad aśnāmīti mantroktam //
KauśS, 6, 1, 54.0 amum unnaiṣam ity uktāvalekhanīm //
KauśS, 6, 2, 3.0 pumān puṃsa iti mantroktam abhihutālaṃkṛtaṃ badhnāti //
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
KauśS, 6, 2, 8.0 vaikaṅkateneti mantroktam //
KauśS, 7, 2, 20.0 uktaṃ cāre //
KauśS, 7, 3, 15.0 namaskṛtyeti mantroktam //
KauśS, 7, 6, 2.0 āyam aganniti mantroktam //
KauśS, 7, 6, 3.0 yat kṣureṇety uktam //
KauśS, 7, 9, 4.1 brāhmaṇoktam ṛṣihastaś ca //
KauśS, 7, 9, 10.1 nava prāṇān iti mantroktam //
KauśS, 7, 9, 24.1 aṃholiṅgānām āpo bhojanahavīṃṣyuktāni //
KauśS, 7, 10, 16.0 pṛthivyām iti mantroktam //
KauśS, 7, 10, 20.0 agna indraś ca iti mantroktān sarvakāmaḥ //
KauśS, 8, 2, 1.0 prācīṃ prācīm iti mantroktam //
KauśS, 8, 2, 14.0 gṛhṇāmi hastam iti mantroktam //
KauśS, 8, 3, 1.1 aditer hastāṃ sarvān samāgā iti mantroktam //
KauśS, 8, 3, 11.1 yadyaj jāyeti mantroktam //
KauśS, 8, 3, 20.1 tām atyāsarat prathameti yathoktaṃ dohayitvopasiñcati //
KauśS, 8, 4, 4.0 śuddhāḥ pūtā iti mantroktam //
KauśS, 8, 5, 18.0 pañcaudanam iti mantroktam //
KauśS, 8, 5, 25.0 pañca rukmeti mantroktam //
KauśS, 8, 6, 3.1 vediṣ ṭa iti mantroktam āstṛṇāti //
KauśS, 8, 6, 10.1 pradakṣiṇam agnim anupariṇīyopaveśanaprakṣālanācamanam uktam //
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
KauśS, 8, 7, 10.0 pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya //
KauśS, 8, 7, 23.0 mantroktaṃ tu praśastam //
KauśS, 8, 7, 29.0 upamitām iti mantroktāni pracṛtati //
KauśS, 8, 7, 31.0 nāsyāsthīnīti yathoktam //
KauśS, 8, 9, 29.1 sadakṣiṇaṃ kāmas tad ity uktam //
KauśS, 8, 9, 32.1 pāṇāv udakam ānīyety uktam //
KauśS, 8, 9, 41.1 yathoktā dakṣiṇā yathoktā dakṣiṇā //
KauśS, 8, 9, 41.1 yathoktā dakṣiṇā yathoktā dakṣiṇā //
KauśS, 9, 3, 4.1 apāvṛtyeti mantroktaṃ bāhyato nidhāya //
KauśS, 9, 3, 18.1 ime jīvā udīcīnair iti mantroktam //
KauśS, 10, 3, 3.0 mā vidann anṛkṣarā adhvānam ity uktam //
KauśS, 10, 3, 11.0 yā oṣadhaya iti mantrokteṣu //
KauśS, 10, 3, 23.0 yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate //
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
KauśS, 11, 1, 4.0 mantroktāvanumantrayate //
KauśS, 11, 1, 48.0 daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati //
KauśS, 11, 3, 9.1 payasvatīr iti brahmoktāḥ piñjūlīr āvapati //
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
KauśS, 11, 5, 6.1 yaṃ te mantham iti mantroktaṃ vimite nipṛṇāti //
KauśS, 11, 6, 23.0 ukto homo dakṣiṇata staraṇaṃ ca //
KauśS, 11, 7, 3.0 apūpavān iti mantroktaṃ dikṣvaṣṭamadeśeṣu nidadhāti //
KauśS, 11, 7, 21.0 ime jīvā udīcīnair iti mantroktam //
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
KauśS, 14, 5, 5.2 ārambhaḥ śrāvaṇyām uktaḥ pauṣyām utsarga ucyate //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 10.0 atha yā apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 4, 5, 2.0 iḍādadhena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 8.0 sārvaseniyajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 13.0 śaunakayajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 6, 13.0 sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 2.0 munyayaneneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 6.0 turāyaṇeneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 8, 10.0 tasyai saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 1, 19.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 4.0 atha yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 5.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 9.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 5, 22.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 8.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 12.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 7, 13.0 atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 8, 16.0 athaitaṃ nigadam anvāha tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 4.0 atha yad apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 10.0 atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 10.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 14.0 teṣām uktaṃ brāhmaṇam //
KauṣB, 5, 10, 16.0 tayor uktaṃ brāhmaṇam //
KauṣB, 7, 2, 16.0 vajro vārtraghnāvājyabhāgau tā uktau //
KauṣB, 7, 12, 38.0 tāsām uktaṃ brāhmaṇam //
KauṣB, 8, 6, 24.0 ubhayato venaṃ pāpoktasya pāvamānīr abhiṣṭuyāt //
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 7, 24.0 tā ekaśatarco bhavanti tāsām uktaṃ brāhmaṇam //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 2, 3.0 tathā sārdharcaśo 'nuktā bhavati //
Kaṭhopaniṣad
KaṭhUp, 1, 15.2 sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 5, 6.0 uktamupanayanam //
KhādGS, 3, 4, 12.0 uktamupastaraṇābhighāraṇaṃ yathā sviṣṭakṛtaḥ //
KhādGS, 4, 1, 9.0 yathoktaṃ paśukāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 8.0 ta ādyuktāḥ //
KātyŚS, 5, 4, 8.0 triruktāyāṃ yathāvedi haraṇam //
KātyŚS, 5, 6, 13.0 yāvaduktam ataḥ //
KātyŚS, 5, 9, 29.0 anupraharety ukte na kiṃcanānupraharati //
KātyŚS, 5, 11, 25.0 yathoktam aviruddham //
KātyŚS, 6, 3, 4.0 uktaṃ pratimuñcati supippalābhya iti //
KātyŚS, 6, 8, 9.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty ukte srucor avadyati yathoktaṃ dvirdviḥ //
KātyŚS, 10, 1, 21.0 upaviśya sadasaḥ purastāt sapavitrāyām agnihotrahavaṇyāṃ grahaṇaṃ yathoktam //
KātyŚS, 10, 1, 25.0 hutaśeṣaṃ gharmartvijaḥ sayajamānāḥ samupahāvaṃ bhakṣayanti yathoktam //
KātyŚS, 10, 6, 12.0 yāvaduktaṃ saumyasya punargrahaṇāt //
KātyŚS, 10, 8, 30.0 yajamānoktāv ājyabhāgau barhirvarjaṃ cānuyājau //
KātyŚS, 15, 8, 15.0 upasaddevatāhavīṃṣi nirvapaty upasadanta icchan yathoktam //
KātyŚS, 15, 9, 13.0 āgneyasaumyasāvitrabārhaspatyatvāṣṭravaiśvānarā yathoktam //
KātyŚS, 15, 9, 33.0 yāvaduktaṃ saumikā guṇatvāt //
KātyŚS, 15, 10, 19.0 havīṃṣi nirvapati sāvitravāruṇaindrāṇi yathoktaṃ paśupuroḍāśārthe //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 8.0 yathoktam ekaṃ tu vāsaḥ śāṇī kutapaṃ vā //
KāṭhGS, 14, 11.0 yad vā puṇyoktam //
KāṭhGS, 23, 2.0 tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścādbhaginī sicaṃ gṛhṇāti śastraṃ gṛhītvā //
KāṭhGS, 25, 6.1 uktaṃ vāsasaḥ karma //
KāṭhGS, 25, 14.1 tāni yathoktam //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 42, 4.0 uktaṃ vratopāyanavimocanam //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
KāṭhGS, 47, 3.0 teṣām uktam upasamādhānam //
KāṭhGS, 47, 5.0 prāg ājyabhāgābhyām uktā āghārau //
KāṭhGS, 50, 4.0 uktaḥ śeṣaḥ //
KāṭhGS, 51, 1.0 atha paśukalpa uktaḥ //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 51, 13.0 yathācāraṃ japa uktaḥ śeṣaḥ //
KāṭhGS, 53, 4.0 sviṣṭakṛdanumantraṇam uktaṃ prāśanaṃ ca //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
KāṭhGS, 60, 4.0 uktaṃ dhānāsaktūnām //
KāṭhGS, 62, 1.0 gavā ced aṣṭakā syāt paśunā vā tad uktam //
KāṭhGS, 72, 4.0 uktaṃ saṃprokṣaṇam //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 7.1 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktam avaraṃ yeṣu karma /
Mānavagṛhyasūtra
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 9.3 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 4, 1.7 ante tv agnyādir uktaḥ kalpaḥ /
Taittirīyopaniṣad
TU, 1, 2, 1.5 ityuktaḥ śīkṣādhyāyaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 4.0 yatpuṇyaṃ svasti na ṛdhyāsmeti pūrvoktāmitare 'nuvadanti //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 6.0 pūrvau dahyāj jyeṣṭhasya jyaiṣṭhineyasyety uktaṃ //
VaikhŚS, 3, 7, 16.0 kāmadhukṣa ity āha tṛtīyasyā ity uktam //
Vaitānasūtra
VaitS, 1, 1, 14.2 sinīvāli pṛthuṣṭuka iti mantroktām //
VaitS, 1, 2, 10.1 āsāditeṣu haviḥṣūktān purastāddhomān juhoti /
VaitS, 1, 3, 21.1 pratigṛhya ka idam ity uktam //
VaitS, 1, 4, 20.1 yasyoruṣv ity āhavanīyam abhivrajya prāṇāpānau ojo 'sīty uktam //
VaitS, 2, 1, 2.4 trīṇi parvāṇīty uktam //
VaitS, 2, 1, 4.1 ukto brahmaudanaḥ //
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 2, 2, 12.1 yajamāno dvādaśarātram upavatsyadbhaktam ity uktam //
VaitS, 2, 3, 18.1 uktottarā //
VaitS, 2, 3, 25.1 brāhmaṇoktam agnyupasthānam //
VaitS, 3, 1, 4.0 vasantādiṣu yathāvarṇaṃ devayajanam ity uktam //
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
VaitS, 3, 2, 7.2 svapneṣūktam /
VaitS, 3, 4, 9.1 sūyavasād iti triruktāyāṃ saṃsthitahomān //
VaitS, 3, 5, 18.1 athāgnīṣomīye paśāv uktā dharmāḥ /
VaitS, 3, 7, 11.1 brāhmaṇoktān ity anubrāhmaṇinaḥ //
VaitS, 3, 8, 4.4 āhavanīyam apareṇetyuktam //
VaitS, 3, 11, 12.1 uktam abhiṣavādi //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
VaitS, 6, 3, 10.1 ukte yonī /
VaitS, 6, 3, 13.1 daśarātra uktaḥ pṛṣṭhyaḥ //
VaitS, 7, 3, 3.1 ud īrṣva nārīty uktam //
Vasiṣṭhadharmasūtra
VasDhS, 5, 4.1 tasyā bhartur abhicāra uktaṃ prāyaścittaṃ rahasyeṣu //
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
Vārāhagṛhyasūtra
VārGS, 4, 7.0 uktaḥ karmāntaḥ pūrveṇa //
VārGS, 5, 5.0 ukto 'gnisaṃskāro brahmaṇaśca //
VārGS, 5, 12.0 uktaḥ karmāntaḥ pūrveṇa //
VārGS, 9, 2.0 jaṭākaraṇenokto mantravidhiḥ //
VārGS, 11, 25.0 ityukte paśum ālabhante //
VārGS, 15, 17.4 revatyā rohiṇyā yadvā puṇyoktam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 72.1 amuṣmai praṇīyamānāyānubrūhīty ukte triruktāṃ karoti //
VārŚS, 1, 1, 1, 72.1 amuṣmai praṇīyamānāyānubrūhīty ukte triruktāṃ karoti //
VārŚS, 1, 7, 4, 27.1 tasyāṃ trir uktāyāṃ sakṛd idhmam ādadhāti //
VārŚS, 3, 2, 1, 64.1 yajatyukte 'dhvaryur yajate //
VārŚS, 3, 2, 2, 28.3 iti gṛhapate yajety ukte gṛhapatir yajati /
Āpastambadharmasūtra
ĀpDhS, 1, 8, 12.0 yānam ukto 'dhvany anvārohet //
ĀpDhS, 1, 11, 38.0 yathoktam anyad ataḥ pariṣatsu //
ĀpDhS, 1, 12, 10.0 brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante //
ĀpDhS, 1, 12, 13.0 atha brāhmaṇoktā vidhayaḥ //
ĀpDhS, 2, 2, 5.0 etena doṣaphalaparivṛddhir uktā //
Āpastambagṛhyasūtra
ĀpGS, 2, 13.1 sarvāṇi puṇyoktāni nakṣatrāṇi //
ĀpGS, 11, 5.1 uktam ājyabhāgāntam //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 4.2 asaṃsthito vā eṣa yajño yad agnihotram ity uktam //
ĀpŚS, 6, 19, 4.1 upastheyo 'gnī3r nopastheyā3 ity uktam //
ĀpŚS, 7, 1, 18.0 yaṃ kāmayetāpratiṣṭhitaḥ syād ity uktam //
ĀpŚS, 7, 10, 10.0 yaṃ kāmayeta tejasainam ity uktam //
ĀpŚS, 7, 11, 6.0 yaṃ kāmayetorjainam ity uktam //
ĀpŚS, 7, 24, 3.0 madhyato gudasyāvadyatīty uktam //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 13, 23, 5.0 yāḥ prāyaṇīyasya yājyā ity uktam //
ĀpŚS, 16, 1, 6.0 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity uktam //
ĀpŚS, 16, 8, 6.1 vāyavyaḥ kāryā ity uktam //
ĀpŚS, 16, 9, 3.1 agner vai dīkṣayety uktam //
ĀpŚS, 16, 9, 7.1 yo gataśrīḥ syād ity uktam //
ĀpŚS, 16, 19, 12.1 anusītam ity uktam //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 26, 10.1 yaṃ kāmayeta kṣodhukaḥ syād ity ūnāṃ tasyety uktam //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 35, 4.1 āgneyyā gāyatryā prathamāṃ citim abhimṛśed ity uktam //
ĀpŚS, 18, 2, 16.1 pratipaśu barhiṣīty uktam //
ĀpŚS, 19, 8, 7.1 uktaḥ saṃpraiṣaḥ //
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
ĀpŚS, 19, 17, 15.1 sā vā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 22, 3.1 sarveṣām abhigamayann avadyatīty uktam //
ĀpŚS, 19, 22, 11.1 samantaṃ paryavadyatīty uktam //
ĀpŚS, 19, 23, 3.1 agnaye bhrājasvate puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 25, 9.1 agnaye saṃvargāya puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 20, 14, 8.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 14, 11.1 kṛṣṇagrīvā ity uktam //
ĀpŚS, 20, 15, 2.1 kṛṣṇagrīvā ity uktam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 1.1 uktāni vaitānikāni gṛhyāni vakṣyāmaḥ //
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
ĀśvGS, 1, 23, 6.1 tad uktam ṛgbhyāṃ yam ṛtvijo bahudhā kalpayanta iti //
ĀśvGS, 2, 4, 16.1 brāhmaṇān bhojayed ityuktam //
ĀśvGS, 2, 10, 1.1 uktaṃ gṛhaprapadanam //
ĀśvGS, 3, 8, 17.0 na māloktām //
ĀśvGS, 4, 1, 14.0 kaṇṭakikṣīriṇas tv iti yathoktaṃ purastāt //
ĀśvGS, 4, 1, 16.0 keśaśmaśrulomanakhāni vāpayantīty uktaṃ purastāt //
ĀśvGS, 4, 2, 21.0 uktaṃ vṛṣale //
ĀśvGS, 4, 7, 20.1 athāgnau juhoti yathoktaṃ purastāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 29.1 uktam agnipraṇayanam //
ĀśvŚS, 4, 9, 2.0 tad uktaṃ somapravahaṇena //
ĀśvŚS, 4, 10, 8.1 uktam apraṇayataḥ //
ĀśvŚS, 7, 1, 2.0 uktā dīkṣopasadaḥ //
ĀśvŚS, 7, 3, 17.0 ukto rathantarasya //
ĀśvŚS, 7, 5, 16.1 āvāpa ukto maitrāvaruṇena //
ĀśvŚS, 7, 5, 19.1 madhyaṃdina ity ukta ete śastre pratīyāt //
ĀśvŚS, 7, 5, 22.1 uktā marutvatīyaiḥ //
ĀśvŚS, 9, 1, 1.0 uktaprakṛtayo 'hīnaikāhāḥ //
ĀśvŚS, 9, 1, 15.0 tatropajanas tārkṣyavarjam agreṣūktānām //
ĀśvŚS, 9, 2, 1.0 uktāni cāturmāsyāni //
ĀśvŚS, 9, 3, 23.0 sūktamukhīye ity ukta ete pratīyāt //
ĀśvŚS, 9, 5, 15.0 eteṣāṃ saptānāṃ śasyam uktaṃ bṛhaspatisavena //
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 10, 17.1 tayor uktaḥ śasyopāyaḥ //
ĀśvŚS, 9, 11, 2.0 mādhyaṃdine śilpayonivarjam ukto viśvajitā //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 1.5 tasyokto bandhuḥ //
ŚBM, 6, 7, 2, 9.8 tasyokto bandhuḥ //
ŚBM, 6, 7, 3, 6.5 tasyokto bandhuḥ //
ŚBM, 6, 8, 1, 7.8 tasyokto bandhuḥ /
ŚBM, 6, 8, 1, 11.5 akrandad agni stanayann iva dyaur iti tasyokto bandhuḥ //
ŚBM, 6, 8, 1, 12.4 tasyokto bandhuḥ //
ŚBM, 6, 8, 2, 9.8 tasyokto bandhuḥ //
ŚBM, 6, 8, 2, 11.5 tasyokto bandhuḥ //
ŚBM, 10, 1, 3, 11.9 tvaṃ yaviṣṭha dāśuṣa iti tasyokto bandhuḥ /
ŚBM, 10, 2, 6, 14.7 uktaṃ saptavidhatāyai //
ŚBM, 10, 3, 3, 5.5 tasmin hokta upāvarurohādhīhi bhos tam agnim iti //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 17.0 yathoktaṃ paryukṣaṇam //
ŚāṅkhGS, 1, 9, 17.1 yathoktaṃ paryukṣaṇam //
ŚāṅkhGS, 1, 16, 1.0 ānaḍuham ity uktaṃ //
ŚāṅkhGS, 2, 14, 26.0 tad apy etad ṛcoktaṃ mogham annaṃ vindate apracetā iti //
ŚāṅkhGS, 3, 1, 2.0 ānaḍuham ity uktaṃ tasminn upaveśya keśaśmaśrūṇi vāpayati lomanakhāni ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 4.0 tasyoktaṃ brāhmaṇam //
ŚāṅkhĀ, 2, 4, 6.0 tayor uktaṃ brāhmaṇam //
ŚāṅkhĀ, 2, 4, 13.0 tasyoktaṃ brāhmaṇam //
ŚāṅkhĀ, 2, 5, 9.0 etenaivokto brāhmaṇaḥ //
Ṛgveda
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 4, 41, 1.2 yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 10, 27, 10.1 atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
Ṛgvidhāna
ṚgVidh, 1, 6, 1.1 kṛcchrāṇām eṣa sarveṣāṃ vidhir ukto 'nupūrvaśaḥ /
Arthaśāstra
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 16, 11.1 śāsanaṃ ca yathoktaṃ brūyāt prāṇābādhe 'pi dṛṣṭe //
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 7, 35.1 kramāvahīnam utkramam avijñātaṃ punaruktaṃ vā vastukam avalikhato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 2, 10, 60.1 uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam //
ArthaŚ, 4, 4, 1.1 samāhartṛpraṇidhau janapadarakṣaṇam uktam //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 12, 25.1 bahūnāṃ kanyāpahāriṇāṃ pṛthag yathoktā daṇḍāḥ //
ArthaŚ, 4, 13, 23.1 anyathā yathoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet //
Avadānaśataka
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 17, 2.7 uktaś ca sādho asti me gurur jetavane sthito 'nuttaro gāndharvikarājaḥ /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
AvŚat, 21, 2.16 rājñā uktaḥ parīkṣyatām etat padmam iti /
Aṣṭasāhasrikā
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.4 tatkasya hetoḥ tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā /
ASāh, 1, 21.6 tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskārā uktāḥ /
ASāh, 1, 21.7 tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.15 evamukte āyuṣmān pūrṇo maitrāyaṇīputrastūṣṇīmabhūt //
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 4, 1.4 tatkasya hetoḥ uktaṃ hyetadbhagavatā dharmakāyā buddhā bhagavantaḥ /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 8.3 uktaṃ hīdaṃ bhagavatā acchaṭāsaṃghātamātrakam apyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
Buddhacarita
BCar, 1, 48.2 bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti //
BCar, 3, 29.1 ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
BCar, 3, 32.1 ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 11, 1.1 athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham /
BCar, 12, 2.2 uccaiḥ svāgatamityuktaḥ samīpamupajagmivān //
BCar, 12, 17.2 tat tāvat sattvam ityuktaṃ sthirasattva parehi tat //
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
Carakasaṃhitā
Ca, Sū., 1, 29.1 samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ /
Ca, Sū., 1, 41.2 mānaṃ ca tacca yatroktam āyurvedaḥ sa ucyate //
Ca, Sū., 1, 53.1 ityuktaṃ kāraṇaṃ kāryaṃ dhātusāmyamihocyate /
Ca, Sū., 1, 53.2 dhātusāmyakriyā coktā tantrasyāsya prayojanam //
Ca, Sū., 1, 57.1 vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṃgrahaḥ /
Ca, Sū., 1, 80.2 ityuktā nāmakarmabhyāṃ mūlinyaḥ phalinīḥ śṛṇu //
Ca, Sū., 1, 85.2 daśa yānyavaśiṣṭāni tānyuktāni virecane //
Ca, Sū., 1, 86.1 nāmakarmabhiruktāni phalānyekonaviṃśatiḥ /
Ca, Sū., 1, 92.2 uktāni lavaṇānyūrdhvaṃ mūtrāṇyaṣṭau nibodha me //
Ca, Sū., 1, 99.2 sāmānyena mayoktastu pṛthaktvena pravakṣyate //
Ca, Sū., 1, 105.1 itīhoktāni mūtrāṇi yathāsāmarthyayogataḥ /
Ca, Sū., 1, 119.1 ityuktāḥ phalamūlinyaḥ snehāśca lavaṇāni ca /
Ca, Sū., 2, 35.1 pūrvaṃ mūlaphalajñānahetoruktaṃ yadauṣadham /
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 23.3 uktāni saṃgraheṇeha tathaivaiṣāṃ ṣaḍāśrayāḥ //
Ca, Sū., 4, 25.1 tathā kalpanamapyeṣāmuktaṃ pañcavidhaṃ punaḥ /
Ca, Sū., 4, 26.1 pañca cāpi kaṣāyāṇāṃ śatānyuktāni bhāgaśaḥ /
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 57.2 nasyakarma yathākālaṃ yo yathoktaṃ niṣevate //
Ca, Sū., 5, 71.1 prayuñjāno yathākālaṃ yathoktānaśnute guṇān /
Ca, Sū., 5, 111.2 guṇā mātrāśitīye 'smiṃstathoktā daṇḍadhāraṇe //
Ca, Sū., 6, 49.1 ityuktam ṛtusātmyaṃ yacceṣṭāhāravyapāśrayam /
Ca, Sū., 7, 52.2 manovikārāste 'pyuktāḥ sarve prajñāparādhajāḥ //
Ca, Sū., 8, 3.1 iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ityuktamindriyādhikāre //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 24.2 uktā mahācatuṣpāde yeṣvāyattaṃ bhiṣagjitam //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 14, 15.1 uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ /
Ca, Sū., 14, 41.1 tatra vastrāntaritair avastrāntaritair vā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt //
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 14, 50.1 ityukto 'śmaghanasvedaḥ karṣūsvedaḥ pravakṣyate /
Ca, Sū., 14, 61.1 dhītīkāṃ tu karīṣāṇāṃ yathoktānāṃ pradīpayet /
Ca, Sū., 14, 62.1 sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet /
Ca, Sū., 14, 65.2 ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca //
Ca, Sū., 14, 70.3 svedādhikāre yadvācyamuktametanmaharṣiṇā /
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 29.1 evamuktārtham ācāryam agniveśo'bhyabhāṣata /
Ca, Sū., 17, 4.2 gatiḥ katividhā coktā doṣāṇāṃ doṣasūdana //
Ca, Sū., 17, 7.2 doṣāṇāṃ trividhā coktā gatirvistarataḥ śṛṇu //
Ca, Sū., 17, 63.2 kṣayāstatrānilādīnāmuktaṃ saṃkṣīṇalakṣaṇam //
Ca, Sū., 17, 113.2 ityuktā vidhibhedena doṣāṇāṃ trividhā gatiḥ //
Ca, Sū., 17, 120.3 kṣayāḥ sapiḍakāścoktā doṣāṇāṃ gatireva ca //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 19, 8.2 viṃśakāścaikakāścaiva trikāścoktāstrayastrayaḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 22, 31.2 snehādhyāye mayoktāste svedākhye ca savistaram //
Ca, Sū., 22, 39.2 stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ //
Ca, Sū., 23, 9.2 cūrṇapradehā ye coktāḥ kaṇḍūkoṭhavināśanāḥ //
Ca, Sū., 23, 26.1 uktaṃ saṃtarpaṇotthānāmapatarpaṇamauṣadham /
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Sū., 25, 17.2 pitryā mehādayaścoktā rogāstāvatra kāraṇam //
Ca, Sū., 25, 45.1 pathyaṃ patho 'napetaṃ yadyaccoktaṃ manasaḥ priyam /
Ca, Sū., 25, 50.3 saṃharṣaṇānāṃ pravarāsavānāmaśītiruktā caturuttaraiṣā //
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 17.1 trirasāni yathāsaṃkhyaṃ dravyāṇyuktāni viṃśatiḥ /
Ca, Sū., 26, 35.1 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca, Sū., 26, 36.1 guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak /
Ca, Sū., 26, 69.1 viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam /
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 27, 53.1 pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ /
Ca, Sū., 27, 66.1 bṛṃhaṇāḥ śukralāścoktā haṃsā mārutanāśanāḥ /
Ca, Sū., 27, 165.2 pañcamaḥ phalavargo 'yamuktaḥ prāyopayogikaḥ //
Ca, Sū., 28, 30.2 malajānāṃ vikārāṇāṃ siddhiś coktā kvacitkvacit //
Ca, Sū., 29, 14.3 dvividhā bhiṣajaścoktāḥ prāṇasyāyatanāni ca //
Ca, Sū., 30, 7.2 hṛdayaṃ mahadarthaśca tasmāduktaṃ cikitsakaiḥ //
Ca, Sū., 30, 16.2 tatrāha kathaṃ tantrādīni vākyaśo vākyārthaśo 'rthāvayavaśaścoktāni bhavantīti //
Ca, Sū., 30, 17.0 atrocyate tantram ārṣaṃ kārtsnyena yathāmnāyamucyamānaṃ vākyaśo bhavatyuktam //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Sū., 30, 19.0 tantraniyatānām arthadurgāṇāṃ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam //
Ca, Sū., 30, 19.0 tantraniyatānām arthadurgāṇāṃ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam //
Ca, Sū., 30, 24.1 tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca /
Ca, Sū., 30, 27.6 svābhāvikaṃ cāsya svalakṣaṇam akṛtakaṃ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṃ dravatvam /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.4 iti yathāpraśnamuktamaśeṣeṇa //
Ca, Sū., 30, 71.2 kārtsnyena coktastantrasya saṃgrahaḥ suviniścitaḥ //
Ca, Nid., 1, 7.0 tatra nidānaṃ kāraṇamityuktamagre //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 29.0 tatra tathoktānāṃ jvaraliṅgānāṃ miśrībhāvaviśeṣadarśanād dvāṃdvikam anyatamaṃ jvaraṃ sānnipātikaṃ vā vidyāt //
Ca, Nid., 1, 31.2 ityaṣṭavidhā jvaraprakṛtiruktā //
Ca, Nid., 1, 41.1 gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate /
Ca, Nid., 1, 41.2 tadvyaktivyavasāyārthaṃ dviruktaṃ tanna garhyate //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 17.2 tasmādyāpyaṃ samākhyātaṃ yaduktamanulomagam //
Ca, Nid., 2, 18.2 asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt //
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 5, 16.3 rūpāṇyupadravāścoktāḥ kuṣṭhānāṃ kauṣṭhike pṛthak //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 7, 18.2 tau ca parasparam anubadhnītaḥ kadācid yathoktahetusaṃsargāt /
Ca, Nid., 8, 9.2 tasya viśeṣavijñānaṃ yathoktaliṅgairliṅgādhikyamadoṣaliṅgānurūpaṃ ca kiṃcit //
Ca, Nid., 8, 16.1 ityetadakhilenoktaṃ nidānasthānamuttamam /
Ca, Nid., 8, 40.1 jñānārthaṃ yāni coktāni vyādhiliṅgāni saṃgrahe /
Ca, Nid., 8, 43.2 pṛthagekaikaśaścoktā hetuliṅgopaśāntayaḥ //
Ca, Vim., 2, 11.0 tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt //
Ca, Vim., 2, 19.2 tasya mātrāvato liṅgaṃ phalaṃ coktaṃ yathāyatham /
Ca, Vim., 2, 19.3 amātrasya tathā liṅgaṃ phalaṃ coktaṃ vibhāgaśaḥ //
Ca, Vim., 3, 11.1 vāyvādiṣu yathoktānāṃ doṣāṇāṃ tu viśeṣavit /
Ca, Vim., 3, 27.0 iti vikārāṇāṃ prāgutpattiheturukto bhavati //
Ca, Vim., 4, 7.2 iti pratyakṣato'numānād upadeśataśca parīkṣaṇam uktam //
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 26.5 tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā /
Ca, Vim., 7, 32.1 ukto vyādhitarūpīye vimāne paramarṣiṇā /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 14.6 ityadhyāpanavidhiruktaḥ //
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 29.1 dravyaguṇasāmānyaviśeṣasamavāyāḥ svalakṣaṇaiḥ ślokasthāne pūrvamuktāḥ //
Ca, Vim., 8, 35.1 upanayo nigamanaṃ coktaṃ sthāpanāpratiṣṭhāpanāvyākhyāyām //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 115.2 ataśca sārataḥ parīkṣetetyuktam //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 134.3 tasmādgurulāghavaṃ sampradhārya samyagadhyavasyedityuktam //
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Vim., 8, 155.1 bahuvidhamidamuktamarthajātaṃ bahuvidhavākyavicitramarthakāntam /
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām //
Ca, Śār., 1, 106.2 indriyopakramoktasya sadvṛttasya ca varjanam //
Ca, Śār., 1, 120.2 spṛśyānāṃ saṃgraheṇoktaḥ sparśanendriyabādhakaḥ //
Ca, Śār., 2, 38.2 gatipravṛttyostu nimittamuktaṃ manaḥ sadoṣaṃ balavacca karma //
Ca, Śār., 2, 41.1 dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṃ nayanti /
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 2, 43.1 satyāśraye vā dvividhe yathokte pūrvaṃ gadebhyaḥ pratikarma nityam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 35.1 tatra śarīraṃ yoniviśeṣāccaturvidhamuktamagre //
Ca, Śār., 4, 45.2 ye ca garbhavighātoktā bhāvāstāṃścāpyudāradhīḥ //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 26.2 vicaye puruṣasyoktā niṣṭhā ca paramarṣiṇā //
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 7, 15.3 etaccharīratattvamuktam //
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 18.1 evam abhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ /
Ca, Śār., 8, 19.1 tayoḥ karmaṇā vedoktena vivartanamupadiśyate prāgvyaktībhāvāt prayuktena samyak /
Ca, Śār., 8, 20.2 tathā sarvāsāṃ jīvanīyoktānām oṣadhīnāṃ sadopayogas taistair upayogavidhibhiḥ /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.4 iti garbhopaghātakarā bhāvā bhavantyuktāḥ /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 44.5 iti nāḍīkalpanavidhir uktaḥ samyak //
Ca, Śār., 8, 47.7 striyaścaināṃ yathoktaguṇāḥ suhṛdaś cānuścānujāgṛyur daśāhaṃ dvādaśāhaṃ vā /
Ca, Śār., 8, 47.10 ityetadrakṣāvidhānam uktam //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.2 putrāśiṣāṃ karma samṛddhikārakaṃ yaduktam etanmahadarthasaṃhitam /
Ca, Indr., 1, 9.2 iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya //
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Indr., 1, 27.2 iti varṇasvarāvuktau lakṣaṇārthaṃ mumūrṣatām /
Ca, Indr., 2, 23.2 sāmānyena mayoktāni liṅgāni rasagandhayoḥ /
Ca, Indr., 3, 3.1 varṇe svare ca gandhe ca rase coktaṃ pṛthak pṛthak /
Ca, Indr., 3, 4.3 iti lakṣaṇaṃ spṛśyānāṃ bhāvānāmuktaṃ samāsena //
Ca, Indr., 4, 6.1 ityuktaṃ lakṣaṇaṃ samyagindriyeṣvaśubhodayam /
Ca, Indr., 5, 4.1 pūrvarūpāṇi sarvāṇi jvaroktānyatimātrayā /
Ca, Indr., 7, 8.2 madhyamalpaṃ mahaccoktaṃ pramāṇaṃ trividhaṃ nṛṇām //
Ca, Indr., 12, 25.1 iti dūtādhikāro 'yamuktaḥ kṛtsno mumūrṣatām /
Ca, Indr., 12, 61.2 lakṣaṇāni yathoddeśaṃ yānyuktāni yathāgamam //
Ca, Indr., 12, 89.1 uktaṃ gomayacūrṇīye maraṇārogyalakṣaṇam /
Ca, Indr., 12, 90.1 itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā /
Ca, Cik., 1, 36.2 yānyuktāni harītakyā vīryasya tu viparyayaḥ //
Ca, Cik., 1, 45.2 bhāgān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe 'mbhasi //
Ca, Cik., 1, 58.1 yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 69.2 ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 4.2 jvaraḥ pradhāno rogāṇāmukto bhagavatā purā //
Ca, Cik., 3, 13.1 kṣayastamo jvaraḥ pāpmā mṛtyuścoktā yamātmakāḥ /
Ca, Cik., 3, 27.2 nidāne kāraṇānyaṣṭau pūrvoktāni vibhāgaśaḥ //
Ca, Cik., 3, 65.1 gatir dvyekāntarānyedyur doṣasyoktānyathā paraiḥ /
Ca, Cik., 3, 84.1 hetubhirlakṣaṇaiścoktaḥ pūrvam aṣṭavidho jvaraḥ /
Ca, Cik., 3, 111.1 saṃsargasannipātānāṃ tayā coktaṃ svalakṣaṇam /
Ca, Cik., 3, 119.2 sannipātajvarasyoktaṃ liṅgaṃ yattasya tat smṛtam //
Ca, Cik., 3, 254.1 yaduktaṃ bheṣajādhyāye vimāne rogabheṣaje /
Ca, Cik., 3, 282.2 taṃ krameṇa yathoktena laṅghanālpāśanādinā //
Ca, Cik., 3, 284.1 laṅghanaṃ laṅghanīyoktaṃ teṣu kāryaṃ prati prati /
Ca, Cik., 3, 286.1 jvarān doṣakramāpekṣī yathoktairauṣadhairjayet /
Ca, Cik., 3, 346.2 yathākramaṃ yathāpraśnamuktaṃ jvaracikitsitam /
Ca, Cik., 4, 4.1 bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ /
Ca, Cik., 4, 19.2 yaccāpyupadravaiḥ sarvairyathoktaiḥ samabhidrutam //
Ca, Cik., 4, 48.1 ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ /
Ca, Cik., 4, 82.1 kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca /
Ca, Cik., 5, 12.2 āmābhighāto rudhiraṃ ca duṣṭaṃ paittasya gulmasya nimittamuktam //
Ca, Cik., 5, 67.3 ṣaṭpalaṃ vā pibet sarpiryaduktaṃ rājayakṣmaṇi //
Ca, Cik., 5, 99.2 svedaiḥ svedavidhāvuktairnāḍīprastarasaṅkaraiḥ //
Ca, Cik., 5, 104.1 nīlinīcūrṇasaṃyuktaṃ pūrvoktaṃ ghṛtameva /
Ca, Cik., 5, 152.2 yaduktaṃ vātagulmaghnaṃ sraṃsanaṃ nīlinīghṛtam /
Ca, Cik., 5, 187.2 gulmasya raudhirasya kriyākramaḥ strībhavasyoktaḥ //
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Ca, Cik., 30, 288.2 iti sarvavikārāṇāmuktametaccikitsitam /
Ca, Si., 12, 36.2 vistārayati leśoktaṃ saṃkṣipatyativistaram //
Ca, Si., 12, 45.2 tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 4, 35.2 rasāyanaguṇān sarvān yathoktān sa samaśnute //
Ca, Cik., 2, 1, 53.2 uktāste śaramūlīye pāde puṣṭibalapradāḥ //
Lalitavistara
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 8, 2.17 iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
Mahābhārata
MBh, 1, 1, 49.2 iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam /
MBh, 1, 1, 63.37 tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati /
MBh, 1, 1, 65.5 ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata /
MBh, 1, 1, 114.2 praśnān uktān vibruvantaṃ ca samyak tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 1.2 samantapañcakam iti yad uktaṃ sūtanandana /
MBh, 1, 2, 35.1 tataḥ sambhavaparvoktam adbhutaṃ devanirmitam /
MBh, 1, 2, 45.1 mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 53.1 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 55.1 jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram /
MBh, 1, 2, 56.1 parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ /
MBh, 1, 2, 56.2 droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ //
MBh, 1, 2, 63.2 pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram //
MBh, 1, 2, 64.2 āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param /
MBh, 1, 2, 69.5 bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat //
MBh, 1, 2, 70.1 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā /
MBh, 1, 2, 71.2 samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ /
MBh, 1, 2, 75.1 vividhāḥ sambhavā rājñām uktāḥ sambhavaparvaṇi /
MBh, 1, 2, 126.55 pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā /
MBh, 1, 2, 137.2 ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ //
MBh, 1, 2, 148.3 śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ /
MBh, 1, 2, 154.2 jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha //
MBh, 1, 2, 189.1 aṣṭādaśāsminn adhyāyāḥ parvaṇyuktā mahātmanā /
MBh, 1, 2, 207.1 suvarṇakośasamprāptir janma coktaṃ parikṣitaḥ /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 2, 233.1 aṣṭādaśaivam etāni parvāṇyuktānyaśeṣataḥ /
MBh, 1, 2, 233.4 bhaviṣyaṃ parva cāpyuktaṃ khileṣvevādbhutaṃ mahat /
MBh, 1, 2, 233.43 evam aṣṭādaśaitāni parvāṇyuktāni dhīmatā /
MBh, 1, 2, 233.47 yad uktam ṛṣiṇā tena vyāsenottamatejasā /
MBh, 1, 3, 4.1 sa evam ukto mātaraṃ pratyuvāca /
MBh, 1, 3, 8.1 sa tayā kruddhayā tatroktaḥ /
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 3, 15.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 16.1 tenaivam ukto janamejayas taṃ pratyuvāca /
MBh, 1, 3, 18.1 tenaivam uktā bhrātaras tasya tathā cakruḥ /
MBh, 1, 3, 25.1 sa evam uktas tāñśiṣyān pratyuvāca /
MBh, 1, 3, 30.1 sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma //
MBh, 1, 3, 39.1 sa evam ukta upādhyāyena pratyuvāca /
MBh, 1, 3, 48.1 sa evam ukta upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 72.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 3, 89.1 sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ /
MBh, 1, 3, 90.1 sa evam uktas tāḥ striyaḥ pratyuvāca /
MBh, 1, 3, 93.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 96.1 tenaivam ukta upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 99.1 sa evam ukta upādhyāyenopādhyāyinīm apṛcchat /
MBh, 1, 3, 100.1 saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca /
MBh, 1, 3, 101.1 sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ /
MBh, 1, 3, 103.1 sa evam ukto naicchat //
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 3, 110.1 sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat //
MBh, 1, 3, 112.1 sa evam uktaḥ pauṣyas taṃ pratyuvāca /
MBh, 1, 3, 113.1 athaivam ukta uttaṅkaḥ smṛtvovāca /
MBh, 1, 3, 120.1 sa evam uktas tāṃ kṣatriyāṃ pratyuvāca /
MBh, 1, 4, 2.1 mayodaṅkasya caritam aśeṣam uktam /
MBh, 1, 7, 7.1 vedoktena vidhānena mayi yaddhūyate haviḥ /
MBh, 1, 9, 5.12 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama /
MBh, 1, 9, 15.2 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 13, 29.2 ityuktamātre vacane tathetyuktvā pitāmahāḥ /
MBh, 1, 14, 9.3 ukte samāhite garbhāvetau dhārayatastadā /
MBh, 1, 16, 6.4 nārāyaṇena cāpyuktastasmin karmaṇi vīryavān //
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 20, 9.2 evam uktāstato gatvā garuḍaṃ vāgbhir astuvan /
MBh, 1, 23, 8.4 evam uktastadā tena vinatā prāha khecaram /
MBh, 1, 24, 1.2 ityukto garuḍaḥ sarpaistato mātaram abravīt /
MBh, 1, 25, 15.2 evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam /
MBh, 1, 25, 26.9 ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt /
MBh, 1, 26, 14.1 evam uktā bhagavatā munayaste samabhyayuḥ /
MBh, 1, 27, 21.1 evam uktāḥ kaśyapena vālakhilyāstapodhanāḥ /
MBh, 1, 27, 33.1 evam ukto jagāmendro nirviśaṅkastriviṣṭapam /
MBh, 1, 30, 1.1 ityevam ukto garuḍaḥ pratyuvāca śacīpatim //
MBh, 1, 30, 7.2 ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ /
MBh, 1, 30, 11.2 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja /
MBh, 1, 30, 12.2 ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran /
MBh, 1, 30, 14.3 sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai /
MBh, 1, 30, 16.3 bhavadbhir idam āsīnair yad uktaṃ tad vacastadā //
MBh, 1, 30, 17.2 yathoktaṃ bhavatām etad vaco me pratipāditam //
MBh, 1, 32, 14.3 śāpāt tasmān mahāghorād uktān mātrā mahābala //
MBh, 1, 34, 8.1 tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha /
MBh, 1, 35, 11.1 yad elāpatreṇa vacastadoktaṃ bhujagena ha /
MBh, 1, 36, 5.1 evam uktastu dharmātmā śaunakaḥ prāhasat tadā /
MBh, 1, 36, 5.4 uktaṃ nāma yathāpūrvaṃ sarvaṃ tacchrutavān aham /
MBh, 1, 36, 23.1 sakhyoktaḥ krīḍamānena sa tatra hasatā kila /
MBh, 1, 37, 1.2 evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ /
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 38, 16.3 śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau //
MBh, 1, 39, 2.4 evam uktastakṣakeṇa kāśyapaḥ punar abravīt //
MBh, 1, 39, 4.2 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā /
MBh, 1, 39, 19.5 ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau /
MBh, 1, 43, 21.1 evam uktaḥ sa bhagavāñjaratkārur mahātapāḥ /
MBh, 1, 43, 25.1 evam uktā jaratkārur bhartrā hṛdayakampanam /
MBh, 1, 43, 27.1 uvāca bhāryām ityukto jaratkārur mahātapāḥ /
MBh, 1, 43, 30.1 ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā /
MBh, 1, 43, 37.1 evam uktastu sa munir bhāryāṃ vacanam abravīt /
MBh, 1, 44, 9.1 jaratkārustato vākyam ityuktā pratyabhāṣata /
MBh, 1, 44, 11.2 uktapūrvaṃ kuto rājan sāmparāye sa vakṣyati //
MBh, 1, 46, 18.9 sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ /
MBh, 1, 46, 19.2 dhanalipsur ahaṃ tatra yāmītyuktaśca tena saḥ /
MBh, 1, 46, 21.1 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ /
MBh, 1, 47, 8.2 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam /
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 50, 2.1 śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai /
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 51, 21.2 āstīkenaivam uktastu rājā pārikṣitastadā /
MBh, 1, 53, 12.2 yenoktaṃ tatra satrāgre yajñasya vinivartanam //
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 53, 22.11 sa evam uktastu tadā dvijendraḥ /
MBh, 1, 55, 3.13 iti smṛtyuktavacanaṃ smṛtvā tān ṛṣisattamān /
MBh, 1, 55, 3.29 vāsastad uktaṃ vāsitvā vyāsaṃ satyavatīsutam /
MBh, 1, 55, 23.1 ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca /
MBh, 1, 56, 32.31 prāpnuvanti yathoktāni phalānyavikalāni ca /
MBh, 1, 57, 52.2 puroktā yā bhagavatā tiryagyonigatā śubhe /
MBh, 1, 57, 57.37 tair uktā sā tu mā bhaiṣīstena sā saṃsthitā divi /
MBh, 1, 57, 57.57 evam uktā purā taistvaṃ jātā satyavatī śubhā /
MBh, 1, 57, 59.1 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ /
MBh, 1, 57, 65.1 evam uktā varaṃ vavre gātrasaugandhyam uttamam /
MBh, 1, 57, 68.86 dakṣiṇābandha ityukte ubhe sukṛtaduṣkṛte /
MBh, 1, 57, 69.49 evam uktastataḥ snehād vyāso mātaram abravīt /
MBh, 1, 61, 37.1 dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ /
MBh, 1, 61, 88.22 evam uktā ca sā bālā tadā kautūhalānvitā /
MBh, 1, 65, 10.2 apaśyamānastam ṛṣiṃ tayā coktastathā nṛpaḥ /
MBh, 1, 65, 14.1 evam uktā tadā kanyā tena rājñā tadāśrame /
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 66, 1.2 evam uktastayā śakraḥ saṃdideśa sadāgatim /
MBh, 1, 66, 13.2 krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye //
MBh, 1, 67, 11.1 rājñāṃ tu rākṣaso 'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ /
MBh, 1, 67, 18.4 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe /
MBh, 1, 67, 18.6 tathā kuruṣva śāstroktaṃ vivāhaṃ māciraṃ kuru /
MBh, 1, 67, 18.7 evam ukto nṛpatinā dvijaḥ paramayantritaḥ /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 13.66 uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 69, 27.3 evam ukto mahendreṇa bhaviṣyati ca nānyathā /
MBh, 1, 69, 27.4 sākṣitve bahavo 'pyuktā devadūtādayo matāḥ /
MBh, 1, 69, 42.1 yacca kopitayātyarthaṃ tvayokto 'smyapriyaṃ priye /
MBh, 1, 69, 43.17 evam uktā rathantaryā paraṃ harṣam avāpa sā /
MBh, 1, 69, 43.18 śakuntalāṃ tato rājā śāstroktenaiva karmaṇā /
MBh, 1, 70, 42.1 evam uktaḥ sa rājarṣistapovīryasamāśrayāt /
MBh, 1, 71, 31.11 ityuktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ /
MBh, 1, 71, 32.1 sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā /
MBh, 1, 71, 32.9 ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ //
MBh, 1, 73, 3.1 evam uktastu sahitaistridaśair maghavāṃstadā /
MBh, 1, 73, 23.8 ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ /
MBh, 1, 73, 23.20 ityuktamātre sā dhātrī tvaritānayituṃ gatā /
MBh, 1, 73, 23.24 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam /
MBh, 1, 73, 30.3 śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ /
MBh, 1, 73, 34.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MBh, 1, 73, 34.3 uktāpyevaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane /
MBh, 1, 73, 36.10 tasyāham īśvaro nityaṃ tuṣṭenoktaḥ svayaṃbhuvā /
MBh, 1, 75, 3.3 śarmiṣṭhayā devayānī krūram uktā bahu prabho /
MBh, 1, 75, 11.8 evam uktastathetyāha vṛṣaparvā mahākaviḥ /
MBh, 1, 75, 25.1 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ /
MBh, 1, 76, 35.3 evam ukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MBh, 1, 76, 35.4 śāstroktavidhinā rājan vivāham akarocchubham /
MBh, 1, 77, 22.7 bāhiraṃ dānam ityuktaṃ na śarīrāśrayaṃ nṛpa /
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 78, 14.9 evam uktāḥ kumārāste devayānyā sumadhyayā //
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 79, 22.3 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ pratipatsyase //
MBh, 1, 79, 23.12 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase /
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 80, 20.3 vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam /
MBh, 1, 80, 24.2 paurajānapadaistuṣṭair ityukto nāhuṣastadā /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 91, 6.2 uktaśca jāto martyeṣu punar lokān avāpsyasi /
MBh, 1, 91, 13.2 na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā //
MBh, 1, 91, 15.1 ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam /
MBh, 1, 91, 15.3 ityuktā gaṅgayā te ca tām ūcur vasavastadā //
MBh, 1, 92, 18.4 jātakarmādi vipreṇa vedoktaiḥ karmabhistadā /
MBh, 1, 92, 18.6 śaṃtanor avanīpāla vedoktaiḥ karmabhistadā /
MBh, 1, 92, 35.2 vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam /
MBh, 1, 92, 36.1 tatheti rājñā sā tūktā tadā bharatasattama /
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 94, 56.1 evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata /
MBh, 1, 94, 63.2 iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ //
MBh, 1, 94, 77.1 evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata /
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 94, 88.3 na hi janmaprabhṛtyuktaṃ mayā kiṃcid ihānṛtam /
MBh, 1, 96, 50.1 evam uktastayā bhīṣmaḥ kanyayā viprasaṃsadi /
MBh, 1, 96, 53.27 ityuktā sā gatā tatra sakhībhiḥ parivāritā /
MBh, 1, 96, 53.33 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt /
MBh, 1, 96, 53.37 ityuktā sā samāgamya bhīṣmaṃ punar athābravīt /
MBh, 1, 96, 53.91 samāgamya tu rājāno mayoktā rājasattamāḥ /
MBh, 1, 96, 53.103 ityuktā srajam āsajya dvāri rājño vyapādravat /
MBh, 1, 97, 19.1 evam uktā tu putreṇa bhūridraviṇatejasā /
MBh, 1, 98, 11.1 evam uktastayā samyag bṛhattejā bṛhaspatiḥ /
MBh, 1, 98, 14.1 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ /
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 99, 9.2 varair asulabhair uktā na pratyākhyātum utsahe /
MBh, 1, 99, 9.7 uktamātro mayā tatra nīhāram asṛjat prabhuḥ /
MBh, 1, 99, 18.1 ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat /
MBh, 1, 99, 20.2 uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama //
MBh, 1, 100, 7.3 ityuktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ /
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 100, 30.5 gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 24.8 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam //
MBh, 1, 104, 8.1 tathoktā sā tu vipreṇa tena kautūhalāt tadā /
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 104, 9.37 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha /
MBh, 1, 104, 9.47 evam uktā tataḥ kuntī samprahṛṣṭatanūruhā /
MBh, 1, 104, 18.3 evam uktastadā karṇo brāhmaṇena mahātmanaḥ /
MBh, 1, 105, 7.35 dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā /
MBh, 1, 107, 17.3 vitathaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 1, 107, 33.1 sa tathā vidureṇoktastaiśca sarvair dvijottamaiḥ /
MBh, 1, 107, 37.13 uktā maharṣiṇā tena vyāsenāmitatejasā /
MBh, 1, 112, 1.2 evam uktā mahārāja kuntī pāṇḍum abhāṣata /
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 113, 2.2 yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ //
MBh, 1, 113, 12.19 evam uktaḥ śvetaketur lajjayā krodham eyivān //
MBh, 1, 113, 31.1 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam /
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 113, 40.36 etāsāṃ pārago yaśca sa cokto vedapāragaḥ /
MBh, 1, 113, 40.43 vedapāraga ityukto yājñavalkyaśca sarvaśaḥ /
MBh, 1, 113, 43.2 sā tathoktā tathetyuktvā tena bhartrā varāṅganā /
MBh, 1, 114, 9.1 tatastathoktā patyā tu vāyum evājuhāva sā /
MBh, 1, 114, 9.6 dvitīyenopahāreṇa tenoktavidhinā punaḥ /
MBh, 1, 114, 24.1 ityuktaḥ kauravo rājā vāsavena mahātmanā /
MBh, 1, 114, 27.1 evam uktā tataḥ śakram ājuhāva yaśasvinī /
MBh, 1, 115, 8.2 manye dhruvaṃ mayoktā sā vaco me pratipatsyate //
MBh, 1, 115, 14.3 dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā /
MBh, 1, 115, 15.1 evam uktābravīn mādrīṃ sakṛccintaya daivatam /
MBh, 1, 115, 22.2 tam uvāca pṛthā rājan rahasyuktā satī sadā //
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 116, 30.74 purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ /
MBh, 1, 118, 7.4 sūtroktena vidhānena śarīre cakrur añjasā /
MBh, 1, 118, 21.5 vedoktena vidhānena kriyāścakruḥ samantrakam //
MBh, 1, 119, 1.5 ekapāke pṛthak caiva svaśākhoktavidhānataḥ //
MBh, 1, 119, 11.1 tathetyukte ambikayā bhīṣmam āmantrya suvratā /
MBh, 1, 119, 13.1 avāpnuvanta vedoktān saṃskārān pāṇḍavāstadā /
MBh, 1, 119, 38.19 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 38.50 ityuktā ca tataḥ kuntī dharmarājena dhīmatā /
MBh, 1, 119, 43.84 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 43.121 evam uktā tadā kuntī niḥśvasantī muhur muhuḥ /
MBh, 1, 121, 16.17 evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ //
MBh, 1, 121, 21.9 varaṃ tava dadāmyadya yad uktaṃ te dvijottama /
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 122, 10.2 drupadenaivam uktastu bhāradvājaḥ pratāpavān /
MBh, 1, 122, 11.7 sa tathoktastadā tena sadāraḥ prādravat kurūn /
MBh, 1, 122, 15.9 evam uktaḥ pratyuvāca prahasya bharatān idam //
MBh, 1, 122, 17.4 tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā //
MBh, 1, 122, 19.3 evam uktastato droṇaḥ pratyuvāca kumārakān //
MBh, 1, 122, 31.1 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā /
MBh, 1, 122, 36.5 evam uktastvahaṃ tena sadāraḥ prasthitastadā /
MBh, 1, 122, 38.1 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ /
MBh, 1, 122, 38.7 evam uktastadā bhīṣmo bhāradvājam abhāṣata /
MBh, 1, 122, 38.14 droṇastathokto bhīṣmeṇa pūjito vasatiṃ nayan /
MBh, 1, 123, 2.1 droṇena tu tadāhūya rahasyukto 'nnasādhakaḥ /
MBh, 1, 123, 6.28 cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha /
MBh, 1, 123, 27.2 bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati //
MBh, 1, 123, 60.1 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ /
MBh, 1, 123, 65.1 arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ /
MBh, 1, 126, 15.4 evam uktastu karṇena rājā duryodhanastadā /
MBh, 1, 126, 33.1 evam uktasya karṇasya vrīḍāvanatam ānanam /
MBh, 1, 126, 39.1 evam uktastataḥ karṇastatheti pratyabhāṣata /
MBh, 1, 127, 8.1 evam uktastataḥ karṇaḥ kiṃcit prasphuritādharaḥ /
MBh, 1, 128, 1.10 evam uktāstataste vai śiṣyā droṇam upāgaman /
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 131, 16.1 evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ /
MBh, 1, 132, 1.2 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu /
MBh, 1, 133, 23.3 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 133, 26.2 tvayā ca tat tathetyukto jānīmo na ca tad vayam //
MBh, 1, 133, 29.2 vijñātam iti tat sarvam ityukto viduro mayā //
MBh, 1, 135, 3.1 pracchannaṃ vidureṇoktaḥ śreyastvam iha pāṇḍavān /
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 137, 16.64 evam uktastu kauravyaḥ kauravāṇām aśṛṇvatām /
MBh, 1, 137, 23.1 ityukto dharmarājena bhīmaseno mahābalaḥ /
MBh, 1, 139, 10.5 evam uktā hiḍimbā tu hiḍimbena tadā vane /
MBh, 1, 142, 24.2 arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ /
MBh, 1, 143, 16.22 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata /
MBh, 1, 143, 19.8 yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā /
MBh, 1, 143, 36.12 pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt /
MBh, 1, 144, 20.1 sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa /
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 148, 16.4 duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe //
MBh, 1, 149, 19.2 evam uktastu pṛthayā sa vipro bhāryayā saha /
MBh, 1, 151, 1.15 evam uktastu bhīmena brāhmaṇo bharatarṣabha /
MBh, 1, 151, 25.93 śrutvā purohitenoktaṃ pāñcālaḥ prītimāṃstadā /
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 24.3 tatheti drupadenokte vacane dvijasattama /
MBh, 1, 154, 25.4 evam ukto hi pāñcālyo bhāradvājena dhīmatā /
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 37.2 evam ukte tu yājena hute haviṣi saṃskṛte /
MBh, 1, 157, 11.3 evam uktā tataḥ kanyā devaṃ varadam abravīt //
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 160, 3.2 evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam /
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 162, 18.17 stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham /
MBh, 1, 162, 18.24 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 163, 3.2 ityuktaḥ savitā tena dadānītyeva niścitaḥ /
MBh, 1, 165, 9.2 uktā kāmān prayaccheti sā kāmān duduhe tataḥ /
MBh, 1, 165, 21.2 evam uktastadā pārtha viśvāmitro balād iva /
MBh, 1, 165, 40.20 viśvāmitrastathā cokto vasiṣṭhena narādhipaḥ /
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 27.1 evam uktastadā sūdaḥ so 'nāsādyāmiṣaṃ kvacit /
MBh, 1, 166, 33.1 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 169, 9.1 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ /
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 172, 1.2 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā /
MBh, 1, 172, 15.1 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā /
MBh, 1, 173, 22.6 tadāsya paradāroktam adharmasya phalaṃ bhavet /
MBh, 1, 176, 1.2 evam uktāḥ prayātāste pāṇḍavā janamejaya /
MBh, 1, 179, 14.9 tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ /
MBh, 1, 181, 21.1 evam uktastu rādheyo yuddhāt karṇo nyavartata /
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 1, 182, 5.1 kathaṃ mayā nānṛtam uktam adya bhavet kurūṇām ṛṣabha bravīhi /
MBh, 1, 184, 7.2 yathāvad uktaṃ pracakāra sādhvī te cāpi sarve 'bhyavajahrur annam //
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 185, 20.1 tathoktavākyaṃ tu purohitaṃ taṃ sthitaṃ vinītaṃ samudīkṣya rājā /
MBh, 1, 186, 3.8 sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ /
MBh, 1, 188, 22.37 varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 188, 22.138 ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam /
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 189, 31.5 keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ //
MBh, 1, 189, 43.1 saivam uktābravīt kanyā devaṃ varadam īśvaram /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 192, 7.80 nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat /
MBh, 1, 192, 17.6 viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti /
MBh, 1, 193, 1.2 duryodhanenaivam uktaḥ karṇena ca viśāṃ pate /
MBh, 1, 197, 29.1 uktam etan mayā rājan purā guṇavatastava /
MBh, 1, 198, 7.2 evam uktastataḥ kṣattā ratham āruhya śīghragam /
MBh, 1, 198, 13.6 bhīṣmadroṇājamīḍhaiśca yad uktaṃ pāṇḍavān prati /
MBh, 1, 200, 9.49 vijñātā uktavākyānām ekatāṃ bahutāṃ tathā /
MBh, 1, 201, 20.2 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati /
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 202, 15.1 tapodhanaiśca ye śāpāḥ kruddhair uktā mahātmabhiḥ /
MBh, 1, 204, 27.2 evam uktā mahātmāno nāradena maharṣiṇā /
MBh, 1, 205, 25.1 ityukto dharmarājastu sahasā vākyam apriyam /
MBh, 1, 206, 22.2 anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit //
MBh, 1, 206, 33.2 evam uktastu kaunteyaḥ pannageśvarakanyayā /
MBh, 1, 209, 7.2 evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt /
MBh, 1, 209, 10.2 anṛtaṃ noktapūrvaṃ me hasatāpi kadācana //
MBh, 1, 212, 1.26 ityevam uktā yatinā prītāste yādavarṣabhāḥ /
MBh, 1, 212, 1.59 tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava /
MBh, 1, 212, 1.130 sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan /
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 1, 212, 1.255 mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā /
MBh, 1, 212, 1.344 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.349 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan /
MBh, 1, 212, 1.380 evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.425 evam uktā tato bhadrā pārthena bharatarṣabha /
MBh, 1, 213, 1.4 mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ /
MBh, 1, 213, 12.18 evam uktastataḥ pārthaḥ priyayā bhadrayā tadā /
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 215, 4.1 evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 1, 215, 12.1 evam ukte pratyuvāca bībhatsur jātavedasam /
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 31.2 evam uktaḥ sa bhagavān dāśārheṇārjunena ca /
MBh, 1, 217, 1.18 uktamātre tadā tena brahmaṇā parameṣṭhinā /
MBh, 1, 222, 16.2 evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave /
MBh, 1, 223, 6.2 evam ukto bhrātṛbhistu jaritārir vibhāvasum /
MBh, 1, 223, 20.2 evam ukto jātavedā droṇenākliṣṭakarmaṇā /
MBh, 2, 1, 3.5 evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam /
MBh, 2, 3, 25.1 tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca /
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 6, 13.1 nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 6, 18.1 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam /
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 12, 17.5 evam uktastadā pārtho dharma eva mano dadhe /
MBh, 2, 12, 20.2 evam uktāstu te tena rājñā rājīvalocana /
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 14, 1.2 uktaṃ tvayā buddhimatā yannānyo vaktum arhati /
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 2, 17, 24.3 jarāsaṃdho 'pi nṛpatir yathoktaṃ kauśikena tat /
MBh, 2, 18, 8.2 evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ /
MBh, 2, 18, 21.1 evam uktāstataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 44.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ /
MBh, 2, 21, 3.1 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ /
MBh, 2, 21, 22.1 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā /
MBh, 2, 22, 3.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram /
MBh, 2, 22, 5.1 evam uktastadā bhīmo jarāsaṃdham ariṃdamaḥ /
MBh, 2, 23, 7.1 ityuktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ /
MBh, 2, 30, 28.1 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ /
MBh, 2, 30, 29.1 adhiyajñāṃśca saṃbhārān dhaumyoktān kṣipram eva hi /
MBh, 2, 30, 37.2 śāstroktaṃ yojayāmāsustad devayajanaṃ mahat //
MBh, 2, 36, 3.2 evam ukte mayā samyag uttaraṃ prabravītu saḥ //
MBh, 2, 39, 5.1 bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ /
MBh, 2, 40, 21.1 evam uktā tataḥ kṛṣṇam abravīd yadunandanam /
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 2, 41, 30.1 uktasyoktasya nehāntam ahaṃ samupalakṣaye /
MBh, 2, 41, 30.1 uktasyoktasya nehāntam ahaṃ samupalakṣaye /
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 42, 47.1 tam uvācaivam uktastu dharmarāṇ madhusūdanam /
MBh, 2, 42, 50.1 evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān /
MBh, 2, 44, 8.1 tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ /
MBh, 2, 45, 39.2 evam uktaḥ śakuninā rājā duryodhanastadā /
MBh, 2, 45, 45.2 ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ /
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 46, 4.2 evam uktastadā rājñā vyāsaśiṣyaḥ pratāpavān /
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 51, 23.1 anyāyena tathoktastu viduro viduṣāṃ varaḥ /
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 54, 21.2 ityevam ukte pārthena kṛtavairo durātmavān /
MBh, 2, 58, 38.2 evam ukte tu vacane dharmarājena bhārata /
MBh, 2, 60, 3.1 evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya /
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 61, 12.1 yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ /
MBh, 2, 61, 44.2 noktapūrvaṃ narair anyair na cānyo yad vadiṣyati //
MBh, 2, 61, 55.1 vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ /
MBh, 2, 61, 64.1 sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat /
MBh, 2, 64, 8.2 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ /
MBh, 2, 65, 7.2 pratyāhur madhyamāstvetān uktāḥ paruṣam uttaram //
MBh, 2, 65, 8.1 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ /
MBh, 2, 65, 16.2 ityukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 3, 1, 29.2 lokācārātmasambhūtā vedoktāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 3, 1.2 śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 3, 13.1 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ /
MBh, 3, 3, 29.2 nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā //
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 6, 13.1 mayāpyuktaṃ yat kṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva /
MBh, 3, 6, 14.1 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tac ca śrutavān āmbikeyaḥ /
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 7, 17.1 evam uktas tu viduro dhīmān svajanavatsalaḥ /
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 8, 13.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 11, 35.1 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ /
MBh, 3, 12, 38.1 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ /
MBh, 3, 13, 120.2 ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ /
MBh, 3, 14, 11.1 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama /
MBh, 3, 20, 1.2 evam uktas tu kaunteya sūtaputras tadā mṛdhe /
MBh, 3, 21, 5.1 evam uktas tu sa mayā vistareṇedam abravīt /
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 4.1 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ /
MBh, 3, 32, 1.3 uktaṃ tacchrutam asmābhir nāstikyaṃ tu prabhāṣase //
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 38, 37.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 40.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 42.1 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam /
MBh, 3, 40, 21.1 ityuktaḥ pāṇḍaveyena kirātaḥ prahasann iva /
MBh, 3, 50, 21.1 evam uktas tato haṃsam utsasarja mahīpatiḥ /
MBh, 3, 50, 30.1 evam uktā tu haṃsena damayantī viśāṃ pate /
MBh, 3, 51, 18.1 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata /
MBh, 3, 52, 3.1 evam ukte naiṣadhena maghavān pratyabhāṣata /
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 52, 9.2 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt /
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 54, 22.2 yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe //
MBh, 3, 55, 5.1 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ /
MBh, 3, 55, 7.1 evam ukte tu kalinā pratyūcus te divaukasaḥ /
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 58, 4.1 puṣkareṇaivam uktasya puṇyaślokasya manyunā /
MBh, 3, 60, 38.1 uktamātre tu vacane tayā sa mṛgajīvanaḥ /
MBh, 3, 61, 14.1 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute /
MBh, 3, 61, 15.1 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa /
MBh, 3, 61, 15.2 matsakāśe ca tair uktaṃ tad avekṣitum arhasi //
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 61, 67.1 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī /
MBh, 3, 61, 117.1 tathoktā tena sārthena damayantī nṛpātmajā /
MBh, 3, 64, 8.2 evam ukto nalas tena nyavasat tatra pūjitaḥ /
MBh, 3, 65, 5.1 ityuktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam /
MBh, 3, 65, 37.1 evam uktas tayā rājan sudevo dvijasattamaḥ /
MBh, 3, 67, 2.2 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā /
MBh, 3, 67, 20.1 evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam /
MBh, 3, 68, 3.2 ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini //
MBh, 3, 68, 19.1 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ /
MBh, 3, 69, 3.1 evam uktasya kaunteya tena rājñā nalasya ha /
MBh, 3, 69, 29.2 daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ //
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 21.2 gaṇayitvā yathoktāni tāvanty eva phalāni ca //
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 72, 23.2 evam uktasya keśinyā nalasya kurunandana /
MBh, 3, 73, 6.1 damayantyaivam uktā sā jagāmāthāśu keśinī /
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 75, 11.1 evam ukte tato vāyur antarikṣād abhāṣata /
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 82, 17.2 uktaśca tripuraghnena parituṣṭena bhārata //
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 90, 1.2 dhanaṃjayena cāpyuktaṃ yat tacchṛṇu yudhiṣṭhira /
MBh, 3, 91, 13.1 tīrthānyuktāni dhaumyena nāradena ca dhīmatā /
MBh, 3, 95, 3.1 evam uktaḥ sa muninā mahīpālo vicetanaḥ /
MBh, 3, 98, 12.1 evam uktās tato devā anujñāpya pitāmaham /
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 102, 4.1 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 102, 16.3 evam uktās tatas tena devās taṃ munim abruvan //
MBh, 3, 103, 16.1 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ /
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 105, 11.3 tenoktā dikṣu sarvāsu sarve mārgata vājinam //
MBh, 3, 106, 15.1 evam uktā narendreṇa sacivās te narādhipa /
MBh, 3, 106, 17.1 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha /
MBh, 3, 106, 20.2 aṃśumān evam uktastu sagareṇa mahātmanā /
MBh, 3, 106, 29.1 aṃśumān evam uktas tu kapilena mahātmanā /
MBh, 3, 107, 16.2 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā /
MBh, 3, 120, 20.2 yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena //
MBh, 3, 123, 10.1 evam uktā sukanyā tu surau tāvidam abravīt /
MBh, 3, 123, 13.2 uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati //
MBh, 3, 124, 16.1 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ /
MBh, 3, 125, 7.1 evam uktasya śakreṇa cyavanasya mahātmanaḥ /
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 132, 17.1 yat tenoktaṃ duruktaṃ tat tadānīṃ hṛdi sthitaṃ tasya suduḥkham āsīt /
MBh, 3, 134, 6.3 ukte vākye cottaraṃ me bravīhi vākyasya cāpyuttaraṃ te bravīmi //
MBh, 3, 134, 10.3 diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā //
MBh, 3, 134, 15.2 navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ tathā prāhur navayogaṃ visargam /
MBh, 3, 134, 16.2 daśā daśoktāḥ puruṣasya loke sahasram āhur daśa pūrṇaṃ śatāni /
MBh, 3, 134, 17.3 ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ //
MBh, 3, 134, 18.3 dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ //
MBh, 3, 134, 19.2 trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca /
MBh, 3, 136, 9.2 bhava bhasmeti coktaḥ sa na bhasma samapadyata //
MBh, 3, 136, 12.2 ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me //
MBh, 3, 148, 1.2 evam ukto mahābāhur bhīmasenaḥ pratāpavān /
MBh, 3, 148, 4.2 evam uktaḥ sa tejasvī prahasya harirabravīt //
MBh, 3, 149, 2.2 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ /
MBh, 3, 149, 17.1 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ /
MBh, 3, 149, 29.1 vedācāravidhānoktair yajñair dhāryanti devatāḥ /
MBh, 3, 149, 29.2 bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ //
MBh, 3, 150, 13.1 evam uktas tu hanumān bhīmasenam abhāṣata /
MBh, 3, 153, 14.1 api cokto mayā vīro yadi paśyed bahūnyapi /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 154, 37.1 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ /
MBh, 3, 154, 40.1 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan /
MBh, 3, 163, 9.1 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana /
MBh, 3, 164, 28.2 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya /
MBh, 3, 164, 34.1 ityukto 'haṃ mātalinā girim āmantrya śaiśiram /
MBh, 3, 169, 31.1 tata ukto bhagavatā diṣṭam atreti vāsavaḥ /
MBh, 3, 176, 18.2 kuru śāpāntam ityukto bhagavān munisattamaḥ //
MBh, 3, 178, 17.2 etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama //
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 180, 48.1 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 180, 49.1 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ /
MBh, 3, 181, 27.1 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira /
MBh, 3, 182, 2.1 evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ /
MBh, 3, 183, 8.2 mayoktām anyathā brūyustatas te vai nirarthakām //
MBh, 3, 185, 19.1 evam ukto manur matsyam anayad bhagavān vaśī /
MBh, 3, 185, 30.1 bījāni caiva sarvāṇi yathoktāni mayā purā /
MBh, 3, 185, 34.1 tato manur mahārāja yathoktaṃ matsyakena ha /
MBh, 3, 185, 36.2 śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam //
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 186, 129.1 ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ /
MBh, 3, 187, 3.2 tena nārāyaṇo 'smyukto mama taddhyayanaṃ sadā //
MBh, 3, 188, 1.2 evam uktāstu te pārthā yamau ca puruṣarṣabhau /
MBh, 3, 188, 8.1 ityuktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata /
MBh, 3, 189, 26.1 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha /
MBh, 3, 189, 28.2 yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam /
MBh, 3, 189, 29.2 kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho //
MBh, 3, 190, 46.1 sa tathoktaḥ sūto rājānam abravīt /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 9.1 sa evam ukto 'bravīd enam /
MBh, 3, 191, 12.1 sa evam ukto 'bravīnmuhūrtaṃ dhyātvā /
MBh, 3, 194, 1.2 sa evam ukto rājarṣir uttaṅkenāparājitaḥ /
MBh, 3, 194, 5.1 tathāstviti ca tenokto munināmitatejasā /
MBh, 3, 194, 23.2 anṛtaṃ noktapūrvaṃ nau svaireṣvapi kuto 'nyathā /
MBh, 3, 194, 25.2 uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ //
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 195, 30.2 varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā /
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 197, 8.1 dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ /
MBh, 3, 197, 43.3 upālambhas tvayā hyukto mama niḥśreyasaṃ param /
MBh, 3, 198, 13.1 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti /
MBh, 3, 198, 78.1 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ /
MBh, 3, 199, 11.1 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe /
MBh, 3, 199, 28.1 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā /
MBh, 3, 201, 1.2 evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira /
MBh, 3, 202, 1.2 evam uktaḥ sa vipras tu dharmavyādhena bhārata /
MBh, 3, 204, 5.2 ityuktaḥ sa praviśyātha dadarśa paramārcitam /
MBh, 3, 205, 2.2 yadartham ukto 'si tayā gacchasva mithilām iti //
MBh, 3, 205, 5.2 yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho /
MBh, 3, 205, 11.2 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam /
MBh, 3, 205, 28.3 kṣantum arhasi me brahmann iti cokto mayā muniḥ //
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 3, 218, 46.1 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi /
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 7.3 uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ //
MBh, 3, 219, 11.1 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ /
MBh, 3, 220, 7.2 evam uktā tataḥ svāhā tuṣṭā skandena pūjitā /
MBh, 3, 221, 78.2 uktāś ca devā rudreṇa skandaṃ paśyata mām iva //
MBh, 3, 228, 22.2 evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ /
MBh, 3, 229, 25.1 evam uktās tu gandharvāḥ prahasanto viśāṃ pate /
MBh, 3, 229, 29.1 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ /
MBh, 3, 233, 14.1 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā /
MBh, 3, 233, 17.1 evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ /
MBh, 3, 236, 15.1 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 238, 3.1 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā /
MBh, 3, 238, 49.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 239, 2.1 samyag uktaṃ hi karṇena tacchrutaṃ kaurava tvayā /
MBh, 3, 239, 14.1 ta evam uktāḥ pratyūcū rājānam arimardanam /
MBh, 3, 239, 15.2 bahuprakāram apyukto niścayān na vyacālyata //
MBh, 3, 239, 20.1 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ /
MBh, 3, 240, 40.1 evam uktas tu karṇena daityānāṃ vacanāt tathā /
MBh, 3, 241, 4.1 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam /
MBh, 3, 241, 10.1 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 241, 20.1 evam uktas tataḥ karṇo rājānam idam abravīt /
MBh, 3, 241, 24.1 evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate /
MBh, 3, 241, 26.1 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ /
MBh, 3, 241, 34.1 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ /
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 244, 4.1 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā /
MBh, 3, 244, 11.1 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ /
MBh, 3, 251, 7.2 evam uktaḥ pratyuvāca paśyāmo draupadīm iti /
MBh, 3, 251, 19.2 ityuktā sindhurājena vākyaṃ hṛdayakampanam /
MBh, 3, 255, 39.2 ityukto bhīmasenas tu guḍākeśena dhīmatā /
MBh, 3, 255, 47.1 ityuktau tau naravyāghrau yayatur yatra saindhavaḥ /
MBh, 3, 256, 24.1 evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃcid avāṅmukhaḥ /
MBh, 3, 256, 30.1 evam uktastu nṛpatiḥ svam eva bhavanaṃ yayau /
MBh, 3, 259, 27.2 evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā /
MBh, 3, 261, 1.2 uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak /
MBh, 3, 261, 27.1 tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 264, 7.2 uktaḥ prakṛtim āpede kārye cānantaro 'bhavat //
MBh, 3, 264, 25.1 tasyāstad ākṣipya vaco hitam uktaṃ kapīśvaraḥ /
MBh, 3, 264, 28.1 ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ /
MBh, 3, 265, 17.1 ityuktā tena vaidehī parivṛtya śubhānanā /
MBh, 3, 265, 26.1 tacchrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram /
MBh, 3, 266, 12.1 ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ /
MBh, 3, 266, 20.1 ityukto lakṣmaṇas tena vānarendreṇa dhīmatā /
MBh, 3, 266, 36.1 ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ /
MBh, 3, 266, 41.2 bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ //
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 3, 274, 15.1 ityukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ /
MBh, 3, 275, 33.2 śatadhāsya phaled deha ityuktaḥ so 'bhavat purā //
MBh, 3, 277, 16.3 jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ //
MBh, 3, 278, 30.2 avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ /
MBh, 3, 279, 23.2 nāradena yad uktaṃ tad vākyaṃ manasi vartate //
MBh, 3, 280, 2.2 tad vākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ //
MBh, 3, 280, 14.2 yathoktaṃ nāradavacaścintayantī suduḥkhitā //
MBh, 3, 280, 27.3 nānayābhyarthanāyuktam uktapūrvaṃ smarāmyaham //
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 281, 97.1 na smarāmyuktapūrvāṃ vai svaireṣvapyanṛtāṃ giram /
MBh, 3, 282, 24.1 sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ /
MBh, 3, 285, 10.1 punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat /
MBh, 3, 288, 16.1 tatheti brāhmaṇenokte sa rājā prītamānasaḥ /
MBh, 3, 291, 27.1 iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā /
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 296, 26.1 kaunteya yadi vai praśnān mayoktān pratipatsyase /
MBh, 3, 296, 38.2 evam uktas tato bhīmo yakṣeṇāmitatejasā /
MBh, 3, 299, 25.1 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 2.67 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 19.3 arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ //
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 4, 4, 1.2 karmāṇyuktāni yuṣmābhir yāni tāni kariṣyatha /
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 20, 22.1 ityukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ /
MBh, 4, 20, 24.1 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā /
MBh, 4, 29, 14.2 sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ //
MBh, 4, 33, 21.1 strīmadhya uktastenāsau tad vākyam abhayaṃkaram /
MBh, 4, 34, 18.1 evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata /
MBh, 4, 35, 8.1 evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ /
MBh, 4, 35, 14.1 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā /
MBh, 4, 38, 14.2 evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī /
MBh, 4, 40, 1.3 katamaṃ yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 42, 2.1 ukto 'yam artha ācāryo mayā karṇena cāsakṛt /
MBh, 4, 46, 11.1 balasya vyasanānīha yānyuktāni manīṣibhiḥ /
MBh, 4, 46, 18.1 uktaṃ duryodhanenāpi purastād vākyam īdṛśam /
MBh, 4, 48, 13.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ /
MBh, 4, 50, 3.2 katamad yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 53, 8.2 arjunenaivam uktastu vairāṭir hemabhūṣitān /
MBh, 4, 55, 10.1 yadi tāvad vane vāso yathoktaścaritastvayā /
MBh, 4, 59, 39.1 ityukto devarājastu pārthabhīṣmasamāgamam /
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 4, 66, 20.1 yad asmābhir ajānadbhiḥ kiṃcid ukto narādhipaḥ /
MBh, 4, 66, 28.1 evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam /
MBh, 5, 7, 19.2 evam uktastu kṛṣṇena kuntīputro dhanaṃjayaḥ /
MBh, 5, 7, 23.2 yanmayoktaṃ virāṭasya purā vaivāhike tadā //
MBh, 5, 7, 24.1 nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana /
MBh, 5, 7, 25.1 na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata /
MBh, 5, 7, 28.1 ityevam uktaḥ sa tadā pariṣvajya halāyudham /
MBh, 5, 9, 44.3 śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ //
MBh, 5, 10, 5.2 evam ukte maghavatā devāḥ sarṣigaṇāstadā /
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 11, 19.2 tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama //
MBh, 5, 11, 20.2 yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam //
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 12, 27.2 tatastena tathokte tu prītā devāstam abruvan /
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 13, 2.1 evam uktā tu sā devī nahuṣeṇa pativratā /
MBh, 5, 13, 5.3 evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt //
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 15, 5.1 ityuktā devarājena patnī sā kamalekṣaṇā /
MBh, 5, 15, 14.2 evam uktastu nahuṣaḥ prāhṛṣyata tadā kila /
MBh, 5, 15, 15.1 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini /
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 21, 4.1 bhavatā satyam uktaṃ ca sarvam etanna saṃśayaḥ /
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 35, 40.2 rakṣetyuktaśca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ //
MBh, 5, 36, 55.1 na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām /
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 37, 8.2 śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā /
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 38, 11.2 striyaḥ śriyo gṛhasyoktāstasmād rakṣyā viśeṣataḥ //
MBh, 5, 40, 27.1 cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha /
MBh, 5, 44, 10.2 yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate //
MBh, 5, 47, 4.2 yathā samagraṃ vacanaṃ mayoktaṃ sahāmātyaṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 47, 5.2 tathāśṛṇvan pāṇḍavāḥ sṛñjayāśca kirīṭinā vācam uktāṃ samarthām //
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 48, 41.1 etānyasya mṛṣoktāni bahūni bharatarṣabha /
MBh, 5, 48, 44.2 yad vākyam arjunenoktaṃ saṃjayena niveditam //
MBh, 5, 53, 19.1 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā /
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 61, 12.3 ahaṃ yad uktaḥ paruṣaṃ tu kiṃcit pitāmahastasya phalaṃ śṛṇotu //
MBh, 5, 61, 18.1 athoktavākye nṛpatau tu bhīṣme nikṣipya śastrāṇi gate ca karṇe /
MBh, 5, 70, 79.2 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ /
MBh, 5, 70, 82.3 suyodhanaḥ sūktam api na kariṣyati te vacaḥ //
MBh, 5, 74, 1.2 tathokto vāsudevena nityamanyur amarṣaṇaḥ /
MBh, 5, 76, 1.2 uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana /
MBh, 5, 77, 10.2 uktaṃ prayojanaṃ tatra dharmarājena bhārata //
MBh, 5, 78, 1.2 uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava /
MBh, 5, 78, 3.1 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam /
MBh, 5, 80, 6.2 yathoktaḥ saṃjayaścaiva tacca sarvaṃ śrutaṃ tvayā //
MBh, 5, 80, 20.1 punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana /
MBh, 5, 80, 28.2 mayokte yatra nirmuktā vanavāsāya keśava //
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 54.1 evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ /
MBh, 5, 89, 16.1 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ /
MBh, 5, 89, 19.1 evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam /
MBh, 5, 89, 23.1 evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ /
MBh, 5, 90, 12.1 yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana /
MBh, 5, 90, 14.2 tasminnirarthakaṃ vākyam uktaṃ sampatsyate tava //
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 99, 15.1 ete pradeśamātreṇa mayoktā garuḍātmajāḥ /
MBh, 5, 102, 15.1 punar eva ca tenoktaṃ vainateyena gacchatā /
MBh, 5, 104, 4.2 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam /
MBh, 5, 104, 4.2 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam /
MBh, 5, 104, 4.3 uktaṃ bahuvidhaṃ caiva nāradenāpi tacchṛṇu //
MBh, 5, 104, 20.1 ityuktaḥ pratyuvācedaṃ gālavo munisattamam /
MBh, 5, 105, 1.2 evam uktastadā tena viśvāmitreṇa dhīmatā /
MBh, 5, 105, 16.1 evam ukte sakhā tasya garuḍo vinatātmajaḥ /
MBh, 5, 105, 18.2 pūrvam uktastvadarthaṃ ca kṛtaḥ kāmaśca tena me //
MBh, 5, 106, 10.2 atraivoktā savitrāsīt sāvitrī brahmavādiṣu //
MBh, 5, 109, 18.1 atra kailāsam ityuktaṃ sthānam ailavilasya tat /
MBh, 5, 111, 2.2 tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ //
MBh, 5, 112, 7.2 sa dāsyati mayā cokto bhavatā cārthitaḥ svayam //
MBh, 5, 112, 13.1 asakṛt tena coktena kiṃcid āgatamanyunā /
MBh, 5, 112, 13.2 ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu //
MBh, 5, 113, 1.2 evam uktaḥ suparṇena tathyaṃ vacanam uttamam /
MBh, 5, 114, 14.1 evam uktastu sa muniḥ kanyayā gālavastadā /
MBh, 5, 120, 9.2 anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja //
MBh, 5, 123, 2.1 kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā /
MBh, 5, 123, 16.1 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ /
MBh, 5, 123, 23.1 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā /
MBh, 5, 126, 8.2 ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā //
MBh, 5, 126, 10.1 jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi /
MBh, 5, 126, 18.2 śāmyeti muhur ukto 'si na ca śāmyasi pārthiva //
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 5, 128, 23.1 vidureṇaivam ukte tu keśavo vākyam abravīt /
MBh, 5, 128, 40.1 ityukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt /
MBh, 5, 129, 1.2 vidureṇaivam ukte tu keśavaḥ śatrupūgahā /
MBh, 5, 129, 27.2 jñātam eva hi te vākyaṃ yanmayoktaḥ suyodhanaḥ //
MBh, 5, 130, 2.2 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam /
MBh, 5, 135, 15.2 pāñcālī paruṣāṇyuktā ko nu tat kṣantum arhati //
MBh, 5, 136, 2.2 vākyam arthavad avyagram uktaṃ dharmyam anuttamam //
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 5, 137, 10.1 tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca /
MBh, 5, 137, 21.1 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā /
MBh, 5, 144, 3.1 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā /
MBh, 5, 145, 5.3 kim uktaḥ puṇḍarīkākṣa tannaḥ śaṃsitum arhasi //
MBh, 5, 145, 6.3 tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ //
MBh, 5, 145, 13.2 śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ /
MBh, 5, 145, 31.1 ityuktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ /
MBh, 5, 146, 1.2 bhīṣmeṇokte tato droṇo duryodhanam abhāṣata /
MBh, 5, 146, 17.1 evam ukte mahārāja droṇenāmitatejasā /
MBh, 5, 147, 1.2 evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ /
MBh, 5, 148, 1.2 evam ukte tu bhīṣmeṇa droṇena vidureṇa ca /
MBh, 5, 148, 6.1 uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca /
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 149, 11.2 tathokte sahadevena vākye vākyaviśāradaḥ /
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 5, 149, 47.1 evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ /
MBh, 5, 151, 13.1 kiṃ ca tena mayoktena yānyabhāṣanta kauravāḥ /
MBh, 5, 151, 23.2 yad uktaṃ vāsudevena śrāvayāmāsa tad vacaḥ //
MBh, 5, 154, 8.3 tathedam arthavad vākyam uktaṃ te bharatarṣabha //
MBh, 5, 154, 27.1 ukto mayā vāsudevaḥ punaḥ punar upahvare /
MBh, 5, 155, 23.1 ityukto dharmarājasya keśavasya ca saṃnidhau /
MBh, 5, 157, 10.1 yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām /
MBh, 5, 160, 15.1 yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ /
MBh, 5, 160, 24.1 ityuktaḥ kaitavo rājaṃstad vākyam upadhārya ca /
MBh, 5, 172, 23.1 evam uktā tu sā tena śālvenādīrghadarśinā /
MBh, 5, 176, 30.1 kathyatām iti sā bhūyo rāmeṇoktā śucismitā /
MBh, 5, 176, 33.1 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ /
MBh, 5, 177, 1.2 evam uktastadā rāmo jahi bhīṣmam iti prabho /
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 189, 5.2 ityukto devadevena strīpumāṃste bhaviṣyati //
MBh, 5, 189, 7.2 kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā //
MBh, 5, 191, 1.2 evam uktasya dūtena drupadasya tadā nṛpa /
MBh, 5, 193, 15.1 evam uktastu tenāsau brāhmaṇo rājasattama /
MBh, 5, 193, 17.2 yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā //
MBh, 5, 193, 23.2 tad vākyam ādade rājan yad uktaṃ drupadena ha //
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 193, 53.2 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata /
MBh, 5, 195, 4.1 māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ /
MBh, 5, 195, 8.1 evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ /
MBh, 6, 3, 34.1 ādityam upatiṣṭhadbhistatra coktaṃ maharṣibhiḥ /
MBh, 6, 4, 1.2 evam ukto munistattvaṃ kavīndro rājasattama /
MBh, 6, 5, 15.2 vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 6, 7, 1.2 ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya /
MBh, 6, 7, 2.2 evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt /
MBh, 6, 9, 19.2 evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ /
MBh, 6, 12, 11.2 ukta eṣa mahārāja kim anyacchrotum icchasi //
MBh, 6, 12, 12.3 uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ //
MBh, 6, 13, 28.2 uktā janapadā yeṣu dharmaścaikaḥ pradṛśyate //
MBh, 6, 13, 39.2 uktā dvīpā mahārāja grahānme śṛṇu tattvataḥ /
MBh, 6, 13, 46.2 sarvam uktaṃ yathātattvaṃ tasmācchamam avāpnuhi //
MBh, 6, 17, 12.1 evam uktā mahīpālā bhīṣmeṇa bharatarṣabha /
MBh, 6, 21, 16.1 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam /
MBh, 6, BhaGī 1, 24.1 evamukto hṛṣīkeśo guḍākeśena bhārata /
MBh, 6, BhaGī 2, 18.1 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
MBh, 6, BhaGī 8, 21.1 avyakto 'kṣara ityuktas tamāhuḥ paramāṃ gatim /
MBh, 6, BhaGī 11, 1.3 yattvayoktaṃ vacastena moho 'yaṃ vigato mama //
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 6, BhaGī 13, 18.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
MBh, 6, BhaGī 13, 22.2 paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ //
MBh, 6, BhaGī 15, 20.1 iti guhyatamaṃ śāstramidamuktaṃ mayānagha /
MBh, 6, BhaGī 16, 24.2 jñātvā śāstravidhānoktaṃ karma kartumihārhasi //
MBh, 6, BhaGī 17, 24.2 pravartante vidhānoktāḥ satataṃ brahmavādinām //
MBh, 6, 46, 41.1 tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 50, 3.2 putreṇa tava rājendra sa tathokto mahābalaḥ /
MBh, 6, 54, 40.1 bahuśo hi mayā rājaṃstathyam uktaṃ hitaṃ vacaḥ /
MBh, 6, 54, 43.1 evam ukte tu bhīṣmeṇa putrāstava janeśvara /
MBh, 6, 55, 46.1 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ /
MBh, 6, 60, 36.1 evam uktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 61, 30.3 bahuśaśca mamokto 'si na ca me tattvayā kṛtam //
MBh, 6, 62, 5.1 evam uktastu bhagavān pratyuvāca pitāmahaḥ /
MBh, 6, 65, 20.1 evam uktastato droṇastava putreṇa māriṣa /
MBh, 6, 70, 15.1 evam uktastadā śūraistān uvāca mahābalaḥ /
MBh, 6, 70, 17.1 evam uktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ /
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 72, 24.1 ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya /
MBh, 6, 76, 7.1 tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā /
MBh, 6, 80, 44.1 evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā /
MBh, 6, 84, 33.2 na budhyase purā yat tat tathyam uktaṃ vaco mahat //
MBh, 6, 84, 39.1 uktam etanmayā pūrvaṃ droṇena vidureṇa ca /
MBh, 6, 92, 12.1 evam uktastu pārthena keśavaḥ paravīrahā /
MBh, 6, 93, 14.1 evam uktastu karṇena putro duryodhanastava /
MBh, 6, 93, 37.1 pūrvam uktaṃ mahābāho nihaniṣyāmi somakān /
MBh, 6, 94, 19.1 evam uktastava suto nirjagāma janeśvara /
MBh, 6, 96, 25.1 sa evam ukto balavān rākṣasendraḥ pratāpavān /
MBh, 6, 101, 7.1 evam uktastu samare putro duḥśāsanastava /
MBh, 6, 102, 35.1 ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ /
MBh, 6, 103, 82.1 etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama /
MBh, 6, 105, 23.1 evam ukto mahārāja pitā devavratastava /
MBh, 6, 106, 3.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 112, 84.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 115, 63.1 evam ukto dharmarājaḥ pratyuvāca janārdanam /
MBh, 6, 115, 65.1 evam uktaḥ pratyuvāca smayamāno janārdanaḥ /
MBh, 6, 116, 34.2 droṇena rāmeṇa janārdanena muhur muhuḥ saṃjayenāpi coktam //
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 5, 35.1 ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ /
MBh, 7, 11, 13.1 droṇena tvevam uktasya tava putrasya bhārata /
MBh, 7, 14, 1.3 tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām //
MBh, 7, 16, 3.1 uktam etanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye /
MBh, 7, 17, 30.1 evam uktāstu te rājann udakrośanmuhur muhuḥ /
MBh, 7, 27, 6.1 evam uktastu dāśārhaḥ syandanaṃ pratyavartayat /
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 28, 36.1 evam uktastataḥ pārthaḥ keśavena mahātmanā /
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 38, 20.1 evam uktāstu te rājñā sātvatīputram abhyayuḥ /
MBh, 7, 41, 14.1 evam uktastu śarveṇa sindhurājo jayadrathaḥ /
MBh, 7, 41, 16.1 evam uktastu deveśo jayadratham athābravīt /
MBh, 7, 53, 17.1 evam uktastvavākśīrṣo vimanāḥ sa suyodhanaḥ /
MBh, 7, 57, 9.1 ityukto vāsudevena bībhatsur aparājitaḥ /
MBh, 7, 60, 34.1 evam uktastu pārthena sātyakiḥ paravīrahā /
MBh, 7, 61, 36.1 mayāpi coktāste vīrā vacanaṃ dharmasaṃhitam /
MBh, 7, 61, 45.1 teṣāṃ viduravākyānām uktānāṃ dīrghadarśinām /
MBh, 7, 63, 16.1 evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ /
MBh, 7, 64, 30.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 66, 7.1 evam uktastadācāryaḥ pratyuvāca smayann iva /
MBh, 7, 67, 56.1 yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ /
MBh, 7, 69, 59.1 evam uktāstu te sarve pratyūcustaṃ divaukasaḥ /
MBh, 7, 74, 39.1 evam uktastu pārthena keśavaḥ pratyuvāca tam /
MBh, 7, 85, 99.2 satyam etanmayoktaṃ te yāhi yatra dhanaṃjayaḥ //
MBh, 7, 87, 69.1 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye /
MBh, 7, 87, 70.1 evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ /
MBh, 7, 95, 30.2 evam uktastadā sūtaḥ śikṣitān sādhuvāhinaḥ /
MBh, 7, 98, 19.1 pūrvam uktaśca te bhrātā bhīṣmeṇa sa suyodhanaḥ /
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 102, 48.1 evam ukto 'smi pārthena prativaktuṃ sma notsahe /
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 117, 16.1 kiṃ mṛṣoktena bahunā karmaṇā tu samācara /
MBh, 7, 117, 57.1 evam ukto mahābāhur vāsudevena pāṇḍavaḥ /
MBh, 7, 118, 27.1 evam uktastu pārthena śirasā bhūmim aspṛśat /
MBh, 7, 118, 49.2 evam ukte mahārāja sarve kauravapāṇḍavāḥ /
MBh, 7, 120, 23.1 evam uktastu rādheyastava putreṇa māriṣa /
MBh, 7, 122, 31.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 7, 123, 30.1 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān /
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 126, 2.1 duryodhanena ca droṇastathoktaḥ kurusaṃsadi /
MBh, 7, 131, 89.1 evam ukto yayau śīghraṃ putreṇa tava saubalaḥ /
MBh, 7, 133, 44.2 evam uktastu rādheyaḥ prahasan bharatarṣabha /
MBh, 7, 133, 45.1 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ /
MBh, 7, 134, 68.1 mātulenaivam uktastu drauṇiḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 135, 1.2 duryodhanenaivam ukto drauṇir āhavadurmadaḥ /
MBh, 7, 135, 17.1 evam uktāstu te sarve śastravṛṣṭim apātayan /
MBh, 7, 135, 34.1 ityuktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ /
MBh, 7, 145, 64.1 evam ukto yayau pārthān putreṇa tava saubalaḥ /
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 152, 13.1 evam uktaḥ sa rājñā tu rākṣasastīvravikramaḥ /
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 7, 164, 104.2 tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ /
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 7, 165, 33.1 evam uktastato droṇo bhīmenotsṛjya tad dhanuḥ /
MBh, 7, 167, 35.2 ācārya ukto bhavatā hataḥ kuñjara ityuta //
MBh, 7, 171, 26.1 aśvatthāmā tathoktastu tava putreṇa māriṣa /
MBh, 7, 171, 32.3 tathā duryodhanenokto drauṇiḥ kim akarot punaḥ //
MBh, 7, 172, 13.1 evam uktaḥ śvasan krodhānmaheṣvāsatamo nṛpa /
MBh, 8, 1, 30.1 hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ /
MBh, 8, 1, 31.1 rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale /
MBh, 8, 2, 17.1 evam ukte mahārāja karṇo vaikartano nṛpaḥ /
MBh, 8, 3, 12.3 brūhi saṃjaya tattvena punar uktāṃ kathām imām //
MBh, 8, 3, 13.1 evam ukto 'bravīt sūto rājānaṃ janamejaya /
MBh, 8, 5, 59.2 uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ //
MBh, 8, 6, 10.1 evam ukte narendreṇa narasiṃhā yuyutsavaḥ /
MBh, 8, 6, 24.2 tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ //
MBh, 8, 6, 33.2 uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau /
MBh, 8, 6, 35.2 evam ukto mahātejās tato duryodhano nṛpaḥ /
MBh, 8, 7, 1.3 tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ //
MBh, 8, 12, 22.1 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam /
MBh, 8, 12, 26.1 ity ukto vāsudevena tathety uktvā dvijottamaḥ /
MBh, 8, 12, 41.2 vinītajavanāny uktān āsthitān yuddhadurmadān //
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 17, 52.1 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ /
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ /
MBh, 8, 24, 62.2 tatas tatheti deveśas tair ukto rājasattama /
MBh, 8, 24, 97.1 etacchrutvā tato devā vākyam uktaṃ mahātmanā /
MBh, 8, 24, 107.2 nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ /
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 153.1 uktaś ca devadevena prītiyuktena śūlinā /
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 28, 27.1 evam ukte tu kākena prahasyaiko vihaṃgamaḥ /
MBh, 8, 29, 38.1 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt /
MBh, 8, 30, 27.1 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ /
MBh, 8, 30, 51.2 sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ //
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 8, 31, 36.2 ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ /
MBh, 8, 34, 17.1 yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara /
MBh, 8, 34, 26.1 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata /
MBh, 8, 39, 34.1 evam ukto mahārāja droṇaputraḥ smayann iva /
MBh, 8, 40, 125.1 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa /
MBh, 8, 42, 26.1 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān /
MBh, 8, 46, 15.2 bahunātra kim uktena nāhaṃ tat soḍhum utsahe //
MBh, 8, 49, 1.2 yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ /
MBh, 8, 49, 8.1 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram /
MBh, 8, 49, 10.1 tad ukto 'ham adīnātman rājñāmitaparākrama /
MBh, 8, 49, 62.1 hanyām ahaṃ keśava taṃ prasahya bhīmo hanyāt tūbaraketi coktaḥ /
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 72.3 tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya //
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 49, 108.2 sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam //
MBh, 8, 50, 18.1 evam uktaḥ pratyuvāca vijayo bharatarṣabha /
MBh, 8, 50, 21.1 evam ukto 'bravīt pārthaṃ keśavo rājasattama /
MBh, 8, 50, 26.3 vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā //
MBh, 8, 50, 27.2 manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam //
MBh, 8, 50, 38.1 evam ukte mahārāja phalgunena mahātmanā /
MBh, 8, 63, 57.1 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ /
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 8, 66, 22.1 sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā /
MBh, 8, 67, 6.1 evam ukte tu rādheye vāsudevena pāṇḍavam /
MBh, 8, 69, 6.1 tathety ukte keśavas tu pārthena yadupuṅgavaḥ /
MBh, 9, 1, 28.1 duryodhano hato rājan yathoktaṃ pāṇḍavena ca /
MBh, 9, 1, 49.1 evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha /
MBh, 9, 2, 55.1 pūrvam evāham ukto vai vidureṇa mahātmanā /
MBh, 9, 4, 1.2 evam uktastato rājā gautamena yaśasvinā /
MBh, 9, 4, 24.1 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā /
MBh, 9, 4, 40.1 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ /
MBh, 9, 4, 46.1 evaṃ duryodhanenoktaṃ sarve sampūjya tad vacaḥ /
MBh, 9, 5, 21.1 tathokte droṇaputreṇa sarva eva narādhipāḥ /
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 9, 4.1 evam uktastataḥ prāyānmadrarājasya sārathiḥ /
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 23, 6.1 evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā /
MBh, 9, 23, 20.1 uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava /
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 37.1 ukto 'haṃ bahuśastāta vidureṇa mahātmanā /
MBh, 9, 23, 40.2 yad uktaṃ vacanaṃ tena vidureṇa mahātmanā //
MBh, 9, 23, 42.1 uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane /
MBh, 9, 23, 49.2 abhīśuhasto dāśārhastathoktaḥ savyasācinā /
MBh, 9, 26, 13.1 evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt /
MBh, 9, 26, 26.1 evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā /
MBh, 9, 27, 21.1 evam uktāstu te rājñā saubalasya padānugāḥ /
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 9, 30, 15.2 ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ /
MBh, 9, 34, 62.1 evam uktaḥ pratyuvāca sarvāṃstāñ śaśalakṣaṇaḥ /
MBh, 9, 34, 66.1 evam uktastadā cintya prāha vākyaṃ prajāpatiḥ /
MBh, 9, 35, 35.2 samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ //
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 39, 21.1 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān /
MBh, 9, 40, 9.2 aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi //
MBh, 9, 41, 20.2 yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā //
MBh, 9, 42, 35.1 ityuktaḥ sa sarasvatyāḥ kuñje vai janamejaya /
MBh, 9, 43, 1.2 sarasvatyāḥ prabhāvo 'yam uktaste dvijasattama /
MBh, 9, 44, 16.1 bahulatvācca noktā ye vividhā devatāgaṇāḥ /
MBh, 9, 46, 20.1 bhṛgoḥ śāpānmahīpāla yad uktaṃ brahmavādinā /
MBh, 9, 47, 11.1 ityukto bhagavān devaḥ smayann iva nirīkṣya tām /
MBh, 9, 47, 35.1 ityuktā sāpacat tāni brāhmaṇapriyakāmyayā /
MBh, 9, 48, 3.2 ājahāra kratūṃstatra yathoktān vedapāragaiḥ //
MBh, 9, 50, 15.1 ityuktaḥ pratijagrāha prītiṃ cāvāpa uttamām /
MBh, 9, 50, 38.1 ityuktastarpayāmāsa sa pitṝn devatāstathā /
MBh, 9, 51, 14.1 ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ /
MBh, 9, 55, 39.1 kiṃ vācā bahunoktena katthitena ca durmate /
MBh, 9, 59, 35.2 ityukte dharmarājena vāsudevo 'bravīd idam /
MBh, 9, 59, 36.1 ityukto vāsudevena bhīmapriyahitaiṣiṇā /
MBh, 9, 61, 26.1 evam uktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 61, 39.1 sa prāyāt pāṇḍavair uktastat puraṃ sātvatāṃ varaḥ /
MBh, 9, 62, 58.1 duryodhanastvayā cokto jayārthī paruṣaṃ vacaḥ /
MBh, 9, 63, 3.3 rājñā yad uktaṃ bhagnena tasmin vyasana āgate //
MBh, 10, 4, 20.1 evam uktastato drauṇir mātulena hitaṃ vacaḥ /
MBh, 10, 6, 11.1 drauṇimuktāñ śarāṃstāṃstu tad bhūtaṃ mahad agrasat /
MBh, 10, 12, 16.1 sa rājan prīyamāṇena mayāpyuktaḥ kṛtāñjaliḥ /
MBh, 10, 12, 21.1 gṛhāṇa cakram ityukto mayā tu tadanantaram /
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 35.1 evam ukto mayā drauṇir mām idaṃ pratyuvāca ha /
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 10, 16, 27.2 yānyuktāni tvayā bhīru vākyāni madhughātinaḥ //
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 11, 12, 10.1 evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa /
MBh, 11, 13, 8.1 uktāsyaṣṭādaśāhāni putreṇa jayam icchatā /
MBh, 11, 17, 6.1 ityukte jānatī sarvam ahaṃ svaṃ vyasanāgamam /
MBh, 11, 18, 21.1 uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā /
MBh, 11, 20, 27.1 ityuktavacanām etām apakarṣanti duḥkhitām /
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 26, 6.2 tacchrutvā vāsudevasya punaruktaṃ vaco 'priyam /
MBh, 11, 26, 24.2 evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 12, 2, 1.2 sa evam uktastu munir nārado vadatāṃ varaḥ /
MBh, 12, 2, 12.1 droṇastathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati /
MBh, 12, 2, 14.1 ityukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca /
MBh, 12, 2, 29.1 ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ /
MBh, 12, 3, 28.2 ato bhārgava ityuktaṃ mayā gotraṃ tavāntike //
MBh, 12, 3, 33.1 evam uktastu rāmeṇa nyāyenopajagāma saḥ /
MBh, 12, 6, 6.2 tathā divākareṇoktaḥ svapnānte mama cāgrataḥ //
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 12, 5.1 na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu /
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 15, 40.1 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ /
MBh, 12, 17, 16.1 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam /
MBh, 12, 19, 5.1 bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā /
MBh, 12, 20, 2.1 yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti /
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 24, 11.1 ityuktastasya vacanāt sudyumnaṃ vasudhādhipam /
MBh, 12, 24, 14.1 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt /
MBh, 12, 26, 4.1 ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ /
MBh, 12, 27, 14.2 abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati //
MBh, 12, 27, 17.1 satyakañcukam āsthāya mayokto gurur āhave /
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 29, 4.1 evam uktastu govindo vijayena mahātmanā /
MBh, 12, 29, 137.2 na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag uktam //
MBh, 12, 30, 13.1 paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām /
MBh, 12, 30, 36.2 ityuktena mayā paścācchaptastvam api matsarāt /
MBh, 12, 31, 2.1 evam uktaḥ sa ca munir dharmarājena nāradaḥ /
MBh, 12, 31, 29.1 evam uktastu śakreṇa vajraḥ parapuraṃjayaḥ /
MBh, 12, 35, 15.1 uktānyetāni karmāṇi vistareṇetareṇa ca /
MBh, 12, 35, 32.1 uktānyetāni karmāṇi yāni kurvanna duṣyati /
MBh, 12, 36, 32.2 brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ //
MBh, 12, 36, 42.1 śakyate vidhinā pāpaṃ yathoktena vyapohitum /
MBh, 12, 37, 1.2 evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 39, 12.2 āśīrvādān dvijair uktān pratigṛhya samantataḥ //
MBh, 12, 49, 20.1 saivam uktā mahābhāgā bhartrā satyavatī tadā /
MBh, 12, 49, 24.2 noktapūrvaṃ mayā bhadre svaireṣvapyanṛtaṃ vacaḥ /
MBh, 12, 49, 26.3 yathā tvayoktaṃ tu vacastathā bhadre bhaviṣyati //
MBh, 12, 54, 11.1 evam uktā nāradena bhīṣmam īyur narādhipāḥ /
MBh, 12, 54, 14.1 evam uktaḥ pāṇḍavena bhagavān keśavastadā /
MBh, 12, 54, 19.1 vedoktāścaiva ye dharmā vedāntanihitāśca ye /
MBh, 12, 54, 26.1 śītāṃśuścandra ityukte ko loke vismayiṣyati /
MBh, 12, 55, 18.2 evam uktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 59, 42.2 jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ //
MBh, 12, 59, 52.1 arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam /
MBh, 12, 59, 59.2 daśoktāni kuruśreṣṭha vyasanānyatra caiva ha //
MBh, 12, 59, 89.2 sahasraiḥ pañcabhistāta yad uktaṃ bāhudantakam //
MBh, 12, 59, 113.1 yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ /
MBh, 12, 59, 116.1 evam astviti vainyastu tair ukto brahmavādibhiḥ /
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 62, 3.1 uktāni karmāṇi bahūni rājan svargyāṇi rājanyaparāyaṇāni /
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 65, 8.1 traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 66, 6.2 yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet //
MBh, 12, 67, 1.2 cāturāśramya ukto 'tra cāturvarṇyastathaiva ca /
MBh, 12, 68, 61.1 sa evam ukto guruṇā kausalyo rājasattamaḥ /
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 83, 24.1 prāg evoktaśca doṣo 'yam ācāryair nṛpasevinām /
MBh, 12, 83, 67.2 tathā ca kṛtavān rājā yathoktaṃ tena bhārata //
MBh, 12, 85, 11.2 ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā /
MBh, 12, 86, 26.1 yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ /
MBh, 12, 86, 27.2 yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ //
MBh, 12, 92, 55.2 sa evam ukto māndhātā tenotathyena bhārata /
MBh, 12, 95, 13.2 ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ /
MBh, 12, 100, 7.2 ityuktāste nṛpatinā yodhāḥ parapuraṃjaya //
MBh, 12, 104, 50.1 etānyevaṃ yathoktāni budhyethāstridaśādhipa /
MBh, 12, 104, 51.1 iti duṣṭasya vijñānam uktaṃ te surasattama /
MBh, 12, 105, 11.1 kausalyenaivam uktastu rājaputreṇa dhīmatā /
MBh, 12, 107, 19.1 ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham /
MBh, 12, 107, 21.1 tathā vacanam ukto 'smi kariṣyāmi ca tat tathā /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 111, 2.2 āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ /
MBh, 12, 113, 7.2 evam astviti coktaḥ sa varadena mahātmanā /
MBh, 12, 113, 21.2 mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan //
MBh, 12, 115, 5.2 idam ukto mayā kaścit saṃmato janasaṃsadi /
MBh, 12, 117, 2.2 jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ //
MBh, 12, 120, 2.1 tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam /
MBh, 12, 120, 49.1 vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā /
MBh, 12, 120, 54.1 etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva /
MBh, 12, 121, 1.2 ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ /
MBh, 12, 121, 4.1 ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram /
MBh, 12, 121, 11.1 athoktam etad vacanaṃ prāg eva manunā purā /
MBh, 12, 121, 11.2 janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat //
MBh, 12, 121, 23.1 yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī /
MBh, 12, 121, 42.1 kulabāhudhanāmātyāḥ prajñā coktā balāni ca /
MBh, 12, 121, 49.2 maulaśca naraśārdūla śāstroktaśca tathāparaḥ //
MBh, 12, 121, 50.1 ukto yaścāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 126, 29.2 evam ukte tu vacane rājñā munir adhomukhaḥ /
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 126, 50.2 sa tatrokto mahārāja ṛṣabheṇa mahātmanā /
MBh, 12, 135, 10.1 evam ukto nirākrāmad dīrghadarśī mahāmatiḥ /
MBh, 12, 135, 21.1 pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate /
MBh, 12, 136, 70.1 ityevam uktaḥ palito mārjāraṃ vaśam āgatam /
MBh, 12, 136, 87.1 ityuktastvaratā tena matimān palito 'bravīt /
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 128.1 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ /
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 137, 109.2 mayoktaṃ bharataśreṣṭha kim anyacchrotum icchasi //
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 138, 70.1 yathāvad uktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ /
MBh, 12, 139, 57.1 viśvāmitrastato rājann ityukto bharatarṣabha /
MBh, 12, 142, 29.1 evam uktastataḥ pakṣī parṇānyāstīrya bhūtale /
MBh, 12, 142, 32.1 sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat /
MBh, 12, 147, 1.2 evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ /
MBh, 12, 149, 28.3 kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha //
MBh, 12, 149, 58.2 mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam //
MBh, 12, 149, 65.2 ityuktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ /
MBh, 12, 149, 79.2 ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ /
MBh, 12, 149, 109.1 evam uktaḥ sa bhagavān vāripūrṇena pāṇinā /
MBh, 12, 151, 6.1 śalmale nārade yat tat tvayoktaṃ madvigarhaṇam /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 34.1 uktāste rājadharmāśca āpaddharmāśca bhārata /
MBh, 12, 153, 1.2 anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha /
MBh, 12, 159, 54.1 uktaḥ paśusamo dharmo rājan prāṇinipātanāt /
MBh, 12, 160, 33.2 vidhinā kalpadṛṣṭena yathoktenopapāditam //
MBh, 12, 161, 41.2 vijñātukāmasya mameha vākyam uktaṃ yad vai naiṣṭhikaṃ tacchrutaṃ me /
MBh, 12, 162, 47.1 evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā /
MBh, 12, 164, 17.1 ityuktaḥ prayayau rājan gautamo vigataklamaḥ /
MBh, 12, 165, 20.1 ityuktavacane tasmin rākṣasendre mahātmani /
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 12, 166, 18.1 ityuktā rākṣasendreṇa rākṣasā ghoravikramāḥ /
MBh, 12, 166, 22.1 ityukte tasya te dāsāḥ śūlamudgarapāṇayaḥ /
MBh, 12, 167, 24.2 etacchrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā /
MBh, 12, 168, 1.2 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ /
MBh, 12, 171, 15.1 aho samyak śukenoktaṃ sarvataḥ parimucyatā /
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 12, 183, 10.8 bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti /
MBh, 12, 185, 8.1 sa svargasadṛśo deśastatra hyuktāḥ śubhā guṇāḥ /
MBh, 12, 185, 23.1 ityukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ /
MBh, 12, 185, 24.2 ityukto bhṛguṇā rājan bharadvājaḥ pratāpavān /
MBh, 12, 189, 1.2 cāturāśramyam uktaṃ te rājadharmāstathaiva ca /
MBh, 12, 189, 3.2 kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ //
MBh, 12, 192, 12.2 ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit /
MBh, 12, 192, 55.1 dadasveti tvayā coktaṃ dadāmīti tathā mayā /
MBh, 12, 192, 99.2 dīyatām ityanenoktaṃ dadānīti tathā mayā /
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 195, 20.2 jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca //
MBh, 12, 203, 20.1 nyāyatantrāṇyanekāni taistair uktāni vādibhiḥ /
MBh, 12, 203, 20.2 hetvāgamasadācārair yad uktaṃ tad upāsyate //
MBh, 12, 212, 17.1 tyāga eva hi sarveṣām uktānām api karmaṇām /
MBh, 12, 214, 2.2 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ /
MBh, 12, 214, 2.3 vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 12, 215, 36.2 ityukto daityapatinā śakro vismayam āgamat /
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 220, 88.1 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ /
MBh, 12, 221, 84.2 ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ /
MBh, 12, 222, 9.1 uktāśca na vivakṣanti vaktāram ahite ratam /
MBh, 12, 224, 13.2 māsaḥ smṛto rātryahanī ca triṃśat saṃvatsaro dvādaśamāsa uktaḥ /
MBh, 12, 224, 58.1 yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ /
MBh, 12, 227, 1.2 trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ /
MBh, 12, 230, 11.1 tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ /
MBh, 12, 231, 1.2 ityukto 'bhipraśasyaitat paramarṣestu śāsanam /
MBh, 12, 231, 9.2 darśanānīndriyoktāni dvārāṇyāhārasiddhaye //
MBh, 12, 231, 34.1 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
MBh, 12, 232, 34.1 idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca /
MBh, 12, 233, 3.2 ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam /
MBh, 12, 234, 3.1 vede vacanam uktaṃ tu kuru karma tyajeti ca /
MBh, 12, 234, 12.2 ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam /
MBh, 12, 234, 13.2 yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim //
MBh, 12, 234, 26.1 ye kecid vistareṇoktā niyamā brahmacāriṇaḥ /
MBh, 12, 235, 21.2 ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā //
MBh, 12, 236, 1.3 tadanantaram uktaṃ yat tannibodha yudhiṣṭhira //
MBh, 12, 236, 30.2 caturtham uktaṃ paramāśramaṃ śṛṇu prakīrtyamānaṃ paramaṃ parāyaṇam //
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 245, 1.3 karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ //
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
MBh, 12, 249, 21.1 evam uktā tu sā devī mṛtyuḥ kamalamālinī /
MBh, 12, 250, 10.2 kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe //
MBh, 12, 250, 11.2 evam uktā mahābāho mṛtyuḥ parapuraṃjaya /
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 250, 27.2 mayā hyuktaṃ mṛṣā bhadre bhavitā neha kiṃcana //
MBh, 12, 250, 31.1 saivam uktā mahārāja kṛtāñjalir uvāca ha /
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 251, 4.1 api hyuktāni karmāṇi vyavasyantyuttarāvare /
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 253, 9.1 ityukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ /
MBh, 12, 253, 11.1 ityukto jājalir bhūtair jagāma vimanāstadā /
MBh, 12, 254, 1.2 ityuktaḥ sa tadā tena tulādhāreṇa dhīmatā /
MBh, 12, 254, 4.1 evam uktastulādhāro brāhmaṇena yaśasvinā /
MBh, 12, 256, 17.2 samyak caivam upālabdho dharmaścoktaḥ sanātanaḥ //
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 258, 38.1 yaśca nokto hi nirdeśaḥ striyā maithunatṛptaye /
MBh, 12, 258, 46.1 paravatyasmi cāpyuktaḥ praṇayiṣye nayena ca /
MBh, 12, 260, 14.2 teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam //
MBh, 12, 260, 31.1 yajñāṅgānyapi caitāni yathoktāni nasaṃśayaḥ /
MBh, 12, 264, 11.1 evam uktā nivṛttā sā praviṣṭā yajñapāvakam /
MBh, 12, 266, 1.2 mokṣaḥ pitāmahenokta upāyānnānupāyataḥ /
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 273, 33.2 ityuktaḥ pratijagrāha tad vaco havyakavyabhuk /
MBh, 12, 273, 35.1 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham /
MBh, 12, 273, 40.2 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā /
MBh, 12, 273, 42.2 caturtham asyā bhāgaṃ hi mayoktāḥ sampratīcchata //
MBh, 12, 274, 18.2 pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata //
MBh, 12, 274, 47.1 ityukto brahmaṇā devo bhāge cāpi prakalpite /
MBh, 12, 277, 4.2 evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 287, 45.2 ityukto janako rājan yathātathyaṃ manīṣiṇā /
MBh, 12, 290, 105.1 śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvad uktam /
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
MBh, 12, 291, 1.2 kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ /
MBh, 12, 291, 1.3 kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ //
MBh, 12, 291, 12.1 yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat /
MBh, 12, 291, 35.1 etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat /
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 293, 22.2 yad etad uktaṃ bhavatā vedaśāstranidarśanam /
MBh, 12, 293, 47.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
MBh, 12, 294, 1.2 nānātvaikatvam ityuktaṃ tvayaitad ṛṣisattama /
MBh, 12, 294, 3.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
MBh, 12, 294, 11.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ //
MBh, 12, 294, 24.1 sa tamonuda ityuktastattvajñair vedapāragaiḥ /
MBh, 12, 294, 26.1 yogadarśanam etāvad uktaṃ te tattvato mayā /
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 294, 39.2 jñānam avyaktam ityuktaṃ jñeyo vai pañcaviṃśakaḥ //
MBh, 12, 294, 40.1 avyaktaṃ kṣetram ityuktaṃ tathā sattvaṃ tatheśvaram /
MBh, 12, 294, 49.1 sarvam avyaktam ityuktam asarvaḥ pañcaviṃśakaḥ /
MBh, 12, 295, 1.2 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
MBh, 12, 295, 8.2 sarvasya sarvam ityuktaṃ jñeyaṃ jñānasya pārthiva //
MBh, 12, 295, 9.1 jñānam avyaktam ityuktaṃ jñeyaṃ vai pañcaviṃśakam /
MBh, 12, 295, 10.1 vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ /
MBh, 12, 295, 10.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tannibodha me //
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 40.1 akṣarakṣarayor etad uktaṃ tava nidarśanam /
MBh, 12, 295, 42.2 yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat //
MBh, 12, 296, 17.2 etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt //
MBh, 12, 296, 23.2 etad vimokṣa ityuktam avyaktajñānasaṃhitam //
MBh, 12, 296, 37.2 yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam //
MBh, 12, 296, 40.1 pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya /
MBh, 12, 296, 41.2 etad uktaṃ paraṃ brahma yasmānnāvartate punaḥ /
MBh, 12, 298, 25.2 caturviṃśatir uktāni yathāśrutinidarśanāt //
MBh, 12, 305, 7.2 etānyutkramaṇasthānānyuktāni mithileśvara //
MBh, 12, 306, 3.2 prītena cāhaṃ vibhunā sūryeṇoktastadānagha //
MBh, 12, 306, 5.1 tataḥ praṇamya śirasā mayoktastapatāṃ varaḥ /
MBh, 12, 306, 30.1 athoktaśca mayā rājan rājā gandharvasattamaḥ /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 78.2 buddhaścokto yathātattvaṃ mayā śrutinidarśanāt //
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 306, 89.1 tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te /
MBh, 12, 307, 6.1 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit /
MBh, 12, 308, 77.1 uktavākye tu nṛpatau sulabhā cārudarśanā /
MBh, 12, 308, 86.1 tānyetāni yathoktāni saukṣmyādīni janādhipa /
MBh, 12, 308, 140.1 yadā tvājñāpayatyanyāṃstadāsyoktā svatantratā /
MBh, 12, 309, 92.1 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu /
MBh, 12, 312, 8.1 uktaśca mānuṣeṇa tvaṃ pathā gacchetyavismitaḥ /
MBh, 12, 312, 12.1 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ /
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
MBh, 12, 315, 56.2 vāyor vāyubhayaṃ hyuktaṃ brahma tat pīḍitaṃ bhavet //
MBh, 12, 316, 2.2 arghyapūrveṇa vidhinā vedoktenābhyapūjayat //
MBh, 12, 322, 1.2 sa evam ukto dvipadāṃ variṣṭho nārāyaṇenottamapūruṣeṇa /
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 324, 13.3 chāgenājena yaṣṭavyam evam uktaṃ vacastadā //
MBh, 12, 327, 5.2 kriyāsvabhyudayoktāsu saktā dṛśyanti sarvaśaḥ /
MBh, 12, 327, 5.3 mokṣaścoktastvayā brahmannirvāṇaṃ paramaṃ sukham //
MBh, 12, 327, 35.2 evam ukto mahādevo devāṃstān idam abravīt //
MBh, 12, 327, 40.1 te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam /
MBh, 12, 327, 99.2 ityuktāstu vayaṃ tena vedavyāsena dhīmatā /
MBh, 12, 329, 36.6 saivam uktā hṛṣṭā jagāma /
MBh, 12, 329, 37.2 taṃ śacyabravīcchakreṇa yathoktam /
MBh, 12, 329, 48.5 uktaścāpeyo bhaviṣyasi /
MBh, 12, 330, 10.1 noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadācana /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 331, 4.2 taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam //
MBh, 12, 331, 20.3 hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā //
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 12, 337, 22.1 sa evam ukto bhagavān bhūtvāthāntarhitastataḥ /
MBh, 12, 338, 6.2 adhyātmacintām āśritya śāstrāṇyuktāni bhārata //
MBh, 12, 340, 1.2 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ /
MBh, 12, 341, 6.1 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca /
MBh, 12, 341, 6.1 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca /
MBh, 12, 347, 3.2 pūrvam uktena vidhinā yuktā yuktena matsamam //
MBh, 12, 352, 4.1 uktānukte kṛte kārye mām āmantrya dvijarṣabha /
MBh, 13, 1, 1.2 śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha /
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 2, 29.2 brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā //
MBh, 13, 2, 50.1 ityuktā tena vipreṇa rājaputrī yaśasvinī /
MBh, 13, 2, 50.2 vidhinā pratijagrāha vedoktena viśāṃ pate //
MBh, 13, 9, 11.1 evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā /
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 10, 29.2 havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā //
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
MBh, 13, 10, 57.1 kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 12, 47.1 evam uktaḥ pratyuvāca strībhūto rājasattamaḥ /
MBh, 13, 14, 172.1 evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā /
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
MBh, 13, 14, 190.1 evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ /
MBh, 13, 14, 197.2 tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā //
MBh, 13, 15, 46.1 evam ukte mayā pārtha bhave cārtivināśane /
MBh, 13, 16, 3.1 evam astviti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ //
MBh, 13, 16, 5.3 praṇamya śirasā sā ca mayoktā pāṇḍunandana //
MBh, 13, 16, 65.1 vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ /
MBh, 13, 17, 4.1 yathoktair lokavikhyātair munibhistattvadarśibhiḥ /
MBh, 13, 17, 12.2 śṛṇu nāmasamuddeśaṃ yad uktaṃ padmayoninā //
MBh, 13, 18, 7.3 uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata //
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 20, 45.1 svastīti cātha tenoktā sā strī pratyavadat tadā /
MBh, 13, 24, 12.1 ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha /
MBh, 13, 24, 39.3 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira //
MBh, 13, 24, 101.1 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata /
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 27, 104.2 śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam /
MBh, 13, 28, 17.1 evam ukto mataṅgastu pratyupāyād gṛhaṃ prati /
MBh, 13, 29, 1.2 evam ukto mataṅgastu saṃśitātmā yatavrataḥ /
MBh, 13, 30, 1.2 evam ukto mataṅgastu bhṛśaṃ śokaparāyaṇaḥ /
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 40, 24.1 ityukto vipulastena tapasvī niyatendriyaḥ /
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 44, 21.2 mṛṣokte daṇḍam arhanti netyāhur apare janāḥ //
MBh, 13, 44, 41.1 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 46.2 uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha /
MBh, 13, 47, 58.2 eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā //
MBh, 13, 50, 24.2 ityukto matsyamadhyasthaścyavano vākyam abravīt /
MBh, 13, 50, 26.1 ityuktāste niṣādāstu subhṛśaṃ bhayakampitāḥ /
MBh, 13, 52, 19.1 evam ukte tato vākye cyavano bhārgavastadā /
MBh, 13, 52, 22.1 evam ukte tadā tena daṃpatī tau jaharṣatuḥ /
MBh, 13, 53, 28.1 ityuktaḥ sa munistena rājñā hṛṣṭena tad vacaḥ /
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 53, 63.1 ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā /
MBh, 13, 53, 64.1 ityuktaḥ samanujñāto rājarṣir abhivādya tam /
MBh, 13, 54, 31.1 ityuktaḥ sahabhāryastam abhyagacchanmahāmunim /
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 56, 20.1 yathoktaṃ muninā cāpi tathā tad abhavannṛpa /
MBh, 13, 61, 51.1 ityuktaḥ sa surendreṇa tato devapurohitaḥ /
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 62, 43.2 nāradenaivam ukto 'ham adām annaṃ sadā nṛpa /
MBh, 13, 63, 21.1 dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati /
MBh, 13, 65, 35.1 ityetad bhūmidānasya phalam uktaṃ viśāṃ pate /
MBh, 13, 67, 11.1 evam ukte tu vacane dharmarājena sa dvijaḥ /
MBh, 13, 67, 22.1 ityukte sa tadā tena yamadūtena vai gṛhān /
MBh, 13, 67, 25.2 pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat //
MBh, 13, 67, 28.1 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa /
MBh, 13, 69, 23.1 rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava /
MBh, 13, 70, 19.1 tenaivam uktastam ahaṃ pratyavocaṃ prāpto 'smi te viṣayaṃ durnivartyam /
MBh, 13, 70, 56.1 ityukto 'haṃ dharmarājñā maharṣe dharmātmānaṃ śirasābhipraṇamya /
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 71, 1.3 māhātmyam api caivoktam uddeśena gavāṃ prabho //
MBh, 13, 73, 7.2 suvarṇaṃ paramaṃ hyuktaṃ dakṣiṇārtham asaṃśayam //
MBh, 13, 73, 11.2 etat pitāmahenoktam indrāya bharatarṣabha /
MBh, 13, 73, 12.2 ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho //
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 74, 33.1 damaḥ satyaphalāvāptir uktā sarvātmanā mayā /
MBh, 13, 75, 28.1 tasmāt pārtha tvam apīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva /
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 76, 3.1 ityukto dharmarājena tadā śāṃtanavo nṛpa /
MBh, 13, 80, 45.1 ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā /
MBh, 13, 81, 17.1 bahunātra kim uktena gamyatāṃ yatra vāñchasi /
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 83, 1.2 uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam /
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 85, 68.2 ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān /
MBh, 13, 86, 1.2 uktāḥ pitāmaheneha suvarṇasya vidhānataḥ /
MBh, 13, 86, 3.1 uktaḥ sa devatānāṃ hi avadhya iti pārthiva /
MBh, 13, 87, 2.2 yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavastadā /
MBh, 13, 91, 11.1 uktāni yāni cānyāni yāni ceṣṭāni tasya ha /
MBh, 13, 93, 2.2 avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ /
MBh, 13, 93, 2.3 vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 13, 94, 38.1 ityuktaḥ sa tu bhṛtyaistair vṛṣādarbhiścukopa ha /
MBh, 13, 95, 45.2 ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe /
MBh, 13, 95, 46.2 nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā /
MBh, 13, 95, 47.2 sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā /
MBh, 13, 95, 77.2 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ /
MBh, 13, 96, 50.1 ityuktaḥ sa mahendreṇa tapasvī kopano bhṛśam /
MBh, 13, 101, 43.1 ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ /
MBh, 13, 102, 29.1 evam uktastu bhṛguṇā maitrāvaruṇir avyayaḥ /
MBh, 13, 103, 17.1 ityukto nahuṣastena yojayāmāsa taṃ munim /
MBh, 13, 103, 23.1 ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha /
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 106, 1.3 svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat //
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 106, 40.1 prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho /
MBh, 13, 107, 1.2 śatāyur uktaḥ puruṣaḥ śatavīryaśca vaidike /
MBh, 13, 107, 120.2 jyotiṣe yāni coktāni tāni sarvāṇi varjayet //
MBh, 13, 116, 1.2 ahiṃsā paramo dharma ityuktaṃ bahuśastvayā /
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 116, 50.2 vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca /
MBh, 13, 118, 5.2 samyak cāyam anupraśnastvayoktaśca yudhiṣṭhira //
MBh, 13, 118, 14.2 ityuktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava /
MBh, 13, 121, 15.1 yānīmānyuttamānīha vedoktāni praśaṃsasi /
MBh, 13, 122, 1.2 evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ /
MBh, 13, 123, 1.2 evam uktaḥ sa bhagavānmaitreyaṃ pratyabhāṣata /
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 127, 50.1 evam uktaḥ sa bhagavāñśailaputryā pinākadhṛk /
MBh, 13, 129, 1.2 uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ /
MBh, 13, 129, 5.1 vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ /
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 130, 14.2 nāgapañcamayajñasya vedoktasyānupālanam //
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 134, 38.1 paruṣāṇyapi coktā yā dṛṣṭā vā krūracakṣuṣā /
MBh, 13, 134, 56.2 ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām /
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 13, 138, 19.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustam abravīt //
MBh, 13, 139, 19.1 ityukto vacanāt tasya nāradena jaleśvaraḥ /
MBh, 13, 139, 20.1 ityukto varuṇenātha nāradaḥ prāpya taṃ munim /
MBh, 13, 140, 1.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 140, 15.1 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 141, 1.2 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 141, 14.1 tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ /
MBh, 13, 141, 15.1 ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt /
MBh, 13, 141, 19.2 na cet kariṣyasi vaco mayoktaṃ balasūdana /
MBh, 13, 142, 6.2 ityuktāste dvijān prāhur jayateha kapān iti /
MBh, 13, 142, 19.1 ityuktavacanaṃ vāyum arjunaḥ pratyabhāṣata /
MBh, 13, 143, 5.1 uktā dharmā ye purāṇe mahānto brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 13, 144, 5.1 ityuktavacanastena pradyumnena tadā tvaham /
MBh, 13, 144, 39.3 ityukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam //
MBh, 13, 145, 27.1 sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam /
MBh, 13, 147, 12.2 dharmavidveṣiṇo mandā ityuktasteṣu saṃśayaḥ //
MBh, 13, 147, 20.1 ukto mārgastrayāṇāṃ ca tat tathaiva samācara /
MBh, 13, 152, 4.1 evam ukto bhagavatā vyāsena pṛthivīpatiḥ /
MBh, 13, 153, 23.2 yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam //
MBh, 13, 153, 24.1 evam uktastu gāṅgeyaḥ kuntīputreṇa dhīmatā /
MBh, 13, 153, 46.2 evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt /
MBh, 13, 154, 33.1 ity uktā sā tu kṛṣṇena vyāsena ca saridvarā /
MBh, 14, 2, 1.2 evam uktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā /
MBh, 14, 3, 19.2 evam uktastu pārthena kṛṣṇadvaipāyanastadā /
MBh, 14, 5, 20.1 evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ /
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 6, 14.1 evam ukto maruttastu nāradena maharṣiṇā /
MBh, 14, 6, 17.1 evam uktastu rājñā sa nāradaḥ pratyuvāca ha /
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 8, 32.2 ityuktaḥ sa vacastasya cakre kāraṃdhamātmajaḥ /
MBh, 14, 9, 24.3 punar yadyukto na kariṣyate vacas tato vajraṃ samprahartāsmi tasmai //
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 10, 27.1 ityuktāste cakrur āśu pratītā divaukasaḥ śakravākyānnarendra /
MBh, 14, 11, 1.2 ityukte nṛpatau tasmin vyāsenādbhutakarmaṇā /
MBh, 14, 11, 20.1 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu /
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 15, 22.1 ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ /
MBh, 14, 15, 22.2 sa ha bhīṣmeṇa yadyuktam asmābhiḥ śokakārite //
MBh, 14, 15, 34.1 itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ /
MBh, 14, 16, 8.1 evam uktastataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata /
MBh, 14, 18, 14.1 dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam /
MBh, 14, 18, 26.1 iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram /
MBh, 14, 19, 36.1 ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana /
MBh, 14, 19, 47.1 idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama /
MBh, 14, 19, 48.1 ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ /
MBh, 14, 20, 5.1 evam uktaḥ sa śāntātmā tām uvāca hasann iva /
MBh, 14, 30, 31.2 ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ /
MBh, 14, 32, 3.1 ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam /
MBh, 14, 32, 5.1 ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā /
MBh, 14, 34, 12.3 kṣetrajña iti yaścoktaḥ so 'ham eva dhanaṃjaya //
MBh, 14, 35, 6.1 ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ /
MBh, 14, 35, 21.1 ityuktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ /
MBh, 14, 36, 36.1 tamoguṇā vo bahudhā prakīrtitā yathāvad uktaṃ ca tamaḥ parāvaram /
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 42, 17.1 ityuktānīndriyāṇīmānyekādaśa mayā kramāt /
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 43, 26.1 dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivanmayā /
MBh, 14, 46, 1.2 evam etena mārgeṇa pūrvoktena yathāvidhi /
MBh, 14, 48, 29.1 evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ /
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
MBh, 14, 50, 42.2 ityuktaḥ sa tadā śiṣyo guruṇā dharmam uttamam /
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 50, 50.2 ityuktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ /
MBh, 14, 51, 3.1 ityuktāḥ sainikāste tu sajjībhūtā viśāṃ pate /
MBh, 14, 51, 16.2 yaccānugrahasaṃyuktam etad uktaṃ tvayānagha //
MBh, 14, 51, 21.2 yad uktastat kariṣyāmi na hi me 'tra vicāraṇā //
MBh, 14, 51, 39.1 ityukte phalgunastatra dharmarājānam abravīt /
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 52, 19.1 ityuktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ /
MBh, 14, 54, 18.1 ityuktastena sa munistat toyaṃ nābhyanandata /
MBh, 14, 54, 24.1 ityuktavacanaṃ dhīmānmahābuddhir janārdanaḥ /
MBh, 14, 54, 26.1 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ /
MBh, 14, 54, 28.1 amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ /
MBh, 14, 54, 34.2 uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te //
MBh, 14, 54, 35.1 ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha /
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 56, 10.2 anṛtaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 14, 56, 15.2 ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ /
MBh, 14, 56, 16.1 saivam uktā tvayā nūnaṃ madvākyena śucismitā /
MBh, 14, 56, 19.1 uttaṅkastu tathoktaḥ sa jagāma bharatarṣabha /
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 57, 16.2 ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam /
MBh, 14, 57, 44.1 ityuktaḥ sa tathākārṣīd uttaṅkaścitrabhānunā /
MBh, 14, 59, 5.1 ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike /
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā //
MBh, 14, 61, 16.1 evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ /
MBh, 14, 62, 1.2 śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā /
MBh, 14, 62, 10.1 ityuktavākye nṛpatau tadā kurukulodvaha /
MBh, 14, 65, 2.2 yathokto dharmaputreṇa vrajan sa svapurīṃ prati //
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 65, 29.1 evam ukte tataḥ kuntīṃ pratyagṛhṇājjanārdanaḥ /
MBh, 14, 66, 10.2 tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana //
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 67, 14.2 tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet //
MBh, 14, 68, 19.1 noktapūrvaṃ mayā mithyā svaireṣvapi kadācana /
MBh, 14, 68, 24.1 ityukto vāsudevena sa bālo bharatarṣabha /
MBh, 14, 70, 17.2 ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ /
MBh, 14, 71, 1.2 evam uktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ /
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 14, 71, 14.2 ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt /
MBh, 14, 71, 21.1 tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ /
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 77, 26.1 ityuktastasya pitaraṃ sa papracchārjunastadā /
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 81, 11.1 ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā /
MBh, 14, 82, 19.2 gaccheti vasubhiścokto mama cedaṃ śaśaṃsa saḥ //
MBh, 14, 82, 22.1 ityevam ukto vijayaḥ prasannātmābravīd idam /
MBh, 14, 82, 25.1 ityevam uktaḥ pārthena sa rājā babhruvāhanaḥ /
MBh, 14, 82, 29.1 ityuktaḥ sa tu putreṇa tadā vānaraketanaḥ /
MBh, 14, 83, 8.1 ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva /
MBh, 14, 83, 10.1 ityuktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ /
MBh, 14, 83, 28.1 ityuktaḥ sa tathetyuktvā pūjayāmāsa taṃ hayam /
MBh, 14, 85, 10.1 ityuktastad anādṛtya vākyam ajñānamohitaḥ /
MBh, 14, 86, 10.1 ityuktaḥ sa tu taccakre bhīmo nṛpatiśāsanam /
MBh, 14, 88, 3.1 ityuktaḥ sa tathā cakre narendreṇa yaśasvinā /
MBh, 14, 88, 11.1 ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 14, 89, 6.1 ityuktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram /
MBh, 14, 89, 9.1 ityuktaḥ sa kuruśreṣṭhastathyaṃ kṛṣṇena dhīmatā /
MBh, 14, 90, 17.1 ityuktaḥ sa tu tejasvī vyāsenāmitatejasā /
MBh, 14, 91, 16.1 dvaipāyanastathoktastu punar eva yudhiṣṭhiram /
MBh, 14, 91, 19.1 ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha /
MBh, 14, 92, 19.1 yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam /
MBh, 14, 93, 16.1 ityuktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ /
MBh, 14, 93, 23.1 ityuktā sā tataḥ prāha dharmārthau nau samau dvija /
MBh, 14, 93, 28.1 ityuktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt /
MBh, 14, 93, 82.1 ityuktavākyo dharmeṇa yānam āruhya sa dvijaḥ /
MBh, 14, 93, 88.1 tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ /
MBh, 14, 94, 17.2 uktaṃ na pratijagrāha mānamohavaśānugaḥ //
MBh, 14, 95, 16.1 ityevam ukte vacane tato 'gastyaḥ pratāpavān /
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 14, 96, 11.1 ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata /
MBh, 14, 96, 12.2 taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā //
MBh, 14, 96, 13.1 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha /
MBh, 15, 5, 4.1 putrasnehābhibhūtaśca hitam ukto manīṣibhiḥ /
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 8, 6.2 ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
MBh, 15, 8, 9.1 ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ /
MBh, 15, 8, 18.2 tathāstviti ca tenoktaḥ kaunteyena yayau vanam //
MBh, 15, 12, 21.1 bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca /
MBh, 15, 13, 4.2 evam uktaḥ sa rājarṣir dharmarājena dhīmatā /
MBh, 15, 14, 17.1 ityuktāstena te rājñā paurajānapadā janāḥ /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 18, 5.2 ityukte dharmarājastam arjunaṃ pratyapūjayat /
MBh, 15, 19, 1.2 evam uktastu rājñā sa viduro buddhisattamaḥ /
MBh, 15, 19, 2.1 ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ /
MBh, 15, 19, 15.1 ityukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat /
MBh, 15, 20, 1.2 vidureṇaivam uktastu dhṛtarāṣṭro janādhipaḥ /
MBh, 15, 22, 9.1 ityuktā dharmarājena bāṣpavyākulalocanā /
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 24, 9.1 ityuktā saubaleyī tu rājñā kuntīm uvāca ha /
MBh, 15, 26, 6.2 sahasracitya ityuktaḥ śatayūpapitāmahaḥ //
MBh, 15, 27, 7.1 ityukto nāradastena vākyaṃ sarvamanonugam /
MBh, 15, 29, 18.1 ityuktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha /
MBh, 15, 33, 15.1 ityuktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam /
MBh, 15, 33, 33.1 ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ /
MBh, 15, 33, 36.2 ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam /
MBh, 15, 36, 7.2 atha tatrāgamad vyāso yathoktaṃ te mayānagha //
MBh, 15, 36, 22.1 evam uktaḥ sa rājendro vyāsenāmitabuddhinā /
MBh, 15, 38, 19.1 ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ /
MBh, 15, 42, 3.1 ityuktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān /
MBh, 15, 43, 6.2 ityuktavacane tasminnṛpe vyāsaḥ pratāpavān /
MBh, 15, 44, 13.1 ityuktaḥ kauravo rājā vyāsenāmitabuddhinā /
MBh, 15, 44, 23.1 ityuktavacanaṃ tāta nṛpo rājānam abravīt /
MBh, 15, 44, 27.1 ityuktaḥ sa tu gāndhāryā kuntīm idam uvāca ha /
MBh, 15, 44, 45.1 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā /
MBh, 15, 45, 26.1 ityuktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ /
MBh, 16, 2, 7.1 ityuktāste tadā rājan vipralambhapradharṣitāḥ /
MBh, 16, 4, 18.1 ityukte yuyudhānena pūjayāmāsa tad vacaḥ /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 5, 17.2 durvāsasā pāyasocchiṣṭalipte yaccāpyuktaṃ tacca sasmāra kṛṣṇaḥ //
MBh, 16, 7, 21.2 yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru //
MBh, 16, 8, 1.2 evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ /
MBh, 16, 8, 13.1 ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā /
MBh, 16, 8, 51.1 tathoktāstena vīreṇa kadarthīkṛtya tad vacaḥ /
MBh, 17, 1, 4.1 ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan /
MBh, 17, 1, 5.2 anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā //
MBh, 17, 2, 15.1 ityukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ /
MBh, 17, 2, 22.2 yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā //
MBh, 18, 1, 19.1 nāradenaivam uktastu kururājo yudhiṣṭhiraḥ /
MBh, 18, 2, 29.1 nivartitavyaṃ hi mayā tathāsmyukto divaukasaiḥ /
MBh, 18, 2, 40.1 ityuktāste tataḥ sarve samantād avabhāṣire /
MBh, 18, 2, 53.1 ityuktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā /
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
Manusmṛti
ManuS, 1, 60.1 tatas tathā sa tenokto maharṣimanunā bhṛguḥ /
ManuS, 1, 84.1 vedoktam āyur martyānām āśiṣaś caiva karmaṇām /
ManuS, 1, 92.2 tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā //
ManuS, 1, 107.1 asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām /
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 185.1 sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave /
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 3, 256.2 pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasampadaḥ //
ManuS, 5, 2.1 evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām /
ManuS, 5, 26.1 etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ /
ManuS, 5, 72.2 yathoktenaiva kalpena śudhyanti tu sanābhayaḥ //
ManuS, 5, 111.2 bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ //
ManuS, 5, 146.2 ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //
ManuS, 6, 88.2 yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim //
ManuS, 7, 200.1 trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave /
ManuS, 8, 52.1 apahnave 'dhamarṇasya dehīty uktasya saṃsadi /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 62.2 arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi //
ManuS, 8, 108.1 yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ /
ManuS, 8, 208.1 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
ManuS, 8, 218.1 eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ /
ManuS, 8, 257.1 yathoktena nayantas te pūyante satyasākṣiṇaḥ /
ManuS, 8, 409.1 eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ /
ManuS, 9, 64.2 na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ //
ManuS, 9, 102.1 eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ /
ManuS, 9, 216.1 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
ManuS, 9, 322.1 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
ManuS, 9, 332.1 eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ /
ManuS, 10, 14.1 putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām /
ManuS, 10, 81.1 ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā /
ManuS, 11, 71.1 etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak /
ManuS, 11, 162.1 eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ /
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
ManuS, 12, 1.1 cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
ManuS, 12, 84.2 kiṃcic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati /
ManuS, 12, 92.1 yathoktāny api karmāṇi parihāya dvijottamaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 10, 13.2 atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ //
Nyāyasūtra
NyāSū, 1, 2, 2.0 yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ //
NyāSū, 2, 1, 6.0 yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā //
NyāSū, 2, 1, 46.0 prasiddhasādharmyāt upamānasiddheḥ yathoktadoṣānupapattiḥ //
NyāSū, 3, 2, 38.0 yathoktahetutvāt pāratantryāt akṛtābhyāgamācca na manasaḥ //
NyāSū, 3, 2, 39.0 pariśeṣāt yathoktahetūpapatteśca //
NyāSū, 3, 2, 59.0 yathoktahetutvāt cāṇu //
NyāSū, 4, 1, 1.0 pravṛttiryathoktā //
NyāSū, 5, 2, 6.0 aviśeṣokte hetau pratiṣiddhe viśeṣamicchato hetvantaram //
NyāSū, 5, 2, 25.0 hetvābhāsāśca yathoktāḥ //
Rāmāyaṇa
Rām, Bā, 2, 7.1 evam ukto bharadvājo vālmīkena mahātmanā /
Rām, Bā, 12, 16.1 yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate /
Rām, Bā, 14, 12.1 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt /
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 15, 3.1 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam /
Rām, Bā, 16, 7.1 te tathoktā bhagavatā tat pratiśrutya śāsanam /
Rām, Bā, 17, 39.1 iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam /
Rām, Bā, 19, 19.1 ity ukto muninā tena rājovāca muniṃ tadā /
Rām, Bā, 28, 19.1 evam ukto mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 30, 5.1 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ /
Rām, Bā, 34, 5.1 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam /
Rām, Bā, 35, 1.1 uktavākye munau tasminn ubhau rāghavalakṣmaṇau /
Rām, Bā, 35, 15.1 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam /
Rām, Bā, 35, 16.1 evam uktaḥ surapatiḥ pramumoca mahītale /
Rām, Bā, 36, 6.1 śailaputryā yad uktaṃ tanna prajāsyatha patniṣu /
Rām, Bā, 40, 5.1 evam ukto 'ṃśumān samyak sagareṇa mahātmanā /
Rām, Bā, 41, 20.1 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ /
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 47, 13.1 tac chrutvā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ /
Rām, Bā, 47, 27.1 gautamenaivam uktasya saroṣeṇa mahātmanā /
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 51, 15.1 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ /
Rām, Bā, 52, 1.1 evam uktā vasiṣṭhena śabalā śatrusūdana /
Rām, Bā, 52, 10.1 evam uktas tu bhagavān vasiṣṭho munisattamaḥ /
Rām, Bā, 52, 16.1 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ /
Rām, Bā, 52, 21.1 evam uktas tu bhagavān viśvāmitreṇa dhīmatā /
Rām, Bā, 53, 9.1 evam uktas tu brahmarṣir idaṃ vacanam abravīt /
Rām, Bā, 53, 13.1 evam uktā vasiṣṭhena pratyuvāca vinītavat /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 54, 15.1 evam uktas tu devena viśvāmitro mahātapāḥ /
Rām, Bā, 55, 1.1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ /
Rām, Bā, 55, 21.2 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ //
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 57, 18.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Bā, 58, 9.2 tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam //
Rām, Bā, 59, 15.1 uktavākye munau tasmin saśarīro nareśvaraḥ /
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 29.1 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam //
Rām, Bā, 60, 15.1 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ /
Rām, Bā, 60, 19.1 uktavākye munau tasmin munipatnyāṃ tathaiva ca /
Rām, Bā, 62, 7.1 ity uktā sā varārohā tatrāvāsam athākarot /
Rām, Bā, 63, 2.1 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā /
Rām, Bā, 65, 4.1 evam uktaḥ sa dharmātmā janakena mahātmanā /
Rām, Bā, 65, 7.1 evam uktas tu janakaḥ pratyuvāca mahāmunim /
Rām, Bā, 72, 12.1 ity uktaḥ paramodāro vasiṣṭhena mahātmanā /
Rām, Bā, 72, 16.1 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā /
Rām, Bā, 72, 23.3 yathoktena tathā cakrur vivāhaṃ vidhipūrvakam //
Rām, Ay, 3, 5.2 yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau //
Rām, Ay, 4, 28.1 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane /
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Rām, Ay, 7, 12.1 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ /
Rām, Ay, 9, 1.1 evam uktā tu kaikeyī krodhena jvalitānanā /
Rām, Ay, 9, 4.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 8.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 9, 14.2 gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
Rām, Ay, 10, 13.1 tathoktā sā samāśvastā vaktukāmā tad apriyam /
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 11, 4.1 evam uktas tu kaikeyyā rājā daśarathas tadā /
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 16, 16.2 ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ //
Rām, Ay, 21, 11.1 evam uktā tu rāmeṇa kausalyā śubhadarśanā /
Rām, Ay, 21, 12.1 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 21, 15.1 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
Rām, Ay, 21, 24.1 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā /
Rām, Ay, 24, 1.1 evam uktā tu vaidehī priyārhā priyavādinī /
Rām, Ay, 26, 21.1 evam uktā tu sā cintāṃ maithilī samupāgatā /
Rām, Ay, 28, 5.1 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā /
Rām, Ay, 29, 10.1 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat /
Rām, Ay, 29, 17.2 yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā //
Rām, Ay, 31, 9.1 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā /
Rām, Ay, 31, 24.1 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 34, 16.1 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ /
Rām, Ay, 48, 21.1 evam uktas tu vacanaṃ bharadvājena rāghavaḥ /
Rām, Ay, 64, 10.1 evam uktās tu te dūtā bharatena mahātmanā /
Rām, Ay, 64, 11.1 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata /
Rām, Ay, 64, 14.1 bharatenaivam uktas tu nṛpo mātāmahas tadā /
Rām, Ay, 68, 20.1 evam uktā tu surabhiḥ surarājena dhīmatā /
Rām, Ay, 72, 11.1 evam uktā ca tenāśu sakhījanasamāvṛtā /
Rām, Ay, 76, 21.1 evam uktaḥ sumantras tu bharatena mahātmanā /
Rām, Ay, 79, 1.1 evam uktas tu bharato niṣādādhipatiṃ guham /
Rām, Ay, 80, 9.1 evam asmābhir uktena lakṣmaṇena mahātmanā /
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 84, 14.1 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 86, 19.1 evam uktas tu bharato bharadvājena dhārmikaḥ /
Rām, Ay, 87, 26.1 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ /
Rām, Ay, 90, 12.1 evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt /
Rām, Ay, 91, 5.2 ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte //
Rām, Ay, 91, 9.1 tathokto dharmaśīlena bhrātrā tasya hite rataḥ /
Rām, Ay, 94, 29.2 yathoktavādī dūtas te kṛto bharata paṇḍitaḥ //
Rām, Ay, 95, 8.2 rāghavo bharatenoktāṃ babhūva gatacetanaḥ //
Rām, Ay, 95, 9.1 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ /
Rām, Ay, 97, 4.1 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā /
Rām, Ay, 97, 19.2 mātāpitṛbhyām ukto 'haṃ katham anyat samācare //
Rām, Ay, 103, 8.1 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam /
Rām, Ay, 103, 12.1 evam uktas tu rāmeṇa bharataḥ pratyanantaram /
Rām, Ay, 103, 29.2 yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam //
Rām, Ay, 105, 8.1 evam uktas tu bharato bharadvājena dhīmatā /
Rām, Ay, 105, 11.1 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 105, 13.1 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ /
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 107, 5.1 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā /
Rām, Ay, 110, 1.1 sā tv evam uktā vaidehī anasūyānasūyayā /
Rām, Ay, 110, 13.1 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ /
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ay, 110, 30.1 antarikṣe ca vāg uktāpratimāmānuṣī kila /
Rām, Ay, 110, 45.3 ity uktas tena vipreṇa tad dhanuḥ samupānayat //
Rām, Ār, 4, 27.1 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ /
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 7, 17.1 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ /
Rām, Ār, 9, 2.1 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 20.1 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ /
Rām, Ār, 10, 10.1 tenaivam ukto dharmātmā rāghaveṇa munis tadā /
Rām, Ār, 10, 71.1 gamyatām iti tenokto jagāma raghunandanaḥ /
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 12, 14.2 ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan //
Rām, Ār, 12, 23.1 agastyenaivam uktas tu rāmaḥ saumitriṇā saha /
Rām, Ār, 14, 6.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 20.1 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
Rām, Ār, 16, 12.1 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ /
Rām, Ār, 16, 25.1 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām /
Rām, Ār, 17, 8.1 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ /
Rām, Ār, 17, 13.1 iti sā lakṣmaṇenoktā karālā nirṇatodarī /
Rām, Ār, 17, 21.1 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ /
Rām, Ār, 20, 6.1 ity evam uktā durdharṣā khareṇa parisāntvitā /
Rām, Ār, 23, 13.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā /
Rām, Ār, 28, 15.1 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
Rām, Ār, 29, 4.1 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
Rām, Ār, 32, 4.1 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
Rām, Ār, 33, 5.1 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ /
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 38, 1.2 ukto na pratijagrāha martukāma ivauṣadham //
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 43, 19.1 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā /
Rām, Ār, 43, 25.1 ity uktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam /
Rām, Ār, 43, 28.2 nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā //
Rām, Ār, 43, 32.1 lakṣmaṇenaivam uktā tu rudatī janakātmajā /
Rām, Ār, 44, 1.1 tayā paruṣam uktas tu kupito rāghavānujaḥ /
Rām, Ār, 45, 28.1 rāvaṇenaivam uktā tu kupitā janakātmajā /
Rām, Ār, 46, 19.1 evam uktā tu vaidehī kruddhā saṃraktalocanā /
Rām, Ār, 49, 1.1 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā /
Rām, Ār, 54, 1.1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā /
Rām, Ār, 57, 5.1 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 57, 14.1 evam uktā tu vaidehī parimohitacetanā /
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ār, 59, 17.1 evam uktas tu sauhārdāllakṣmaṇena samāhitaḥ /
Rām, Ār, 59, 22.2 evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ //
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 63, 1.1 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam /
Rām, Ār, 63, 8.2 ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ //
Rām, Ār, 64, 6.2 sītayā kāni coktāni tasmin kāle dvijottama //
Rām, Ār, 66, 13.1 evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ /
Rām, Ār, 67, 4.1 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā /
Rām, Ār, 67, 13.1 evam uktas tu me śakro bāhū yojanam āyatau /
Rām, Ār, 67, 16.2 śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā //
Rām, Ār, 67, 18.1 evam uktas tu dharmātmā danunā tena rāghavaḥ /
Rām, Ār, 67, 24.1 evam uktas tu rāmeṇa vākyaṃ danur anuttamam /
Rām, Ār, 68, 1.1 evam uktau tu tau vīrau kabandhena nareśvarau /
Rām, Ār, 70, 11.1 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ /
Rām, Ār, 70, 14.1 evam uktaḥ sa dharmātmā śabaryā śabarīm idam /
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 7, 1.1 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ /
Rām, Ki, 7, 21.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 8, 44.1 evam uktas tu sugrīvaḥ kākutsthena mahātmanā /
Rām, Ki, 9, 24.2 uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā //
Rām, Ki, 10, 12.2 ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ //
Rām, Ki, 10, 26.1 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam /
Rām, Ki, 14, 7.1 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ /
Rām, Ki, 14, 13.1 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā /
Rām, Ki, 16, 19.1 evam uktas tu sugrīvaḥ kruddho vālinam abravīt /
Rām, Ki, 18, 1.1 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam /
Rām, Ki, 18, 2.2 uktavākyaṃ hariśreṣṭham upaśāntam ivānalam //
Rām, Ki, 18, 40.1 evam uktas tu rāmeṇa vālī pravyathito bhṛśam /
Rām, Ki, 22, 17.1 ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt /
Rām, Ki, 23, 24.1 evam uktaḥ samutthāya jagrāha caraṇau pituḥ /
Rām, Ki, 25, 8.1 evam ukto hanumatā rāghavaḥ paravīrahā /
Rām, Ki, 26, 16.2 satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā //
Rām, Ki, 26, 20.1 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa /
Rām, Ki, 26, 21.2 etat sadṛśam uktaṃ te śrutasyābhijanasya ca //
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 30, 12.1 yathoktakārī vacanam uttaraṃ caiva sottaram /
Rām, Ki, 31, 9.1 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ /
Rām, Ki, 35, 1.1 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Ki, 36, 1.1 evam uktas tu sugrīvo lakṣmaṇena mahātmanā /
Rām, Ki, 37, 24.1 evam uktas tu sugrīvo rāmaṃ vacanam abravīt //
Rām, Ki, 39, 15.1 evam uktas tu sugrīvo vinataṃ nāma yūthapam /
Rām, Ki, 39, 59.2 ye ca noktā mayā deśā viceyā teṣu jānakī //
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Ki, 42, 60.2 yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ //
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 49, 15.1 ity uktās tad bilaṃ sarve viviśus timirāvṛtam /
Rām, Ki, 50, 9.1 evam uktā hanumatā tāpasī dharmacāriṇī /
Rām, Ki, 51, 12.3 sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ //
Rām, Ki, 51, 18.1 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā /
Rām, Ki, 52, 1.1 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam /
Rām, Ki, 52, 6.1 evam uktā hanumatā tāpasī vākyam abravīt /
Rām, Ki, 57, 1.1 ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ /
Rām, Ki, 57, 8.1 jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā /
Rām, Ki, 58, 4.2 svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam //
Rām, Ki, 58, 20.1 evam uktastato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ /
Rām, Ki, 64, 28.1 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ /
Rām, Su, 1, 116.1 evam uktaḥ kapiśreṣṭhastaṃ nagottamam abravīt /
Rām, Su, 1, 134.1 evam uktā tu sā devī daivatair abhisatkṛtā /
Rām, Su, 1, 137.1 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ /
Rām, Su, 1, 142.1 evam uktā hanumatā surasā kāmarūpiṇī /
Rām, Su, 1, 143.1 evam uktaḥ surasayā kruddho vānarapuṃgavaḥ /
Rām, Su, 19, 9.2 vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ //
Rām, Su, 20, 39.1 evam uktastu rākṣasyā samutkṣiptastato balī /
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 23, 2.1 evam uktā tu vaidehī rākṣasībhir manasvinī /
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 7.1 evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 31, 17.1 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama /
Rām, Su, 33, 5.1 evam uktastu vaidehyā hanūmānmārutātmajaḥ /
Rām, Su, 33, 75.3 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ //
Rām, Su, 36, 11.1 evam uktā hanumatā sītā surasutopamā /
Rām, Su, 48, 10.1 evam ukto harivarastadā rakṣogaṇeśvaram /
Rām, Su, 49, 17.1 kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām /
Rām, Su, 51, 2.1 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā /
Rām, Su, 55, 32.1 uktavākyaṃ hanūmantam aṅgadastu tadābravīt /
Rām, Su, 56, 22.1 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ /
Rām, Su, 56, 27.1 evam uktā mayā sā tu surasā kāmarūpiṇī /
Rām, Su, 56, 28.1 evam uktaḥ surasayā daśayojanam āyataḥ /
Rām, Su, 56, 37.1 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā /
Rām, Su, 56, 64.1 jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ /
Rām, Su, 56, 67.1 uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ /
Rām, Su, 56, 85.1 evam uktā varārohā maṇipravaram uttamam /
Rām, Su, 56, 128.1 vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān /
Rām, Su, 61, 13.1 evam uktastu sugrīvo lakṣmaṇena mahātmanā /
Rām, Su, 62, 1.1 sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ /
Rām, Su, 64, 1.1 evam ukto hanumatā rāmo daśarathātmajaḥ /
Rām, Su, 65, 1.1 evam uktastu hanumān rāghaveṇa mahātmanā /
Rām, Su, 66, 1.1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam /
Rām, Yu, 7, 1.1 ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ /
Rām, Yu, 10, 12.1 ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ /
Rām, Yu, 10, 15.1 sunītaṃ hitakāmena vākyam uktaṃ daśānana /
Rām, Yu, 11, 23.1 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati /
Rām, Yu, 11, 29.1 ityukte rāghavāyātha matimān aṅgado 'grataḥ /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 11, 50.2 yad uktam atra me prekṣā kācid asti samīkṣitā //
Rām, Yu, 11, 59.1 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati /
Rām, Yu, 13, 9.1 evam uktastu saumitrir abhyaṣiñcad vibhīṣaṇam /
Rām, Yu, 13, 13.1 evam uktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 13, 15.1 evaṃ vibhīṣaṇenokte rākṣasena vipaścitā /
Rām, Yu, 13, 19.1 evam uktau tu tau vīrāvubhau sugrīvalakṣmaṇau /
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 13, 23.1 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ /
Rām, Yu, 20, 13.1 evam uktau tu savrīḍau tāvubhau śukasāraṇau /
Rām, Yu, 21, 19.1 athaivam uktaḥ śārdūlo rāvaṇenottamaścaraḥ /
Rām, Yu, 22, 9.1 evam uktastathetyāha vidyujjihvo niśācaraḥ /
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 24, 4.2 uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā //
Rām, Yu, 25, 19.1 evam uktā tu saramā sītayā vepamānayā /
Rām, Yu, 27, 1.1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ /
Rām, Yu, 27, 6.2 tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā //
Rām, Yu, 31, 62.1 ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 36, 20.1 evam uktāstu te sarve rākṣasāḥ kūṭayodhinaḥ /
Rām, Yu, 38, 8.1 satyānīmāni padmāni strīṇām uktāni lakṣaṇe /
Rām, Yu, 38, 14.2 kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam //
Rām, Yu, 38, 29.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Yu, 40, 11.1 sugrīveṇaivam uktastu jāmbavān ṛkṣapārthivaḥ /
Rām, Yu, 41, 8.1 tathoktāstena saṃbhrāntāḥ prākāram adhiruhya te /
Rām, Yu, 41, 20.1 evam uktastu dhūmrākṣo rākṣasendreṇa dhīmatā /
Rām, Yu, 45, 12.1 rāvaṇenaivam uktastu prahasto vāhinīpatiḥ /
Rām, Yu, 45, 19.1 ityuktāste prahastena balādhyakṣāḥ kṛtatvarāḥ /
Rām, Yu, 47, 58.1 evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 63.1 rāvaṇenaivam uktastu mārutir vākyam abravīt /
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 52, 1.1 tad uktam atikāyasya balino bāhuśālinaḥ /
Rām, Yu, 53, 1.1 sa tathoktastu nirbhartsya kumbhakarṇo mahodaram /
Rām, Yu, 60, 18.1 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ /
Rām, Yu, 66, 15.1 bahunātra kim uktena śṛṇu rāma vaco mama /
Rām, Yu, 66, 20.1 evam uktastu rāmeṇa kharaputro niśācaraḥ /
Rām, Yu, 67, 4.1 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ /
Rām, Yu, 69, 5.1 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā /
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 72, 1.2 nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā //
Rām, Yu, 72, 3.1 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa /
Rām, Yu, 73, 26.1 ityuktaḥ sārathistena yayau yatra sa mārutiḥ /
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 74, 10.1 evam ukto mahātejā manasvī rāvaṇātmajaḥ /
Rām, Yu, 74, 17.1 ityukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 75, 10.1 uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā /
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 79, 13.1 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ /
Rām, Yu, 82, 19.2 yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate //
Rām, Yu, 85, 6.1 evam uktastathetyuktvā rākṣasendraṃ mahodaraḥ /
Rām, Yu, 89, 17.1 ityevam ukto hanumān gatvā cauṣadhiparvatam /
Rām, Yu, 90, 1.1 lakṣmaṇena tu tadvākyam uktaṃ śrutvā sa rāghavaḥ /
Rām, Yu, 90, 12.1 ityuktaḥ sa parikramya rathaṃ tam abhivādya ca /
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Rām, Yu, 100, 11.1 evam uktastu saumitrī rāghaveṇa mahātmanā /
Rām, Yu, 101, 12.1 evam uktā samutpatya sītā śaśinibhānanā /
Rām, Yu, 101, 14.1 evam uktā hanumatā sītā dharme vyavasthitā /
Rām, Yu, 101, 19.1 evam uktastu vaidehyā pratyuvāca plavaṃgamaḥ /
Rām, Yu, 101, 29.1 evam uktā hanumatā vaidehī janakātmajā /
Rām, Yu, 101, 38.1 evam uktastu hanumān sītayā vākyakovidaḥ /
Rām, Yu, 101, 40.1 evam uktā hanumatā vaidehī janakātmajā /
Rām, Yu, 102, 4.1 pūrvakāt pratyayāccāham ukto viśvastayā tayā /
Rām, Yu, 102, 5.1 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 102, 8.1 evam uktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ /
Rām, Yu, 102, 10.1 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam /
Rām, Yu, 102, 30.1 evam uktastu rāmeṇa savimarśo vibhīṣaṇaḥ /
Rām, Yu, 104, 1.1 evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam /
Rām, Yu, 104, 20.1 evam uktastu vaidehyā lakṣmaṇaḥ paravīrahā /
Rām, Yu, 105, 9.1 ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ /
Rām, Yu, 106, 10.1 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ /
Rām, Yu, 107, 14.1 kaikeyyā yāni coktāni vākyāni vadatāṃ vara /
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 107, 31.1 etat tad uktam avyaktam akṣaraṃ brahmanirmitam /
Rām, Yu, 108, 3.1 evam uktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Yu, 108, 10.1 mahān ayaṃ varastāta tvayokto raghunandana /
Rām, Yu, 109, 4.1 evam uktastu kākutsthaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 109, 8.1 evam uktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 109, 15.1 evam uktastato rāmaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 110, 8.1 evam uktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ /
Rām, Yu, 110, 16.1 evam uktāstu rāmeṇa vānarāste mahābalāḥ /
Rām, Yu, 110, 18.1 evam uktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ /
Rām, Yu, 112, 3.1 evam uktastu rāmeṇa bharadvājo mahāmuniḥ /
Rām, Yu, 113, 37.1 evam ukto hanumatā bharataḥ kaikayīsutaḥ /
Rām, Yu, 115, 18.1 athaivam ukte vacane hanūmān idam abravīt /
Rām, Yu, 116, 47.1 evam uktā mahātmāno vānarā vāraṇopamāḥ /
Rām, Utt, 2, 28.1 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā /
Rām, Utt, 3, 23.1 evam uktastu putreṇa viśravā munipuṃgavaḥ /
Rām, Utt, 4, 12.2 bhuṅkṣitābhuṅkṣitair uktastatastān āha bhūtakṛt //
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Rām, Utt, 6, 17.1 ityevaṃ daivatair ukto devadevo janārdanaḥ /
Rām, Utt, 6, 20.1 ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā /
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Rām, Utt, 6, 30.1 tato nārāyaṇenoktā devā indrapurogamāḥ /
Rām, Utt, 9, 14.1 evam uktā tu sā kanyā kṛtāñjalir athābravīt /
Rām, Utt, 9, 21.1 evam uktā tu sā kanyā rāma kālena kenacit /
Rām, Utt, 10, 19.1 evam uktastu dharmātmā daśagrīveṇa rakṣasā /
Rām, Utt, 10, 22.1 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ /
Rām, Utt, 10, 35.1 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ /
Rām, Utt, 11, 18.1 evam ukto daśagrīvaḥ prahastena durātmanā /
Rām, Utt, 11, 24.1 ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ /
Rām, Utt, 11, 30.1 brahmarṣistvevam ukto 'sau viśravā munipuṃgavaḥ /
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 11, 32.1 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ /
Rām, Utt, 11, 37.1 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt /
Rām, Utt, 11, 39.1 evam uktaḥ prahastena rāvaṇo rākṣasastadā /
Rām, Utt, 12, 14.1 evam ukto rākṣasendro vinītam idam abravīt /
Rām, Utt, 12, 24.2 saro mā vardhatetyuktaṃ tataḥ sā saramābhavat //
Rām, Utt, 13, 33.1 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 17, 6.1 evam uktā tu sā kanyā tenānāryeṇa rakṣasā /
Rām, Utt, 20, 11.1 evam uktastu laṅkeśo dīpyamāna ivaujasā /
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 24, 25.1 evam uktastayā rakṣo bhaginyā krośamānayā /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 25, 45.1 ityuktā sā prasuptaṃ taṃ samutthāpya niśācaram /
Rām, Utt, 26, 20.1 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ /
Rām, Utt, 27, 5.1 evam uktāstu śakreṇa devāḥ śakrasamā yudhi /
Rām, Utt, 27, 13.1 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ /
Rām, Utt, 31, 11.1 ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ /
Rām, Utt, 31, 32.1 rāvaṇenaivam uktāstu mārīcaśukasāraṇāḥ /
Rām, Utt, 42, 7.1 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt /
Rām, Utt, 42, 9.1 evam uktastu bhadreṇa rāghavo vākyam abravīt /
Rām, Utt, 42, 12.1 rāghaveṇaivam uktastu bhadraḥ suruciraṃ vacaḥ /
Rām, Utt, 44, 21.1 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān /
Rām, Utt, 45, 6.1 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ /
Rām, Utt, 45, 8.1 evam uktā tu vaidehī lakṣmaṇena mahātmanā /
Rām, Utt, 51, 14.1 evam uktastu kākutstho lakṣmaṇena mahātmanā /
Rām, Utt, 54, 1.1 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Utt, 54, 9.1 rāghaveṇaivam uktastu bharato vākyam abravīt /
Rām, Utt, 55, 1.1 evam uktastu rāmeṇa parāṃ vrīḍām upāgataḥ /
Rām, Utt, 55, 3.1 evam ukte tu śūreṇa śatrughnena mahātmanā /
Rām, Utt, 56, 13.1 evam uktastu rāmeṇa śatrughnastān mahābalān /
Rām, Utt, 57, 29.2 punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā //
Rām, Utt, 61, 8.1 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ /
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 72, 16.2 saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā //
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 76, 2.1 rāghaveṇaivam uktastu sumitrānandavardhanaḥ /
Rām, Utt, 77, 6.2 yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan //
Rām, Utt, 78, 1.1 tacchrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 80, 21.2 vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā //
Rām, Utt, 81, 13.2 kardamenaivam uktāstu sarva eva dvijarṣabhāḥ /
Rām, Utt, 82, 4.1 tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ /
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Rām, Utt, 88, 1.1 vālmīkinaivam uktastu rāghavaḥ pratyabhāṣata /
Rām, Utt, 92, 7.1 tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ /
Rām, Utt, 93, 6.1 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha /
Rām, Utt, 94, 16.1 śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam /
Rām, Utt, 95, 12.1 tad vākyaṃ rāghaveṇoktaṃ śrutvā munivaraḥ prabhuḥ /
Rām, Utt, 96, 5.1 lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ /
Rām, Utt, 97, 4.1 tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam /
Rām, Utt, 97, 9.1 tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān /
Saundarānanda
SaundĀ, 2, 9.1 hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe /
SaundĀ, 2, 44.2 vedaścāmnāyi satataṃ vedokto dharma eva ca //
SaundĀ, 4, 37.1 ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda /
SaundĀ, 5, 10.1 ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena /
SaundĀ, 5, 33.1 ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena /
SaundĀ, 5, 48.2 tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya //
SaundĀ, 5, 50.1 ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ /
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 9, 50.1 iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ /
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 12, 36.1 ataśca hasta ityuktā mayā śraddhā viśeṣataḥ /
SaundĀ, 12, 39.1 punaśca bījamityuktā nimittaṃ śreyaso yadā /
SaundĀ, 12, 40.2 mayoktā kāryatastasmāttatra tatra tathā tathā //
SaundĀ, 13, 17.2 ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā //
SaundĀ, 13, 19.1 etāvacchīlamityuktamācāro 'yaṃ samāsataḥ /
SaundĀ, 13, 27.1 śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi /
SaundĀ, 16, 53.1 pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam /
SaundĀ, 17, 70.2 karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 29.1 kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam //
VaiśSū, 1, 2, 12.1 ekadravyavattvena dravyatvam uktam //
VaiśSū, 1, 2, 14.1 guṇe bhāvād guṇatvam uktam //
VaiśSū, 1, 2, 16.1 karmaṇi bhāvāt karmatvam uktam //
VaiśSū, 2, 1, 13.0 adravyavattvena nityatvamuktam //
VaiśSū, 7, 1, 1.0 uktā guṇāḥ //
VaiśSū, 7, 1, 2.0 guṇalakṣaṇaṃ coktam //
VaiśSū, 7, 1, 3.0 idamevaṃguṇam idam evaṃguṇamiti coktam //
VaiśSū, 7, 1, 7.0 etena nityeṣvanityatvamuktam //
VaiśSū, 8, 1, 3.0 jñānanirdeśe jñānaniṣpattiruktā //
Yogasūtra
YS, 4, 27.1 hānam eṣāṃ kleśavad uktam //
Abhidharmakośa
AbhidhKo, 1, 22.1 skandheṣvasaṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ /
AbhidhKo, 1, 27.2 pratipādyā yathokteṣu sampradhārya svalakṣaṇam //
AbhidhKo, 2, 17.1 ekādaśabhirarhattvamuktaṃ tvekasya saṃbhavāt /
AbhidhKo, 5, 2.1 ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ /
AbhidhKo, 5, 25.1 sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt /
AbhidhKo, 5, 38.1 yathoktā eva sāvidyā dvidhā dṛṣṭivivecanāt /
Agnipurāṇa
AgniPur, 1, 10.1 agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam /
AgniPur, 1, 18.2 viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā /
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
AgniPur, 3, 6.1 viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ /
AgniPur, 3, 17.2 strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya //
AgniPur, 6, 10.1 kubjayoktaṃ ca tac chrutvā ekamābharaṇaṃ dadau /
AgniPur, 6, 45.2 vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //
AgniPur, 6, 49.2 rāmokto bharataścāyān nandigrāme sthito balī //
AgniPur, 7, 5.2 tasyā nāsāṃ ca karṇau ca rāmokto lakṣmaṇo 'chinat //
AgniPur, 7, 17.1 saumitriḥ sītayokto 'tha viruddhaṃ rāmamāgataḥ /
AgniPur, 8, 6.1 tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam /
AgniPur, 8, 10.1 ityuktā vānarāḥ pūrvapaścimottaramārgagāḥ /
AgniPur, 10, 1.2 rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī /
AgniPur, 10, 22.2 indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam //
AgniPur, 11, 6.2 devaprārthitarāmoktaḥ śatrughno lavaṇārdanaḥ //
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 12, 22.2 rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ //
AgniPur, 13, 19.1 bhrātrā duḥśāsanenoktaḥ karṇena prāptabhūtinā /
AgniPur, 14, 4.1 kṛṣṇokto 'thārjuno 'yudhyadrathastho vādyaśabdavān /
AgniPur, 14, 8.2 śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //
AgniPur, 14, 10.1 vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ /
AgniPur, 14, 14.1 hato 'śvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat /
AgniPur, 20, 23.1 ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ /
Amarakośa
AKośa, 1, 303.1 uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam /
Amaruśataka
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 6, 172.2 vargitair annaleśo 'yam ukto nityopayogikaḥ //
AHS, Sū., 11, 15.2 saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ //
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
AHS, Sū., 16, 16.2 yathoktahetvabhāvācca nācchapeyo vicāraṇā //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 18, 42.2 samyagviriktam enaṃ ca vamanoktena yojayet //
AHS, Sū., 24, 13.1 puṭapākaṃ prayuñjīta pūrvokteṣveva yakṣmasu /
AHS, Sū., 25, 39.1 svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu /
AHS, Sū., 27, 17.2 gṛdhrasyām iva viśvācyāṃ yathoktānām adarśane //
AHS, Sū., 28, 17.1 marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt /
AHS, Sū., 29, 32.1 tataḥ snehadinehoktaṃ tasyācāraṃ samādiśet /
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Sū., 29, 80.2 tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam //
AHS, Śār., 1, 67.2 bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 97.1 jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām /
AHS, Śār., 2, 6.1 rasair vā jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Śār., 2, 26.1 mantrair yogair jarāyūktair mūḍhagarbho na cet patet /
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Śār., 4, 63.2 iṣṭāni marmāṇyanyeṣāṃ caturdhoktāḥ sirās tu yāḥ //
AHS, Śār., 5, 43.1 chāyāṅgāt sambhavatyuktā praticchāyeti sā punaḥ /
AHS, Śār., 5, 49.2 prabhoktā taijasī sarvā sā tu saptavidhā smṛtā //
AHS, Śār., 6, 40.1 ityuktaṃ dūtaśakunaṃ svapnān ūrdhvaṃ pracakṣate /
AHS, Nidānasthāna, 2, 23.2 nidānoktānupaśayo viparītopaśāyitā /
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
AHS, Nidānasthāna, 5, 39.1 teṣāṃ gulmanidānoktaiḥ samutthānaiśca saṃbhavaḥ /
AHS, Nidānasthāna, 5, 49.2 pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ //
AHS, Nidānasthāna, 5, 57.1 tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā /
AHS, Nidānasthāna, 6, 2.1 tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ /
AHS, Nidānasthāna, 7, 10.1 doṣaprakopahetus tu prāg uktas tena sādite /
AHS, Nidānasthāna, 7, 24.1 kṛtsnairupadravair grasto yathoktair marmapīḍanaiḥ /
AHS, Nidānasthāna, 8, 29.2 vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ //
AHS, Nidānasthāna, 12, 44.1 sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam /
AHS, Nidānasthāna, 12, 45.2 sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam //
AHS, Nidānasthāna, 13, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ /
AHS, Nidānasthāna, 13, 4.1 yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam /
AHS, Nidānasthāna, 14, 32.1 riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam /
AHS, Nidānasthāna, 15, 3.2 tasyoktaṃ doṣavijñāne karma prākṛtavaikṛtam //
AHS, Nidānasthāna, 15, 55.1 viśvācī gṛdhrasī coktā khallis tīvrarujānvite /
AHS, Cikitsitasthāna, 1, 21.1 snehoktam ācāravidhiṃ sarvaśaścānupālayet /
AHS, Cikitsitasthāna, 1, 98.1 śodhanārhasya vamanaṃ prāg uktaṃ tasya yojayet /
AHS, Cikitsitasthāna, 1, 131.1 sūtroktaiśca gaṇais tais tair madhurāmlakaṣāyakaiḥ /
AHS, Cikitsitasthāna, 1, 164.2 dhūpanasyāñjanottrāsā ye coktāścittavaikṛte //
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Cikitsitasthāna, 1, 168.1 grahotthe bhūtavidyoktaṃ balimantrādi sādhanam /
AHS, Cikitsitasthāna, 2, 14.1 mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 2, 21.2 annasvarūpavijñāne yad uktaṃ laghuśītalam //
AHS, Cikitsitasthāna, 2, 22.1 pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam /
AHS, Cikitsitasthāna, 2, 35.1 ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 3, 18.2 hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ //
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 3, 126.2 yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave //
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 4, 15.2 utkārikopanāhaiśca svedādhyāyoktabheṣajaiḥ //
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 5, 83.3 daivavyapāśrayaṃ tattad atharvoktaṃ ca pūjitam //
AHS, Cikitsitasthāna, 6, 45.1 kṣatapittajvaroktaṃ ca bāhyāntaḥ parimārjanam /
AHS, Cikitsitasthāna, 6, 67.1 dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ /
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 8, 6.2 śalākayotpīḍya bhiṣag yathoktavidhinā dahet //
AHS, Cikitsitasthāna, 8, 162.1 śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsakatvak /
AHS, Cikitsitasthāna, 9, 96.1 picchāvastiṃ tadā tasya pūrvoktam upakalpayet /
AHS, Cikitsitasthāna, 9, 103.1 śleṣmātīsāre vātoktaṃ viśeṣād āmapācanam /
AHS, Cikitsitasthāna, 9, 115.2 bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ //
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 10, 1.4 atīsāroktavidhinā tasyāmaṃ ca vipācayet //
AHS, Cikitsitasthāna, 10, 44.2 pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat //
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 14, 26.1 ṣaṭpalaṃ vā pibet sarpir yad uktaṃ rājayakṣmaṇi /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 14, 66.1 pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 85.2 yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayecca tām //
AHS, Cikitsitasthāna, 14, 100.1 nirūhān kalpasiddhyuktān yojayed gulmanāśanān /
AHS, Cikitsitasthāna, 14, 102.2 arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe //
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 16, 57.2 pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam //
AHS, Cikitsitasthāna, 17, 41.1 iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam /
AHS, Cikitsitasthāna, 18, 31.1 dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ /
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
AHS, Cikitsitasthāna, 20, 24.1 śiroroganiṣedhoktam ācaren mūrdhageṣvanu /
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 22, 48.1 kṛtvā tatrāḍhyavātoktaṃ vātaśoṇitikaṃ tataḥ /
AHS, Cikitsitasthāna, 22, 60.2 mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte //
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Kalpasiddhisthāna, 3, 32.2 tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ //
AHS, Utt., 1, 24.1 tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam /
AHS, Utt., 1, 37.2 pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam //
AHS, Utt., 1, 48.2 catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ //
AHS, Utt., 3, 61.3 bālāmayaniṣedhoktabheṣajaiḥ samupācaret //
AHS, Utt., 5, 53.2 yaccoktam iha tat sarvaṃ prayuñjīta parasparam //
AHS, Utt., 6, 46.1 vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā /
AHS, Utt., 8, 1.3 sarvaroganidānoktairahitaiḥ kupitā malāḥ /
AHS, Utt., 9, 7.1 yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā /
AHS, Utt., 10, 21.1 navotthaṃ tad api dravyairarmoktaṃ yacca pañcadhā /
AHS, Utt., 10, 31.3 pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ //
AHS, Utt., 11, 5.1 kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi /
AHS, Utt., 11, 13.1 armoktaṃ pañcadhā tatra tanu dhūmāvilaṃ ca yat /
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 15, 23.1 amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ /
AHS, Utt., 16, 46.2 cikitsā pṛthag eteṣāṃ svaṃsvam uktātha vakṣyate //
AHS, Utt., 17, 26.2 pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ //
AHS, Utt., 18, 22.1 nādabādhiryayoḥ kuryād vātaśūloktam auṣadham /
AHS, Utt., 18, 36.2 pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau //
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 19, 9.1 kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam /
AHS, Utt., 19, 10.1 yathoktopadravādhikyāt sa sarvendriyatāpanaḥ /
AHS, Utt., 21, 3.2 tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhā kṛtaḥ //
AHS, Utt., 21, 15.1 danto 'dhiko 'dhidantākhyaḥ sa coktaḥ khalu vardhanaḥ /
AHS, Utt., 21, 20.1 pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ /
AHS, Utt., 21, 27.1 mahāsuṣira ityukto viśīrṇadvijabandhanaḥ /
AHS, Utt., 21, 65.1 vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ /
AHS, Utt., 22, 18.2 kapālikāyām apyevaṃ harṣoktaṃ ca samācaret //
AHS, Utt., 22, 42.2 kuryād vātauṣṭhakopoktaṃ kaṇṭakeṣvanilātmasu //
AHS, Utt., 22, 81.1 śītādopakuśoktaṃ ca nāvanādi ca śīlayet /
AHS, Utt., 23, 20.1 sūryāvartaḥ sa ityuktā daśa rogāḥ śirogatāḥ /
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 25, 64.1 vraṇinaḥ śastrakarmoktaṃ pathyāpathyānnam ādiśet /
AHS, Utt., 26, 13.2 saptāhād gatavege tu pūrvoktaṃ vidhim ācaret //
AHS, Utt., 26, 15.2 sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam //
AHS, Utt., 26, 56.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇam uttamam /
AHS, Utt., 27, 30.2 uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet //
AHS, Utt., 28, 27.2 parikṣepiṇi cāpyevaṃ nāḍyuktaiḥ kṣārasūtrakaiḥ //
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
AHS, Utt., 32, 33.2 prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā /
AHS, Utt., 32, 33.3 utkoṭhe kaphapittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam //
AHS, Utt., 34, 12.2 kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ //
AHS, Utt., 36, 9.2 daśanti sarpāsteṣūktaṃ viṣādhikyaṃ yathottaram //
AHS, Utt., 36, 76.1 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte /
AHS, Utt., 37, 14.2 uṣṭradhūmaḥ sa evokto rātricārācca rātrikaḥ //
AHS, Utt., 39, 175.2 gṛhṇāti sakṛd apyuktam aviluptasmṛtīndriyaḥ //
AHS, Utt., 39, 177.1 uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni /
AHS, Utt., 40, 66.1 yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.14 tattu punardaivākhyamuktaṃ ca niyatāniyatabhedena prāk /
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
Bodhicaryāvatāra
BoCA, 4, 5.2 sa preto bhavatītyuktam alpamātre'pi vastuni //
BoCA, 4, 48.1 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
BoCA, 5, 42.2 dānakāle tu śīlasya yasmāduktamupekṣaṇam //
BoCA, 5, 103.2 etac cānyac ca buddhoktaṃ jñeyaṃ sūtrāntavācanāt //
BoCA, 8, 24.1 na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ /
BoCA, 8, 130.1 bahunā vā kimuktena dṛśyatāmidamantaram /
BoCA, 9, 17.2 uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati //
BoCA, 9, 30.1 grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ /
BoCA, 9, 50.1 yatsūtre'vataredvākyaṃ tac ced buddhoktamiṣyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.1 ciraṃ pālayatas tasya prajāḥ śāstoktakāriṇaḥ /
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 2, 13.1 rāgādimantaḥ puruṣās tair uktā hy apramāṇatā /
BKŚS, 2, 56.1 ity uktaḥ kṣitipālena vyāhartum upacakrame /
BKŚS, 2, 85.1 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam /
BKŚS, 2, 89.1 yuṣmatsamakṣam ukto 'haṃ bhrātrā jyeṣṭhena gacchatā /
BKŚS, 3, 21.1 tayoktam ātapaś caṇḍaḥ saṃtāpayati mām iti /
BKŚS, 3, 64.1 athoktaṃ janarājena yad icchasi tad ucyatām /
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 4, 63.1 kva devīty uktayākhyātam udyāne putrakasya sā /
BKŚS, 4, 75.1 athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā /
BKŚS, 5, 13.1 uktā ca nanu bālāsi mṛṇālītantukomalā /
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 115.1 pṛṣṭenodayenoktam aham ājñāpitas tvayā /
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 169.1 tair uktaṃ na samādiṣṭā vasiṣṭhena vayaṃ tataḥ /
BKŚS, 5, 195.1 yaugandharāyaṇenoktaṃ kim atra paricintyate /
BKŚS, 5, 211.1 atha pukvasakenoktaṃ pariṣvajya kuṭumbinīm /
BKŚS, 5, 217.1 atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ /
BKŚS, 5, 218.2 gṛhyatām iti tenokte viśvilenoktam om iti //
BKŚS, 5, 218.2 gṛhyatām iti tenokte viśvilenoktam om iti //
BKŚS, 5, 246.1 sa vihasya nṛpeṇokto mā bhaiṣīr duhitus tava /
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 278.1 atha tenoktaṃ manye te varākā grāmyaśilpikāḥ /
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 5, 312.1 tatroktaṃ pūrṇabhadreṇa yakṣeṇāgasi tucchake /
BKŚS, 6, 3.1 atha sambhūya gaṇakair uktaṃ gaṇitajātakaiḥ /
BKŚS, 7, 5.1 ehīti sā nṛpeṇoktā na atimantharavikramā /
BKŚS, 7, 36.1 jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ /
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 7, 55.1 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ /
BKŚS, 7, 60.1 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ /
BKŚS, 7, 63.1 mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam /
BKŚS, 7, 67.1 tato hariśikhenoktaṃ na me gamanam īpsitam /
BKŚS, 7, 70.2 yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ //
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
BKŚS, 7, 80.1 tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ /
BKŚS, 7, 81.1 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ /
BKŚS, 8, 34.1 tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā /
BKŚS, 8, 38.2 nivṛtte gomukhenoktam aho tātena śobhitam //
BKŚS, 8, 45.1 tenoktam aham apy etān na jānāmi pitā tu me /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 8, 54.1 atha tenoktam etasya śararājasya pūjanam /
BKŚS, 9, 9.1 asau hariśikhenoktaḥ sarvam eva bhavādṛśām /
BKŚS, 9, 11.1 tato hariśikhenoktaṃ kṛtvā hasitam ulbaṇam /
BKŚS, 9, 14.1 tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam /
BKŚS, 9, 14.2 nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt //
BKŚS, 9, 16.1 uktaṃ hariśikhenāpi yady āścaryaṃ padadvayam /
BKŚS, 9, 17.1 tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu /
BKŚS, 9, 18.1 tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā /
BKŚS, 9, 18.2 bhaveyur iti tenoktaṃ tataḥ syād eva vālukā //
BKŚS, 9, 20.2 nivarteteti tenokte parṇākīrṇā mahī bhavet //
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 9, 25.1 bhārākrāntaḥ sa cety ukte bhūyo hariśikho 'bravīt /
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 45.1 dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ /
BKŚS, 9, 49.1 tato hariśikhenoktaṃ pūrvam astīti bhāṣase /
BKŚS, 9, 50.1 tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt /
BKŚS, 9, 70.1 tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate /
BKŚS, 9, 70.2 āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ //
BKŚS, 9, 72.1 mayoktam aryaputreṇa vayam ājñāpitā yathā /
BKŚS, 9, 74.2 viniśvasya ca tenoktaṃ dainyagadgadayā girā //
BKŚS, 9, 80.1 tato hariśikhenoktam uktaṃ vṛṣasutena yat /
BKŚS, 9, 80.1 tato hariśikhenoktam uktaṃ vṛṣasutena yat /
BKŚS, 9, 84.1 ekadā kauśikenoktā varaṃ brūhīti sābravīt /
BKŚS, 9, 88.1 tenoktaṃ cakravartitvaṃ na te paśyāmi putraka /
BKŚS, 9, 89.1 mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti /
BKŚS, 9, 89.2 tenoktaṃ cakravartī yaḥ sa cāpy anviṣyatām iti //
BKŚS, 9, 90.1 mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate /
BKŚS, 9, 91.1 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ /
BKŚS, 10, 8.1 tenoktaṃ kim ihāścaryam anupāsitasādhunā /
BKŚS, 10, 11.1 tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ /
BKŚS, 10, 20.1 tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase /
BKŚS, 10, 26.1 tenoktam aryaputrāya bravīmi yadi pṛcchati /
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
BKŚS, 10, 34.1 atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ /
BKŚS, 10, 56.1 tenoktam anyato yātu cetasyādhyāsito rathaḥ /
BKŚS, 10, 74.1 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 10, 76.1 mayā tu pura ity ukte tvaritaḥ sārathī ratham /
BKŚS, 10, 88.1 uktaḥ sārathinā cāsmi praṇayaṃ praṇayījanaḥ /
BKŚS, 10, 119.1 tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca /
BKŚS, 10, 121.2 mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ //
BKŚS, 10, 123.1 mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu /
BKŚS, 10, 135.1 mayoktaṃ devatābhyo 'pi guravo guravo yataḥ /
BKŚS, 10, 148.1 tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ /
BKŚS, 10, 161.1 uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava /
BKŚS, 10, 163.1 tayoktaṃ kathayiṣyāmi punar apy āgatāya te /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 198.1 tayoktam ananujñātaiḥ putri gantuṃ na labhyate /
BKŚS, 10, 271.1 tenoktaṃ nartanācāryāv aspardhetāṃ parasparam /
BKŚS, 10, 271.2 tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila //
BKŚS, 11, 12.1 tenoktam icchayā gantum āgantuṃ vā na labhyate /
BKŚS, 11, 22.1 tenoktam aparaḥ kaścit pratyayārthaṃ visarjyatām /
BKŚS, 11, 30.1 tenoktam āvayos tāvad veśamadhyena gacchatoḥ /
BKŚS, 11, 53.1 tataḥ sā gomukhenoktā draṣṭum icchati vaḥ priyaḥ /
BKŚS, 11, 54.1 tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure /
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī /
BKŚS, 11, 62.1 tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ /
BKŚS, 11, 65.1 mayoktaṃ gomukhas tāvad ekākī praviśatv iti /
BKŚS, 11, 67.1 tenoktaṃ yuddhavelāyāṃ damyante turagā iti /
BKŚS, 11, 80.1 mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati /
BKŚS, 11, 89.1 mayoktam aham apy aṅgaṃ tvadviyogarujāturam /
BKŚS, 11, 92.1 tato hariśikhenoktaṃ kvāsau saṃprati gomukhaḥ /
BKŚS, 11, 95.1 tato hariśikhenoktaḥ kruddhena marubhūtikaḥ /
BKŚS, 11, 105.2 śālīnena mayāpy uktaṃ modako dīyatām iti //
BKŚS, 12, 49.1 tena vanditasaṃdhyena cirād uktaṃ nanu priye /
BKŚS, 12, 79.2 vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ //
BKŚS, 13, 6.1 mayoktam ananujñātas tātapādair guṇān api /
BKŚS, 13, 12.1 tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ /
BKŚS, 13, 19.1 sa mayoktaḥ sakhe sakhyā tavāhaṃ pāyito balāt /
BKŚS, 13, 21.1 mayoktam aryapādeṣu samitreṣu samāśatam /
BKŚS, 13, 22.1 tenoktaṃ mantrisacivair vijñāpyaṃ kāryam āgatam /
BKŚS, 13, 24.2 punar uktapriyālāpo mām avandata gomukhaḥ //
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 13, 31.1 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam /
BKŚS, 13, 32.1 tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau /
BKŚS, 14, 7.2 ārādhayitum ārabdhau tayā coktaṃ prasannayā //
BKŚS, 14, 17.1 tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ /
BKŚS, 14, 25.2 uktā vegavatī mātrā pitaraṃ praṇatābravīt //
BKŚS, 14, 27.1 tenoktaṃ yena yenārtho durlabhenāpi kenacit /
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 14, 35.2 tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti //
BKŚS, 14, 36.1 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām /
BKŚS, 14, 41.1 tenoktam api dāsyāmi tvarase kim akāraṇam /
BKŚS, 14, 55.1 tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate /
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 14, 60.1 tābhyām uktam aśakyaṃ tad guṇāḍhyenāpi śaṃsitum /
BKŚS, 14, 61.2 vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram //
BKŚS, 14, 62.1 tenoktam acirād eṣā labdhavidyā gamiṣyati /
BKŚS, 14, 74.1 tenoktaṃ yadi ca prītā no bhavanto 'nujānate /
BKŚS, 14, 86.2 balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā //
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 14, 110.1 atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā /
BKŚS, 14, 115.1 ity uktājjukayā kṣipraṃ nabhasāham ihāgatā /
BKŚS, 15, 3.1 asau hariśikhenoktaḥ suṣṭhu khalv asi paṇḍitaḥ /
BKŚS, 15, 4.1 athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ /
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 31.1 tayā tu katham apy uktaṃ sphuṭitasmitacandrikam /
BKŚS, 15, 46.1 tayoktaṃ dhīragaṇikā vaktrasaṃkrāntavākyayā /
BKŚS, 15, 58.1 tato hariśikhenoktam aho nāgarako bhavān /
BKŚS, 15, 62.1 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati /
BKŚS, 15, 64.1 bhāryayā gomukhasyoktaṃ yadi labhyaḥ svayaṃgrahaḥ /
BKŚS, 15, 75.1 atha tena vihasyoktaṃ sādhu kṣatriyakuñjara /
BKŚS, 15, 110.1 tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham /
BKŚS, 15, 111.1 tair uktam aparā kācid dakṣiṇā mṛgyatām iti /
BKŚS, 15, 111.2 tenoktam alam etena graheṇa bhavatām iti //
BKŚS, 15, 117.1 kadācid ekatenoktau gāḥ samprekṣya dvitatritau /
BKŚS, 15, 122.1 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate /
BKŚS, 15, 139.1 tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau /
BKŚS, 15, 145.1 varaṃ brūhīti tenoktas tritas tuṣṭas tam abravīt /
BKŚS, 15, 146.1 punar brūhīti tenoktaḥ punar apy abravīt tritaḥ /
BKŚS, 15, 147.1 punaḥ prītatamenoktaṃ hariṇā yācyatām iti /
BKŚS, 15, 147.2 paryāptam iti tenokte prītaḥ śakro divaṃ yayau //
BKŚS, 15, 156.1 tenoktam aryaduhitur vegavatyāḥ sahāyatām /
BKŚS, 16, 16.1 tenoktam ananujñātaṃ bhartrā nāradam apy aham /
BKŚS, 16, 26.1 atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ /
BKŚS, 16, 35.1 tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā /
BKŚS, 16, 45.1 athāpareṇa tatroktam ata evāyumattamaḥ /
BKŚS, 16, 60.1 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā /
BKŚS, 16, 82.1 tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ /
BKŚS, 16, 91.1 tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ /
BKŚS, 17, 2.2 draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate //
BKŚS, 17, 4.1 mayoktaṃ nāradīye 'pi nivṛtte kila labhyate /
BKŚS, 17, 11.1 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate /
BKŚS, 17, 13.1 dattakenoktam ācārya virūpaṃ mantritaṃ tvayā /
BKŚS, 17, 22.1 athokto dattakas tena tantrīvartakasaṃgraham /
BKŚS, 17, 47.1 mayoktaṃ gacchatu bhavān vāhanena yathāsukham /
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam /
BKŚS, 17, 123.2 tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti //
BKŚS, 17, 132.2 mām ālokya tathābhūtam uktaṃ nāgarakair iti //
BKŚS, 17, 156.1 athodyamitahastais taiḥ samastair uktam uccakaiḥ /
BKŚS, 17, 170.1 athoktaṃ sānudāsena viśrabdhaṃ pariṇīyatām /
BKŚS, 17, 175.2 te ca svā caiva nṛpater ity uktaṃ manunā yataḥ //
BKŚS, 18, 22.1 mayā tu sa vihasyoktas tuccha eva prayojane /
BKŚS, 18, 81.1 apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi /
BKŚS, 18, 83.2 bhadre katham anenoktam adṛśyo dṛśyatām iti //
BKŚS, 18, 100.1 mayā tūktam idānīṃ me bālakālaś calo gataḥ /
BKŚS, 18, 105.1 tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām /
BKŚS, 18, 124.1 uktaś cāsmi punar yāvad dārikāyā muhūrtakam /
BKŚS, 18, 126.1 sasaṃbhramaiś ca tair uktaḥ kṛtāñjalipuṭair aham /
BKŚS, 18, 141.1 tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ /
BKŚS, 18, 142.1 mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā /
BKŚS, 18, 142.2 tenoktaṃ kaccid āyuṣmān sānudāso bhavān iti //
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 173.1 mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ /
BKŚS, 18, 217.1 atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā /
BKŚS, 18, 241.1 yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti /
BKŚS, 18, 299.2 prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti //
BKŚS, 18, 300.1 mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam /
BKŚS, 18, 300.1 mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam /
BKŚS, 18, 301.2 kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ //
BKŚS, 18, 302.1 tair ukto 'haṃ pravīṇo 'si tvatto lajjāmahe vayam /
BKŚS, 18, 325.1 tenoktam asi dīrghāyur jāmātā tanayaś ca me /
BKŚS, 18, 352.1 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram /
BKŚS, 18, 378.1 atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ /
BKŚS, 18, 400.1 mayoktaṃ sānudāsākhyo vaṇik tatra na vidyate /
BKŚS, 18, 497.2 uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti //
BKŚS, 18, 552.1 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ /
BKŚS, 18, 604.1 tatas tena vihasyoktaṃ kva devī kva daridratā /
BKŚS, 18, 636.1 athāmbayā vihasyoktam akālajñeti mā grahīḥ /
BKŚS, 19, 60.1 tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā /
BKŚS, 19, 87.1 labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau /
BKŚS, 19, 91.1 tenoktam ambudhes tīre devena vasatā satā /
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 19, 171.1 tenoktaṃ bakulāśokau gṛhān kuśalinau gatau /
BKŚS, 19, 172.1 punaruktaguṇākhyānam etat nāgapuraṃ puram /
BKŚS, 19, 197.1 sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi /
BKŚS, 20, 5.1 uktā sā ca mayā devi bhṛtyatvāt paravān aham /
BKŚS, 20, 6.1 sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe /
BKŚS, 20, 10.1 yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā /
BKŚS, 20, 172.1 tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava /
BKŚS, 20, 181.1 mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ /
BKŚS, 20, 197.1 ucyatām iti coktena tātena kila saṃsadā /
BKŚS, 20, 199.1 athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā /
BKŚS, 20, 220.1 roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara /
BKŚS, 20, 235.1 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ /
BKŚS, 20, 273.1 tatas tenoktam atraiva grāme gṛhapatir dvijaḥ /
BKŚS, 20, 275.1 tenoktam āgatāv āvām avantiviṣayād dvijau /
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 316.1 athoktaṃ tena yady evaṃ vivikte kvacid āsyatām /
BKŚS, 20, 332.1 athoktaṃ śanakair bhartrā dattakaḥ kūpakacchapaḥ /
BKŚS, 20, 334.1 uktaś cāryaduhitrāhaṃ kampayitvā śanaiḥ śiraḥ /
BKŚS, 20, 337.1 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati /
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 20, 353.1 mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ /
BKŚS, 20, 354.1 athāhaṃ paruṣālāpam uktaḥ kupitayā tayā /
BKŚS, 20, 365.1 tayāhārārtham ity ukte prasthitaṃ tam uvāca sā /
BKŚS, 20, 394.1 daśakṛtvo mayokteyaṃ bhavatī sahitā mayā /
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 20, 399.1 tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā /
BKŚS, 21, 2.1 ekadā gomukhenoktaṃ yojane grāmakād itaḥ /
BKŚS, 21, 9.1 sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ /
BKŚS, 21, 10.1 tena coktaṃ vilakṣeṇa mā grahīta yathāśrutam /
BKŚS, 21, 12.1 sa mayokto bhavān eva sarvavṛttāntapeśalaḥ /
BKŚS, 21, 13.1 tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ /
BKŚS, 21, 45.1 tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām /
BKŚS, 21, 45.2 nandīśapramukhair uktam ahaṃ jānāmi lakṣaṇam //
BKŚS, 21, 71.1 tenoktaṃ yuṣmadādiṣṭam akāryam api mādṛśaḥ /
BKŚS, 21, 76.1 uktaṃ ca bhavatā kasmād iyacciram iha sthitam /
BKŚS, 21, 77.1 tatas tenoktam etasmin gṛhe kenāpi hetunā /
BKŚS, 21, 104.1 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau /
BKŚS, 21, 117.1 evamādi sa tair uktaḥ kṣaṇam etad acintayat /
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
BKŚS, 21, 147.1 sā tu kāpālikenoktā drutam ehi kapālini /
BKŚS, 21, 150.1 punaḥ kāpālikenoktaṃ muñca brāhmaṇam adhvagam /
BKŚS, 21, 153.2 savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet //
BKŚS, 21, 158.2 bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti //
BKŚS, 21, 160.1 athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām /
BKŚS, 21, 162.1 tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittair apohyate /
BKŚS, 22, 1.1 tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā /
BKŚS, 22, 6.1 tenoktaṃ buddhavarmāhaṃ vaṇig rājagṛhālayaḥ /
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 22, 18.1 tena coktam idaṃ yādṛg bālikā kundamālikā /
BKŚS, 22, 35.1 tayoktaṃ dvyaṅgulaprajñā jānīyur vā striyaḥ kiyat /
BKŚS, 22, 43.1 ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ /
BKŚS, 22, 64.1 tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ /
BKŚS, 22, 65.1 ucyatām iti tenoktā karṇe kimapi sābravīt /
BKŚS, 22, 73.1 evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā /
BKŚS, 22, 75.1 tenoktaṃ guruvākyāni yuktimantītarāṇi vā /
BKŚS, 22, 78.1 tatas tair vismitair uktam anindyā kundamālikā /
BKŚS, 22, 93.1 athāsau syālakenoktaḥ kalpitāhārabhūṣiṇā /
BKŚS, 22, 95.1 tenoktaṃ jātarūpāṅgaṃ tuṅgavidrumapādakam /
BKŚS, 22, 158.1 tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā /
BKŚS, 22, 171.1 tayoktam atimugdho vā dhūrto vā bhagavann asi /
BKŚS, 22, 186.1 tenoktam iha ca sthāne śreṣṭhino buddhavarmaṇaḥ /
BKŚS, 22, 194.1 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā /
BKŚS, 22, 201.1 tayoktaṃ divyavṛttāntā nādivyasya nidarśanam /
BKŚS, 22, 207.1 tasyām ityuktavākyāyām asāv āsīn niruttaraḥ /
BKŚS, 22, 209.1 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava /
BKŚS, 22, 210.1 tatas tayā vihasyoktaṃ nāstikasya bhavādṛśaḥ /
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 293.1 sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase /
BKŚS, 23, 11.2 rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti //
BKŚS, 23, 23.1 mayoktaṃ bhrātarāv āvāṃ dvijau dvāv āgamārthinau /
BKŚS, 23, 25.1 tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām /
BKŚS, 23, 38.1 tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti /
BKŚS, 23, 40.1 tatra cānyatamenoccair uktam utkṣiptapāṇinā /
BKŚS, 23, 54.1 te 'paraiḥ kupitair uktā jitau nalayudhiṣṭhirau /
BKŚS, 23, 68.1 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt /
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 23, 74.1 tena yat satyam ity ukte duḥkham āśitavān aham /
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 23, 90.1 tatas tau gomukhenoktau bhavantau kila ballavau /
BKŚS, 23, 101.1 sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam /
BKŚS, 23, 106.1 tatas tenoktam asyaiva brahmadattasya bhūpateḥ /
BKŚS, 23, 124.1 prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt /
BKŚS, 24, 9.1 tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā /
BKŚS, 24, 12.2 kimartham iti tenokte tayoktam avadhīyatām //
BKŚS, 24, 12.2 kimartham iti tenokte tayoktam avadhīyatām //
BKŚS, 24, 17.1 athoccair gomukhenoktam acireṇa punarvasuḥ /
BKŚS, 24, 25.1 athoktam upanandena vīṇāgoṣṭhī pravartyatām /
BKŚS, 24, 26.1 anyenoktam anāyāte pravīṇe gaṅgarakṣite /
BKŚS, 24, 28.1 taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya vā /
BKŚS, 24, 31.2 upāviśat punaś coktam upanandena pūrvavat //
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
BKŚS, 24, 68.1 tatas tau gomukhenoktau bhavantāv āgamārthinau /
BKŚS, 24, 69.1 sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ /
BKŚS, 25, 14.1 athānenoktam astīti katham ity udite mayā /
BKŚS, 25, 23.1 tayoktam alam ālāpair aparais tava durbhagaiḥ /
BKŚS, 25, 34.1 tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik /
BKŚS, 25, 83.1 tayoktaṃ kṣaṇam apy ekam aśaktā svastham apy aham /
BKŚS, 25, 108.1 mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila /
BKŚS, 26, 16.1 mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ /
BKŚS, 26, 20.1 tenoktaṃ janatāsiddhaṃ viruddham api na tyajet /
BKŚS, 26, 31.1 kiṃtu yat piṅgalenoktam etad yuktaṃ parīkṣitum /
BKŚS, 26, 34.1 na satyam api tad vācyaṃ yad uktam asukhāvaham /
BKŚS, 26, 41.1 sa mayokto bhavān eva duḥśraddhānasya bhāṣitā /
BKŚS, 27, 3.1 sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā /
BKŚS, 27, 5.1 ity uktaḥ sa viṣādena tyājitaś campakābhatām /
BKŚS, 27, 41.1 evamādy uktavān ukto vismitena sa bhūbhṛtā /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 49.1 athāryajyeṣṭha ity ukte prasannākṣikapolayā /
BKŚS, 27, 80.1 uktā cāsmi purā sakhyā vyasane māṃ smarer iti /
BKŚS, 27, 89.1 kiṃca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā /
BKŚS, 27, 105.1 tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ /
BKŚS, 28, 13.1 mayoktaṃ dvayam apy etad arhati priyadarśanā /
BKŚS, 28, 15.1 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam /
BKŚS, 28, 25.1 mayāpy uktaṃ na paśyāmi doṣam ācaritaṃ tayā /
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //
BKŚS, 28, 67.1 punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ /
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
BKŚS, 28, 96.1 tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām /
Daśakumāracarita
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 145.1 atha mayoktam astyetat //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 165.1 mayoktam avajñāsodaryaṃ dāridryam iti //
DKCar, 2, 2, 216.1 atha mayoktam kimatra cintyam //
DKCar, 2, 2, 221.1 uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 35.1 uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 61.1 tayoktam amba kiṃ bravīmi //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 3, 168.1 amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam kitava na sādhayāmi te saundaryam //
DKCar, 2, 3, 180.1 āyāsīcca rājā yathoktaṃ deśam //
DKCar, 2, 3, 184.1 smitvā punarmayoktam kiṃ vā śapathena //
DKCar, 2, 4, 73.0 sā tv avādīt bhadre smarasi kimadyāpyāyathātathyena kiṃcin mayoktapūrvam //
DKCar, 2, 4, 108.0 maduktaṃ ca kecidanvamanyanta apare punarnininduḥ //
DKCar, 2, 5, 98.1 sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati //
DKCar, 2, 6, 103.1 mayoktam pṛccha tāvat //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 282.1 tadidamuktam duṣkarasādhanaṃ prajñā iti //
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 175.0 vṛddhenoktam sindhudattaputrāṇāṃ katamaste pitā iti //
DKCar, 2, 8, 176.0 suśrutaḥ ityukte so 'tyahṛṣyat //
DKCar, 2, 8, 190.0 sa tayoktaḥ prītiṃ pratipadyābhipatsyati //
DKCar, 2, 8, 213.0 mayoktam phalamasyādyaiva drakṣyasi iti //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
Divyāvadāna
Divyāv, 1, 39.0 balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ //
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 1, 76.0 dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 196.0 sa tenoktaḥ śroṇa avatarasva ādīnavo 'tra bhaviṣyati //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 241.0 sa tenoktaḥ avatarasva ādīnavo 'tra bhaviṣyati //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 292.0 sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 1, 300.0 mayoktam āryaputra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 303.0 so 'pi mayoktaḥ putra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 327.0 tayoktaḥ śroṇa gamiṣyasi tvaṃ vāsavagrāmakam bhagini gamiṣyāmi //
Divyāv, 1, 339.0 sa āryeṇoktaḥ śroṇa tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya //
Divyāv, 1, 473.0 pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 2, 32.0 sā tenoktā dārike ahaṃ patnyā putraiścāpyupekṣitaḥ //
Divyāv, 2, 95.0 sa tenoktaḥ putra na kadācit tvayā pūrṇo moktavyaḥ //
Divyāv, 2, 123.0 tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti //
Divyāv, 2, 194.0 uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti //
Divyāv, 2, 210.0 sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 275.0 tena vaṇiggrāma āhūyoktaḥ bhavantaḥ mamāmukena dravyeṇa prayojanam //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 357.0 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 472.0 te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata //
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 553.0 bhagavāṃścoktaḥ bhagavan ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 3, 37.0 sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti //
Divyāv, 3, 64.0 tataḥ śakreṇa devendreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ //
Divyāv, 3, 67.0 dvirapi śakreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 77.0 aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam //
Divyāv, 6, 80.0 aparaistatra pradīpamālā dattā cittaṃ cābhisaṃskṛtam mālāvihārasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 84.0 evaṃ cetasā cittamabhisaṃskṛtam pradīpasya bhagavatā iyat puṇyamuktam //
Divyāv, 7, 26.0 ato dauvārikena uktaḥ ārya tiṣṭha mā pravekṣyasi //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 297.0 yathoktaṃ ca vidhimanuṣṭhāsyasi na ca khedamāpatsyase //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 8, 534.0 tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni sampannāni //
Divyāv, 9, 59.0 cāturmahārājikā devā uktāḥ yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti //
Divyāv, 9, 117.0 tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 233.1 evamukte bhagavānuttaraṃ māṇavamidamavocat māṇava eṣo 'hamadyāgacchāmi //
Divyāv, 12, 286.1 ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ //
Divyāv, 12, 356.1 evamukte tīrthyāstūṣṇīṃbhūtā yāvat prayāṇaparamāḥ sthitāḥ //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 260.1 sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 17, 11.1 evamukte āyuṣmānānandastūṣṇīm //
Divyāv, 17, 197.1 tenoktam bakānāṃ pakṣāṇi śīryantām //
Divyāv, 17, 209.1 cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 220.1 tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 344.1 tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 357.1 tenoktaṃ kimetadbhavantas te kathayanti deva mālādhārairdevaiḥ //
Divyāv, 17, 364.1 tenoktaṃ kimetadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanty ete deva sadāmattā devāḥ //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 437.1 yato mūrdhātena rājñā uktam ātmapuruṣāḥ ānayantu bhavanto dhanuḥ //
Divyāv, 18, 6.1 paścāttairvaṇigbhiḥ karṇadhāra ukta udghoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Divyāv, 18, 11.1 tataḥ karṇadhāreṇoktam asahyaṃ vahanam //
Divyāv, 18, 13.1 tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 63.1 tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 154.1 tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva //
Divyāv, 18, 180.1 tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ //
Divyāv, 18, 192.1 tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 208.1 gṛhapatinā uktam ārya tvaritatvaritaṃ pratīcchasva //
Divyāv, 18, 231.1 uktaṃ cāsya gaccha vatsa manasikāraṃ cintaya //
Divyāv, 18, 242.1 sa kathayati bhagavan evaṃvidho 'sau sattvo yasyedṛśī asthiśakalā bhagavatoktaṃ tṛpyasva dharmaruce bhavebhyaḥ tṛpyasva bhavopakaraṇebhyaḥ //
Divyāv, 18, 244.1 dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati mamaiṣedṛśī asthiśakalā tasyoktam eṣā dharmaruce tavāsthiśakalā //
Divyāv, 18, 269.1 kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi //
Divyāv, 18, 271.1 atītaṃ saṃdhāya mayaivamuktam //
Divyāv, 18, 288.1 sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 18, 296.1 tairuktam asti kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhāpitam //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 377.1 yato rājā vāsavastau sumatiṃ māṇavaṃ pṛcchati bhavān sumatis tenoktam aham //
Divyāv, 18, 407.1 dṛṣṭvā ca dārikayā mālākārasyoktam uddharaitāni padmāni //
Divyāv, 18, 433.1 evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni ātmanā dve gṛhīte //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 533.1 tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam //
Divyāv, 18, 575.1 tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Divyāv, 18, 606.1 tatastena tasya māturuktam amba nivartasvedṛśāddoṣāt //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 18, 637.1 tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 117.1 taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti //
Divyāv, 19, 210.1 ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Divyāv, 19, 270.1 tayā brāhmaṇa ukto brāhmaṇa asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 444.1 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ /
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 573.1 tenāsau nirgatya kṣamita uktaśca mahārāja praviśa svahastena pariveṣaṇaṃ kuru //
Divyāv, 20, 74.1 evamukte rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 97.1 evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ //
Harivaṃśa
HV, 1, 5.1 tatra janma kurūṇāṃ vai tvayoktaṃ lomaharṣaṇe /
HV, 1, 10.1 teṣāṃ karmāvadātāni tvayoktāni dvijottama /
HV, 2, 51.1 aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha /
HV, 3, 19.2 pūrvoktaṃ vacanaṃ tāta nāradenaiva coditāḥ //
HV, 3, 109.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan /
HV, 6, 49.2 pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi te //
HV, 7, 38.1 etāny uktāni kauravya saptātītāni bhārata /
HV, 8, 13.1 samādhāya savarṇāṃ tu tathety uktā tayā ca sā /
HV, 9, 61.1 sa evam ukto rājarṣir uttaṅkena mahātmanā /
HV, 9, 93.1 ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ /
HV, 11, 11.3 prāṇināṃ niyataṃ hy uktam karmajaṃ phalam ucyate //
HV, 12, 27.2 gamyatāṃ putrakāś ceti putrair uktāś ca te tadā //
HV, 12, 29.2 tasmād yad uktā yūyaṃ tais tat tathā na tad anyathā //
HV, 12, 33.3 yad uktaṃ caiva yuṣmābhis tat tathā na tad anyathā //
HV, 12, 34.1 uktāś ca yasmād yuṣmābhiḥ putrakā iti vai vayam /
HV, 13, 1.2 ity ukto 'haṃ bhagavatā devadevena bhāsvatā /
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 13, 30.1 tair uktā sā tu mā bhaiṣīr iti vyomni vyavasthitā /
HV, 13, 34.1 ity uktā pitṛbhiḥ sā tu pitṝn svān saṃprasādayat /
HV, 13, 40.1 evam uktā tu dāseyī jātā satyavatī tadā /
HV, 21, 17.1 te devā dānavāḥ prītā devenoktā rajer jaye /
HV, 21, 22.2 bhaviṣyasīndro jitvaiva devair uktaḥ sa pārthivaḥ /
HV, 22, 26.1 sa evam ukto yadunā rājā kopasamanvitaḥ /
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
Harṣacarita
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Kirātārjunīya
Kir, 9, 43.2 kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //
Kir, 9, 51.1 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni /
Kāmasūtra
KāSū, 2, 10, 1.11 vijane ca yathoktair āliṅganādibhir enām uddharṣayet /
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 4, 2, 60.1 tāsāṃ yathoktakakṣāṇi sthānāni //
KāSū, 5, 4, 1.8 etenaiva vaḍavāhastinīviṣayaścoktaḥ //
KāSū, 6, 2, 8.1 tad etan nirdarśanārthaṃ dattakaśāsanād uktam /
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
KāSū, 7, 1, 1.17 teṣāṃ yathoktadāyināṃ mātā pāṇiṃ grāhayet /
KāSū, 7, 2, 52.1 adhikāravaśād uktā ye citrā rāgavardhanāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 20.1 arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet //
KātySmṛ, 1, 20.1 arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet //
KātySmṛ, 1, 131.1 pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet /
KātySmṛ, 1, 132.1 anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ /
KātySmṛ, 1, 185.2 etad akulam ity uktam uttaraṃ tadvido viduḥ //
KātySmṛ, 1, 193.1 mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
KātySmṛ, 1, 246.2 paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ //
KātySmṛ, 1, 246.2 paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ //
KātySmṛ, 1, 277.2 evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam //
KātySmṛ, 1, 362.2 ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet //
KātySmṛ, 1, 378.2 vādakāle tu vaktavyāḥ paścād uktān na dūṣayet //
KātySmṛ, 1, 392.1 svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
KātySmṛ, 1, 392.2 ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
KātySmṛ, 1, 438.2 dattāny api yathoktāni rājā divyāni varjayet /
KātySmṛ, 1, 439.1 tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ /
KātySmṛ, 1, 439.2 ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane //
KātySmṛ, 1, 492.1 yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta /
KātySmṛ, 1, 492.2 kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ //
KātySmṛ, 1, 492.2 kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ //
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 709.2 uktād alpatare hīne krayo naiva praduṣyati //
KātySmṛ, 1, 711.1 ardhādhike krayaḥ sidhyed uktalābho daśādhikaḥ /
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
KātySmṛ, 1, 786.1 vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ /
KātySmṛ, 1, 788.1 vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu /
KātySmṛ, 1, 796.2 sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ //
KātySmṛ, 1, 890.2 hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //
KātySmṛ, 1, 902.2 anvādheyaṃ tad uktaṃ tu labdhaṃ bandhukulāt tathā //
KātySmṛ, 1, 918.2 anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye //
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 948.1 dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
KātySmṛ, 1, 949.2 pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 949.2 pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 956.2 yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam //
Kāvyādarśa
KāvĀ, 1, 92.1 idam atyuktir ity uktam etad gauḍopalālitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 3.1 kāścinmārgavibhāgārtham uktāḥ prāg apyalaṃkriyāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 102.1 ity ādidīpakāny uktāny evaṃ madhyāntayor api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.2 uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.1 candrātapasya bāhulyam uktam utkarṣavattayā /
Kāvyālaṃkāra
KāvyAl, 1, 24.2 uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ //
KāvyAl, 1, 24.2 uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ //
KāvyAl, 2, 37.1 yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ /
KāvyAl, 2, 62.2 uktārthasya prayogo hi gurumarthaṃ na puṣyati //
KāvyAl, 2, 65.1 ityukta upamābhedo vakṣyate cāparaḥ punaḥ /
KāvyAl, 2, 67.1 vakṣyamāṇoktaviṣayas tatrākṣepo dvidhā mataḥ /
KāvyAl, 2, 69.2 iyadevāstvato 'nyena kimuktenāpriyeṇa tu //
KāvyAl, 2, 73.1 hiśabdenāpi hetvarthaprathanāduktasiddhaye /
KāvyAl, 2, 79.1 yatrokte gamyate'nyo'rthastatsamānaviśeṣaṇaḥ /
KāvyAl, 3, 27.2 tulyakāryakriyāyogād ityuktā tulyayogitā //
KāvyAl, 4, 15.2 uktasya punarākhyāne kāryāsaṃbhavato yathā //
KāvyAl, 5, 55.2 uktasyārthasya dṛṣṭāntaṃ pratibimbanidarśanam //
KāvyAl, 5, 56.2 sādhyasādhanayoruktiruktādanyatra neṣyate //
KāvyAl, 6, 27.1 na śiṣṭairuktamityeva na tantrāntarasādhitam /
KāvyAl, 6, 66.2 uktaṃ ṣaḍbhiḥ paricchedairbhāmahena krameṇa vaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 1.2 purāṇaṃ sampravakṣyāmi yaduktaṃ viśvayoninā //
KūPur, 1, 1, 17.1 ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param /
KūPur, 1, 1, 18.2 durvāsasoktamāścaryaṃ nāradoktamataḥ param //
KūPur, 1, 1, 18.2 durvāsasoktamāścaryaṃ nāradoktamataḥ param //
KūPur, 1, 1, 20.2 parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam //
KūPur, 1, 1, 41.1 ityukto vāsudevena munayo viṣṇumabruvan /
KūPur, 1, 1, 61.1 ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ /
KūPur, 1, 1, 63.1 evam uktātha vipreṇa devī kamalavāsinī /
KūPur, 1, 1, 99.2 evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā /
KūPur, 1, 1, 101.1 so 'pi tena vidhānena maduktena dvijottamaḥ /
KūPur, 1, 1, 120.3 tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā //
KūPur, 1, 1, 126.2 uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ //
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 2, 69.2 prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā //
KūPur, 1, 9, 41.1 tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
KūPur, 1, 11, 4.1 tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
KūPur, 1, 11, 19.2 purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
KūPur, 1, 11, 213.1 evamuktātha sā devī tena śailena pārvatī /
KūPur, 1, 11, 282.2 caturvedaiḥ sahoktāni dharmo nānyatra vidyate //
KūPur, 1, 11, 319.1 sa evamukto bhagavān devadevyā girīśvaraḥ /
KūPur, 1, 14, 3.2 vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam /
KūPur, 1, 14, 18.1 evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
KūPur, 1, 14, 52.1 evamuktā gaṇeśena prajāpatipuraḥsarāḥ /
KūPur, 1, 14, 55.1 evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
KūPur, 1, 15, 32.1 śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ /
KūPur, 1, 15, 63.1 evamukte sudurbuddhirhiraṇyakaśipuḥ svayam /
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 24, 34.1 ityāha bhagavānukto dṛśyate parameśvaraḥ /
KūPur, 1, 24, 91.1 evamuktastayā kṛṣṇo mahādevyā janārdanaḥ /
KūPur, 1, 25, 73.1 evamuktastadā tena brahmaṇāhamuvāca ha /
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 27, 13.1 evamukto bhagavatā pārthaḥ parapuraṃjayaḥ /
KūPur, 1, 28, 54.1 evamukto bhagavatā kirīṭī śvetavāhanaḥ /
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 29, 21.3 vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ //
KūPur, 1, 29, 58.1 yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
KūPur, 1, 33, 4.2 jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam //
KūPur, 1, 33, 30.1 evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
KūPur, 1, 38, 1.2 evamuktāstu munayo naimiṣīyā mahāmatim /
KūPur, 1, 38, 5.3 namaskṛtvāprameyāya yaduktaṃ tena dhīmatā //
KūPur, 1, 38, 6.1 svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
KūPur, 1, 38, 18.2 modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam //
KūPur, 1, 39, 33.2 anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ //
KūPur, 1, 42, 18.2 pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham /
KūPur, 1, 43, 3.2 dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ //
KūPur, 1, 47, 24.2 yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ //
KūPur, 1, 48, 21.2 tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam //
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 1, 28.1 evamukte tu munayaḥ prāpaśyan puruṣottamam /
KūPur, 2, 2, 55.2 maduktametad vijñānaṃ sāṃkhyayogasamāśrayam //
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 6, 50.1 bahunātra kimuktena mama śaktyātmakaṃ jagat /
KūPur, 2, 8, 2.2 ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ //
KūPur, 2, 8, 15.1 yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 11, 34.2 etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam //
KūPur, 2, 11, 60.2 cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam //
KūPur, 2, 11, 136.1 evamukte 'tha munayaḥ śaunakādyā maheśvaram /
KūPur, 2, 11, 141.1 yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā /
KūPur, 2, 12, 4.2 garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ //
KūPur, 2, 12, 11.2 prācīnāvītamityuktaṃ pitrye karmaṇi yojayet //
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 12, 58.1 sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
KūPur, 2, 13, 45.2 upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ //
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 18, 86.2 tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ //
KūPur, 2, 18, 94.3 naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi //
KūPur, 2, 19, 25.1 tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
KūPur, 2, 19, 30.1 ityetadakhilenoktamahanyahani vai mayā /
KūPur, 2, 21, 49.1 bahunātra kimuktena vihitān ye na kurvate /
KūPur, 2, 22, 2.2 asaṃbhave paredyurvā yathoktairlakṣaṇairyutān //
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 23, 93.2 prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ //
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 29, 36.2 pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam //
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 31, 22.1 ityevamukte 'pi tadā yajñamūrterajasya ca /
KūPur, 2, 34, 61.1 ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
KūPur, 2, 37, 31.3 uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi //
KūPur, 2, 37, 32.1 evamukte mahādevaḥ satyameva mayeritam /
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 42, 3.2 mahābhairavamityuktaṃ mahāpātakanāśanam //
KūPur, 2, 42, 22.2 sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt //
KūPur, 2, 43, 49.2 tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ //
KūPur, 2, 44, 47.1 ye cānye bhāvane śuddhe prāgukte bhavatāmiha /
