Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.42 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MBh, 1, 1, 7.1 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca /
MBh, 1, 1, 32.2 tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ //
MBh, 1, 1, 34.2 tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ //
MBh, 1, 1, 44.2 tato daśaguṇāścānye śatajyoter ihātmajāḥ //
MBh, 1, 1, 45.1 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ /
MBh, 1, 1, 49.3 saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram //
MBh, 1, 1, 63.1 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ /
MBh, 1, 1, 64.2 tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ /
MBh, 1, 1, 70.3 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā /
MBh, 1, 1, 70.6 jātāḥ pārthās tataḥ sarve kuntyā mādryāśca mantrataḥ /
MBh, 1, 1, 73.2 pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ //
MBh, 1, 1, 83.1 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām /
MBh, 1, 1, 84.1 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām /
MBh, 1, 1, 88.1 duryodhanam upāgacchann arhaṇāni tatas tataḥ /
MBh, 1, 1, 88.1 duryodhanam upāgacchann arhaṇāni tatas tataḥ /
MBh, 1, 1, 93.1 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 1, 1, 102.3 tato jñāsyasi māṃ saute prajñācakṣuṣam ityuta //
MBh, 1, 1, 111.3 yadāśrauṣaṃ kālakeyās tatas te paulomāno varadattāśca dṛptāḥ /
MBh, 1, 1, 167.2 asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ //
MBh, 1, 1, 212.5 mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam //
MBh, 1, 2, 6.11 taṃ kṣamasveti siṣidhustataḥ sa virarāma ha //
MBh, 1, 2, 35.1 tataḥ sambhavaparvoktam adbhutaṃ devanirmitam /
MBh, 1, 2, 36.1 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ /
MBh, 1, 2, 36.1 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ /
MBh, 1, 2, 36.2 tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate //
MBh, 1, 2, 37.1 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 2, 38.1 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 39.1 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam /
MBh, 1, 2, 39.2 sabhāparva tataḥ proktaṃ mantraparva tataḥ param //
MBh, 1, 2, 39.2 sabhāparva tataḥ proktaṃ mantraparva tataḥ param //
MBh, 1, 2, 41.1 tataścārghābhiharaṇaṃ śiśupālavadhastataḥ /
MBh, 1, 2, 41.1 tataścārghābhiharaṇaṃ śiśupālavadhastataḥ /
MBh, 1, 2, 41.2 dyūtaparva tataḥ proktam anudyūtam ataḥ param //
MBh, 1, 2, 42.1 tata āraṇyakaṃ parva kirmīravadha eva ca /
MBh, 1, 2, 43.2 tīrthayātrā tataḥ parva kururājasya dhīmataḥ //
MBh, 1, 2, 44.2 arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ /
MBh, 1, 2, 44.3 nivātakavacair yuddhaṃ parva cājagaraṃ tataḥ /
MBh, 1, 2, 45.2 saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ //
MBh, 1, 2, 46.1 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ /
MBh, 1, 2, 46.1 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ /
MBh, 1, 2, 46.2 rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca /
MBh, 1, 2, 46.5 vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate /
MBh, 1, 2, 46.8 tato nahuṣam ākhyānaṃ tato 'nantaram ucyate //
MBh, 1, 2, 46.8 tato nahuṣam ākhyānaṃ tato 'nantaram ucyate //
MBh, 1, 2, 47.1 draupadīharaṇaṃ parva saindhavena vanāt tataḥ /
MBh, 1, 2, 47.2 kuṇḍalāharaṇaṃ parva tataḥ param ihocyate //
MBh, 1, 2, 48.1 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram /
MBh, 1, 2, 48.3 kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ //
MBh, 1, 2, 50.1 tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 50.2 prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā //
MBh, 1, 2, 51.2 yānasaṃdhistataḥ parva bhagavadyānam eva ca /
MBh, 1, 2, 52.5 niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ //
MBh, 1, 2, 55.2 bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam //
MBh, 1, 2, 56.1 parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ /
MBh, 1, 2, 56.2 droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ //
MBh, 1, 2, 57.2 jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ //
MBh, 1, 2, 58.1 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam /
MBh, 1, 2, 59.1 karṇaparva tato jñeyaṃ śalyaparva tataḥ param /
MBh, 1, 2, 59.1 karṇaparva tato jñeyaṃ śalyaparva tataḥ param /
MBh, 1, 2, 60.1 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam /
MBh, 1, 2, 61.2 jalapradānikaṃ parva strīparva ca tataḥ param //
MBh, 1, 2, 62.1 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam /
MBh, 1, 2, 64.1 śāntiparva tato yatra rājadharmānukīrtanam /
MBh, 1, 2, 64.2 āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param /
MBh, 1, 2, 65.1 tataḥ parva parijñeyam ānuśāsanikaṃ param /
MBh, 1, 2, 65.2 svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ //
MBh, 1, 2, 66.1 tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam /
MBh, 1, 2, 66.2 anugītā tataḥ parva jñeyam adhyātmavācakam //
MBh, 1, 2, 67.2 nāradāgamanaṃ parva tataḥ param ihocyate /
MBh, 1, 2, 67.3 varṇadharmastato jñeyam āśramāṇāṃ ca kīrtanam /
MBh, 1, 2, 68.1 mausalaṃ parva ca tato ghoraṃ samanuvarṇyate /
MBh, 1, 2, 68.2 mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ /
MBh, 1, 2, 68.3 svargārohaṇikaṃ parva tato jñeyam ataḥ param //
MBh, 1, 2, 69.1 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 2, 71.6 kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 2, 71.8 vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 74.5 adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā //
MBh, 1, 2, 86.2 sakhyaṃ kṛtvā tatastena tasmād eva sa śuśruve /
MBh, 1, 2, 102.4 punar eva tato dyūte samāhvayata pāṇḍavān /
MBh, 1, 2, 102.5 jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ //
MBh, 1, 2, 106.12 praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ /
MBh, 1, 2, 106.17 gamanaṃ kāmyakaṃ cāpi vyāse pratigate tataḥ /
MBh, 1, 2, 115.1 tataḥ śyenakapotīyam upākhyānam anantaram /
MBh, 1, 2, 126.17 tataḥ śyenakapotīyam upākhyānam anantaram /
MBh, 1, 2, 126.33 vṛṣaparvaṇaśca rājarṣestato 'bhigamanaṃ smṛtam /
MBh, 1, 2, 148.7 sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ //
MBh, 1, 2, 149.1 tataścāpyabhiniryātrā rathāśvanaradantinām /
MBh, 1, 2, 160.1 droṇaparva tataścitraṃ bahuvṛttāntam ucyate /
MBh, 1, 2, 171.11 śāpenaiva ca karṇasya tataścakraṃ mahīgatam /
MBh, 1, 2, 180.7 tataḥ kākān bahūn rātrau dṛṣṭvolūkena hiṃsitān /
MBh, 1, 2, 206.1 tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam /
MBh, 1, 2, 212.1 tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam /
MBh, 1, 2, 226.1 sa vṛddhabālam ādāya dvāravatyāstato janam /
MBh, 1, 2, 232.1 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam /
MBh, 1, 2, 233.2 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 2, 233.5 tataḥ paraṃ viṣṇuparva mahat parvetyudāhṛtam /
MBh, 1, 2, 233.52 eṣā vai parvaṇāṃ saṃkhyā khilānyāha tataḥ param //
MBh, 1, 3, 15.7 yady etad utsahase tato nayasvainam iti //
MBh, 1, 3, 23.1 tataḥ kadācid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat /
MBh, 1, 3, 53.4 tato nāgacchati ciragataś ceti //
MBh, 1, 3, 73.1 tatas tam aśvināv ūcatuḥ /
MBh, 1, 4, 7.2 tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ //
MBh, 1, 4, 11.1 ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ /
MBh, 1, 5, 5.1 yad adhītaṃ ca pitrā me samyak caiva tato mayā /
MBh, 1, 5, 16.1 tāṃ tu rakṣastato brahman hṛcchayenābhipīḍitam /
MBh, 1, 5, 17.2 tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā //
MBh, 1, 6, 2.1 tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha /
MBh, 1, 6, 9.1 sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ /
MBh, 1, 6, 11.3 tato mām anayad rakṣaḥ krośantīṃ kurarīm iva //
MBh, 1, 7, 12.1 cintayitvā tato vahniścakre saṃhāram ātmanaḥ /
MBh, 1, 7, 13.2 vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ //
MBh, 1, 7, 24.1 devarṣayaśca muditāstato jagmur yathāgatam /
MBh, 1, 8, 2.5 jātastapasi tīvre ca sthitaḥ sthirayaśāstataḥ //
MBh, 1, 8, 10.2 tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ //
MBh, 1, 8, 13.1 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām /
MBh, 1, 8, 14.1 tataḥ katipayāhasya vivāhe samupasthite /
MBh, 1, 8, 20.1 tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ /
MBh, 1, 9, 12.2 tato gandharvarājaśca devadūtaśca sattamau /
MBh, 1, 9, 15.2 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā /
MBh, 1, 9, 17.1 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā /
MBh, 1, 9, 21.1 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā /
MBh, 1, 10, 2.2 tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase //
MBh, 1, 13, 10.8 itastataḥ paricaran dīptapāvakasaprabhaḥ //
MBh, 1, 13, 29.4 tato niveśāya tadā sa vipraḥ saṃśitavrataḥ /
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 14, 14.1 tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ /
MBh, 1, 14, 15.1 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī /
MBh, 1, 14, 21.1 evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ /
MBh, 1, 15, 13.2 manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ //
MBh, 1, 16, 1.2 tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam /
MBh, 1, 16, 6.3 tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ /
MBh, 1, 16, 8.1 tatastena surāḥ sārdhaṃ samudram upatasthire /
MBh, 1, 16, 9.1 apāmpatir athovāca mamāpyaṃśo bhavet tataḥ /
MBh, 1, 16, 12.3 amṛtārthinastato brahman sahitā daityadānavāḥ //
MBh, 1, 16, 13.2 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ /
MBh, 1, 16, 14.1 ananto bhagavān devo yato nārāyaṇastataḥ /
MBh, 1, 16, 15.9 apākrāmaṃstato bhītā viṣādam agamaṃstadā /
MBh, 1, 16, 15.20 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ /
MBh, 1, 16, 24.1 tam agnim amaraśreṣṭhaḥ pradahantaṃ tatastataḥ /
MBh, 1, 16, 24.1 tam agnim amaraśreṣṭhaḥ pradahantaṃ tatastataḥ /
MBh, 1, 16, 25.1 tato nānāvidhāstatra susruvuḥ sāgarāmbhasi /
MBh, 1, 16, 27.2 rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam /
MBh, 1, 16, 27.9 tatastu brahmaṇo vākyād devadevo maheśvaraḥ /
MBh, 1, 16, 27.13 tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca /
MBh, 1, 16, 27.16 kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhastataḥ smṛtaḥ //
MBh, 1, 16, 28.1 tato brahmāṇam āsīnaṃ devā varadam abruvan /
MBh, 1, 16, 30.1 tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt /
MBh, 1, 16, 32.5 prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā /
MBh, 1, 16, 33.1 tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt /
MBh, 1, 16, 35.5 tato jajñe mahābhāga caturdanto mahāgajaḥ //
MBh, 1, 16, 36.8 śvetair dantaiścaturbhistu mahākāyastataḥ param /
MBh, 1, 16, 36.10 atinirmathanād eva kālakūṭastataḥ paraḥ /
MBh, 1, 16, 36.20 yato devāstato jagmur ādityapatham āśritāḥ /
MBh, 1, 16, 37.1 dhanvantaristato devo vapuṣmān udatiṣṭhata /
MBh, 1, 16, 39.1 tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ /
MBh, 1, 16, 40.1 tatastad amṛtaṃ tasyai daduste mūḍhacetasaḥ /
MBh, 1, 17, 2.1 tatastad amṛtaṃ devo viṣṇur ādāya vīryavān /
MBh, 1, 17, 3.1 tato devagaṇāḥ sarve papustad amṛtaṃ tadā /
MBh, 1, 17, 4.1 tataḥ pibatsu tatkālaṃ deveṣvamṛtam īpsitam /
MBh, 1, 17, 6.1 tato bhagavatā tasya śiraśchinnam alaṃkṛtam /
MBh, 1, 17, 8.1 tato vairavinirbandhaḥ kṛto rāhumukhena vai /
MBh, 1, 17, 10.1 tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ /
MBh, 1, 17, 12.1 tato 'surāścakrabhinnā vamanto rudhiraṃ bahu /
MBh, 1, 17, 14.3 tato halahalāśabdaḥ saṃbabhūva samantataḥ //
MBh, 1, 17, 20.1 tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam /
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 1, 17, 29.1 tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ /
MBh, 1, 17, 29.2 vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam //
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 18, 3.3 brūhi varṇaṃ tvam apyasya tato 'tra vipaṇāvahe //
MBh, 1, 18, 6.1 tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī /
MBh, 1, 19, 1.2 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau /
MBh, 1, 19, 17.4 tataste paṇitaṃ kṛtvā bhaginyau dvijasattama /
MBh, 1, 20, 1.10 tataste taṃ hayaśreṣṭhaṃ dadṛśāte mahājavam /
MBh, 1, 20, 3.1 tataḥ sā vinatā tasmin paṇitena parājitā /
MBh, 1, 20, 9.2 evam uktāstato gatvā garuḍaṃ vāgbhir astuvan /
MBh, 1, 20, 15.16 tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ /
MBh, 1, 20, 15.31 tato 'rdharātrasamaye sarvalokabhayāvahaḥ /
MBh, 1, 20, 15.33 tato devāḥ sarṣigaṇā upagamya pitāmaham /
MBh, 1, 20, 15.44 tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ /
MBh, 1, 21, 1.2 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ /
MBh, 1, 21, 3.1 tataḥ kadācid vinatāṃ pravaṇāṃ putrasaṃnidhau /
MBh, 1, 21, 5.1 tataḥ suparṇamātā tām avahat sarpamātaram /
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 23, 12.2 tato dāsyād vipramokṣo bhavitā tava khecara //
MBh, 1, 24, 1.2 ityukto garuḍaḥ sarpaistato mātaram abravīt /
MBh, 1, 24, 10.1 tataḥ sa mātur vacanaṃ niśamya vitatya pakṣau nabha utpapāta /
MBh, 1, 24, 10.2 tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān //
MBh, 1, 24, 12.1 tataḥ sa cakre mahad ānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ /
MBh, 1, 24, 12.4 tato niṣādāstvaritāḥ pravavrajur yato mukhaṃ tasya bhujaṃgabhojinaḥ //
MBh, 1, 24, 14.1 tataḥ khago vadanam amitratāpanaḥ samāharat paricapalo mahābalaḥ /
MBh, 1, 25, 3.4 tato niṣādān samprāpto ratiṃ cāpyatra labdhavān /
MBh, 1, 25, 3.10 tato 'haṃ nirgamiṣyāmi na nirgaccheyam anyathā //
MBh, 1, 25, 5.2 tataḥ sa vipro niṣkrānto niṣādīsahitastadā /
MBh, 1, 25, 7.1 tato 'paśyat sa pitaraṃ pṛṣṭaścākhyātavān pituḥ /
MBh, 1, 25, 12.4 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ //
MBh, 1, 25, 13.1 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ /
MBh, 1, 25, 27.1 samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ /
MBh, 1, 25, 33.1 tato drumaṃ patagasahasrasevitaṃ mahīdharapratimavapuḥ prakampayan /
MBh, 1, 26, 15.1 tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ /
MBh, 1, 26, 17.1 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram /
MBh, 1, 26, 20.1 tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ /
MBh, 1, 26, 26.1 tatastasya gireḥ śṛṅgam āsthāya sa khagottamaḥ /
MBh, 1, 26, 27.1 tataḥ parvatakūṭāgrād utpapāta manojavaḥ /
MBh, 1, 26, 33.1 tatastrāsasamudvignaḥ saha devaiḥ śatakratuḥ /
MBh, 1, 28, 1.2 tatastasmin dvijaśreṣṭha samudīrṇe tathāvidhe /
MBh, 1, 28, 8.1 tato devaḥ sahasrākṣastūrṇaṃ vāyum acodayat /
MBh, 1, 28, 9.2 tato vitimire jāte devāḥ śakunim ārdayan //
MBh, 1, 28, 15.1 te vikṣiptāstato devāḥ prajagmur garuḍārditāḥ /
MBh, 1, 28, 24.1 tato navatyā navatīr mukhānāṃ kṛtvā tarasvī garuḍo mahātmā /
MBh, 1, 28, 24.6 nadīḥ samāpīya mukhaistatastaiḥ suśīghram āgamya punar javena //
MBh, 1, 28, 25.2 tataḥ pracakre vapur anyad alpaṃ praveṣṭukāmo 'gnim abhipraśāmya //
MBh, 1, 29, 9.2 āchinat tarasā madhye somam abhyadravat tataḥ //
MBh, 1, 29, 10.1 samutpāṭyāmṛtaṃ tat tu vainateyastato balī /
MBh, 1, 29, 20.5 evam uktvā tataḥ patram utsasarja sa pakṣirāṭ /
MBh, 1, 30, 10.2 tvam ādāya tatastūrṇaṃ harethāstridaśeśvara //
MBh, 1, 30, 14.1 tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ /
MBh, 1, 30, 15.1 ājagāma tatastūrṇaṃ suparṇo mātur antikam /
MBh, 1, 30, 16.2 snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ /
MBh, 1, 30, 18.1 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta /
MBh, 1, 30, 21.1 tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā /
MBh, 1, 30, 22.1 tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane /
MBh, 1, 32, 9.2 tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta //
MBh, 1, 33, 2.1 tataḥ sa mantrayāmāsa bhrātṛbhiḥ saha sarvaśaḥ /
MBh, 1, 35, 2.1 tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata /
MBh, 1, 35, 3.1 tato nātimahān kālaḥ samatīta ivābhavat /
MBh, 1, 36, 8.1 tato 'parasmin samprāpte kāle kasmiṃścid eva tu /
MBh, 1, 36, 12.2 anvagacchad dhanuṣpāṇiḥ paryanveṣaṃstatastataḥ //
MBh, 1, 36, 12.2 anvagacchad dhanuṣpāṇiḥ paryanveṣaṃstatastataḥ //
MBh, 1, 36, 20.6 jānāti bharataśreṣṭhastata enam adharṣayat //
MBh, 1, 37, 14.3 no cet tatastakṣako 'pi yāsyate yamamandiram //
MBh, 1, 38, 8.2 tato dharmavihīnānāṃ gatir iṣṭā na vidyate /
MBh, 1, 38, 11.3 tato gauramukhaṃ śiṣyaṃ śīlavantaṃ guṇānvitam /
MBh, 1, 38, 15.1 so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam /
MBh, 1, 38, 16.1 pūjitaśca narendreṇa dvijo gauramukhastataḥ /
MBh, 1, 38, 21.2 tato 'haṃ preṣitastena tava rājan hitārthinā //
MBh, 1, 38, 26.1 tatastaṃ preṣayāmāsa rājā gauramukhaṃ tadā /
MBh, 1, 39, 1.3 tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa //
MBh, 1, 39, 7.1 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā /
MBh, 1, 39, 9.1 tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ /
MBh, 1, 39, 10.1 aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam /
MBh, 1, 39, 15.1 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam /
MBh, 1, 39, 16.3 tato 'haṃ vinivartiṣye gṛhāyoragasattama /
MBh, 1, 39, 17.2 yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam /
MBh, 1, 39, 19.6 sa jagāma tato vipro dhanaṃ labdhvā yathāsukham /
MBh, 1, 39, 23.1 tatastāpasarūpeṇa prāhiṇot sa bhujaṃgamān /
MBh, 1, 39, 29.1 tato rājā sasacivaḥ phalānyādātum aicchata /
MBh, 1, 40, 2.1 taṃ tu nādaṃ tataḥ śrutvā mantriṇaste pradudruvuḥ /
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 40, 8.1 tatastu rājānam amitratāpanaṃ samīkṣya te tasya nṛpasya mantriṇaḥ /
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 41, 8.2 tataḥ stha patitāro 'tra garte asminn adhomukhāḥ //
MBh, 1, 41, 9.1 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān /
MBh, 1, 41, 27.2 chinnaḥ kālena so 'pyatra gantā vai narakaṃ tataḥ //
MBh, 1, 42, 16.1 tataste pannagā ye vai jaratkārau samāhitāḥ /
MBh, 1, 42, 20.1 tato nāma sa kanyāyāḥ papraccha bhṛgunandana /
MBh, 1, 43, 5.1 tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam /
MBh, 1, 43, 9.1 tataḥ paramasaṃvignā svasā nāgapatestu sā /
MBh, 1, 43, 11.1 ṛtukāle tataḥ snātā kadācid vāsukeḥ svasā /
MBh, 1, 43, 13.1 tataḥ katipayāhasya jaratkārur mahātapāḥ /
MBh, 1, 43, 14.2 ahnaḥ parikṣaye brahmaṃstataḥ sācintayat tadā /
MBh, 1, 43, 18.3 uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī //
MBh, 1, 43, 31.2 kṛtāñjalir varārohā paryaśrunayanā tataḥ /
MBh, 1, 44, 2.1 tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam /
MBh, 1, 44, 3.2 pannagānāṃ hitārthāya putraste syāt tato yadi //
MBh, 1, 44, 6.2 kiṃ tu kāryagarīyastvāt tatastvāham acūcudam //
MBh, 1, 44, 9.1 jaratkārustato vākyam ityuktā pratyabhāṣata /
MBh, 1, 44, 16.1 tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ /
MBh, 1, 45, 15.3 tato gatiṃ samāpannaḥ sarveṣām anivartinīm /
MBh, 1, 45, 15.4 tato diṣṭāntam āpannaḥ sarpeṇānativartitam //
MBh, 1, 45, 16.1 tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān /
MBh, 1, 45, 25.1 tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvat sthitam /
MBh, 1, 46, 1.2 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam /
MBh, 1, 46, 14.1 tatastasmiṃstu divase saptame samupasthite /
MBh, 1, 46, 18.7 kāśyapaśca tato rājann ajīvayata taṃ nagam /
MBh, 1, 46, 18.8 tatastaṃ lobhayāmāsa kāmaṃ brūhīti takṣakaḥ /
MBh, 1, 46, 20.1 yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam /
MBh, 1, 46, 23.2 tatastvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ //
MBh, 1, 47, 1.2 evam uktvā tataḥ śrīmān mantribhiścānumoditaḥ /
MBh, 1, 47, 9.1 tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā /
MBh, 1, 47, 10.1 tataste ṛtvijastasya śāstrato dvijasattama /
MBh, 1, 47, 17.1 tataḥ karma pravavṛte sarpasatre vidhānataḥ /
MBh, 1, 47, 20.1 tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane /
MBh, 1, 48, 15.1 tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ /
MBh, 1, 48, 18.1 evam āśvāsitastena tataḥ sa bhujagottamaḥ /
MBh, 1, 49, 1.2 tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā /
MBh, 1, 49, 4.2 tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī /
MBh, 1, 49, 25.2 tataḥ sa vāsuker ghoram apanīya manojvaram /
MBh, 1, 51, 3.2 vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca /
MBh, 1, 51, 7.1 purāṇam āgamya tato bravīmyahaṃ dattaṃ tasmai varam indreṇa rājan /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 51, 23.1 tato vedavidastatra sadasyāḥ sarva eva tam /
MBh, 1, 53, 2.2 tataścintāparo rājā babhūva janamejayaḥ //
MBh, 1, 53, 7.1 tato rājābravīd vākyaṃ sadasyaiścodito bhṛśam /
MBh, 1, 53, 9.1 tato halahalāśabdaḥ prītijaḥ samavartata /
MBh, 1, 53, 10.2 samāpite tataḥ satre vidhivad vidhidarśibhiḥ /
MBh, 1, 53, 13.4 tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram /
MBh, 1, 53, 13.5 tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā //
MBh, 1, 53, 22.14 tato mano gamanāyātha dadhre //
MBh, 1, 54, 17.1 tatastaṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ /
MBh, 1, 54, 23.2 ācacakṣe tataḥ sarvam itihāsaṃ purātanam //
MBh, 1, 55, 3.27 śṛṇu tvaṃ bhārataṃ ca tataḥ śuddhim avāpsyasi /
MBh, 1, 55, 8.1 tato duryodhanaḥ krūraḥ karṇaśca sahasaubalaḥ /
MBh, 1, 55, 8.3 tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ /
MBh, 1, 55, 16.1 tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ /
MBh, 1, 55, 18.1 vidurasyaiva vacanāt khanitrī vihitā tataḥ /
MBh, 1, 55, 19.1 tato mahāvane ghore hiḍimbaṃ nāma rākṣasam /
MBh, 1, 55, 21.2 brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ /
MBh, 1, 55, 21.4 tato vivāsayāmāsa rājyabhogabubhukṣayā /
MBh, 1, 55, 21.8 tataḥ samprāpya kaunteyā nagaraṃ vāraṇāvatam /
MBh, 1, 55, 21.18 ekacakrāṃ tato gatvā pāṇḍavāḥ saṃśitavratāḥ /
MBh, 1, 55, 21.26 tataste śuśruvuḥ kṛṣṇāṃ pañcāleṣu svayaṃvarām /
MBh, 1, 55, 31.1 tato nimitte kasmiṃścid dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 55, 32.4 tato 'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana //
MBh, 1, 55, 39.2 tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram //
MBh, 1, 55, 41.1 tataścaturdaśe varṣe yācamānāḥ svakaṃ vasu /
MBh, 1, 55, 41.2 nālabhanta mahārāja tato yuddham avartata //
MBh, 1, 55, 42.1 tataste sarvam utsādya hatvā duryodhanaṃ nṛpam /
MBh, 1, 56, 13.7 tato 'ṣṭādaśabhiḥ parvaiḥ saṃgṛhītaṃ maharṣiṇā //
MBh, 1, 56, 31.13 nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt /
MBh, 1, 57, 6.2 dharmayuktastato lokān puṇyān āpsyasi śāśvatān //
MBh, 1, 57, 17.5 tatastu rājā cedīnām indrābharaṇabhūṣitaḥ /
MBh, 1, 57, 19.1 tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ /
MBh, 1, 57, 42.3 sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt //
MBh, 1, 57, 53.1 tataḥ sā janayitvā tau viśastā matsyaghātinā /
MBh, 1, 57, 57.38 tataḥ prasādayāmāsa svān pitṝn dīnayā girā /
MBh, 1, 57, 60.1 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā /
MBh, 1, 57, 66.1 tato labdhavarā prītā strībhāvaguṇabhūṣitā /
MBh, 1, 57, 68.1 tato yojanagandheti tasyā nāma pariśrutam /
MBh, 1, 57, 68.2 tato ramye vanoddeśe divyāstaraṇasaṃvṛtam /
MBh, 1, 57, 68.65 apadātis tato gatvā vadhūjñātibhir arcitaḥ /
MBh, 1, 57, 69.8 tato dāśabhayāt patnī snātvā kanyā babhūva sā /
MBh, 1, 57, 69.49 evam uktastataḥ snehād vyāso mātaram abravīt /
MBh, 1, 57, 70.3 tataḥ kanyām anujñāya punaḥ kanyā bhavatviti /
MBh, 1, 57, 73.2 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ /
MBh, 1, 57, 75.3 tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam /
MBh, 1, 57, 90.3 aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ /
MBh, 1, 57, 93.1 prahrādaśiṣyo nagnajit subalaścābhavat tataḥ /
MBh, 1, 57, 99.3 tato duḥśāsanaścaiva duḥsahaścāpi bhārata /
MBh, 1, 58, 7.2 tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān /
MBh, 1, 58, 10.1 tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ /
MBh, 1, 58, 25.1 tataḥ samudite loke mānuṣe bharatarṣabha /
MBh, 1, 58, 34.1 āśramasthān maharṣīṃśca dharṣayantastatastataḥ /
MBh, 1, 58, 34.1 āśramasthān maharṣīṃśca dharṣayantastatastataḥ /
MBh, 1, 58, 37.1 tato mahī mahīpāla bhārārtā bhayapīḍitā /
MBh, 1, 59, 4.1 tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca /
MBh, 1, 60, 46.1 ṛcīkastasya putrastu jamadagnistato 'bhavat /
MBh, 1, 60, 61.1 tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam /
MBh, 1, 61, 12.1 ketumān iti vikhyāto yastato 'nyaḥ pratāpavān /
MBh, 1, 61, 47.1 dvitīyastu tatasteṣāṃ śrīmān harihayopamaḥ /
MBh, 1, 61, 54.2 tataḥ saṃjajñire vīrāḥ kṣitāviha narādhipāḥ //
MBh, 1, 61, 74.1 drupadaścāpi rājarṣistata evābhavad gaṇāt /
MBh, 1, 61, 75.1 tataśca kṛtavarmāṇaṃ viddhi rājañ janādhipam /
MBh, 1, 61, 86.21 tato mahārathair vīraiḥ sametya bahubhī raṇe /
MBh, 1, 61, 88.45 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat //
MBh, 1, 63, 11.2 nyavartanta tataḥ paścād anujñātā nṛpeṇa ha //
MBh, 1, 63, 21.2 mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ //
MBh, 1, 63, 21.2 mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ //
MBh, 1, 64, 1.2 tato mṛgasahasrāṇi hatvā vipulavāhanaḥ /
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 65, 1.2 tato gacchanmahābāhur eko 'mātyān visṛjya tān /
MBh, 1, 65, 7.1 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm /
MBh, 1, 65, 15.2 tām uvāca tato rājā kanyāṃ rājīvalocanām /
MBh, 1, 65, 42.2 tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya //
MBh, 1, 66, 3.1 abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau /
MBh, 1, 66, 4.4 viśvāmitrastatastāṃ tu viṣamasthām aninditām //
MBh, 1, 66, 9.2 kṛtakāryā tatastūrṇam agacchacchakrasaṃsadam //
MBh, 1, 66, 12.9 ānayitvā tataścaināṃ duhitṛtve nyayojayam //
MBh, 1, 66, 14.2 śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā //
MBh, 1, 67, 23.4 tato 'sya bhāraṃ jagrāha āsanaṃ cāpyakalpayat /
MBh, 1, 67, 23.15 tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt /
MBh, 1, 67, 23.17 tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā /
MBh, 1, 67, 23.19 tataḥ kṛcchrād atiśubhā savrīḍā śrīmatī tadā /
MBh, 1, 67, 24.2 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ /
MBh, 1, 67, 30.1 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt /
MBh, 1, 67, 30.2 vinidhāya tato bhāraṃ saṃnidhāya phalāni ca //
MBh, 1, 67, 33.3 tato dharmiṣṭhatāṃ vavre rājyāccāskhalanaṃ tathā /
MBh, 1, 68, 6.4 tataśca rākṣasān sarvān piśācāṃśca ripūn raṇe /
MBh, 1, 68, 7.1 tato 'sya nāma cakruste kaṇvāśramanivāsinaḥ /
MBh, 1, 68, 13.2 ājagāma tataḥ śubhrā duḥṣantaviditād vanāt /
MBh, 1, 68, 13.46 tato vai nāgarāḥ sarve samāhūya parasparam /
MBh, 1, 68, 13.52 adya naḥ saphalaṃ janma kṛtārthāśca tato vayam /
MBh, 1, 68, 35.2 duḥṣanta śatadhā mūrdhā tataste 'dya phaliṣyati //
MBh, 1, 68, 41.4 prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ /
MBh, 1, 68, 52.2 pitur āśliṣyate 'ṅgāni kim ivāstyadhikaṃ tataḥ //
MBh, 1, 68, 69.5 tato 'ham ṛṣiṇā dṛṣṭā kāśyapena mahātmanā /
MBh, 1, 69, 10.6 aśaktāstāṃ gatiṃ gantuṃ tato nindāṃ prakurvate //
MBh, 1, 69, 28.4 saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam /
MBh, 1, 69, 29.10 tataḥ sarvāṇi bhūtāni vyājahrustaṃ samantataḥ /
MBh, 1, 69, 33.4 evam uktvā tato devā ṛṣayaśca tapodhanāḥ /
MBh, 1, 69, 37.3 tatastasya tadā rājā pitṛkāryāṇi sarvaśaḥ /
MBh, 1, 69, 43.18 śakuntalāṃ tato rājā śāstroktenaiva karmaṇā /
MBh, 1, 69, 43.19 tato 'gramahiṣīṃ kṛtvā sarvābharaṇabhūṣitām /
MBh, 1, 69, 44.1 duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā /
MBh, 1, 69, 44.3 tataścirāya rājyaṃ tat kṛtvā rājanyupeyuṣi /
MBh, 1, 69, 44.4 kāladharmaṃ sa bharatastato rājyam avāptavān /
MBh, 1, 69, 44.6 tato varṣaśataṃ pūrṇaṃ rājyaṃ kṛtvā tvasau nṛpaḥ /
MBh, 1, 70, 7.1 tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe /
MBh, 1, 70, 11.4 manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat /
MBh, 1, 70, 16.1 purūravāstato vidvān ilāyāṃ samapadyata /
MBh, 1, 70, 19.2 anudarśayāṃ tataścakre pratyagṛhṇān na cāpyasau //
MBh, 1, 70, 20.1 tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata /
MBh, 1, 70, 40.2 tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ //
MBh, 1, 70, 44.1 tato varṣasahasrānte yayātir aparājitaḥ /
MBh, 1, 70, 46.1 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca /
MBh, 1, 71, 6.1 jigīṣayā tato devā vavrira āṅgirasaṃ munim /
MBh, 1, 71, 7.3 tataste punar utthāya yodhayāṃcakrire surān //
MBh, 1, 71, 9.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MBh, 1, 71, 15.1 tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ /
MBh, 1, 71, 23.3 tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat //
MBh, 1, 71, 25.2 tatrātīyur atho buddhvā dānavāstaṃ tataḥ kacam //
MBh, 1, 71, 27.1 tato gāvo nivṛttāstā agopāḥ svaṃ niveśanam /
MBh, 1, 71, 31.2 tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat /
MBh, 1, 71, 32.2 vanaṃ yayau tato vipro dadṛśur dānavāśca tam /
MBh, 1, 71, 33.1 tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ /
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 71, 50.2 vidyāṃ siddhāṃ tām avāpyābhivādya tataḥ kacastaṃ gurum ityuvāca /
MBh, 1, 72, 16.4 tataḥ kaca na te vidyā siddhim eṣā gamiṣyati //
MBh, 1, 73, 5.1 tato jalāt samuttīrya kanyāstāḥ sahitāstadā /
MBh, 1, 73, 7.1 tatastayor mithastatra virodhaḥ samajāyata /
MBh, 1, 73, 12.4 śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat /
MBh, 1, 73, 22.3 gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt //
MBh, 1, 73, 23.18 tataścirāyamāṇāyāṃ duhitaryāha bhārgavaḥ /
MBh, 1, 73, 28.1 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane /
MBh, 1, 74, 9.5 aśaktāstāṃ gatiṃ gantuṃ tato nindāṃ prakurvate //
MBh, 1, 75, 1.2 tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha /
MBh, 1, 75, 7.5 sarvatyāgaṃ tataḥ kṛtvā praviśāmi hutāśanam //
MBh, 1, 75, 11.5 tatastu tvaritaṃ śukrastena rājñā samaṃ yayau /
MBh, 1, 75, 16.2 tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt /
MBh, 1, 75, 19.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MBh, 1, 76, 6.3 āsanācca tataḥ kiṃcid vihīnāṃ hemabhūṣitām /
MBh, 1, 76, 20.3 taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ //
MBh, 1, 76, 27.7 tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati /
MBh, 1, 77, 27.1 prajajñe ca tataḥ kāle rājan rājīvalocanā /
MBh, 1, 78, 9.15 tato varṣavarān mūkān paṅgūn vṛddhān sapaṇḍakān /
MBh, 1, 78, 9.17 tatastu nāhuṣo rājā śarmiṣṭhāṃ prāpya buddhimān /
MBh, 1, 78, 11.1 tataḥ kāle tu kasmiṃścid devayānī śucismitā /
MBh, 1, 78, 16.3 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ /
MBh, 1, 78, 21.4 tato bhartā ca pūjyaśca poṣyāṃ poṣayatīha mām //
MBh, 1, 78, 22.2 śrutvā tasyāstato vākyaṃ devayānyabravīd idam /
MBh, 1, 80, 8.6 pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha //
MBh, 1, 80, 14.2 śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrur eva ca //
MBh, 1, 80, 18.5 putastrāṇāt tataḥ putram ihecchanti paratra ca /
MBh, 1, 80, 24.3 abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam /
MBh, 1, 81, 5.1 tata eva punaścāpi gataḥ svargam iti śrutiḥ /
MBh, 1, 81, 15.1 tataśca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ /
MBh, 1, 81, 16.3 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MBh, 1, 83, 6.2 tataḥ prahāyāmararājajuṣṭān puṇyāṃllokān patamānaṃ yayātim /
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 84, 13.3 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 14.1 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāyatām /
MBh, 1, 84, 14.2 adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 84, 15.2 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 18.1 tatrasthaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram /
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 84, 20.2 tān abruvaṃ patamānastato 'haṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MBh, 1, 87, 3.2 tapyeta yadi tat kṛtvā caret so 'nyat tatastapaḥ /
MBh, 1, 89, 11.1 matinārastato rājā vidvāṃścarceputo 'bhavat /
MBh, 1, 89, 14.1 rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃstataḥ /
MBh, 1, 89, 17.3 tatastān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam //
MBh, 1, 89, 18.1 tato mahadbhiḥ kratubhir ījāno bharatastadā /
MBh, 1, 89, 19.1 tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ /
MBh, 1, 89, 20.1 tatastasya mahīndrasya vitathaḥ putrako 'bhavat /
MBh, 1, 89, 20.2 tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ //
MBh, 1, 89, 32.1 vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhaistathā /
MBh, 1, 89, 34.1 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ /
MBh, 1, 89, 41.1 tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ /
MBh, 1, 89, 42.1 tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum /
MBh, 1, 89, 51.5 tato dharmabhṛtāṃ śreṣṭhaḥ paryaśravasa ucyate /
MBh, 1, 90, 11.4 tatastasya prācinvatvam //
MBh, 1, 91, 2.2 toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ /
MBh, 1, 91, 3.1 tataḥ kadācid brahmāṇam upāsāṃ cakrire surāḥ /
MBh, 1, 91, 5.1 tato 'bhavan suragaṇāḥ sahasāvāṅmukhāstadā /
MBh, 1, 92, 1.2 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ /
MBh, 1, 92, 17.5 tatastu daśame māsi prājāyata raviprabham /
MBh, 1, 92, 18.7 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ /
MBh, 1, 92, 20.1 pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt /
MBh, 1, 92, 28.4 tām uvāca tato rājā kāminīṃ tu manoramām /
MBh, 1, 92, 30.1 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā /
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 93, 29.1 tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ /
MBh, 1, 93, 33.4 evaṃ śaptāstatastena muninā yāmunena vai /
MBh, 1, 93, 40.1 tato mām upajagmuste samastā vasavastadā /
MBh, 1, 93, 45.1 śaṃtanuścāpi śokārto jagāma svapuraṃ tataḥ /
MBh, 1, 94, 23.1 tato nimittam anvicchan dadarśa sa mahāmanāḥ /
MBh, 1, 94, 27.2 saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata //
MBh, 1, 94, 38.3 pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat /
MBh, 1, 94, 46.2 paryapṛcchat tatastasyāḥ pitaraṃ cātmakāraṇāt /
MBh, 1, 94, 48.2 satyavāg asi satyena samayaṃ kuru me tataḥ //
MBh, 1, 94, 54.1 tataḥ kadācic chocantaṃ śaṃtanuṃ dhyānam āsthitam /
MBh, 1, 94, 64.1 tatastat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ /
MBh, 1, 94, 64.18 tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca /
MBh, 1, 94, 67.1 tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitastadā /
MBh, 1, 94, 90.1 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā /
MBh, 1, 94, 91.1 tataḥ sa pitur arthāya tām uvāca yaśasvinīm /
MBh, 1, 95, 1.4 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ /
MBh, 1, 95, 2.1 tataḥ śāṃtanavo dhīmān satyavatyām ajāyata /
MBh, 1, 95, 10.2 antāya kṛtvā gandharvo divam ācakrame tataḥ //
MBh, 1, 96, 4.1 tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt /
MBh, 1, 96, 14.1 tataste pārthivāḥ sarve samutpetur amarṣitāḥ /
MBh, 1, 96, 17.1 savarmabhir bhūṣaṇaiste drāg bhrājadbhir itastataḥ /
MBh, 1, 96, 19.1 tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata /
MBh, 1, 96, 21.1 tataste pārthivāḥ sarve sarvataḥ parivārayan /
MBh, 1, 96, 22.2 tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ /
MBh, 1, 96, 22.3 ekaikastu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ /
MBh, 1, 96, 25.1 tatastaṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ /
MBh, 1, 96, 28.1 tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ /
MBh, 1, 96, 31.3 tataḥ kruddhaḥ śāṃtanavo dṛṣṭvā taṃ nṛpam āgatam /
MBh, 1, 96, 31.10 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ /
MBh, 1, 96, 31.11 tatastu yuddham abhavat tadā rājan svayaṃvare /
MBh, 1, 96, 32.1 tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ /
MBh, 1, 96, 36.3 tadvacaḥ sārathiḥ śrutvā yatra śālvastato yayau /
MBh, 1, 96, 37.1 tato 'straṃ vāruṇaṃ samyag yojayāmāsa kauravaḥ /
MBh, 1, 96, 39.3 tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha /
MBh, 1, 96, 49.2 etad vijñāya dharmajña tatastvaṃ dharmam ācara //
MBh, 1, 96, 53.38 ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā /
MBh, 1, 96, 53.62 sā tato dvādaśa samā bāhudāmabhito nadīm /
MBh, 1, 96, 53.65 pādāṅguṣṭhena sātiṣṭhad akampanta tataḥ surāḥ /
MBh, 1, 96, 53.112 tato visrambham āsthāya tūṣṇīm etām upaikṣata /
MBh, 1, 96, 53.123 tato vibhajanaṃ tatra gandharvāṇām avartata /
MBh, 1, 96, 53.128 tataḥ pumān samabhavacchikhaṇḍī paravīrahā /
MBh, 1, 96, 53.131 tato budbudakaṃ gatvā punar astrāṇi so 'karot /
MBh, 1, 97, 1.2 tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī /
MBh, 1, 98, 4.1 tataḥ sambhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ /
MBh, 1, 98, 5.4 tataḥ punaḥ samuditaṃ kṣatraṃ samabhavat tadā /
MBh, 1, 98, 12.1 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā /
MBh, 1, 98, 13.6 śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ /
MBh, 1, 98, 13.9 papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ //
MBh, 1, 98, 14.1 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ /
MBh, 1, 98, 17.6 tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ /
MBh, 1, 98, 17.22 pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā /
MBh, 1, 98, 19.2 karmaṇyatha tataḥ krūre teṣāṃ buddhir ajāyata /
MBh, 1, 98, 19.3 cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān //
MBh, 1, 98, 20.1 so 'nusrotastadā rājan plavamāna ṛṣistataḥ /
MBh, 1, 98, 30.1 tataḥ prasādayāmāsa punastam ṛṣisattamam /
MBh, 1, 99, 3.2 tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā /
MBh, 1, 99, 4.4 evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata /
MBh, 1, 99, 11.8 tatastadā mahātmā sa kanyāyāṃ mayi bhārata /
MBh, 1, 99, 11.11 tataḥ pitā vasuścaiva pitaraśca tapodhanāḥ //
MBh, 1, 99, 12.1 tato mām āha sa munir garbham utsṛjya māmakam /
MBh, 1, 99, 15.2 sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ /
MBh, 1, 99, 21.1 tatastasmin pratijñāte bhīṣmeṇa kurunandana /
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 99, 39.1 saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ /
MBh, 1, 99, 44.5 tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām /
MBh, 1, 100, 1.2 tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā /
MBh, 1, 100, 3.3 tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ //
MBh, 1, 100, 4.1 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ /
MBh, 1, 100, 7.1 tato niṣkrāntam āsādya mātā putram athābravīt /
MBh, 1, 100, 13.7 dhṛtarāṣṭra yatastena dhṛtarāṣṭrastato 'bhavat //
MBh, 1, 100, 14.1 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ /
MBh, 1, 100, 15.1 tatastenaiva vidhinā maharṣistām apadyata /
MBh, 1, 100, 19.1 tato niṣkrāntam ālokya satyā putram abhāṣata /
MBh, 1, 100, 19.5 tam uvāca tato mātā apyatra bhavitā śubhaḥ /
MBh, 1, 100, 21.1 tataḥ kumāraṃ sā devī prāptakālam ajījanat /
MBh, 1, 100, 22.1 ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat /
MBh, 1, 100, 23.1 tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām /
MBh, 1, 100, 23.2 preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā //
MBh, 1, 101, 6.1 teṣu līneṣvatho śīghraṃ tatastad rakṣiṇāṃ balam /
MBh, 1, 101, 6.2 tataḥ śīghrataraṃ rājaṃstadā rājabalaṃ mahat /
MBh, 1, 101, 6.4 ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ //
MBh, 1, 101, 7.1 tam apṛcchaṃstato rājaṃstathāvṛttaṃ tapodhanam /
MBh, 1, 101, 9.1 tataste rājapuruṣā vicinvānāstadāśramam /
MBh, 1, 101, 10.1 tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati /
MBh, 1, 101, 10.2 saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan //
MBh, 1, 101, 12.1 tataste śūlam āropya taṃ muniṃ rakṣiṇastadā /
MBh, 1, 101, 13.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ /
MBh, 1, 101, 16.1 tataḥ sa muniśārdūlastān uvāca tapodhanān /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 19.2 kṛtaprasādo rājā taṃ tataḥ samavatārayat //
MBh, 1, 101, 21.5 aṇīmāṇḍavya iti ca tato lokeṣu kathyate //
MBh, 1, 101, 22.2 āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ //
MBh, 1, 101, 28.4 sarvato balavān dharmastato 'pi brāhmaṇo mahān /
MBh, 1, 102, 15.16 tato nirvacanaṃ satsu tad idaṃ paripaṭhyate /
MBh, 1, 102, 20.2 dharmanityastato rājan dharme ca paramaṃ gataḥ /
MBh, 1, 102, 21.2 tato nirvacanaṃ loke sarvarāṣṭreṣvavartata //
MBh, 1, 102, 23.5 tataḥ kāle bahutithe bhīṣmo viduram abravīt //
MBh, 1, 103, 10.2 tato gāndhārarājasya preṣayāmāsa bhārata //
MBh, 1, 103, 13.1 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā /
MBh, 1, 103, 14.1 tato gāndhārarājasya putraḥ śakunir abhyayāt /
MBh, 1, 103, 14.5 tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate /
MBh, 1, 103, 17.9 tataḥ śāṃtanavo bhīṣmo dhanuṣkrītāstatastataḥ /
MBh, 1, 104, 8.4 tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā /
MBh, 1, 104, 9.37 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha /
MBh, 1, 104, 9.47 evam uktā tataḥ kuntī samprahṛṣṭatanūruhā /
MBh, 1, 104, 9.48 saṃgatā ca tataḥ subhrūr ādityena mahātmanā //
MBh, 1, 104, 10.1 prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ /
MBh, 1, 104, 10.2 ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 104, 12.2 dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ /
MBh, 1, 104, 17.6 tataḥ kāle tu kasmiṃścit svapnānte karṇam abravīt /
MBh, 1, 104, 20.4 hatvaikaṃ samare śatruṃ tato mām āgamiṣyati /
MBh, 1, 104, 21.2 tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat //
MBh, 1, 105, 1.6 tataḥ sā kuntibhojena rājñāhūya narādhipān /
MBh, 1, 105, 1.8 tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī /
MBh, 1, 105, 2.7 tataḥ kāmaparītāṅgī sakṛt pracalamānasā /
MBh, 1, 105, 2.11 tatastasyāḥ pitā rājann udvāham akarot prabhuḥ /
MBh, 1, 105, 7.1 kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ /
MBh, 1, 105, 7.8 tato balena mahatā nānādhvajapatākinā /
MBh, 1, 105, 7.12 tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ /
MBh, 1, 105, 7.46 tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate /
MBh, 1, 105, 7.48 tato vivāhe nirvṛtte sa rājā kurunandanaḥ /
MBh, 1, 105, 7.52 tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ /
MBh, 1, 105, 9.1 tataḥ senām upādāya pāṇḍur nānāvidhadhvajām /
MBh, 1, 105, 11.1 tataḥ kośaṃ samādāya vāhanāni balāni ca /
MBh, 1, 106, 3.1 tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm /
MBh, 1, 106, 13.1 tatastu varayitvā tām ānāyya puruṣarṣabhaḥ /
MBh, 1, 107, 1.2 tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya /
MBh, 1, 107, 8.2 tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt /
MBh, 1, 107, 9.2 aprajā dhārayāmāsa tatastāṃ duḥkham āviśat //
MBh, 1, 107, 11.1 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ /
MBh, 1, 107, 12.1 tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā /
MBh, 1, 107, 14.1 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam /
MBh, 1, 107, 20.2 tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ /
MBh, 1, 107, 21.1 tatastāṃsteṣu kuṇḍeṣu garbhān avadadhe tadā /
MBh, 1, 107, 21.2 svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ /
MBh, 1, 107, 34.1 tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva /
MBh, 1, 107, 36.2 jajñe dhīmāṃstatastasyāṃ yuyutsuḥ karaṇo nṛpa //
MBh, 1, 107, 37.30 tato dauhitrajāllokād abāhyo 'sau patir mama /
MBh, 1, 107, 37.42 tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ /
MBh, 1, 109, 6.1 tatastāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ /
MBh, 1, 110, 36.3 tataścūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca /
MBh, 1, 110, 39.1 tatastasyānuyātrāṇi te caiva paricārakāḥ /
MBh, 1, 110, 42.2 jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim //
MBh, 1, 112, 8.2 upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ //
MBh, 1, 112, 9.2 vyuṣitāśvasya rājarṣestato yajñe mahātmanaḥ /
MBh, 1, 112, 10.1 vyuṣitāśvastato rājann ati martyān vyarocata /
MBh, 1, 113, 7.8 rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ /
MBh, 1, 113, 12.1 ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā /
MBh, 1, 113, 20.3 tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat /
MBh, 1, 113, 31.1 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam /
MBh, 1, 113, 40.26 nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ /
MBh, 1, 114, 2.10 ājagāma tato devo dharmo mantrabalāt tataḥ /
MBh, 1, 114, 2.10 ājagāma tato devo dharmo mantrabalāt tataḥ /
MBh, 1, 114, 2.12 vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmyaham /
MBh, 1, 114, 8.4 tataḥ kuntīm abhikramya śaśāsātīva bhārata /
MBh, 1, 114, 9.1 tatastathoktā patyā tu vāyum evājuhāva sā /
MBh, 1, 114, 9.2 tatastām āgato vāyur mṛgārūḍho mahābalaḥ /
MBh, 1, 114, 9.8 ājagāma tato vāyuḥ kiṃ karomīti cābravīt /
MBh, 1, 114, 9.9 lajjānvitā tataḥ kuntī putram aicchan mahābalam /
MBh, 1, 114, 11.22 putrasnehāt tataḥ pāṇḍur abhyadhāvad girestaṭam //
MBh, 1, 114, 13.1 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau /
MBh, 1, 114, 19.1 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ /
MBh, 1, 114, 27.1 evam uktā tataḥ śakram ājuhāva yaśasvinī /
MBh, 1, 114, 27.2 tataḥ paryacarat tena balinā bhagavān api /
MBh, 1, 114, 27.4 uttarābhyāṃ tu pūrvābhyāṃ phalgunībhyāṃ tato divā /
MBh, 1, 114, 43.5 tato gandharvatūryeṣu praṇadatsu vihāyasi /
MBh, 1, 114, 63.2 adhikāṃ sma tato vṛttim avartan pāṇḍavān prati /
MBh, 1, 115, 9.2 tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt /
MBh, 1, 115, 15.4 tato rājasutā snātā śayane saṃviveśa ha //
MBh, 1, 115, 16.1 tato mādrī vicāryaiva jagāma manasāśvinau /
MBh, 1, 115, 28.6 tatastu vṛṣṇayaḥ sarve vasudevapurogamāḥ /
MBh, 1, 115, 28.26 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat /
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 116, 1.2 darśanīyāṃstataḥ putrān pāṇḍuḥ pañca mahāvane /
MBh, 1, 116, 4.3 samīkṣya ca tatastatra ramyaṃ kusumitaṃ drumam /
MBh, 1, 116, 7.4 ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm //
MBh, 1, 116, 8.1 tata enāṃ balād rājā nijagrāha rahogatām /
MBh, 1, 116, 13.1 tato mādrī samāliṅgya rājānaṃ gatacetasam /
MBh, 1, 116, 14.1 saha putraistataḥ kuntī mādrīputrau ca pāṇḍavau /
MBh, 1, 116, 15.1 tato mādryabravīd rājann ārtā kuntīm idaṃ vacaḥ /
MBh, 1, 116, 30.54 āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ /
MBh, 1, 116, 30.69 tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ /
MBh, 1, 117, 1.3 tato mantram akurvanta te sametya tapasvinaḥ //
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 118, 11.2 sarvavāditranādaiśca samalaṃcakrire tataḥ //
MBh, 1, 118, 19.1 tatastasya śarīraṃ tat sarvagandhaniṣevitam /
MBh, 1, 118, 24.1 tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā /
MBh, 1, 118, 28.1 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ /
MBh, 1, 119, 1.2 tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ /
MBh, 1, 119, 3.1 kṛtaśaucāṃstatastāṃstu pāṇḍavān bharatarṣabhān /
MBh, 1, 119, 7.4 tataḥ putrāśca pautrāśca rājānaḥ sarva eva hi /
MBh, 1, 119, 21.1 prahāravegābhihatād drumād vyāghūrṇitāstataḥ /
MBh, 1, 119, 24.1 tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān /
MBh, 1, 119, 29.1 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 30.5 tato duryodhanastatra pāṇḍavān āha durmatiḥ /
MBh, 1, 119, 30.21 upacchannān bahūn kāmāṃste bhuñjanti tatastataḥ /
MBh, 1, 119, 30.21 upacchannān bahūn kāmāṃste bhuñjanti tatastataḥ /
MBh, 1, 119, 30.23 parasparasya vaktrebhyo dadur bhakṣyāṃstatastataḥ /
MBh, 1, 119, 30.23 parasparasya vaktrebhyo dadur bhakṣyāṃstatastataḥ /
MBh, 1, 119, 30.24 tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam /
MBh, 1, 119, 30.30 tato duryodhanastatra hṛdayena hasann iva /
MBh, 1, 119, 30.32 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 34.1 tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ śanaiḥ /
MBh, 1, 119, 34.6 tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ /
MBh, 1, 119, 34.8 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam /
MBh, 1, 119, 35.1 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam /
MBh, 1, 119, 35.7 samāsādya tataḥ kāṃścin mamarda ca śirāṃsi ca /
MBh, 1, 119, 38.12 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 38.25 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 38.27 ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 38.29 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 38.31 tataste kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ /
MBh, 1, 119, 38.35 tato duryodhanaḥ pāpastatrāpaśyan vṛkodaram /
MBh, 1, 119, 38.44 manyamānāstataḥ sarve yāto naḥ pūrvam eva saḥ /
MBh, 1, 119, 38.50 ityuktā ca tataḥ kuntī dharmarājena dhīmatā /
MBh, 1, 119, 38.69 tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 119, 38.77 tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ /
MBh, 1, 119, 38.78 tato nāgasya bhavane kṛtakautukamaṅgalaḥ /
MBh, 1, 119, 38.87 tata utthāya kaunteyo bhīmaseno mahābalaḥ /
MBh, 1, 119, 38.89 tato 'bhivādya jananīṃ jyeṣṭhaṃ bhrātaram eva ca /
MBh, 1, 119, 38.93 tatastat sarvam ācaṣṭa duryodhanaviceṣṭitam /
MBh, 1, 119, 38.97 tato yudhiṣṭhiro rājā bhīmam āha vaco 'rthavat /
MBh, 1, 119, 41.2 bhīmasaṃhanano bhīmastad apyajarayat tataḥ /
MBh, 1, 119, 41.3 tato 'nyadivase rājan hantukāmo vṛkodaram /
MBh, 1, 119, 43.11 tataste mantrayāmāsur duryodhanapurogamāḥ /
MBh, 1, 119, 43.15 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 43.23 tato duryodhanastvāha pāṇḍavāṃstu sudurmatiḥ /
MBh, 1, 119, 43.39 upapannān bahūn kāmāṃste 'tha bhuktvā tatastataḥ /
MBh, 1, 119, 43.39 upapannān bahūn kāmāṃste 'tha bhuktvā tatastataḥ /
MBh, 1, 119, 43.41 parasparasya vaktreṣu dadur bhakṣyāṃstatastataḥ /
MBh, 1, 119, 43.41 parasparasya vaktreṣu dadur bhakṣyāṃstatastataḥ /
MBh, 1, 119, 43.42 tato duryodhanaḥ pāpastadbhakṣye kālakūṭakam /
MBh, 1, 119, 43.48 tato duryodhanastatra hṛdayena hasann iva /
MBh, 1, 119, 43.50 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 43.58 tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ svayam /
MBh, 1, 119, 43.64 tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ /
MBh, 1, 119, 43.66 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam /
MBh, 1, 119, 43.68 tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam /
MBh, 1, 119, 43.77 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 43.80 tato dṛṣṭaśca tenāpi pariṣvaktaśca pāṇḍavaḥ /
MBh, 1, 119, 43.90 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 43.94 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 43.102 upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ /
MBh, 1, 119, 43.104 neti smāha tadā kuntī tataste vyathitābhavan /
MBh, 1, 119, 43.111 tato viduram ānāyya kuntī sā svaniveśanam /
MBh, 1, 119, 43.116 tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam /
MBh, 1, 119, 43.123 tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 119, 43.130 tata utthāya bhīmastu ājagāma svakaṃ gṛham /
MBh, 1, 119, 43.132 praṇamya dharmaputrāya sasvaje phalgunaṃ tataḥ /
MBh, 1, 120, 6.1 tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ /
MBh, 1, 120, 17.1 tataḥ saṃvardhayāmāsa saṃskāraiścāpyayojayat /
MBh, 1, 120, 21.1 tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ /
MBh, 1, 121, 1.2 viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā /
MBh, 1, 121, 2.20 so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm //
MBh, 1, 121, 4.3 tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe /
MBh, 1, 121, 4.4 vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ /
MBh, 1, 121, 7.1 agniṣṭujjātaḥ sa munistato bharatasattama /
MBh, 1, 121, 10.1 tato vyatīte pṛṣate sa rājā drupado 'bhavat /
MBh, 1, 121, 11.4 tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ /
MBh, 1, 121, 11.5 śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata //
MBh, 1, 121, 15.1 sutena tena suprīto bhāradvājastato 'bhavat /
MBh, 1, 121, 16.6 tataḥ sa vratibhiḥ śiṣyaistapoyuktair mahātapāḥ /
MBh, 1, 121, 16.8 tato mahendram āsādya bhāradvājo mahātapāḥ /
MBh, 1, 121, 16.10 tato droṇo vṛtaḥ śiṣyair upagamya bhṛgūdvaham /
MBh, 1, 121, 16.13 tatastaṃ sarvam utsṛjya vanaṃ jigamiṣuṃ tadā /
MBh, 1, 121, 22.2 tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ /
MBh, 1, 122, 1.2 tato drupadam āsādya bhāradvājaḥ pratāpavān /
MBh, 1, 122, 11.12 tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ /
MBh, 1, 122, 13.2 tataste yatnam ātiṣṭhan vīṭām uddhartum ādṛtāḥ /
MBh, 1, 122, 13.6 tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ /
MBh, 1, 122, 15.7 tato 'bravīt tadā droṇaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 122, 17.4 tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā //
MBh, 1, 122, 18.4 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ /
MBh, 1, 122, 18.7 dadau tataḥ kumārāṇāṃ vismitānām avismitaḥ /
MBh, 1, 122, 19.3 evam uktastato droṇaḥ pratyuvāca kumārakān //
MBh, 1, 122, 31.27 iti matvā priyaṃ putraṃ bhīṣmādāya tato hyaham /
MBh, 1, 122, 33.1 tato drupadam āgamya sakhipūrvam ahaṃ prabho /
MBh, 1, 122, 38.5 tato 'haṃ bhavataḥ kāmaṃ saṃvardhayitum āgataḥ /
MBh, 1, 122, 38.19 tataḥ sampūjito droṇo bhīṣmeṇa dvipadāṃ varaḥ /
MBh, 1, 122, 43.2 arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ //
MBh, 1, 122, 44.1 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
MBh, 1, 122, 45.1 tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca /
MBh, 1, 122, 46.2 abhijagmustato droṇam astrārthe dvijasattamam /
MBh, 1, 122, 47.4 abhyayāt sa tato droṇaṃ dhanurvedacikīrṣayā /
MBh, 1, 122, 47.15 tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum /
MBh, 1, 123, 1.5 tato droṇo 'bravīd enaṃ rājña eva niveśane //
MBh, 1, 123, 3.1 tataḥ kadācid bhuñjāne pravavau vāyur arjune /
MBh, 1, 123, 6.10 śiśukaṃ mṛṇmayaṃ kṛtvā droṇo gaṅgājale tataḥ /
MBh, 1, 123, 7.1 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca /
MBh, 1, 123, 10.1 tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ /
MBh, 1, 123, 22.1 taṃ tato 'nveṣamāṇāste vane vananivāsinam /
MBh, 1, 123, 32.1 pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ /
MBh, 1, 123, 33.1 tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ /
MBh, 1, 123, 35.5 bāḍham ityeva naiṣādiśchittvāṅguṣṭhau dadau tataḥ //
MBh, 1, 123, 38.1 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata /
MBh, 1, 123, 39.1 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ /
MBh, 1, 123, 39.8 droṇastataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam /
MBh, 1, 123, 39.11 anujagmustato droṇaṃ kuruṣvastracikīrṣayā /
MBh, 1, 123, 49.2 tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ /
MBh, 1, 123, 50.1 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam /
MBh, 1, 123, 51.1 tato vitatadhanvānaṃ droṇastaṃ kurunandanam /
MBh, 1, 123, 56.1 tato duryodhanādīṃstān dhārtarāṣṭrān mahāyaśāḥ /
MBh, 1, 123, 58.1 tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata /
MBh, 1, 123, 63.1 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ /
MBh, 1, 123, 66.1 tatastasya nagasthasya kṣureṇa niśitena ha /
MBh, 1, 124, 4.1 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā /
MBh, 1, 124, 8.1 tato rājānam āmantrya vidurānugato bahiḥ /
MBh, 1, 124, 12.1 tasmiṃstato 'hani prāpte rājā sasacivastadā /
MBh, 1, 124, 17.1 tataḥ śuklāmbaradharaḥ śuklayajñopavītavān /
MBh, 1, 124, 21.1 tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ /
MBh, 1, 124, 28.1 gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ /
MBh, 1, 125, 3.1 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān /
MBh, 1, 125, 4.3 tata utthāya vegena aśvatthāmā nyavārayat /
MBh, 1, 125, 5.1 tatastāvudyatagadau guruputreṇa vāritau /
MBh, 1, 125, 6.1 tato raṅgāṅgaṇagato droṇo vacanam abravīt /
MBh, 1, 125, 10.1 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān /
MBh, 1, 125, 26.1 tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata /
MBh, 1, 126, 9.1 pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ /
MBh, 1, 126, 10.1 asamāpte tatastasya vacane vadatāṃ vara /
MBh, 1, 126, 12.1 tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā /
MBh, 1, 126, 13.2 karṇaṃ pariṣvajya mudā tato vacanam abravīt //
MBh, 1, 126, 17.2 tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata /
MBh, 1, 126, 21.2 tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ /
MBh, 1, 126, 22.1 tato duryodhanenāpi sabhrātrā samarodyataḥ /
MBh, 1, 126, 23.1 tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ /
MBh, 1, 126, 24.1 tataḥ snehāddharihayaṃ dṛṣṭvā raṅgāvalokinam /
MBh, 1, 126, 25.1 meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ /
MBh, 1, 126, 26.2 bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthastato 'bhavan //
MBh, 1, 126, 29.1 tataḥ pratyāgataprāṇā tāvubhāvapi daṃśitau /
MBh, 1, 126, 32.3 tato viditvā pārthastvāṃ pratiyotsyati vā na vā /
MBh, 1, 126, 35.3 tato rājānam āmantrya gāṅgeyaṃ ca pitāmaham /
MBh, 1, 126, 36.2 tatastasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ /
MBh, 1, 126, 39.1 evam uktastataḥ karṇastatheti pratyabhāṣata /
MBh, 1, 127, 1.2 tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ /
MBh, 1, 127, 3.1 tataḥ pādāvavacchādya paṭāntena sasaṃbhramaḥ /
MBh, 1, 127, 8.1 evam uktastataḥ karṇaḥ kiṃcit prasphuritādharaḥ /
MBh, 1, 127, 9.1 tato duryodhanaḥ kopād utpapāta mahābalaḥ /
MBh, 1, 127, 18.1 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt /
MBh, 1, 127, 19.1 tato duryodhanaḥ karṇam ālambyātha kare nṛpa /
MBh, 1, 128, 1.2 tataḥ śiṣyān samānīya droṇaḥ sarvān aśeṣataḥ /
MBh, 1, 128, 1.5 kṛtāstrāṃśca tataḥ śiṣyāṃścodayāmāsa vai guruḥ /
MBh, 1, 128, 1.6 tataḥ śiṣyān samānīya ācāryārtham acodayat /
MBh, 1, 128, 1.8 bhāradvājastatastāṃstu sarvān evābhyabhāṣata /
MBh, 1, 128, 1.10 evam uktāstataste vai śiṣyā droṇam upāgaman /
MBh, 1, 128, 4.1 tato 'bhijagmuḥ pāñcālān nighnantaste nararṣabhāḥ /
MBh, 1, 128, 4.8 tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha /
MBh, 1, 128, 4.12 tatastu kṛtasaṃnāhā yajñasenasahodarāḥ /
MBh, 1, 128, 4.14 tato rathena śubhreṇa samāsādya tu kauravān /
MBh, 1, 128, 4.27 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāśca sahasraśaḥ /
MBh, 1, 128, 4.38 tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ /
MBh, 1, 128, 4.44 abhivādya tato droṇaṃ rathān āruhya pāṇḍavāḥ /
MBh, 1, 128, 4.50 pāñcālānāṃ tataḥ senām uddhūtārṇavaniḥsvanām /
MBh, 1, 128, 4.67 tataste hanyamānā vai pāñcālāḥ sṛñjayāstathā /
MBh, 1, 128, 4.72 tataḥ kirīṭī sahasā pāñcālaṃ samabhidravat /
MBh, 1, 128, 4.80 tatastūryaninādaśca śaṅkhānāṃ ca mahāsvanaḥ /
MBh, 1, 128, 4.82 tataḥ pāñcālarājastu tathā satyajitā saha /
MBh, 1, 128, 4.85 tato halahalāśabda āsīt pāñcālake bale /
MBh, 1, 128, 4.89 tatastvarjunapāñcālau yuddhāya samupāgatau /
MBh, 1, 128, 4.91 tataḥ satyajitaṃ pārtho daśabhir marmabhedibhiḥ /
MBh, 1, 128, 4.93 tataḥ śaraśataiḥ pārthaṃ pāñcālaḥ śīghram ardayat /
MBh, 1, 128, 4.96 tataḥ satyajitaścāpaṃ chittvā rājānam abhyayāt /
MBh, 1, 128, 4.100 tatastasya vināśārthaṃ satvaraṃ vyasṛjaccharān /
MBh, 1, 128, 4.109 tata utsṛjya taccāpam ādadānaṃ śarāvaram /
MBh, 1, 128, 4.114 tatastu sarve pāñcālā vidravanti diśo daśa /
MBh, 1, 129, 2.1 tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 1, 129, 11.1 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ /
MBh, 1, 129, 18.47 yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ /
MBh, 1, 129, 18.50 kṛpaḥ śāradvataścaiva yata eva vayaṃ tataḥ /
MBh, 1, 129, 18.52 bhāgineyaṃ tato drauṇiṃ na tyakṣyati kathaṃcana /
MBh, 1, 129, 18.56 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya ca /
MBh, 1, 130, 2.7 tato duryodhano rājā dhṛtarāṣṭram abhāṣata /
MBh, 1, 130, 17.3 yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ //
MBh, 1, 130, 18.1 kṛpaḥ śāradvataścaiva yata ete trayastataḥ /
MBh, 1, 131, 1.2 tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ /
MBh, 1, 131, 12.1 tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim /
MBh, 1, 131, 18.1 tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ /
MBh, 1, 132, 1.4 tataḥ subalaputraśca karṇo duryodhanastathā /
MBh, 1, 132, 16.2 agnistatastvayā deyo dvāratastasya veśmanaḥ //
MBh, 1, 132, 17.1 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ /
MBh, 1, 133, 24.2 abhivādya tataḥ kuntīṃ rudan pāṇḍum acintayat /
MBh, 1, 134, 1.2 tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt /
MBh, 1, 134, 18.34 ardharājyasya saṃprāptyai tato daṇḍaḥ praśasyate /
MBh, 1, 134, 20.2 śīghrakārī tato bhūtvā prasahyāpi daheta naḥ //
MBh, 1, 136, 9.3 tato jatugṛhadvāraṃ dīpayāmāsa pāṇḍavaḥ /
MBh, 1, 136, 10.1 tataḥ pratāpaḥ sumahāñ śabdaścaiva vibhāvasoḥ /
MBh, 1, 136, 11.6 tataste jātuṣaṃ veśma dadṛśū romaharṣaṇam /
MBh, 1, 136, 19.10 tatastasyāpi cāreṇa ceṣṭitaṃ pāpacetasaḥ /
MBh, 1, 136, 19.11 tataḥ saṃpreṣito vidvān vidureṇa narastadā /
MBh, 1, 136, 19.15 tataḥ punar athovāca jñāpakaṃ pūrvacoditam /
MBh, 1, 136, 19.31 tārayitvā tato gaṅgāṃ pāraṃ prāptāṃśca sarvaśaḥ /
MBh, 1, 137, 2.1 nirvāpayanto jvalanaṃ te janā dadṛśustataḥ /
MBh, 1, 137, 7.1 tato vyapohamānāste pāṇḍavārthe hutāśanam /
MBh, 1, 137, 9.1 tataste preṣayāmāsur dhṛtarāṣṭrasya nāgarāḥ /
MBh, 1, 137, 14.4 sametāstu tataḥ sarve bhīṣmeṇa saha kauravāḥ /
MBh, 1, 137, 15.1 evam uktvā tataścakre jñātibhiḥ parivāritaḥ /
MBh, 1, 137, 16.14 tataḥ pravyathito bhīṣmaḥ pāṇḍurājasutān mṛtān /
MBh, 1, 137, 16.70 tato jatugṛhaṃ gatvā dahane 'smin niyojite /
MBh, 1, 137, 16.72 tataḥ khanakam āhūya suraṅgāṃ vai bile tadā /
MBh, 1, 137, 16.75 tatastu nāvam āropya sahaputrāṃ pṛthām aham /
MBh, 1, 137, 19.1 tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ /
MBh, 1, 138, 8.5 tatastṛṣāparikṣāmā kuntī putrān athābravīt /
MBh, 1, 138, 9.1 tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat /
MBh, 1, 140, 16.2 utphālya vipule netre tatastām idam abravīt //
MBh, 1, 141, 16.1 pītvā tavāsṛg gātrebhyastataḥ paścād imān api /
MBh, 1, 141, 16.2 haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm //
MBh, 1, 141, 17.2 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ /
MBh, 1, 141, 20.1 tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ /
MBh, 1, 141, 22.10 tatastau giriśṛṅgāṇi parvatāṃścābhralelihān /
MBh, 1, 141, 23.1 babhañjatur mahāvṛkṣāṃllatāścakarṣatustataḥ /
MBh, 1, 141, 23.10 tataḥ śabdena mahatā garjantau tau parasparam /
MBh, 1, 142, 2.1 tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā /
MBh, 1, 142, 8.1 tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe /
MBh, 1, 142, 9.1 tato vṛto mayā bhartā tava putro mahābalaḥ /
MBh, 1, 142, 10.1 cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ /
MBh, 1, 142, 24.5 tatastasyāmbudābhasya /
MBh, 1, 142, 34.1 tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ /
MBh, 1, 143, 1.2 sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ /
MBh, 1, 143, 1.4 abhivādya tataḥ kuntīṃ dharmarājaṃ ca pāṇḍavam /
MBh, 1, 143, 5.2 hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ /
MBh, 1, 143, 11.4 tataḥ so 'bhyapatad rātrau bhīmasenajighāṃsayā /
MBh, 1, 143, 19.16 pāṇḍavāstu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca /
MBh, 1, 143, 19.20 tataste pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha /
MBh, 1, 143, 20.13 bhīmasenam upādāya ūrdhvam ācakrame tataḥ //
MBh, 1, 143, 27.7 anujñātā mahārāja tataḥ kamalapālikā /
MBh, 1, 143, 27.12 ramayantī tato bhīmaṃ tatra tatra manojavā /
MBh, 1, 143, 28.6 tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 143, 36.2 vikīrṇakeśo ghaṭate pitror agre yatastataḥ /
MBh, 1, 143, 37.1 saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ /
MBh, 1, 143, 37.8 tatastu pāṇḍavāḥ sarve śālihotrāśrame tadā /
MBh, 1, 145, 8.1 tataḥ kadācid bhaikṣāya gatāste bharatarṣabhāḥ /
MBh, 1, 145, 11.1 mathyamāneva duḥkhena hṛdayena pṛthā tataḥ /
MBh, 1, 145, 14.2 yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ //
MBh, 1, 145, 18.1 antaḥpuraṃ tatastasya brāhmaṇasya mahātmanaḥ /
MBh, 1, 145, 19.1 tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca /
MBh, 1, 145, 24.1 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam /
MBh, 1, 145, 26.2 yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam //
MBh, 1, 146, 28.4 śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru //
MBh, 1, 146, 33.4 tataḥ pratiṣṭhito dharmo bhaviṣyati punastava //
MBh, 1, 146, 36.4 tato 'nantaram evāsya duhitā vaktum udyatā /
MBh, 1, 147, 20.1 tataḥ praruditān sarvān niśamyātha sutastayoḥ /
MBh, 1, 147, 22.1 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt /
MBh, 1, 148, 10.4 parityāgaṃ necchamānā vasāmo nagare tataḥ /