KūPur, 2, 44, 48.1 jñānaṃ taduktaṃ nirbījaṃ pūrvaṃ hi bhavatāṃ mayā /
KūPur, 2, 44, 105.2 kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ //
Laṅkāvatārasūtra
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 2, 100.5 dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca /
LAS, 2, 132.32 etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 16.2 evamuktaḥ sa hṛṣṭātmā sūtaḥ paurāṇikottamaḥ //
LiPur, 1, 3, 1.3 aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam //
LiPur, 1, 5, 33.1 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ /
LiPur, 1, 8, 9.2 dhyānaṃ saptamamityuktaṃ samādhistvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 8, 13.2 kathanaṃ satyamityuktaṃ parapīḍāvivarjitam //
LiPur, 1, 8, 51.1 sagarbho 'garbha ityuktaḥ sajapo vijapaḥ kramāt /
LiPur, 1, 8, 60.1 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ /
LiPur, 1, 9, 9.1 ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ /
LiPur, 1, 9, 44.1 aindram aiśvaryam ityuktametairuktaḥ purātanaḥ /
LiPur, 1, 9, 44.1 aindram aiśvaryam ityuktametairuktaḥ purātanaḥ /
LiPur, 1, 9, 50.1 etāvattattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam /
LiPur, 1, 16, 37.2 tatastena yathoktena yogena sumahaujasaḥ //
LiPur, 1, 19, 16.1 layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ /
LiPur, 1, 20, 62.2 tenaivamukto bhagavān viṣṇurbrahmāṇamabravīt //
LiPur, 1, 20, 73.2 sa evamukto viśvātmā brahmā viṣṇumapṛcchata //
LiPur, 1, 21, 85.2 havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ /
LiPur, 1, 22, 11.1 evamuktastu vijñāya saṃbhāvayata keśavam /
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 24, 22.2 te 'pi tenaiva mārgeṇa yogoktena mahaujasaḥ //
LiPur, 1, 24, 47.1 te'pi tenaiva mārgeṇa yogoktena tapasvinaḥ /
LiPur, 1, 25, 26.1 ācamyācamanaṃ kuryātsvasūtroktaṃ samīkṣya ca /
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 29, 49.2 patimāha rudantī ca kimuktaṃ bhavatā prabho //
LiPur, 1, 29, 51.2 evamuktā tadā bhartrā bhāryā tasya pativratā //
LiPur, 1, 29, 65.1 bahunātra kimuktena bhāgyahīnā dvijottamāḥ /
LiPur, 1, 30, 1.2 evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ /
LiPur, 1, 30, 30.2 evamuktāstadā tena brahmaṇā brahmavādinaḥ /
LiPur, 1, 33, 6.2 yathoktakāriṇo dāntā viprā dhyānaparāyaṇāḥ //
LiPur, 1, 41, 27.1 nīlalohita ityuktastena devena vai prabhuḥ /
LiPur, 1, 43, 33.1 uktā nadī bhavasveti utsasarja vṛṣadhvajaḥ /
LiPur, 1, 44, 18.1 evamuktā bhagavatā gaṇapāḥ sarva eva te /
LiPur, 1, 45, 12.2 pītaṃ sutalamityuktaṃ vitalaṃ vidrumaprabham //
LiPur, 1, 50, 19.2 cakravartina ityuktāstato vidyeśvarāstviha //
LiPur, 1, 53, 19.1 tathaiva kesarītyukto yato vāyuḥ prajāyate /
LiPur, 1, 54, 35.2 bahunātra kimuktena carācaramidaṃ jagat //
LiPur, 1, 59, 2.2 yadetaduktaṃ bhavatā sūteha vadatāṃ vara /
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 60, 5.1 prajāpatisutāvuktau tataḥ śukrabṛhaspatī /
LiPur, 1, 61, 21.2 sthānānyetānyathoktāni sthāninyaścaiva devatāḥ //
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
LiPur, 1, 62, 17.1 ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt /
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 63, 73.2 tataḥ prabhākaretyuktaḥ prabhuratrirmaharṣibhiḥ //
LiPur, 1, 64, 18.2 kenoktamiti saṃcintya tadātiṣṭhatsamāhitaḥ //
LiPur, 1, 64, 102.2 putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi //
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 66, 6.1 ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ /
LiPur, 1, 67, 10.3 evaṃ jānapadaistuṣṭair ityukto nāhuṣastadā //
LiPur, 1, 70, 317.1 evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ /
LiPur, 1, 70, 322.1 evamuktastadā brahmā mahādevena dhīmatā /
LiPur, 1, 70, 325.1 yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ /
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 330.1 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ /
LiPur, 1, 70, 341.1 bhadrakālyā mayoktāni samyakphalapradāni ca /
LiPur, 1, 76, 48.1 sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam /
LiPur, 1, 77, 74.1 pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 83, 50.1 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave /
LiPur, 1, 84, 7.2 varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ //
LiPur, 1, 84, 10.1 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate /
LiPur, 1, 84, 26.2 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate //
LiPur, 1, 84, 48.1 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet /
LiPur, 1, 84, 51.2 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet //
LiPur, 1, 85, 61.1 sa dehanyāsa ityuktaḥ sarveṣāṃ sama eva sa /
LiPur, 1, 85, 122.1 śabdārthaṃ cintayedbhūyaḥ sa tūkto mānaso japaḥ /
LiPur, 1, 85, 133.1 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ //
LiPur, 1, 86, 134.1 rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ /
LiPur, 1, 86, 156.1 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ /
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 89, 19.2 nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate //
LiPur, 1, 89, 80.1 ekāhād yajñayājināṃ śuddhiruktā svayaṃbhuvā /
LiPur, 1, 89, 120.1 uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām /
LiPur, 1, 92, 143.1 aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ /
LiPur, 1, 92, 151.1 madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam /
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 95, 13.1 evamuktāstadā tena daityena sudurātmanā /
LiPur, 1, 96, 25.2 ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā /
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 97, 32.2 evamukto mahādevaḥ prādahadvai rathaṃ tadā /
LiPur, 1, 98, 180.1 ityukto devadevena devadevaṃ praṇamya tam /
LiPur, 1, 101, 23.1 evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ /
LiPur, 1, 101, 31.1 evam uktas tadā tena brahmaṇā parameṣṭhinā /
LiPur, 1, 101, 38.1 evamukto namaskṛtya devadevaṃ śacīpatim /
LiPur, 1, 103, 60.2 yathoktavidhinā hutvā lājānapi yathākramam //
LiPur, 1, 103, 66.1 śivaḥ samāpya devoktaṃ vahnimāropya cātmani /
LiPur, 1, 107, 33.1 evamuktastadā tena śakreṇa munisattamaḥ /
LiPur, 1, 107, 64.1 evamuktastadā tena prahasanniva śaṅkaraḥ /
LiPur, 2, 1, 26.2 evamukte tu tacchiṣyo vāsiṣṭho gautamo hariḥ //
LiPur, 2, 1, 31.1 evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam /
LiPur, 2, 1, 38.1 ityuktā lokapālaste kauśiketi punaḥ punaḥ /
LiPur, 2, 3, 8.2 ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ //
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 58.3 ulūkenaivamuktastu nārado munisattamaḥ //
LiPur, 2, 3, 67.3 evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
LiPur, 2, 3, 67.3 evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
LiPur, 2, 3, 101.1 ukto 'sau gāyamāno'pi na svaraṃ vetsi vai mune /
LiPur, 2, 3, 107.1 evamukto munistatra yathāyogaṃ cacāra saḥ /
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
LiPur, 2, 5, 78.1 tacchrutvā bhagavānviṣṇustvayoktaṃ ca karomi vai /
LiPur, 2, 5, 92.1 evamuktā tu sā kanyā strībhiḥ parivṛtā tadā /
LiPur, 2, 5, 104.1 evamukte muniḥ prāha nāradaḥ saṃśayaṃ gataḥ /
LiPur, 2, 5, 107.2 evamuktau muniśreṣṭhau parasparamanuttamau //
LiPur, 2, 5, 112.2 evamuktau muniśreṣṭhau nṛpamūcaturulbaṇau //
LiPur, 2, 5, 123.2 ityuktaḥ puruṣo viṣṇuḥ pidhāya śrotramacyutaḥ /
LiPur, 2, 5, 124.2 evamukto muniḥ prāha vāsudevaṃ sa nāradaḥ //
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
LiPur, 2, 5, 149.2 evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai //
LiPur, 2, 6, 75.2 duḥsahaśca tathoktāni sthānāni ca samīyivān //
LiPur, 2, 6, 78.2 āgamiṣyāmi te pārśvamityuktā tamuvāca sā //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 6, 84.2 ityukto bhagavānviṣṇuḥ prahasyāha janārdanaḥ /
LiPur, 2, 7, 3.2 purā pitāmahenoktaṃ vasiṣṭhāya mahātmane /
LiPur, 2, 7, 23.2 ityuktaḥ sa ca nirgamya yajñavāṭaṃ jagāma vai //
LiPur, 2, 8, 34.1 tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ /
LiPur, 2, 9, 22.2 bhajanaṃ bhaktirityuktā vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 9, 52.2 uktastu devadevena sarveṣām anukaṃpayā //
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 13, 10.1 śivā devī budhair uktā putraścāsya manojavaḥ /
LiPur, 2, 13, 18.2 dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā //
LiPur, 2, 14, 8.2 buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā //
LiPur, 2, 15, 7.1 uktamakṣaramavyaktaṃ vyaktaṃ kṣaramudāhṛtam /
LiPur, 2, 16, 24.1 avyākṛtaṃ pradhānaṃ hi taduktaṃ vedavādibhiḥ /
LiPur, 2, 16, 27.1 uktāni na tadanyāni salilādūrmivṛndavat /
LiPur, 2, 20, 15.1 śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam /
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 22, 36.1 pūrvoktenāṃbunā sārdhaṃ jalabhāṇḍe tathaiva ca /
LiPur, 2, 22, 47.1 navākṣareṇa mantreṇa bāṣkaloktena bhāskaram /
LiPur, 2, 22, 74.2 pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset //
LiPur, 2, 22, 74.2 pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset //
LiPur, 2, 23, 13.1 uktāni pañca brahmāṇi śivāṅgāni śṛṇuṣva me /
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
LiPur, 2, 24, 1.3 śivaśāstroktamārgeṇa śivena kathitaṃ purā //
LiPur, 2, 24, 32.1 dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
LiPur, 2, 27, 40.2 uktalakṣaṇayuktāni kārayedrājatāni vā //
LiPur, 2, 28, 82.1 pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam /
LiPur, 2, 29, 5.2 pūrvoktasthānamadhye 'tha vedikopari maṇḍale //
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 30, 8.1 aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt /
LiPur, 2, 31, 6.1 pūrvoktahemamānena vighneśānapi kārayet /
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 34, 1.2 gaṇeśeśaṃ pravakṣyāmi dānaṃ pūrvoktamaṇḍape /
LiPur, 2, 35, 7.2 pūrvoktavedikāmadhye maṇḍalaṃ parikalpya tu //
LiPur, 2, 36, 1.3 pūrvoktamaṇḍape kāryaṃ vedikoparimaṇḍale //
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 41, 5.2 pūrvoktadeśakāle tu vedikoparimaṇḍale //
LiPur, 2, 42, 3.2 pūrvoktadeśakāle ca devāya vinivedayet //
LiPur, 2, 43, 3.1 pūrvoktadeśakāle tu vedikoparimaṇḍale /
LiPur, 2, 44, 1.3 pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ //
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
LiPur, 2, 45, 11.1 paristīrya svaśākhoktaṃ pāraṃparyakramāgatam /
LiPur, 2, 45, 64.2 viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ //
LiPur, 2, 45, 79.1 evaṃ krameṇa juhuyācchrāddhoktaṃ ca yathākramam /
LiPur, 2, 47, 22.2 pūrvoktavidhinā yukte sarvalakṣaṇasaṃyute //
LiPur, 2, 47, 23.2 pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt //
LiPur, 2, 47, 34.1 vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān /
LiPur, 2, 47, 37.2 vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān //
LiPur, 2, 50, 3.2 purā bhṛgusutenokto hiraṇyākṣāya suvratāḥ /
LiPur, 2, 50, 26.2 ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ //
LiPur, 2, 54, 5.1 pūrvoktairapi puṣpaiśca caruṇā ca viśeṣataḥ /
LiPur, 2, 55, 46.2 evamukteṣu vipreṣu nārado bhagavānapi //
Matsyapurāṇa
MPur, 1, 14.1 evamukto 'bravīd rājā praṇamya sa pitāmaham /
MPur, 1, 28.1 evamuktaḥ sa bhagavānmatsyarūpī janārdanaḥ /
MPur, 2, 1.2 evamukto manustena papraccha madhusūdanam /
MPur, 2, 17.1 kāle yathokte saṃjāte vāsudevamukhodgate /
MPur, 4, 15.2 kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho //
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 7, 49.2 tataḥ sā kaśyapoktena vidhinā samatiṣṭhata //
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 11, 26.1 evamuktā jagāmātha marudeśamaninditā /
MPur, 11, 28.2 tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram //
MPur, 12, 11.1 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ /
MPur, 12, 15.2 ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ //
MPur, 13, 11.1 saṃharantī kimuktāsau sutā vā brahmasūnunā /
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 14, 10.1 vilapyamānā pitṛbhir idamuktā tapasvinī /
MPur, 16, 32.2 svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ //
MPur, 16, 43.2 anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye //
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 54.1 gotraṃ tathā vardhatāṃ nastathetyuktaśca taiḥ punaḥ /
MPur, 17, 55.1 etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ /
MPur, 18, 1.2 ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā /
MPur, 21, 13.2 evamuktastu devena vavre sa varamuttamam //
MPur, 23, 20.1 tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā /
MPur, 24, 66.2 evamuktaḥ sa rājarṣistapovīryasamāśrayāt //
MPur, 25, 26.1 vrataṃ ca vratakālaṃ ca yathoktaṃ pratyagṛhṇata /
MPur, 25, 38.1 sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā /
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 27, 3.1 evamuktastu saha taistridaśair maghavāṃstadā /
MPur, 27, 31.3 śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ //
MPur, 27, 35.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 30, 37.2 evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MPur, 31, 24.2 evamuktastayā rājā tathyam ityabhijajñivān /
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 33, 23.3 jarādoṣastvayokto yastasmāttvaṃ pratipadyase //
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 34, 1.2 evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam /
MPur, 34, 28.2 paurajānapadais tuṣṭairityukto nāhuṣastadā /
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 47, 63.2 evamukto'bravīddaityānviṣaṇṇānsāntvayangirā //
MPur, 47, 82.1 evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava /
MPur, 47, 98.1 evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ /
MPur, 47, 174.1 evamuktābravīdenaṃ tapasā jñātumarhasi /
MPur, 47, 175.1 evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā /
MPur, 47, 187.1 evamuktābravīd enaṃ bhaja bhaktānmahāvrata /
MPur, 47, 193.1 ityuktā hy asurāstena tāv ubhau samavekṣya ca /
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
MPur, 48, 37.1 evamuktastathā samyagbṛhattejā bṛhaspatiḥ /
MPur, 48, 40.1 so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ /
MPur, 48, 48.1 evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi /
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 49, 18.2 evamuktābravīdenaṃ svayameva bṛhaspatim //
MPur, 49, 20.1 evamukto'bravīdenāṃ svayameva bṛhaspatiḥ /
MPur, 49, 23.1 evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha /
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 60.2 pādme purāṇe yatroktaṃ narasiṃhopavarṇanam /
MPur, 57, 2.2 tvayā pṛṣṭamidaṃ samyaguktaṃ cākṣayyakārakam /
MPur, 58, 53.2 śaratkāle sthitaṃ yatsyāttaduktaphaladāyakam /
MPur, 61, 13.1 evamuktaḥ surendrastu kopāt saṃraktalocanaḥ /
MPur, 61, 27.2 uktā māṃ ramayasveti bāḍham ityabravīttu sā //
MPur, 62, 33.2 uktānantatṛtīyaiṣā sadānantaphalapradā //
MPur, 65, 6.1 ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ /
MPur, 72, 18.1 evamuktastadā śāntimagamat kāmarūpadhṛk /
MPur, 72, 22.1 sādhu sādhviti tenoktamaho māhātmyamuttamam /
MPur, 93, 120.2 homamantrāsta evoktāḥ khāne dāne tathaiva ca /
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
MPur, 93, 144.2 sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā //
MPur, 95, 2.1 evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ /
MPur, 95, 27.1 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ /
MPur, 96, 19.1 aśaktastu phalānyeva yathoktāni vidhānataḥ /
MPur, 101, 35.3 ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet //
MPur, 105, 2.2 sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana //
MPur, 108, 8.2 śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā /
MPur, 109, 4.2 apramāṇaṃ tu tatroktamaśraddheyamanuttamam //
MPur, 109, 20.2 śṛṇu rājan mahābāho yathoktakaraṇaṃ mahīm /
MPur, 112, 19.2 yathoktenātha vidhinā parāṃ nirvṛtimāgamat //
MPur, 113, 3.2 tvaduktametatsakalaṃ śrotumicchāmahe vayam //
MPur, 113, 36.2 dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ //
MPur, 113, 59.2 evamuktastu ṛṣibhistebhyastvākhyātavānpunaḥ //
MPur, 113, 60.2 śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā /
MPur, 114, 85.2 ityetāni mayoktāni navavarṣāṇi bhārate //
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 122, 11.1 nārado nāma caivokto durgaśailo mahācitaḥ /
MPur, 122, 15.1 sa vai somaka ityukto devairyatrāmṛtaṃ purā /
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
MPur, 122, 25.3 tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam //
MPur, 122, 52.2 vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ //
MPur, 122, 54.1 hemaparvata ityuktaḥ sa eva ca mahīdharaḥ /
MPur, 122, 57.1 puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ /
MPur, 122, 72.2 caturthī hlādinītyuktā candrabhā iti ca smṛtā //
MPur, 128, 51.2 sthānānyetāni coktāni sthāninyaścaiva devatāḥ //
MPur, 129, 21.2 viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā //
MPur, 132, 10.1 ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ /
MPur, 132, 11.2 tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ //
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
MPur, 133, 13.1 trinetra evamuktastu devaiḥ śakrapurogamaiḥ /
MPur, 133, 16.1 digvāsasā tathoktāste sapitāmahakāḥ surāḥ /
MPur, 134, 16.0 ityukto nāradastena mayenāmayavarjitaḥ //
MPur, 135, 13.1 ityukto vai bhagavatā rudreṇeha sureśvaraḥ /
MPur, 141, 49.1 kuheti kokilenoktaṃ yasmātkālātsamāpyate /
MPur, 141, 56.2 tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ //
MPur, 141, 64.1 prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai /
MPur, 142, 39.1 kramāgataṃ mayāpyetattubhyaṃ noktaṃ yugadvayam /
MPur, 142, 40.1 noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata /
MPur, 143, 15.3 ukto na pratijagrāha mānamohasamanvitaḥ //
MPur, 143, 22.2 tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha //
MPur, 143, 25.1 ityuktamātro nṛpatiḥ praviveśa rasātalam /
MPur, 143, 29.1 tasmānna hiṃsā yajñe syādyaduktamṛṣibhiḥ purā /
MPur, 144, 91.2 ete yugasvabhāvāstu mayoktāstu samāsataḥ //
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 40.1 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām /
MPur, 146, 72.3 evamuktastadotthāya daityendraratapasāṃ nidhiḥ /
MPur, 147, 3.1 evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ /
MPur, 147, 11.1 sā mayoktā tu tanvaṅgī dūyamānena cetasā /
MPur, 147, 12.1 ityuktā sā mayā deva provāca skhalitākṣaram /
MPur, 147, 15.1 evamuktastu saṃkṣubdhastasyāḥ putrārthamudyataḥ /
MPur, 147, 18.2 ityukto daityanāthastu praṇipatya pitāmaham //
MPur, 148, 17.1 ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum /
MPur, 148, 74.1 evamuktaḥ sahasrākṣa evamevetyuvāca tam /
MPur, 148, 79.2 ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ //
MPur, 150, 153.2 ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ //
MPur, 151, 9.2 gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva //
MPur, 152, 8.2 ityukto garuḍastena viṣṇunā prabhaviṣṇunā //
MPur, 152, 24.1 yoṣidvadhyaḥ purokto'si sākṣātkamalayoninā /
MPur, 153, 9.2 evamuktastato viṣṇurvyavardhata mahābhujaḥ //
MPur, 154, 12.2 dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ //
MPur, 154, 27.1 evamuktāḥ surāstena brahmaṇā brahmamūrtinā /
MPur, 154, 46.1 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam /
MPur, 154, 55.1 ityuktāstridaśāstena sākṣātkamalajanmanā /
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 136.2 ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā //
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 141.1 ityuktā tu tato vegāduddhṛtya caraṇau tadā /
MPur, 154, 157.1 śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam /
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
MPur, 154, 166.2 daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi //
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 170.1 seyam uttānahasteti tvayoktā munipuṃgava /
MPur, 154, 171.2 svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau //
MPur, 154, 177.2 samāhito mahāśaila mayoktasya vicāraṇe //
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
MPur, 154, 211.1 ityukto madanastena śakreṇa svārthasiddhaye /
MPur, 154, 218.1 ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ /
MPur, 154, 272.1 ityuktā śirasāvandya giriśaṃ kāmavallabhā /
MPur, 154, 286.1 ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ /
MPur, 154, 292.1 ityuktaḥ śailarājastu duhitrā snehaviklavaḥ /
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 154, 297.2 umeti capale putri tvayoktā tanayā tataḥ //
MPur, 154, 328.1 ityuktā munayaste tu sthiratāṃ manasastataḥ /
MPur, 154, 341.2 ityuktā sā tu kupitā munivaryeṣu śailajā /
MPur, 154, 359.2 sāpi karmaṇa evoktā preraṇā vivaśātmanām //
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 387.1 ityuktā munayastasthuste tatkālapratīkṣiṇaḥ /
MPur, 154, 391.1 ityukto dhūrjaṭistena vīrakeṇa mahātmanā /
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 417.1 ityuktā munayaste tu priyayā himabhūbhṛtaḥ /
MPur, 154, 425.1 ityuktā tapasaḥ satyaṃ phalamastīti cintya sā /
MPur, 154, 475.1 eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ /
MPur, 154, 510.3 ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram //
MPur, 154, 513.1 ityuktāstu tato viprā bṛhaspatipurogamāḥ /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
MPur, 154, 548.1 ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā /
MPur, 154, 551.1 ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ /
MPur, 155, 3.1 ityuktā girijā tena muktakaṇṭhā pinākinā /
MPur, 155, 20.1 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā /
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 156, 18.1 ityukto daityasiṃhastu provācāmbujasaṃbhavam /
MPur, 156, 19.2 ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ //
MPur, 156, 21.1 ityukto'maratāṃ mene daityasūnur mahābalaḥ /
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
MPur, 156, 33.1 ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat /
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 158, 30.2 nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
MPur, 158, 44.1 ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ /
MPur, 158, 46.1 uktā vai śailajā prāha bhavatvevamaninditāḥ /
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 159, 29.1 evamukte gate dūte cintayāmāsa dānavaḥ /
MPur, 171, 18.2 evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ //
MPur, 175, 44.2 na dārayogo bījaṃ vā vratamuktaṃ tapasvinām //
Meghadūta
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 8.1 smṛtihetūnām ayaugapadyād yugapad asmaraṇam ity uktam //
Nāradasmṛti
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 1, 33.2 arthaśāstroktam utsṛjya dharmaśāstroktam ācaret //
NāSmṛ, 1, 1, 33.2 arthaśāstroktam utsṛjya dharmaśāstroktam ācaret //
NāSmṛ, 1, 2, 35.2 pāduketi rājoktaṃ tad ākrāman vadham arhati //
NāSmṛ, 1, 2, 44.1 vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā /
NāSmṛ, 2, 1, 52.2 vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana //
NāSmṛ, 2, 1, 71.2 kāle 'tipanne pūrvokte vyavahāro na sidhyati //
NāSmṛ, 2, 1, 143.2 sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //
NāSmṛ, 2, 1, 150.1 siddhir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ /
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
NāSmṛ, 2, 1, 215.2 tṛtīyaḥ śapathaś coktas tair evaṃ sādhayet kramāt //
NāSmṛ, 2, 4, 10.1 apātre pātram ity ukte kārye cādharmasaṃhite /
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 5, 5.2 aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam //
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 6, 1.1 bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ /
NāSmṛ, 2, 12, 11.2 cikitsyaś cācikitsyaś ca teṣām ukto vidhiḥ kramāt //
NāSmṛ, 2, 12, 43.1 prasahya haraṇād ukto vivāho rākṣasas tathā /
NāSmṛ, 2, 12, 46.2 punarbhūḥ prathamā soktā punaḥ saṃskāram arhati //
NāSmṛ, 2, 12, 69.1 svajātyatikrame puṃsāṃ uktam uttamasāhasam /
NāSmṛ, 2, 12, 87.1 pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ /
NāSmṛ, 2, 13, 47.2 putraś ca duhitā coktau pituḥ saṃtānakārakau //
NāSmṛ, 2, 14, 2.2 uttamaṃ ceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak //
NāSmṛ, 2, 14, 5.2 prāṇoparodhi yac cānyad uktam uttamasāhasam //
NāSmṛ, 2, 14, 7.2 tadaṅgaccheda ity ukto daṇḍa uttamasāhase //
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 15/16, 7.1 vidhiḥ pañcavidhas tūkta etayor ubhayor api /
NāSmṛ, 2, 18, 7.1 aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu /
NāSmṛ, 2, 20, 6.2 uktāny etāni divyāni dūṣitānāṃ viśodhane //
NāSmṛ, 2, 20, 38.1 yathoktena vidhānena viprān spṛṣṭvānumoditaḥ /
NāSmṛ, 2, 20, 46.1 yathoktena prakāreṇa pañca divyāni dharmavit /
Nāṭyaśāstra
NāṭŚ, 1, 11.1 mahendrapramukhairdevairuktaḥ kila pitāmahaḥ /
NāṭŚ, 1, 99.1 etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ /
NāṭŚ, 2, 54.2 pūrvoktabrāhmaṇastambhe śuklamālyānulepane //
NāṭŚ, 2, 60.2 avṛṣṭiruktā calane valane mṛtyuto bhayam //
NāṭŚ, 2, 91.2 yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca //
NāṭŚ, 4, 2.1 tato 'smyukto bhagavatā yojayāmṛtamanthanam /
NāṭŚ, 4, 55.1 gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 21.1 āha uktaḥ padavigrahaḥ prayojanaṃ ca //
PABh zu PāśupSūtra, 1, 1, 30.1 tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi /
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 41.20 ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ /
PABh zu PāśupSūtra, 1, 1, 41.21 yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye /
PABh zu PāśupSūtra, 1, 1, 43.7 ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam /
PABh zu PāśupSūtra, 1, 3, 2.0 niruktam asya pūrvoktam //
PABh zu PāśupSūtra, 1, 9, 19.0 bhaikṣyānupayogān nirghātānām uktatvāc cety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
PABh zu PāśupSūtra, 1, 9, 60.0 yasmāduktaṃ sūtrataḥkṛtam ityatra //
PABh zu PāśupSūtra, 1, 9, 89.0 strīpratiṣedhāt indriyajayopadeśāc ca trayodaśakasya karaṇasyānutsargo brahmacaryamityuktam //
PABh zu PāśupSūtra, 1, 9, 98.0 ata etaduktaṃ viśeṣeṇa jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 127.0 iha svaśāstroktaṃ bhāṣato'nṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 130.2 svargamanṛtena gacchati dayārthamuktena sarvabhūtānām /
PABh zu PāśupSūtra, 1, 9, 130.3 satyenāpi na gacchati satāṃ vināśārthamuktena //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 215.0 iha coktaṃ vidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 245.0 iha purastāduktaṃ prasiddhā yamā ahiṃsādayo bhavanti //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 1, 9, 272.1 yasmād anyair apyuktaṃ /
PABh zu PāśupSūtra, 1, 9, 319.0 tasmād yuktamuktaṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 320.0 ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 14, 3.0 ata etad uktaṃ sarvajñena bhagavatā yady avekṣed yady abhibhāṣed iti //
PABh zu PāśupSūtra, 1, 17, 18.0 bahurūpasyoktaparigraheṣv ākāreṣu vartata iti bahurūpī //
PABh zu PāśupSūtra, 1, 18, 8.0 iha ca purastād uktam //
PABh zu PāśupSūtra, 1, 18, 9.0 nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante //
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 23, 1.0 atrāgantukatvāt sarvajñānaśaktir uktā //
PABh zu PāśupSūtra, 1, 23, 3.0 yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam //
PABh zu PāśupSūtra, 1, 39, 13.0 paśupater ityukte saṃdehaḥ //
PABh zu PāśupSūtra, 1, 41, 1.0 āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 6, 25.0 tathā coktaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 3.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 2, 11, 21.0 iha purastāduktam ubhayathā yaṣṭavyaḥ devavat pitṛvac ca //
PABh zu PāśupSūtra, 2, 12, 9.0 iha purastāduktam akaluṣamateḥ carataḥ tato'sya yogaḥ pravartate //
PABh zu PāśupSūtra, 2, 13, 17.1 kāryakaraṇaviśuddhilakṣaṇā harṣā ityuktam //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
PABh zu PāśupSūtra, 2, 19, 5.0 niruktamasya pūrvoktam //
PABh zu PāśupSūtra, 2, 19, 7.0 dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 3, 1.1, 4.0 ṣaḍāśramaliṅgānupalabdhāv anavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 8, 4.0 iha coktaṃ pāpamiti //
PABh zu PāśupSūtra, 3, 17, 4.0 itpadam apārthakaṃ punaruktaṃ vyāhataṃ bhāṣitavyamiti //
PABh zu PāśupSūtra, 3, 21, 6.0 ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ //
PABh zu PāśupSūtra, 3, 26, 7.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 1, 17.0 yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 3, 11.0 ata etaduktaṃ gūḍhapavitravāṇiriti //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 6, 8.0 tataḥ parivarjayati ityevaṃ laukikaparīkṣakāṇāṃ sammohanārtham uktam unmattavad iti //
PABh zu PāśupSūtra, 4, 8, 12.1 janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi /
PABh zu PāśupSūtra, 4, 9, 28.0 iha coktam uttama iti //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 4, 10, 26.0 atra paśupatinoktaparigrahādhikāreṣu vartata iti pāśupatam //
PABh zu PāśupSūtra, 4, 12, 10.0 sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā //
PABh zu PāśupSūtra, 4, 14, 1.0 atra nindā pūrvoktā //
PABh zu PāśupSūtra, 4, 19, 4.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 20, 12.0 āṅ iti svaśāstroktamaryādām adhikurute abhividhyarthaṃ ca //
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
PABh zu PāśupSūtra, 4, 24, 5.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 1.1, 7.0 āha kim asaṅgitvam evaikamuktaṃ nānyal lakṣaṇam //
PABh zu PāśupSūtra, 5, 7, 33.0 tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā //
PABh zu PāśupSūtra, 5, 8, 2.0 rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 11, 2.0 indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni pūrvoktāni //
PABh zu PāśupSūtra, 5, 12, 4.0 iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 25, 5.1 kiṃca vedaprāmāṇyāduktam /
PABh zu PāśupSūtra, 5, 25, 7.0 ato hṛdayamātmetyuktam //
PABh zu PāśupSūtra, 5, 25, 11.0 kimuktaṃ bhavati //
PABh zu PāśupSūtra, 5, 28, 6.0 evamoṃkāramiti dhyeyamuktam //
PABh zu PāśupSūtra, 5, 28, 7.0 dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti //
PABh zu PāśupSūtra, 5, 28, 8.0 dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti //
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
PABh zu PāśupSūtra, 5, 29, 16.0 tasmādyuktamuktam //
PABh zu PāśupSūtra, 5, 32, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 33, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 34, 46.0 parapīḍāyāṃ ca yathoktaḥ //
PABh zu PāśupSūtra, 5, 34, 115.0 āha kiṃ doṣāṇāmeva doṣebhya eva vā chettavyamuktam //
PABh zu PāśupSūtra, 5, 34, 135.0 atra mūlamityukte kasyeti bhavati //
PABh zu PāśupSūtra, 5, 35, 1.0 antaḥkaraṇākhyā buddhirityuktā //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
PABh zu PāśupSūtra, 5, 41, 2.0 atreśanād īśāna ityuktaṃ kāraṇam //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 7.0 eka ity anantaroktāṣṭasaṃkhyāśaṅkānirākaraṇārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 19.0 nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 1.0 prātipadāvasthā khalu vyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 4.0 dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 9.0 chedāvasānārthāvasthā chedāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 5.0 uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 24.0 tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 7.1 tatsādhanatvena pramāṇāny api vistaraśabdenoktāni //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 17.1 sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 29.1 tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 33.1 bodhasvabhāvā tu viṣayabhedāc caturdhā pañcadhā coktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 44.1 uktaṃ hi daivam aṣṭavidhaṃ jñeyaṃ tairyagyonaṃ ca pañcadhā /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 46.1 samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 52.1 anayor āśrayavyāpitvānantaviṣayatvaniratiśayatvajñāpanārthaṃ tadāśrayo bhagavān mahān ity uktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 88.1 uktaṃ ca hriyate budhyamāno 'pi ityādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.1 tathā śrīmadbhāṣyakṛtāpi jñāpakam uktam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 100.1 yataḥ tatraiva jñāpakāntaram uktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.1 tathā cānyatrāpy uktam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 121.0 śāstrāntaroktapadārthebhyo 'mīṣām atiśayābhidhānaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 174.0 samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 9.0 tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 19.0 sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 75.0 tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 1.0 tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 49.2 uktaṃ ca /
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
SaṃSi, 1, 112.1 sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ /
SaṃSi, 1, 163.2 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
Suśrutasaṃhitā
Su, Sū., 1, 35.3 prakope praśame caiva hetur uktaś cikitsakaiḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 6, 11.4 evameṣa doṣāṇāṃ saṃcayaprakopahetur uktaḥ //
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 25.2 trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ /
Su, Sū., 15, 28.1 pūrvoktāni ca liṅgāni maraṇaṃ ca balakṣaye /
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 18.2 prāk saṃcayaheturuktaḥ /
Su, Sū., 22, 13.2 na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 35.2 daśārdhasaṃkhyeṣvapi vikṣateṣu sāmānyato marmasu liṅgamuktam //
Su, Sū., 25, 36.2 karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu //
Su, Sū., 26, 10.4 sāmānyametallakṣaṇamuktam /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 5.9 vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktam /
Su, Sū., 33, 8.1 yathoktopadravāviṣṭam atiprasrutam eva vā /
Su, Sū., 33, 13.2 hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ //
Su, Sū., 38, 15.1 eṣa rodhrādirity ukto medaḥkaphaharo gaṇaḥ /
Su, Sū., 38, 30.1 uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 42, 8.5 tadetannidarśanamātramuktam //
Su, Sū., 43, 3.12 madanaphalavidhānamuktam //
Su, Sū., 44, 4.2 sudhāpayaḥ payaḥsūktamiti prādhānyasaṃgrahaḥ /
Su, Sū., 44, 40.2 pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ //
Su, Sū., 44, 43.1 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /
Su, Sū., 45, 62.1 tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam /
Su, Sū., 45, 75.2 dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak //
Su, Sū., 45, 128.1 phalodbhavāni tailāni yānyuktānīha kānicit /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 36.1 māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 84.1 darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ /
Su, Sū., 46, 247.2 svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ //
Su, Sū., 46, 271.1 kaphāpahaṃ śākamuktaṃ varuṇaprapunāḍayoḥ /
Su, Sū., 46, 370.1 mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite /
Su, Sū., 46, 436.1 yathoktenānupānena sukhamannaṃ prajīryati /
Su, Sū., 46, 475.2 yathoktaguṇasampannam upaseveta bhojanam //
Su, Nid., 1, 31.2 sthāneṣūkteṣu saṃmiśraḥ saṃmiśrāḥ kurute rujaḥ //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 21.1 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatastu yat /
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Nid., 9, 14.2 uktā vidradhayo hy ete teṣvasādhyastu sarvajaḥ //
Su, Nid., 11, 19.1 māṃsārbudaṃ tvetadasādhyamuktaṃ sādhyeṣvapīmāni vivarjayettu /
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Nid., 16, 42.1 śophaḥ sthūlastodadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu /
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 4, 34.2 hṛdayaṃ cetanāsthānamuktaṃ suśruta dehinām /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 36.1 marmopari ca jāteṣu rogeṣūkteṣu dāraṇam /
Su, Cik., 1, 46.2 yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet //
Su, Cik., 1, 50.1 yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ /
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 75.1 sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ /
Su, Cik., 1, 77.1 bheṣajāni yathāyogaṃ yānyuktāni purā mayā /
Su, Cik., 1, 137.1 gaṇoktam api yaddravyaṃ bhavedvyādhāvayaugikam /
Su, Cik., 1, 140.1 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām /
Su, Cik., 2, 28.2 ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ //
Su, Cik., 2, 30.2 tān sīvyedvidhinoktena badhnīyādgāḍham eva ca //
Su, Cik., 2, 50.2 koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān //
Su, Cik., 2, 76.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam /
Su, Cik., 3, 51.2 uktair vidhānair buddhyā ca samyak prakṛtimānayet //
Su, Cik., 3, 61.2 piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 11.1 saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.5 etacchuddhavātāpatānakavidhānam uktaṃ saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 7, 20.2 dravyāṇāṃ tu ghṛtoktānāṃ kṣāro 'vimūtragālitaḥ //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 9, 12.2 kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 12, 3.1 śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 15, 9.1 auṣadhāni ca vidadhyādyathoktāni /
Su, Cik., 16, 3.1 uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ /
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 17, 38.2 vartīkṛtaṃ mākṣikasamprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā //
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 19, 36.2 pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api //
Su, Cik., 19, 62.2 rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam //
Su, Cik., 20, 4.2 pakvāṃ vraṇavidhānena yathoktena prasādhayet //
Su, Cik., 20, 32.1 pittaśleṣmavisarpoktā kriyā vā saṃpraśasyate /
Su, Cik., 20, 47.2 visarpoktena vidhinā sādhayedagnirohiṇīm //
Su, Cik., 20, 49.1 vidhānenārbudoktena śodhayitvā ca ropayet /
Su, Cik., 22, 18.2 kriyāṃ paridare kuryācchītādoktāṃ vicakṣaṇaḥ //
Su, Cik., 22, 30.1 raktātiyogāt pūrvoktā rogā ghorā bhavanti hi /
Su, Cik., 22, 44.1 oṣṭhaprakope 'nilaje yaduktaṃ prāk cikitsitam /
Su, Cik., 22, 49.1 jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 25, 3.1 pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān /
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 29, 7.2 agniṣṭomo raivataś ca yathokta iti saṃjñitaḥ //
Su, Cik., 29, 8.2 ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 36, 50.1 ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 51.2 snehyo dinānte pānoktān doṣān parijihīrṣatā //
Su, Cik., 37, 75.2 yathoktena vidhānena parihārakrameṇa ca //
Su, Cik., 37, 100.1 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 38, 9.2 yānyeva prāṅmayoktāni liṅgānyativirecite //
Su, Cik., 39, 9.1 dadyāduktena vidhinā klinnasikthāmapicchilām /
Su, Cik., 40, 70.2 tasmin yogamayogaṃ ca kavaloktaṃ vibhāvayet //
Su, Ka., 1, 11.1 pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam /
Su, Ka., 1, 43.1 virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam /
Su, Ka., 1, 75.1 pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret /
Su, Ka., 2, 29.1 sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān /
Su, Ka., 3, 3.1 jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa /
Su, Ka., 3, 13.2 viḍbhedamṛcchantyathavā mriyante teṣāṃ cikitsāṃ praṇayedyathoktām //
Su, Ka., 3, 30.2 ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ //
Su, Ka., 4, 31.2 śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ //
Su, Ka., 5, 21.2 vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet //
Su, Ka., 5, 25.2 vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet //
Su, Ka., 5, 35.1 vegānupūrvyā karmoktamidaṃ viṣavināśanam /
Su, Ka., 5, 36.2 tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ //
Su, Ka., 6, 29.1 annapānavidhāvuktam upadhārya śubhāśubham /
Su, Ka., 7, 3.1 pūrvaṃ śukraviṣā uktā mūṣikā ye samāsataḥ /
Su, Ka., 7, 10.1 daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu /
Su, Ka., 8, 37.2 jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca //
Su, Ka., 8, 83.2 ato 'dhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam //
Su, Ka., 8, 84.1 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti /
Su, Ka., 8, 115.2 kāsaśvāsau ca tatroktaṃ raktalūtācikitsitam //
Su, Ka., 8, 140.1 saviṃśamadhyāyaśatametaduktaṃ vibhāgaśaḥ /
Su, Ka., 8, 143.3 uktāhārasamācāra iha pretya ca modate //
Su, Utt., 1, 3.1 adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā /
Su, Utt., 1, 6.1 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ /
Su, Utt., 1, 8.1 yatroktā vividhā arthā rogasādhanahetavaḥ /
Su, Utt., 15, 22.1 rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam /
Su, Utt., 18, 27.1 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam /
Su, Utt., 18, 37.2 tarpaṇoktena vidhinā yathāvadavacārayet //
Su, Utt., 18, 48.1 yogāyogāt snehaseke tarpaṇoktān pracakṣate /
Su, Utt., 18, 49.1 karoti śiraso bastiruktā ye mūrdhatailikāḥ /
Su, Utt., 18, 51.1 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit /
Su, Utt., 18, 57.2 añjanāni yathoktāni prāhṇasāyāhnarātriṣu //
Su, Utt., 18, 83.2 sahasraśaścāñjaneṣu bījenoktena pūjitāḥ //
Su, Utt., 18, 106.1 rasakriyāvidhānena yathoktavidhikovidaḥ /
Su, Utt., 19, 3.2 nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam //
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 21, 54.2 vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam //
Su, Utt., 22, 18.1 samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ /
Su, Utt., 23, 9.2 balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat //
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 23, 12.1 śeṣān rogān ghrāṇajān saṃniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam //
Su, Utt., 24, 3.2 saṃdhāraṇaṃ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam //
Su, Utt., 24, 24.3 jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca //
Su, Utt., 30, 5.2 vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca //
Su, Utt., 38, 24.2 oṣacoṣānvitāsūktaṃ kuryācchītaṃ vidhiṃ bhiṣak //
Su, Utt., 39, 99.1 sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet /
Su, Utt., 39, 212.1 ghṛtaṃ plīhodaroktaṃ vā nihanyādviṣamajvaram /
Su, Utt., 39, 264.1 udaroktāni sarpīṃṣi yānyuktāni purā mayā /
Su, Utt., 39, 264.1 udaroktāni sarpīṃṣi yānyuktāni purā mayā /
Su, Utt., 39, 264.2 kalpoktaṃ cājitaṃ sarpiḥ sevyamānaṃ jvaraṃ jayet //
Su, Utt., 39, 294.1 pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat /
Su, Utt., 40, 7.1 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ /
Su, Utt., 40, 57.2 nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye //
Su, Utt., 40, 58.2 yathoktam upavāsānte yavāgūśca praśasyate //
Su, Utt., 40, 71.2 uktā ya upayojyāste sakṣaudrās taṇḍulāmbunā //
Su, Utt., 40, 129.1 gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ /
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 41, 28.1 cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye //
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 42, 3.1 yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ /
Su, Utt., 42, 13.1 sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye /
Su, Utt., 42, 56.2 gulminaḥ sarva evoktā durvirecyatamā bhṛśam //
Su, Utt., 42, 58.2 udaroktāni sarpīṃṣi mūtravartikriyāstathā //
Su, Utt., 42, 59.1 lavaṇāni ca yojyāni yānyuktānyanilāmaye /
Su, Utt., 42, 86.2 etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam //
Su, Utt., 42, 103.1 etadvātasamutthasya śūlasyoktaṃ cikitsitam /
Su, Utt., 42, 121.2 sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam //
Su, Utt., 42, 133.1 tatrāpi karmābhihitaṃ yaduktaṃ hṛdvikāriṇām /
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 46, 9.1 apasmāroktaliṅgāni tāsāmuktāni tattvataḥ /
Su, Utt., 46, 9.1 apasmāroktaliṅgāni tāsāmuktāni tattvataḥ /
Su, Utt., 47, 74.1 vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca /
Su, Utt., 47, 74.2 dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ //
Su, Utt., 47, 77.2 kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet //
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Su, Utt., 48, 19.1 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe vā /
Su, Utt., 48, 32.2 svaiḥ svaiḥ kaṣāyair vamanāni tāsāṃ tathā jvaroktāni ca pācanāni //
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 52, 3.1 uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ /
Su, Utt., 52, 27.1 virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca /
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 54, 24.1 snehenoktena cainaṃ tu yojayet snehabastinā /
Su, Utt., 55, 26.2 yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ //
Su, Utt., 56, 16.2 kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 59, 16.1 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat /
Su, Utt., 60, 56.1 hitāhitīye yaccoktaṃ nityam eva samācaret /
Su, Utt., 61, 23.1 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ /
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Su, Utt., 64, 4.2 tasminnarthaḥ samāsokto vistareṇeha vakṣyate //
Su, Utt., 64, 8.2 deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ //
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 11.1 yadanyaduktamanyārthasādhakaṃ bhavati sa hetvarthaḥ /
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 65, 21.2 yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti //
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 65, 27.1 tathā coktam /
Su, Utt., 65, 31.1 yatpūrvamuktaṃ tadatikrāntāvekṣaṇam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
SKBh zu SāṃKār, 2.2, 1.6 tathā coktam /
SKBh zu SāṃKār, 4.2, 3.11 prastha ity ukte catvāraḥ kuḍavāḥ saṃbhāvyante /
SKBh zu SāṃKār, 4.2, 4.1 evam ukte tasmin pradeśe śobhanā guṇaḥ santīti pratibhotpadyate /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 5.2, 1.19 āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti /
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 9.2, 1.29 prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate //
SKBh zu SāṃKār, 10.2, 1.39 etair eva guṇair yathoktair viparītam avyaktam /
SKBh zu SāṃKār, 10.2, 1.40 hetumad vyaktam uktam /
SKBh zu SāṃKār, 10.2, 1.58 evam vyaktāvyaktayor vaidharmyam uktaṃ sādharmyam ucyate /
SKBh zu SāṃKār, 10.2, 1.59 yad uktaṃ sarūpaṃ ca //
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
SKBh zu SāṃKār, 11.2, 1.41 tasmād uktaṃ tadviparītaḥ pumān iti /
SKBh zu SāṃKār, 11.2, 1.42 tad uktaṃ tathā ca pumān iti /
SKBh zu SāṃKār, 11.2, 1.62 tatra yad uktaṃ triguṇam iti vyaktam avyaktaṃ ca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 17.2, 1.0 yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti //
SKBh zu SāṃKār, 17.2, 14.0 yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt //
SKBh zu SāṃKār, 17.2, 15.0 yenoktaṃ tadviparītastathā ca pumān //
SKBh zu SāṃKār, 17.2, 19.0 tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate //
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 22.2, 2.2 tatroktaṃ prakṛter mahān utpadyate /
SKBh zu SāṃKār, 23.2, 1.39 evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate //
SKBh zu SāṃKār, 25.2, 1.10 bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti /
SKBh zu SāṃKār, 25.2, 1.18 tenoktaṃ taijasād ubhayam iti /
SKBh zu SāṃKār, 25.2, 1.20 sāttvika ekādaśaka ityuktaḥ /
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.10 evaṃ bāhyaṃ karaṇaṃ sāṃpratakālam uktam /
SKBh zu SāṃKār, 36.2, 1.1 yāni karaṇānyuktānyete guṇaviśeṣāḥ /
SKBh zu SāṃKār, 37.2, 1.7 pūrvam uktaṃ viśeṣāviśeṣaviṣayāṇi /
SKBh zu SāṃKār, 42.2, 1.5 tasmād uktaṃ puruṣārthahetukam idaṃ sūkṣmaśarīraṃ pravartata iti /
SKBh zu SāṃKār, 42.2, 1.16 bhāvair adhivāsitaṃ liṅgaṃ saṃsaratītyuktam /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 43.2, 1.17 kāryaṃ dehas tadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ /
SKBh zu SāṃKār, 43.2, 1.20 nimittanaimittikaprasaṅgeneti yad uktam atrocyante //
SKBh zu SāṃKār, 44.2, 1.13 yad idam uktam /
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /
SKBh zu SāṃKār, 51.2, 1.23 aśaktibhedā aṣṭāviṃśatir uktāḥ /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 51.2, 1.35 liṅgaṃ ca tanmātrasargaścaturdaśabhūtaparyantam uktaḥ /
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 60.2, 1.7 paścād uktam ātmānaṃ prakāśya nivartate /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 69.2, 1.2 tadartham idaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyag uktam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.20 etāvatā pratikūlavedanīyatvaṃ jihāsāhetur uktam /
STKau zu SāṃKār, 1.2, 2.14 etad uktaṃ bhavati /
STKau zu SāṃKār, 2.2, 1.2 etad uktam bhavati /
STKau zu SāṃKār, 2.2, 3.13 ata uktaṃ vyaktāvyaktajñavijñānād iti /
STKau zu SāṃKār, 2.2, 3.17 etad uktaṃ bhavati /
STKau zu SāṃKār, 3.2, 1.8 ata uktaṃ mūleti /
STKau zu SāṃKār, 3.2, 1.20 ata uktaṃ ṣoḍaśakastu vikāra iti /
STKau zu SāṃKār, 4.2, 1.16 etaccopapādayiṣyata ityuktam /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.75 tatra yat pramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati //
STKau zu SāṃKār, 8.2, 1.13 etad uktaṃ bhavati /
STKau zu SāṃKār, 9.2, 1.18 etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam /
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 10.2, 1.14 abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam /
STKau zu SāṃKār, 10.2, 1.31 tad anena prabandhena vyaktāvyaktayorvaidharmyam uktam /
STKau zu SāṃKār, 11.2, 1.27 triguṇam ity uktam /
STKau zu SāṃKār, 12.2, 1.4 etad uktaṃ bhavati /
STKau zu SāṃKār, 12.2, 1.47 prakāśapravṛttiniyamārthā ityuktam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.6 tad idam uktam upastambhakaṃ raja iti /
STKau zu SāṃKār, 13.2, 1.8 ata uktaṃ calam iti /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
Sūryasiddhānta
SūrSiddh, 1, 8.1 śṛṇuṣvaikamanāḥ pūrvaṃ yad uktaṃ jñānam uttamam /
SūrSiddh, 1, 46.2 projjhya sṛṣṭes tataḥ kālaṃ pūrvoktaṃ divyasaṃkhyayā //
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
SūrSiddh, 1, 70.2 candrādīnāṃ kramād uktā madhyavikṣepaliptakāḥ //
SūrSiddh, 2, 5.2 tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca //
SūrSiddh, 2, 8.2 tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat //
Tantrākhyāyikā
TAkhy, 1, 324.1 api coktam //
TAkhy, 1, 372.1 uktaṃ ca //
TAkhy, 1, 442.1 evam ukto mahodadhiś cintayāmāsa //
TAkhy, 1, 478.1 evam ukte tābhyāṃ kravyam atibahu bhakṣitam //
TAkhy, 1, 610.1 tenoktaṃ ca //
TAkhy, 2, 30.1 uktaṃ ca //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 156.2 kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate //
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
TAkhy, 2, 172.1 uktaṃ ca //
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 263.1 tenoktaḥ //
TAkhy, 2, 372.1 punar api tenāryeṇokto yathā //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 2.1 itarattu prāsaṅgikam aupodghātikaṃ coktam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.3 anukto yat kiṃcit karma nācarati /
VaikhDhS, 1, 2.4 anukto 'pi svādhyāyanityakarmāṇy ācaret /
VaikhDhS, 1, 11.15 bhrūmadhyagatasyāpi saṃśayān niṣpramāṇam evety uktaṃ /
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 1.0 grāhyagrahaṇaprasiddhyākhyo grahītṛsadbhāve yo heturuktaḥ so'napadeśaḥ akāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 4.0 prasaṅgādetaduktam //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 2.0 yogāṅgaṃ prāṇāyāmakarma kiṃ noktam //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 2.0 bāhyaṃ pradīpādinivartyam avidyātmakaṃ tu jñānajyotiṣā ityuktau yogamokṣau //
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 1, 3, 1.0 tathā hyuktaṃ rūparasagandhasparśavatī pṛthivī ityādi //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 19, 2.0 ato'numānenaikayogakṣematvād anumānam evetyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 10, 20.1, 2.0 tasya cāmnāyāt samadhigama uktaḥ //
Viṃśatikākārikā
ViṃKār, 1, 8.2 abhiprāyavaśāduktamupapādukasattvavat //
ViṃKār, 1, 17.1 uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 8.2, 1.0 yathāsti sattva upapāduka ityuktaṃ bhagavatā //
ViṃVṛtti zu ViṃKār, 1, 9.1, 2.0 evaṃ rūpādyāyatanāstitvamapyuktaṃ bhagavatā taddeśanāvineyajanam adhikṛtyetyābhiprāyikaṃ tadvacanam //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 10.0 anekatve doṣa uktaḥ //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 vināpyarthena yathārthābhāsā cakṣurvijñānādikā vijñaptir utpadyate tathoktam //
Viṣṇupurāṇa
ViPur, 1, 1, 28.2 pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
ViPur, 1, 1, 29.2 yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama //
ViPur, 1, 2, 9.1 taiś coktaṃ purukutsāya bhūbhuje narmadātaṭe /
ViPur, 1, 3, 6.1 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 5, 43.1 maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te /
ViPur, 1, 7, 12.1 tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot /
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 8, 33.1 kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate //
ViPur, 1, 9, 13.1 prasāda iti noktaṃ te praṇipātapuraḥsaram /
ViPur, 1, 9, 24.1 nāhaṃ kṣamiṣye bahunā kim uktena śatakrato /
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 11, 14.2 ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā /
ViPur, 1, 11, 37.2 sapatnyā mātur uktasya hṛdayān nāpasarpati //
ViPur, 1, 12, 40.2 ity uktā devadevena praṇamya tridaśās tataḥ /
ViPur, 1, 12, 47.1 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ /
ViPur, 1, 13, 64.1 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca /
ViPur, 1, 14, 10.3 prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat //
ViPur, 1, 14, 18.2 ity evam uktās te pitrā putrāḥ pracetaso daśa /
ViPur, 1, 15, 15.1 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ /
ViPur, 1, 15, 16.1 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ /
ViPur, 1, 15, 17.2 uktas tayeti sa muniḥ sthīyatām ity abhāṣata //
ViPur, 1, 15, 19.1 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām /
ViPur, 1, 15, 25.1 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe /
ViPur, 1, 15, 66.2 tayaivam ukto deveśo hṛṣīkeśa uvāca tām /
ViPur, 1, 15, 96.2 pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
ViPur, 1, 17, 28.2 ityukte sa tadā daityair nīto gurugṛhaṃ punaḥ /
ViPur, 1, 17, 38.2 ityuktās tena te sarpāḥ kuhakās takṣakādayaḥ /