MBh, 1, 148, 12.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 1, 148, 12.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 1, 148, 16.3 tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati /
MBh, 1, 149, 20.1 tataḥ kuntī ca vipraśca sahitāvanilātmajam /
MBh, 1, 150, 1.3 ājagmuste tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ /
MBh, 1, 150, 1.4 bhīmasenaṃ tato dṛṣṭvā āpūrṇavadanaṃ tadā /
MBh, 1, 150, 2.2 rahaḥ samupaviśyaikastataḥ papraccha mātaram //
MBh, 1, 150, 13.6 yāvacca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ //
MBh, 1, 150, 18.2 pratīkāraṃ ca viprasya tataḥ kṛtavatī matim //
MBh, 1, 151, 1.2 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ /
MBh, 1, 151, 1.21 tato 'pibad dadhighaṭān subahūn droṇasaṃmitān /
MBh, 1, 151, 1.24 tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam /
MBh, 1, 151, 1.31 vāditrāṇāṃ praṇādena tatastaṃ puruṣādakam /
MBh, 1, 151, 1.50 te tataḥ sarvato 'paśyan drumān āruhya nāgarāḥ /
MBh, 1, 151, 2.2 ājuhāva tato nāmnā tadannam upayojayan //
MBh, 1, 151, 3.1 tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ /
MBh, 1, 151, 8.1 tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau /
MBh, 1, 151, 12.1 tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ /
MBh, 1, 151, 13.1 tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ /
MBh, 1, 151, 13.23 śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha /
MBh, 1, 151, 15.1 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī /
MBh, 1, 151, 18.11 samutpatya tataḥ kruddho rūpaṃ kṛtvā mahattaram /
MBh, 1, 151, 18.16 tataḥ kruddho visṛjyainaṃ sa bhīmastasya rakṣasaḥ /
MBh, 1, 151, 18.28 tataḥ kruddhaḥ samutpatya bhīmo jagrāha rākṣasam /
MBh, 1, 151, 22.1 tato 'sya jānunā pṛṣṭham avapīḍya balād iva /
MBh, 1, 151, 24.1 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate /
MBh, 1, 151, 25.3 tataḥ sā vavṛdhe bālā yājñasenī dvijottama /
MBh, 1, 151, 25.19 tataḥ saṃghoṣayāmāsa duhituśca svayaṃvaram /
MBh, 1, 152, 1.2 tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam /
MBh, 1, 152, 1.6 tatastu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 1, 152, 5.1 tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata /
MBh, 1, 152, 6.1 tato bhīmastam ādāya gatāsuṃ puruṣādakam /
MBh, 1, 152, 6.10 jñātayo 'sya bhayodvignāḥ pratijagmustatastataḥ //
MBh, 1, 152, 6.10 jñātayo 'sya bhayodvignāḥ pratijagmustatastataḥ //
MBh, 1, 152, 7.1 tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat /
MBh, 1, 152, 8.1 tato narā viniṣkrāntā nagarāt kālyam eva tu /
MBh, 1, 152, 9.3 ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare //
MBh, 1, 152, 10.1 tataḥ sahasraśo rājan narā nagaravāsinaḥ /
MBh, 1, 152, 11.1 tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam /
MBh, 1, 152, 12.1 tataḥ pragaṇayāmāsuḥ kasya vāro 'dya bhojane /
MBh, 1, 152, 18.1 tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ /
MBh, 1, 152, 19.1 tato jānapadāḥ sarve ājagmur nagaraṃ prati /
MBh, 1, 152, 19.15 tataḥ samprādravan pārthāḥ saha mātrā paraṃtapāḥ /
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 1, 153, 3.1 tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ /
MBh, 1, 153, 5.1 tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ /
MBh, 1, 154, 3.2 apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ //
MBh, 1, 154, 5.1 tataḥ samabhavad droṇaḥ kumārastasya dhīmataḥ /
MBh, 1, 154, 8.1 tatastu pṛṣate 'tīte sa rājā drupado 'bhavat /
MBh, 1, 154, 12.2 tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ /
MBh, 1, 154, 12.3 pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā //
MBh, 1, 154, 14.1 tato drupadam āsādya bhāradvājaḥ pratāpavān /
MBh, 1, 154, 18.1 droṇaḥ śiṣyāṃstataḥ sarvān idaṃ vacanam abravīt /
MBh, 1, 154, 20.2 tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ //
MBh, 1, 154, 22.1 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi /
MBh, 1, 155, 14.1 tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ /
MBh, 1, 155, 31.1 tatastasya narendrasya upayājo mahātapāḥ /
MBh, 1, 155, 39.2 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti /
MBh, 1, 155, 39.3 harṣāviṣṭāṃstataścaitān neyaṃ sehe vasuṃdharā //
MBh, 1, 156, 1.5 tatastāṃ rajanīṃ rājan /
MBh, 1, 156, 2.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ /
MBh, 1, 156, 10.2 tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā /
MBh, 1, 156, 11.1 tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha /
MBh, 1, 157, 8.1 tapastaptum athārebhe patyartham asukhā tataḥ /
MBh, 1, 157, 11.3 evam uktā tataḥ kanyā devaṃ varadam abravīt //
MBh, 1, 157, 16.17 tatastu yajñasenasya drupadasya mahātmanaḥ /
MBh, 1, 158, 10.1 tato rātrau prāpnuvato jalaṃ brahmavido janāḥ /
MBh, 1, 158, 48.1 tato bhāgīkṛto devair vajrabhāga upāsyate /
MBh, 1, 159, 2.3 yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana //
MBh, 1, 159, 11.2 yatastato māṃ kaunteya sadāraṃ manyur āviśat //
MBh, 1, 160, 11.3 nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan //
MBh, 1, 160, 15.1 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 1, 160, 16.1 dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām /
MBh, 1, 160, 29.2 na cacāla tato deśād bubudhe na ca kiṃcana //
MBh, 1, 160, 39.1 tato lālapyamānasya pārthivasyāyatekṣaṇā /
MBh, 1, 162, 1.2 evam uktvā tatastūrṇaṃ jagāmordhvam aninditā /
MBh, 1, 162, 9.1 tataḥ pratyāgataprāṇastad balaṃ balavān nṛpaḥ /
MBh, 1, 162, 10.1 tatastasyājñayā rājño vipratasthe mahad balam /
MBh, 1, 162, 11.1 tatastasmin girivare śucir bhūtvā kṛtāñjaliḥ /
MBh, 1, 162, 17.1 sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ /
MBh, 1, 163, 5.1 tataḥ sarvānavadyāṅgīṃ tapatīṃ tapanaḥ svayam /
MBh, 1, 163, 10.1 tatastasmin giriśreṣṭhe devagandharvasevite /
MBh, 1, 163, 12.1 tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca /
MBh, 1, 163, 14.1 tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca /
MBh, 1, 163, 15.3 tatastasyām anāvṛṣṭyāṃ pravṛttāyām ariṃdama /
MBh, 1, 163, 15.6 nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan /
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 1, 163, 15.9 tatastasmin pure rāṣṭre tyaktadāraparigrahāḥ /
MBh, 1, 163, 17.1 tatastat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ /
MBh, 1, 163, 19.1 tataḥ pravṛṣṭastatrāsīd yathāpūrvaṃ surārihā /
MBh, 1, 163, 20.1 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā /
MBh, 1, 163, 21.1 tato dvādaśa varṣāṇi punar īje narādhipaḥ /
MBh, 1, 163, 23.2 tapatyāṃ tapatāṃ śreṣṭha tāpatyastvaṃ tato 'rjuna /
MBh, 1, 163, 23.5 ādityalokaṃ ca tato jagāma bharatarṣabha /
MBh, 1, 165, 9.2 uktā kāmān prayaccheti sā kāmān duduhe tataḥ /
MBh, 1, 165, 22.1 kaśādaṇḍapratihatā kālyamānā tatastataḥ /
MBh, 1, 165, 22.1 kaśādaṇḍapratihatā kālyamānā tatastataḥ /
MBh, 1, 165, 23.2 bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ /
MBh, 1, 165, 33.1 kaśāgradaṇḍābhihatā kālyamānā tatastataḥ /
MBh, 1, 165, 33.1 kaśāgradaṇḍābhihatā kālyamānā tatastataḥ /
MBh, 1, 165, 38.2 astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ /
MBh, 1, 165, 40.3 viśvāmitrastato dṛṣṭvā krodhāviṣṭaḥ sa rodasī /
MBh, 1, 165, 40.16 tataste bhasmasād bhūtāḥ patanti sma mahītale /
MBh, 1, 166, 3.4 hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ /
MBh, 1, 166, 9.1 kaśāprahārābhihatastataḥ sa munisattamaḥ /
MBh, 1, 166, 12.1 tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 14.1 tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 166, 17.2 viśvāmitrastato rakṣa ādideśa nṛpaṃ prati //
MBh, 1, 166, 20.1 tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā /
MBh, 1, 166, 24.3 tato rājā parikramya yathākāmaṃ yathāsukham /
MBh, 1, 166, 25.1 tato 'rdharātra utthāya sūdam ānāyya satvaram /
MBh, 1, 166, 29.1 tathetyuktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām /
MBh, 1, 166, 35.1 tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ /
MBh, 1, 166, 37.1 evam uktvā tataḥ sadyastaṃ prāṇair viprayujya saḥ /
MBh, 1, 166, 38.1 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ /
MBh, 1, 166, 44.2 dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ //
MBh, 1, 166, 46.3 jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati //
MBh, 1, 167, 1.2 tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ /
MBh, 1, 167, 1.3 nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ //
MBh, 1, 167, 4.1 tataḥ pāśaistadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ /
MBh, 1, 167, 6.1 uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ /
MBh, 1, 167, 6.5 uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ //
MBh, 1, 167, 7.1 śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata /
MBh, 1, 167, 8.1 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā /
MBh, 1, 167, 10.1 tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānam ātmanā /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 167, 16.1 tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha /
MBh, 1, 167, 17.2 āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam //
MBh, 1, 168, 7.1 pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ /
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 168, 17.1 dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ /
MBh, 1, 168, 21.1 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm /
MBh, 1, 168, 25.1 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha /
MBh, 1, 169, 1.2 āśramasthā tataḥ putram adṛśyantī vyajāyata /
MBh, 1, 169, 3.2 garbhasthena tato loke parāśara iti smṛtaḥ //
MBh, 1, 169, 17.1 tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā /
MBh, 1, 169, 18.1 avamanya tataḥ kopād bhṛgūṃstāñ śaraṇāgatān /
MBh, 1, 169, 19.1 tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāt tadā /
MBh, 1, 169, 20.5 tataste kṣatriyā jagmustaṃ garbhaṃ hantum udyatāḥ /
MBh, 1, 169, 21.3 tataścakṣurviyuktāste giridurgeṣu babhramuḥ //
MBh, 1, 169, 22.1 tataste moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ /
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 170, 9.1 cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ /
MBh, 1, 170, 13.1 tatastaṃ pitarastāta vijñāya bhṛgusattamam /
MBh, 1, 170, 19.2 tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ /
MBh, 1, 171, 21.2 tatastaṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye /
MBh, 1, 172, 3.1 tato vṛddhāṃśca bālāṃśca rākṣasān sa mahāmuniḥ /
MBh, 1, 172, 8.1 tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ /
MBh, 1, 173, 17.1 tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā /
MBh, 1, 173, 23.1 muktaśāpaśca rājarṣiḥ kālena mahatā tataḥ /
MBh, 1, 174, 3.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi /
MBh, 1, 174, 6.1 tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te /
MBh, 1, 174, 12.1 kṛtasvastyayanāstena tataste manujādhipāḥ /
MBh, 1, 175, 1.2 tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 176, 2.1 tataste taṃ mahātmānaṃ śuddhātmānam akalmaṣam /
MBh, 1, 176, 15.1 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ /
MBh, 1, 176, 28.1 tataḥ samājo vavṛdhe sa rājan divasān bahūn /
MBh, 1, 176, 29.27 sauvidallāḥ samāgamya drupadasyājñayā tataḥ /
MBh, 1, 176, 29.29 tato 'vādyanta vādyāni maṅgalāni divi spṛśan /
MBh, 1, 176, 30.2 avatīrṇā tato raṅgaṃ draupadī bharatarṣabha //
MBh, 1, 178, 15.1 tatastu te rājagaṇāḥ krameṇa kṛṣṇānimittaṃ nṛpa vikramantaḥ /
MBh, 1, 178, 17.13 tato rājā mahāvīryo jarāsaṃdho mahābalaḥ /
MBh, 1, 178, 17.16 tata utthāya rājā sa svarāṣṭrāṇyabhijagmivān /
MBh, 1, 178, 17.17 tataḥ śalyo mahāvīryo madrarājo mahābalaḥ /
MBh, 1, 178, 17.21 tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ /
MBh, 1, 178, 17.32 tato duryodhano rājā dhārtarāṣṭraḥ paraṃtapaḥ /
MBh, 1, 178, 17.44 tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ /
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 179, 1.6 tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam //
MBh, 1, 179, 14.11 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ //
MBh, 1, 179, 17.1 tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ /
MBh, 1, 179, 18.1 celāvedhāṃstataścakrur hāhākārāṃśca sarvaśaḥ /
MBh, 1, 180, 4.3 guṇavad bhojayitvā ca tataḥ paścād vinindati //
MBh, 1, 180, 14.1 tataḥ samutpetur udāyudhāste mahīkṣito baddhatalāṅgulitrāḥ /
MBh, 1, 180, 15.1 tatastu bhīmo 'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ /
MBh, 1, 181, 5.1 tataḥ karṇamukhān kruddhān kṣatriyāṃstān ruṣotthitān /
MBh, 1, 181, 7.1 tato vaikartanaḥ karṇo jagāmārjunam ojasā /
MBh, 1, 181, 9.1 tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ /
MBh, 1, 181, 13.1 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi /
MBh, 1, 181, 17.2 viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase //
MBh, 1, 181, 20.4 nirjito 'smīti vā brūhi tato vraja yathāsukham /
MBh, 1, 181, 20.6 tato 'nyad dhanur ādāya saṃyoddhuṃ saṃdadhe śaram /
MBh, 1, 181, 20.14 tataḥ karṇavināśāya saṃdadhe śaram arjunaḥ /
MBh, 1, 181, 20.15 jito 'smītyabravīt karṇaḥ saṃjahāra tato 'rjunaḥ /
MBh, 1, 181, 23.5 tataścaṭacaṭāśabdaḥ sughoro hyabhavat tayoḥ /
MBh, 1, 181, 24.1 tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave /
MBh, 1, 181, 24.2 nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇāstataḥ /
MBh, 1, 181, 25.3 tato rājasamūhasya paśyato vṛkṣam ārujat /
MBh, 1, 181, 25.4 tatastu bhīmaṃ saṃjñābhir vārayāmāsa dharmarāṭ /
MBh, 1, 181, 25.5 ākārajñastato bhrātuḥ pāṇḍavo 'pi nyavartata /
MBh, 1, 181, 25.9 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ /
MBh, 1, 181, 25.25 prayātāste tatastatra kṣatriyā raṇamūrdhani /
MBh, 1, 181, 39.3 tataḥ suptajanaprāye durdine meghasaṃplute //
MBh, 1, 182, 8.3 bhavān niveśyaḥ prathamaṃ tato 'yaṃ bhīmo mahābāhur acintyakarmā //
MBh, 1, 182, 9.1 ahaṃ tato nakulo 'nantaraṃ me mādrīsutaḥ sahadevo jaghanyaḥ /
MBh, 1, 182, 15.3 pratyagṛhṇaṃstato vāṇīṃ bhrātur jyeṣṭhasya pāṇḍavāḥ /
MBh, 1, 183, 4.1 tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham /
MBh, 1, 184, 4.1 tatastu kuntī drupadātmajāṃ tām uvāca kāle vacanaṃ vadānyā /
MBh, 1, 184, 5.2 tataśca śeṣaṃ pravibhajya śīghram ardhaṃ caturṇāṃ mama cātmanaśca //
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 185, 5.1 tato 'paraḥ pārthivarājamadhye pravṛddham ārujya mahīpraroham /
MBh, 1, 185, 8.1 tasyāstatastāvabhivādya pādāv uktvā ca kṛṣṇām abhivādayeti /
MBh, 1, 185, 14.1 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre /
MBh, 1, 186, 3.2 tataḥ prayātāḥ kurupuṃgavāste purohitaṃ taṃ prathamaṃ prayāpya /
MBh, 1, 187, 1.2 tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram /
MBh, 1, 187, 12.2 tataḥ sa drupado rājā harṣavyākulalocanaḥ /
MBh, 1, 187, 13.2 anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram //
MBh, 1, 187, 17.1 tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāvapi /
MBh, 1, 187, 18.2 pratyāśvastāṃstato rājā saha putrair uvāca tān //
MBh, 1, 187, 20.1 tatastam abravīd rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 187, 32.2 te sametya tataḥ sarve kathayanti sma bhārata /
MBh, 1, 188, 1.2 tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ /
MBh, 1, 188, 4.1 tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ /
MBh, 1, 188, 12.1 kartum asmadvidhair brahmaṃstato na vyavasāmyaham /
MBh, 1, 188, 20.2 tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ /
MBh, 1, 188, 22.1 tato dvaipāyanastasmai narendrāya mahātmane /
MBh, 1, 188, 22.34 tataḥ kadācid aṅguṣṭho bhuñjānasya vyaśīryata /
MBh, 1, 188, 22.66 tatastasya ca tasyāśca tulyā prītir avardhata /
MBh, 1, 188, 22.87 tataḥ kadācid dharmātmā tṛptaḥ kāmād vyarajyata /
MBh, 1, 189, 2.1 tato yamo dīkṣitastatra rājan nāmārayat kiṃcid api prajābhyaḥ /
MBh, 1, 189, 2.2 tataḥ prajāstā bahulā babhūvuḥ kālātipātān maraṇāt prahīṇāḥ /
MBh, 1, 189, 3.1 tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca /
MBh, 1, 189, 4.1 tato 'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā /
MBh, 1, 189, 7.3 tasminn ekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ //
MBh, 1, 189, 9.2 tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante /
MBh, 1, 189, 18.1 tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām /
MBh, 1, 189, 21.1 tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito 'bhyuvāca /
MBh, 1, 189, 30.1 tair eva sārdhaṃ tu tataḥ sa devo jagāma nārāyaṇam aprameyam /
MBh, 1, 189, 30.3 sa cāpi tad vyadadhāt sarvam eva tataḥ sarve saṃbabhūvur dharaṇyām /
MBh, 1, 189, 36.2 tato vyāsaḥ paramodārakarmā śucir viprastapasā tasya rājñaḥ /
MBh, 1, 189, 37.1 tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān /
MBh, 1, 189, 46.7 saṃśraddhatsva vaco mahyaṃ tataḥ paśyasi pāṇḍavān /
MBh, 1, 190, 5.2 tato 'bravīd bhagavān dharmarājam adya puṇyāham uta pāṇḍaveya /
MBh, 1, 190, 5.6 tata ājagmatustatra tau kṛṣṇadrupadāvubhau /
MBh, 1, 190, 5.8 tato dvaipāyanaḥ kṛṣṇo yudhiṣṭhiram athābravīt /
MBh, 1, 190, 6.1 tato rājā yajñasenaḥ saputro janyārthayuktaṃ bahu tat tadagryam /
MBh, 1, 190, 7.1 tataḥ sarve suhṛdastatra tasya samājagmuḥ sacivā mantriṇaśca /
MBh, 1, 190, 9.1 tatastu te kauravarājaputrā vibhūṣitāḥ kuṇḍalino yuvānaḥ /
MBh, 1, 190, 11.1 tataḥ samādhāya sa vedapārago juhāva mantrair jvalitaṃ hutāśanam /
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 1, 190, 18.1 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnām upalabhya tāṃ śriyam /
MBh, 1, 191, 13.1 tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ /
MBh, 1, 192, 1.2 tato rājñāṃ carair āptaiścāraḥ samupanīyata /
MBh, 1, 192, 7.9 tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata /
MBh, 1, 192, 7.10 mantrayante tataḥ sarve karṇasaubaladūṣitāḥ /
MBh, 1, 192, 7.34 saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ /
MBh, 1, 192, 7.39 tato 'haṃ pāṇḍavān manye mitrakośasamanvitān /
MBh, 1, 192, 7.55 mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ /
MBh, 1, 192, 7.102 tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ /
MBh, 1, 192, 7.128 amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ /
MBh, 1, 192, 7.131 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān /
MBh, 1, 192, 7.136 tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam /
MBh, 1, 192, 7.150 tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā /
MBh, 1, 192, 7.178 tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam /
MBh, 1, 192, 7.182 dhārtarāṣṭraistataḥ sarvair duryodhanapuraḥsaraiḥ /
MBh, 1, 192, 7.184 tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ /
MBh, 1, 192, 7.186 tataḥ saṃgrāmaśirasi dadarśa vipuladrumam /
MBh, 1, 192, 7.206 tataḥ prayātā rājānaḥ sarva eva yathāgatam /
MBh, 1, 192, 7.218 tata udyojayāmāsa keśavaścaturaṅgiṇīm /
MBh, 1, 192, 7.220 tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ /
MBh, 1, 192, 17.1 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate /
MBh, 1, 192, 25.1 tato duryodhanaścaiva rādheyaśca viśāṃ pate /
MBh, 1, 193, 10.2 athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām //
MBh, 1, 193, 15.4 drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ //
MBh, 1, 193, 16.2 ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām //
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 194, 22.3 abhipūjya tataḥ paścād idaṃ vacanam abravīt //
MBh, 1, 194, 25.1 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ /
MBh, 1, 196, 11.1 tataste pārthivaśreṣṭha pūjyamānāḥ sadā tvayā /
MBh, 1, 196, 13.3 na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ //
MBh, 1, 197, 25.2 yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ //
MBh, 1, 197, 25.2 yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ //
MBh, 1, 198, 7.2 evam uktastataḥ kṣattā ratham āruhya śīghragam /
MBh, 1, 198, 7.4 tato jagāma viduro dhṛtarāṣṭrasya śāsanāt /
MBh, 1, 198, 9.1 sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ /
MBh, 1, 198, 10.2 snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ //
MBh, 1, 198, 12.1 papracchānāmayaṃ rājaṃstatastān pāṇḍunandanān /
MBh, 1, 198, 13.3 saṃkarṣaṇaṃ vāsudevaṃ praṇamya vidurastataḥ /
MBh, 1, 198, 25.2 tato 'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān /
MBh, 1, 199, 6.2 tato 'bravīd vāsudevo gamanaṃ mama rocate /
MBh, 1, 199, 10.2 tataste samanujñātā drupadena mahātmanā /
MBh, 1, 199, 11.12 tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām /
MBh, 1, 199, 16.1 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ /
MBh, 1, 199, 21.1 tataste dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ /
MBh, 1, 199, 25.51 tataḥ pradakṣiṇīkṛtya nagaraṃ nāgasāhvayam /
MBh, 1, 199, 26.3 pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ /
MBh, 1, 199, 27.1 tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ /
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 199, 28.4 tatastu viśvakarmā tu cakāra puram uttamam //
MBh, 1, 199, 35.16 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam /
MBh, 1, 199, 36.13 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam //
MBh, 1, 199, 49.7 tatastu viśvakarmāṇaṃ pūjayitvā visṛjya ca /
MBh, 1, 199, 49.23 evam uktvā tataḥ kuntīm abhivādya janārdanaḥ /
MBh, 1, 199, 50.1 tān niveśya tato vīro rāmeṇa saha keśavaḥ /
MBh, 1, 200, 12.1 niṣasādābhyanujñātastato rājā yudhiṣṭhiraḥ /
MBh, 1, 201, 10.1 tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ /
MBh, 1, 201, 14.1 abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ /
MBh, 1, 201, 15.2 tataḥ striyastā bhūtaṃ ca sarvam antaradhīyata //
MBh, 1, 201, 16.1 tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau /
MBh, 1, 201, 17.1 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau /
MBh, 1, 201, 18.1 ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā /
MBh, 1, 201, 25.2 tataḥ pitāmaho dattvā varam etat tadā tayoḥ /
MBh, 1, 201, 28.1 tatastau tu jaṭā hitvā maulinau saṃbabhūvatuḥ /
MBh, 1, 202, 1.3 mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā //
MBh, 1, 202, 6.2 hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ //
MBh, 1, 202, 9.1 tataḥ sarvāṃ mahīṃ jetum ārabdhāvugraśāsanau /
MBh, 1, 203, 1.2 tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ /
MBh, 1, 203, 3.1 tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham /
MBh, 1, 203, 6.1 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ /
MBh, 1, 203, 7.2 nyavedayaṃstataḥ sarvam akhilena pitāmahe //
MBh, 1, 203, 8.1 tato devagaṇāḥ sarve te caiva paramarṣayaḥ /
MBh, 1, 203, 9.1 tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacastadā /
MBh, 1, 203, 12.2 samānayad darśanīyaṃ tat tad yatnāt tatastataḥ //
MBh, 1, 203, 12.2 samānayad darśanīyaṃ tat tad yatnāt tatastataḥ //
MBh, 1, 203, 17.6 tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām /
MBh, 1, 204, 6.1 tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale /
MBh, 1, 204, 8.1 tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ /
MBh, 1, 204, 9.1 tatastilottamā tatra vane puṣpāṇi cinvatī /
MBh, 1, 204, 20.1 tatastā vidrutā nāryaḥ sa ca daityagaṇastadā /
MBh, 1, 204, 21.1 tataḥ pitāmahastatra saha devair maharṣibhiḥ /
MBh, 1, 204, 29.2 tataḥ sa bhagavāṃstatra pāṇḍavair arcitaḥ prabhuḥ /
MBh, 1, 205, 18.1 evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ /
MBh, 1, 205, 22.2 tatastad godhanaṃ pārtho dattvā tasmai dvijātaye /
MBh, 1, 207, 1.3 prayayau himavatpārśvaṃ tato vajradharātmajaḥ //
MBh, 1, 207, 9.3 dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ //
MBh, 1, 207, 13.2 godāvaryāṃ tataḥ snātvā tām atītya mahābalaḥ /
MBh, 1, 208, 1.2 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ /
MBh, 1, 208, 5.1 tapasvinastato 'pṛcchat prāñjaliḥ kurunandanaḥ /
MBh, 1, 208, 8.1 tataḥ saubhadram āsādya maharṣestīrtham uttamam /
MBh, 1, 208, 16.1 tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam /
MBh, 1, 209, 1.2 tato vayaṃ pravyathitāḥ sarvā bharatasattama /
MBh, 1, 209, 12.2 tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam /
MBh, 1, 209, 21.2 tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate /
MBh, 1, 210, 2.42 tata utthāya śayanāt prasthito madhusūdanaḥ //
MBh, 1, 210, 4.1 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ /
MBh, 1, 210, 6.1 tato 'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata /
MBh, 1, 210, 7.1 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃstadā /
MBh, 1, 210, 11.3 tatastatra mahābāhuḥ śayānaḥ śayane śubhe //
MBh, 1, 210, 15.2 vārṣṇeyaṃ samanujñāya tato vāsam arocayat /
MBh, 1, 211, 1.2 tataḥ katipayāhasya tasmin raivatake girau /
MBh, 1, 211, 7.1 tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ /
MBh, 1, 211, 24.2 tato 'rjunaśca kṛṣṇaśca viniścityetikṛtyatām /
MBh, 1, 212, 1.2 tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ /
MBh, 1, 212, 1.10 cintayānastato bhadrām upaviṣṭaḥ śilātale /
MBh, 1, 212, 1.22 tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ /
MBh, 1, 212, 1.24 tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ /
MBh, 1, 212, 1.28 tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ /
MBh, 1, 212, 1.39 tatastu yādavāḥ sarve mantrayanti sma bhārata /
MBh, 1, 212, 1.153 tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 212, 1.159 evam uktvā tataḥ pārthaḥ praviveśa latāgṛham /
MBh, 1, 212, 1.160 tataḥ subhadrā lalitā lajjābhāvasamanvitā /
MBh, 1, 212, 1.198 tataḥ sarvadaśārhāṇām antardvīpe tu bhārata /
MBh, 1, 212, 1.204 tatastvaritam āgamya dāśārhagaṇapūjitam /
MBh, 1, 212, 1.216 tatastad dvīpam āsādya dānadharmaparāyaṇāḥ /
MBh, 1, 212, 1.228 sunṛttagītavāditrai ramamāṇāstato 'bhavan /
MBh, 1, 212, 1.232 viniścitya tataḥ pārthaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.296 abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim /
MBh, 1, 212, 1.305 tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ /
MBh, 1, 212, 1.370 tataḥ kanyāpure ghoṣastumulaḥ samapadyata /
MBh, 1, 212, 1.382 tataścāmarahastā sā sakhī kubjāṅganābhavat /
MBh, 1, 212, 1.383 tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam /
MBh, 1, 212, 1.425 evam uktā tato bhadrā pārthena bharatarṣabha /
MBh, 1, 212, 1.426 cucoda cāśvān viśrabdhā tataste viviśur balam /
MBh, 1, 212, 1.445 tato rathavarāt tūrṇam avaruhya nararṣabhaḥ /
MBh, 1, 212, 1.468 tato vipṛthum āmantrya pārthaḥ prīto 'bhivādya ca /
MBh, 1, 212, 8.1 tataḥ sa puruṣavyāghrastām ādāya śucismitām /
MBh, 1, 212, 11.1 teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ /
MBh, 1, 212, 12.3 annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ //
MBh, 1, 212, 13.1 tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca /
MBh, 1, 212, 20.1 vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ /
MBh, 1, 212, 23.1 tataste tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt /
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 212, 25.1 tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam /
MBh, 1, 213, 1.3 tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam /
MBh, 1, 213, 12.18 evam uktastataḥ pārthaḥ priyayā bhadrayā tadā /
MBh, 1, 213, 12.22 tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā /
MBh, 1, 213, 12.24 tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ /
MBh, 1, 213, 12.37 prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam /
MBh, 1, 213, 12.50 tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt /
MBh, 1, 213, 12.65 tatastābhiḥ parivṛtāṃ vrajastrībhir aninditām /
MBh, 1, 213, 12.66 nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ //
MBh, 1, 213, 13.3 puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ /
MBh, 1, 213, 18.3 tataḥ puravaraśreṣṭham indraprasthaṃ yaśasvinī /
MBh, 1, 213, 19.1 tato 'bhigamya tvaritā pūrṇendusadṛśānanā /
MBh, 1, 213, 20.6 tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām /
MBh, 1, 213, 20.8 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata /
MBh, 1, 213, 20.14 tataḥ puravare yūnāṃ praharṣaḥ samajāyata /
MBh, 1, 213, 21.1 tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ /
MBh, 1, 213, 22.9 tatastu yānānyāsādya dāśārhapuravāsinām /
MBh, 1, 213, 30.1 tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam /
MBh, 1, 213, 39.3 tataḥ pṛthā ca pārthāśca muditāḥ kṛṣṇayā saha /
MBh, 1, 213, 39.7 tataḥ saṃkarṣaṇākrūrāvaprameyāvadīnavat /
MBh, 1, 213, 39.13 tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ /
MBh, 1, 213, 40.1 tato dadau vāsudevo janyārthe dhanam uttamam /
MBh, 1, 213, 52.2 baladevastato madhu /
MBh, 1, 213, 58.1 tataḥ subhadrā saubhadraṃ keśavasya priyā svasā /
MBh, 1, 213, 60.1 abhīśca manyumāṃścaiva tatastam arimardanam /
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 1, 213, 78.1 tatastvajījanat kṛṣṇā nakṣatre vahnidaivate /
MBh, 1, 213, 81.1 kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ /
MBh, 1, 214, 14.1 tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt /
MBh, 1, 214, 17.3 jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ /
MBh, 1, 214, 27.2 mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ //
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 215, 4.1 evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ /
MBh, 1, 215, 9.2 tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam //
MBh, 1, 215, 11.41 tataste yājakāḥ kruddhāstam ūcur nṛpasattamam /
MBh, 1, 215, 11.43 tato vayaṃ pariśrāntāḥ satataṃ karmavāhinaḥ /
MBh, 1, 215, 11.85 tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat /
MBh, 1, 215, 11.93 tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.99 tato bhagavato vahner vikāraḥ samajāyata /
MBh, 1, 215, 11.116 gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt /
MBh, 1, 215, 11.142 tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśair api /
MBh, 1, 216, 5.1 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam /
MBh, 1, 216, 18.1 hutāśanaṃ namaskṛtya tatastad api vīryavān /
MBh, 1, 216, 21.1 vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ /
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 217, 1.13 śrāntaḥ śrāntatanur nityaṃ tato brahmāṇam āgamat /
MBh, 1, 217, 1.22 tato brahmāṇam agamat punar jñāpitavān prabhum /
MBh, 1, 217, 11.2 dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani //
MBh, 1, 217, 15.1 tato jagmur mahātmānaḥ sarva eva divaukasaḥ /
MBh, 1, 217, 19.1 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ /
MBh, 1, 217, 21.1 tato namucihā kruddho bhṛśam arciṣmatastadā /
MBh, 1, 218, 2.2 chādayāmāsa tad varṣam apakṛṣya tato vanāt //
MBh, 1, 218, 3.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 218, 12.1 tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ /
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 1, 218, 14.3 tato 'śanimuco ghorāṃstaḍitstanitaniḥsvanān //
MBh, 1, 218, 23.1 tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ /
MBh, 1, 218, 28.1 tataḥ śakro 'bhisaṃkruddhastridaśānāṃ maheśvaraḥ /
MBh, 1, 218, 30.1 tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim /
MBh, 1, 218, 40.1 āgatāṃścaiva tān dṛṣṭvā devān ekaikaśastataḥ /
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 218, 48.1 tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ /
MBh, 1, 219, 3.7 tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat //
MBh, 1, 219, 24.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 220, 13.2 prajāyasva tato lokān upabhoktāsi śāśvatān //
MBh, 1, 220, 20.1 tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 220, 30.2 evaṃ stutastatastena mandapālena pāvakaḥ /
MBh, 1, 221, 1.2 tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ /
MBh, 1, 221, 16.1 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ /
MBh, 1, 221, 17.1 tata eṣyāmyatīte 'gnau vihartuṃ pāṃsusaṃcayam /
MBh, 1, 222, 1.3 kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ //
MBh, 1, 222, 16.2 evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave /
MBh, 1, 222, 17.1 tatastīkṣṇārcir abhyāgājjvalito havyavāhanaḥ /
MBh, 1, 222, 18.3 jaritāristato vācaṃ śrāvayāmāsa pāvakam //
MBh, 1, 224, 17.2 tasmād deśād atikrānte jvalane jaritā tataḥ /
MBh, 1, 224, 20.1 tato 'bhyagacchat sahasā mandapālo 'pi bhārata /
MBh, 1, 224, 32.2 tataste sarva evainaṃ putrāḥ samyag upāsire /
MBh, 1, 225, 4.3 mandapālas tato deśād anyaṃ deśaṃ jagāma ha //
MBh, 1, 225, 7.1 tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ /
MBh, 1, 225, 19.1 parikramya tataḥ sarve trayo 'pi bharatarṣabha /