ViPur, 1, 18, 16.2 yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate //
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 18, 26.1 kiṃ vātra bahunoktena bhavanto guravo mama /
ViPur, 1, 18, 30.2 ity uktās tena te kruddhā daityarājapurohitāḥ /
ViPur, 1, 18, 41.2 ityuktāstena te sarve saṃspṛṣṭāśca nirāmayāḥ /
ViPur, 1, 21, 41.1 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan /
ViPur, 1, 22, 41.3 mamācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam //
ViPur, 1, 22, 49.2 viṣṇor jñānamayasyoktaṃ tajjñānaṃ paramaṃ padam //
ViPur, 2, 1, 4.1 priyavratasya naivoktā bhavatā dvija saṃtatiḥ /
ViPur, 2, 2, 43.1 ityete munivaryoktā maryādāparvatās tava /
ViPur, 2, 4, 40.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te /
ViPur, 2, 4, 70.2 yathoktairijyate samyakkarmabhirniyatātmabhiḥ //
ViPur, 2, 7, 17.2 bhuvarlokastu so 'pyukto dvitīyo munisattama //
ViPur, 2, 8, 7.3 anuṣṭup paṅktirityuktāś chandāṃsi harayo raveḥ //
ViPur, 2, 8, 68.2 uttarāyaṇamapyuktaṃ makarasthe divākare //
ViPur, 2, 8, 70.1 māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ViPur, 2, 8, 82.1 lokālokastu yaḥ śailaḥ prāgukto bhavato mayā /
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 12, 45.1 sadbhāva eṣo bhavato mayokto jñānaṃ yathā satyam asatyam anyat /
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 13, 40.1 ukto 'pi bahuśaḥ kiṃcijjaḍavākyamabhāṣata /
ViPur, 2, 14, 20.1 rājyādiprāptiratroktā paramārthatayā yadi /
ViPur, 2, 15, 1.2 ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
ViPur, 2, 15, 15.2 ityuktā tena sā patnī miṣṭamannaṃ dvijasya yat /
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 16, 12.2 ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum /
ViPur, 2, 16, 15.2 ityuktaḥ satvarastasya pragṛhya caraṇāvubhau /
ViPur, 3, 5, 28.2 evamukto dadau tasmai yajūṃṣi bhagavānraviḥ /
ViPur, 3, 7, 10.2 tathā ca tadabhūd vatsa yathoktaṃ tena dhīmatā //
ViPur, 3, 8, 11.2 ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā //
ViPur, 3, 8, 19.1 varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama /
ViPur, 3, 8, 38.1 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi /
ViPur, 3, 8, 38.2 rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ //
ViPur, 3, 9, 5.1 tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ /
ViPur, 3, 10, 3.2 yadetaduktaṃ bhavatā nityanaimittikāśritam /
ViPur, 3, 10, 9.1 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
ViPur, 3, 10, 12.2 yathoktaṃ vidhimāśritya kuryādvidyāparigraham //
ViPur, 3, 10, 25.1 eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ /
ViPur, 3, 11, 67.1 ityete 'tithayaḥ proktāḥ prāguktā bhikṣavaśca ye /
ViPur, 3, 11, 126.2 yathoktadoṣahīneṣu sakāmeṣvanṛtāvapi //
ViPur, 3, 12, 44.1 priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
ViPur, 3, 14, 20.2 pātraṃ yathoktaṃ paramā ca bhaktirnṝṇāṃ prayacchatyabhivāñchitāni //
ViPur, 3, 15, 4.1 etānniyojayecchrāddhe pūrvoktānprathamaṃ nṛpa /
ViPur, 3, 15, 12.1 tasmātprathamam atroktaṃ dvijāgryāṇāṃ nimantraṇam /
ViPur, 3, 15, 46.1 tatheti cokte tairvipraiḥ prārthanīyāstathāśiṣaḥ /
ViPur, 3, 17, 41.2 ityukto bhagavāṃstebhyo māyāmohaṃ śarīrataḥ /
ViPur, 3, 17, 45.2 ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
ViPur, 3, 18, 42.2 puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ //
ViPur, 3, 18, 76.2 punastayoktaṃ tajjñātvā satyaṃ satyavatāṃ varaḥ /
ViPur, 4, 1, 4.1 tathā coktam /
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 17.2 tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kārya ity uktaḥ puraṃjayaḥ prāha /
ViPur, 4, 2, 48.3 aśakyam uktaṃ na mayātra kiṃcit /
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 6, 26.1 evaṃ tair uktā sā tārā hriyā kiṃcin novāca //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 70.1 evam uktās tāś cāpsarasa ūcuḥ //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 21.1 bhagavan bhavantaṃ draṣṭuṃ nūnam ayam āditya āyātīty ukto bhagavān uvāca //
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
ViPur, 4, 13, 82.1 nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat //
ViPur, 4, 13, 85.1 kim utāhaṃ tadanyaḥ śaraṇam abhilaṣyatām ityuktaḥ śatadhanur āha //
ViPur, 4, 13, 87.1 evam uktaḥ so 'py āha //
ViPur, 4, 13, 89.1 tathetyukte cākrūras tan maṇiratnaṃ jagrāha //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 24, 121.1 eṣa tūddeśato vaṃśas tavokto bhūbhujāṃ mayā /
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 2, 1.2 yathoktaṃ sā jagaddhātrī devadevena vai tadā /
ViPur, 5, 2, 3.2 sambhūtā jaṭhare tadvadyathoktaṃ parameṣṭhinā //
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 7, 58.2 ityukte tābhirāśvasya klāntadeho 'pi pannagaḥ /
ViPur, 5, 11, 19.1 ityuktāstena te gopā viviśurgodhanaiḥ saha /
ViPur, 5, 12, 25.2 ityuktaḥ sampariṣvajya devarājo janārdanam /
ViPur, 5, 13, 9.3 ityevamuktastairgopaiḥ kṛṣṇo 'pyāha mahāmune //
ViPur, 5, 13, 39.1 nūnamuktā tvarāmīti punareṣyāmi te 'ntikam /
ViPur, 5, 18, 35.1 tathetyuktastataḥ snātaḥ svācāntaḥ sa mahāmatiḥ /
ViPur, 5, 20, 81.2 smṛtajanmoktavacanau tāveva praṇatau sthitau //
ViPur, 5, 21, 16.2 ityuktaḥ pavano gatvā sarvamāha śacīpatim /
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 24, 4.2 ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
ViPur, 5, 25, 4.1 ityuktā vāruṇī tena saṃnidhānamathākarot /
ViPur, 5, 25, 9.1 tasya vācaṃ nadī sā tu mattoktāmavamanya vai /
ViPur, 5, 25, 14.2 ityuktayātisaṃtrāsāt tayā nadyā prasāditaḥ /
ViPur, 5, 27, 11.2 nāradenaivam uktā sā pālayāmāsa taṃ śiśum /
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
ViPur, 5, 28, 20.1 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ /
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
ViPur, 5, 30, 37.2 ityuktaḥ sa prahasyaināṃ pārijātaṃ garutmati /
ViPur, 5, 30, 43.2 ityukte tairuvācaitān satyabhāmātikopinī /
ViPur, 5, 30, 50.2 ityuktā rakṣiṇo gatvā śacyā ūcuryathoditam /
ViPur, 5, 30, 75.2 ityukto vai nivavṛte devarājastayā dvija /
ViPur, 5, 32, 13.1 ityukte sā tadā cakre kadeti matimātmanaḥ /
ViPur, 5, 32, 24.1 so 'yaṃ so 'yamitītyukte tayā sā yogagāminī /
ViPur, 5, 33, 45.2 ityuktaḥ prāha govindaḥ śūlapāṇim umāpatim /
ViPur, 5, 34, 4.2 avatīrṇastvamityukto janairajñānamohitaiḥ //
ViPur, 5, 34, 8.1 ityuktaḥ samprahasyainaṃ dūtaṃ prāha janārdanaḥ /
ViPur, 5, 34, 13.2 ityukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ /
ViPur, 5, 34, 22.2 pauṇḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati /
ViPur, 5, 34, 32.2 evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
ViPur, 5, 37, 10.1 ityuktāstaiḥ kumārāste ācacakṣuryathātatham /
ViPur, 5, 37, 27.2 ityukto vāsudevena devadūtaḥ praṇamya tam /
ViPur, 5, 37, 35.2 ityuktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ /
ViPur, 5, 37, 59.2 ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 5, 60.2 tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
ViPur, 6, 5, 87.2 saṃdṛśyate vāpyavagamyate vā tajjñānam ajñānam ato 'nyad uktam //
ViPur, 6, 6, 15.2 kaśerur api tenoktas tatheti prāha bhārgavam //
ViPur, 6, 6, 48.1 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt /
ViPur, 6, 7, 96.1 ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ /
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /
ViPur, 6, 8, 43.2 sārasvatāya tenoktaṃ bhṛguḥ sārasvatād api //
ViPur, 6, 8, 46.1 kambalāya ca tenoktam elāpatrāya tena vai //
ViPur, 6, 8, 48.2 jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām //
Viṣṇusmṛti
ViSmṛ, 1, 33.1 ity evam uktā sampūjya kaśyapaṃ vasudhā tataḥ /
ViSmṛ, 1, 46.2 evam uktas tayā devyā devo vacanam abravīt //
ViSmṛ, 1, 48.1 evam uktā vasumatī devadevam abhāṣata /
ViSmṛ, 1, 62.2 evam uktas tu deveśaḥ kṣoṇyā kṣoṇīm abhāṣata //
ViSmṛ, 5, 73.1 ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dviguṇaḥ //
ViSmṛ, 22, 31.1 tataḥ paraṃ yathoktakālena //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 81, 21.2 tāvad aśnanti pitaro yāvan noktā havirguṇāḥ //
ViSmṛ, 97, 21.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
ViSmṛ, 98, 3.1 ityevam ukto bhagavāṃs tathetyuvāca //
ViSmṛ, 99, 7.1 ityevam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.7 tathā coktam /
YSBhā zu YS, 1, 28.1, 1.3 tathā coktam /
YSBhā zu YS, 1, 30.1, 1.2 eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ /
YSBhā zu YS, 1, 36.1, 1.4 yatredam uktam /
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 5.1, 4.1 uktaṃ ca //
YSBhā zu YS, 2, 5.1, 14.1 tathaitad atroktam //
YSBhā zu YS, 2, 13.1, 19.1 ata ekabhavikaḥ karmāśaya ukta iti //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 30.1 yatredam uktam //
YSBhā zu YS, 2, 13.1, 34.1 yatredam uktam //
YSBhā zu YS, 2, 15.1, 4.1 tathā coktam //
YSBhā zu YS, 2, 15.1, 7.1 viṣayasukhaṃ cāvidyety uktam //
YSBhā zu YS, 2, 15.1, 33.1 calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam //
YSBhā zu YS, 2, 17.1, 5.1 tathā coktam /
YSBhā zu YS, 2, 18.1, 10.1 tathā coktam /
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
YSBhā zu YS, 2, 20.1, 20.1 tathā coktam /
YSBhā zu YS, 2, 22.1, 4.1 tathā coktam /
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 24.1, 15.1 heyaṃ duḥkham uktam //
YSBhā zu YS, 2, 24.1, 16.1 heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 30.1, 2.1 tathā coktam //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 32.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 42.1, 1.1 tathā coktam /
YSBhā zu YS, 2, 45.1, 3.1 uktāḥ saha siddhibhir yamaniyamāḥ //
YSBhā zu YS, 2, 52.1, 5.1 tathā coktam //
YSBhā zu YS, 3, 35.1, 7.1 tathā hyuktam /
YSBhā zu YS, 3, 41.1, 3.1 tac caitad ākāśasya liṅgam anāvaraṇaṃ coktam //
YSBhā zu YS, 3, 44.1, 5.1 tathā coktaṃ /
YSBhā zu YS, 3, 44.1, 18.1 etat svarūpam ityuktam //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 4, 10.1, 13.1 tathā coktaṃ /
YSBhā zu YS, 4, 30.1, 4.1 jñānasyānantyājjñeyam alpaṃ sampadyate yathā yatredam uktam /
Yājñavalkyasmṛti
YāSmṛ, 1, 245.1 brūyur astu svadhety ukte bhūmau siñcet tato jalam /
YāSmṛ, 1, 245.2 viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet //
YāSmṛ, 2, 9.2 abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet //
YāSmṛ, 2, 80.1 ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ /
YāSmṛ, 2, 160.1 bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ /
YāSmṛ, 2, 161.2 gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati //
YāSmṛ, 2, 221.1 ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ /
YāSmṛ, 2, 229.2 pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane //
YāSmṛ, 3, 216.1 pradarśanārtham etat tu mayoktaṃ steyakarmaṇi /
YāSmṛ, 3, 294.2 prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ //
Śatakatraya
ŚTr, 1, 50.2 kim ambhodavarāsmākaṃ kārpaṇyoktaṃ pratīkṣase //
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
Śikṣāsamuccaya
ŚiSam, 1, 10.1 yathoktam āryagaṇḍavyūhasūtre /
ŚiSam, 1, 15.1 uktaṃ hi ratnolkādhāraṇyām //
ŚiSam, 1, 44.3 kṣaṇam akṣaṇaṃ varjayati ity uktam //
ŚiSam, 1, 54.1 yathoktaṃ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 168.1 sūtraṃ sūcanakṛdbhāṣyaṃ sūtroktārthaprapañcakam /
AbhCint, 2, 170.1 uktānuktaduruktārthacintākāri tu vārttikam /
AbhCint, 2, 181.2 āmreḍitaṃ dvistriruktamabaddhaṃ tu nirarthakam //
AbhCint, 2, 193.2 saṃgītaṃ prekṣaṇārthe 'smiñśāstrokte nāṭyadharmikā //
Acintyastava
Acintyastava, 1, 6.2 tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam //
Acintyastava, 1, 25.2 na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā //
Acintyastava, 1, 33.2 vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā //
Amaraughaśāsana
AmarŚās, 1, 56.1 uktaṃ ca bhagavatā maheśvareṇa //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 4.0 etaduktaṃ bhavati yadekasminnarthe nopayujyate tad evānyasminn upayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 10.0 śamanaṃ tu doṣaviparītaguṇamuktaṃ prāk //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 1.0 uktamatasyopapattim āha api ceti nānātmakam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 5.0 ityādyuktānāṃ madhurāmlakaṭupākānāṃ vyāvṛttyartham āha pariṇāmānte āhārapariṇāmānte //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 33.0 ity etan nidarśanamātram uktam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.1 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.1 rasādaya uktāś carakeṇa kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaś citrako mataḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 3.0 sāmānyoktaṃ karmāpavadati punaśca tad iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 4.0 tat sāmānyoktaṃ karma bhidyate viśiṣyate anyathākriyata ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ vā yathālābhamathāpi vā //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.1 saṃgrahe tv adhikam uktam trivṛcchyāmādantīdravantīśaṅkhinīsaptalājagandhājaśṛṅgīvacāgavākṣīchagalāntrīsuvarṇakṣīrīcitrakakiṇihīhrasvapañcamūlavṛścīvapunarnavāpalaṅkaṣāvāstukaśākasālamūlāni /
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 11.0 saṃgrahe tv adhikam uktam //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 8.0 saṃgrahe tv adhikamuktam apāmārgaviḍaṅgamaricapippalīśirīṣabilvājājyajamodāvārttākapṛthvīkailāhareṇuphalāni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 5.0 tayoryāni punaruktāni tāni dviguṇaṃ yojyāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 8.0 atrāpi punaruktāni dviguṇāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 3.0 atrāpi punaruktāni dviguṇāni //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 2.0 yataḥ pūrve 'dhyāye bheṣajānyuktāni //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 4.0 snehanasādhye pittaroge 'pi tailasyābhyanujñārthaṃ pittaghnatvam uktam //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 2.0 taiḥ gurutvoktakramaiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 2.0 ādiśabdād ghṛtaguṇoktā agnyādayaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 2.0 yeṣāṃ divā snehanam uktaṃ teṣāṃ niśi karaṇe vātakaphajā rogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 3.0 yeṣāṃ niśi snehanamuktaṃ teṣāṃ divā karaṇe pittarogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 1.0 uktānāṃ prakārāṇāṃ saṃjñāmāha rasabhedaikakatvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 2.0 uktaprakāraḥ sneho vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 1.0 acchapeyamāha yathokteti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 5.1 tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.1 mātrāṇāṃ viṣayaścoktastatraiva /
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 6.0 śamanabṛṃhaṇau tu svayaṃ sādhanatvācchamanabṛṃhaṇaśabdābhyāmuktau //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 7.0 svayaṃ śodhanasya tu snehasya virecanoktaiva mātrā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 68.1 bahunātra kim uktena jñātatattvo mahāśayaḥ /
Aṣṭāvakragīta, 18, 80.2 bahunātra kim uktena yogadṛṣṭyā na kiṃcana //
Aṣṭāvakragīta, 20, 14.2 bahunātra kim uktena kiṃcin nottiṣṭhate mama //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 1.2 aṣṭāṅgasaṃgrahoktānāṃ nighaṇṭur abhidhīyate //
AṣṭNigh, 1, 181.1 elādike pūrvam uktā sūkṣmailānyā tu kathyate /
AṣṭNigh, 1, 202.2 tāny uktāny abhidhīyante viprakīrṇāny ataḥ param //
AṣṭNigh, 1, 320.2 mallikoktā vicakilā dvipuṣpī puṣpaṭī tathā //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 1, 13, 12.1 ityukto dharmarājena sarvaṃ tat samavarṇayat /
BhāgPur, 1, 14, 40.2 na dattam uktam arthibhya āśayā yat pratiśrutam //
BhāgPur, 1, 18, 40.2 kena vā te 'pakṛtam ityuktaḥ sa nyavedayat //
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 3, 4, 4.1 ahaṃ cokto bhagavatā prapannārtihareṇa ha /
BhāgPur, 3, 4, 14.1 ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugrahabhājano 'ham /
BhāgPur, 3, 8, 9.1 provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam /
BhāgPur, 3, 19, 10.2 ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam //
BhāgPur, 3, 20, 28.2 vimuñcātmatanuṃ ghorām ity ukto vimumoca ha //
BhāgPur, 3, 21, 3.2 patnī prajāpater uktā kardamasya tvayānagha //
BhāgPur, 3, 33, 13.1 sā cāpi tanayoktena yogādeśena yogayuk /
BhāgPur, 3, 33, 30.1 evaṃ sā kapiloktena mārgeṇācirataḥ param /
BhāgPur, 4, 1, 26.2 ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
BhāgPur, 4, 8, 62.1 ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ /
BhāgPur, 4, 22, 38.2 taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye //
BhāgPur, 4, 24, 11.1 sāmudrīṃ devadevoktāmupayeme śatadrutim /
BhāgPur, 4, 24, 15.1 yaduktaṃ pathi dṛṣṭena giriśena prasīdatā /
BhāgPur, 10, 1, 35.1 ityuktaḥ sa khalaḥ pāpo bhojānāṃ kulapāṃsanaḥ /
BhāgPur, 10, 3, 38.2 vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ //
BhāgPur, 10, 4, 29.2 tebhya ācaṣṭa tatsarvaṃ yaduktaṃ yoganidrayā //
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
BhāgPur, 11, 3, 36.4 arthoktam āha yadṛte na niṣedhasiddhiḥ //
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 3, 46.1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
BhāgPur, 11, 3, 47.2 vidhinopacared devaṃ tantroktena ca keśavam //
BhāgPur, 11, 6, 32.2 ity ukto lokanāthena svayambhūḥ praṇipatya tam /
BhāgPur, 11, 13, 38.1 mayaitad uktaṃ vo viprā guhyaṃ yat sāṃkhyayogayoḥ /
BhāgPur, 11, 19, 19.1 bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te 'nagha /
BhāgPur, 11, 20, 23.1 nirviṇṇasya viraktasya puruṣasyoktavedinaḥ /
Bhāratamañjarī
BhāMañj, 1, 56.2 andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt /
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 1, 251.1 ityukte lajjayā tasyāḥ pronmiṣatkucapātinī /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 443.2 ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt //
BhāMañj, 1, 447.1 ityukte rājaputreṇa gaganātpuṣpavarṣiṇaḥ /
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 1, 560.1 putraṃ tava pradāsyāmītyuktaḥ sākṣādbaladviṣā /
BhāMañj, 1, 660.1 iti kumbhodbhavenokte viveśa śvetavāhanaḥ /
BhāMañj, 1, 676.1 arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me /
BhāMañj, 1, 732.1 iti duryodhanenokte jātaharṣaḥ prarocanaḥ /
BhāMañj, 1, 739.2 tajjñeyamityanenoktamiti dharmātmajo 'bravīt //
BhāMañj, 1, 866.1 tacchrutvā drupadenoktamupayājastamabravīt /
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
BhāMañj, 1, 970.1 punaruktena śāpena taṃ narendramathāvṛtam /
BhāMañj, 1, 1163.1 iti duryodhanenokte vīrastapanasaṃbhavaḥ /
BhāMañj, 1, 1175.2 śreyaḥ śāntanavenoktaṃ rājansvakulabhūtaye //
BhāMañj, 1, 1192.2 uvāca sādhu yuṣmābhiruktaṃ kīrtyai kulasya naḥ //
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 5, 20.1 ityukte rauhiṇeyena sātyakiḥ satyapauruṣaḥ /
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 86.1 ityuktaṃ madrarājena niśamya vijayaiṣiṇā /
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //
BhāMañj, 5, 130.1 ityukte dharmarājena babhāṣe kamalādhavaḥ /
BhāMañj, 5, 160.1 ityukte daityarājena praśaṃsansatyaśīlatām /
BhāMañj, 5, 225.1 iti śāntanavenokte śvasanvaikartano 'bravīt /
BhāMañj, 5, 246.1 ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat /
BhāMañj, 5, 275.1 ityukto dharmarājena kaiṭabhārirabhāṣata /
BhāMañj, 5, 285.1 ityukte bhūbhujā bhīmaphalgunau nakulastathā /
BhāMañj, 5, 287.1 etacchrutvāgrajairuktaṃ sahadevo 'bhyabhāṣata /
BhāMañj, 5, 289.1 ityukte sahadevena kṛṣṇā kṛṣṇamabhāṣata /
BhāMañj, 5, 376.2 saha yāsyāva ityuktaḥ pātālaṃ tatsakho 'viśat //
BhāMañj, 5, 396.1 ityukto viṣṇunā śakrastaṃ cakāra girāmaram /
BhāMañj, 5, 411.1 ityukte dhārtarāṣṭreṇa viṣaṇṇo nārado 'vadat /
BhāMañj, 5, 419.1 ityuktaḥ pakṣirājena tamevāruhya gālavaḥ /
BhāMañj, 5, 476.1 mātrā vidurayetyuktaḥ saṃjayo nāma bhūpatiḥ /
BhāMañj, 5, 501.1 śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā /
BhāMañj, 5, 512.1 ukte vaikartaneneti muhuḥ kampitamānasā /
BhāMañj, 5, 547.1 yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā /
BhāMañj, 5, 553.1 iti duryodhanenokto gatvā saubalasaṃbhavaḥ /
BhāMañj, 5, 578.1 ityukte sūtaputreṇa vīraḥ śāntanavo 'bravīt /
BhāMañj, 5, 598.1 ityukto mṛgaśāvākṣyā tayā sālvamahīpatiḥ /
BhāMañj, 5, 603.1 ityukte jāmadagnyasya jyeṣṭhaḥ śiṣyaḥ kṛtavrataḥ /
BhāMañj, 5, 605.1 ukte kṛtavrateneti tasminyāte 'tha vāsare /
BhāMañj, 5, 623.1 mayetyukte gururgarvāt tejasvī bhṛgunandanaḥ /
BhāMañj, 5, 639.2 ityuktā svargasaritā kālena vṛṣabhadhvajam //
BhāMañj, 5, 663.1 ityuktaḥ kururājena hasañśāntanavo 'bravīt /
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 56.2 niṣṭhā prajñānakarmabhyāṃ mayoktā sāṃkhyayogayoḥ //
BhāMañj, 6, 126.1 ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ /
BhāMañj, 6, 138.2 ukto 'si kṛṣṇa govinda yādaveti purā mayā //
BhāMañj, 6, 172.1 ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
BhāMañj, 6, 176.1 yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe /
BhāMañj, 6, 220.1 ukte janārdaneneti tīvraṃ bhīṣmaparākramam /
BhāMañj, 6, 257.1 etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ /
BhāMañj, 6, 258.1 ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
BhāMañj, 6, 318.1 tamabravīcchāntanavo rājannukto 'si sarvadā /
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 405.1 ityuktaḥ kururājena marmaṇīva samāhataḥ /
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 6, 447.1 ukte devavrateneti lajjāvinamitānanaḥ /
BhāMañj, 7, 37.1 uktameva mayā rājanrahitaṃ savyasācinā /
BhāMañj, 7, 41.1 ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ /
BhāMañj, 7, 104.1 ukte janārdaneneti savyasācī sakuñjaram /
BhāMañj, 7, 137.1 śrutvā suyodhanenoktaṃ jagāda kalaśodbhavaḥ /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 247.1 iti duryodhanenokte bhāradvājastamabravīt /
BhāMañj, 7, 249.1 ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ /
BhāMañj, 7, 309.1 ityukte kururājena bhāradvājo jagāda tam /
BhāMañj, 7, 340.1 ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau /
BhāMañj, 7, 377.1 ukte yudhiṣṭhireṇeti sātyakiḥ satvasāgaraḥ /
BhāMañj, 7, 403.1 iti rukmarathenokto vailakṣyātkṣmāṃ vilokayan /
BhāMañj, 7, 422.1 ukte yudhiṣṭhireṇeti taṃ jagāda vṛkodaraḥ /
BhāMañj, 7, 450.2 ityuktaḥ kururājena babhāṣe kumbhasaṃbhavaḥ //
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 514.1 ukte janārdaneneti prahārābhimukhaṃ bhujam /
BhāMañj, 7, 542.1 ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt /
BhāMañj, 7, 592.1 ityukte sūtaputreṇa provāca prahasankṛpaḥ /
BhāMañj, 7, 596.1 iti śāradvatenokte kopādvaikartano 'bravīt /
BhāMañj, 7, 701.1 ityukte sainikāḥ sarve praśaṃsanto dhanaṃjayam /
BhāMañj, 7, 754.1 ityukte bhīmasenena pārṣato 'rjunamabravīt /
BhāMañj, 7, 771.1 ityukte dharmarājena bhujāvutkṣipya keśavaḥ /
BhāMañj, 8, 32.1 iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ /
BhāMañj, 8, 47.1 ukte duryodhaneneti madrarājaḥ smitānanaḥ /
BhāMañj, 8, 71.2 uvāca mūḍha bahuśo hitamuktaṃ na budhyase //
BhāMañj, 8, 92.1 ityukte madrarājena coditāste turaṅgamāḥ /
BhāMañj, 8, 98.1 iti madrādhipenokte kva yāsyati dhanaṃjayaḥ /
BhāMañj, 8, 193.1 iti tejovadhāyoktaḥ śalyena tapanātmajaḥ /
BhāMañj, 8, 209.1 ukte janārdaneneti manyunā prajvalanniva /
BhāMañj, 10, 81.1 ukte janārdaneneti bhīmaścikṣepa bhīṣaṇām /
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 11, 81.1 ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ /
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 56.2 iti śakrasutenokto dharmasūnurabhāṣata //
BhāMañj, 13, 69.2 ityukte bhīmasenena punarūce dhanaṃjayaḥ //
BhāMañj, 13, 85.2 ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata //
BhāMañj, 13, 93.2 ityukto maithilaḥ patnyā jīvanmuktadaśāṃ śritaḥ //
BhāMañj, 13, 101.1 ityukto likhitastena sudyumnaṃ vasudhādhipam /
BhāMañj, 13, 109.1 uktaṃ senajitā rājñā purā rājanvivekinā /
BhāMañj, 13, 188.1 iti dvaipāyanenoktaḥ kṛṣṇena ca vibodhitaḥ /
BhāMañj, 13, 213.1 ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ /
BhāMañj, 13, 221.1 ityukto dharmarājena sahitaḥ phalguṇena ca /
BhāMañj, 13, 251.1 śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ /
BhāMañj, 13, 256.2 ukte pitāmaheneti kṛṣṇavākyādyudhiṣṭhiraḥ //
BhāMañj, 13, 286.2 sa tairukto niṣīdeti niṣādajanako 'bhavat //
BhāMañj, 13, 330.1 viprāḥ pūjyāḥ sadā rājñā yathoktācāravartinaḥ /
BhāMañj, 13, 341.2 śrutvaitannāradenoktaṃ tatheti harirabhyadhāt //
BhāMañj, 13, 366.1 ityuktaṃ vāmadevena śrutvā sa vasudhādhipaḥ /
BhāMañj, 13, 395.1 ityukte muninā rājā kutsitācārakūṇitaḥ /
BhāMañj, 13, 446.1 pāhi pāhīti tenoktaḥ sa muniḥ karuṇānidhiḥ /
BhāMañj, 13, 462.1 ityuktam aṅgarājena māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 476.1 ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā /
BhāMañj, 13, 487.1 ityukto 'pyāmbikeyena na śaśāma suyodhanaḥ /
BhāMañj, 13, 488.1 etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam /
BhāMañj, 13, 605.2 ityukto muninā vṛddhaḥ samutthāya jagāda saḥ //
BhāMañj, 13, 801.1 ityukte tena bhagavānyamo mṛtyuśca tāṃ bhuvam /
BhāMañj, 13, 806.2 ityukto bhūbhujā vipro gṛhāṇeti tamabhyadhāt //
BhāMañj, 13, 1042.1 ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām /
BhāMañj, 13, 1099.2 vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara //
BhāMañj, 13, 1100.2 viṣayeṣviti tadrājansvayamuktaṃ na paśyasi //
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 13, 1238.1 ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt /
BhāMañj, 13, 1267.1 ityukte vahniputreṇa gaganātsādhu sādhviti /
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1333.1 ityukte devarājena bhṛṅgāśvastamayācata /
BhāMañj, 13, 1337.1 ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham /
BhāMañj, 13, 1340.1 yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ /
BhāMañj, 13, 1344.1 iti devavratenokte murārirdharmajanmanā /
BhāMañj, 13, 1346.1 ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā /
BhāMañj, 13, 1359.1 ityukto bahuśaḥ śakro mayā bhargānurāgiṇā /
BhāMañj, 13, 1380.2 ityuktaḥ sa vadanyena pratasthe tāṃ diśaṃ śanaiḥ //
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1487.1 aśāstroktaiḥ pariṇayairjāyate varṇasaṃkaraḥ /
BhāMañj, 13, 1496.1 ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje /
BhāMañj, 13, 1557.1 ityukte nāsiketena munirmuniśatairvṛtaḥ /
BhāMañj, 13, 1589.1 ityukte bhūmipālena pratyūcurmunipuṃgavāḥ /
BhāMañj, 13, 1610.1 ityukte munibhiḥ paścāttānuvāca śunaḥsakhaḥ /
BhāMañj, 13, 1690.2 tadgatiṃ kathayetyukto rājñā bhīṣmo 'vadatpunaḥ //
BhāMañj, 13, 1725.1 śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ /
BhāMañj, 13, 1743.1 ityukte dharmaputreṇa babhāṣe jāhnavīsutaḥ /
BhāMañj, 14, 7.1 ityukte dhṛtarāṣṭreṇa kṛṣṇaḥ kṣmāpālamabhyadhāt /
BhāMañj, 14, 27.2 taduktaṃ vidadhe sarvaṃ gatvā vārāṇasīṃ svayam //
BhāMañj, 14, 35.1 ityuktaḥ surarājena gatvā vahnirnarādhipam /
BhāMañj, 14, 41.2 ukte hutāśaneneti na śaktaḥ kiṃcidabravīt //
BhāMañj, 14, 53.2 yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam //
BhāMañj, 14, 54.2 ityuktaḥ pāṇḍuputreṇa viṣaṇṇaḥ keśavo 'bravīt //
BhāMañj, 14, 79.1 ityuktaḥ kaiṭabhārātiḥ punarūce dhanaṃjayam /
BhāMañj, 14, 96.1 hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
BhāMañj, 14, 103.2 ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ //
BhāMañj, 14, 154.1 ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam /
BhāMañj, 15, 26.2 kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ //
BhāMañj, 15, 43.1 ityukte dhṛtarāṣṭreṇa samabhyāyādyadṛcchayā /
BhāMañj, 15, 46.2 ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā //
BhāMañj, 16, 71.1 ityukto muninā pārthaḥ prayayau hastināpuram /
BhāMañj, 17, 15.1 ityukte bhūmipālena sahadevo 'patadbhuvi /
BhāMañj, 17, 16.2 iti dharmasutenokte papāta nakulaḥ kṣitau //
BhāMañj, 17, 18.1 ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ /
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
BhāMañj, 17, 33.1 ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ /
BhāMañj, 18, 20.2 ityukto dharmarājena devadūtaḥ surādhipam //
BhāMañj, 18, 25.2 ityukte devarājena vītaśoko yudhiṣṭhiraḥ //
BhāMañj, 19, 13.1 niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat /
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
BījaN, 1, 20.2 kampinībījam ity uktaṃ dviṭhenoktā manoharī klīṃ svāhā //
BījaN, 1, 20.2 kampinībījam ity uktaṃ dviṭhenoktā manoharī klīṃ svāhā //
BījaN, 1, 36.0 visargo nādaḥ sakalāḥ ṣaḍdaśoktāḥ svarā matāḥ //
BījaN, 1, 79.2 bījaṃ vaitālikaṃ proktaṃ dviṭhenoktā manoharī pleṃ svāhā //
Devīkālottarāgama
DevīĀgama, 1, 18.2 kevalaṃ jñānamityuktaṃ veditavyaṃ na kiṃcana //
DevīĀgama, 1, 44.1 āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 2.1 saivoktā somavallī ca kuṇḍalī cakralakṣaṇā /
DhanvNigh, 1, 5.1 piṇḍāmṛtā bahucchinnā sā coktā kandarohiṇī /
DhanvNigh, 1, 116.1 pāṭaloktā tu kumbhīkā tāmrapuṣpāmbuvāsinī /
DhanvNigh, 1, 158.2 gopakanyā latāsphotā śvetoktā kāṣṭhasārivā //
DhanvNigh, 1, 198.2 śaṇapuṣpī bṛhatpuṣpī sā coktā śaṇaghaṇṭikā /
DhanvNigh, 2, 3.1 śatapuṣpādalaṃ coktaṃ vṛṣyaṃ rudhiragulmajit /
Garuḍapurāṇa
GarPur, 1, 1, 11.3 garuḍoktaṃ kaśyapāya purā vyāsācchrutaṃ mayā //
GarPur, 1, 2, 30.2 ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam /
GarPur, 1, 2, 52.3 yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati //
GarPur, 1, 2, 55.1 yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati /
GarPur, 1, 2, 58.1 ityukto garuḍo rudra kaśyapāyāha pṛcchate /
GarPur, 1, 2, 59.3 garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra madātmakam //
GarPur, 1, 6, 16.2 nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ //
GarPur, 1, 10, 5.1 anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ /
GarPur, 1, 11, 1.2 navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
GarPur, 1, 11, 5.2 dvādaśākṣarabījena uktabījairanantaram //
GarPur, 1, 11, 43.2 vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ //
GarPur, 1, 13, 12.2 etaduktaṃ śaṅkarāya vaiṣṇavaṃ pañjaraṃ mahat //
GarPur, 1, 16, 9.3 punaḥ sūryarcanaṃ vakṣye yaduktaṃ bhṛgave purā //
GarPur, 1, 17, 1.2 punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
GarPur, 1, 18, 1.2 garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam /
GarPur, 1, 19, 1.2 prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham /
GarPur, 1, 19, 14.2 bindupañcasvarayutam ādyam uktaṃ dvitīyakam /
GarPur, 1, 20, 1.2 vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantravṛndakam /
GarPur, 1, 20, 9.1 garuḍoktairmahāmantraiḥ kīlakānaṣṭa mantrayet /
GarPur, 1, 31, 12.2 tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja //
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 43, 3.1 viṣṇūkte hyabravīnnāgo vāsukeranujastadā /
GarPur, 1, 43, 4.2 ityukte tena te devāstannāmnā tadvaraṃ viduḥ //
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 48, 2.2 svaśākhoktavidhānena athavā praṇavena tu //
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha vā guruḥ //
GarPur, 1, 48, 71.2 agnestu rakṣaṇārthāya yaduktaṃ karma ntravit //
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
GarPur, 1, 49, 34.2 evaṃ dvidhā tridhāpyuktaṃ puraṇāt pūrakaḥ sa ca //
GarPur, 1, 49, 40.1 nityaṃ śuddhaṃ buddhamuktaṃ satyamānandamadvayam /
GarPur, 1, 50, 60.1 pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ //
GarPur, 1, 53, 14.2 nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike /
GarPur, 1, 58, 7.2 anuṣṭuppaṅktir ityuktāśchandāṃsi harayo raveḥ //
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 70, 33.1 vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
GarPur, 1, 74, 3.1 ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa ekoktaḥ /
GarPur, 1, 80, 4.2 parīkṣā pulakasyoktā rudhirākṣasya vai maṇeḥ /
GarPur, 1, 89, 9.2 satvaṃ yathoktaṃ pitṛbhiḥ kuru dāraparigraham //
GarPur, 1, 96, 57.1 śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet /
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 25.2 viprairastu svadhetyukto bhūmau siñcettato jalam //
GarPur, 1, 105, 18.1 upapāpāni coktāni prāyaścittaṃ nibodhata /
GarPur, 1, 112, 8.2 krūro yathoktavādī ca eṣa dūto vidhīyate //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 132, 20.1 athodvignā kośikoktaṃ jñātvā muktipradaṃ vratam /
GarPur, 1, 133, 3.3 sā mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 138, 60.1 janakasya dvaye vaṃśe ukto yogasamāśrayaḥ //
GarPur, 1, 142, 20.2 bhartroktā sānayadveśyāṃ śulkamādāya cādhikam //
GarPur, 1, 143, 20.2 sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam //
GarPur, 1, 143, 24.1 jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam /
GarPur, 1, 147, 5.2 nidānokto 'nupaśayo viparītopaśāyitā //
GarPur, 1, 148, 2.1 kodravoddālakaiścānyaistaduktair atisevitaiḥ /
GarPur, 1, 154, 19.2 tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā //
GarPur, 1, 155, 2.2 tīkṣṇodayāśca divyuktāścittopaplavino guṇāḥ //
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
GarPur, 1, 156, 10.2 doṣaprakopahetustu prāgukte vastrasādini //
GarPur, 1, 156, 24.2 kṛcchrairugradravairgrasto yakṣmoktairmarmapīḍanaiḥ //
GarPur, 1, 160, 52.2 raktasya kurute tasyā vātapittoktagulmajān //
GarPur, 1, 162, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ //
GarPur, 1, 164, 31.1 kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
GarPur, 1, 166, 3.2 tadvaduktaṃ ca yatnena yatitavyamataḥ sadā //
GarPur, 1, 166, 4.1 tasyokte doṣavijñāne karma prākṛtavaikṛtam /
GarPur, 1, 167, 56.1 nidānaṃ suśruta mayā ātreyoktaṃ samīritam /
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 9.0 atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Vivāhabhedāḥ, 21.0 prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān //
GṛRĀ, Brāhmalakṣaṇa, 3.1 kalyāṇīṃ pūrvoktadoṣaśūnyām /
GṛRĀ, Brāhmalakṣaṇa, 3.2 arhate pūrvoktaguṇayuktāya //
GṛRĀ, Āsuralakṣaṇa, 23.1 ārṣāsurayorvivāhayordhanagrahaṇamuktaṃ na ca tadvinā tadasaṃbhavaḥ //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
Hitopadeśa
Hitop, 0, 20.1 tathā coktam /
Hitop, 0, 37.1 tathā coktam /
Hitop, 0, 41.1 uktaṃ ca /
Hitop, 1, 2.2 rājaputrair uktamārya kathyatām /
Hitop, 1, 7.2 tathā coktam /
Hitop, 1, 8.11 uktaṃ ca /
Hitop, 1, 15.3 tathā coktam /
Hitop, 1, 19.3 tathā coktam /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 25.1 yathā coktam /
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 56.7 mṛgeṇoktaṃ kas tvam /
Hitop, 1, 56.12 mṛgeṇoktamevam astu /
Hitop, 1, 56.18 tathā coktam /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 73.1 kākena uktamevam astu /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 75.5 tathā coktam /
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 84.2 tam avalokya kākenoktam /
Hitop, 1, 84.10 tathā coktam /
Hitop, 1, 88.3 tathā coktam /
Hitop, 1, 89.4 uktaṃ caitat /
Hitop, 1, 98.3 tathā coktam /
Hitop, 1, 106.1 hiraṇyako brūte mitra kva gantavyam tathā coktam /
Hitop, 1, 117.1 cūḍākarṇenoktam /
Hitop, 1, 117.4 kṣaṇaṃ vicintya parivrājakenoktam /
Hitop, 1, 118.3 tatas tenoktam /
Hitop, 1, 124.2 tathā coktam /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 134.2 tathā coktam /
Hitop, 1, 152.1 tathā coktam /
Hitop, 1, 156.1 tathā coktam /
Hitop, 1, 157.1 uktaṃ ca /
Hitop, 1, 158.9 tathā coktam /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 1, 186.4 mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ /
Hitop, 1, 192.4 hastinoktam /
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 1, 192.10 tathā coktam /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 2, 2.1 rājaputrair uktaṃ katham etat /
Hitop, 2, 8.1 tathā coktam /
Hitop, 2, 9.6 tathā coktam /
Hitop, 2, 19.3 tathā coktam /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 40.1 tathā coktam /
Hitop, 2, 79.2 bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ /
Hitop, 2, 80.7 piṅgalako 'vadadbhadram uktaṃ tvayā /
Hitop, 2, 86.2 tathā coktam /
Hitop, 2, 89.9 tathā coktam /
Hitop, 2, 90.31 tathā coktam /
Hitop, 2, 110.9 tathā coktam /
Hitop, 2, 111.20 tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam /
Hitop, 2, 111.29 tathā coktam /
Hitop, 2, 112.8 dūtyoktam paśya mām /
Hitop, 2, 115.4 tathā coktam /
Hitop, 2, 119.5 tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha /
Hitop, 2, 119.12 tathā coktam /
Hitop, 2, 120.5 tathā coktam /
Hitop, 2, 123.7 tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat /
Hitop, 2, 141.1 tathā coktam /
Hitop, 2, 144.1 tathā coktam /
Hitop, 2, 145.4 tathā hy uktam /
Hitop, 2, 152.15 saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te /
Hitop, 2, 154.1 saṃjīvakenoktaṃ sakhe brūhi kim etat /
Hitop, 2, 169.2 tathā coktam /
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 4.20 tathā coktam /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 17.9 uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 19.3 tato rājñāpy uktamevam eva /
Hitop, 3, 20.1 tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati /
Hitop, 3, 20.4 mayoktaṃ saṅgrāma eva /
Hitop, 3, 20.5 rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru /
Hitop, 3, 20.6 tadā mayoktam svadūto 'pi prasthāpyatām /
Hitop, 3, 22.6 tathā coktam /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 24.23 śukenoktamastv evam /
Hitop, 3, 26.1 rājñoktam katham etat /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.11 atha tayoktamanabhijño 'si /
Hitop, 3, 37.3 tathā coktaṃ /
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 61.3 tathā coktam /
Hitop, 3, 66.12 tathā coktam /
Hitop, 3, 70.5 tathā coktam /
Hitop, 3, 87.1 tathā coktam /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 3, 102.25 tadā tenoktaṃ deva ahaṃ vīravaraḥ /
Hitop, 3, 102.33 striyoktamaham etasya śūdrakasya rājalakṣmīḥ /
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Hitop, 3, 109.3 tathā coktam /
Hitop, 3, 110.2 tathā coktam /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 119.3 tathā coktam /
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 128.6 tathā coktam /
Hitop, 3, 132.2 tathā coktam /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 149.2 tathā coktam /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.7 tathā coktam /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 6.13 yathā coktam /
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Hitop, 4, 7.8 tathā coktam /
Hitop, 4, 9.5 tathā coktam /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 10.5 tato yadbhaviṣyeṇoktam /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 13.2 tathā coktam /
Hitop, 4, 15.2 tathā coktam /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 18.7 bakenoktaṃ matsyā mama jīvanahetavaḥ /
Hitop, 4, 18.12 tathā coktam /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.7 tathā coktam /
Hitop, 4, 56.1 yathā coktam /
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 59.2 tathā coktam /
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Hitop, 4, 60.8 athāntarasthitenānyena dhūrtena tathaivoktam /
Hitop, 4, 63.2 siṃhenoktamāhārārthaṃ kiṃcit prāptam /
Hitop, 4, 63.3 tair uktam deva yatnād api prāptaṃ kiṃcit /
Hitop, 4, 63.4 siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ /
Hitop, 4, 63.6 siṃhenoktamatrāhāraḥ kaḥ svādhīnaḥ /
Hitop, 4, 65.5 atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Hitop, 4, 66.2 jambukenāpi tathoktam /
Hitop, 4, 66.3 tataḥ siṃhenoktaṃ maivam /
Hitop, 4, 66.4 atha vyāghreṇoktaṃ maddehena jīvatu svāmī /
Hitop, 4, 66.5 siṃhenoktaṃ na kadācid evam ucitam /
Hitop, 4, 67.1 tathā coktam /
Hitop, 4, 68.10 tathā coktam /
Hitop, 4, 93.1 uktaṃ ca /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Hitop, 4, 99.18 śukaḥ pūrvoktaṃ kathayati /
Kathāsaritsāgara
KSS, 1, 1, 29.2 āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti //
KSS, 1, 1, 46.1 neha kaiścit praveṣṭavyam ity uktena tayā svayam /
KSS, 1, 2, 15.2 pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ //
KSS, 1, 2, 16.1 ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
KSS, 1, 2, 80.2 triśrutaṃ cendradattena guruṇoktamagṛhyata //
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 3, 35.2 ityukto yajñadattena putrakastattathākarot //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 4, 118.1 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
KSS, 1, 4, 119.1 athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
KSS, 1, 5, 13.1 ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
KSS, 1, 5, 78.1 ityuktaḥ śakaṭālena channo 'haṃ tasya veśmani /
KSS, 1, 5, 110.1 kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
KSS, 1, 5, 128.1 prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
KSS, 1, 5, 131.1 tasmai maheśvaroktaiṣā kathanīyā mahākathā /
KSS, 1, 6, 51.2 chandogaḥ kaścidityukto viṭaprāyeṇa kenacit //
KSS, 1, 6, 53.1 ko māṃ śikṣayatītyukte tena mugdhena so 'bravīt /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 1, 6, 63.1 evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
KSS, 1, 6, 87.1 evamukte guṇāḍhyena kāṇabhūtirabhāṣata /
KSS, 1, 6, 116.2 udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava //
KSS, 1, 6, 118.1 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
KSS, 1, 6, 137.1 śrutaṃ mama syāt kvāpīti prāguktaṃ deva me tvayā /
KSS, 1, 7, 30.1 evamukte guṇāḍhyena kāṇabhūtiruvāca tam /
KSS, 1, 7, 34.1 purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
KSS, 2, 1, 67.1 ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
KSS, 2, 2, 93.1 ityuktaśceṅgitajñena suhṛdā bāhuśālinā /
KSS, 2, 2, 104.1 ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca /
KSS, 2, 2, 137.1 śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
KSS, 2, 2, 146.1 tayetyukto vimuktyarthī sa śrīdattastatheti tām /
KSS, 2, 2, 154.1 kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
KSS, 2, 2, 160.1 ityukto lubdhakenāśu sa śrīdattastato yayau /
KSS, 2, 2, 165.1 ityukto viśvadattena sa nītvātraiva tāṃ niśām /
KSS, 2, 3, 22.1 ityukto vatsarājena tadā yaugandharāyaṇaḥ /
KSS, 2, 3, 26.1 ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat /
KSS, 2, 3, 50.2 ityuktaḥ sa tayā rājā yathātattvamavarṇayat //
KSS, 2, 3, 61.2 ityuktā tena sā rājñā tathetyaṅgīcakāra tam //
KSS, 2, 4, 129.1 kvāhaṃ vibhīṣaṇaḥ kveti mayokte sa punaḥ prabhuḥ /
KSS, 2, 4, 130.1 ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
KSS, 2, 4, 131.1 ityukto lohajaṅghena laṅkāmālokya durgamām /
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 2, 5, 13.2 yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ //
KSS, 2, 5, 143.1 iti devasmitoktāstāśceṭyaścakrustathaiva tat /
KSS, 3, 1, 55.2 evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ //
KSS, 3, 1, 114.1 iti bhūyo 'pi tatkālamukte tatra rumaṇvatā /
KSS, 3, 2, 1.1 tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
KSS, 3, 3, 51.1 kiṃ tvatipraṇayādetanmayoktamasamañjasam /
KSS, 3, 3, 58.1 ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
KSS, 3, 3, 61.1 ityukte pratisaṃdeśe padmāvatyā yathocite /
KSS, 3, 3, 63.1 tatastasya vinodārthamukto vāsavadattayā /
KSS, 3, 3, 70.1 ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
KSS, 3, 3, 84.1 ityuktaḥ sa tayā putryā dātuṃ tāṃ pratyapadyata /
KSS, 3, 3, 130.1 ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā /
KSS, 3, 4, 40.1 ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
KSS, 3, 4, 117.2 anukta eva turagaṃ sajjīcakre vidūṣakaḥ //
KSS, 3, 4, 141.1 iti cakradhareṇoktānviprāṃstānantikasthitaḥ /
KSS, 3, 4, 207.2 māsānte tvamihāgaccherityuktaṃ divyayā girā //
KSS, 3, 4, 208.2 ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ //
KSS, 3, 4, 220.1 ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ /
KSS, 3, 4, 226.2 ityukte rājasutayā rājā tatra svayaṃ yayau //
KSS, 3, 4, 237.1 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
KSS, 3, 4, 247.1 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
KSS, 3, 4, 258.1 kasmādevaṃ bravīṣīti tenoktā vismitena sā /
KSS, 3, 4, 274.2 evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam //
KSS, 3, 4, 326.1 ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ /
KSS, 3, 4, 367.1 ityukte bhadrayā gatvā yathāvastu nivedya ca /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 38.1 evam uktaḥ kuṭilayā sa tayopapatir vaṇik /
KSS, 3, 5, 56.1 ity ukto mantrimukhyena tatheti vijayodyataḥ /
KSS, 3, 6, 4.1 iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
KSS, 3, 6, 46.1 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
KSS, 3, 6, 54.2 evam uktā vayasyābhiḥ sametyodyānavartinī //
KSS, 3, 6, 66.1 itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
KSS, 3, 6, 84.1 ityuktā śaṃbhunā devī cakre vighneśvarārcanam /
KSS, 3, 6, 101.1 ityuktāhaṃ vayasyābhir udyānaikāntavartinam /
KSS, 3, 6, 105.1 evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
KSS, 3, 6, 152.1 evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
KSS, 3, 6, 169.1 hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ /
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 3, 6, 205.1 ityukto rājaputreṇa phalabhūtis tadaiva saḥ /
KSS, 3, 6, 207.1 tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt /
KSS, 3, 6, 212.1 uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā /
KSS, 3, 6, 220.1 ityukto mantrimukhyena tadvākyam abhinandya saḥ /
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
KSS, 4, 1, 66.2 ityuktaḥ sa tadā mātrā rājaputro jagāda tām //
KSS, 4, 1, 124.1 evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
KSS, 4, 1, 127.1 uktānvayāya tasmai ca sā saṃjātasuniścayā /
KSS, 4, 1, 139.1 iti piṅgalikoktāpi sotsukā sutajanmani /
KSS, 4, 1, 141.1 ityuktā vatsarājena tatkālaṃ cāgatena sā /
KSS, 4, 2, 34.1 ityuktastena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 112.1 tacchrutvā darśayetyukte tayā sa śabarastataḥ /
KSS, 4, 2, 196.1 tathetyukte ca tair nāgaiḥ sa pavitre kuśāstare /
KSS, 4, 2, 244.1 ityuktastena sa prītastārkṣyo bhūtānukampinā /
KSS, 4, 3, 11.1 evam ukte tayā devyā śarvānugrahavādinaḥ /
KSS, 4, 3, 44.1 evam uktaśca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
KSS, 5, 1, 32.1 evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
KSS, 5, 1, 37.1 ityuktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ /
KSS, 5, 1, 44.1 evaṃ tayokte sutayā sa rājā samacintayat /
KSS, 5, 1, 139.1 ityuktaḥ sa purodhāśca tena dānopajīvakaḥ /
KSS, 5, 1, 144.1 ityuktastena ca yayau sa śivasyāntikaṃ tataḥ /
KSS, 5, 1, 203.1 ityuktaḥ sutayā rājā tayā kanakarekhayā /
KSS, 5, 1, 230.1 ityuktā narapatinā pitrā prāyeṇa kanakarekhā sā /
KSS, 5, 2, 37.1 ityuktastena muninā śaktidevaḥ sa tatkṣaṇam /
KSS, 5, 2, 79.2 ityuktayā so 'numato bhāryayānnam adānnijam //
KSS, 5, 2, 85.1 ityuktastena govindasvāmī sa jñāninā tadā /
KSS, 5, 2, 95.2 ityuktastena putreṇa punar vipro 'pi so 'bravīt //
KSS, 5, 2, 166.2 suptā jāne striyā svapne kayāpyuktāsmi divyayā //
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 206.1 ityuktaḥ sa niśācaryā tathetyuktvā tayā saha /
KSS, 5, 2, 212.1 ityuktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
KSS, 5, 2, 245.1 evaṃ tayokte so 'vādīt tarhi tanmāṃ sarovaram /
KSS, 5, 3, 6.1 iti satyavratenoktaḥ śaktidevastatheti saḥ /
KSS, 5, 3, 50.1 ityuktaḥ sa tayā candraprabhayā sakutūhalam /
KSS, 5, 3, 102.1 ityuktā śaktidevena sābhijñānaṃ nṛpātmajā /
KSS, 5, 3, 112.1 abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā /
KSS, 5, 3, 128.1 evaṃ mayoktastāto māṃ sopālambham abhāṣata /
KSS, 5, 3, 134.1 ityuktastena vaṇijā sa taistadvyavahāribhiḥ /
KSS, 5, 3, 155.1 ityuktaḥ sa tayā bindumatyā dāśendrakanyayā /
KSS, 5, 3, 164.1 bāḍhaṃ priye karomīti tenokte śapathottaram /
KSS, 5, 3, 191.1 evam uktastayā śaktidevaḥ snehakṛpākulaḥ /
KSS, 5, 3, 204.1 ityukto vratinā tena pratiśrutya tatheti tat /
KSS, 5, 3, 217.2 ityuktaḥ sa tayā cakre devadattastatheti tat //
KSS, 5, 3, 225.1 evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ /
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 78.1 ityuktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam /
KSS, 6, 1, 85.1 ityuktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
KSS, 6, 1, 100.1 ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
KSS, 6, 1, 117.2 śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te //
KSS, 6, 1, 149.1 ityukto 'maraguptena mantriṇā sa sumedhasā /
KSS, 6, 1, 182.2 evaṃ tayoktastad ahaṃ tatheti pratipannavān //
KSS, 6, 2, 23.2 ityuktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ //
KSS, 6, 2, 38.1 ityuktā muninā sātha tapasā tasya toṣitā /
Kālikāpurāṇa
KālPur, 52, 25.2 āśābandhanamantreṇa pūrvoktena yathākramam //
KālPur, 55, 74.2 pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā //
Kṛṣiparāśara
KṛṣiPar, 1, 52.2 iti parāśareṇoktaṃ bhaviṣyadvṛṣṭilakṣaṇam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 34.3 prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.2 sambhāvanāvaśāduktā rasāderapi hetutā //
Mahācīnatantra
Mahācīnatantra, 7, 26.2 ity evam uktaḥ sa mayā prāñjaliś cedam abravīt //
Mātṛkābhedatantra
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
MBhT, 1, 7.3 kālītantroktavidhinā saptāhaṃ japapūjanam //
MBhT, 5, 4.1 ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ /
MBhT, 7, 4.3 pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ //
MBhT, 7, 64.2 tato vedoktavidhinā saṃskāram ācaret sudhīḥ //
MBhT, 8, 18.1 toḍaloktena vidhinā pratyekenāyutaṃ japet /
MBhT, 8, 26.2 varayet karmakartāraṃ yathoktavibhavāvadhi //
MBhT, 9, 1.3 kartāraṃ varayed ādau yathoktavibhavāvadhi //
MBhT, 9, 15.1 homayed bilvapattreṇa yathoktena sureśvari /
MBhT, 9, 16.1 tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi /
MBhT, 9, 31.2 pūrvoktavidhinā mantrī caturguṇaṃ samācaret //
MBhT, 11, 8.2 āgamoktena vidhinā kuryāt tatra kuśaṇḍikām //
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 12, 56.2 uktamārgeṇa deveśi japel lakṣacatuṣṭayam //
MBhT, 12, 60.2 uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam //
MBhT, 12, 62.1 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.1 ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ /
MṛgT, Vidyāpāda, 1, 29.2 vakṣye nirākulaṃ jñānaṃ taduktair eva bhūyasā //
MṛgT, Vidyāpāda, 7, 23.2 māyāyāḥ sādhikārāyāḥ karmaṇaścokta eva te //
MṛgT, Vidyāpāda, 11, 17.1 karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam /
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
MṛgT, Vidyāpāda, 12, 10.1 tattvāntaroktavṛttibhyo vailakṣaṇyādvilakṣaṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 3.0 tadicchayā mayaivoktam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.1 tathā coktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 6.2 tathātikrāntavedoktamaryādāvyavahāriṇām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 38.0 dehendriyarahitasya na kvacit kiṃcit kāryaṃ dṛṣṭam ity uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.1 tathā coktaṃ siddhacūḍāmaṇinā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 7.0 yad apy uktaṃ lokavādāḥ kva sādhavaḥ iti tad ayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.3 te tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 2.0 evaṃ bhagavatā śakreṇokte sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 7.1 yathoktaṃ śrīmatsaurabheye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 9.0 etad ātmanāṃ sahajasāmarthyapratibandhakatvāt pāśānāṃ jālam iva jālaṃ samāsataḥ saṃkṣepād uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 2.0 tathā coktaṃ rurusaṃhitāyām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 2.1 tad uktaṃ svabhāvapuruṣāvyaktakarmakālātmavādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tad śuddhiṃ vrajati uktaṃ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 13.1 uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 19.1 uktaṃ ca śrīmadbhārgavottare /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 2.0 uktaṃ ca kvacid guṇatattvordhvabhogyasya karmaṇo 'nupalabdhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 17.0 uktaṃ ca mohādiko gaṇaś caiṣa bandho jīvasya kalpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 6.0 nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 2.0 uktaṃ ca śrīmatkiraṇe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 16.0 yaduktaṃ siddhagurubhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.1 tadidam uktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 13.0 ityādinā dehavirahiṇaḥ kartṛtvāyogasyoktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.1 tathā coktaṃ śrīmatpauṣkare /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.1 taduktaṃ tatrabhavadbhiḥ sadyojyotiḥpādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 5.0 idānīṃ tu pācayankarmikarma ityuktaṃ nirvarṇayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 4.0 na caiṣāṃ malamāyākarmaṇāṃ pariṇāmakatvamanīśena suśakamityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 3.1 tathā coktaṃ śrīkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.1 yaduktaṃ śrīmatpauṣkare /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 10.0 ityanena pañcavidhaṃ vidheyamuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 8.0 ityādinoktaprāyaṃ kathitakalpaṃ tathāpyuddeśaḥ sopapattikatatsvarūpasaṃkṣepa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 3.0 atha kair nāmabhis tacchāstreṣūktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.1 tathā coktaṃ tattvatrayanirṇaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 7.1 tathā coktaṃ śrīmatsvāyambhuvādau /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 4.2 iti yaduktaṃ tad upapādayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 5.0 tatkathaṃ sarvānugrāhikā śaktiruktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.1 yaduktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.1 yaduktaṃ kheṭakanandanena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 3.0 padārthādisambandhacatuṣṭayaṃ tu prāg uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.1 tathā coktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.1 tad uktaṃ tattvatrayanirṇaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 5.0 yuktyāpi leśata ityuktam atas tāṃ yuktiṃ darśayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 5.1 uktaṃ ca bṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.1 uktaṃ ca kheṭakanandanena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.1 tathā coktaṃ śrīmatsvatantre /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.1 yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 2.1 uktaṃ ca tatrabhavatsadyojyotiḥpādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 3.0 na hy amiśrā guṇā janakā ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 1.0 apravṛttirūpā aśaktir uktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 9.1 uktaṃ ca śrīmatparākhye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 8.0 satyaṃ kiṃtu bhogaikasādhanatvavivakṣayaivam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 2.0 kuta ityāha tadvidharmataḥ tasmādāgamoktādrāgāt gauṇasya vaidharmyaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.1 uktaṃ ca kheṭakanandanena /