MBh, 2, 0, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 2, 0, 1.5 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 2, 1, 2.2 tato 'bravīnmayaḥ pārthaṃ vāsudevasya saṃnidhau /
MBh, 2, 1, 9.5 tato vicintya manasā lokanāthaḥ prajāpatiḥ //
MBh, 2, 1, 14.1 tataḥ kṛṣṇaśca pārthaśca dharmarāje yudhiṣṭhire /
MBh, 2, 2, 11.2 vasu pradāya ca tataḥ pradakṣiṇam avartata /
MBh, 2, 2, 11.3 tatastu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ //
MBh, 2, 2, 19.2 tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ /
MBh, 2, 2, 19.5 tato 'bhivādya govindaḥ pādau jagrāha dharmavit /
MBh, 2, 3, 4.1 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine /
MBh, 2, 4, 2.2 tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ /
MBh, 2, 10, 22.30 tato 'bhyanujñāṃ samprāpya mahādevād dhaneśvaraḥ /
MBh, 2, 11, 6.6 tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam //
MBh, 2, 11, 7.1 tataḥ sa bhagavān sūryo mām upādāya vīryavān /
MBh, 2, 11, 57.2 yathoktaṃ tatra taistasmiṃstataḥ pañcaguṇādhikam //
MBh, 2, 12, 4.1 yudhiṣṭhirastataḥ sarvān arcayitvā sabhāsadaḥ /
MBh, 2, 12, 8.1 evaṃ gate tatastasmin pitarīvāśvasañ janāḥ /
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 12, 32.2 bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ //
MBh, 2, 13, 4.2 rājānaḥ śreṇibaddhāśca tato 'nye kṣatriyā bhuvi //
MBh, 2, 13, 44.1 tato vayam amitraghna tasmin pratigate nṛpe /
MBh, 2, 13, 47.1 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam /
MBh, 2, 14, 19.2 jarāsaṃdhena rājānastataḥ krūraṃ prapatsyate //
MBh, 2, 15, 14.2 yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet //
MBh, 2, 16, 9.2 prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ //
MBh, 2, 16, 25.1 tataḥ sabhāryaḥ praṇatastam uvāca bṛhadrathaḥ /
MBh, 2, 16, 30.6 putraṃ rājye pratiṣṭhāpya tata āśramam āvraja /
MBh, 2, 16, 37.5 tato viviśatur dhātryau punar antaḥpuraṃ tadā /
MBh, 2, 16, 41.1 tataḥ sā rākṣasī rājan vismayotphullalocanā /
MBh, 2, 16, 49.1 tataste bharataśreṣṭha kāśirājasute śubhe /
MBh, 2, 16, 50.1 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca /
MBh, 2, 17, 6.2 jarayā saṃdhito yasmājjarāsaṃdhastato 'bhavat //
MBh, 2, 17, 25.5 tato vairaṃ vinirbaddhaṃ mayā tasya ca bhārata //
MBh, 2, 18, 17.1 yato hi nimnaṃ bhavati nayantīha tato jalam /
MBh, 2, 18, 17.2 yataśchidraṃ tataścāpi nayante dhīdhanā balam //
MBh, 2, 18, 21.1 evam uktāstataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 12.2 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 19.2 tataste māgadhaṃ dṛṣṭvā puraṃ praviviśustadā //
MBh, 2, 19, 44.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ /
MBh, 2, 19, 46.2 puṣpavatsu dhruvā śrīśca puṣpavantastato vayam //
MBh, 2, 19, 49.2 praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ //
MBh, 2, 21, 1.2 tatastaṃ niścitātmānaṃ yuddhāya yadunandanaḥ /
MBh, 2, 21, 3.2 jarāsaṃdhastato rājan bhīmasenena māgadhaḥ //
MBh, 2, 21, 9.1 tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī /
MBh, 2, 21, 10.1 tatastau naraśārdūlau bāhuśastrau samīyatuḥ /
MBh, 2, 21, 15.1 tataḥ śabdena mahatā bhartsayantau parasparam /
MBh, 2, 21, 23.1 tatastam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ /
MBh, 2, 22, 1.2 bhīmasenastataḥ kṛṣṇam uvāca yadunandanam /
MBh, 2, 22, 3.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram /
MBh, 2, 22, 10.1 tato rājakuladvāri prasuptam iva taṃ nṛpam /
MBh, 2, 22, 19.1 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā /
MBh, 2, 22, 28.1 sa niryayau mahābāhuḥ puṇḍarīkekṣaṇastataḥ /
MBh, 2, 22, 37.1 tataḥ pratītamanasaste nṛpā bharatarṣabha /
MBh, 2, 22, 41.1 bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā /
MBh, 2, 22, 47.1 tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ /
MBh, 2, 22, 48.1 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam /
MBh, 2, 22, 50.2 jagmuḥ svadeśāṃstvaritā yānair uccāvacaistataḥ //
MBh, 2, 22, 55.1 tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha /
MBh, 2, 22, 56.1 tato gate bhagavati kṛṣṇe devakinandane /
MBh, 2, 23, 20.1 tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam /
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 24, 6.1 tato bṛhantastaruṇo balena caturaṅgiṇā /
MBh, 2, 24, 16.1 tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ /
MBh, 2, 24, 17.1 tatastrigartān kaunteyo dārvān kokanadāśca ye /
MBh, 2, 24, 18.1 abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ /
MBh, 2, 24, 19.1 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam /
MBh, 2, 24, 20.1 tataḥ suhmāṃśca colāṃśca kirīṭī pāṇḍavarṣabhaḥ /
MBh, 2, 24, 21.1 tataḥ paramavikrānto bāhlīkān kurunandanaḥ /
MBh, 2, 24, 26.1 sa vijitya tato rājann ṛṣikān raṇamūrdhani /
MBh, 2, 25, 5.2 gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavastataḥ //
MBh, 2, 25, 8.1 tata enaṃ mahākāyā mahāvīryā mahābalāḥ /
MBh, 2, 25, 14.1 tatastān abravīd rājann arjunaḥ pākaśāsaniḥ /
MBh, 2, 25, 16.1 tato divyāni vastrāṇi divyānyābharaṇāni ca /
MBh, 2, 26, 4.1 tataḥ sa gaṇḍakīṃ śūro videhāṃśca nararṣabhaḥ /
MBh, 2, 26, 7.1 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ /
MBh, 2, 26, 10.1 tato dakṣiṇam āgamya pulindanagaraṃ mahat /
MBh, 2, 26, 11.1 tatastu dharmarājasya śāsanād bharatarṣabhaḥ /
MBh, 2, 26, 14.1 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate /
MBh, 2, 26, 16.1 tato bhīmastatra rājann uṣitvā tridaśāḥ kṣapāḥ /
MBh, 2, 27, 1.2 tataḥ kumāraviṣaye śreṇimantam athājayat /
MBh, 2, 27, 3.1 tato gopālakacchaṃ ca sottamān api cottarān /
MBh, 2, 27, 4.1 tato himavataḥ pārśve samabhyetya jaradgavam /
MBh, 2, 27, 7.1 tataḥ supārśvam abhitastathā rājapatiṃ kratham /
MBh, 2, 27, 8.1 tato matsyānmahātejā malayāṃśca mahābalān /
MBh, 2, 27, 11.1 tato dakṣiṇamallāṃśca bhogavantaṃ ca pāṇḍavaḥ /
MBh, 2, 27, 14.1 tataḥ suhmān prācyasuhmān samakṣāṃścaiva vīryavān /
MBh, 2, 27, 18.2 tato vijigye balavān rājñaḥ parvatavāsinaḥ //
MBh, 2, 27, 20.1 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam /
MBh, 2, 28, 7.1 tataścarmaṇvatīkūle jambhakasyātmajaṃ nṛpam /
MBh, 2, 28, 9.2 tatastair eva sahito narmadām abhito yayau //
MBh, 2, 28, 11.1 tato ratnānyupādāya purīṃ māhiṣmatīṃ yayau /
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 28, 14.1 tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca /
MBh, 2, 28, 15.1 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ /
MBh, 2, 28, 19.2 prajajvāla tataḥ kopād bhagavān havyavāhanaḥ //
MBh, 2, 28, 22.1 tataḥ prabhṛti ye kecid ajñānāt tāṃ purīṃ nṛpāḥ /
MBh, 2, 28, 27.1 upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ /
MBh, 2, 28, 29.1 vedāstvadarthaṃ jātāśca jātavedāstato hyasi /
MBh, 2, 28, 35.1 tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ /
MBh, 2, 28, 37.2 mādrīsutastataḥ prāyād vijayī dakṣiṇāṃ diśam //
MBh, 2, 28, 39.1 āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ /
MBh, 2, 28, 42.2 tataḥ sa ratnānyādāya punaḥ prāyād yudhāṃ patiḥ //
MBh, 2, 28, 43.1 tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam /
MBh, 2, 28, 52.1 tataḥ saṃpreṣayāmāsa ratnāni vividhāni ca /
MBh, 2, 28, 53.2 nyavartata tato dhīmān sahadevaḥ pratāpavān //
MBh, 2, 29, 4.1 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat /
MBh, 2, 29, 13.1 tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam /
MBh, 2, 29, 15.1 tataḥ sāgarakukṣisthānmlecchān paramadāruṇān /
MBh, 2, 29, 16.1 tato ratnānyupādāya vaśe kṛtvā ca pārthivān /
MBh, 2, 29, 18.2 tato mādrīsutaḥ śrīmān dhanaṃ tasmai nyavedayat //
MBh, 2, 30, 23.3 samprāpnuhi tvayā prāpte kṛtakṛtyāstato vayam //
MBh, 2, 30, 27.1 tata ājñāpayāmāsa pāṇḍavo 'rinibarhaṇaḥ /
MBh, 2, 30, 33.1 tato dvaipāyano rājann ṛtvijaḥ samupānayat /
MBh, 2, 30, 39.1 tata ājñāpayāmāsa sa rājā rājasattamaḥ /
MBh, 2, 30, 43.1 tataste tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 2, 30, 46.1 ājagmur brāhmaṇāstatra viṣayebhyastatastataḥ /
MBh, 2, 30, 46.1 ājagmur brāhmaṇāstatra viṣayebhyastatastataḥ /
MBh, 2, 30, 53.1 tato yudhiṣṭhiro rājā preṣayāmāsa pāṇḍavam /
MBh, 2, 31, 24.1 viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam /
MBh, 2, 32, 1.3 abhivādya tato rājann idaṃ vacanam abravīt /
MBh, 2, 33, 1.2 tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha /
MBh, 2, 33, 22.1 tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram /
MBh, 2, 33, 27.2 tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata /
MBh, 2, 35, 1.2 tato yudhiṣṭhiro rājā śiśupālam upādravat /
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 2, 36, 5.1 tato na vyājahāraiṣāṃ kaścid buddhimatāṃ satām /
MBh, 2, 36, 6.1 tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani /
MBh, 2, 36, 15.2 yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ //
MBh, 2, 37, 1.2 tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram /
MBh, 2, 37, 5.2 uvācedaṃ vaco bhīṣmastataḥ kurupitāmahaḥ //
MBh, 2, 37, 15.1 iti tasya vacaḥ śrutvā tataścedipatir nṛpaḥ /
MBh, 2, 38, 35.1 tataḥ prakṣīyamāṇeṣu teṣvaṇḍeṣvaṇḍajo 'paraḥ /
MBh, 2, 38, 36.1 tataḥ sa kathayāmāsa dṛṣṭvā haṃsasya kilbiṣam /
MBh, 2, 38, 37.1 tataḥ pratyakṣato dṛṣṭvā pakṣiṇaste samāgatāḥ /
MBh, 2, 39, 20.1 tataścedipater vākyaṃ tacchrutvā kurusattamaḥ /
MBh, 2, 40, 3.1 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam /
MBh, 2, 40, 6.1 saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ /
MBh, 2, 40, 8.2 antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ //
MBh, 2, 40, 14.1 tataścedipuraṃ prāptau saṃkarṣaṇajanārdanau /
MBh, 2, 40, 16.1 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ /
MBh, 2, 40, 21.1 evam uktā tataḥ kṛṣṇam abravīd yadunandanam /
MBh, 2, 41, 5.2 tato na mamṛṣe caidyastad bhīṣmavacanaṃ tadā /
MBh, 2, 41, 24.2 tataścedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ /
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 2, 41, 29.1 iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ /
MBh, 2, 42, 1.2 tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ /
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 42, 16.1 evamādi tataḥ sarve sahitāste narādhipāḥ /
MBh, 2, 42, 17.1 tatastad vacanaṃ śrutvā śiśupālaḥ pratāpavān /
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 42, 23.1 tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam /
MBh, 2, 42, 26.1 tataḥ kecinmahīpālā nābruvaṃstatra kiṃcana /
MBh, 2, 42, 32.1 tataḥ sa kururājasya kratuḥ sarvasamṛddhimān /
MBh, 2, 42, 35.1 tatastvavabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 2, 42, 54.1 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam /
MBh, 2, 42, 55.3 prayayau puṇḍarīkākṣastato dvāravatīṃ purīm //
MBh, 2, 42, 57.1 tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ /
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 2, 43, 8.1 nāmarṣayat tatasteṣām avahāsam amarṣaṇaḥ /
MBh, 2, 43, 9.2 āruroha tataḥ sarve jahasuste punar janāḥ //
MBh, 2, 43, 11.2 pāṇḍaveyābhyanujñātastato duryodhano nṛpaḥ //
MBh, 2, 45, 25.2 evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ //
MBh, 2, 45, 31.2 uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan //
MBh, 2, 45, 47.1 tataḥ saṃstīrya ratnaistām akṣān āvāpya sarvaśaḥ /
MBh, 2, 47, 1.3 āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ //
MBh, 2, 47, 1.3 āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ //
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 48, 18.2 kṛtakārāḥ subalayastato dvāram avāpsyatha //
MBh, 2, 48, 20.2 kṣamāvataḥ kulīnāṃśca dvāreṇa prāviśaṃstataḥ //
MBh, 2, 49, 10.1 abhyaṣiñcat tato dhaumyo vyāsaśca sumahātapāḥ /
MBh, 2, 49, 20.1 tataḥ prahṛṣṭo bībhatsuḥ prādāddhemaviṣāṇinām /
MBh, 2, 51, 20.1 tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ /
MBh, 2, 52, 1.2 tataḥ prāyād viduro 'śvair udārair mahājavair balibhiḥ sādhudāntaiḥ /
MBh, 2, 52, 4.2 pūjāpūrvaṃ pratigṛhyājamīḍhas tato 'pṛcchad dhṛtarāṣṭraṃ saputram //
MBh, 2, 52, 26.1 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ /
MBh, 2, 52, 30.1 tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate /
MBh, 2, 52, 33.1 tataste puruṣavyāghrā gatvā strībhistu saṃvidam /
MBh, 2, 52, 34.1 tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ /
MBh, 2, 53, 14.2 pratipāṇaśca ko 'nyo 'sti tato dyūtaṃ pravartatām //
MBh, 2, 53, 17.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ tataḥ //
MBh, 2, 53, 25.2 tato jagrāha śakunistān akṣān akṣatattvavit /
MBh, 2, 60, 7.4 etajjñātvā tvam āgaccha tato māṃ naya sūtaja //
MBh, 2, 60, 16.1 tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ /
MBh, 2, 60, 17.1 tataḥ sūtastasya vaśānugāmī bhītaśca kopād drupadātmajāyāḥ /
MBh, 2, 60, 19.1 tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ /
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 2, 60, 22.1 tato javenābhisasāra roṣād duḥśāsanastām abhigarjamānaḥ /
MBh, 2, 60, 26.1 tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām /
MBh, 2, 61, 40.1 tato duḥśāsano rājan draupadyā vasanaṃ balāt /
MBh, 2, 61, 42.1 tato halahalāśabdastatrāsīd ghoranisvanaḥ /
MBh, 2, 61, 48.2 tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat //
MBh, 2, 61, 49.1 dhikśabdastu tatastatra samabhūl lomaharṣaṇaḥ /
MBh, 2, 61, 51.1 tato bāhū samucchritya nivārya ca sabhāsadaḥ /
MBh, 2, 62, 28.1 tataḥ sabhyāḥ kururājasya tatra vākyaṃ sarve praśaśaṃsustadoccaiḥ /
MBh, 2, 63, 22.2 tato rājño dhṛtarāṣṭrasya gehe gomāyur uccair vyāharad agnihotre /
MBh, 2, 63, 24.1 tato gāndhārī viduraścaiva vidvāṃs tam utpātaṃ ghoram ālakṣya rājñe /
MBh, 2, 63, 24.2 nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe //
MBh, 2, 64, 5.2 apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajāstataḥ //
MBh, 2, 65, 5.1 yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata /
MBh, 2, 66, 25.2 tato droṇaḥ somadatto bāhlīkaśca mahārathaḥ /
MBh, 2, 67, 1.2 tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram /
MBh, 2, 68, 2.2 prasthitān vanavāsāya tato duḥśāsano 'bravīt //
MBh, 2, 70, 2.2 tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat //
MBh, 2, 70, 24.1 tato jagāma viduro dhṛtarāṣṭraniveśanam /
MBh, 2, 71, 32.1 tato duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 2, 71, 33.1 athābravīt tato droṇo duryodhanam amarṣaṇam /
MBh, 2, 72, 24.1 prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya /
MBh, 2, 72, 25.1 tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ /
MBh, 2, 72, 32.1 tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ /
MBh, 3, 2, 1.4 tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 2, 33.2 icchā saṃjāyate tasya tatas tṛṣṇā pravartate //
MBh, 3, 2, 65.1 tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ /
MBh, 3, 2, 66.1 tato vihārair āhārair mohitaś ca viśāṃpate /
MBh, 3, 3, 5.2 tato 'nukampayā teṣāṃ savitā svapitā iva //
MBh, 3, 3, 7.1 kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ /
MBh, 3, 4, 1.2 tato divākaraḥ prīto darśayāmāsa pāṇḍavam /
MBh, 3, 4, 10.1 tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ /
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 6, 3.1 tataḥ sarasvatīkūle sameṣu marudhanvasu /
MBh, 3, 6, 6.1 tato yātvā viduraḥ kānanaṃ tac chīghrair aśvair vāhinā syandanena /
MBh, 3, 6, 7.1 tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā /
MBh, 3, 6, 10.1 tata utthāya viduraṃ pāṇḍaveyāḥ pratyagṛhṇan nṛpate sarva eva /
MBh, 3, 6, 11.1 samāśvastaṃ viduraṃ te nararṣabhās tato 'pṛcchann āgamanāya hetum /
MBh, 3, 6, 13.2 tad vai pathyaṃ tanmano nābhyupaiti tataś cāhaṃ kṣamam anyanna manye //
MBh, 3, 6, 17.1 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ yatra śraddhā bhārata tatra yāhi /
MBh, 3, 8, 14.1 upalabhya tataḥ karṇo vivṛtya nayane śubhe /
MBh, 3, 9, 10.1 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ /
MBh, 3, 10, 14.1 tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā /
MBh, 3, 11, 14.1 tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā /
MBh, 3, 11, 18.2 tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam /
MBh, 3, 11, 32.1 tataḥ sa vāryupaspṛśya kopasaṃraktalocanaḥ /
MBh, 3, 12, 21.1 tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ /
MBh, 3, 12, 25.2 ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata //
MBh, 3, 12, 27.1 hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ /
MBh, 3, 12, 39.1 tato bhīmo mahābāhur ārujya tarasā drumam /
MBh, 3, 12, 43.1 yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani /
MBh, 3, 12, 51.1 tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ /
MBh, 3, 12, 57.1 taṃ cāpyatha tato rakṣaḥ pratijagrāha vīryavān /
MBh, 3, 12, 61.1 tata enaṃ pariśrāntam upalabhya vṛkodaraḥ /
MBh, 3, 12, 68.2 bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ //
MBh, 3, 12, 70.1 tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ /
MBh, 3, 12, 72.1 bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ /
MBh, 3, 13, 6.1 tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 13, 18.1 tataḥ sarveśvaratvaṃ ca sampradāya śacīpateḥ /
MBh, 3, 13, 37.3 tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ //
MBh, 3, 13, 87.1 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt /
MBh, 3, 13, 98.1 tataś ca prādravan sarve saha mātrā yaśasvinaḥ /
MBh, 3, 13, 99.2 tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ //
MBh, 3, 15, 7.1 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā /
MBh, 3, 15, 17.1 tato 'ham api kauravya roṣavyākulalocanaḥ /
MBh, 3, 15, 19.1 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate /
MBh, 3, 15, 20.1 tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa /
MBh, 3, 17, 14.1 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha /
MBh, 3, 17, 15.1 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ /
MBh, 3, 17, 16.1 tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ /
MBh, 3, 17, 23.1 tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ /
MBh, 3, 17, 25.1 raukmiṇeyas tato bāṇam agnyarkopamavarcasam /
MBh, 3, 17, 28.1 tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam /
MBh, 3, 17, 29.1 tato niryāya kaunteya vyavasthāpya ca tad balam /
MBh, 3, 18, 8.1 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ /
MBh, 3, 18, 14.1 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe /
MBh, 3, 18, 20.1 tata utthāya kauravya pratilabhya ca cetanām /
MBh, 3, 18, 23.1 tato mohaṃ samāpanne tanaye mama bhārata /
MBh, 3, 19, 3.2 raṇād apāharat tūrṇaṃ śikṣito dārukis tataḥ //
MBh, 3, 20, 4.2 kaśmalābhihato vīra tato 'ham apayātavān //
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 20, 14.1 tato bāṇān bahuvidhān punar eva sa saubharāṭ /
MBh, 3, 20, 21.1 tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ /
MBh, 3, 20, 25.1 tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttamam /
MBh, 3, 20, 26.1 tata utthāya rājendra śālvaḥ paramadurmanāḥ /
MBh, 3, 21, 1.2 ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā /
MBh, 3, 21, 6.1 tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ /
MBh, 3, 21, 7.1 tato 'haṃ bharataśreṣṭha samāśvāsya pure janam /
MBh, 3, 21, 16.1 tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ /
MBh, 3, 21, 18.2 puraṃ nāsādyata śarais tato māṃ roṣa āviśat //
MBh, 3, 21, 21.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 3, 21, 24.1 tato 'ham api kauravya śarāṇām ayutān bahūn /
MBh, 3, 21, 26.1 tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ /
MBh, 3, 21, 28.1 tato halahalāśabdaḥ saubhamadhye vyavardhata /
MBh, 3, 21, 30.1 tato gokṣīrakundendumṛṇālarajataprabham /
MBh, 3, 21, 32.1 tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ /
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 21, 36.1 tato vyoma mahārāja śatasūryam ivābhavat /
MBh, 3, 21, 37.1 tato nājñāyata tadā divārātraṃ tathā diśaḥ /
MBh, 3, 21, 37.2 tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam /
MBh, 3, 21, 37.3 tatas tad astram astreṇa vidhūtaṃ śaratūlavat //
MBh, 3, 22, 2.1 tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca /
MBh, 3, 22, 3.2 dvidhā tridhā cāchinamāśu muktais tato 'ntarikṣe ninado babhūva //
MBh, 3, 22, 4.1 tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām /
MBh, 3, 22, 5.1 tato mām abravīd vīra dāruko vihvalanniva /
MBh, 3, 22, 22.1 tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā /
MBh, 3, 22, 22.2 saubhācchūrasutaṃ vīra tato māṃ moha āviśat //
MBh, 3, 22, 25.1 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama /
MBh, 3, 22, 26.1 tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam /
MBh, 3, 22, 29.1 tato muhūrtāt pratilabhya saṃjñām ahaṃ tadā vīra mahāvimarde /
MBh, 3, 22, 30.1 tato mamāsīn manasi māyeyam iti niścitam /
MBh, 3, 22, 30.2 prabuddho 'smi tato bhūyaḥ śataśo vikirañśarān //
MBh, 3, 23, 1.2 tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ /
MBh, 3, 23, 3.1 tato nādṛśyata tadā saubhaṃ kurukulodvaha /
MBh, 3, 23, 3.2 antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam //
MBh, 3, 23, 5.1 tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave /
MBh, 3, 23, 5.2 ayojayaṃ tadvadhāya tataḥ śabda upāramat //
MBh, 3, 23, 9.1 tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata /
MBh, 3, 23, 10.1 tato lokāntakaraṇo dānavo vānarākṛtiḥ /
MBh, 3, 23, 12.1 tato 'haṃ parvatacitaḥ sahayaḥ sahasārathiḥ /
MBh, 3, 23, 13.1 tato vṛṣṇipravīrā ye mamāsan sainikās tadā /
MBh, 3, 23, 14.1 tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate /
MBh, 3, 23, 15.1 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ /
MBh, 3, 23, 17.1 tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam /
MBh, 3, 23, 18.1 tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ /
MBh, 3, 23, 20.1 tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa /
MBh, 3, 23, 28.1 tato 'pratihataṃ divyam abhedyam ativīryavat /
MBh, 3, 23, 34.1 dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalāddhatam /
MBh, 3, 23, 36.1 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave /
MBh, 3, 23, 38.1 tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ /
MBh, 3, 23, 46.1 tataḥ prayāte dāśārhe dhṛṣṭadyumno 'pi pārṣataḥ /
MBh, 3, 24, 4.1 tatas tu vāsāṃsi ca rājaputryā dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca /
MBh, 3, 24, 5.1 tataḥ kuruśreṣṭham upetya paurāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ /
MBh, 3, 24, 8.1 tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ /
MBh, 3, 25, 1.2 tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ /
MBh, 3, 25, 13.2 tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 25, 21.1 tataḥ sa yānād avaruhya rājā sabhrātṛkaḥ sajanaḥ kānanaṃ tat /
MBh, 3, 26, 17.2 tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ //
MBh, 3, 26, 18.3 āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs tataḥ pratasthe diśam uttarāṃ saḥ //
MBh, 3, 27, 21.1 tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan /
MBh, 3, 28, 1.2 tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā /
MBh, 3, 28, 2.2 tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt //
MBh, 3, 33, 26.1 tataḥ pravartate paścāt karaṇeṣvasya siddhaye /
MBh, 3, 33, 52.2 sāmnaivārthaṃ tato lipset karma cāsmai prayojayet //
MBh, 3, 35, 3.2 amāyinaṃ māyayā pratyadevīttato'paśyaṃ vṛjinaṃ bhīmasena //
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 37, 22.2 manīṣayā tataḥ kṣipram āgato 'smi nararṣabha //
MBh, 3, 37, 25.1 tata ekāntam unnīya pārāśaryo yudhiṣṭhiram /
MBh, 3, 37, 37.1 sa vyāsavākyamudito vanād dvaitavanāt tataḥ /
MBh, 3, 37, 39.1 tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ /
MBh, 3, 38, 12.2 tānyekasthāni sarvāṇi tatas tvaṃ pratipatsyase //
MBh, 3, 38, 14.3 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ //
MBh, 3, 38, 26.1 tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ /
MBh, 3, 38, 30.1 indrakīlaṃ samāsādya tato 'tiṣṭhad dhanaṃjayaḥ /
MBh, 3, 38, 31.1 tato 'paśyat savyasācī vṛkṣamūle tapasvinam /
MBh, 3, 38, 36.1 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva /
MBh, 3, 38, 45.1 ityuktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ /
MBh, 3, 39, 14.1 tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam /
MBh, 3, 39, 23.1 caturthe tvatha samprāpte māsi pūrṇe tataḥ param /
MBh, 3, 39, 25.1 tato maharṣayaḥ sarve jagmur devaṃ pinākinam /
MBh, 3, 40, 17.1 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham /
MBh, 3, 40, 25.1 tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ /
MBh, 3, 40, 26.1 tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat /
MBh, 3, 40, 33.1 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ /
MBh, 3, 40, 40.1 tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata /
MBh, 3, 40, 42.1 tato vṛkṣaiḥ śilābhiś ca yodhayāmāsa phalgunaḥ /
MBh, 3, 40, 43.1 kirātarūpī bhagavāṃs tataḥ pārtho mahābalaḥ /
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 3, 40, 45.1 tataś caṭacaṭāśabdaḥ sughoraḥ samajāyata /
MBh, 3, 40, 47.1 jahārātha tato jiṣṇuḥ kirātam urasā balī /
MBh, 3, 40, 49.1 tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam /
MBh, 3, 40, 50.1 tato nipīḍitair gātraiḥ piṇḍīkṛta ivābabhau /
MBh, 3, 40, 51.2 tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ //
MBh, 3, 40, 51.2 tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ //
MBh, 3, 40, 55.2 tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam /
MBh, 3, 41, 18.1 tatas tvadhyāpayāmāsa sarahasyanivartanam /
MBh, 3, 41, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 42, 2.1 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā /
MBh, 3, 42, 5.1 tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ /
MBh, 3, 42, 13.1 tato muhūrtād bhagavān airāvataśirogataḥ /
MBh, 3, 42, 25.1 tato jaladharaśyāmo varuṇo yādasāṃ patiḥ /
MBh, 3, 42, 31.1 tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata /
MBh, 3, 42, 34.1 tato 'rjuno mahābāhur vidhivat kurunandanaḥ /
MBh, 3, 42, 35.1 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam /
MBh, 3, 42, 40.1 tato 'rjuno mahātejā lokapālān samāgatān /
MBh, 3, 42, 41.1 tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam /
MBh, 3, 42, 42.1 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ /
MBh, 3, 43, 2.1 tataś cintayamānasya guḍākeśasya dhīmataḥ /
MBh, 3, 43, 20.1 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ /
MBh, 3, 43, 21.1 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi /
MBh, 3, 43, 36.1 tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam /
MBh, 3, 43, 38.2 tato dadarśa śakrasya purīṃ tām amarāvatīm //
MBh, 3, 44, 10.1 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 44, 15.2 tato 'paśyad devarājaṃ śatakratum ariṃdamam //
MBh, 3, 44, 16.1 tataḥ pārtho mahābāhur avatīrya rathottamāt /
MBh, 3, 44, 19.1 tato 'bhigamya kaunteyaḥ śirasābhyanamad balī /
MBh, 3, 44, 20.1 tataḥ śakrāsane puṇye devarājarṣipūjite /
MBh, 3, 44, 23.1 tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham /
MBh, 3, 45, 1.2 tato devāḥ sagandharvāḥ samādāyārghyam uttamam /
MBh, 3, 45, 6.1 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate /
MBh, 3, 45, 11.1 tataḥ śakrābhyanujñāta āsane viṣṭarottare /
MBh, 3, 48, 10.1 tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ /
MBh, 3, 48, 26.1 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan /
MBh, 3, 49, 3.1 tataḥ kadācid ekānte vivikta iva śādvale /
MBh, 3, 49, 7.2 bhavanniyogād bībhatsus tato duḥkhataraṃ nu kim //
MBh, 3, 50, 19.1 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam /
MBh, 3, 50, 21.1 evam uktas tato haṃsam utsasarja mahīpatiḥ /
MBh, 3, 50, 21.2 te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ //
MBh, 3, 50, 24.2 ekaikaśas tataḥ kanyās tān haṃsān samupādravan //
MBh, 3, 51, 2.1 tataś cintāparā dīnā vivarṇavadanā kṛśā /
MBh, 3, 51, 5.1 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ /
MBh, 3, 51, 13.1 tāvarcitvā sahasrākṣas tataḥ kuśalam avyayam /
MBh, 3, 51, 23.1 tatastacchuśruvuḥ sarve nāradasya vaco mahat /
MBh, 3, 51, 24.1 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ /
MBh, 3, 51, 28.1 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ /
MBh, 3, 52, 14.1 tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ /
MBh, 3, 53, 8.1 tato bāṣpakalāṃ vācaṃ damayantī śucismitā /
MBh, 3, 53, 11.1 tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara /
MBh, 3, 53, 13.2 dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat //
MBh, 3, 54, 8.1 damayantī tato raṅgaṃ praviveśa śubhānanā /
MBh, 3, 54, 10.1 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata /
MBh, 3, 54, 11.1 tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān /
MBh, 3, 54, 25.1 sā samīkṣya tato devān puṇyaślokaṃ ca bhārata /
MBh, 3, 54, 27.1 tato hā heti sahasā śabdo mukto narādhipaiḥ /
MBh, 3, 55, 3.1 tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram /
MBh, 3, 55, 12.1 tato gateṣu deveṣu kalir dvāparam abravīt /
MBh, 3, 56, 1.3 ājagāma tatas tatra yatra rājā sa naiṣadhaḥ //
MBh, 3, 56, 8.1 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ /
MBh, 3, 56, 11.1 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata /
MBh, 3, 56, 12.1 tataḥ sūta upāgamya damayantyai nyavedayat /
MBh, 3, 56, 14.1 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā /
MBh, 3, 56, 17.1 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ /
MBh, 3, 57, 1.2 damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam /
MBh, 3, 57, 2.1 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ /
MBh, 3, 57, 5.1 tatas te mantriṇaḥ sarve vijñāya nalaśāsanam /
MBh, 3, 57, 11.1 vārṣṇeyaṃ tu tato bhaimī sāntvayañślakṣṇayā girā /
MBh, 3, 57, 22.2 aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā //
MBh, 3, 58, 1.2 tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ /
MBh, 3, 58, 5.1 tataḥ puṣkaram ālokya nalaḥ paramamanyumān /
MBh, 3, 58, 13.1 tatas tān antarīyeṇa vāsasā samavāstṛṇot /
MBh, 3, 58, 16.2 puṇyaślokas tato rājā damayantīm athābravīt //
MBh, 3, 58, 23.1 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā /
MBh, 3, 59, 4.1 tāv ekavastrasaṃvītāvaṭamānāvitas tataḥ /
MBh, 3, 59, 7.1 damayantyapi kalyāṇī nidrayāpahṛtā tataḥ /
MBh, 3, 59, 18.1 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām /
MBh, 3, 60, 12.1 tataḥ sā tīvraśokārtā pradīpteva ca manyunā /
MBh, 3, 60, 18.1 unmattavad bhīmasutā vilapantī tatas tataḥ /
MBh, 3, 60, 18.1 unmattavad bhīmasutā vilapantī tatas tataḥ /
MBh, 3, 61, 56.2 damayantī tato bhūyo jagāma diśam uttarām //
MBh, 3, 61, 96.2 vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ //
MBh, 3, 61, 117.2 pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā /
MBh, 3, 61, 124.1 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ /
MBh, 3, 62, 20.2 anujagmus tato bālā grāmiputrāḥ kutūhalāt //
MBh, 3, 62, 32.1 tato bahutithe kāle suptām utsṛjya māṃ kvacit /
MBh, 3, 62, 36.1 atha vā svayam āgacchet paridhāvann itas tataḥ /
MBh, 3, 62, 42.1 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate /
MBh, 3, 63, 11.1 tataḥ saṃkhyātum ārabdham adaśad daśame pade /
MBh, 3, 63, 13.1 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt /
MBh, 3, 63, 24.2 nāgarājas tato rājaṃs tatraivāntaradhīyata //
MBh, 3, 65, 6.1 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ /
MBh, 3, 65, 26.3 upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt //
MBh, 3, 65, 29.2 paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān //
MBh, 3, 65, 31.1 tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām /
MBh, 3, 65, 34.1 tataḥ sudevam ānāyya rājamātā viśāṃ pate /
MBh, 3, 66, 20.2 guptāṃ balena mahatā putrasyānumate tataḥ //
MBh, 3, 66, 22.1 tataḥ sā nacirād eva vidarbhān agamacchubhā /
MBh, 3, 67, 4.1 tato bhīmaṃ mahārāja bhāryā vacanam abravīt /
MBh, 3, 67, 7.1 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ /
MBh, 3, 68, 17.1 viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam /
MBh, 3, 68, 20.1 tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira /
MBh, 3, 69, 10.1 tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ /
MBh, 3, 69, 17.2 tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān /
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 69, 19.1 tato naravaraḥ śrīmān nalo rājā viśāṃ pate /
MBh, 3, 70, 3.1 tataḥ sa tvaramāṇas tu paṭe nipatite tadā /
MBh, 3, 70, 11.1 tato rathādavaplutya rājānaṃ bāhuko 'bravīt /
MBh, 3, 70, 19.2 tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama //
MBh, 3, 70, 21.1 tataḥ sa vismayāviṣṭo rājānam idam abravīt /
MBh, 3, 70, 23.1 tam uvāca tato rājā tvarito gamane tadā /
MBh, 3, 70, 25.1 ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt /
MBh, 3, 70, 29.1 tato viṣavimuktātmā svarūpam akarot kaliḥ /
MBh, 3, 70, 31.2 yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ //
MBh, 3, 70, 34.2 tato bhītaḥ kaliḥ kṣipraṃ praviveśa vibhītakam /
MBh, 3, 70, 35.1 tato gatajvaro rājā naiṣadhaḥ paravīrahā /
MBh, 3, 70, 39.1 tato gatajvaro rājā nalo 'bhūt pṛthivīpate /
MBh, 3, 71, 1.2 tato vidarbhān samprāptaṃ sāyāhne satyavikramam /
MBh, 3, 71, 3.1 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ /
MBh, 3, 71, 17.1 tato madhyamakakṣāyāṃ dadarśa ratham āsthitam /
MBh, 3, 71, 18.1 tato 'vatīrya vārṣṇeyo bāhukaśca rathottamāt /
MBh, 3, 71, 20.1 taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ /
MBh, 3, 71, 23.1 tato vigaṇayan rājā manasā kosalādhipaḥ /
MBh, 3, 71, 33.2 tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate //
MBh, 3, 72, 14.3 gatas tato yathākāmaṃ naiṣa jānāti naiṣadham //
MBh, 3, 72, 30.1 tataḥ sā keśinī gatvā damayantyai nyavedayat /
MBh, 3, 73, 12.1 tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ /
MBh, 3, 73, 21.3 damayantyai tataḥ prādāt keśinī kurunandana //
MBh, 3, 73, 23.1 vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ /
MBh, 3, 73, 24.2 abhidrutya tato rājā pariṣvajyāṅkam ānayat //
MBh, 3, 73, 27.2 tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham //
MBh, 3, 74, 2.1 damayantī tato bhūyaḥ preṣayāmāsa keśinīm /
MBh, 3, 74, 8.1 tataḥ kāṣāyavasanā jaṭilā malapaṅkinī /
MBh, 3, 74, 20.1 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ /
MBh, 3, 75, 3.1 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva /
MBh, 3, 75, 11.1 evam ukte tato vāyur antarikṣād abhāṣata /
MBh, 3, 75, 17.1 tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ /
MBh, 3, 75, 17.2 saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam //
MBh, 3, 75, 20.1 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā /
MBh, 3, 75, 22.1 tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca /
MBh, 3, 75, 23.1 tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam /
MBh, 3, 75, 24.1 tatas tau sahitau rātriṃ kathayantau purātanam /
MBh, 3, 75, 25.1 sa caturthe tato varṣe saṃgamya saha bhāryayā /
MBh, 3, 76, 2.1 tato 'bhivādayāmāsa prayataḥ śvaśuraṃ nalaḥ /
MBh, 3, 76, 5.1 tato babhūva nagare sumahān harṣanisvanaḥ /
MBh, 3, 76, 18.1 tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 77, 4.1 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ /
MBh, 3, 77, 17.1 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ /
MBh, 3, 77, 18.1 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 78, 16.2 tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha /
MBh, 3, 78, 17.1 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane /
MBh, 3, 78, 19.1 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ /
MBh, 3, 78, 19.1 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ /
MBh, 3, 80, 67.1 pradakṣiṇaṃ tataḥ kṛtvā yayātipatanaṃ vrajet /
MBh, 3, 80, 68.1 mahākālaṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 69.1 tato gaccheta dharmajña puṇyasthānam umāpateḥ /
MBh, 3, 80, 74.1 tato gaccheta dharmajña himavatsutam arbudam /
MBh, 3, 80, 77.1 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam /
MBh, 3, 80, 79.1 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame /
MBh, 3, 80, 81.1 varadānaṃ tato gacchet tīrthaṃ bharatasattama /
MBh, 3, 80, 82.2 tato dvāravatīṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 92.1 tato gaccheta dharmajña vasor dhārām abhiṣṭutām /
MBh, 3, 80, 100.1 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam /
MBh, 3, 80, 103.1 tato gaccheta dharmajña vimalaṃ tīrtham uttamam /
MBh, 3, 80, 105.1 tato gaccheta maladāṃ triṣu lokeṣu viśrutām /
MBh, 3, 80, 108.1 tato nivṛtto rājendra vastrāpadam athāviśet /
MBh, 3, 80, 114.2 puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ //
MBh, 3, 80, 116.1 tato gaccheta dharmajña dīrghasattraṃ yathākramam /
MBh, 3, 80, 118.1 tato vinaśanaṃ gacchenniyato niyatāśanaḥ /
MBh, 3, 80, 124.1 tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ /
MBh, 3, 80, 126.1 tato yogeśvareṇāpi yogam āsthāya bhūpate /
MBh, 3, 80, 130.1 tato gaccheta rājendra saṃgamaṃ lokaviśrutam /
MBh, 3, 81, 1.2 tato gaccheta rājendra kurukṣetram abhiṣṭutam /
MBh, 3, 81, 7.1 tato macakrukaṃ rājan dvārapālaṃ mahābalam /
MBh, 3, 81, 8.1 tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam /
MBh, 3, 81, 10.1 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 11.2 tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa /
MBh, 3, 81, 13.1 tato gaccheta dharmajña dvārapālaṃ tarantukam /
MBh, 3, 81, 14.1 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 81, 15.1 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam /
MBh, 3, 81, 16.1 tato jayantyā rājendra somatīrthaṃ samāviśet /
MBh, 3, 81, 18.1 tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ /
MBh, 3, 81, 22.1 tato rāmahradān gacchet tīrthasevī narādhipa /
MBh, 3, 81, 23.3 tatas te pitaraḥ prītā rāmam ūcur mahīpate //
MBh, 3, 81, 27.2 tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hyaham /
MBh, 3, 81, 30.1 tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ /
MBh, 3, 81, 36.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 42.1 tato gaccheta rājendra dvārapālam arantukam /
MBh, 3, 81, 43.1 tato gaccheta dharmajña brahmāvartaṃ narādhipa /
MBh, 3, 81, 44.1 tato gaccheta dharmajña sutīrthakam anuttamam /
MBh, 3, 81, 46.1 tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam /
MBh, 3, 81, 48.1 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 53.1 tato gaccheta rājendra mānuṣaṃ lokaviśrutam /
MBh, 3, 81, 58.1 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 62.1 tato gaccheta rājendra sarakaṃ lokaviśrutam /
MBh, 3, 81, 70.1 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 72.1 tato gaccheta rājendra phalakīvanam uttamam /
MBh, 3, 81, 76.1 tato gaccheta rājendra miśrakaṃ tīrtham uttamam /
MBh, 3, 81, 78.1 tato vyāsavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 81.1 tato vyāsasthalī nāma yatra vyāsena dhīmatā /
MBh, 3, 81, 85.1 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 92.1 tato naimiṣakuñjaṃ ca samāsādya kurūdvaha /
MBh, 3, 81, 93.1 tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama /
MBh, 3, 81, 95.1 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 96.1 tato gacchen naraśreṣṭha somatīrtham anuttamam /
MBh, 3, 81, 97.1 saptasārasvataṃ tīrthaṃ tato gacchen narādhipa /
MBh, 3, 81, 100.1 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 3, 81, 102.1 tataḥ pranṛttam āsādya harṣāviṣṭena cetasā /
MBh, 3, 81, 107.1 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham /
MBh, 3, 81, 112.4 tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt /
MBh, 3, 81, 115.1 tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 118.1 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha /
MBh, 3, 81, 121.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 130.1 tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam /
MBh, 3, 81, 136.1 tato gaccheta rājendra tīrthaṃ śatasahasrakam /
MBh, 3, 81, 138.1 tato gaccheta rājendra reṇukātīrtham uttamam /
MBh, 3, 81, 140.1 tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 144.1 svargadvāraṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 145.1 tato gacched anarakaṃ tīrthasevī narādhipa /
MBh, 3, 81, 151.1 tataḥ svastipuraṃ gacchet tīrthasevī narādhipa /
MBh, 3, 81, 154.1 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 155.1 badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ /
MBh, 3, 81, 159.1 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 162.1 tato gaccheta dharmajña dadhīcasya mahātmanaḥ /
MBh, 3, 81, 164.1 tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān /
MBh, 3, 81, 165.1 tato gaccheta dharmajña tīrthaṃ saṃnihitīm api /
MBh, 3, 81, 170.1 abhivādya tato yakṣaṃ dvārapālam arantukam /
MBh, 3, 82, 1.2 tato gaccheta dharmajña dharmatīrthaṃ purātanam /
MBh, 3, 82, 2.1 tato gaccheta dharmajña kārāpatanam uttamam /
MBh, 3, 82, 3.1 saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ /
MBh, 3, 82, 5.1 tato hi sā saricchreṣṭhā nadīnām uttamā nadī /
MBh, 3, 82, 11.1 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham /
MBh, 3, 82, 13.3 tataḥ śākambharītyeva nāma tasyāḥ pratiṣṭhitam //
MBh, 3, 82, 16.1 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam /
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 23.1 tato gaccheta dharmajña namaskṛtya mahāgirim /
MBh, 3, 82, 26.1 tataḥ kanakhale snātvā trirātropoṣito naraḥ /
MBh, 3, 82, 30.1 tato lalitikāṃ gacchecchaṃtanos tīrtham uttamam /
MBh, 3, 82, 32.1 tato gaccheta rājendra sugandhāṃ lokaviśrutām /
MBh, 3, 82, 33.1 rudrāvartaṃ tato gacchet tīrthasevī narādhipa /
MBh, 3, 82, 36.1 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam /
MBh, 3, 82, 38.1 brahmāvartaṃ tato gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 47.1 tataḥ saṃdhyāṃ samāsādya vidyātīrtham anuttamam /
MBh, 3, 82, 52.1 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 82, 53.1 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam /
MBh, 3, 82, 60.1 tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 61.1 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām /
MBh, 3, 82, 63.1 gopratāraṃ tato gacchet sarayvās tīrtham uttamam /
MBh, 3, 82, 68.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 82, 69.1 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam /
MBh, 3, 82, 71.1 tato gayāṃ samāsādya brahmacārī jitendriyaḥ /
MBh, 3, 82, 74.1 tato brahmasaro gacched dharmāraṇyopaśobhitam /
MBh, 3, 82, 76.1 tato gaccheta rājendra dhenukāṃ lokaviśrutām /
MBh, 3, 82, 79.1 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ /
MBh, 3, 82, 81.1 gaccheta tata udyantaṃ parvataṃ gītanāditam /
MBh, 3, 82, 86.1 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa /
MBh, 3, 82, 87.1 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ /
MBh, 3, 82, 87.3 abhigamya tatas tatra vājimedhaphalaṃ labhet //
MBh, 3, 82, 88.1 tato gaccheta rājendra brahmaṇas tīrtham uttamam /
MBh, 3, 82, 89.1 tato rājagṛhaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 91.1 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet /
MBh, 3, 82, 93.1 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa /
MBh, 3, 82, 96.1 tato vinaśanaṃ gacchet sarvapāpapramocanam /
MBh, 3, 82, 98.1 tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam /
MBh, 3, 82, 100.1 tato viśālām āsādya nadīṃ trailokyaviśrutām /
MBh, 3, 82, 106.1 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu /
MBh, 3, 82, 112.1 tatas tu vāmanaṃ gatvā sarvapāpapramocanam /
MBh, 3, 82, 114.1 tato gaccheta dharmajña campakāraṇyam uttamam /
MBh, 3, 82, 123.1 tato gaccheta rājendra kauśikasya muner hradam /
MBh, 3, 82, 136.1 urvaśītīrtham āsādya tataḥ somāśramaṃ budhaḥ /
MBh, 3, 82, 143.1 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām /
MBh, 3, 83, 6.1 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm /
MBh, 3, 83, 13.1 tato badarikātīrthe snātvā prayatamānasaḥ /
MBh, 3, 83, 14.1 tato mahendram āsādya jāmadagnyaniṣevitam /
MBh, 3, 83, 20.1 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ /
MBh, 3, 83, 21.1 tatas tīre samudrasya kanyātīrtha upaspṛśet /
MBh, 3, 83, 26.1 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam /
MBh, 3, 83, 29.1 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 83, 30.1 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām /
MBh, 3, 83, 34.1 tato devahrade ramye kṛṣṇaveṇṇājalodbhave /
MBh, 3, 83, 37.1 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām /
MBh, 3, 83, 40.1 tataḥ śūrpārakaṃ gacchejjāmadagnyaniṣevitam /
MBh, 3, 83, 42.1 tato devapathaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 83, 48.1 tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā /
MBh, 3, 83, 53.1 tataḥ kālañjaraṃ gatvā parvataṃ lokaviśrutam /
MBh, 3, 83, 55.1 tato girivaraśreṣṭhe citrakūṭe viśāṃ pate /
MBh, 3, 83, 57.1 tato gaccheta rājendra bhartṛsthānam anuttamam /
MBh, 3, 83, 62.1 tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat /
MBh, 3, 83, 65.1 tato gaccheta rājendra prayāgam ṛṣisaṃstutam /
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 85, 12.3 tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt //
MBh, 3, 87, 12.1 tataḥ puṇyatamā rājan satataṃ tāpasāyutā /
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 90, 15.2 vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ //
MBh, 3, 90, 22.2 tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ /
MBh, 3, 90, 24.1 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha /
MBh, 3, 91, 1.2 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ /
MBh, 3, 91, 11.2 kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase //
MBh, 3, 91, 16.2 tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī /
MBh, 3, 91, 25.2 mārgaśīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ //
MBh, 3, 92, 4.1 vardhatyadharmeṇa naras tato bhadrāṇi paśyati /
MBh, 3, 92, 4.2 tataḥ sapatnāñjayati samūlas tu vinaśyati //
MBh, 3, 92, 8.2 krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat //
MBh, 3, 92, 8.2 krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat //
MBh, 3, 92, 9.2 kṣamā lakṣmīś ca dharmaśca nacirāt prajahus tataḥ /
MBh, 3, 92, 10.2 daiteyān dānavāṃś caiva kalir apyāviśat tataḥ //
MBh, 3, 92, 12.2 niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ //
MBh, 3, 93, 2.1 tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa /
MBh, 3, 93, 7.1 tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ /
MBh, 3, 93, 9.1 tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam /
MBh, 3, 94, 1.2 tataḥ samprasthito rājā kaunteyo bhūridakṣiṇaḥ /
MBh, 3, 94, 6.2 cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam //
MBh, 3, 94, 8.1 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam /
MBh, 3, 94, 16.1 tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ /
MBh, 3, 95, 4.1 tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ /
MBh, 3, 95, 7.2 lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate //
MBh, 3, 95, 9.1 tataḥ sā darśanīyāni mahārhāṇi tanūni ca /
MBh, 3, 95, 10.1 tataś cīrāṇi jagrāha valkalānyajināni ca /
MBh, 3, 95, 13.1 tato bahutithe kāle lopāmudrāṃ viśāṃ pate /
MBh, 3, 95, 15.1 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī /
MBh, 3, 96, 1.2 tato jagāma kauravya so 'gastyo bhikṣituṃ vasu /
MBh, 3, 96, 5.2 tata āyavyayau pūrṇau tasmai rājā nyavedayat /
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 7.1 sa śrutarvāṇam ādāya vadhryaśvam agamat tataḥ /
MBh, 3, 96, 10.2 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat /
MBh, 3, 96, 10.3 tato jñātvā samādattāṃ yad atra vyatiricyate //
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 12.1 paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam /
MBh, 3, 96, 14.2 samāśvastāṃs tato 'pṛcchat prayojanam upakrame //
MBh, 3, 96, 16.2 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 3, 96, 20.2 tatas te sahitā rājann ilvalaṃ samupādravan //
MBh, 3, 97, 2.1 teṣāṃ tato 'suraśreṣṭha ātithyam akarottadā /
MBh, 3, 97, 3.1 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ /
MBh, 3, 97, 6.1 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ /
MBh, 3, 97, 7.1 tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ /
MBh, 3, 97, 9.1 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā /
MBh, 3, 97, 11.1 tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt /
MBh, 3, 97, 11.2 ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu //
MBh, 3, 97, 13.1 mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ /
MBh, 3, 97, 14.3 tataḥ pravyathito daityo dadāvabhyadhikaṃ vasu //
MBh, 3, 97, 22.1 tata ādhāya garbhaṃ tam agamad vanam eva saḥ /
MBh, 3, 97, 24.3 idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat //
MBh, 3, 98, 5.1 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā /
MBh, 3, 98, 12.1 evam uktās tato devā anujñāpya pitāmaham /
MBh, 3, 98, 20.1 tato dadhīcaḥ paramapratītaḥ surottamāṃs tān idam abhyuvāca /
MBh, 3, 98, 21.2 tataḥ surās te jagṛhuḥ parāsor asthīni tasyātha yathopadeśam //
MBh, 3, 98, 24.1 tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ /
MBh, 3, 99, 1.2 tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ /
MBh, 3, 99, 1.3 āsasāda tato vṛtraṃ sthitam āvṛtya rodasī //
MBh, 3, 99, 3.1 tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ /
MBh, 3, 99, 10.1 viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇāstataḥ /
MBh, 3, 99, 13.1 tato mahendraḥ paramābhitaptaḥ śrutvā ravaṃ ghorarūpaṃ mahāntam /
MBh, 3, 100, 18.1 tato devāḥ sametās te tadocur madhusūdanam /
MBh, 3, 101, 4.2 tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati //
MBh, 3, 101, 17.2 tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi //
MBh, 3, 102, 4.1 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 102, 12.2 nivṛtte mayi śailendra tato vardhasva kāmataḥ //
MBh, 3, 102, 16.3 evam uktās tatas tena devās taṃ munim abruvan //
MBh, 3, 102, 17.2 tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān //
MBh, 3, 102, 19.1 evam uktvā tato 'gacchat samudraṃ saritāṃ patim /
MBh, 3, 102, 21.1 tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam /
MBh, 3, 103, 12.1 hataśeṣās tataḥ kecit kāleyā manujottama /
MBh, 3, 104, 18.1 tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata /
MBh, 3, 104, 21.2 tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva //
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 105, 9.1 tataḥ kāle bahutithe vyatīte bharatarṣabha /
MBh, 3, 105, 11.1 tatas te sāgarās tāta hṛtaṃ matvā hayottamam /
MBh, 3, 105, 12.1 tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam /
MBh, 3, 105, 13.1 tatas te sāgarāḥ sarve samupetya parasparam /
MBh, 3, 105, 14.1 āgamya pitaraṃ cocustataḥ prāñjalayo 'grataḥ /
MBh, 3, 105, 18.1 pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ /
MBh, 3, 105, 24.1 tataḥ pūrvottare deśe samudrasya mahīpate /
MBh, 3, 106, 2.1 tataḥ kruddho mahārāja kapilo munisattamaḥ /
MBh, 3, 106, 11.1 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ /
MBh, 3, 106, 12.2 asamañjobhayād ghorāt tato nas trātum arhasi //
MBh, 3, 106, 23.1 tataḥ prīto mahātejāḥ kapilo 'ṃśumato 'bhavat /
MBh, 3, 106, 30.1 so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ /
MBh, 3, 106, 37.1 dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat /
MBh, 3, 107, 25.1 tatas tena samāgamya kālayogena kenacit /
MBh, 3, 108, 4.1 tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha /
MBh, 3, 108, 6.1 tataḥ puṇyajalā ramyā rājñā samanucintitā /
MBh, 3, 108, 7.1 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ /
MBh, 3, 108, 8.1 tataḥ papāta gaganād gaṅgā himavataḥ sutā /
MBh, 3, 109, 1.2 tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha /
MBh, 3, 109, 19.1 tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi /
MBh, 3, 109, 20.2 tatastatra samāplutya gātrāṇi sagaṇo nṛpaḥ /
MBh, 3, 110, 21.2 na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ //
MBh, 3, 110, 28.1 tato 'ṅgapatir āhūya sacivān mantrakovidān /
MBh, 3, 110, 30.1 tata ānāyayāmāsa vāramukhyā mahīpatiḥ /
MBh, 3, 110, 34.2 tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam //
MBh, 3, 110, 36.1 tato rūpeṇa sampannā vayasā ca mahīpate /
MBh, 3, 111, 4.1 tato nibadhya tāṃ nāvam adūre kāśyapāśramāt /
MBh, 3, 111, 5.1 tato duhitaraṃ veśyā samādhāyetikṛtyatām /
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 111, 14.2 pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva //
MBh, 3, 111, 19.1 tato muhūrtāddharipiṅgalākṣaḥ praveṣṭito romabhir ā nakhāgrāt /
MBh, 3, 113, 8.1 tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam /
MBh, 3, 113, 14.2 anveṣamāṇaśca na tatra putraṃ dadarśa cukrodha tato bhṛśaṃ saḥ //
MBh, 3, 113, 15.1 tataḥ sa kopena vidīryamāṇa āśaṅkamāno nṛpater vidhānam /
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 3, 114, 1.2 tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya /
MBh, 3, 114, 3.1 tataḥ samudratīreṇa jagāma vasudhādhipaḥ /
MBh, 3, 114, 9.1 tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan /
MBh, 3, 114, 10.1 tataḥ sa paśum utsṛjya devayānena jagmivān /
MBh, 3, 114, 13.2 tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā /
MBh, 3, 114, 21.2 prasādayāṃbabhūvātha tato bhūmiṃ viśāṃ pate //
MBh, 3, 114, 22.1 tataḥ prasannā pṛthivī tapasā tasya pāṇḍava /
MBh, 3, 114, 24.2 spṛṣṭā hi martyena tataḥ samudram eṣā vedī praviśatyājamīḍha //
MBh, 3, 114, 26.2 tataḥ kṛtasvastyayano mahātmā yudhiṣṭhiraḥ sāgaragām agacchat /
MBh, 3, 115, 11.1 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam /
MBh, 3, 115, 17.2 tato gādhiḥ sutāṃ tasmai janyāścāsan surās tadā /
MBh, 3, 115, 21.1 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt /
MBh, 3, 115, 27.1 tataḥ prasādayāmāsa śvaśuraṃ sā punaḥ punaḥ /
MBh, 3, 115, 28.2 jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate /
MBh, 3, 116, 1.3 tapas tepe tato devān niyamād vaśam ānayat //
MBh, 3, 116, 7.2 ṛddhimantaṃ tatas tasya spṛhayāmāsa reṇukā //
MBh, 3, 116, 10.1 tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ /
MBh, 3, 116, 12.1 tataḥ śaśāpa tān kopāt te śaptāścetanāṃ jahuḥ /
MBh, 3, 116, 13.1 tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā /
MBh, 3, 116, 14.2 tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat //
MBh, 3, 116, 15.1 tatas tasya mahārāja jamadagner mahātmanaḥ /
MBh, 3, 117, 11.1 tato yajñena mahatā jāmadagnyaḥ pratāpavān /
MBh, 3, 117, 16.2 tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ /
MBh, 3, 118, 4.1 tato vipāpmā draviḍeṣu rājan samudram āsādya ca lokapuṇyam /
MBh, 3, 118, 7.1 tataḥ sahasrāṇi gavāṃ pradāya tīrtheṣu teṣvambudharottamasya /
MBh, 3, 118, 11.1 tato vasūnāṃ vasudhādhipaḥ sa marudgaṇānāṃ ca tathāśvinoś ca /
MBh, 3, 118, 20.1 tataḥ sa rāmaṃ ca janārdanaṃ ca kārṣṇiṃ ca sāmbaṃ ca śineśca pautram /
MBh, 3, 119, 4.1 tato gokṣīrakundendumṛṇālarajataprabhaḥ /
MBh, 3, 120, 9.2 tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān //
MBh, 3, 120, 17.1 tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ /
MBh, 3, 120, 20.1 tato 'bhimanyuḥ pṛthivīṃ praśāstu yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 120, 30.2 sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa //
MBh, 3, 121, 16.1 tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ /
MBh, 3, 122, 12.1 tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī /
MBh, 3, 122, 13.3 tataḥ śaryātisainyasya śakṛnmūtraṃ samāvṛṇot //
MBh, 3, 122, 14.1 tato ruddhe śakṛnmūtre sainyam ānāhaduḥkhitam /
MBh, 3, 122, 17.1 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam /
MBh, 3, 122, 18.1 ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam /
MBh, 3, 122, 22.1 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā /
MBh, 3, 123, 4.1 tataḥ sukanyā saṃvītā tāvuvāca surottamau /
MBh, 3, 123, 12.1 tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu /
MBh, 3, 123, 16.1 tato 'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha /
MBh, 3, 123, 17.1 tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ /
MBh, 3, 123, 17.1 tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ /
MBh, 3, 124, 1.2 tataḥ śrutvā tu śaryātir vayaḥsthaṃ cyavanaṃ kṛtam /
MBh, 3, 124, 5.1 tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ /
MBh, 3, 124, 13.3 anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ //
MBh, 3, 124, 17.1 tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ /
MBh, 3, 124, 19.1 tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt /
MBh, 3, 125, 2.2 tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ //
MBh, 3, 126, 14.1 tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ /
MBh, 3, 126, 16.1 tatas te pratyabudhyanta ṛṣayaḥ sanarādhipāḥ /
MBh, 3, 126, 25.1 tato varṣaśate pūrṇe tasya rājño mahātmanaḥ /
MBh, 3, 126, 27.1 tataḥ śakro mahātejās taṃ didṛkṣur upāgamat /
MBh, 3, 126, 27.2 pradeśinīṃ tato 'syāsye śakraḥ samabhisaṃdadhe //
MBh, 3, 127, 6.1 tataḥ pipīlikā jantuṃ kadācid adaśat sphiji /
MBh, 3, 127, 7.1 tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ /
MBh, 3, 127, 9.1 tataḥ prasthāpayāmāsa kim etad iti pārthivaḥ /
MBh, 3, 127, 19.3 tataḥ putraśataṃ śrīmad bhaviṣyatyacireṇa te //
MBh, 3, 127, 20.2 tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān //
MBh, 3, 128, 2.2 tataḥ sa yājayāmāsa somakaṃ tena jantunā /
MBh, 3, 128, 5.3 sarvāś ca garbhān alabhaṃstatas tāḥ pārthivāṅganāḥ //
MBh, 3, 128, 6.1 tato daśasu māseṣu somakasya viśāṃ pate /
MBh, 3, 128, 9.1 tataḥ sa lokam agamat somakasya guruḥ param /
MBh, 3, 131, 12.2 yato bhūyāṃs tato rājan kuru dharmaviniścayam //
MBh, 3, 131, 27.2 tata utkṛttamāṃso 'sāvāruroha svayaṃ tulām //
MBh, 3, 132, 14.2 uvāca tāṃ tatra tataḥ sujātām aṣṭāvakre gūhitavyo 'yam arthaḥ //
MBh, 3, 132, 16.1 tato varṣe dvādaśe śvetaketur aṣṭāvakraṃ pitur aṅke niṣaṇṇam /
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 134, 20.1 tato mahān udatiṣṭhan ninādas tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya /
MBh, 3, 134, 31.2 tatas te pūjitā viprā varuṇena mahātmanā /
MBh, 3, 135, 16.2 tapas tepe tato ghoraṃ vedajñānāya pāṇḍava //
MBh, 3, 135, 18.1 tata indro yavakrītam upagamya yudhiṣṭhira /
MBh, 3, 135, 30.1 tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ /
MBh, 3, 135, 32.2 vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan //
MBh, 3, 135, 42.2 sa labdhakāmaḥ pitaram upetyātha tato 'bravīt //
MBh, 3, 136, 11.2 taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā //
MBh, 3, 137, 5.1 tata ekāntam unnīya majjayāmāsa bhārata /
MBh, 3, 137, 10.1 tataḥ samabhavannārī tasyā rūpeṇa saṃmitā /
MBh, 3, 137, 11.1 tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam /
MBh, 3, 137, 13.1 tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā /
MBh, 3, 137, 14.2 tata udyataśūlaḥ sa rākṣasaḥ samupādravat //
MBh, 3, 138, 8.1 tataḥ sa nihato hyatra jalakāmo 'śucir dhruvam /
MBh, 3, 138, 19.2 susamiddhaṃ tataḥ paścāt praviveśa hutāśanam //
MBh, 3, 139, 12.1 tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam /
MBh, 3, 139, 17.1 tato devā varaṃ tasmai dadur agnipurogamāḥ /
MBh, 3, 139, 19.1 tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira /
MBh, 3, 140, 16.2 tato 'bravīd bhīmam udāravīryaṃ kṛṣṇāṃ yattaḥ pālaya bhīmasena /
MBh, 3, 140, 17.1 tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre /
MBh, 3, 141, 2.2 tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha //
MBh, 3, 141, 21.2 tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā /
MBh, 3, 143, 7.1 tato reṇuḥ samudbhūtaḥ sapattrabahulo mahān /
MBh, 3, 143, 13.1 tataḥ kārmukam udyamya bhīmaseno mahābalaḥ /
MBh, 3, 143, 17.1 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ /
MBh, 3, 143, 18.1 tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ /
MBh, 3, 144, 1.2 tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu /
MBh, 3, 145, 7.2 evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ /
MBh, 3, 145, 22.2 avaterus tataḥ sarve rākṣasaskandhataḥ śanaiḥ //
MBh, 3, 145, 23.1 tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam /
MBh, 3, 146, 6.1 tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā /
MBh, 3, 146, 45.1 tataḥ sattvānyupākrāman bahūni ca mahānti ca /
MBh, 3, 146, 47.1 tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ /
MBh, 3, 146, 49.1 praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ /
MBh, 3, 146, 55.1 tato 'vagāhya vegena tad vanaṃ bahupādapam /
MBh, 3, 146, 59.1 taṃ tu nādaṃ tataḥ śrutvā supto vānarapuṃgavaḥ /
MBh, 3, 147, 27.1 nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare /
MBh, 3, 147, 33.1 tato vānarakoṭībhir yāṃ vayaṃ prasthitā diśam /
MBh, 3, 147, 34.1 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 147, 36.1 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān /
MBh, 3, 147, 37.1 tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā /
MBh, 3, 147, 38.2 rājyaṃ kāritavān rāmastatastu tridivaṃ gataḥ //
MBh, 3, 147, 40.2 tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam /
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 148, 11.2 tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam //
MBh, 3, 148, 16.1 tataḥ paramakaṃ brahma yā gatir yogināṃ parā /
MBh, 3, 148, 24.1 tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ /
MBh, 3, 148, 27.1 tato 'nye ca caturvedās trivedāś ca tathāpare /
MBh, 3, 149, 3.2 dehas tasya tato 'tīva vardhatyāyāmavistaraiḥ //
MBh, 3, 149, 11.1 pratyuvāca tato bhīmaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 149, 17.2 pratyuvāca tato vākyaṃ snigdhagambhīrayā girā //
MBh, 3, 149, 19.2 kīrtir naśyed rāghavasya tata etad upekṣitam //
MBh, 3, 150, 1.2 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam /
MBh, 3, 150, 3.1 tataḥ punar athovāca paryaśrunayano hariḥ /
MBh, 3, 150, 25.1 parivṛtte 'hani tataḥ prakīrṇahariṇe vane /
MBh, 3, 151, 14.1 tataḥ sarve mahābāhuṃ samāsādya vṛkodaram /
MBh, 3, 152, 12.3 tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān /
MBh, 3, 152, 15.1 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
MBh, 3, 152, 15.2 pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti //
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 152, 22.2 utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti //
MBh, 3, 152, 23.1 tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
MBh, 3, 152, 24.1 teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca /
MBh, 3, 152, 25.1 tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ /
MBh, 3, 153, 1.2 tatastāni mahārhāṇi divyāni bharatarṣabha /
MBh, 3, 153, 2.1 tato vāyur mahāñśīghro nīcaiḥ śarkarakarṣaṇaḥ /
MBh, 3, 153, 8.1 evam uktvā tato rājā vīkṣāṃcakre samantataḥ /
MBh, 3, 153, 31.2 viditāś ca kuberasya tatas te narapuṃgavāḥ /
MBh, 3, 154, 1.2 tatas tān pariviśvastān vasatas tatra pāṇḍavān /
MBh, 3, 154, 7.1 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ /
MBh, 3, 154, 9.3 manuṣyān upajīvanti tatastvam upajīvasi //
MBh, 3, 154, 19.1 tato yudhiṣṭhiras tasya bhārikaḥ samapadyata /
MBh, 3, 154, 40.1 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan /
MBh, 3, 154, 56.1 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam /
MBh, 3, 154, 57.1 tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam /
MBh, 3, 154, 58.1 tata enaṃ mahābāhur bāhubhyām amaropamaḥ /
MBh, 3, 155, 13.1 tato yudhiṣṭhiro rājā bahūn kleśān vicintayan /
MBh, 3, 155, 22.1 tatas te varavastrāṇi śubhānyābharaṇāni ca /
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 155, 91.1 tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam /
MBh, 3, 156, 2.1 tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau /
MBh, 3, 156, 31.3 tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi //
MBh, 3, 157, 14.1 tataḥ katipayāhasya mahāhradanivāsinam /
MBh, 3, 157, 16.1 tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ /
MBh, 3, 157, 18.1 bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt /
MBh, 3, 157, 23.1 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam /
MBh, 3, 157, 25.1 tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ /
MBh, 3, 157, 40.1 tataḥ śaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam /
MBh, 3, 157, 41.1 tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ /
MBh, 3, 157, 43.1 tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata /
MBh, 3, 157, 43.3 bhallair bhīmaḥ pracicheda bhīmavegatarais tataḥ //
MBh, 3, 157, 61.1 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm /
MBh, 3, 158, 4.1 tataḥ samprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ /
MBh, 3, 158, 7.1 tatas te samatikramya pariṣvajya vṛkodaram /
MBh, 3, 158, 14.1 tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ /
MBh, 3, 158, 32.1 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata /
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 159, 26.1 tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam /
MBh, 3, 159, 33.1 tatas tāni śarīrāṇi gatasattvāni rakṣasām /
MBh, 3, 160, 1.2 tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama /
MBh, 3, 160, 2.2 tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan //
MBh, 3, 160, 3.1 tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare /
MBh, 3, 160, 25.1 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ /
MBh, 3, 160, 30.2 tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati //
MBh, 3, 160, 32.1 tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān /
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 3, 161, 27.1 tataḥ sa teṣāṃ kurupuṃgavānāṃ teṣāṃ ca sūryāgnisamaprabhāṇām /
MBh, 3, 162, 4.1 tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam /
MBh, 3, 163, 13.1 tato mām abravīt prītas tapa ātiṣṭha bhārata /
MBh, 3, 163, 14.1 tato 'haṃ vacanāt tasya girim āruhya śaiśiram /
MBh, 3, 163, 20.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 23.2 sa varṣmavān mahākāyas tato mām abhyadhāvata //
MBh, 3, 163, 24.1 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ /
MBh, 3, 163, 25.1 tataḥ śarair dīptamukhaiḥ pattritair anumantritaiḥ /
MBh, 3, 163, 29.2 tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha //
MBh, 3, 163, 31.1 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ /
MBh, 3, 163, 33.2 tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata /
MBh, 3, 163, 34.1 tataḥ saṃtāpito loko matprasūtena tejasā /
MBh, 3, 163, 36.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 39.1 tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata /
MBh, 3, 163, 40.1 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ /
MBh, 3, 163, 42.1 adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ /
MBh, 3, 163, 44.1 tatas tad dhanur ādāya tūṇau cākṣayyasāyakau /
MBh, 3, 163, 46.1 tataḥ prāñjalir evāham astreṣu gatamānasaḥ /
MBh, 3, 163, 46.2 praṇamya śirasā śarvaṃ tato vacanam ādade //
MBh, 3, 164, 1.2 tatas tām avasaṃ prīto rajanīṃ tatra bhārata /
MBh, 3, 164, 12.1 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ /
MBh, 3, 164, 17.1 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān /
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 24.1 tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama /
MBh, 3, 164, 26.2 tato 'ham abruvaṃ nāhaṃ divyānyastrāṇi śatruhan /
MBh, 3, 164, 42.1 tataḥ śakrasya bhavanam apaśyam amarāvatīm /
MBh, 3, 164, 49.1 tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān /
MBh, 3, 164, 55.1 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ /
MBh, 3, 164, 58.1 tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ /
MBh, 3, 165, 8.1 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ /
MBh, 3, 165, 9.1 tato mām abravīd rājan prahasya balavṛtrahā /
MBh, 3, 165, 12.1 tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ /
MBh, 3, 165, 15.1 tataḥ prāyām ahaṃ tena syandanena virājatā /
MBh, 3, 165, 16.1 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ /
MBh, 3, 166, 1.2 tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ /
MBh, 3, 166, 10.1 tato dvārāṇi pidadhur dānavās trastacetasaḥ /
MBh, 3, 166, 11.1 tataḥ śaṅkham upādāya devadattaṃ mahāsvanam /
MBh, 3, 166, 13.1 tato nivātakavacāḥ sarva eva samantataḥ /
MBh, 3, 166, 16.1 tato vicārya bahudhā rathamārgeṣu tān hayān /
MBh, 3, 166, 18.1 tatas te dānavās tatra yodhavrātānyanekaśaḥ /
MBh, 3, 166, 20.1 tato vegena mahatā dānavā mām upādravan /
MBh, 3, 166, 22.1 tato devarṣayaś caiva dānavarṣigaṇāśca ye /
MBh, 3, 167, 1.2 tato nivātakavacāḥ sarve vegena bhārata /
MBh, 3, 167, 3.1 tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ /
MBh, 3, 167, 7.1 tato mātalinā tūrṇaṃ hayās te sampracoditāḥ /
MBh, 3, 167, 11.2 nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ //
MBh, 3, 167, 12.1 tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam /
MBh, 3, 167, 13.1 tato 'haṃ laghubhiś citrair astrais tān asurān raṇe /
MBh, 3, 167, 15.1 vadhyamānāstataste tu hayais tena rathena ca /
MBh, 3, 167, 17.1 tato 'haṃ laghubhiścitrair brahmāstraparimantritaiḥ /
MBh, 3, 167, 18.1 tataḥ sampīḍyamānās te krodhāviṣṭā mahāsurāḥ /
MBh, 3, 167, 19.1 tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam /
MBh, 3, 167, 20.1 tataḥ khaḍgāṃstriśūlāṃśca tomarāṃśca sahasraśaḥ /
MBh, 3, 167, 21.1 chittvā praharaṇānyeṣāṃ tatas tān api sarvaśaḥ /
MBh, 3, 167, 24.1 vadhyamānāstatas te tu nivātakavacāḥ punaḥ /
MBh, 3, 167, 28.2 tato nivātakavacā mām ayudhyanta māyayā //
MBh, 3, 168, 1.2 tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ /
MBh, 3, 168, 4.1 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram /
MBh, 3, 168, 10.1 tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ /
MBh, 3, 168, 12.1 tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam /
MBh, 3, 168, 29.1 tataḥ paryapatann ugrā nivātakavacā mayi /
MBh, 3, 169, 3.1 tato nivātakavacā vadhyamānā mayā yudhi /
MBh, 3, 169, 6.2 utpatya sahasā tasthur antarikṣagamās tataḥ //
MBh, 3, 169, 7.1 tato nivātakavacā vyoma saṃchādya kevalam /
MBh, 3, 169, 13.1 tato 'haṃ tasya tad vākyaṃ śrutvā vajram udīrayam /
MBh, 3, 169, 15.1 tato māyāśca tāḥ sarvā nivātakavacāṃśca tān /
MBh, 3, 169, 20.1 tato māṃ prahasan rājan mātaliḥ pratyabhāṣata /
MBh, 3, 169, 22.1 tato mātalinā sārdham ahaṃ tat puram abhyayām /
MBh, 3, 169, 26.2 viśiṣṭaṃ devanagarād apṛcchaṃ mātaliṃ tataḥ //
MBh, 3, 169, 28.3 tato nivātakavacair itaḥ pracyāvitāḥ surāḥ //
MBh, 3, 169, 30.1 tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ /
MBh, 3, 169, 31.1 tata ukto bhagavatā diṣṭam atreti vāsavaḥ /
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 169, 33.1 kālasya pariṇāmena tatas tvam iha bhārata /
MBh, 3, 169, 35.2 tataḥ praviśya nagaraṃ dānavāṃśca nihatya tān /
MBh, 3, 170, 1.2 nivartamānena mayā mahad dṛṣṭaṃ tato 'param /
MBh, 3, 170, 6.4 tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam //
MBh, 3, 170, 13.2 surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho /
MBh, 3, 170, 15.1 uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt /
MBh, 3, 170, 17.1 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ /
MBh, 3, 170, 22.1 tato 'haṃ śaravarṣeṇa mahatā pratyavārayam /
MBh, 3, 170, 26.1 tato 'haṃ śarajālena divyāstramuditena ca /
MBh, 3, 170, 29.1 tato mātalir apyāśu purastān nipatann iva /
MBh, 3, 170, 30.1 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām /
MBh, 3, 170, 32.2 tato 'ham ānupūrvyeṇa sarvāṇyastrāṇyayojayam //
MBh, 3, 170, 33.1 tatas tāni sahasrāṇi rathānāṃ citrayodhinām /
MBh, 3, 170, 38.1 tato 'haṃ devadevāya rudrāya praṇato raṇe /
MBh, 3, 170, 39.1 tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam /
MBh, 3, 170, 40.1 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam /
MBh, 3, 170, 42.1 muktamātre tatas tasmin rūpāṇyāsan sahasraśaḥ /
MBh, 3, 170, 61.2 nivātakavacāṃścaiva tato 'haṃ śakram āgamam //
MBh, 3, 170, 65.1 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ /
MBh, 3, 171, 1.2 tato mām abhiviśvastaṃ saṃrūḍhaśaravikṣatam /
MBh, 3, 171, 6.1 tato divyāni vastrāṇi divyānyābharaṇāni ca /
MBh, 3, 171, 8.1 tato mām abravīcchakraḥ prītimān amaraiḥ saha /
MBh, 3, 171, 10.1 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam /
MBh, 3, 172, 2.1 tataḥ saṃcodayāmāsa so 'rjunaṃ bhrātṛnandanam /
MBh, 3, 172, 3.1 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ /
MBh, 3, 172, 5.1 tataḥ sudaṃśitastena kavacena suvarcasā /
MBh, 3, 172, 12.1 tato brahmarṣayaścaiva siddhāścaiva surarṣayaḥ /
MBh, 3, 172, 14.1 tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ /
MBh, 3, 172, 15.1 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ /
MBh, 3, 172, 23.1 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam /
MBh, 3, 173, 6.1 tato 'bravīd vāyusutas tarasvī jiṣṇuśca rājānam upopaviśya /
MBh, 3, 173, 7.2 tato 'nugacchāma vanānyapāsya suyodhanaṃ sānucaraṃ nihantum //
MBh, 3, 173, 11.1 suyodhanāyānucarair vṛtāya tato mahīm āhara dharmarāja /
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 9.1 ūṣus tatas tatra mahānubhāvā nārāyaṇasthānagatā narāgryāḥ /
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 174, 15.2 ghaṭotkacaṃ sānucaraṃ visṛjya tato 'bhyayur yāmunam adrirājam //
MBh, 3, 174, 21.1 tataśca yātvā marudhanvapārśvaṃ sadā dhanurvedaratipradhānāḥ /
MBh, 3, 174, 21.2 sarasvatīm etya nivāsakāmāḥ saras tato dvaitavanaṃ pratīyuḥ //
MBh, 3, 174, 22.1 samīkṣya tān dvaitavane niviṣṭān nivāsinas tatra tato 'bhijagmuḥ /
MBh, 3, 176, 9.1 nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā /
MBh, 3, 176, 20.1 tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ /
MBh, 3, 177, 9.1 aiśvaryamadamatto 'ham avamanya tato dvijān /
MBh, 3, 177, 14.2 sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ //
MBh, 3, 178, 6.2 ahiṃsā dṛśyate gurvī tataśca priyam iṣyate //
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 178, 38.1 tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ /
MBh, 3, 178, 40.1 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ /
MBh, 3, 178, 42.1 tato me vismayo jātas tad dṛṣṭvā tapaso balam /
MBh, 3, 178, 47.1 tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham /
MBh, 3, 180, 2.1 tatas tān pariviśvastān vasataḥ pāṇḍunandanān /
MBh, 3, 180, 12.1 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ /
MBh, 3, 180, 14.1 tataḥ samastāni kirīṭamālī vaneṣu vṛttāni gadāgrajāya /
MBh, 3, 180, 35.2 tataḥ samṛddhaṃ prathamaṃ viśokaḥ prapatsyase nāgapuraṃ sarāṣṭram //
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 180, 37.2 kālodaye tacca tataś ca bhūyaḥ kartā bhavān karma na saṃśayo 'sti //
MBh, 3, 181, 13.2 tataś ca punar āyānti sarve svacchandacāriṇaḥ //
MBh, 3, 181, 16.2 tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ //
MBh, 3, 181, 17.2 lobhamohābhibhūtāś ca tyaktā devais tato narāḥ //
MBh, 3, 182, 8.1 kasyāyam iti te sarve mārgamāṇās tatas tataḥ /
MBh, 3, 182, 8.1 kasyāyam iti te sarve mārgamāṇās tatas tataḥ /
MBh, 3, 183, 5.1 tata ādāya viprarṣe pratigṛhya dhanaṃ bahu /
MBh, 3, 183, 5.2 bhṛtyān sutān saṃvibhajya tato vraja yathepsitam /
MBh, 3, 183, 7.2 yathā me gautamaḥ prāha tato na vyavasāmyaham //
MBh, 3, 183, 8.2 mayoktām anyathā brūyustatas te vai nirarthakām //
MBh, 3, 183, 18.1 tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit /
MBh, 3, 183, 28.2 tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ /
MBh, 3, 185, 1.2 tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha /
MBh, 3, 185, 7.2 matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata //
MBh, 3, 185, 15.1 uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ /
MBh, 3, 185, 18.1 manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 20.2 tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt //
MBh, 3, 185, 22.1 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam /
MBh, 3, 185, 24.2 tata enam idaṃ vākyaṃ smayamāna ivābravīt //
MBh, 3, 185, 34.1 tato manur mahārāja yathoktaṃ matsyakena ha /
MBh, 3, 185, 44.1 tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha /
MBh, 3, 185, 44.2 tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana //
MBh, 3, 185, 45.1 tato 'bravīt tadā matsyas tān ṛṣīn prahasañśanaiḥ /
MBh, 3, 185, 51.3 pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ //
MBh, 3, 186, 1.2 tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam /
MBh, 3, 186, 5.2 vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ //
MBh, 3, 186, 5.2 vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ //
MBh, 3, 186, 18.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tataḥ param //
MBh, 3, 186, 19.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tataḥ param //
MBh, 3, 186, 20.2 tasyāpi dviśatī saṃdhyā saṃdhyāṃśaś ca tataḥ param //
MBh, 3, 186, 21.1 sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam /
MBh, 3, 186, 21.2 tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param /
MBh, 3, 186, 57.1 tatas tānyalpasārāṇi sattvāni kṣudhitāni ca /
MBh, 3, 186, 58.1 tato dinakarair dīptaiḥ saptabhir manujādhipa /
MBh, 3, 186, 60.1 tataḥ saṃvartako vahnir vāyunā saha bhārata /
MBh, 3, 186, 61.1 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam /
MBh, 3, 186, 63.1 tato yojanaviṃśānāṃ sahasrāṇi śatāni ca /
MBh, 3, 186, 64.2 tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ //
MBh, 3, 186, 65.1 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ /
MBh, 3, 186, 69.2 tato jaladharāḥ sarve vyāpnuvanti nabhastalam //
MBh, 3, 186, 71.1 tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha /
MBh, 3, 186, 73.1 tato dvādaśa varṣāṇi payodās ta upaplave /
MBh, 3, 186, 74.1 tataḥ samudraḥ svāṃ velām atikrāmati bhārata /
MBh, 3, 186, 76.1 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa /
MBh, 3, 186, 80.1 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa /
MBh, 3, 186, 81.1 tataḥ kadācit paśyāmi tasmin salilasamplave /
MBh, 3, 186, 84.1 tato me pṛthivīpāla vismayaḥ sumahān abhūt /
MBh, 3, 186, 87.1 tato mām abravīd bālaḥ sa padmanibhalocanaḥ /
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 186, 91.1 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam /
MBh, 3, 186, 92.1 tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa /
MBh, 3, 186, 97.1 tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam /
MBh, 3, 186, 98.1 tataḥ paśyāmi gaganaṃ candrasūryavirājitam /
MBh, 3, 186, 101.1 tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ /
MBh, 3, 186, 112.1 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā /
MBh, 3, 186, 113.1 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ /
MBh, 3, 186, 114.1 tatas tasyaiva śākhāyāṃ nyagrodhasya viśāṃ pate /
MBh, 3, 186, 116.1 tato mām abravīd vīra sa bālaḥ prahasann iva /
MBh, 3, 187, 42.2 viklavo 'si mayā jñātas tatas te darśitaṃ jagat //
MBh, 3, 187, 44.1 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā /
MBh, 3, 187, 46.1 tato vibuddhe tasmiṃstu sarvalokapitāmahe /
MBh, 3, 188, 15.2 satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati //
MBh, 3, 188, 47.2 tataḥ prāṇān vimokṣyanti yugānte paryupasthite //
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 188, 85.1 tatas tumulasaṃghāte vartamāne yugakṣaye /
MBh, 3, 188, 86.1 tataḥ kālāntare 'nyasmin punar lokavivṛddhaye /
MBh, 3, 189, 1.2 tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām /
MBh, 3, 189, 7.1 tato 'dharmavināśo vai dharmavṛddhiśca bhārata /
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 190, 8.1 tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot //
MBh, 3, 190, 17.1 tataḥ kanyedam uvāca /
MBh, 3, 190, 32.1 tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat //
MBh, 3, 190, 43.2 tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma //
MBh, 3, 190, 47.1 tato 'bravīd rājā sūtam /
MBh, 3, 190, 69.2 tato viditvā nṛpatiṃ nipātitam ikṣvākavo vai dalam abhyaṣiñcan //
MBh, 3, 190, 78.2 saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmād enaso mokṣyase tvam //
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 190, 82.3 tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya //
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 191, 13.1 tataḥ so 'smābhiḥ pṛṣṭaḥ /
MBh, 3, 191, 15.1 tataḥ sa bakastam akūpāraṃ kacchapaṃ vijñāpayāmāsa /
MBh, 3, 193, 6.2 samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat /
MBh, 3, 193, 25.1 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe /
MBh, 3, 194, 17.3 akampayat padmanālaṃ tato 'budhyata keśavaḥ //
MBh, 3, 195, 5.2 anusmaran pitṛvadhaṃ tato viṣṇum upādravat //
MBh, 3, 195, 12.1 tam āviśat tato viṣṇur bhagavāṃstejasā prabhuḥ /
MBh, 3, 195, 21.1 tato dhundhur mahārāja diśam āśritya paścimām /
MBh, 3, 195, 29.3 dhundhumāra iti khyāto nāmnā samabhavat tataḥ //
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 195, 33.1 sabhājya cainaṃ vividhair āśīrvādais tato nṛpam /
MBh, 3, 196, 1.2 tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim /
MBh, 3, 196, 9.3 nāryaḥ kālena sambhūya kim adbhutataraṃ tataḥ //
MBh, 3, 197, 4.1 tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ /
MBh, 3, 197, 8.1 dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ /
MBh, 3, 198, 5.2 tato jagāma mithilāṃ janakena surakṣitām //
MBh, 3, 198, 18.1 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt /
MBh, 3, 200, 28.2 naro 'nuyātas tviha karmabhiḥ svais tataḥ samutpadyati bhāvitas taiḥ //
MBh, 3, 200, 36.1 tataḥ karma samādatte punar anyan navaṃ bahu /
MBh, 3, 200, 37.2 tato 'nivṛttabandhatvāt karmaṇām udayād api /
MBh, 3, 200, 49.2 tato mokṣe prayatate nānupāyād upāyataḥ //
MBh, 3, 201, 3.1 tatas tadarthaṃ yatate karma cārabhate mahat /
MBh, 3, 201, 4.1 tato rāgaḥ prabhavati dveṣaś ca tadanantaram /
MBh, 3, 201, 4.2 tato lobhaḥ prabhavati mohaś ca tadanantaram //
MBh, 3, 201, 6.3 tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati //
MBh, 3, 201, 18.2 saptamī tu bhaved buddhir ahaṃkāras tataḥ param //
MBh, 3, 202, 19.2 saṃniyamya tu tānyeva tataḥ siddhim avāpnute //
MBh, 3, 203, 10.1 tato 'sya sarvadvaṃdvāni praśāmyanti parasparam /
MBh, 3, 203, 33.2 tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta //
MBh, 3, 204, 13.2 tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat /
MBh, 3, 205, 23.2 saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija //
MBh, 3, 205, 24.3 tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati //
MBh, 3, 205, 29.1 tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ /
MBh, 3, 206, 10.2 kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ /
MBh, 3, 206, 18.2 tataś ca pratikurvanti yadi paśyantyupakramam /
MBh, 3, 207, 19.1 sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt /
MBh, 3, 209, 21.2 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 210, 8.2 etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān //
MBh, 3, 211, 1.4 bharatyeṣa prajāḥ sarvās tato bharata ucyate //
MBh, 3, 211, 17.3 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 212, 8.1 dṛṣṭvā tvagnir atharvāṇaṃ tato vacanam abravīt /
MBh, 3, 212, 9.1 preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat /
MBh, 3, 213, 8.2 evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ //
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 3, 214, 16.2 ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ //
MBh, 3, 214, 36.1 tataḥ pravyathitā bhūmir vyaśīryata samantataḥ /
MBh, 3, 215, 13.1 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan /
MBh, 3, 216, 7.1 siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ /
MBh, 3, 216, 11.2 devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ //
MBh, 3, 216, 12.1 tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat /
MBh, 3, 216, 14.2 bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ //
MBh, 3, 216, 15.2 tataḥ prahṛṣṭās tridaśā vāditrāṇyabhyavādayan //
MBh, 3, 217, 4.2 tataḥ kumārapitaraṃ skandam āhur janā bhuvi //
MBh, 3, 217, 9.1 tataḥ saṃkalpya putratve skandaṃ mātṛgaṇo 'gamat /
MBh, 3, 218, 1.2 upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam /
MBh, 3, 218, 3.1 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam /
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 218, 28.2 rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam //
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 3, 218, 33.1 viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ /
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 7.3 uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ //
MBh, 3, 219, 24.2 tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ /
MBh, 3, 219, 38.2 tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate //
MBh, 3, 219, 39.2 upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ //
MBh, 3, 219, 42.2 yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ //
MBh, 3, 220, 2.2 tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm //
MBh, 3, 220, 7.2 evam uktā tataḥ svāhā tuṣṭā skandena pūjitā /
MBh, 3, 220, 8.1 tato brahmā mahāsenaṃ prajāpatir athābravīt /
MBh, 3, 221, 29.3 visarjite tataḥ skande babhūvautpātikaṃ mahat /
MBh, 3, 221, 31.1 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā /
MBh, 3, 221, 32.1 tatas teṣu pramūḍheṣu parvatāmbudasaṃnibham /
MBh, 3, 221, 43.1 tatas te tridaśāḥ sarve marutaś ca mahābalāḥ /
MBh, 3, 221, 47.1 tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi /
MBh, 3, 221, 51.1 tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ /
MBh, 3, 221, 57.1 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau /
MBh, 3, 221, 62.1 tatas tasmin bhaye ghore devānāṃ samupasthite /
MBh, 3, 224, 2.1 tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ /
MBh, 3, 224, 3.1 satyabhāmā tatas tatra svajitvā drupadātmajām /
MBh, 3, 224, 17.2 upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ //
MBh, 3, 225, 1.3 saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ //
MBh, 3, 225, 4.1 tataḥ kadācit kuśalaḥ kathāsu vipro 'bhyagacchad bhuvi kauraveyān /
MBh, 3, 225, 7.1 tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ /
MBh, 3, 226, 17.2 jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham //
MBh, 3, 227, 16.1 tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati /
MBh, 3, 227, 18.1 tato duryodhanaṃ karṇaḥ prahasann idam abravīt /
MBh, 3, 227, 24.1 tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ /
MBh, 3, 228, 1.2 dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya /
MBh, 3, 228, 2.1 tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ /
MBh, 3, 228, 10.2 tato vinirdaheyus te tapasā hi samanvitāḥ //
MBh, 3, 228, 13.2 divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam //
MBh, 3, 228, 28.1 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ /
MBh, 3, 228, 29.2 prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ //
MBh, 3, 229, 8.1 tato gopāḥ pragātāraḥ kuśalā nṛttavādite /
MBh, 3, 229, 10.1 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān /
MBh, 3, 229, 16.1 tato duryodhanaḥ preṣyān ādideśa sahānujaḥ /
MBh, 3, 229, 21.2 pratijagmus tato rājan yatra duryodhano nṛpaḥ //
MBh, 3, 230, 1.2 tatas te sahitāḥ sarve duryodhanam upāgaman /
MBh, 3, 230, 5.1 tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt /
MBh, 3, 230, 6.1 tato 'parair avāryanta gandharvaiḥ kurusainikāḥ /
MBh, 3, 230, 7.2 tatas te khecarāḥ sarve citrasene nyavedayan //
MBh, 3, 230, 19.1 tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha /
MBh, 3, 230, 20.1 tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ /
MBh, 3, 230, 22.1 tato māyāstram āsthāya yuyudhe citramārgavit /
MBh, 3, 230, 24.1 tataḥ sampīḍyamānās te balena mahatā tadā /
MBh, 3, 230, 31.1 tato rathād avaplutya sūtaputro 'sicarmabhṛt /
MBh, 3, 233, 2.1 abhedyāni tataḥ sarve samanahyanta bhārata /
MBh, 3, 233, 4.2 āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ //
MBh, 3, 233, 5.1 tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ /
MBh, 3, 233, 7.1 nyavartanta tataḥ sarve gandharvā jitakāśinaḥ /
MBh, 3, 233, 11.1 tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ /
MBh, 3, 233, 19.1 evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ /
MBh, 3, 233, 21.1 tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām /
MBh, 3, 234, 1.2 tato divyāstrasampannā gandharvā hemamālinaḥ /
MBh, 3, 234, 10.2 utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ //
MBh, 3, 235, 1.2 tato 'rjunaś citrasenaṃ prahasann idam abravīt /
MBh, 3, 235, 7.1 vacanād devarājasya tato 'smīhāgato drutam /
MBh, 3, 235, 15.2 prāpya sarvān abhiprāyāṃstato vrajata māciram //
MBh, 3, 235, 20.1 tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā /
MBh, 3, 237, 10.2 tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau /
MBh, 3, 237, 12.1 tataḥ samantāt paśyāmi śarajālena veṣṭitam /
MBh, 3, 237, 15.2 ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ /
MBh, 3, 239, 8.3 pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi //
MBh, 3, 240, 5.2 nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi //
MBh, 3, 240, 41.1 tato manujaśārdūlo yojayāmāsa vāhinīm /
MBh, 3, 241, 5.1 tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt /
MBh, 3, 241, 20.1 evam uktas tataḥ karṇo rājānam idam abravīt /
MBh, 3, 241, 36.2 saṃdideśa tato rājā vyāpārasthān yathākramam //
MBh, 3, 242, 1.2 tatas tu śilpinaḥ sarve amātyapravarāśca ha /
MBh, 3, 242, 4.1 tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ /
MBh, 3, 242, 9.2 tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ //
MBh, 3, 242, 9.2 tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ //
MBh, 3, 242, 11.1 tato yudhiṣṭhiro rājā tacchrutvā dūtabhāṣitam /
MBh, 3, 243, 7.1 abhivādya tataḥ pādau mātāpitror viśāṃ pate /
MBh, 3, 244, 2.2 tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ /
MBh, 3, 244, 14.1 tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ /
MBh, 3, 246, 16.1 tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ /
MBh, 3, 246, 17.1 bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ /
MBh, 3, 246, 17.1 bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ /
MBh, 3, 246, 23.1 tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā /
MBh, 3, 247, 31.2 pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam //
MBh, 3, 247, 34.2 na cet saṃbudhyate tatra gacchatyadhamatāṃ tataḥ //
MBh, 3, 248, 4.1 tatas te yaugapadyena yayuḥ sarve caturdiśam /
MBh, 3, 248, 6.1 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ /
MBh, 3, 248, 11.1 tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ /
MBh, 3, 252, 1.3 mukhena visphūrya suvīrarāṣṭrapaṃ tato 'bravīt taṃ drupadātmajā punaḥ //
MBh, 3, 253, 1.2 tato diśaḥ sampravihṛtya pārthā mṛgān varāhān mahiṣāṃśca hatvā /
MBh, 3, 253, 2.1 tato mṛgavyālagaṇānukīrṇaṃ mahāvanaṃ tad vihagopaghuṣṭam /
MBh, 3, 253, 10.1 tām indrasenas tvarito 'bhisṛtya rathād avaplutya tato 'bhyadhāvat /
MBh, 3, 253, 23.1 tato 'paśyaṃstasya sainyasya reṇum uddhūtaṃ vai vājikhurapraṇunnam /
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 254, 1.2 tato ghorataraḥ śabdo vane samabhavat tadā /
MBh, 3, 254, 21.2 tataḥ pārthāḥ pañca pañcendrakalpās tyaktvā trastān prāñjalīṃstān padātīn /
MBh, 3, 255, 2.1 tato ghorataraḥ śabdo raṇe samabhavat tadā /
MBh, 3, 255, 12.1 tatas trigartaḥ sadhanur avatīrya mahārathāt /
MBh, 3, 255, 20.2 preṣayāmāsa sakrodham abhyucchritakaraṃ tataḥ //
MBh, 3, 255, 25.2 tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ //
MBh, 3, 255, 25.2 tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ //
MBh, 3, 255, 35.1 tatas tad vidrutaṃ sainyam apayāte jayadrathe /
MBh, 3, 255, 55.1 tato 'bhyadhāvatāṃ vīrāvubhau bhīmadhanaṃjayau /
MBh, 3, 256, 10.1 vikalpayitvā rājānaṃ tataḥ prāha vṛkodaraḥ /
MBh, 3, 256, 13.1 tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ /
MBh, 3, 256, 14.1 tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā /
MBh, 3, 256, 17.1 tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ /
MBh, 3, 258, 14.2 pratīkārāya sakrodhas tato vaiśravaṇasya vai //
MBh, 3, 259, 14.1 tato vaiśravaṇaṃ tatra dadṛśur naravāhanam /
MBh, 3, 259, 15.1 jātaspardhās tatas te tu tapase dhṛtaniścayāḥ /
MBh, 3, 259, 21.1 tato brahmā svayaṃ gatvā tapasas tān nyavārayat /
MBh, 3, 260, 1.2 tato brahmarṣayaḥ siddhā devarājarṣayas tathā /
MBh, 3, 260, 3.2 tato nas trātu bhagavan nānyas trātā hi vidyate //
MBh, 3, 260, 6.2 pitāmahastatas teṣāṃ saṃnidhau vākyam abravīt /
MBh, 3, 260, 8.1 tato bhāgānubhāgena devagandharvadānavāḥ /
MBh, 3, 260, 10.1 pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ /
MBh, 3, 261, 7.1 tataḥ sa rājā matimān matvātmānaṃ vayo'dhikam /
MBh, 3, 261, 24.3 ātmano balam ājñāya tata enam uvāca ha //
MBh, 3, 261, 27.1 tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān /
MBh, 3, 261, 29.1 tato vanaṃ gate rāme rājā daśarathas tadā /
MBh, 3, 261, 41.1 vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam /
MBh, 3, 261, 44.1 hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ /
MBh, 3, 261, 45.1 tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā /
MBh, 3, 261, 52.1 sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca /
MBh, 3, 262, 10.1 tatas taṃ pratyuvācātha mārīco rākṣaseśvaram /
MBh, 3, 262, 13.1 tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati /
MBh, 3, 262, 15.1 tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 262, 20.2 cakarṣa mahad adhvānaṃ rāmastaṃ bubudhe tataḥ //
MBh, 3, 262, 23.1 śuśrāva tasya vaidehī tatas tāṃ karuṇāṃ giram /
MBh, 3, 262, 40.2 mūrdhajeṣu nijagrāha kham upācakrame tataḥ //
MBh, 3, 263, 16.2 abhyadhāvata kākutsthas tatas taṃ sahalakṣmaṇaḥ //
MBh, 3, 263, 19.1 tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā /
MBh, 3, 263, 22.1 tato dṛṣṭvāśramapadaṃ vyapaviddhabṛsīghaṭam /
MBh, 3, 263, 34.1 tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī /
MBh, 3, 263, 35.2 gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ //
MBh, 3, 264, 1.2 tato 'vidūre nalinīṃ prabhūtakamalotpalām /
MBh, 3, 264, 11.2 sakhyaṃ vānararājena cakre rāmas tato nṛpa //
MBh, 3, 264, 18.1 hemamālī tato vālī tārāṃ tārādhipānanām /
MBh, 3, 264, 30.1 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ /
MBh, 3, 265, 1.2 tatastāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam /
MBh, 3, 265, 12.1 tato me triguṇā yakṣā ye madvacanakāriṇaḥ /
MBh, 3, 266, 19.2 tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam //
MBh, 3, 266, 25.1 dvimāsoparame kāle vyatīte plavagās tataḥ /
MBh, 3, 266, 39.1 gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ /
MBh, 3, 266, 41.2 bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ //
MBh, 3, 266, 43.1 tato malayam āruhya paśyanto varuṇālayam /
MBh, 3, 266, 45.2 tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā //
MBh, 3, 266, 46.1 tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham /
MBh, 3, 266, 49.1 tato dagdhāvimau pakṣau na dagdhau tu jaṭāyuṣaḥ /
MBh, 3, 266, 57.2 tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam /
MBh, 3, 266, 68.1 śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm /
MBh, 3, 267, 1.2 tatas tatraiva rāmasya samāsīnasya taiḥ saha /
MBh, 3, 267, 14.1 tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ /
MBh, 3, 267, 23.1 tato dāśarathiḥ śrīmān sugrīvaṃ pratyabhāṣata /
MBh, 3, 267, 30.2 pratiśeṣyāmyupavasan darśayiṣyati māṃ tataḥ //
MBh, 3, 267, 31.1 na ced darśayitā mārgaṃ dhakṣyāmyenam ahaṃ tataḥ /
MBh, 3, 267, 33.1 sāgaras tu tataḥ svapne darśayāmāsa rāghavam /
MBh, 3, 267, 48.2 yadā tattvena tuṣṭo 'bhūt tata enam apūjayat //
MBh, 3, 267, 51.1 tato gatvā samāsādya laṅkodyānānyanekaśaḥ /
MBh, 3, 267, 53.2 darśayitvā tataḥ sainyaṃ rāmaḥ paścād avāsṛjat //
MBh, 3, 267, 54.2 preṣayāmāsa dautyena rāvaṇasya tato 'ṅgadam //
MBh, 3, 268, 18.1 iṅgitajñās tato bhartuś catvāro rajanīcarāḥ /
MBh, 3, 268, 23.1 tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām /
MBh, 3, 268, 32.1 tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ /
MBh, 3, 268, 40.1 tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā /
MBh, 3, 269, 1.2 tato niviśamānāṃstān sainikān rāvaṇānugāḥ /
MBh, 3, 269, 3.1 tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām /
MBh, 3, 269, 7.1 sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ /
MBh, 3, 270, 1.2 tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam /
MBh, 3, 270, 3.1 tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ /
MBh, 3, 270, 7.1 tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān /
MBh, 3, 270, 9.1 tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ /
MBh, 3, 270, 14.1 tatastam atikāyena sāśvaṃ sarathasārathim /
MBh, 3, 270, 15.1 tatas taṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam /
MBh, 3, 270, 21.3 tato 'bravīd daśagrīvaḥ kumbhakarṇaṃ mahābalam //
MBh, 3, 271, 1.2 tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ /
MBh, 3, 271, 7.1 tato 'bhipatya vegena kumbhakarṇaṃ mahāmanāḥ /
MBh, 3, 271, 9.1 tato vinadya prahasañśālasparśavibodhitaḥ /
MBh, 3, 271, 21.1 tataḥ sutumulaṃ yuddham abhavallomaharṣaṇam /
MBh, 3, 271, 26.1 tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ /
MBh, 3, 272, 1.2 tataḥ śrutvā hataṃ saṃkhye kumbhakarṇaṃ sahānugam /
MBh, 3, 272, 12.2 tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ //
MBh, 3, 272, 13.1 tata enaṃ mahāvegair ardayāmāsa tomaraiḥ /
MBh, 3, 272, 19.1 tato hatāśvāt praskandya rathāt sa hatasārathiḥ /
MBh, 3, 272, 21.1 sa rāmam uddiśya śarais tato dattavaraistadā /
MBh, 3, 273, 3.2 sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ //
MBh, 3, 273, 5.1 tatas taṃ deśam āgamya kṛtakarmā vibhīṣaṇaḥ /
MBh, 3, 273, 8.1 tato vibhīṣaṇaḥ pārtha rāmam ikṣvākunandanam /
MBh, 3, 274, 1.2 tataḥ kruddho daśagrīvaḥ priye putre nipātite /
MBh, 3, 274, 5.1 tataḥ svasainyam ālokya vadhyamānam arātibhiḥ /
MBh, 3, 274, 9.1 tataste rāmam archanto lakṣmaṇaṃ ca kṣapācarāḥ /
MBh, 3, 274, 12.1 tato haryaśvayuktena rathenādityavarcasā /
MBh, 3, 274, 17.1 tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam /
MBh, 3, 274, 21.1 tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñśarān /
MBh, 3, 274, 22.1 tato bhuśuṇḍīḥ śūlāṃśca musalāni paraśvadhān /
MBh, 3, 274, 24.1 tataḥ supattraṃ sumukhaṃ hemapuṅkhaṃ śarottamam /
MBh, 3, 274, 26.1 alpāvaśeṣam āyuśca tato 'manyanta rakṣasaḥ /
MBh, 3, 274, 27.1 tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam /
MBh, 3, 274, 29.1 tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ /
MBh, 3, 275, 2.1 tato hate daśagrīve devāḥ sarṣipurogamāḥ /
MBh, 3, 275, 5.1 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ /
MBh, 3, 275, 6.1 tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām /
MBh, 3, 275, 14.1 tataḥ sā sahasā bālā tacchrutvā dāruṇaṃ vacaḥ /
MBh, 3, 275, 16.1 tatas te harayaḥ sarve tacchrutvā rāmabhāṣitam /
MBh, 3, 275, 17.1 tato devo viśuddhātmā vimānena caturmukhaḥ /
MBh, 3, 275, 20.1 tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam /
MBh, 3, 275, 21.1 tata utthāya vaidehī teṣāṃ madhye yaśasvinī /
MBh, 3, 275, 25.1 tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ /
MBh, 3, 275, 38.1 tato devān namaskṛtya suhṛdbhir abhinanditaḥ /
MBh, 3, 275, 39.1 tato varaṃ dadau tasmai avindhyāya paraṃtapaḥ /
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 3, 275, 42.1 tatas te brahmaṇā prokte tatheti vacane tadā /
MBh, 3, 275, 45.1 tatas te prekṣamāṇānāṃ teṣām akliṣṭakarmaṇām /
MBh, 3, 275, 50.1 tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha /
MBh, 3, 275, 53.1 tatas tīre samudrasya yatra śiśye sa pārthivaḥ /
MBh, 3, 275, 58.1 tatas tair eva sahito rāmaḥ saumitriṇā saha /
MBh, 3, 275, 59.1 ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ /
MBh, 3, 275, 65.1 tatastaṃ vaiṣṇave śūraṃ nakṣatre 'bhimate 'hani /
MBh, 3, 275, 69.1 tato devarṣisahitaḥ saritaṃ gomatīm anu /
MBh, 3, 277, 29.1 tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ /
MBh, 3, 278, 2.1 tato 'bhigamya tīrthāni sarvāṇyevāśramāṃstathā /
MBh, 3, 278, 12.2 tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti //
MBh, 3, 278, 27.1 manasā niścayaṃ kṛtvā tato vācābhidhīyate /
MBh, 3, 278, 27.2 kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ //
MBh, 3, 279, 2.1 tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān /
MBh, 3, 279, 13.3 bhraṣṭarājyastvaham iti tata etad vicāritam //
MBh, 3, 279, 15.2 tataḥ sarvān samānīya dvijān āśramavāsinaḥ /
MBh, 3, 280, 1.2 tataḥ kāle bahutithe vyatikrānte kadācana /
MBh, 3, 280, 11.1 tataḥ sarvān dvijān vṛddhāñśvaśrūṃ śvaśuram eva ca /
MBh, 3, 280, 15.1 tatas tu śvaśrūśvaśurāvūcatustāṃ nṛpātmajām /
MBh, 3, 281, 1.3 kaṭhinaṃ pūrayāmāsa tataḥ kāṣṭhānyapāṭayat //
MBh, 3, 281, 7.1 tataḥ sā nāradavaco vimṛśantī tapasvinī /
MBh, 3, 281, 16.1 tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃ gatam /
MBh, 3, 281, 17.1 tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham /
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 3, 281, 29.2 na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivaset samāgame //
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 3, 281, 40.2 śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā //
MBh, 3, 281, 66.2 upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ /
MBh, 3, 281, 67.2 tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat //
MBh, 3, 281, 69.2 tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam //
MBh, 3, 281, 77.1 tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ /
MBh, 3, 281, 95.1 tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam /
MBh, 3, 281, 100.2 sāvitrī tata utthāya keśān saṃyamya bhāminī /
MBh, 3, 282, 6.1 tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ /
MBh, 3, 282, 8.1 tatastau punar āśvastau vṛddhau putradidṛkṣayā /
MBh, 3, 282, 21.1 tato muhūrtāt sāvitrī bhartrā satyavatā saha /
MBh, 3, 282, 25.2 tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi /
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 282, 37.2 sa cādya divasaḥ prāptas tato nainaṃ jahāmyaham //
MBh, 3, 283, 3.1 tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa /
MBh, 3, 283, 9.1 tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ /
MBh, 3, 283, 11.1 tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ /
MBh, 3, 283, 12.1 tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam /
MBh, 3, 286, 17.3 tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat //
MBh, 3, 286, 20.1 tatastattvam iti jñātvā rādheyaḥ paravīrahā /
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 3, 289, 11.2 tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ //
MBh, 3, 289, 12.1 tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ /
MBh, 3, 289, 13.1 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt /
MBh, 3, 289, 20.1 tatas tām anavadyāṅgīṃ grāhayāmāsa vai dvijaḥ /
MBh, 3, 290, 7.2 ājagāma tato rājaṃstvaramāṇo divākaraḥ //
MBh, 3, 290, 9.2 ābabhāṣe tataḥ kuntīṃ sāmnā paramavalgunā //
MBh, 3, 290, 20.2 tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān /
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 3, 291, 9.2 mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ //
MBh, 3, 291, 24.1 tataḥ sā vihvalevāsīt kanyā sūryasya tejasā /
MBh, 3, 291, 26.2 tataḥ sā vrīḍitā bālā tadā sūryam athābravīt /
MBh, 3, 292, 1.2 tato garbhaḥ samabhavat pṛthāyāḥ pṛthivīpate /
MBh, 3, 292, 4.1 tataḥ kālena sā garbhaṃ suṣuve varavarṇinī /
MBh, 3, 292, 24.2 viveśa rājabhavanaṃ punaḥ śokāturā tataḥ //
MBh, 3, 292, 25.2 carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha //
MBh, 3, 293, 4.2 tato nivedayāmāsa sūtasyādhirathasya vai //
MBh, 3, 293, 11.2 tataḥ prabhṛti cāpyanye prābhavannaurasāḥ sutāḥ //
MBh, 3, 293, 12.2 nāmāsya vasuṣeṇeti tataścakrur dvijātayaḥ //
MBh, 3, 293, 15.1 sūtastvadhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ /
MBh, 3, 294, 2.2 kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ //
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 3, 294, 13.2 tataḥ prahasya karṇas taṃ punar ityabravīd vacaḥ //
MBh, 3, 294, 20.2 tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam /
MBh, 3, 294, 22.2 tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ /
MBh, 3, 294, 35.2 tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate /
MBh, 3, 294, 36.1 tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam /
MBh, 3, 294, 37.1 tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 3, 294, 39.1 tataḥ śakraḥ prahasan vañcayitvā karṇaṃ loke yaśasā yojayitvā /
MBh, 3, 294, 39.2 kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta //
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 3, 295, 1.3 pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ //
MBh, 3, 296, 5.2 tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt /
MBh, 3, 296, 9.1 tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 296, 9.2 gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya //
MBh, 3, 296, 11.2 pātukāmas tato vācam antarikṣāt sa śuśruve //
MBh, 3, 296, 12.2 praśnān uktvā tu mādreya tataḥ piba harasva ca //
MBh, 3, 296, 17.2 abhidudrāva pānīyaṃ tato vāg abhyabhāṣata //
MBh, 3, 296, 18.2 praśnān uktvā yathākāmaṃ tataḥ piba harasva ca //
MBh, 3, 296, 24.2 savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata //
MBh, 3, 296, 25.1 abhidhāvaṃstato vācam antarikṣāt sa śuśruve /
MBh, 3, 296, 26.2 tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata //
MBh, 3, 296, 28.1 evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ /
MBh, 3, 296, 30.2 kiṃ vighātena te pārtha praśnān uktvā tataḥ piba /
MBh, 3, 296, 30.3 anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi //
MBh, 3, 296, 36.2 tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabhaḥ //
MBh, 3, 296, 37.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 296, 38.2 evam uktas tato bhīmo yakṣeṇāmitatejasā /
MBh, 3, 296, 39.1 tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ /
MBh, 3, 297, 12.2 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 20.2 tatas tām aśivāṃ śrutvā vācaṃ sa paruṣākṣarām /
MBh, 3, 297, 23.3 balāt toyaṃ jihīrṣantastato vai sūditā mayā //
MBh, 3, 297, 24.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 61.3 śrāddhasya kālam ākhyāhi tataḥ piba harasva ca //
MBh, 3, 298, 1.2 tataste yakṣavacanād udatiṣṭhanta pāṇḍavāḥ /
MBh, 4, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 4, 1, 1.14 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 4, 1, 5.1 tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ /
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 4, 5, 2.1 tataste dakṣiṇaṃ tīram anvagacchan padātayaḥ /
MBh, 4, 5, 2.4 tataḥ pratyak prayātāste saṃkrāmanto vanād vanam /
MBh, 4, 5, 4.7 tatasteṣu prayāteṣu pāṇḍaveṣu mahātmasu /
MBh, 4, 5, 5.1 tato janapadaṃ prāpya kṛṣṇā rājānam abravīt /
MBh, 4, 5, 11.1 tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ /
MBh, 4, 5, 15.6 tato yudhiṣṭhiro rājā sahadevam uvāca ha /
MBh, 4, 5, 28.5 tasmād vṛkṣād apākramya vyāharantastatastataḥ //
MBh, 4, 5, 28.5 tasmād vṛkṣād apākramya vyāharantastatastataḥ //
MBh, 4, 6, 1.2 tato virāṭaṃ prathamaṃ yudhiṣṭhiro rājā sabhāyām upaviṣṭam āvrajat /
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 4, 7, 5.1 tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ /
MBh, 4, 8, 1.2 tataḥ keśān samutkṣipya vellitāgrān aninditān /
MBh, 4, 8, 30.2 tām eva sa tato rātriṃ praviśed aparāṃ tanum //
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 10, 11.3 apuṃstvam apyasya niśamya ca sthiraṃ tataḥ kumārīpuram utsasarja tam //
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 12, 17.1 codyamānastato bhīmo duḥkhenaivākaronmatim /
MBh, 4, 12, 18.1 tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran /
MBh, 4, 12, 19.1 babandha kakṣyāṃ kaunteyastatastaṃ harṣayañ janam /
MBh, 4, 12, 19.2 tatastaṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat //
MBh, 4, 12, 22.2 tato mallāśca matsyāśca vismayaṃ cakrire param //
MBh, 4, 12, 27.2 tato vyāghraiśca siṃhaiśca dviradaiścāpyayodhayat //
MBh, 4, 13, 10.1 tataḥ sudeṣṇām anumantrya kīcakas tataḥ samabhyetya narādhipātmajām /
MBh, 4, 13, 10.1 tataḥ sudeṣṇām anumantrya kīcakas tataḥ samabhyetya narādhipātmajām /
MBh, 4, 14, 19.2 upātiṣṭhata sā sūryaṃ muhūrtam abalā tataḥ /
MBh, 4, 14, 20.1 antarhitaṃ tatastasyā rakṣo rakṣārtham ādiśat /
MBh, 4, 15, 8.1 tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ /
MBh, 4, 15, 9.1 sa papāta tato bhūmau rakṣobalasamāhataḥ /
MBh, 4, 15, 28.2 tatastu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan /
MBh, 4, 16, 5.1 tata utthāya rātrau sā vihāya śayanaṃ svakam /
MBh, 4, 19, 29.1 tatastasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ /
MBh, 4, 19, 30.2 tataḥ paramaduḥkhārta idaṃ vacanam abravīt //
MBh, 4, 21, 13.2 evaṃ me pratijānīhi tato 'haṃ vaśagā tava //
MBh, 4, 21, 24.1 tatastu draupadī gatvā tadā bhīmaṃ mahānase /
MBh, 4, 21, 34.1 tato duryodhanaṃ hatvā pratipatsye vasuṃdharām /
MBh, 4, 21, 41.1 pūrvāgataṃ tatastatra bhīmam apratimaujasam /
MBh, 4, 21, 53.1 tatastad bhavanaśreṣṭhaṃ prākampata muhur muhuḥ /
MBh, 4, 21, 66.1 tato gatvātha tad veśma kīcakaṃ vinipātitam /
MBh, 4, 22, 4.1 dadṛśuste tataḥ kṛṣṇāṃ sūtaputrāḥ samāgatāḥ /
MBh, 4, 22, 7.1 tato virāṭam ūcuste kīcako 'syāḥ kṛte hataḥ /
MBh, 4, 22, 10.1 tatastu tāṃ samāropya nibadhya ca sumadhyamām /
MBh, 4, 22, 17.3 tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca /
MBh, 4, 22, 26.1 tata āśvāsayat kṛṣṇāṃ pravimucya viśāṃ pate /
MBh, 4, 23, 14.1 tato mahānasadvāri bhīmasenam avasthitam /
MBh, 4, 23, 17.2 tataḥ sā nartanāgāre dhanaṃjayam apaśyata /
MBh, 4, 23, 18.1 tatastā nartanāgārād viniṣkramya sahārjunāḥ /
MBh, 4, 23, 24.2 tataḥ sahaiva kanyābhir draupadī rājaveśma tat /
MBh, 4, 23, 28.1 tato māṃ te 'paneṣyanti kariṣyanti ca te priyam /
MBh, 4, 25, 1.2 tato duryodhano rājā śrutvā teṣāṃ vacastadā /
MBh, 4, 25, 8.1 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata /
MBh, 4, 25, 14.2 yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatastataḥ /
MBh, 4, 25, 14.2 yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatastataḥ /
MBh, 4, 27, 1.2 tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ /
MBh, 4, 28, 1.2 tataḥ śāradvato vākyam ityuvāca kṛpastadā /
MBh, 4, 29, 20.1 tato duryodhano rājā vākyam ādāya tasya tat /
MBh, 4, 30, 1.2 tatasteṣāṃ mahārāja tatraivāmitatejasām /
MBh, 4, 30, 3.1 tatastrayodaśasyānte tasya varṣasya bhārata /
MBh, 4, 30, 4.1 tato javena mahatā gopāḥ puram athāvrajat /
MBh, 4, 30, 23.1 tān prahṛṣṭāstataḥ sūtā rājabhaktipuraskṛtāḥ /
MBh, 4, 31, 20.1 tato rathābhyāṃ rathinau vyatiyāya samantataḥ /
MBh, 4, 31, 22.1 tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 4, 31, 24.1 tataḥ sainyaṃ samāvṛtya matsyarājasuśarmaṇoḥ /
MBh, 4, 32, 2.1 tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ /
MBh, 4, 32, 3.1 tataḥ prakāśam āsādya punar yuddham avartata /
MBh, 4, 32, 3.2 ghorarūpaṃ tataste sma nāvekṣanta parasparam //
MBh, 4, 32, 4.1 tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā /
MBh, 4, 32, 5.1 tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau /
MBh, 4, 32, 22.1 tataḥ samastāste sarve turagān abhyacodayan /
MBh, 4, 32, 26.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 4, 32, 28.1 tato rājann āśukārī kuntīputro vṛkodaraḥ /
MBh, 4, 32, 31.1 tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ /
MBh, 4, 32, 34.1 nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ /
MBh, 4, 32, 36.1 tato virāṭaḥ kaunteyān atimānuṣavikramān /
MBh, 4, 32, 46.1 tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata /
MBh, 4, 32, 48.1 tatastadvacanānmatsyo dūtān rājā samādiśat /
MBh, 4, 33, 8.1 sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ /
MBh, 4, 35, 19.1 sa tu dṛṣṭvā vimuhyantaṃ svayam evottarastataḥ /
MBh, 4, 35, 26.1 evam uktvā tu bībhatsustataḥ prācodayaddhayān /
MBh, 4, 36, 3.1 tatastāṃścodayāmāsa sadaśvān pāṇḍunandanaḥ /
MBh, 4, 36, 47.1 tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam /
MBh, 4, 38, 40.1 tato 'nantaram evātha prajāpatir adhārayat /
MBh, 4, 39, 21.2 tataḥ pārthaṃ sa vairāṭir abhyavādayad antikāt /
MBh, 4, 40, 23.2 tato nirmucya bāhubhyāṃ valayāni sa vīryavān /
MBh, 4, 41, 1.3 āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ //
MBh, 4, 41, 6.2 tataḥ prāyād udīcīṃ sa kapipravaraketanaḥ //
MBh, 4, 41, 8.1 tataste javanā dhuryā jānubhyām agamanmahīm /
MBh, 4, 46, 13.2 tato duryodhano droṇaṃ kṣamayāmāsa bhārata /
MBh, 4, 47, 5.2 evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ //
MBh, 4, 47, 16.4 tato 'paraścaturbhāgo gāḥ samādāya gacchatu //
MBh, 4, 48, 3.1 tatastat sarvam ālokya droṇo vacanam abravīt /
MBh, 4, 48, 9.2 tasya mūrdhni patiṣyāmi tata ete parājitāḥ //
MBh, 4, 48, 13.4 acodayat tato vāhān yato duryodhanastataḥ //
MBh, 4, 48, 13.4 acodayat tato vāhān yato duryodhanastataḥ //
MBh, 4, 48, 21.1 tataḥ śaṅkhaṃ pradadhmau sa dviṣatāṃ lomaharṣaṇam /
MBh, 4, 49, 3.2 matsyasya putraṃ dviṣatāṃ nihantā vairāṭim āmantrya tato 'bhyuvāca //
MBh, 4, 49, 6.2 vidhvaṃsayaṃstadrathinām anīkaṃ tato 'vahat pāṇḍavam ājimadhye //
MBh, 4, 49, 8.1 tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ /
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 49, 12.2 śatruṃtapaṃ pañcabhir āśu viddhvā tato 'sya sūtaṃ daśabhir jaghāna //
MBh, 4, 49, 13.1 tataḥ sa viddho bharatarṣabheṇa bāṇena gātrāvaraṇātigena /
MBh, 4, 50, 8.2 tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati //
MBh, 4, 50, 23.1 tato 'bhyavahad avyagro vairāṭiḥ savyasācinam /
MBh, 4, 51, 3.1 tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam /
MBh, 4, 52, 5.1 tataḥ pārthaśca saṃkruddhaścitrānmārgān pradarśayan /
MBh, 4, 52, 8.1 tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ /
MBh, 4, 52, 12.1 tataḥ pārtho dhanustasya bhallena niśitena ca /
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 52, 20.1 tataḥ pārtho mahātejā viśikhān agnitejasaḥ /
MBh, 4, 52, 23.1 tato vajranikāśena phalgunaḥ prahasann iva /
MBh, 4, 52, 26.1 tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam /
MBh, 4, 52, 27.1 tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ /
MBh, 4, 52, 28.1 tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ /
MBh, 4, 53, 10.1 tataḥ prādhmāpayacchaṅkhaṃ bherīśatanināditam /
MBh, 4, 53, 18.1 tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim /
MBh, 4, 53, 19.1 tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān /
MBh, 4, 53, 19.2 avākirat tato droṇaḥ śīghram astraṃ vidarśayan //
MBh, 4, 53, 22.1 vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ /
MBh, 4, 53, 34.3 mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām //
MBh, 4, 53, 36.1 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /
MBh, 4, 53, 50.1 tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu /
MBh, 4, 53, 51.1 tato nāgā rathāścaiva sādinaśca viśāṃ pate /
MBh, 4, 53, 62.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 53, 68.1 āvṛtya tu mahābāhur yato drauṇistato hayān /
MBh, 4, 54, 6.1 tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ /
MBh, 4, 54, 7.1 tato drauṇir dhanūṃṣyaṣṭau vyapakramya nararṣabham /
MBh, 4, 54, 8.1 tataḥ pārtho mahābāhuḥ prahasya svanavat tadā /
MBh, 4, 54, 9.1 tato 'rdhacandram āvṛtya tena pārthaḥ samāgamat /
MBh, 4, 54, 10.1 tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ /
MBh, 4, 54, 15.1 tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā /
MBh, 4, 54, 15.2 avākṣipat tataḥ śabdo hāhākāro mahān abhūt //
MBh, 4, 55, 20.1 tataḥ pārtho mahābāhuḥ karṇasya dhanur achinat /
MBh, 4, 55, 21.1 tato 'bhipetur bahavo rādheyasya padānugāḥ /
MBh, 4, 55, 22.1 tato 'syāśvāñśaraistīkṣṇair bībhatsur bhārasādhanaiḥ /
MBh, 4, 55, 24.2 tataḥ sa tamasāviṣṭo na sma kiṃcit prajajñivān //
MBh, 4, 55, 25.2 tato 'rjuna upākrośad uttaraśca mahārathaḥ //
MBh, 4, 56, 1.2 tato vaikartanaṃ jitvā pārtho vairāṭim abravīt /
MBh, 4, 56, 24.1 tatastam api kaunteyaḥ śareṇānataparvaṇā /
MBh, 4, 56, 25.1 tataḥ pārtham abhidrutya duḥsahaḥ saviviṃśatiḥ /
MBh, 4, 58, 4.1 tataḥ kṛpaśca karṇaśca droṇaśca rathināṃ varaḥ /
MBh, 4, 58, 8.1 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ /
MBh, 4, 59, 1.2 tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān /
MBh, 4, 59, 6.1 tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān /
MBh, 4, 59, 8.1 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ /
MBh, 4, 59, 15.1 tatastāni nikṛttāni śarajālāni bhāgaśaḥ /
MBh, 4, 59, 16.1 tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām /
MBh, 4, 59, 17.1 tataste kuravaḥ sarve sādhu sādhviti cābruvan /
MBh, 4, 59, 31.1 tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ /
MBh, 4, 59, 40.1 tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat /
MBh, 4, 59, 41.1 tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam /
MBh, 4, 60, 7.1 tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ /
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 4, 61, 4.1 bhīṣmastataḥ śāṃtanavo nivṛtya hiraṇyakakṣyāṃstvarayaṃsturaṃgān /
MBh, 4, 61, 8.1 tato 'stram astreṇa nivārya teṣāṃ gāṇḍīvadhanvā kurupuṃgavānām /
MBh, 4, 61, 9.1 tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ /
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 4, 61, 15.1 raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ /
MBh, 4, 61, 16.1 tato 'nvaśāsaccaturaḥ sadaśvān putro virāṭasya hiraṇyakakṣyān /
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 4, 62, 1.2 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ /
MBh, 4, 62, 3.1 bhayāt saṃtrastamanasaḥ samājagmustatastataḥ /
MBh, 4, 62, 3.1 bhayāt saṃtrastamanasaḥ samājagmustatastataḥ /
MBh, 4, 62, 7.1 tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ /
MBh, 4, 62, 9.1 tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati /
MBh, 4, 62, 11.2 uttarastvaramāṇo 'tha dūtān ājñāpayat tataḥ /
MBh, 4, 63, 5.1 tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 4, 63, 18.1 rājñastataḥ samācakhyau mantrī vijayam uttamam /
MBh, 4, 63, 22.2 tato virāṭo nṛpatiḥ samprahṛṣṭatanūruhaḥ /
MBh, 4, 63, 37.1 tato 'bravīnmatsyarājaṃ dharmaputro yudhiṣṭhiraḥ /
MBh, 4, 63, 44.2 tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam /
MBh, 4, 63, 50.1 tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt /
MBh, 4, 63, 51.1 tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt /
MBh, 4, 64, 1.2 tato rājñaḥ suto jyeṣṭhaḥ prāviśat pṛthivīṃjayaḥ /
MBh, 4, 64, 3.1 tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ /
MBh, 4, 64, 11.2 praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ //
MBh, 4, 64, 34.1 tataḥ pārtho 'bhyanujñāto virāṭena mahātmanā /
MBh, 4, 64, 37.1 tatastathā tad vyadadhād yathāvat puruṣarṣabha /
MBh, 4, 65, 1.2 tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 4, 66, 21.2 tato virāṭaḥ paramābhituṣṭaḥ sametya rājñā samayaṃ cakāra /
MBh, 4, 66, 22.1 pāṇḍavāṃśca tataḥ sarvānmatsyarājaḥ pratāpavān /
MBh, 4, 67, 13.1 tato mitreṣu sarveṣu vāsudeve ca bhārata /
MBh, 4, 67, 14.1 tatas trayodaśe varṣe nivṛtte pañca pāṇḍavāḥ /
MBh, 4, 67, 20.1 tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ /
MBh, 4, 67, 20.1 tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ /
MBh, 4, 67, 20.1 tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ /
MBh, 4, 67, 24.3 tato vivāho vidhivad vavṛte matsyapārthayoḥ //
MBh, 4, 67, 25.1 tataḥ śaṅkhāś ca bheryaś ca gomukhāḍambarās tathā /
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
MBh, 5, 1, 8.1 tataḥ kathāste samavāyayuktāḥ kṛtvā vicitrāḥ puruṣapravīrāḥ /
MBh, 5, 5, 10.1 tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ /
MBh, 5, 5, 11.2 tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ /
MBh, 5, 5, 13.1 tataḥ saṃpreṣayāmāsa virāṭaḥ saha bāndhavaiḥ /
MBh, 5, 5, 17.1 balāni teṣāṃ vīrāṇām āgacchanti tatastataḥ /
MBh, 5, 5, 17.1 balāni teṣāṃ vīrāṇām āgacchanti tatastataḥ /
MBh, 5, 5, 18.1 tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam /
MBh, 5, 7, 6.1 tataḥ śayāne govinde praviveśa suyodhanaḥ /
MBh, 5, 7, 7.1 tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ /
MBh, 5, 7, 9.1 tato duryodhanaḥ kṛṣṇam uvāca prahasann iva /
MBh, 5, 7, 21.2 tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam //
MBh, 5, 7, 22.2 pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ //
MBh, 5, 8, 6.1 tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham /
MBh, 5, 8, 10.1 papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ /
MBh, 5, 8, 17.1 tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ /
MBh, 5, 8, 24.1 tato 'syākathayad rājā duryodhanasamāgamam /
MBh, 5, 9, 35.1 nikṛtteṣu tatasteṣu niṣkrāmaṃstriśirāstvatha /
MBh, 5, 9, 39.1 tatasteṣu nikṛtteṣu vijvaro maghavān abhūt /
MBh, 5, 9, 43.1 upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ /
MBh, 5, 9, 44.3 śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ //
MBh, 5, 9, 45.1 tato yuddhaṃ samabhavad vṛtravāsavayostadā /
MBh, 5, 9, 46.1 tato jagrāha devendraṃ vṛtro vīraḥ śatakratum /
MBh, 5, 9, 48.1 vijṛmbhamāṇasya tato vṛtrasyāsyād apāvṛtāt /
MBh, 5, 9, 48.3 tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā //
MBh, 5, 9, 49.2 tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ /
MBh, 5, 10, 11.2 sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha //
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 10, 23.2 sakṛt satāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyam eva /
MBh, 5, 10, 28.2 tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ //
MBh, 5, 10, 34.1 tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ /
MBh, 5, 10, 39.1 nihate tu tato vṛtre diśo vitimirābhavan /
MBh, 5, 10, 40.1 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ /
MBh, 5, 10, 42.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
MBh, 5, 10, 44.1 tataḥ pranaṣṭe devendre brahmahatyābhayārdite /
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 12, 27.2 tatastena tathokte tu prītā devāstam abruvan /
MBh, 5, 12, 28.1 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ /
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 13, 7.2 nahuṣeṇa visṛṣṭā ca niścakrāma tataḥ śubhā /
MBh, 5, 13, 15.2 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
MBh, 5, 13, 20.1 tataḥ śacīpatir vīraḥ punar eva vyanaśyata /
MBh, 5, 13, 21.1 pranaṣṭe tu tataḥ śakre śacī śokasamanvitā /
MBh, 5, 14, 5.2 tatastāṃ prasthitāṃ devīm indrāṇī sā samanvagāt /
MBh, 5, 14, 5.3 devāraṇyānyatikramya parvatāṃśca bahūṃstataḥ /
MBh, 5, 14, 11.2 stūyamānastato devaḥ śacīm āha puraṃdaraḥ //
MBh, 5, 14, 12.2 tataḥ sā kathayāmāsa nahuṣasya viceṣṭitam //
MBh, 5, 15, 6.1 nahuṣastāṃ tato dṛṣṭvā vismito vākyam abravīt /
MBh, 5, 15, 9.3 tatastvam eva bhartā me bhaviṣyasi surādhipa //
MBh, 5, 15, 10.3 vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava //
MBh, 5, 15, 26.1 tataḥ prajvālya vidhivajjuhāva paramaṃ haviḥ /
MBh, 5, 16, 10.1 praviśyāpastato vahniḥ sasamudrāḥ sapalvalāḥ /
MBh, 5, 16, 12.1 āgatya ca tatastūrṇaṃ tam ācaṣṭa bṛhaspateḥ /
MBh, 5, 16, 32.1 tataḥ śakraṃ jvalano 'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye /
MBh, 5, 17, 11.2 tato vivadamānaḥ sa munibhiḥ saha vāsava /
MBh, 5, 17, 12.2 tatastam aham āvignam avocaṃ bhayapīḍitam //
MBh, 5, 17, 18.2 tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ /
MBh, 5, 18, 1.2 tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ /
MBh, 5, 18, 5.1 tataḥ sa bhagavāṃstatra aṅgirāḥ samadṛśyata /
MBh, 5, 18, 6.1 tatastu bhagavān indraḥ prahṛṣṭaḥ samapadyata /
MBh, 5, 18, 15.1 tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām /
MBh, 5, 18, 25.2 tata āmantrya kaunteyāñ śalyo madrādhipastadā /
MBh, 5, 19, 29.1 tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam /
MBh, 5, 21, 14.1 tato duryodhanasyāṅke vartantām akutobhayāḥ /
MBh, 5, 21, 18.2 dhṛtarāṣṭrastato bhīṣmam anumānya prasādya ca /
MBh, 5, 23, 2.2 praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata //
MBh, 5, 25, 8.2 upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt //
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 31, 4.2 abhivādyopasaṃgṛhya tataḥ pṛccher anāmayam //
MBh, 5, 31, 9.1 abhivādya ca vaktavyastato 'smākaṃ pitāmahaḥ /
MBh, 5, 32, 6.2 tataḥ praviśyānumate nṛpasya mahad veśma prājñaśūrāryaguptam /
MBh, 5, 33, 7.2 tataḥ praviśya viduro dhṛtarāṣṭraniveśanam /
MBh, 5, 33, 40.2 yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ //
MBh, 5, 33, 65.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 5, 34, 31.1 suvyāhṛtāni sudhiyāṃ sukṛtāni tatastataḥ /
MBh, 5, 34, 31.1 suvyāhṛtāni sudhiyāṃ sukṛtāni tatastataḥ /
MBh, 5, 34, 55.2 tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate //
MBh, 5, 35, 59.2 asaṃvṛtaṃ tad bhavati tato 'nyad avadīryate //
MBh, 5, 36, 14.1 yato yato nivartate tatastato vimucyate /
MBh, 5, 36, 14.1 yato yato nivartate tatastato vimucyate /
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 38, 2.2 sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyād annam avekṣya dhīraḥ //
MBh, 5, 39, 7.3 na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ //
MBh, 5, 42, 1.2 tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat /
MBh, 5, 42, 8.1 tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti /
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 43, 27.1 tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt /
MBh, 5, 45, 12.1 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ /
MBh, 5, 45, 22.2 anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param //
MBh, 5, 47, 81.1 śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ /
MBh, 5, 48, 13.1 tatastau śakram abrūtāṃ kariṣyāvo yad icchasi /
MBh, 5, 48, 46.2 tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam //
MBh, 5, 50, 40.2 anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam //
MBh, 5, 52, 7.2 mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya //
MBh, 5, 54, 17.1 tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiśca bhārata /
MBh, 5, 54, 21.2 tataste śaraṇaṃ jagmur devavratam imaṃ bhayāt //
MBh, 5, 58, 8.2 tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāvupāviśam //
MBh, 5, 59, 1.3 tataḥ saṃkhyātum ārebhe tad vaco guṇadoṣataḥ //
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 62, 5.1 tato rājanmahāyajñair vividhair bhūridakṣiṇaiḥ /
MBh, 5, 62, 26.1 tataḥ kirātāstad dṛṣṭvā prārthayanto mahīpate /
MBh, 5, 64, 11.1 evaṃ pratiṣṭhāpya dhanaṃjayo māṃ tato 'rthavad dharmavaccāpi vākyam /
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
MBh, 5, 65, 8.2 tatastanmatam ājñāya saṃjayasyātmajasya ca /
MBh, 5, 66, 9.2 tato bhavati govindo yataḥ kṛṣṇastato jayaḥ //
MBh, 5, 66, 9.2 tato bhavati govindo yataḥ kṛṣṇastato jayaḥ //
MBh, 5, 67, 19.2 buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 68, 3.2 vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate //
MBh, 5, 68, 10.3 pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ //
MBh, 5, 70, 13.1 ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ /
MBh, 5, 70, 71.2 dantadarśanam ārāvastato yuddhaṃ pravartate //
MBh, 5, 74, 14.2 yathāmati bravīmyetad viddhi mām adhikaṃ tataḥ //
MBh, 5, 75, 16.1 śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama /
MBh, 5, 81, 6.2 tato vyapete tamasi sūrye vimala udgate /
MBh, 5, 81, 14.1 tatastanmatam ājñāya keśavasya puraḥsarāḥ /
MBh, 5, 81, 22.1 tataḥ sātyakim āropya prayayau puruṣottamaḥ /
MBh, 5, 81, 33.1 tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 83, 11.1 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 83, 13.1 tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ /
MBh, 5, 83, 15.2 mālyāni ca sugandhīni tāni rājā dadau tataḥ //
MBh, 5, 84, 13.2 tato 'ṣṭaguṇam apyasmai bhojyaṃ dāsyāmyahaṃ sadā //
MBh, 5, 86, 17.1 tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ /
MBh, 5, 87, 2.1 taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa /
MBh, 5, 87, 15.1 tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam /
MBh, 5, 88, 49.1 na me duḥkhataraṃ kiṃcid bhūtapūrvaṃ tato 'dhikam /
MBh, 5, 88, 85.2 aśṛṇot paruṣā vācastato duḥkhataraṃ nu kim //
MBh, 5, 88, 89.1 tata āśvāsayāmāsa putrādhibhir abhiplutām /
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 5, 89, 11.1 tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam /
MBh, 5, 89, 12.1 tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi /
MBh, 5, 89, 33.2 niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt //
MBh, 5, 89, 39.1 tataḥ kṣattānnapānāni śucīni guṇavanti ca /
MBh, 5, 89, 41.1 tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ /
MBh, 5, 92, 4.1 tatastu svarasampannā bahavaḥ sūtamāgadhāḥ /
MBh, 5, 92, 5.1 tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām /
MBh, 5, 92, 6.2 tata ādityam udyantam upātiṣṭhata mādhavaḥ //
MBh, 5, 92, 10.1 tato vimala āditye brāhmaṇebhyo janārdanaḥ /
MBh, 5, 92, 16.1 tato duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ /
MBh, 5, 92, 20.1 tataḥ prayāte dāśārhe prāvādyantaikapuṣkarāḥ /
MBh, 5, 92, 22.1 tato 'nye bahusāhasrā vicitrādbhutavāsasaḥ /
MBh, 5, 92, 27.1 tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ /
MBh, 5, 92, 28.1 tataḥ sā samitiḥ sarvā rājñām amitatejasām /
MBh, 5, 92, 29.1 tato 'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ /
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 92, 34.1 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayastataḥ /
MBh, 5, 92, 41.1 tatastān abhisamprekṣya nāradapramukhān ṛṣīn /