Narmamālā
KṣNarm, 1, 96.1 ityupāyaśataistaistaistaduktaiḥ paripālakaḥ /
KṣNarm, 2, 81.1 ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 garbhasyāpratyakṣasyāpi adṛṣṭārtavāyā tadetyādi nirāhārasyāpi yonisaṃkocena gadyoktamevārthaṃ tatretyādi //
NiSaṃ zu Su, Sū., 24, 8.4, 1.0 yaduktaṃ jijñāsyamāha bālānāmaśnatāmapi śabdārcirjalasaṃtānavad mahauṣadhīnāṃ vyādhīnāmityādi //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 tā tejoguṇaḥ ukte ājasrikaṃ ta preritaṃ 'pyatyantakledajñāpanāya uktaṃ avataraṇamiti dvādaśarātraṃ prāpayatītyarthaḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 tā tejoguṇaḥ ukte ājasrikaṃ ta preritaṃ 'pyatyantakledajñāpanāya uktaṃ avataraṇamiti dvādaśarātraṃ prāpayatītyarthaḥ //
NiSaṃ zu Su, Sū., 1, 25.1, 2.0 viṃśatireva tathoktāḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ abhiprāyārtham rasasaṃcārād vividhavarṇam svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityuktam ityarthaḥ vyādhivihitaṃ pariṇāmahetutvam //
NiSaṃ zu Su, Sū., 14, 9.2, 4.0 mokṣānupapattiḥ taduktaṃ tatprabhṛti tejobhūto homādiḥ taduktaṃ mokṣānupapattiḥ tatprabhṛti vivarṇatāṃ ghṛtavadutpanna iti //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 14, 16.1, 5.0 suśrutenoktam devarṣibrahmarṣirājarṣisamūhair niyamārthaḥ //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 1, 24.1, 6.0 videhādhipakīrtitā daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ itiśabdaścatuṣprakārasamāptau //
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
NiSaṃ zu Su, Sū., 24, 5.5, 7.0 rasasyoktam janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ nirvāṇapadābhilāṣitvāttatputratvamāpannamiti liṅganāśaḥ jvarādīnām ityādi //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 ityatra ataḥśabdo rasādīnāṃ eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 15.0 uktā atīsārādayaḥ bhavanti //
NiSaṃ zu Su, Sū., 14, 21.2, 17.0 dhāraṇātmakaṃ taduktaṃ aparadṛṣṭāntamāha nimittataśceti taraṃgabudbudādaya dhanvantaririti ghanam //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 39.0 ata eva sthāyipadaṃ sūtre bhinnavibhaktikamapi noktam //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 105.0 na cāśrupātādinā śokasyānukāraḥ tadvailakṣaṇyādityuktam //
NŚVi zu NāṭŚ, 6, 66.2, 6.1 mahākavinā bhāsenāpi svaprabandha uktaḥ /
NŚVi zu NāṭŚ, 6, 72.2, 45.0 kimiti ca bhayānaka eva kṛtakatvamuktam //
NŚVi zu NāṭŚ, 6, 72.2, 46.0 sarvasya hi kṛtakatvamuktaṃ bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 51.0 tenaiva hyuktena prakāreṇa kāryapuruṣārthaviśeṣo labhyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 12.0 tadvivakṣayā karmācāramityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 22.0 etad evābhivyañjayituṃ pūrvam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 1.0 ṣaṭkarmāṇi pūrvoktāni yajanādīni sandhyādīni ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 4.1 uktasya doṣasya mahattvaṃ viśadayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 3.1 uktarītyā karṣakamātrasya pāpaprasaktau tad vārayituṃ viśinaṣṭi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 4.0 kṛṣivat vāṇijyaśilpayorapi kalau varṇacatuṣṭayasādhāraṇyaṃ darśayituṃ vāṇijyaśilpakam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 52.0 sīmantonnayanasya yājñavalkyoktakālādanye 'pi kālā munibhiḥ darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.1 tasya ca yājñavalkyoktakālād anye 'pi kālā manunā darśitāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 136.1 yathoktanāmakaraṇasya phalamāhatuḥ śaṅkhalikhitau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 177.0 atra yathoktāḥ cūḍākaraṇāntā anupanītaviṣayāḥ atastatprasaṅgād anye 'pi kecanānupanītadharmāḥ kathyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 252.0 uktopavītālābhe yathāsambhavaṃ govālādikaṃ grāhyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.1 ukteṣu keṣucidapavādamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.1 sarvaṃ vāpi caredgrāmaṃ pūrvoktānām asaṃbhave /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 399.0 evam uktalakṣaṇo brahmacārī dvividhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 401.0 upakurvāṇakasyoktā dharmāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 456.1 snātakatraividhyaṃ hārītenoktam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 492.1 ityetāḥ kāśyapenoktā dahanti kulam agnivat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.2 prabhṛtyuktās trayas teṣāṃ yajamānastu saptamaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 534.0 uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.1 yadyapi paiṭhīnasinā kalpadvayamuktam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.3 nānuṣṭheyaṃ manuṣyaistaduktaṃ karma samācaret //
Rasahṛdayatantra
RHT, 3, 13.1 iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /
RHT, 5, 15.1 rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /
RHT, 12, 8.2 pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //
RHT, 12, 12.2 pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //
RHT, 13, 7.1 sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
RHT, 18, 40.2 prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /
RHT, 18, 66.1 etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /
RHT, 19, 67.1 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān /
Rasamañjarī
RMañj, 3, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
RMañj, 6, 201.2 kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /
RMañj, 6, 227.1 tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak /
RMañj, 7, 2.1 amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam /
RMañj, 9, 30.1 pūrvoktamantreṇa saptabhiḥkṛtvā mantritadāpayet /
RMañj, 10, 56.1 rasāyanaṃ ca pūrvoktaṃ guṭikā mṛtajīvanī /
Rasaprakāśasudhākara
RPSudh, 1, 47.2 tridhā pātanamityuktaṃ rasadoṣavināśanam //
RPSudh, 1, 54.2 pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile /
RPSudh, 1, 56.1 pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /
RPSudh, 2, 63.2 yāmātkharātape nityaṃ śivenoktam atisphuṭam //
RPSudh, 2, 66.2 pratyahaṃ kṣālayedrātrau rasenoktena vai divā //
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 41.1 tasmādbalivasetyukto gaṃdhako'timanoharaḥ /
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 7, 41.3 kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //
RPSudh, 7, 54.1 teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /
RPSudh, 10, 8.2 ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ //
RPSudh, 10, 14.1 pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā /
RPSudh, 11, 64.2 sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam //
Rasaratnasamuccaya
RRS, 1, 25.2 pañcadhā rasapūjoktā mahāpātakanāśinī //
RRS, 2, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RRS, 2, 9.2 śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /
RRS, 2, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RRS, 2, 14.1 yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
RRS, 2, 91.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RRS, 3, 10.2 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RRS, 3, 20.2 tasmād balivasetyukto gandhako 'timanoharaḥ //
RRS, 3, 51.1 kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
RRS, 3, 93.2 uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //
RRS, 3, 135.2 taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //
RRS, 4, 8.2 surakṣyāṇi sujātīni ratnānyuktāni siddhaye //
RRS, 4, 32.2 nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //
RRS, 4, 37.3 anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 6, 27.1 rasavidyā śivenoktā dātavyā sādhakāya vai /
RRS, 6, 27.2 yathoktena vidhānena guruṇā muditātmanā //
RRS, 6, 59.2 tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām //
RRS, 8, 31.2 tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //
RRS, 8, 60.0 vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //
RRS, 8, 65.2 tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //
RRS, 8, 67.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
RRS, 8, 67.2 niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //
RRS, 9, 11.2 pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //
RRS, 9, 70.2 tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //
RRS, 10, 80.2 pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam //
RRS, 11, 59.3 kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //
RRS, 11, 73.2 kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //
RRS, 11, 87.2 sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //
RRS, 12, 9.2 vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva //
RRS, 12, 31.1 vipacedvālukāyantre yathoktavidhinā tataḥ /
RRS, 12, 46.1 takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
RRS, 14, 94.1 uktā bhairavanāthena syāt pañcāmṛtaparpaṭī /
RRS, 16, 123.2 lokanāthoktapoṭalyā upacārā iha smṛtāḥ /
RRS, 22, 16.2 tattantroktavidhānena bhasmīkuryātprayatnataḥ //
Rasaratnākara
RRĀ, R.kh., 1, 16.1 yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /
RRĀ, R.kh., 1, 17.2 uktaṃ carpaṭisiddhena svargavaidyakapālike //
RRĀ, R.kh., 1, 18.2 yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //
RRĀ, R.kh., 1, 19.1 anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
RRĀ, R.kh., 2, 10.3 tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam //
RRĀ, R.kh., 8, 35.2 ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //
RRĀ, R.kh., 9, 2.4 kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RRĀ, R.kh., 10, 23.1 samastaṃ bījacūrṇaṃ coktānuktaṃ pṛthak pṛthak /
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
RRĀ, Ras.kh., 3, 193.1 sarveṣām uktayogānām anu syācchuddhagandhakam /
RRĀ, Ras.kh., 4, 102.2 uktaṃ gorakṣanāthena jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 5, 61.2 uktānukteṣu lepeṣu veṣṭyameraṇḍapattrakaiḥ //
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 184.1 śrīśaile sarvayogānām uktānāṃ vidhirucyate /
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 1, 39.2 yathoktena vidhānena guruṇā muditātmanā //
RRĀ, V.kh., 1, 75.2 tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //
RRĀ, V.kh., 2, 3.1 aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
RRĀ, V.kh., 3, 1.2 vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //
RRĀ, V.kh., 4, 86.1 tenaiva madhunoktena tārāriṣṭaṃ pralepayet /
RRĀ, V.kh., 5, 30.1 pūrvoktapakvabījena vedhayedaṣṭavargakam /
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //
RRĀ, V.kh., 9, 109.1 pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /
RRĀ, V.kh., 10, 19.1 pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /
RRĀ, V.kh., 10, 21.2 uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam //
RRĀ, V.kh., 10, 53.2 uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 12, 55.0 etāḥ samastā vyastā vā coktasthāne niyojayet //
RRĀ, V.kh., 18, 95.2 sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //
RRĀ, V.kh., 18, 140.2 pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase //
RRĀ, V.kh., 20, 58.1 uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /
RRĀ, V.kh., 20, 72.2 pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
RRĀ, V.kh., 20, 82.2 piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /
Rasendracintāmaṇi
RCint, 3, 22.1 ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /
RCint, 3, 27.1 adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /
RCint, 3, 28.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //
RCint, 3, 42.1 phalaṃ cāsya svayamīśvareṇoktam /
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 153.2 tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
RCint, 5, 17.2 anena piṇḍikā kāryā rasendrasyoktakarmasu //
RCint, 7, 123.2 samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 46.1 ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /
RCint, 8, 48.3 rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //
RCint, 8, 131.1 yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
RCint, 8, 230.1 pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /
Rasendracūḍāmaṇi
RCūM, 4, 20.1 tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /
RCūM, 4, 33.2 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //
RCūM, 4, 53.2 mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //
RCūM, 4, 81.1 vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /
RCūM, 4, 86.2 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //
RCūM, 4, 87.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
RCūM, 4, 87.2 niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //
RCūM, 5, 4.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
RCūM, 5, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
RCūM, 5, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
RCūM, 5, 73.1 adhaḥśikhena pūrvoktapidhānena pidhāya ca /
RCūM, 5, 82.2 tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
RCūM, 8, 20.2 atroktauṣadhibījeṣu jīryate pāradaḥ pṛthak //
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RCūM, 10, 9.2 śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //
RCūM, 10, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RCūM, 10, 14.1 yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
RCūM, 10, 87.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 8.1 tasmād balivasetyukto gandhako'timanoharaḥ /
RCūM, 11, 89.1 kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /
RCūM, 11, 96.2 taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //
RCūM, 12, 3.2 sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //
RCūM, 12, 25.2 nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
RCūM, 14, 88.1 kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 14, 204.1 tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
RCūM, 16, 28.1 mardanoktavidhānena yāmamātraṃ vimardayet /
RCūM, 16, 53.1 sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /
RCūM, 16, 86.1 abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā /
Rasendrasārasaṃgraha
RSS, 1, 39.3 ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane //
RSS, 1, 42.3 adhaḥpātanamityuktaṃ siddhādyaiḥ sūtakarmaṇi //
RSS, 1, 44.2 tiryakpātanamityuktaṃ siddhairnāgārjunādibhiḥ //
RSS, 1, 117.2 rakto hemakriyāsūktaḥ pītaśvetau rasāyane /
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
RSS, 1, 299.2 niruttho jāyate lauho yathoktaphalado bhavet //
RSS, 1, 303.1 evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ /
Rasādhyāya
RAdhy, 1, 6.1 tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /
RAdhy, 1, 464.1 vārttoktā guṭikāstena śrīkaṅkālayayoginā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 38.1, 4.0 sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti //
RAdhyṬ zu RAdhy, 42.2, 2.0 khalve rasopari yathoktauṣadharasaḥ kṣipyate //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 153.2, 2.0 catuḥṣaṣṭitamabhāgena ayaḥprakāśirājicūrṇaṃ ca kṣiptvā pūrvoktena thūthāviḍena mardayet //
RAdhyṬ zu RAdhy, 215.2, 1.0 iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate //
RAdhyṬ zu RAdhy, 223.2, 7.0 tathā gurubhirapyasya pramāṇaṃ noktam //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
RAdhyṬ zu RAdhy, 287.2, 7.1 thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
RAdhyṬ zu RAdhy, 478.2, 8.0 tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate //
Rasārṇava
RArṇ, 1, 60.1 evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /
RArṇ, 2, 27.2 tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet //
RArṇ, 2, 92.1 atha praśnāvatārāya pūrvoktaṃ rasabhairavam /
RArṇ, 2, 96.1 karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam /
RArṇ, 6, 139.1 ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /
RArṇ, 7, 64.0 tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //
RArṇ, 8, 73.0 uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //
RArṇ, 8, 88.1 evamuktāni bījāni jārayedviḍayogataḥ /
RArṇ, 10, 2.2 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //
RArṇ, 11, 13.0 kuruṣveti śivenoktaṃ grāhyameva subuddhinā //
RArṇ, 11, 83.1 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
RArṇ, 11, 100.1 mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 295.2 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //
RArṇ, 13, 10.2 divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam //
RArṇ, 15, 62.2 pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 15, 169.0 ukto nigalabandho 'yaṃ putrasyāpi na kathyate //
RArṇ, 16, 81.1 prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 17, 89.0 uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
RArṇ, 18, 145.3 yathoktadivasaiḥ siddhiṃ prāpnuyānnātra saṃśayaḥ //
Ratnadīpikā
Ratnadīpikā, 4, 10.1 chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
Rājanighaṇṭu
RājNigh, Gr., 13.2 arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ //
RājNigh, Gr., 19.2 vṛthā vistarabhītyā ca nokto guṇagaṇo mayā //
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 2, 32.2 sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ //
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Dharaṇyādivarga, 19.2 ākaraḥ khanir ity ukto dhātavo gairikādayaḥ //
RājNigh, Dharaṇyādivarga, 26.2 uktau prāg ātmanā bhinnau vānaspatyavanaspatī //
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 10.1 tasmād iha na yatroktā nāmnām aṅkādinirmitiḥ /
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Guḍ, 132.2 ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ //
RājNigh, Guḍ, 141.1 uktāmṛtasravā pathyā īṣat tiktā rasāyanī /
RājNigh, Parp., 12.1 hrasvāṅgo vṛddhidaś cokto hy āyuṣmān jīvadas tathā /
RājNigh, Parp., 105.2 nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ //
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 106.1 romakam audbhidam uktaṃ vasukaṃ vasu pāṃśulavaṇam ūṣarajam /
RājNigh, Pipp., 146.1 anyat klītanam uktaṃ klītanakaṃ klītanīyakaṃ madhukam /
RājNigh, Pipp., 164.1 kumbhībījaṃ kumbhinībījasaṃjñaṃ ghaṇṭābījaṃ dantinībījam uktam /
RājNigh, Pipp., 166.1 uktā trivṛn mālavikā masūrā śyāmārdhacandrā vidalā suṣeṇī /
RājNigh, Pipp., 225.2 tad atra noktam asmābhir granthagauravabhīrubhiḥ //
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Śat., 170.2 kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ //
RājNigh, Mūl., 110.1 atha tailakanda ukto drāvakakandas tilāṅkitadalaś ca /
RājNigh, Śālm., 44.2 gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ //
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Śālm., 76.2 nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ //
RājNigh, Prabh, 40.2 pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ //
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Kar., 92.1 saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā /
RājNigh, Kar., 165.1 bālakaṃ vāriparyāyair uktaṃ hrīverakaṃ tathā /
RājNigh, Kar., 182.1 īṣat śvetaṃ padmaṃ nalinaṃ ca tad uktam īṣad āraktam /
RājNigh, Āmr, 8.2 uktā āmrādike varge śūnyacandrendusaṅkhyayā //
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 90.2 vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ //
RājNigh, Āmr, 161.2 śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ //
RājNigh, Āmr, 209.1 tejaḥphalo bahuphalas tathoktaḥ śālmalīphalaḥ /
RājNigh, 13, 55.2 rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //
RājNigh, 13, 154.1 nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, Pānīyādivarga, 15.2 parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ //
RājNigh, Pānīyādivarga, 70.2 tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ //
RājNigh, Pānīyādivarga, 78.2 tatra nābhasamevoktam uttamaṃ doṣavarjitam //
RājNigh, Pānīyādivarga, 90.1 kṛṣṇekṣur ukto madhuraś ca pāke svāduḥ suhṛdyaḥ kaṭuko rasāḍhyaḥ /
RājNigh, Pānīyādivarga, 103.1 śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā /
RājNigh, Pānīyādivarga, 154.2 ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ //
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 21.1 uktaṃ gavyādikaṃ dugdhaṃ dhāroṣṇamamṛtopamam /
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
RājNigh, Kṣīrādivarga, 50.2 yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam //
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Māṃsādivarga, 69.2 jñeyaḥ śalkī matsyako bhīruruktaḥ snigdho vṛṣyo durjaro vātakārī //
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Manuṣyādivargaḥ, 42.0 hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ //
RājNigh, Manuṣyādivargaḥ, 43.0 jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca //
RājNigh, Manuṣyādivargaḥ, 106.1 vasā tu vasnasā snāyurvatsoktā dehavalkalam /
RājNigh, Siṃhādivarga, 38.2 śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ //
RājNigh, Siṃhādivarga, 55.0 śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ //
RājNigh, Siṃhādivarga, 63.0 gonaso maṇḍalītyuktaścitrāṅgo vyantaro bhavet //
RājNigh, Siṃhādivarga, 121.0 durgā bhagavatī caiva saivoktā satyapāṇḍavī //
RājNigh, Siṃhādivarga, 139.2 raktekṣaṇo madanamohanavāgvilāsī kaṇṭhīravo gṛhakapotaka eṣa uktaḥ //
RājNigh, Rogādivarga, 22.1 tundaḥ sthaviṣṭha ityukto jaṭharaghno jalodaraḥ /
RājNigh, Sattvādivarga, 1.1 sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ /
RājNigh, Sattvādivarga, 9.2 mayā vitatya noktāste granthagauravabhīruṇā //
RājNigh, Sattvādivarga, 24.2 dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ //
RājNigh, Sattvādivarga, 27.2 so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ //
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
RājNigh, Sattvādivarga, 66.0 āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi //
RājNigh, Sattvādivarga, 75.2 māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete //
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
RājNigh, Miśrakādivarga, 6.2 tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam //
RājNigh, Miśrakādivarga, 9.2 samatritayamityuktaṃ trisamaṃ ca samatrayam //
RājNigh, Miśrakādivarga, 35.2 samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 5.1 tadapyuktaṃ tathaiva /
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 15.1 mūrchitasvarūpamapyuktam /
SDS, Rāseśvaradarśana, 19.1 taduktamācāryaiḥ /
SDS, Rāseśvaradarśana, 24.1 taduktaṃ rasārṇave /
SDS, Rāseśvaradarśana, 27.1 taduktaṃ rasahṛdaye /
SDS, Rāseśvaradarśana, 31.1 taduktaṃ raseśvarasiddhānte /
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
SDS, Rāseśvaradarśana, 34.1 taduktam sākārasiddhau /
SDS, Rāseśvaradarśana, 41.1 taduktaṃ rasārṇave /
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 51.0 uktaṃ ca akṣarāt khaṃ tato vāyustasmāttejas tato jalam //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 munināpyuktam rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 12.0 ityuktam na madhurādayo guṇā iti //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 9, 21.2, 8.0 tathā coktam svāduramlavipāko'nyo vrīhiḥ iti //
SarvSund zu AHS, Sū., 9, 21.2, 11.0 tathā coktam kaṣāyā madhurā pāke iti //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 27.1, 5.1 tantrāntare coktam /
SarvSund zu AHS, Sū., 9, 28.1, 3.0 ataḥ sāmānyataḥ karma dravyādīnām uktam //
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 29, 8.3 tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ //
SarvSund zu AHS, Sū., 9, 29, 16.1 munināpyayam artho yuktyaivoktaḥ /
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 3.2, 10.0 pittaghnatvaṃ vasāmajjasarpiṣāṃ sāmānyenoktam //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 14.1, 1.0 anyathā uktaprakārād apareṇa prakāreṇa //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
SarvSund zu AHS, Sū., 16, 15.1, 9.0 tathā akṣitarpaṇena tarpaṇapuṭapākavidhyuktena //
SarvSund zu AHS, Sū., 16, 15.1, 11.0 ādigrahaṇād odanādayo munyuktā gṛhyante //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 5.0 hrasvā mātrā yāmadvayajaraṇalakṣaṇā uktā tato'pyarvākkālena yā jarāṃ yāti sā hrasīyasīti //
SarvSund zu AHS, Sū., 16, 18.2, 12.1 saṅgrahe'pyuktam ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
SarvSund zu AHS, Sū., 16, 18.2, 14.0 anyaistu paladvayapalacatuṣṭayapalaṣaṭkasaṅkhyāvacchinnā mātrā uktāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 17.0 ato'smābhiḥ paladvayādisaṅkhyāvacchinnā noktāḥ //
SarvSund zu AHS, Sū., 16, 19.1, 3.0 vamanamapi bubhukṣitasya na sampadyate kaphāpaciteḥ pūrvoktācca hetoḥ //
SarvSund zu AHS, Sū., 16, 19.1, 4.0 tasmādyuktamuktaṃ hyastane jīrṇa evānne iti //
SarvSund zu AHS, Utt., 39, 10.2, 4.0 etac ca bāhulyenoktam //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 10.2, 14.0 brahmacārītyuktaṃ nivṛttastrīsaṅgaparam //
SarvSund zu AHS, Utt., 39, 14.2, 2.1 haraṇāt sarvarogāṇāṃ yāsāv uktā harītakī /
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
SarvSund zu AHS, Utt., 39, 41.3, 11.0 medhādīṃśca vidadhyāt vidhinā rasāyanoktenopayukto 'yam //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
Skandapurāṇa
SkPur, 1, 13.1 evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
SkPur, 3, 6.1 putra putreti cāpyukto brahmā śarveṇa dhīmatā /
SkPur, 3, 21.1 yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara /
SkPur, 4, 31.1 evamuktastato brahmā sarveṣāmeva saṃnidhau /
SkPur, 5, 37.1 evamukte tadā tena mahāñchabdo babhūva ha /
SkPur, 7, 25.1 sthāpitasya kapālasya yathoktamabhavattadā /
SkPur, 8, 10.1 sa evamukto mṛgayanna tamāsādayatprabhuḥ /
SkPur, 8, 20.2 sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā /
SkPur, 9, 17.2 evamuktaḥ sa bhagavānbrahmaṇā devasattamaḥ /
SkPur, 10, 10.2 tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ //
SkPur, 11, 19.2 sa evamukta ṛṣiṇā śailendro niyame sthitaḥ /
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 12, 17.2 tenoktā sā tadā tatra bhāvayantī tadīritam /
SkPur, 12, 54.1 sā tv evamuktā grāheṇa uvācedaṃ mahāvratā /
SkPur, 12, 57.1 tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca /
SkPur, 13, 133.1 yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi /
SkPur, 17, 5.1 evamastviti tenokto jagāma sa mahāmanāḥ /
SkPur, 17, 11.2 evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ /
SkPur, 17, 14.2 sa evamuktaḥ sūdena tasminkāle narādhipaḥ /
SkPur, 17, 19.2 sa evamuktastenātha mānuṣaṃ māṃsamādade /
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 19, 7.2 sa evamuktastejasvī vasiṣṭhenāmitātmanā /
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 20, 7.1 tair ukto 'patyakāmaistu devaṃ lokeśamavyayam /
SkPur, 20, 25.1 evamuktastato devaḥ prīyamāṇastrilocanaḥ /
SkPur, 20, 45.1 sa evamuktastejasvī śilādaḥ putravatsalaḥ /
SkPur, 23, 11.2 evamukte bhagavatā gaṇapāḥ sarva eva te /
SkPur, 25, 7.1 sa evamukto deveśo marudbhir devasattamaiḥ /
SkPur, 25, 36.1 ta evamuktā gaṇapāḥ sarva eva mahābalāḥ /
SkPur, 25, 39.2 evamuktastadā sarvānpraṇamya bahumānataḥ /
Smaradīpikā
Smaradīpikā, 1, 58.2 ity uktaṃ kāmaśāstrajñair bhagacihnacatuṣṭayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 27.1 yathoktaṃ śrīsvacchandaśāstre /
SpandaKārNir zu SpandaKār, 1, 2.2, 27.2 aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate /
SpandaKārNir zu SpandaKār, 1, 2.2, 30.1 taduktamasmadgurubhis tantrāloke /
SpandaKārNir zu SpandaKār, 1, 2.2, 35.1 yathoktaṃ śrīmadutpaladevācāryaiḥ /
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 50.0 evaṃ ca na kaścid uktacodyāvakāśaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 12.1 yathoktaṃ pratyabhijñāyām /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.2 yathoktaṃ mahāgurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.1 yathoktaṃ rahasyagurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 8.2, 7.0 śaktibhūmeḥ sparśāpradhānatvād ātmabalasparśādity uktam //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 3.1 uktaṃ ca vijñānabhairave /
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
SpandaKārNir zu SpandaKār, 1, 11.2, 6.1 yathoktaṃ śrīpūrvaśāstre /
SpandaKārNir zu SpandaKār, 1, 13.2, 7.0 iti nāgārjunoktam īdṛśaṃ tac chūnyamiti //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.1 yathoktaṃ śrīpratyabhijñāyām /
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.1 yaduktaṃ śrīśivadṛṣṭau /
SpandaKārNir zu SpandaKār, 1, 19.2, 2.1 yathoktaṃ śrīsvacchande māyāmasūrakavinyāse /
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 2.1 yathoktaṃ śrīmālinīvijaye /
SpandaKārNir zu SpandaKār, 1, 21.2, 1.1 uktavakṣyamāṇarūpasya spandatattvasya viviktaye vimarśanāya satatam udyuktaḥ /
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 5.1 yathoktaṃ śrīvijñānabhairave /
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 2.1 yathoktaṃ śrībhaṭṭakallaṭena /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.1 yathoktamasmatparameṣṭhipādaiḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.1 yathoktaṃ paramayoginyā madālasayā bāladārakān prayogīkurvatyā /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.1 yathoktaṃ śrīpratyabhijñākāreṇa /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.1 iha yo 'yaṃ prakāśātmā svasvabhāvaḥ śāṃkara uktaḥ asau /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 4.0 yaduktaṃ śrīśivasūtreṣu jñānaṃ bandhaḥ iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 11.0 yathoktam iti vā yasya saṃvittiḥ ityādi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 6.0 etat pratipādayan ādyasūtroktamarthaṃ nigamayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 15.0 śīrṇā ghrāṇāṅghripāṇayo yeṣāṃ sāmarthyādaṅgināṃ te tathoktān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 10.0 śirasi mastake natirnamaskārastatra rasastenābaddho viracitaḥ saṃdhyāñjaliryaiste tathoktāsteṣām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 10.0 āvṛttyā paunaḥpunyena bhrāntaṃ paryaṭitaṃ viśvaṃ jagadyaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 22.0 tenotkalito vardhitaḥ kapilimā kapilatvaṃ yasyāḥ sā tathoktā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 26.0 ujjṛmbhā vikāsinyambhojanetradyutiryatra tattathoktaṃ tatreti //
Tantrasāra
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 6.1 yathoktaṃ pārameśvare /
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 25.0 yathoktaṃ śrīnandiśikhāyām sarvasāmyaṃ paraṃ vratam iti //
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 4, 45.0 tathaiva ca uktaṃ śrīpūrvādau vitatya tantrālokāt anveṣyam //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 7, 2.0 tad uktaṃ na prakriyāparaṃ jñānam iti //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 15.0 tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 32.0 sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 9, 1.0 sa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ //
TantraS, 9, 6.0 pramātṝṇāṃ śivāt prabhṛti sakalāntānāṃ tāvatām uktatvāt //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 10, 1.0 uktas tāvat tattvādhvā //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
TantraS, Caturdaśam āhnikam, 26.0 evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ //
TantraS, 15, 3.1 tataḥ pūrvoktakrameṇa yojanikārthaṃ pūrṇāhutiṃ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥ paramaśivābhinno bhavati //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 12.0 tad uktam sṛṣṭiṃ tu saṃpuṭīkṛtya iti //
TantraS, Dvāviṃśam āhnikam, 50.0 uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ //
Tantrāloka
TĀ, 1, 36.1 jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ /
TĀ, 1, 36.2 dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane //
TĀ, 1, 50.2 tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane //
TĀ, 1, 59.1 kāmike tata evoktaṃ hetuvādavivarjitam /
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 1, 66.1 uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ /
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 82.2 ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate //
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
TĀ, 1, 86.1 grāmadharmavṛttiruktastasya sarvaṃ prasidhyati /
TĀ, 1, 95.1 devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate /
TĀ, 1, 114.2 ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ //
TĀ, 1, 129.2 taduktaṃ na vidurmāṃ tu tattvenātaścalanti te //
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 136.2 taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ /
TĀ, 1, 202.1 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
TĀ, 1, 202.2 atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ //
TĀ, 1, 210.2 iha tūkto yatastasmāt pratiyogyavikalpakam //
TĀ, 1, 220.1 uccāraśabdenātroktā bahvantena tadādayaḥ /
TĀ, 1, 230.1 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
TĀ, 1, 274.1 yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ /
TĀ, 1, 312.2 brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame //
TĀ, 1, 328.1 na bhedo 'sti tato noktamuddeśāntaramatra tat /
TĀ, 2, 48.2 idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ //
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
TĀ, 3, 55.1 uktaṃ ca sati bāhye 'pi dhīrekānekavedanāt /
TĀ, 3, 68.2 ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate //
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā /
TĀ, 3, 86.2 tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
TĀ, 3, 90.2 śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ //
TĀ, 3, 105.2 nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ //
TĀ, 3, 112.1 tattvarakṣāvidhāne ca taduktaṃ parameśinā /
TĀ, 3, 124.1 svatantratvātpramātoktā vicitro jñeyabhedataḥ /
TĀ, 3, 134.1 uktaṃ bindutayā śāstre śivabindurasau mataḥ /
TĀ, 3, 137.2 uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane //
TĀ, 3, 151.2 yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ //
TĀ, 3, 175.1 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
TĀ, 3, 203.1 parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ /
TĀ, 3, 210.2 ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ //
TĀ, 3, 212.2 cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ //
TĀ, 3, 232.1 śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā /
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
TĀ, 3, 253.2 śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām //
TĀ, 4, 2.1 anantarāhnikokte 'sminsvabhāve pārameśvare /
TĀ, 4, 12.1 tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ /
TĀ, 4, 18.1 rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate /
TĀ, 4, 19.2 sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam //
TĀ, 4, 35.1 śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā /
TĀ, 4, 38.1 uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ /
TĀ, 4, 41.2 kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 60.2 tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ //
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 66.2 ukto yastena taddoṣābhāve 'sau na niṣiddhatā //
TĀ, 4, 70.1 guroḥ sa śāstram anvicchus taduktaṃ kramamācaret /
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 89.1 śrīmadvīrāvalau coktaṃ bodhamātre śivātmake /
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 173.1 imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ /
TĀ, 4, 177.1 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
TĀ, 4, 182.1 sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat /
TĀ, 4, 203.2 purobhāvya svayaṃ tiṣṭhed uktavad dīkṣitastu saḥ //
TĀ, 4, 241.2 śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe //
TĀ, 4, 251.2 nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret //
TĀ, 4, 255.1 uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam /
TĀ, 4, 256.1 siddhānte liṅgapūjoktā viśvādhvamayatāvide /
TĀ, 5, 4.2 upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ //
TĀ, 5, 6.2 aṇuśabdena te coktā dūrāntikavibhedataḥ //
TĀ, 5, 9.1 uktaṃ traiśirase caitaddevyai candrārdhamaulinā /
TĀ, 5, 86.1 taduktaṃ parameśena triśirobhairavāgame /
TĀ, 5, 97.2 śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ //
TĀ, 5, 108.1 ityuktamata eva śrīmālinīvijayottare /
TĀ, 5, 112.1 etacca sphuṭamevoktaṃ śrīmattraiśirase mate /
TĀ, 5, 131.2 ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ //
TĀ, 5, 135.2 taduktaṃ parameśena bhairavo vyāpako 'khile //
TĀ, 5, 136.2 śrīmattraiśirase 'pyuktaṃ mantroddhārasya pūrvataḥ //
TĀ, 6, 31.2 uktaṃ śrīmanniśācāre saṃjñātra trividhā matā //
TĀ, 6, 33.1 ato 'dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
TĀ, 6, 58.2 uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt //
TĀ, 6, 74.1 te coktāḥ parameśena śrīmadvīrāvalīkule /
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 6, 125.1 caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ /
TĀ, 6, 134.2 uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu //
TĀ, 6, 211.2 uktaḥ samānagaḥ kāla udāne tu nirūpyate //
TĀ, 6, 212.1 prāṇavyāptau yaduktaṃ tadudāne 'pyatra kevalam /
TĀ, 6, 224.1 uktaḥ paro 'yamudayo varṇānāṃ sūkṣma ucyate /
TĀ, 6, 230.1 tāvattatpadamuktaṃ no suptiṅniyamayantritam /
TĀ, 6, 240.1 uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ /
TĀ, 6, 240.1 uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ /
TĀ, 7, 40.2 uktaṃ ca yoginīkaule tadetatparameśinā //
TĀ, 7, 54.2 traya ityata evoktaḥ siddhau madhyodayo varaḥ //
TĀ, 7, 61.1 viśeccārdhardhikāyogāt tadoktārdhodayo bhavet /
TĀ, 7, 64.2 uktaṃ śrīmālinītantre gātre yatraiva kutracit //
TĀ, 7, 67.2 śrīsvacchande 'ta evoktaṃ yathā parṇaṃ svatantubhiḥ //
TĀ, 7, 71.2 ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo 'nubhavaśāstradṛśā mayoktaḥ //
TĀ, 8, 6.2 tadā kiṃ bahunoktena ityuktaṃ spandaśāsane //
TĀ, 8, 6.2 tadā kiṃ bahunoktena ityuktaṃ spandaśāsane //
TĀ, 8, 16.2 śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //
TĀ, 8, 177.1 rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate /
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 212.2 punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale //
TĀ, 8, 230.1 uktaṃ ca śivatanāvidam adhikārapadasthitena guruṇā naḥ /
TĀ, 8, 232.1 sādhanabhedātkevalamaṣṭakapañcakatayoktāni /
TĀ, 8, 252.2 tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā //
TĀ, 8, 279.2 heye 'pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ //
TĀ, 8, 292.2 parācchivāduktarūpādanyattatpāśa ucyate //
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
TĀ, 8, 301.1 te māyātattva evoktāstanau śaivyāmanantataḥ /
TĀ, 8, 303.1 uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya /
TĀ, 8, 308.1 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
TĀ, 8, 320.2 madhyato 'ṣṭābhirdiksthairvyāpto granthir mataṅgaśāstroktaḥ //
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 325.1 uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam /
TĀ, 8, 326.1 pāśāḥ puroktāḥ praṇavāḥ pañca mānāṣṭakaṃ muneḥ /
TĀ, 8, 345.1 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
TĀ, 8, 358.1 śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param /
TĀ, 8, 446.1 dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 6.2 śrīmanmataṅgaśāstrādau taduktaṃ parameśinā //
TĀ, 11, 2.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
TĀ, 11, 4.2 tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā //
TĀ, 11, 14.1 uktā tathāpyapratighe nāsmin āvṛtisaṃbhavaḥ /
TĀ, 11, 22.2 tasyāpyuktanayādvedyabhāve 'tra parikalpite //
TĀ, 11, 32.2 ityuktaṃ kṣobhakatvena spande sparśastu no tathā //
TĀ, 11, 47.1 mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane /
TĀ, 11, 53.2 abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ //
TĀ, 11, 81.2 taduktaṃ varadena śrīsiddhayogīśvarīmate //
TĀ, 11, 89.2 parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ //
TĀ, 11, 92.2 sā svātantryācchivābhede yuktetyuktaṃ ca śāsane //
TĀ, 11, 117.1 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
TĀ, 12, 15.2 uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati //
TĀ, 16, 33.2 prālabdha uktatritayasaṃskṛtaḥ so 'pi dhūnayet //
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 65.1 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
TĀ, 16, 70.2 tāvatastānpaśūndadyāttathācoktaṃ maheśinā //
TĀ, 16, 108.2 mayatantre tathācoktaṃ tattatsvaphalavāñchayā //
TĀ, 16, 110.2 uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam //
TĀ, 16, 113.2 iti nirṇetumatraitaduktamaṣṭottaraṃ śatam //
TĀ, 16, 120.1 śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā /
TĀ, 16, 132.2 pūrvaṃ daśapadī coktā svatantrā nyasyate yadā //
TĀ, 16, 139.1 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 145.1 upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu /
TĀ, 16, 146.2 tritayatvaṃ prakurvīta tattvavarṇoktavartmanā //
TĀ, 16, 147.1 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
TĀ, 16, 174.2 śiṣyāṇāṃ ca guroścoktamabhinne 'pi kriyādike //
TĀ, 16, 183.2 uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ //
TĀ, 16, 184.1 etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ /
TĀ, 16, 191.2 śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt //
TĀ, 16, 211.2 śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti //
TĀ, 16, 215.1 kalāmāyādvaye caikaṃ padamuktamiha kramāt /
TĀ, 16, 226.1 anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare /
TĀ, 16, 254.2 uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ //
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 286.2 mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane //
TĀ, 16, 288.1 uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate /
TĀ, 16, 288.1 uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate /
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
TĀ, 16, 289.2 tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye //
TĀ, 16, 290.1 tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam /
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 17, 78.2 tataḥ prāguktasakalaprameyaṃ paricintayan //
TĀ, 17, 80.1 uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ /
TĀ, 17, 83.1 uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam /
TĀ, 17, 88.1 uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā /
TĀ, 17, 97.2 śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule //
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 19, 9.2 pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam //
TĀ, 19, 15.2 kvacidanyataratrātha prāguktapaśukarmavat //
TĀ, 19, 32.1 tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute /
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
TĀ, 20, 15.2 karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ //
TĀ, 20, 16.1 uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī //
TĀ, 21, 11.2 śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā //
TĀ, 21, 13.1 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
TĀ, 21, 20.2 taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam //
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
TĀ, 21, 42.1 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
TĀ, 21, 49.1 uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā /
TĀ, 26, 6.2 taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate //
TĀ, 26, 23.1 pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ /
TĀ, 26, 54.1 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
TĀ, 26, 68.2 taccoktaṃ kartṛtātattvanirūpaṇavidhau purā //
TĀ, 26, 74.1 śrīmanmatamahāśāstre taduktaṃ vibhunā svayam /
TĀ, 26, 76.2 uktaḥ sthaṇḍilayāgo 'yaṃ nityakarmaṇi śambhunā //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 21.2 tatra devīṃ cintayecca yathoktadhyānayogataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 22.1 yogasāre yathoktaistu upacāraiḥ prapūjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 45.1 atroktamācaredatra nānyat saṃcārayet sudhīḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 16.2 śakāraṃ bindusaṃyuktaṃ dīrghamuktaṃ ṣaḍaṅgakam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.1 vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ /
ToḍalT, Navamaḥ paṭalaḥ, 25.1 athavā parameśāni ḍāmaroktavidhānataḥ /
ToḍalT, Daśamaḥ paṭalaḥ, 3.2 bahuyonyuktavidhinā sarvakarmāṇi sādhayet //
ToḍalT, Daśamaḥ paṭalaḥ, 5.2 bahuyonyuktavidhinā cānyat sarvaṃ samāpayet //
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 25.1 yoginoktam /
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 5.1, 4.0 vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthita ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
Ānandakanda
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 2, 143.2 uktāni rasaliṅgāni mānavāḥ phalakāṅkṣiṇaḥ //
ĀK, 1, 2, 144.2 uktānāṃ rasaliṅgānāṃ prāṇasaṃsthāpanaṃ śṛṇu //
ĀK, 1, 2, 203.1 aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
ĀK, 1, 3, 3.2 pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ //
ĀK, 1, 3, 16.2 śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam //
ĀK, 1, 3, 41.2 pūrvoktācāramārgeṇa nirato bhava saṃtatam //
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 3, 57.1 ityuktā samayā dīkṣā sādhakā kathyate'dhunā /
ĀK, 1, 3, 67.2 pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam //
ĀK, 1, 3, 69.1 pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet /
ĀK, 1, 3, 71.1 ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate /
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
ĀK, 1, 3, 107.1 mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ /
ĀK, 1, 4, 118.1 prāguktamuṇḍīsvarasair bījapūrarasena ca /
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 132.2 samastametatpūrvoktaprakāreṇaiva kārayet //
ĀK, 1, 4, 134.2 divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim //
ĀK, 1, 6, 29.1 dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
ĀK, 1, 6, 40.1 pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam /
ĀK, 1, 7, 4.2 pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat //
ĀK, 1, 7, 25.2 pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim //
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 7, 68.1 pūrvoktavad vajramāsaṣoḍaśikāvadhi /
ĀK, 1, 7, 68.2 pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī //
ĀK, 1, 7, 92.1 tasmādbhrāmakamityuktaṃ cumbakaṃ lohacumbakam /
ĀK, 1, 7, 115.1 dviruktaṃ suruśabdasya mahāvidyābalāya ca /
ĀK, 1, 7, 125.1 amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param /
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 7, 161.1 pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham /
ĀK, 1, 7, 174.1 pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat /
ĀK, 1, 7, 178.1 pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari /
ĀK, 1, 8, 6.1 yathoktakāle siddhiḥ syātkumārasya rasāyanāt /
ĀK, 1, 8, 21.2 ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet //
ĀK, 1, 9, 94.2 bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat //
ĀK, 1, 9, 139.2 samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat //
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 12, 199.2 śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate //
ĀK, 1, 13, 25.2 pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ //
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
ĀK, 1, 14, 44.1 pūrvoktamātrāsevī yo mahāvyādhervimucyate /
ĀK, 1, 15, 227.2 pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati //
ĀK, 1, 16, 13.2 mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe //
ĀK, 1, 16, 20.2 tailapramāṇamityuktam abdāñjīvecchatatrayam //
ĀK, 1, 19, 7.1 sa kālo lava ityuktastruṭī triṃśallavair bhavet /
ĀK, 1, 19, 179.1 tattadṛtūktān adhikān rasān seveta cānvaham /
ĀK, 1, 20, 105.1 śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ /
ĀK, 1, 20, 142.1 uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā /
ĀK, 1, 21, 50.2 vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam //
ĀK, 1, 21, 51.1 muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
ĀK, 1, 23, 50.2 pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam //
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 172.1 pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe /
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 498.1 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam /
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
ĀK, 1, 23, 592.1 divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam /
ĀK, 1, 24, 52.2 pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet //
ĀK, 1, 24, 159.2 ukto nigalabandho'yaṃ putrasyāpi na kathyate //
ĀK, 1, 25, 17.2 tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //
ĀK, 1, 25, 31.1 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 25, 80.2 vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //
ĀK, 1, 25, 86.1 tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /
ĀK, 1, 25, 86.2 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
ĀK, 1, 25, 86.3 niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //
ĀK, 1, 26, 27.1 pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu /
ĀK, 1, 26, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
ĀK, 1, 26, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
ĀK, 1, 26, 71.2 adhaḥśikhena pūrvoktapidhānena pidhāya ca //
ĀK, 1, 26, 81.1 tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /
ĀK, 2, 1, 77.1 uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /
ĀK, 2, 3, 6.1 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
ĀK, 2, 3, 18.1 ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ /
ĀK, 2, 5, 27.1 dviruktasaruśabdaḥ syān mahāvidyābalāya ca /
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
ĀK, 2, 5, 36.1 uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 8, 18.1 nakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
ĀK, 2, 8, 35.1 asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā /
ĀK, 2, 8, 75.2 strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ //
ĀK, 2, 8, 212.1 pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi /
ĀK, 2, 9, 42.2 sukṣīrā romaśā soktā vārāhī rasabandhanī //
ĀK, 2, 9, 55.2 sā pītavalliketyuktā rasabandhavidhau hitā //
ĀK, 2, 9, 60.2 uktā gāruḍavallīti śīghraṃ badhnāti pāradam //
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
ĀK, 2, 9, 72.2 karavīralatetyuktā nitarāṃ sūtabandhinī //
ĀK, 2, 9, 89.2 uktā bodhilatā bodhipattradugdhena saṃyutā //
ĀK, 2, 9, 91.2 uktā kūrmalatā kūrmarūpakandā payo'nvitā //
ĀK, 2, 9, 97.1 sodumbaralatetyuktā sūtarājasya bandhinī /
ĀK, 2, 10, 33.2 māhendravāruṇī jñeyā pūrvoktā guṇavāhinī //
Āryāsaptaśatī
Āsapt, 1, 2.1 mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 422.2 āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 43.0 atiprasaktiniṣedhas tūktanyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 24.2, 13.0 ata evoktaṃ śāśvataṃ nityam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 29.2, 6.0 tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 31.2, 5.0 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 4.2, 6.0 uktaṃ ca śītoṣṇavarṣalakṣaṇaḥ kāla ityādi //
ĀVDīp zu Ca, Sū., 6, 6, 7.0 uktaṃ hi yogavāhī paraṃ vāyuḥ saṃyogādubhayārthakṛd ityādi //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 2.0 pūrvapakṣoktarasaikatvādivyavasthām āha teṣāṃ ṣaṇṇāmityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 12.0 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 13.0 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 33.0 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 7.0 uktam iti apāmārgataṇḍulīye //
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 7.0 tad yuktam uktaṃ na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣviti //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 37.2, 5.0 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 14.0 bhūtānāṃ yathoktānām atirekaviśeṣahetum āha ṣaḍṛtukatvād ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 3.0 viṣaghnamuktam iti tasmāddaṃṣṭrāviṣaṃ maulam ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 79.2, 4.0 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti //
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 84.19, 17.0 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 88.1, 4.0 evamanyatrāpi gaṇoktaguṇakathanena labdhasya punaḥ kathane vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 11.0 mayūrādīnāṃ tu bahavo guṇā gaṇoktaguṇādhikā iti pṛthak pāṭhaḥ kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 27, 165.2, 39.0 ihāmrātakamamlaṃ grāhyaṃ pūrvaṃ tu madhuramāmrātakam uktam //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 13.0 śṛṅgaverī gojihvikā kiṃvā ārdrakākṛtiḥ śṛṅgaverī yaduktaṃ śṛṅgaveravad ākṛtyā śṛṅgaverīti bhāṣitā //
ĀVDīp zu Ca, Sū., 27, 177.2, 21.0 etānīti haritavargoktāni //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 7.0 uktaṃ cānyatra srotasā ca yathāsvena dhātuḥ puṣyati dhātunā iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 9.0 apacāra iti ahitāhāropayogaḥ ukte kāraṇamāha nahītyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 33.0 viśeṣā yathoktā uktaviparītāśca tatroktaviparītaviśeṣān mṛdavastathā cirakāriṇaśca bhavanti yathoktāpathyādiviśeṣāttu dāruṇāḥ kṣiprakāriṇaśca bhavantīti mantavyam //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 30.2, 2.0 bhiṣagjitam uktam iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 30, 12.1, 1.0 saṃprati dhamanīnām uktaṃ mahāphalatvaṃ vyutpādayannāha yenaujasetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Nid., 1, 4, 7.0 anyathāpi vyādhīnuktahetujān āha dvividhāścāpare ityādi //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 7, 1.2 agre uktamiti iha khalu ityādinā pariṇāmaśca ityantena //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 7.2, 4.0 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 9, 4.0 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya //
ĀVDīp zu Ca, Vim., 1, 10.2, 16.0 yaduktaṃ sa eva kupito doṣaḥ samutthānaviśeṣataḥ //
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti //
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 13.3, 2.0 eṣa iti rasāḥ ṣaḍ ityādinā tattvamupadekṣyāmaḥ ityantena granthenokta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Vim., 1, 20.5, 12.0 krameṇeti yathoktābhyāsakrameṇa //
ĀVDīp zu Ca, Vim., 1, 22.1, 1.0 uktāni prakṛtyādinā vibhajate tatretyādinā //
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 17.0 uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati //
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 3.0 karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 25.5, 1.0 viruddhavīryāhārajair iti kuṣṭhāndhyavisarpādyair ātreyabhadrakāpyīyoktaiḥ //
ĀVDīp zu Ca, Vim., 1, 26.2, 1.1 adhyāyoktarasaprabhāvādijñānaṃ stauti rasānityādi /
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 8, 7.2, 12.0 yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Śār., 1, 15.2, 18.0 vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 13.0 yaduktam viṣayapravaṇaṃ cittaṃ dhṛtibhraṃśānna śakyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 27.0 yaduktam ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 9.0 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni //
ĀVDīp zu Ca, Śār., 1, 30.2, 10.0 prakṛtivarge sūkṣmarūpāstanmātrā uktāḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 38.2, 2.0 phalamatreti yathoktasamudāyapuruṣe //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 8.0 yaduktaṃ mūlaprakṛtir avikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta iti //
ĀVDīp zu Ca, Śār., 1, 67.1, 6.1 yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt /
ĀVDīp zu Ca, Śār., 1, 69.2, 5.1 uktaṃ hi atīndriyaistair atisūkṣmarūpair ātmā kadācinna vimuktapūrvaḥ /
ĀVDīp zu Ca, Śār., 1, 69.2, 6.1 tathānyatrāpyuktaṃ pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 9.0 prajñāparādhāvarodhaśca yathā karmajānāṃ tathā prathamādhyāya evoktam //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Śār., 1, 129.2, 1.0 duḥkharūpavedanāhetuṃ prapañcoktamupasaṃharati vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 6.0 ayaṃ ca yoga indriyārthāvadhikṛtya spaṣṭatvenoktaḥ tena prajñākālayorapi boddhavyaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 146.2, 9.0 sarvametaditi karmaṇām asamārambhaḥ ityādyuktam //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 1.0 dvividhaṃ bheṣajamuktaṃ vibhajate svasthasyetyādi //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 4.0 rasāyanoktānāṃ ca jvarādiharatvam atra suvyaktam eva rasāyanagrantheṣu //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 1, 57.2, 1.0 pañcānām ityādau pratidravyaṃ daśapalabhāgagrahaṇam uktaṃ hi jātūkarṇe iti pañca pañcamūlāni teṣāṃ pratidravyaṃ daśapalāni iti //
ĀVDīp zu Ca, Cik., 1, 61.2, 8.0 yathoktavidhineti kuṭīprāveśikena vidhinā //
ĀVDīp zu Ca, Cik., 1, 61.2, 9.0 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 82, 1.1 abhayetyādinā saṃdehanirāsārtham uktaprayogasaṃkhyāṃ darśayati /
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 6.2, 5.0 yathoktena vidhineti kuṭīprāveśikena //
ĀVDīp zu Ca, Cik., 2, 9, 1.0 yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 2, 15, 1.0 bhallātakatailam iti anantaroktavidhānena gṛhīto bhallātakasnehaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 7.2, 1.0 kṣobhād ityādyuktanidānasya yathāyogyatayā vātakartṛtvaṃ vātapittakartṛtvaṃ conneyam //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 7.0 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 15.2, 4.0 vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 5.0 anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 5.0 svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca tṛṣyeddhi iti //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 4.1 uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate /
ĀVDīp zu Ca, Si., 12, 41.1, 4.1 uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate /
ĀVDīp zu Ca, Si., 12, 41.1, 4.1 uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate /
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Si., 12, 41.1, 16.0 tantradoṣāścaturdaśa punaruktaṃ duṣpraṇītasūtrasaṃgraham akramaṃ ityādinā rogabhiṣagjitīyoktās tair varjitam //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 7.0 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 1.0 brahmasuvarcalāprabhṛtayo yathoktalakṣaṇā divyauṣadhayo nātiprasiddhāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 2.0 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 7.0 śikṣiteti kāmaśāstroktagītavāditralāsyādicatuḥṣaṣṭikalāśikṣitā //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 5.0 uktaṃ ca bharatena prakāśarūpakaṃ sattvaṃ sattvotplavāḥ samudgatāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 3.0 evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 2.1 yaduktaṃ jatūkarṇe /
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 3.0 jīvanīyānāmiti ṣaṭkakaṣāyavargoktānāṃ jīvakarṣabhādīnāṃ daśānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 4.0 snigdhānāmiti snehopagānāṃ mṛdvīkādīnāṃ daśānāṃ saptakakaṣāyavargoktānām //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 16.0 tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 19.0 śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 3.1, 7.0 īśvarapratyabhijñāyām uktam etan malatrayam //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 6.0 ity uktanītyā jñānasya vividhasyāsya mātṛkā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.1 yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 10.1, 7.0 ity uktaniṣpratidvandvisaṃvitsāmrājyavaibhavaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 11.0 ity uktanītyā hṛdayaṃ viśvaviśrāntibhittibhūḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 17.0 iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 1, 16.1, 5.0 ity uktanītyā tat sarvam aham ity anusaṃhiteḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 16.0 anusaṃdhānam ityuktaṃ tattādātmyavimarśanam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 9.0 asya coktasya mantrasya mananatrāṇadharmiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 1.0 uktamantrānusaṃdhānāvaṣṭambhodyantṛtātmakaḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 10.0 iti śrīmālinīśāstrasiddhātantroktavaibhavāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 8.1, 3.0 ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 7.0 ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam //
ŚSūtraV zu ŚSūtra, 3, 5.1, 9.0 iti svacchandaśāstroktadhāraṇābhir vaśīkṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 12.0 bhūtasaṃdhāna ityādisūtroktaṃ yat phalaṃ purā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 2.0 pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet //
ŚSūtraV zu ŚSūtra, 3, 17.1, 1.0 svasya sambandhinī mātrā caitanyasyoktarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 9.0 uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 2.0 caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam //
ŚSūtraV zu ŚSūtra, 3, 24.1, 4.0 amuṣmin sati naṣṭāya hāritasyoktavargataḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 10.0 ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 13.0 japaḥ so 'pi janasyokto janipālanayogataḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 9.0 iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 5.0 tad evāha tuśabdoktam antaraṃ candraśekharaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 15.0 tripadādiprāṇanam ity etad uktam athāpi tu //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 41.1, 1.0 tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi //
ŚSūtraV zu ŚSūtra, 3, 42.1, 1.0 tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye //
ŚSūtraV zu ŚSūtra, 3, 43.1, 6.0 uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu //
ŚSūtraV zu ŚSūtra, 3, 44.1, 17.0 upasaṃharati śrīmān uktaṃ prakaraṇaṃ śivaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 11.0 prāguktavārttikāṃśena sahitaṃ vārttikāntaram //
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 3.13 tena vyādhenoktam /
Śusa, 1, 5.3 evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha /
Śusa, 1, 5.4 tenoktam /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 1, 7.4 yatastābhirevamuktam /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 11.7 prasannayā ca tayetyuktam yattvaṃ yācase tatkaromi /
Śusa, 1, 11.8 pūrṇayoktam tarhi manmataṃ naraṃ bhaja /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 11.10 uktaṃ ca /
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 1, 14.11 tayoktam na yāsyāmi /
Śusa, 1, 14.15 kathāṃ śrutvā śukenoktāṃ bhayavismayakāriṇīm /
Śusa, 2, 3.12 tayoktam tvameva kathaya /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 3.23 uktaṃ ca /
Śusa, 3, 2.23 uktaṃ ca /
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 4, 6.20 tatastayā pṛṣṭaḥ śuka āha mantriṇoktam kiyanti dināni saṅgamasya yuṣmākaṃ prayāṇe /
Śusa, 4, 6.21 tairuktam kalye bhojanāntaraṃ saṃvṛttaḥ samāgamaḥ /
Śusa, 4, 6.27 uktaṃ ca /
Śusa, 5, 2.16 uktaṃ ca /
Śusa, 5, 4.1 uktaṃ ca /
Śusa, 5, 8.3 uktaṃ ca /
Śusa, 5, 9.1 tataḥ sā bālikā tātavacanaṃ śrutvā prāha tāta tvayā yuktamuktam /
Śusa, 5, 9.3 yata uktam /
Śusa, 5, 15.1 uktaṃ ca /
Śusa, 5, 20.1 uktaṃ ca /
Śusa, 6, 1.4 uktaṃ ca /
Śusa, 6, 3.7 uktaṃ ca /
Śusa, 6, 6.4 tataścintitaṃ kimasau mama vidhāsyati uktaṃ ca /
Śusa, 6, 7.12 uktaṃ ca /
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 6, 8.4 uktaṃ ca /
Śusa, 6, 10.4 uktaṃ ca /
Śusa, 6, 11.3 uktaṃ ca /
Śusa, 6, 12.5 so 'pi ca padminīpatiruktaḥ re tvadīya evāyamanarthaḥ /
Śusa, 7, 2.4 uktaṃ ca /
Śusa, 7, 6.3 uktaṃ ca /
Śusa, 7, 9.2 uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca /
Śusa, 7, 9.16 uktaṃ ca /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.15 uktaṃ ca /
Śusa, 9, 4.12 ityevamukto rājā āsthānaṃ vyasarjayat /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 4.8 uktaṃ ca /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 11, 9.18 uktaṃ ca /
Śusa, 11, 14.1 uktaṃ ca /
Śusa, 12, 3.1 śukaḥ prāha yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam /
Śusa, 13, 2.13 evamuktaḥ sa vilakṣaḥ tadaṅgāni vastrāñcalena saṃmārjya sāntvayāmāsa vividhalālanaiḥ /
Śusa, 14, 1.2 śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā /
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.10 tena pūjayatā veṇīṃ dṛṣṭvā uktaṃ kimidamiti /
Śusa, 14, 7.11 tayoktaṃ mayopayācitamāsīt /
Śusa, 15, 2.8 uktaṃ ca /
Śusa, 15, 6.6 tenoktam prātaḥ pituḥ sakāśātsvayamarpayiṣyāmi /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 15, 6.9 tayoktaṃ tvatputreṇa saha suptāhamāsam /
Śusa, 15, 6.16 tena ca tathokte sā svagṛhamājagāma /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 17, 1.3 uktaṃ ca /
Śusa, 17, 3.14 ityukte sā kuṭṭinī balīvardadhanaiṣiṇī taṃ sthāpayāmāsa /
Śusa, 17, 3.20 uktaṃ ca /
Śusa, 18, 1.1 anyadā sā calitā śukenoktā /
Śusa, 19, 2.11 yuktamuktaṃ ca /
Śusa, 19, 3.3 teṣāmārakṣakāṇāṃ purata uktam ahamadyadinavratā yakṣaṃ dṛṣṭvā bhojanaṃ vijane vidhāsye /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 21, 2.17 uktaṃ ca /
Śusa, 21, 3.3 uktaṃ ca /
Śusa, 21, 6.1 kirāte 'pyuktam /
Śusa, 21, 9.6 uktaṃ ca /
Śusa, 21, 10.4 uktaṃ ca /
Śusa, 22, 3.9 tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
Śusa, 23, 5.1 uktaṃ ca /
Śusa, 23, 7.1 tataḥ kiṃ bahunoktena tvaṃ caitāḥ kṛtyakovidāḥ /
Śusa, 23, 14.3 uktaṃ ca /
Śusa, 23, 19.7 uktaṃ ca /
Śusa, 23, 21.4 tayoktam evamastviti /
Śusa, 23, 25.16 tayoktam mātarmāṃ vinā taddravyeṇa kim /
Śusa, 23, 25.17 uktaṃ ca /
Śusa, 23, 26.3 uktaṃ ca /
Śusa, 23, 29.5 uktaṃ ca /
Śusa, 23, 30.4 pitroktaṃ vatsa mā viṣādaṃ vidhehi /
Śusa, 23, 30.6 uktaṃ ca /
Śusa, 23, 32.4 uktaṃ ca /
Śusa, 23, 41.15 uktaṃ ca kimidamiti /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 27, 2.11 tayoktaṃ bahiryāntī bibhemyaham /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 27, 2.17 uktaśca hataka anena pauruṣeṇa kṣayaṃ vrajasi /
Śusa, 28, 2.6 dṛṣṭvā tatrasthenāpi jalpitam dhūrtike bahudinebhyo 'dya samprāptā ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
Śusa, 28, 2.7 tayoktam nāhaṃ jāne tvameva kathaya /
Śusa, 28, 2.11 tena patinā uktam tvamāruhya avalokaya /
Śyainikaśāstra
Śyainikaśāstra, 1, 13.2 jātyuktakarmācaraṇaṃ trivargāya kileṣyate //
Śyainikaśāstra, 1, 25.2 svajātyuktābhicaraṇāt svargastu sulabho nṛṇām //
Śyainikaśāstra, 2, 15.1 etat kumāreṇāpyuktaṃ purāgastyāya pṛcchate /
Śyainikaśāstra, 2, 27.1 caturvidhaṃ vādyamuktaṃ tattatādiprabhedataḥ /
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 6, 1.1 athaivamagadādyaiśca pūrvoktair bṛṃhaṇīyakaiḥ /
Śyainikaśāstra, 6, 4.2 pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 91.2 uktamākṣikavanmuktāḥ pravālāni ca mārayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 24.0 etena kim uktaṃ bhavati sāmadoṣāt sāmadūṣyāt sāmadūṣitāt sāmarogācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 13.0 śuddhagandhakaṃ ca pūrvoktavidhānena pratyekaṃ puṭaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.0 evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.8 tannepālakamityuktaṃ dehalohavidhāyakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.1 kalistarasamāvarto yad uktaṃ ca vicakṣaṇaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 20.0 kāntasya lakṣaṇamanyatrāpyuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 25.0 jātibhedāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 14.0 etena kimuktaṃ mṛtaṃ lohaṃ tu paścāt saṃskāritaṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 31.0 atha prayogāntaramāha uktamākṣikavadityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.1 ata eva rasapraśaṃsāyāmuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 48.0 mardanoktaprakāreṇa mardyaṃ tuṣāmbuneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.5 ityaṣṭau saṃskārāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.1 śarāvo'tra lohamayaḥ manyante kecit tathāhyuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 4.0 tāni pūrvoktānīti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 7.0 pippalī dviruktatayā dviguṇā grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 6.0 varāṭīlakṣaṇaṃ ca pūrvoktalokanātharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 11.0 bhūdharayantraṃ tu pūrvoktahemagarbharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 14.0 tadanu laghupuṭaṃ pūrvoktena vidhānena deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
Abhinavacintāmaṇi
ACint, 1, 49.2 viśeṣo yatra noktaḥ syād eṣas tatra vidhiḥ smṛtaḥ //
ACint, 1, 120.1 sindhūdbhavaṃ netrarujāpahaṃ ca saṃdīpanīyaṃ rucivṛṣyam uktam /
Bhāvaprakāśa
BhPr, 6, 2, 2.2 nāmāni kati coktāni kiṃvā tāsāṃ ca lakṣaṇam //
BhPr, 6, 2, 77.1 saivoktā dīpyakā dīpyā tathā syād yavasāhvayā /
BhPr, 6, 2, 127.2 mahāmedā khanīmedā syād ityuktaṃ munīśvaraiḥ //
BhPr, 6, 2, 158.1 uktaṃ kuṭajabījaṃ tu yavamindrayavaṃ tathā /
BhPr, 6, 2, 176.1 uktaṃ puṣkaramūlaṃ tu pauṣkaraṃ puṣkaraṃ ca tat /
BhPr, 6, 2, 222.2 tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ //
BhPr, 6, 2, 240.1 uktaṃ khasaphalakṣīramāphūkamahiphenakam /
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, Karpūrādivarga, 67.1 uktā dārusitā svādvī tiktā cānilapittahṛt /
BhPr, 6, Karpūrādivarga, 114.1 tālīśam uktaṃ pattrāḍhyaṃ dhātrīpattraṃ ca tatsmṛtam /
BhPr, 6, Guḍūcyādivarga, 33.1 śoṣadoṣatrayaharī bṛṃhaṇyuktā rasāyanī /
BhPr, 6, 8, 16.2 tasmādrajatamutpannamuktakarmasu yojayet //
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 110.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
BhPr, 6, 8, 166.3 mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //
BhPr, 6, 8, 200.2 vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //
BhPr, 7, 3, 36.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
Caurapañcaśikā
CauP, 1, 36.1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
Dhanurveda
DhanV, 1, 18.1 aṅganyāsas tataḥ kāryaḥ śivoktaḥ siddhim icchatā /
DhanV, 1, 170.1 tatastu sādhayenmantrān vedoktān āgamoditān /
Gheraṇḍasaṃhitā
GherS, 3, 53.3 evam ambaram uktaṃ ca kaṭisūtreṇa yojayet //
GherS, 3, 67.1 satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara /
GherS, 3, 100.1 bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te /
GherS, 5, 76.2 tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi //
GherS, 5, 89.3 maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam //
GherS, 7, 22.1 layāmṛtaṃ paraṃ tattvaṃ śivoktaṃ vividhāni ca /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 14.2 ity ukte muninā tatra śatānīko 'pi pārthivaḥ //
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 1, 80.1 evam ukto rāvaṇena gajāsyaḥ pratyuvāca tam /
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 5, 5.2 ity uktā sā tadā devī pātālaṃ surabhir yayau //
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 71.2 ity uktā sā tathety uktvā tyaktā dehaṃ varānanā //
GokPurS, 7, 60.3 ity uktas tena rājā sa kopād āha munīśvaram //
GokPurS, 7, 63.3 ity uktā sā tu muninā kopād ākāśagābhavat //
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 15.2 ity ukto viṣṇunā sārdhaṃ vaitaraṇyāḥ samutthitaḥ //
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 10, 4.1 ity ukte haṃsarūpeṇa brahmā draṣṭuṃ śiro yayau /
GokPurS, 10, 30.1 ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ /
GokPurS, 11, 55.2 romapādena tat sarvam uktaṃ sa tu vicāryatām //
GokPurS, 11, 57.2 ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām //
GokPurS, 11, 58.2 ity ukte 'pi kulāt so 'pi bahiṣkārya itīritaḥ //
GokPurS, 11, 60.2 apavādaṃ kūṭasākṣyam uktaṃ ca na vicārataḥ //
GokPurS, 12, 17.1 ity ukte priyayā sārdham uvāsa parameśvaraḥ /
GokPurS, 12, 28.1 varaṃ varaya bho rājann ity ukte śambhunābravīt /
GokPurS, 12, 46.1 ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.1 nanu granthāntare caturvidham abhrakamuktaṃ tadyathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 granthāntare lohapātre niṣkāsanamuktam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 7.0 catvāri pātrāṇyasitāyasānītyuktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ //
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 52.2 tasyehāmutra nāśaḥ syāt tasmācchāstroktam ācaret //
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 145.1 ata evoktaṃ gāruḍe /
HBhVil, 1, 182.2 devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva /
HBhVil, 1, 187.2 bahunā kim ihoktena mumukṣur mokṣam āpnuyāt //
HBhVil, 1, 195.1 bahunā kim ihoktena puraścaraṇasādhanaiḥ /
HBhVil, 1, 198.2 āgamoktena mārgeṇa strīśūdrair api pūjanam /
HBhVil, 1, 209.1 siddhasiddho yathoktena dviguṇāt siddhasādhakaḥ /
HBhVil, 1, 218.2 aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam /
HBhVil, 1, 233.2 svatantroktavidhānena mantrī mantrārṇasaṅkhyayā //
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 2, 21.2 caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ //
HBhVil, 2, 46.1 tad uktaṃ tāntrikaiḥ /
HBhVil, 2, 50.1 aṅguliparimāṇaṃ coktam /
HBhVil, 2, 58.1 tāś coktāḥ /
HBhVil, 2, 61.1 tāś coktāḥ /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 63.3 tad uktam /
HBhVil, 2, 66.1 tāś coktāḥ /
HBhVil, 2, 68.1 gandhāṣṭakaṃ coktam /
HBhVil, 2, 72.1 tāś coktāḥ /
HBhVil, 2, 83.1 sakalīkaraṇaṃ coktam /
HBhVil, 2, 95.1 saptajihvāś coktāḥ /
HBhVil, 2, 99.2 saṃskārān ācared uktamantreṇāṣṭāhutais tathā //
HBhVil, 2, 103.2 uktāni pañcagavyāni tatsamāni manīṣibhiḥ //
HBhVil, 2, 114.2 dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet //
HBhVil, 2, 120.1 tad uktam /
HBhVil, 2, 189.1 prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ /
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 2, 243.1 mṛttikāś ca saptoktāḥ /
HBhVil, 3, 42.1 uktaṃ ca smārtair api /
HBhVil, 3, 55.1 ata evoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa /
HBhVil, 3, 63.2 nyūnātiriktatā siddhā kalau vedoktakarmaṇām /
HBhVil, 3, 101.1 tathā coktam /
HBhVil, 3, 127.1 ata evoktaṃ hayaśīrṣapañcarātre nārāyaṇavyūhastave /
HBhVil, 3, 187.1 atra ca viśeṣo dakṣeṇoktaḥ /
HBhVil, 3, 233.1 tathā coktaṃ /
HBhVil, 3, 284.1 tad uktaṃ gautamīyatantre /
HBhVil, 3, 329.1 tāni coktāni /
HBhVil, 3, 348.2 manyante sakṛd evedaṃ purāṇoktānusārataḥ //
HBhVil, 4, 99.1 tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye /
HBhVil, 4, 108.1 tathā coktaṃ śrīnāradapañcarātre /
HBhVil, 4, 119.1 yac coktaṃ śaṅkhena /
HBhVil, 4, 143.1 tanmāhātmye coktaṃ pādme kārttikamāhātmye /
HBhVil, 4, 156.1 kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet /
HBhVil, 4, 168.1 tad uktaṃ brāhme śrībhagavatā /
HBhVil, 4, 219.2 adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ //
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
HBhVil, 4, 227.1 uktaṃ ca pādme śrīnāradena /
HBhVil, 4, 232.1 uktaṃ ca garuḍapurāṇe nāradena /
HBhVil, 4, 300.1 tathā coktaṃ /
HBhVil, 5, 2.7 ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ /
HBhVil, 5, 2.8 āgamoktena mārgeṇa bhagavān brāhmaṇair api /
HBhVil, 5, 3.2 kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ /
HBhVil, 5, 3.3 dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ //
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 11.3 tathā coktaṃ kramadīpikāyām /
HBhVil, 5, 13.2 gurur iti dīkṣāvidhānoktaḥ /
HBhVil, 5, 15.1 tatpūjāmantraś coktaḥ /
HBhVil, 5, 16.2 puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ //
HBhVil, 5, 43.1 yata uktaṃ bhaviṣye /
HBhVil, 5, 48.1 yata uktaṃ śrīviṣṇudharme /
HBhVil, 5, 53.1 pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ /
HBhVil, 5, 76.1 tad dhyānaṃ coktam /
HBhVil, 5, 89.1 tac coktam /
HBhVil, 5, 91.1 tac ca vivicyoktam /
HBhVil, 5, 112.1 tad uktaṃ /
HBhVil, 5, 115.1 tathā coktam /
HBhVil, 5, 126.1 tathā coktam /
HBhVil, 5, 131.11 tatrāpy aṅguliniyamo 'py uktaḥ /
HBhVil, 5, 131.14 tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā /
HBhVil, 5, 139.1 tāś coktāḥ /
HBhVil, 5, 148.2 ṛṣir nārada ity ukto gāyatrīchanda ucyate /
HBhVil, 5, 152.1 te coktāḥ /
HBhVil, 5, 157.1 ṣaḍaṅgāni coktāni sammohanatantre sanatkumārakalpe /
HBhVil, 5, 200.3 śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam /
HBhVil, 5, 249.1 tathā coktaṃ nāradena /
HBhVil, 5, 309.1 yata uktaṃ śrībhagavatā brāhme /
HBhVil, 5, 446.1 ata evoktam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 73.1 prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ /
HYP, Tṛtīya upadeshaḥ, 83.1 svecchayā vartamāno'pi yogoktair niyamair vinā /
HYP, Tṛtīya upadeshaḥ, 120.2 kim atra bahunoktena kālaṃ jayati līlayā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 8.0 etenaujasaḥ kṣaye mriyate mūlasthānātpracyāvite tu sarvakarmaṇāmatipatito bhavatītyuktaṃ bhavati //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Janmamaraṇavicāra
JanMVic, 1, 6.1 yathoktam /
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 57.1 uktaṃ śrīcillācakreśvaramate /
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 81.0 eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni //
JanMVic, 1, 96.2 ity uktam //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 116.0 ityādy uktam //
JanMVic, 1, 117.1 ity alaṃ bhūyasā uktena //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 121.0 ity uktam //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 136.0 ityādiśrutāv uktāḥ //
JanMVic, 1, 137.4 ity uktam //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 141.1 ityādinā vyāsamunināpi etad uktam //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 145.1 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
JanMVic, 1, 152.1 tatrāpi na sarvasya mokṣa ity uktam /
JanMVic, 1, 156.1 ata eva uktaṃ śrīniśāṭane /
JanMVic, 1, 160.1 śrīmatpauṣkarāyām api uktam /
JanMVic, 1, 164.4 ity uktam //
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 173.1 śrīpracaṇḍabhairave 'pi uktam /
JanMVic, 1, 185.1 yathoktam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 130.2 śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ //
Kokilasaṃdeśa
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 6.0 punaḥ kimbhūto balijit baliṃ balināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 1, 13.2, 1.0 pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi //
MuA zu RHT, 1, 13.2, 12.0 sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam //
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 9.0 anena sāmānyatvamuktam //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 2, 4.2, 12.0 khalvayogyaśilālakṣaṇaṃ prasaṅgād uktam //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 8.0 atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt //
MuA zu RHT, 2, 6.2, 8.0 atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt //
MuA zu RHT, 2, 6.2, 13.0 yantram atra khalvam eva pūrvoktaṃ yat //
MuA zu RHT, 2, 7.2, 5.0 amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam //
MuA zu RHT, 2, 7.2, 8.0 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam iti //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 8.2, 11.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaśca tiryak /
MuA zu RHT, 2, 8.2, 11.2 niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 3, 3.2, 14.0 kuto hetoḥ etaiḥ pūrvoktaiḥ karaṇarūpaiḥ svedāt //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 9.2, 2.0 āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat //
MuA zu RHT, 3, 11.2, 9.1 kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
MuA zu RHT, 3, 13.2, 2.0 iti pūrvoktaṃ pattrābhrakam uktaṃ pattrābhrakacāraṇam ityarthaḥ //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
MuA zu RHT, 3, 15.2, 13.0 iti yaduktaṃ tadasamañjasamiti bhāvaḥ //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 25.2, 7.0 tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 12.2, 8.0 kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 36.2, 2.0 drutirdvidhoktā garbhadrutirbāhyadrutiśceti //
MuA zu RHT, 5, 36.2, 3.0 garbhadrutiḥ pūrvamuktā bāhyadrutir adhunābhidhīyate //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 17.0 kena vidhinā pūrvoktena tailena vā amleneti //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 9.2, 5.0 śaktyavatare'ṣṭau bṛhacchāstre kvacid aṣṭau grāsā uktāḥ kvacidviṃśatigrāsā iti //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 7.2, 6.0 prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 8, 9.2, 6.0 kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair lohairdhātubhiḥ //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 1.0 pītakriyāyāṃ bījānyuktāni atha śvetakriyāyāṃ bījānyāha vaṅgetyādi //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 12, 5.2, 2.0 evamuktavidhānena rasavaikrāntakaṃ dvandvānvitaṃ svakīyadvandvasahitaṃ milati pṛthagbhāvaṃ tyajati //
MuA zu RHT, 12, 7.2, 2.0 etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 15.2, 4.0 ādau malalakṣaṇamuktam //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 15, 12.2, 1.0 pūrvoktānāṃ melanam āha kṛṣṇetyādi //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 26.2, 1.0 pūrvoktaṃ dṛḍhīkartumāha krāmaṇetyādi //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 27.2, 1.0 pūrvoktaguṇānāha saratītyādi //
MuA zu RHT, 16, 31.2, 5.0 vidhinā ityuktavidhānena //
MuA zu RHT, 16, 33.2, 3.0 yathoktasārite sūte daśaguṇavṛddhiḥ sarvatraiveti veditavyam //
MuA zu RHT, 16, 34.2, 4.0 evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 5.2, 1.0 pūrvoktavidher viśeṣamāha evamityādi //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 46.2, 8.0 kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 57.1, 3.0 sā mūṣā puṭitā dhmātā kāryeti vidhānam uktam //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 67.2, 6.0 pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 75.2, 2.0 evaṃ uktavidhānena sāritena sāraṇākarmakṛtena liptvā viddhā satī tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 59.2, 1.0 rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 77.2, 2.0 rasavādo 'nantaguṇaḥ anantā guṇā yasya sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 34.2 parāśareṇa cāpy uktaṃ prāyaścittaṃ vidhīyate //
ParDhSmṛti, 6, 1.2 parāśarena pūrvoktā manvarthe 'pi ca vistṛtām //
ParDhSmṛti, 6, 45.1 jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
ParDhSmṛti, 6, 68.1 yathā parāśareṇoktaṃ tathaivāhaṃ vadāmi vaḥ /
ParDhSmṛti, 9, 30.2 uktaṃ parāśareṇaiva hy ekapādaṃ yathāvidhi //
ParDhSmṛti, 9, 52.1 prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 9, 57.2 trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā //
ParDhSmṛti, 12, 30.2 somagrahe tathaivoktaṃ snānadānādikarmasu //
Rasakāmadhenu
RKDh, 1, 1, 28.2 adhastājjvālayed agniṃ tattaduktakrameṇa hi //
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 104.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
RKDh, 1, 1, 111.3 taduktaṃ devendragiriṇā /
RKDh, 1, 1, 122.2 tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //
RKDh, 1, 1, 138.1 uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RKDh, 1, 1, 224.2 uktaṃ ca /
RKDh, 1, 1, 243.2 ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //
RKDh, 1, 2, 23.2 te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /
RKDh, 1, 5, 7.1 atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī /
RKDh, 1, 5, 17.1 pūrvoktavidhinā puṭita iti śeṣaḥ /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā /
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 104.2, 2.1 tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake /
RRSBoṬ zu RRS, 2, 104.2, 4.1 atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 142.2, 2.1 rasakaḥ kharparītutthakaviśeṣaḥ yad uktaṃ bhāvaprakāśe /
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 5, 78.2, 1.0 kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti //
RRSBoṬ zu RRS, 7, 16, 1.0 śikhitralakṣaṇe kokilā uktāḥ ataḥ kokilāśabdasyārtham āha kokilā iti //
RRSBoṬ zu RRS, 8, 12, 2.0 uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet //
RRSBoṬ zu RRS, 8, 29.2, 2.1 sukhasparśaḥ ṭaṅkaṇaṃ nirutthīkārakamitrapañcakavarge ṭaṅkaṇaśabdagrahaṇāt yaduktaṃ rasendrasāre /
RRSBoṬ zu RRS, 8, 29.2, 4.0 mitrapañcakoktagugguloḥ kāryamatra guḍena saṃpādanīyamiti //
RRSBoṬ zu RRS, 8, 36.2, 2.0 kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 8, 63.2, 2.0 uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 66.2, 2.0 piṣṭam iṣṭabhaiṣajyaiḥ peṣaṇaṃ piṣṭamiti bhāvoktaḥ tasya bhāvaḥ //
RRSBoṬ zu RRS, 8, 67.2, 1.0 pātanātrayamāha uktauṣadhairiti //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 70.2, 5.1 rasendracintāmaṇikāreṇa dīpanadravyāṇi anyavidhānyuktāni yathā /
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 88.2, 3.1 uktaṃ ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 35.3, 16.0 tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 73.2, 6.0 uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ //
RRSBoṬ zu RRS, 9, 73.2, 7.0 patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 9.2, 2.0 mṛdaḥ pūrvoktarūpamṛttikāyāḥ //
RRSBoṬ zu RRS, 10, 13.2, 4.0 mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā //
RRSBoṬ zu RRS, 10, 15.3, 2.0 vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
RRSBoṬ zu RRS, 10, 31.2, 3.0 cakribaddharase strīrogādhikārokta auṣadhaviśeṣaḥ //
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 10, 45.3, 1.0 gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 71.2, 2.1 khoṭatāṃ vahnistho'pi anuḍḍayanasvabhāvatāṃ yaduktam /
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 6.0 tasyaiva yathoktaguṇatvāt //
RRSṬīkā zu RRS, 3, 149, 3.1 ata eva prathamādhyāya uktam /
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 26.2, 18.0 tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet //
RRSṬīkā zu RRS, 8, 26.2, 18.0 tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet //
RRSṬīkā zu RRS, 8, 32.2, 20.0 evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam //
RRSṬīkā zu RRS, 8, 32.2, 26.0 rasoparasānāṃ sattvāni mūloktavidhinā pātayet //
RRSṬīkā zu RRS, 8, 32.2, 27.0 saṃprati bījanirvāhaṇavidhiṃ rasahṛdayoktaṃ vakṣyāmi //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 43, 2.0 yathā varalohakavidhau satīkṣṇatāmrasya dhmānena drutasya lakucadrāve nikṣepo'trādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate //
RRSṬīkā zu RRS, 8, 43, 5.0 tatra pāṣāṇaviśeṣo dvitīyādhyāya uktaḥ //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 6.0 iti prāguktameva //
RRSṬīkā zu RRS, 8, 52.2, 3.1 uktaṃ ca rasahṛdaye /
RRSṬīkā zu RRS, 8, 52.2, 8.0 pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ //
RRSṬīkā zu RRS, 8, 52.2, 9.1 tathā coktaṃ taraṅgiṇyām /
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 8, 67.2, 1.0 atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti //
RRSṬīkā zu RRS, 8, 73, 4.0 pariṇāmārthastu prāgukta eva //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 80, 1.0 pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti //
RRSṬīkā zu RRS, 8, 82.2, 2.0 abhrakasattvadrutiḥ prāguktaiva dvitīyādhyāye //
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 4.1 uktaṃ caitad rasahṛdaye /
RRSṬīkā zu RRS, 8, 88.2, 9.0 sāraṇātailaṃ pañcamādhyāyavyākhyāyāṃ prāguktameva //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 8, 97.2, 2.0 auṣadhair bhṛṅgarāṅmuṇḍī viṣṇukrāntā ityādibhiḥ svedalakṣaṇavarṇanāvasare prāguktaiḥ //
RRSṬīkā zu RRS, 9, 8.3, 13.0 ūrdhvapātanāyantramuktamityarthaḥ //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 25.2, 7.0 sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 8.0 taduktaṃ rasarājasundare //
RRSṬīkā zu RRS, 9, 46.3, 7.1 uktaṃ ca rasārṇave /
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 9, 73.2, 2.0 atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt //
RRSṬīkā zu RRS, 9, 73.2, 8.0 uktavidhānena hatāni patrāṇi kṛṣṇāni bhavanti //
RRSṬīkā zu RRS, 9, 73.2, 14.0 tadāha tārapatrāṇyuktakajjalyā mṛtena vaṅgena dhūpayet //
RRSṬīkā zu RRS, 9, 75.2, 1.0 prāguktaṃ svedanīyantrameva kandukayantranāmnāha sthūlasthālyāmiti //
RRSṬīkā zu RRS, 9, 78.3, 8.0 navāṅguleti vistāramānaṃ tu prāguktameva grāhyam //
RRSṬīkā zu RRS, 10, 13.2, 3.0 bhūnāgadhautaṃ paribhāṣādhyāyoktaṃ grāhyam //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 16.3, 5.0 uktaṃ ca rasahṛdaye //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 25.2, 6.1 yathā nābhiyantre prāguktam /
RRSṬīkā zu RRS, 10, 27.2, 1.0 trayodaśādhyāyoktaparpaṭīprabhṛtirasānām alpasvedasādhyānāṃ pakvamūṣāmāha kulāleti //
RRSṬīkā zu RRS, 10, 32.2, 1.0 alpāgnisādhyasya dravyapākasya sādhanāya mūṣā nānāvidhā uktāḥ //
RRSṬīkā zu RRS, 10, 32.2, 3.0 mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ //
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 3.0 tadardhamātrau dairghyavistārau yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 6.0 ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati //
RRSṬīkā zu RRS, 10, 38.2, 15.0 ata uktaṃ sūtramitaṃ vartulaṃ ceti //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 38.2, 21.0 tatastaddvāraṃ ceṣṭikayā ruddhvā prāguktavitastimitaṃ dvāraṃ ca kokilaiḥ samāpūrya dhamet //
RRSṬīkā zu RRS, 10, 38.2, 27.1 uktaṃ hi paribhāṣādhyāye /
RRSṬīkā zu RRS, 10, 44.3, 1.0 adhodhmānaviśiṣṭāṃ koṣṭhīmuktordhvadhamanaviśiṣṭāṃ koṣṭhīmāha dvādaśeti //
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
RRSṬīkā zu RRS, 10, 50.2, 6.0 yathoktaguṇalābhaparyantamiti bhāvaḥ //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 10, 64.2, 2.1 atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi /
RRSṬīkā zu RRS, 11, 22.2, 10.0 ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ //
RRSṬīkā zu RRS, 11, 24.2, 1.0 uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti //
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
RRSṬīkā zu RRS, 11, 60.3, 3.0 tatra mūrchanaṃ tu mardanapūrvakaṃ puṭena prāguktameva //
RRSṬīkā zu RRS, 11, 79.3, 3.0 etanmāraṇaprakārastu rasārṇave uktaḥ //
RRSṬīkā zu RRS, 11, 86.2, 2.0 divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt //
RRSṬīkā zu RRS, 11, 87.2, 4.0 pāradakalpoktaphaletyarthaḥ //
Rasasaṃketakalikā
RSK, 1, 7.1 tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /
RSK, 2, 23.2 aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //
RSK, 2, 37.1 kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
RSK, 3, 2.1 raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /
RSK, 4, 91.2 gurūktasampradāyena vālukāyantramadhyagam //
RSK, 4, 105.1 kimatra bahunoktena jarāmṛtyuharāstrayaḥ /
Rasataraṅgiṇī
RTar, 2, 2.1 nigūḍhānuktaleśoktasaṃdigdhārthapradīpikā /
RTar, 2, 5.2 ukte lavaṇasāmānye saindhavaṃ viniyojayet //
RTar, 2, 56.2 apunarbhavamuktaṃ tannirutthaṃ ca tadīritam //
RTar, 3, 5.2 tat saṃdhilepanaṃ khyātaṃ taccoktaṃ sandhibandhanam //
RTar, 4, 7.1 uktasarvaguṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //
Rasārṇavakalpa
RAK, 1, 53.2 kiṃ punar bahunoktena tv anyathā tena tasya kim //
RAK, 1, 90.1 daśāṃśe lakṣavedhī syātprāguktena samena tu /
RAK, 1, 96.1 asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ /
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
RAK, 1, 376.1 bahunātra kimuktena ghṛtena madhunā saha /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 55.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 37.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 94.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 159.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 4, 144.2 bodhisattvānāṃ cāgrato hīnādhimuktikā ityuktāḥ /
SDhPS, 5, 92.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 92.3 evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat /
SDhPS, 5, 96.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 103.1 sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt //
SDhPS, 5, 118.2 aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi //
SDhPS, 11, 10.4 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 25.1 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 13, 2.2 evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 14, 36.1 evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt /
SDhPS, 14, 69.3 evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ /
SDhPS, 15, 16.2 evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat /
SDhPS, 15, 20.1 evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat /
SDhPS, 17, 22.2 evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 17, 25.1 evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 13.3 citraṃ pavitraṃ doṣaghnaṃ śrutamuktaṃ ca sattama //
SkPur (Rkh), Revākhaṇḍa, 1, 46.2 tathaivopapurāṇāni yāni coktāni vedhasā //
SkPur (Rkh), Revākhaṇḍa, 1, 48.1 ādyā sanatkumāroktā dvitīyā sūryabhāṣitā /
SkPur (Rkh), Revākhaṇḍa, 1, 51.1 bhaviṣye nāradoktaṃ ca sūribhiḥ kathitaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 1, 53.2 etānyupapurāṇāni mayoktāni yathākramam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.2 śrūyamāṇe tathā śabde janairukte tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.1 tacchrutvādārakeṇoktaṃ vacanaṃ prāha sādaraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.1 evamuktas tataḥ so 'tha dharmarājena dhīmatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.3 mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 15.1 saṃhitā śatasāhasrī puroktā śaṃbhunā kila /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.2 evaṃ bhavatu kalyāṇi yattvayoktamanindite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.2 evamuktā mahādeva umayā sahito vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.1 manunoktaṃ purā mahyam amṛtāyāḥ samudbhavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.2 narmadā tena cokteyaṃ suśītalajalā śivā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.1 saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.1 evamukto mahādevo vyadhunotpakṣapañjaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.1 evamuktā tu devena mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.3 tānudbhūtānnayetsvargaṃ tenoktā vāyuvāhinī //
SkPur (Rkh), Revākhaṇḍa, 8, 10.2 evamuktastatastena devenāhaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 30.1 evamuktā tu rudreṇa uvāca mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 10, 3.3 evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 10, 32.2 evamuktāstu te sarve sametānucaraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 11, 2.2 ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 28.1 vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye /
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 11, 63.2 jagau yallokapālānāṃ tanmayoktaṃ tavādhunā //
SkPur (Rkh), Revākhaṇḍa, 13, 33.1 kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye /
SkPur (Rkh), Revākhaṇḍa, 14, 22.1 viśanādviṣṇurityuktaḥ sarvadevamayo mahān /
SkPur (Rkh), Revākhaṇḍa, 14, 30.2 athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 18.1 evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 20, 48.1 sa me putraḥ samutpanno yathokto me mahāmune /
SkPur (Rkh), Revākhaṇḍa, 20, 83.1 viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam /
SkPur (Rkh), Revākhaṇḍa, 22, 22.1 evamuktaḥ sa bhagavāndiśo daśa vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 22, 24.1 tato dhiṣṇiḥ pāvakendro devenokto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 23, 9.2 tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā //
SkPur (Rkh), Revākhaṇḍa, 26, 26.1 evamuktāstu rudreṇa pratyavocansurarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 27, 5.2 yat kiṃcinnāradenoktaṃ dānasaubhāgyavardhanam //
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 32, 8.1 evam uktaḥ surendreṇa citrasenasuto yuvā /
SkPur (Rkh), Revākhaṇḍa, 32, 12.1 evamukte mahārāja sahasrākṣeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 33, 16.1 evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 30.1 evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 36.1 tenoktāḥ svasutāṃ cet tu rājā me dātum icchati /
SkPur (Rkh), Revākhaṇḍa, 36, 9.2 evamuktastu devena sahasrākṣeṇa dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 38, 17.1 yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 38, 25.1 evamukto mahādevo devyā vākyahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 46.1 evaṃ satyaprabhāvena triruktena dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 38, 60.1 evamukto jagannāthaḥ praṇipatya dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 39, 22.2 sā tadā brahmaṇā coktā dhātrā lokasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 39, 35.2 snātvā hyuktavidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 32.2 sauriṇā hyevamuktastu pippalādo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 52.2 jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 56.1 evamukto mahādevas tena bhūtena bhārata /
SkPur (Rkh), Revākhaṇḍa, 42, 67.1 evamuktastathetyuktvā pippalādaṃ mahāmunim /
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 47, 16.2 evamuktāstu kṛṣṇena kathayāmāsurasya tat //
SkPur (Rkh), Revākhaṇḍa, 47, 18.2 tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 76.2 evamuktā tu sā durgā papau ca rudhiraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 12.1 ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 30.1 nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām /
SkPur (Rkh), Revākhaṇḍa, 51, 30.2 śāstroktairaṣṭabhiḥ puṣpairmānasaiḥ śṛṇu tadyathā //
SkPur (Rkh), Revākhaṇḍa, 51, 42.2 vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm //
SkPur (Rkh), Revākhaṇḍa, 54, 23.2 hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 88.2 śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 9.2 saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate /
SkPur (Rkh), Revākhaṇḍa, 60, 52.1 kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 10.2 yathoktena vidhānena nābhimātre jale kṣipet //
SkPur (Rkh), Revākhaṇḍa, 67, 7.2 yaduktaṃ vacanaṃ devi na tanme rocate priye /
SkPur (Rkh), Revākhaṇḍa, 67, 63.1 ajeyaścāmaraścaiva mayā hyuktaḥ sa keśava /
SkPur (Rkh), Revākhaṇḍa, 76, 19.1 vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 19.1 gandhavāhasuto 'pyevaṃ nandinoktaṃ niśamya ca /
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 101.2 vākpralāpena bho vatsa bahunoktena kiṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 90, 49.2 gṛhyatāṃ gṛhyatāmeṣa ityuktāstena kiṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 17.1 vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 14.2 evamuktā tu sā tena praṇamya ṛṣipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 88.2 śāstroktena vidhānena patnī pālayatastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 99.2 evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 124.1 evamukto mahātejā vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 153.2 mantroktena vidhānena sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 98, 18.2 aśvaṃ yaḥ sparśayet tatra yathoktabrāhmaṇe nṛpa //
SkPur (Rkh), Revākhaṇḍa, 103, 71.1 yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 103, 89.1 evamuktā tu sā devī harṣeṇa mahatā yutā /
SkPur (Rkh), Revākhaṇḍa, 103, 166.1 evamuktastu vipro 'sau kathayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 108, 6.1 evamuktastu deveśaḥ śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 13.2 hareṇoktastato vahnirasmākaṃ bījamāvaha //
SkPur (Rkh), Revākhaṇḍa, 111, 22.1 jātakarmādisaṃskārānvedoktānpadmasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 9.2 vacanaṃ tadvidhairuktaṃ viṣādamagamatparam //
SkPur (Rkh), Revākhaṇḍa, 121, 16.1 tena devānvidhānoktānsthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 136, 7.1 evamuktā varārohā strīsvabhāvāt sucañcalā /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 138, 8.1 evamuktaḥ sahasrākṣaḥ praṇamya munisattamam /
SkPur (Rkh), Revākhaṇḍa, 142, 13.2 pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam //
SkPur (Rkh), Revākhaṇḍa, 142, 47.1 evamuktastu rukmiṇyā darśayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 57.2 śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 35.2 eṣa tvayokto nṛpate mahāpraśnaḥ smṛto mayā //
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 150, 13.1 evamuktāstu te sarve devarājena bhārata /
SkPur (Rkh), Revākhaṇḍa, 151, 7.1 evamuktastu viprendro dharmaputreṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 153, 17.1 evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 26.2 evamukto dvijairvipro gantuṃ tatra pracakrame //
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 6.1 evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit /
SkPur (Rkh), Revākhaṇḍa, 159, 90.1 ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham /
SkPur (Rkh), Revākhaṇḍa, 159, 98.2 bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 12.1 evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau /
SkPur (Rkh), Revākhaṇḍa, 171, 38.1 gacchamānāstu te coktāḥ pañcame 'hani tāpasāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 59.1 evamukte tayā vākye stambhite 'rke tamomayam /
SkPur (Rkh), Revākhaṇḍa, 172, 86.2 kathānikā purāṇoktā vānarī tīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 173, 3.2 tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 176, 18.1 evamuktastu bhagavānpiṅgalena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 176, 21.1 evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare /
SkPur (Rkh), Revākhaṇḍa, 176, 24.2 bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 177, 9.1 āgneyaṃ vāruṇācchreṣṭhaṃ yasmāduktaṃ svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 177, 10.3 kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 178, 20.2 evamuktastu deveśastuṣṭaḥ provāca jāhnavīm //
SkPur (Rkh), Revākhaṇḍa, 180, 4.1 atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā /
SkPur (Rkh), Revākhaṇḍa, 180, 18.2 evamukto mahādevo dvijarūpadharastadā //
SkPur (Rkh), Revākhaṇḍa, 180, 21.1 ityukto devadevena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 24.2 manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 25.1 smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 180, 28.1 saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 30.1 ityuktaḥ śaṅkarastena brāhmaṇenātivismitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 33.2 yadi vedapurāṇoktaṃ vākyaṃ niḥsaṃśayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 180, 34.2 evamuktastu deveśa āstikyaṃ tasya cetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 40.2 evamuktastu devena āruroha dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 64.1 vedoktaiścaiva pūjayec chaśiśekharam /
SkPur (Rkh), Revākhaṇḍa, 181, 15.1 evamukto 'tha deveśaḥ prahasya girinandinīm /
SkPur (Rkh), Revākhaṇḍa, 182, 21.3 uktaṃ ca tālakaṃ haste yasya tasyedamuttaram //
SkPur (Rkh), Revākhaṇḍa, 184, 24.2 evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 186, 31.1 śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 187, 3.2 vedoktakarmanāśe ca dharme ca vilayaṃ gate //
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 189, 10.1 evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 42.1 yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 18.1 tena devān vidhānoktān sthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 191, 4.3 ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 193, 1.2 ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 62.2 ityuktās tena devena samastāstāḥ surastriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 21.3 tayā tathoktas tad rūpaṃ muktvā vai surapūjitam //
SkPur (Rkh), Revākhaṇḍa, 195, 6.1 devairuktāni tīrthāni yo 'tra snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 195, 7.1 evamastviti tairuktā devā ṛṣigaṇā api /
SkPur (Rkh), Revākhaṇḍa, 198, 26.1 evamuktas tato rājñā prasādam akaron muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 57.2 tenaivamukte sahasā kṛtvā bhūmaṇḍalaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 209, 21.1 tatheti cokto deveśo bhāragrāmam upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 47.2 evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 52.1 ajñānena mayā sava yaduktaṃ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 209, 80.1 ityuktās te tamādāya kiṃkarāḥ śīghragāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 101.1 evamuktās tatas tais tu gatāste tvaśuciṃ prati /
SkPur (Rkh), Revākhaṇḍa, 209, 103.2 gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 105.1 evamukte tu vacane prajāsaṃyamanena ca /
SkPur (Rkh), Revākhaṇḍa, 209, 114.2 evamukte tu vacane pārthivena dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 116.2 evamuktaḥ sa nṛpatirgṛhītvā pracuraṃ vasu //
SkPur (Rkh), Revākhaṇḍa, 209, 126.1 purāṇoktavidhānena pūjāṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 209, 167.2 evamukte nipatito dhuryaḥ prāṇairvyayujyata /
SkPur (Rkh), Revākhaṇḍa, 214, 6.2 vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 17.1 evamuktaḥ sa rājendras tena vipreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 221, 16.2 kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me //
SkPur (Rkh), Revākhaṇḍa, 221, 22.1 evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 13.1 prādhānyāccāpi saṃkṣepāt tīrthānyuktāni te mayā /
SkPur (Rkh), Revākhaṇḍa, 227, 19.1 jñātvā śāstravidhānoktaṃ karma kartum ihārhasi /
SkPur (Rkh), Revākhaṇḍa, 227, 39.2 uktatīrthaphalānāṃ ca purāṇeṣu smṛtiṣvapi //
SkPur (Rkh), Revākhaṇḍa, 227, 40.2 kṛtvā vicāraṃ śāstroktaṃ parikalpya yathocitam //
SkPur (Rkh), Revākhaṇḍa, 227, 58.2 uktaṃ kṛcchraphalaṃ tīrthe jalarūpe nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 227, 59.1 yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca /
SkPur (Rkh), Revākhaṇḍa, 227, 65.1 uktatīrthaphalātpārtha nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.1 tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 1.3 yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 6.1 me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
Sātvatatantra
SātT, 1, 8.1 varṇayāmi yathaivoktam īśvareṇa dayālunā /
SātT, 1, 16.2 ukto 'yaṃ puruṣaḥ sākṣād īśvaro bhagavattanuḥ //
SātT, 3, 3.2 satyam uktaṃ tvayā brahman kṛṣṇasya jagadātmanaḥ /
SātT, 4, 42.2 sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ //
SātT, 5, 35.2 tasmin yajanti puruṣā mahārājoktalakṣaṇam //
SātT, 5, 52.1 uktā mahābhāgavatā bhagavatpriyakāriṇaḥ /
SātT, 9, 6.1 ahaṃ coktaḥ pṛthak tena śrīnivāsena brāhmaṇa /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 57.3 vaidikam īśvaroktatvāt sarvam eva pramāṇam /
Tarkasaṃgraha, 1, 57.4 laukikaṃ tv āptoktaṃ pramāṇam /
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //
Uḍḍāmareśvaratantra
UḍḍT, 1, 8.2 uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ //
UḍḍT, 2, 59.2 garuḍoktaṃ viṣaharam auṣadhaṃ prāṇijīvanam //
UḍḍT, 9, 3.17 athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane /
UḍḍT, 11, 7.2 nābhilepanam ity uktaṃ vīryastambhakaraṃ param //
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Yogaratnākara
YRā, Dh., 48.1 tāmravanmāraṇaṃ cāpi tayoruktaṃ bhiṣagvaraiḥ /
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 291.2 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
YRā, Dh., 320.1 uktamākṣikavanmuktāpravālāni ca mārayet /
YRā, Dh., 334.1 sindūramuktaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
YRā, Dh., 389.2 śudhyatyukteṣu yogeṣu yojayettadvidhānataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 21.0 juhotīty ukte sarpiḥ pratīyeta //
ŚāṅkhŚS, 1, 6, 1.0 mānuṣa ity uktaḥ //
ŚāṅkhŚS, 1, 14, 1.0 sūktā brūhīty uktaḥ //
ŚāṅkhŚS, 1, 14, 21.0 śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya //
ŚāṅkhŚS, 1, 16, 12.0 paurṇamāsīvikāra ity ukte vārtraghnau pratīyāt //
ŚāṅkhŚS, 4, 7, 16.0 brahman prasthāsyāmīty uktaḥ //
ŚāṅkhŚS, 4, 21, 4.0 arghyam ity ukto 'paḥ pratigṛhya //
ŚāṅkhŚS, 4, 21, 5.0 ācamanīyam ity ukta āpohiṣṭhīyābhis tisṛbhir ekaikayācamya //
ŚāṅkhŚS, 4, 21, 6.0 madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya //
ŚāṅkhŚS, 4, 21, 23.0 gaur ity ukta oṃ kuruta //
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //
ŚāṅkhŚS, 5, 9, 4.4 hotar abhiṣṭuhīty uktaḥ /
ŚāṅkhŚS, 5, 9, 25.0 uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya //
ŚāṅkhŚS, 5, 10, 17.0 gharmasya yajety uktaḥ //
ŚāṅkhŚS, 5, 13, 2.0 dakṣiṇasya havirdhānasyottaraṃ vartmottarasya ca dakṣiṇam antareṇa tiṣṭhan havirdhānābhyāṃ pravartyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 14, 7.0 agnīṣomābhyāṃ praṇīyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //
ŚāṅkhŚS, 5, 16, 8.0 daśabhiś caritvā paryagnaya ity ukto 'gnir hotā no 'dhvara iti tisro 'nvāha //
ŚāṅkhŚS, 5, 16, 9.0 upapreṣya hotar ity ukto 'jaid agnir ity upapraiṣam āha //
ŚāṅkhŚS, 5, 16, 10.0 ukta upapraiṣe 'dhriguṃ hotā //
ŚāṅkhŚS, 5, 18, 1.0 stokebhya ity ukto juṣasva saprathastamam imaṃ no yajñam iti ca sūktam anvāha //
ŚāṅkhŚS, 5, 18, 2.0 svāhākṛtibhya ity ukto hotā yakṣad agniṃ svāhājyasyeti preṣyati //
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 5, 20, 5.0 sūktā preṣyetyukto 'gnim adya hotāram iti sūktavākapraiṣam āha //
ŚāṅkhŚS, 5, 20, 7.0 śaṃyor ukte yathāprapannam upaniṣkramyotsṛjyate maitrāvaruṇaḥ //
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //
ŚāṅkhŚS, 16, 30, 8.0 ukto dvādaśāhaḥ //