MBh, 5, 92, 44.2 tvaramāṇastato bhṛtyān āsanānītyacodayat //
MBh, 5, 92, 45.2 maṇikāñcanacitrāṇi samājahrustatastataḥ //
MBh, 5, 92, 45.2 maṇikāñcanacitrāṇi samājahrustatastataḥ //
MBh, 5, 92, 53.1 tatastūṣṇīṃ sarvam āsīd govindagatamānasam /
MBh, 5, 93, 53.2 tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa //
MBh, 5, 94, 23.1 tato narastviṣīkāṇāṃ muṣṭim ādāya kaurava /
MBh, 5, 94, 28.1 tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ /
MBh, 5, 94, 35.1 tato rājā tayoḥ pādāvabhivādya mahātmanoḥ /
MBh, 5, 94, 36.2 tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat //
MBh, 5, 96, 6.1 avagāhya tato bhūmim ubhau mātalināradau /
MBh, 5, 99, 4.2 kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ //
MBh, 5, 101, 25.1 tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ /
MBh, 5, 102, 21.1 tataste sumukhaṃ gṛhya sarva eva mahaujasaḥ /
MBh, 5, 102, 22.2 tatastat sarvam ācakhyau nārado mātaliṃ prati //
MBh, 5, 102, 23.1 tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram /
MBh, 5, 102, 27.2 prādācchakrastatastasmai pannagāyāyur uttamam /
MBh, 5, 103, 22.1 tataḥ sa bhagavāṃstasya skandhe bāhuṃ samāsajat /
MBh, 5, 103, 24.2 tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ //
MBh, 5, 103, 30.1 tataścakre sa bhagavān prasādaṃ vai garutmataḥ /
MBh, 5, 104, 12.2 viśvāmitrastato rājan sthita eva mahādyutiḥ //
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 5, 109, 22.2 vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ //
MBh, 5, 110, 17.2 tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ //
MBh, 5, 111, 1.2 ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau /
MBh, 5, 111, 17.2 babhūvatustatastasya pakṣau draviṇavattarau //
MBh, 5, 114, 1.2 haryaśvastvabravīd rājā vicintya bahudhā tataḥ /
MBh, 5, 114, 6.1 tatastava bhavitrīyaṃ putrāṇāṃ jananī śubhā /
MBh, 5, 114, 17.1 tato vasumanā nāma vasubhyo vasumattaraḥ /
MBh, 5, 116, 20.1 tato 'sya samaye jajñe putro bālaraviprabhaḥ /
MBh, 5, 117, 9.3 tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha //
MBh, 5, 117, 10.1 gālavastaṃ tathetyuktvā suparṇasahitastataḥ /
MBh, 5, 118, 17.1 tatastaṃ bubudhe devaḥ śakro balaniṣūdanaḥ /
MBh, 5, 119, 17.3 pateyaṃ satsviti dhyāyan bhavatsu patitastataḥ //
MBh, 5, 119, 24.2 mayāpyupacito dharmastato 'rdhaṃ pratigṛhyatām //
MBh, 5, 119, 26.1 tataste pārthivāḥ sarve śirasā jananīṃ tadā /
MBh, 5, 120, 3.1 tato vasumanāḥ pūrvam uccair uccārayan vacaḥ /
MBh, 5, 120, 6.1 tataḥ pratardano 'pyāha vākyaṃ kṣatriyapuṃgavaḥ /
MBh, 5, 121, 8.2 yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ //
MBh, 5, 122, 2.2 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata /
MBh, 5, 122, 5.1 tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam /
MBh, 5, 123, 1.2 tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam /
MBh, 5, 123, 16.1 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ /
MBh, 5, 126, 1.2 tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 5, 126, 49.1 rājan duryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ /
MBh, 5, 127, 28.2 tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate //
MBh, 5, 127, 51.2 pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ //
MBh, 5, 128, 2.1 tataḥ sabhāyā nirgamya mantrayāmāsa kauravaḥ /
MBh, 5, 128, 13.1 dhṛtarāṣṭraṃ tataścaiva viduraṃ cānvabhāṣata /
MBh, 5, 128, 32.1 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām /
MBh, 5, 129, 8.2 andhakā vṛṣṇayaścaiva pradyumnapramukhāstataḥ //
MBh, 5, 129, 16.1 tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam /
MBh, 5, 129, 17.1 tataḥ sātyakim ādāya pāṇau hārdikyam eva ca /
MBh, 5, 129, 18.1 ṛṣayo 'ntarhitā jagmustataste nāradādayaḥ /
MBh, 5, 129, 20.2 niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ //
MBh, 5, 129, 21.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 129, 29.1 tato 'bravīnmahābāhur dhṛtarāṣṭraṃ janeśvaram /
MBh, 5, 129, 34.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 130, 9.2 tato vaiśravaṇaḥ prīto vismitaḥ samapadyata //
MBh, 5, 130, 10.1 mucukundastato rājā so 'nvaśāsad vasuṃdharām /
MBh, 5, 130, 18.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 5, 130, 26.2 prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikastataḥ //
MBh, 5, 132, 5.1 sahāyopacayaṃ kṛtvā vyavasāya tatastataḥ /
MBh, 5, 132, 5.1 sahāyopacayaṃ kṛtvā vyavasāya tatastataḥ /
MBh, 5, 135, 23.3 niścakrāma mahābāhuḥ siṃhakhelagatistataḥ //
MBh, 5, 135, 24.1 tato visarjayāmāsa bhīṣmādīn kurupuṃgavān /
MBh, 5, 135, 25.1 tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ /
MBh, 5, 135, 27.1 tato niryāya nagarāt prayayau puruṣottamaḥ /
MBh, 5, 135, 28.2 tato javena mahatā tūrṇam aśvān acodayat //
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 136, 18.1 praśādhi pṛthivīṃ kṛtsnāṃ tatastaṃ bhrātṛbhiḥ saha /
MBh, 5, 137, 15.1 kuberasadanaṃ prāpya tato ratnānyavāpya ca /
MBh, 5, 141, 33.2 viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ //
MBh, 5, 141, 48.1 tataḥ svaratham āsthāya jāmbūnadavibhūṣitam /
MBh, 5, 141, 49.1 tataḥ śīghrataraṃ prāyāt keśavaḥ sahasātyakiḥ /
MBh, 5, 142, 9.1 tataḥ kurūṇām anayo bhavitā vīranāśanaḥ /
MBh, 5, 142, 24.2 kanyā satī devam arkam āsādayam ahaṃ tataḥ //
MBh, 5, 142, 27.1 ātmajasya tatastasya ghṛṇinaḥ satyasaṅginaḥ /
MBh, 5, 144, 1.2 tataḥ sūryānniścaritāṃ karṇaḥ śuśrāva bhāratīm /
MBh, 5, 144, 26.2 tāṃ karṇo 'bhyavadat prītastatastau jagmatuḥ pṛthak //
MBh, 5, 145, 23.1 tato rāmeṇa samare dvandvayuddham upāgamam /
MBh, 5, 145, 29.1 tataḥ paurā mahārāja mātā kālī ca me śubhā /
MBh, 5, 145, 32.1 tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam /
MBh, 5, 146, 1.2 bhīṣmeṇokte tato droṇo duryodhanam abhāṣata /
MBh, 5, 146, 3.1 tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ /
MBh, 5, 146, 5.1 tataḥ siṃhāsane rājan sthāpayitvainam acyutam /
MBh, 5, 146, 7.1 tataḥ sarvāḥ prajāstāta dhṛtarāṣṭraṃ janeśvaram /
MBh, 5, 146, 14.2 yato bhīṣmastato droṇo yad bhīṣmastvāha tat kuru //
MBh, 5, 146, 16.2 bahunā kiṃ pralāpena yato dharmastato jayaḥ //
MBh, 5, 146, 17.2 vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ /
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 147, 5.1 pūrur yavīyāṃśca tato yo 'smākaṃ vaṃśavardhanaḥ /
MBh, 5, 147, 12.1 yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam /
MBh, 5, 147, 26.1 tataḥ pravyathitātmāsau putraśokasamanvitaḥ /
MBh, 5, 147, 35.2 tato 'vaśeṣaṃ tava jīvitasya sahānujasyaiva bhavennarendra //
MBh, 5, 148, 4.1 tataste pṛthivīpālāḥ prayayuḥ sahasainikāḥ /
MBh, 5, 149, 37.1 tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam /
MBh, 5, 149, 51.1 tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi /
MBh, 5, 149, 61.1 rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ /
MBh, 5, 149, 67.1 tato deśe same snigdhe prabhūtayavasendhane /
MBh, 5, 149, 70.1 tataśca punar utthāya sukhī viśrāntavāhanaḥ /
MBh, 5, 150, 18.1 tataste pārthivāḥ sarve tacchrutvā rājaśāsanam /
MBh, 5, 151, 18.1 tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha /
MBh, 5, 151, 27.1 tataste dhṛtasaṃkalpā yuddhāya sahasainikāḥ /
MBh, 5, 152, 1.2 vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanastataḥ /
MBh, 5, 153, 1.2 tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ /
MBh, 5, 153, 7.1 tataste kṣatriyān eva papracchur dvijasattamāḥ /
MBh, 5, 153, 9.1 tataste brāhmaṇāścakrur ekaṃ senāpatiṃ dvijam /
MBh, 5, 153, 9.2 nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃstataḥ //
MBh, 5, 153, 26.2 tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam /
MBh, 5, 153, 27.1 tato bherīśca śaṅkhāṃśca śataśaścaiva puṣkarān /
MBh, 5, 153, 32.1 tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam /
MBh, 5, 154, 10.2 tato drupadam ānāyya virāṭaṃ śinipuṃgavam /
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 5, 154, 23.1 tatasteṣūpaviṣṭeṣu pārthiveṣu samantataḥ /
MBh, 5, 154, 31.2 tato 'ham anuvartāmi keśavasya cikīrṣitam //
MBh, 5, 155, 12.2 tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam //
MBh, 5, 155, 18.1 tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī /
MBh, 5, 155, 34.1 vinivartya tato rukmī senāṃ sāgarasaṃnibhām /
MBh, 5, 158, 4.2 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām /
MBh, 5, 160, 11.2 tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ //
MBh, 5, 160, 28.1 tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ /
MBh, 5, 161, 11.1 dhṛṣṭadyumno maheṣvāsaḥ senāpatipatistataḥ /
MBh, 5, 162, 5.2 tatastat saṃjayastasmai sarvam eva nyavedayat /
MBh, 5, 162, 23.1 tato 'haṃ bharataśreṣṭha sarvasenāpatistava /
MBh, 5, 164, 37.1 tataḥ sakhāyaṃ gāndhāre mānayan pākaśāsanam /
MBh, 5, 165, 7.2 tato 'bravīnmahābāhur droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 5, 166, 10.2 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 170, 5.1 tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan /
MBh, 5, 170, 12.1 tato 'haṃ tānnṛpān sarvān āhūya samare sthitān /
MBh, 5, 170, 15.1 tataste pṛthivīpālāḥ samutpetur udāyudhāḥ /
MBh, 5, 170, 17.1 tataste māṃ mahīpālāḥ sarva eva viśāṃ pate /
MBh, 5, 171, 1.2 tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram /
MBh, 5, 171, 3.1 tato mūrdhanyupāghrāya paryaśrunayanā nṛpa /
MBh, 5, 172, 1.2 tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā /
MBh, 5, 172, 19.1 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 173, 9.3 tatastām avasad rātriṃ tāpasaiḥ parivāritā //
MBh, 5, 173, 11.1 tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ /
MBh, 5, 174, 1.2 tataste tāpasāḥ sarve kāryavanto 'bhavaṃstadā /
MBh, 5, 174, 10.1 tatastu te 'bruvan vākyaṃ brāhmaṇāstāṃ tapasvinīm /
MBh, 5, 174, 15.1 tataste tāpasāḥ sarve pūjayanti sma taṃ nṛpam /
MBh, 5, 174, 16.1 tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ /
MBh, 5, 174, 19.1 tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ /
MBh, 5, 174, 24.1 tatastu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ /
MBh, 5, 175, 7.1 tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ /
MBh, 5, 175, 8.1 tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ /
MBh, 5, 175, 9.1 tataste kathayāmāsuḥ kathāstāstā manoramāḥ /
MBh, 5, 175, 10.1 tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ /
MBh, 5, 175, 17.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat /
MBh, 5, 175, 18.1 tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān /
MBh, 5, 175, 21.1 tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam /
MBh, 5, 175, 24.1 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ /
MBh, 5, 176, 16.1 tato rāmaḥ prādurāsīt prajvalann iva tejasā /
MBh, 5, 176, 18.1 tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ /
MBh, 5, 176, 20.1 tataḥ pūrvavyatītāni kathayete sma tāvubhau /
MBh, 5, 176, 21.1 tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam /
MBh, 5, 176, 23.2 tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam //
MBh, 5, 177, 5.2 mama duḥkhaṃ bhagavatā vyapaneyaṃ yatastataḥ /
MBh, 5, 177, 21.2 evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ /
MBh, 5, 177, 22.1 tataste tām uṣitvā tu rajanīṃ tatra tāpasāḥ /
MBh, 5, 177, 23.1 abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ /
MBh, 5, 177, 24.1 nyaviśanta tataḥ sarve parigṛhya sarasvatīm /
MBh, 5, 178, 1.2 tatastṛtīye divase same deśe vyavasthitaḥ /
MBh, 5, 178, 9.1 tatastaṃ nātimanasaṃ samudīkṣyāham abruvam /
MBh, 5, 178, 17.1 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ /
MBh, 5, 179, 1.2 tato mām abravīd rāmaḥ prahasann iva bhārata /
MBh, 5, 179, 9.1 tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ /
MBh, 5, 179, 18.1 tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ /
MBh, 5, 179, 18.2 pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam //
MBh, 5, 179, 19.1 tatastatra dvijā rājaṃstāpasāśca vanaukasaḥ /
MBh, 5, 179, 20.1 tato divyāni mālyāni prādurāsanmuhur muhuḥ /
MBh, 5, 179, 21.1 tataste tāpasāḥ sarve bhārgavasyānuyāyinaḥ /
MBh, 5, 179, 22.1 tato mām abravīd devī sarvabhūtahitaiṣiṇī /
MBh, 5, 179, 26.1 tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ /
MBh, 5, 179, 28.1 tataḥ sā rāmam abhyetya jananī me mahānadī /
MBh, 5, 179, 30.2 tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat /
MBh, 5, 180, 3.1 tato mām abravīd rāmaḥ smayamāno raṇājire /
MBh, 5, 180, 6.1 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam /
MBh, 5, 180, 12.1 tato 'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai /
MBh, 5, 180, 18.2 tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ /
MBh, 5, 180, 19.1 tato yuddhaṃ samabhavanmama tasya ca bhārata /
MBh, 5, 180, 32.1 tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ /
MBh, 5, 180, 34.1 tato 'haṃ samavaṣṭabhya punar ātmānam āhave /
MBh, 5, 180, 36.1 tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā /
MBh, 5, 180, 38.2 tato na prāharaṃ bhūyo jāmadagnyāya bhārata //
MBh, 5, 180, 39.2 jagāmāstaṃ sahasrāṃśustato yuddham upāramat //
MBh, 5, 181, 1.2 ātmanastu tataḥ sūto hayānāṃ ca viśāṃ pate /
MBh, 5, 181, 2.2 prabhāta udite sūrye tato yuddham avartata //
MBh, 5, 181, 4.1 tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam /
MBh, 5, 181, 6.1 tato māṃ śaravarṣeṇa mahatā samavākirat /
MBh, 5, 181, 9.1 tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān /
MBh, 5, 181, 10.2 tato divi mahānnādaḥ prādurāsīt samantataḥ //
MBh, 5, 181, 11.1 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān /
MBh, 5, 181, 12.1 tato 'stram aham āgneyam anumantrya prayuktavān /
MBh, 5, 181, 14.1 tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ /
MBh, 5, 181, 15.1 tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame /
MBh, 5, 181, 16.1 tato mām apayātaṃ vai bhṛśaṃ viddham acetasam /
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 5, 181, 18.1 tato mām avahat sūto hayaiḥ paramaśobhitaiḥ /
MBh, 5, 181, 19.1 tato 'haṃ rāmam āsādya bāṇajālena kaurava /
MBh, 5, 181, 21.1 tataste mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ /
MBh, 5, 181, 22.1 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam /
MBh, 5, 181, 24.1 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite /
MBh, 5, 181, 25.1 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ /
MBh, 5, 181, 27.1 tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt /
MBh, 5, 181, 29.1 hatvā hayāṃstato rājañ śīghrāstreṇa mahāhave /
MBh, 5, 181, 30.1 tato 'ham api śīghrāstraṃ samare 'prativāraṇam /
MBh, 5, 181, 32.1 tato vāyoḥ prakampācca sūryasya ca marīcibhiḥ /
MBh, 5, 181, 35.1 tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ /
MBh, 5, 182, 2.1 tato divyāstravicchūro divyānyastrāṇyanekaśaḥ /
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 182, 6.1 tato 'haṃ tām iṣubhir dīpyamānaiḥ samāyāntīm antakālārkadīptām /
MBh, 5, 182, 6.2 chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ //
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 5, 182, 9.2 dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ //
MBh, 5, 182, 10.1 tato 'parā jāmadagnyo mahātmā śaktīr ghorāḥ prākṣipaddhemadaṇḍāḥ /
MBh, 5, 182, 13.1 tataḥ śreṇyaḥ śalabhānām ivogrāḥ samāpetur viśikhānāṃ pradīptāḥ /
MBh, 5, 182, 15.1 tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam /
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
MBh, 5, 183, 1.2 tataḥ prabhāte rājendra sūrye vimala udgate /
MBh, 5, 183, 2.1 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ /
MBh, 5, 183, 4.1 tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśanmahat /
MBh, 5, 183, 5.1 tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ /
MBh, 5, 183, 6.1 tataḥ sūte hate rājan kṣipatastasya me śarān /
MBh, 5, 183, 7.1 tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ /
MBh, 5, 183, 9.1 matvā tu nihataṃ rāmastato māṃ bharatarṣabha /
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 5, 183, 14.1 tataste brāhmaṇā rājann abruvan parigṛhya mām /
MBh, 5, 183, 15.1 tatasteṣām ahaṃ vāgbhistarpitaḥ sahasotthitaḥ /
MBh, 5, 183, 18.1 tato 'haṃ svayam udyamya hayāṃstān vātaraṃhasaḥ /
MBh, 5, 183, 19.1 tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam /
MBh, 5, 183, 20.1 tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ /
MBh, 5, 183, 21.1 tatastasminnipatite rāme bhūrisahasrade /
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 5, 183, 26.2 niśā vyagāhat sukhaśītamārutā tato yuddhaṃ pratyavahārayāvaḥ //
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 184, 1.2 tato 'haṃ niśi rājendra praṇamya śirasā tadā /
MBh, 5, 184, 6.1 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ /
MBh, 5, 184, 7.1 tato 'haṃ vipramukhyaistair yair asmi patito rathāt /
MBh, 5, 184, 15.1 tato jitvā tvam evainaṃ punar utthāpayiṣyasi /
MBh, 5, 184, 17.2 tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti //
MBh, 5, 185, 1.2 tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata /
MBh, 5, 185, 2.1 tataḥ samabhavad yuddhaṃ mama tasya ca bhārata /
MBh, 5, 185, 3.1 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ /
MBh, 5, 185, 4.1 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ /
MBh, 5, 185, 6.1 tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā /
MBh, 5, 185, 8.1 tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ /
MBh, 5, 185, 11.2 mahīṃ rājaṃstataścāham agacchaṃ rudhirāvilaḥ //
MBh, 5, 185, 14.1 tata enaṃ pariṣvajya sakhā vipro mahātapāḥ /
MBh, 5, 185, 16.1 tatastatpratighātārthaṃ brāhmam evāstram uttamam /
MBh, 5, 185, 18.1 tato vyomni prādurabhūt teja eva hi kevalam /
MBh, 5, 185, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 5, 185, 22.1 tato hāhākṛte loke sadevāsurarākṣase /
MBh, 5, 186, 1.2 tato halahalāśabdo divi rājanmahān abhūt /
MBh, 5, 186, 5.1 tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ /
MBh, 5, 186, 7.1 tataśca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe /
MBh, 5, 186, 8.1 tato rāmo ruṣito rājaputra dṛṣṭvā tad astraṃ vinivartitaṃ vai /
MBh, 5, 186, 9.1 tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam /
MBh, 5, 186, 17.1 vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe /
MBh, 5, 186, 23.1 tataste munayo rājann ṛcīkapramukhāstadā /
MBh, 5, 186, 27.1 tataste munayaḥ sarve nāradapramukhā nṛpa /
MBh, 5, 186, 28.2 sthito 'ham āhave yoddhuṃ tataste rāmam abruvan /
MBh, 5, 186, 31.1 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ /
MBh, 5, 186, 34.1 tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ /
MBh, 5, 187, 5.2 evam uktvā tato rāmo viniḥśvasya mahāmanāḥ /
MBh, 5, 187, 11.1 tato mahendraṃ saha tair munibhir bhṛgusattamaḥ /
MBh, 5, 187, 12.1 tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ /
MBh, 5, 187, 23.1 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām /
MBh, 5, 187, 25.1 nandāśrame mahārāja tatolūkāśrame śubhe /
MBh, 5, 187, 33.1 tato 'bravīt sāgaragā jihmaṃ carasi bhāmini /
MBh, 5, 187, 36.1 evam uktvā tato rājan kāśikanyāṃ nyavartata /
MBh, 5, 187, 38.1 sā vatsabhūmiṃ kauravya tīrthalobhāt tatastataḥ /
MBh, 5, 187, 38.1 sā vatsabhūmiṃ kauravya tīrthalobhāt tatastataḥ /
MBh, 5, 188, 1.2 tataste tāpasāḥ sarve tapase dhṛtaniścayām /
MBh, 5, 188, 2.1 tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃstadā /
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 5, 188, 16.1 tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā /
MBh, 5, 189, 9.1 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī /
MBh, 5, 189, 11.1 tato dadhāra taṃ garbhaṃ devī rājīvalocanā /
MBh, 5, 189, 12.1 aputrasya tato rājño drupadasya mahīpateḥ /
MBh, 5, 189, 14.1 tataḥ sa rājā drupadaḥ pracchannāyā narādhipa /
MBh, 5, 190, 1.3 tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā /
MBh, 5, 190, 3.1 tatastāṃ pārṣato dṛṣṭvā kanyāṃ samprāptayauvanām /
MBh, 5, 190, 8.2 tatastau niścayaṃ kṛtvā tasmin kārye 'tha dampatī /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 5, 190, 15.1 tatastā rājaśārdūla dhātryo dāśārṇikās tadā /
MBh, 5, 190, 16.1 tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan /
MBh, 5, 190, 18.1 tataḥ katipayāhasya tacchrutvā bharatarṣabha /
MBh, 5, 190, 19.1 tato dāśārṇako rājā tīvrakopasamanvitaḥ /
MBh, 5, 190, 20.1 tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ /
MBh, 5, 191, 4.1 tataḥ saṃpreṣayāmāsa mitrāṇām amitaujasām /
MBh, 5, 191, 5.1 tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ /
MBh, 5, 191, 6.1 tataḥ saṃmantrayāmāsa mitraiḥ saha mahīpatiḥ /
MBh, 5, 192, 1.2 tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa /
MBh, 5, 192, 18.1 tataḥ sā cintayāmāsa matkṛte duḥkhitāvubhau /
MBh, 5, 192, 18.2 imāviti tataścakre matiṃ prāṇavināśane //
MBh, 5, 192, 26.1 tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat /
MBh, 5, 193, 7.3 anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ //
MBh, 5, 193, 9.1 tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva /
MBh, 5, 193, 11.1 tataḥ saṃpreṣayāmāsa daśārṇādhipater nṛpa /
MBh, 5, 193, 13.1 tataḥ kāmpilyam āsādya daśārṇādhipatistadā /
MBh, 5, 193, 16.1 tata āsādayāmāsa purodhā drupadaṃ pure /
MBh, 5, 193, 22.1 tataḥ saṃpreṣayāmāsa drupado 'pi mahātmane /
MBh, 5, 193, 25.1 tataḥ sa rājā drupadasya śrutvā vimarśayukto yuvatīr variṣṭhāḥ /
MBh, 5, 193, 27.1 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha /
MBh, 5, 193, 39.2 ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt /
MBh, 5, 193, 42.1 tato 'bravīd yakṣapatir mahātmā yasmād adāstvavamanyeha yakṣān /
MBh, 5, 193, 44.1 tataḥ prasādayāmāsur yakṣā vaiśravaṇaṃ kila /
MBh, 5, 193, 45.1 tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ /
MBh, 5, 193, 49.2 tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ //
MBh, 5, 193, 64.2 tato nainaṃ haniṣyāmi samareṣvātatāyinam //
MBh, 5, 196, 1.2 tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ /
MBh, 5, 197, 9.1 svayam eva tataḥ paścād virāṭadrupadānvitaḥ /
MBh, 5, 197, 11.1 tataḥ punar anīkāni vyayojayata buddhimān /
MBh, 5, 197, 15.3 anvayātāṃ tato madhye vāsudevadhanaṃjayau //
MBh, 5, 197, 20.1 tato 'nye śataśaḥ paścāt sahasrāyutaśo narāḥ /
MBh, 6, 1, 16.1 tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ /
MBh, 6, 1, 17.1 tato yodhān harṣayantau vāsudevadhanaṃjayau /
MBh, 6, 1, 22.1 vāyustataḥ prādurabhūnnīcaiḥ śarkarakarṣaṇaḥ /
MBh, 6, 1, 26.1 tataste samayaṃ cakruḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 34.1 niviśya ca mahātmānastataste puruṣarṣabhāḥ /
MBh, 6, 2, 1.2 tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ /
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 4, 32.3 mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate //
MBh, 6, 6, 16.3 āpastato 'nyā vijñeyā eṣa saṃkṣepa ucyate //
MBh, 6, 7, 1.4 tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam //
MBh, 6, 7, 6.1 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param /
MBh, 6, 7, 8.1 tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ /
MBh, 6, 7, 21.2 tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati //
MBh, 6, 7, 35.2 varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param //
MBh, 6, 10, 12.1 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ /
MBh, 6, 11, 4.1 pūrvaṃ kṛtayugaṃ nāma tatastretāyugaṃ vibho /
MBh, 6, 11, 4.2 saṃkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate //
MBh, 6, 11, 14.2 guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param //
MBh, 6, 12, 15.1 tataḥ pareṇa kauravya jaladhāro mahāgiriḥ /
MBh, 6, 12, 21.1 tataḥ paraṃ kauravendra durgaśailo mahodayaḥ /
MBh, 6, 12, 31.1 tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha /
MBh, 6, 13, 27.2 ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ //
MBh, 6, 13, 32.1 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ /
MBh, 6, 13, 37.2 āgacchanti mahārāja tatastiṣṭhanti vai prajāḥ //
MBh, 6, 13, 43.2 viṣkambheṇa tato rājanmaṇḍalaṃ triṃśataṃ samam //
MBh, 6, 16, 21.1 tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavanmahān /
MBh, 6, 18, 1.2 tato muhūrtāt tumulaḥ śabdo hṛdayakampanaḥ /
MBh, 6, 19, 19.1 samudyojya tataḥ paścād rājāpyakṣauhiṇīvṛtaḥ /
MBh, 6, 19, 22.1 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ /
MBh, 6, 19, 27.1 samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 21, 11.2 yudhyadhvam anahaṃkārā yato dharmastato jayaḥ //
MBh, 6, 21, 12.2 yathā me nāradaḥ prāha yataḥ kṛṣṇastato jayaḥ //
MBh, 6, 21, 14.2 puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ //
MBh, 6, 22, 1.2 tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat /
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, BhaGī 1, 13.1 tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ /
MBh, 6, BhaGī 1, 14.1 tataḥ śvetairhayairyukte mahati syandane sthitau /
MBh, 6, BhaGī 2, 33.2 tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi //
MBh, 6, BhaGī 2, 36.2 nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim //
MBh, 6, BhaGī 2, 38.2 tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi //
MBh, 6, BhaGī 6, 22.1 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ /
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, BhaGī 6, 43.2 yatate ca tato bhūyaḥ saṃsiddhau kurunandana //
MBh, 6, BhaGī 6, 45.2 anekajanmasaṃsiddhastato yāti parāṃ gatim //
MBh, 6, BhaGī 7, 22.2 labhate ca tataḥ kāmānmayaiva vihitānhi tān //
MBh, 6, BhaGī 11, 4.2 yogeśvara tato me tvaṃ darśayātmānamavyayam //
MBh, 6, BhaGī 11, 9.2 evamuktvā tato rājanmahāyogeśvaro hariḥ /
MBh, 6, BhaGī 11, 14.1 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ /
MBh, 6, BhaGī 11, 40.2 anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ //
MBh, 6, BhaGī 12, 9.2 abhyāsayogena tato māmicchāptuṃ dhanaṃjaya //
MBh, 6, BhaGī 12, 11.2 sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān //
MBh, 6, BhaGī 13, 28.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
MBh, 6, BhaGī 13, 30.2 tata eva ca vistāraṃ brahma sampadyate tadā //
MBh, 6, BhaGī 14, 3.2 saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata //
MBh, 6, BhaGī 15, 4.1 tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ /
MBh, 6, BhaGī 16, 20.2 mām aprāpyaiva kaunteya tato yāntyadhamāṃ gatim //
MBh, 6, BhaGī 16, 22.2 ācaratyātmanaḥ śreyas tato yāti parāṃ gatim //
MBh, 6, BhaGī 18, 55.2 tato māṃ tattvato jñātvā viśate tadanantaram //
MBh, 6, BhaGī 18, 64.2 iṣṭo 'si me dṛḍhamiti tato vakṣyāmi te hitam //
MBh, 6, 41, 1.2 tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam /
MBh, 6, 41, 3.1 tato bheryaśca peśyaśca krakacā goviṣāṇikāḥ /
MBh, 6, 41, 3.2 sahasaivābhyahanyanta tataḥ śabdo mahān abhūt //
MBh, 6, 41, 6.1 tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate /
MBh, 6, 41, 25.1 tataste kṣatriyāḥ sarve praśaṃsanti sma kauravān /
MBh, 6, 41, 26.1 vyanindanta tataḥ sarve yodhāstatra viśāṃ pate /
MBh, 6, 41, 27.1 tatastat kauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram /
MBh, 6, 41, 31.1 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ /
MBh, 6, 41, 44.2 tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana /
MBh, 6, 41, 55.1 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 6, 41, 55.1 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 6, 41, 84.2 tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ //
MBh, 6, 41, 95.2 tato yuyutsuḥ kauravyaḥ parityajya sutāṃstava /
MBh, 6, 41, 96.1 tato yudhiṣṭhiro rājā samprahṛṣṭaḥ sahānujaiḥ /
MBh, 6, 41, 97.2 tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ //
MBh, 6, 41, 104.1 tato jaghnur mahābherīḥ śataśaścaiva puṣkarān /
MBh, 6, 42, 5.1 ubhayoḥ senayo rājaṃs tataste 'smān samādravan /
MBh, 6, 42, 24.1 tataste jātasaṃrambhāḥ parasparakṛtāgasaḥ /
MBh, 6, 42, 26.1 tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ /
MBh, 6, 43, 14.2 tataḥ kosalako rājā saubhadrasya viśāṃ pate /
MBh, 6, 43, 15.1 saubhadrastu tataḥ kruddhaḥ pātite rathasārathau /
MBh, 6, 43, 24.1 sahadevastato vīro durmukhasya mahāhave /
MBh, 6, 43, 28.1 tato madreśvaraṃ rājā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 43, 29.1 dhṛṣṭadyumnastato droṇam abhyadravata bhārata /
MBh, 6, 43, 36.1 bāhlīkastu tato rājan dhṛṣṭaketum amarṣaṇam /
MBh, 6, 43, 42.1 vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau /
MBh, 6, 43, 43.2 aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam //
MBh, 6, 43, 44.2 śikhaṇḍyapi tato rājan droṇaputram atāḍayat //
MBh, 6, 43, 46.2 abhyayāt tvarito rājaṃs tato yuddham avartata //
MBh, 6, 43, 48.1 bhagadattastatastūrṇaṃ virāṭaṃ pṛthivīpatim /
MBh, 6, 43, 52.1 drupadastu tato rājā saindhavaṃ vai jayadratham /
MBh, 6, 43, 53.1 tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ /
MBh, 6, 43, 55.2 abhyayājjavanair aśvais tato yuddham avartata //
MBh, 6, 43, 65.1 śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham /
MBh, 6, 43, 66.2 pratyudyayau raṇe yatto yattarūpataraṃ tataḥ //
MBh, 6, 43, 68.2 nijaghāna gadāgreṇa tato yuddham avartata //
MBh, 6, 43, 71.2 kuntibhojastatastūrṇaṃ śaravrātair avākirat //
MBh, 6, 43, 78.2 tata unmattavad rājanna prājñāyata kiṃcana //
MBh, 6, 43, 80.1 tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata /
MBh, 6, 43, 82.1 tato dantisahasrāṇi rathānāṃ cāpi māriṣa /
MBh, 6, 44, 10.2 krauñcavanninadaṃ muktvā prādravanta tatastataḥ //
MBh, 6, 44, 10.2 krauñcavanninadaṃ muktvā prādravanta tatastataḥ //
MBh, 6, 44, 15.1 pragṛhītaiḥ susaṃrabdhā dhāvamānāstatastataḥ /
MBh, 6, 44, 15.1 pragṛhītaiḥ susaṃrabdhā dhāvamānāstatastataḥ /
MBh, 6, 45, 21.1 tatasteṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ /
MBh, 6, 45, 24.1 tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ /
MBh, 6, 45, 24.2 cicheda samare vīras tata uccukruśur janāḥ //
MBh, 6, 45, 28.1 tataḥ śatasahasreṇa saubhadraṃ prapitāmahaḥ /
MBh, 6, 45, 29.1 tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 45, 47.1 tato bhīṣmo mahābāhur vinadya jalado yathā /
MBh, 6, 45, 49.2 bhīṣmād rakṣyo 'yam adyeti tato yuddham avartata //
MBh, 6, 45, 52.2 bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata //
MBh, 6, 45, 53.1 tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ /
MBh, 6, 45, 60.1 tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ /
MBh, 6, 45, 62.1 tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ /
MBh, 6, 46, 2.1 dharmarājastatastūrṇam abhigamya janārdanam /
MBh, 6, 46, 25.1 evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ /
MBh, 6, 46, 36.1 tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata /
MBh, 6, 46, 39.1 tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim /
MBh, 6, 47, 1.2 krauñcaṃ tato mahāvyūham abhedyaṃ tanayastava /
MBh, 6, 47, 10.1 tato droṇaśca bhīṣmaśca tava putraśca māriṣa /
MBh, 6, 47, 15.1 tato duryodhano rājā sahitaḥ sarvasodaraiḥ /
MBh, 6, 47, 21.1 tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata /
MBh, 6, 47, 23.1 tataḥ śaṅkhāśca bheryaśca peśyaśca vividhāḥ paraiḥ /
MBh, 6, 47, 24.1 tataḥ śvetair hayair yukte mahati syandane sthitau /
MBh, 6, 48, 5.1 tato yuddhaṃ samabhavat tumulaṃ lomaharṣaṇam /
MBh, 6, 48, 17.1 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam /
MBh, 6, 48, 23.1 tato bhīṣmo mahārāja kauravāṇāṃ pitāmahaḥ /
MBh, 6, 48, 30.1 tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam /
MBh, 6, 48, 31.2 aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ //
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 48, 34.1 tato duryodhano rājā bhīṣmam āha janeśvaraḥ /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 48, 40.2 sthitā yuddhāya mahate tato yuddham avartata //
MBh, 6, 48, 42.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 6, 48, 43.1 śarajālaṃ tatastat tu śarajālena kaurava /
MBh, 6, 48, 49.1 tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ /
MBh, 6, 48, 51.1 tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam /
MBh, 6, 48, 67.1 iti sma vācaḥ śrūyante proccarantyastatastataḥ /
MBh, 6, 48, 67.1 iti sma vācaḥ śrūyante proccarantyastatastataḥ /
MBh, 6, 48, 68.1 tvadīyāstu tato yodhāḥ pāṇḍaveyāśca bhārata /
MBh, 6, 49, 7.1 dhṛṣṭadyumnastato droṇaṃ navatyā niśitaiḥ śaraiḥ /
MBh, 6, 49, 8.1 tataḥ punar ameyātmā bhāradvājaḥ pratāpavān /
MBh, 6, 49, 13.1 tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 6, 49, 14.1 tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām /
MBh, 6, 49, 17.1 śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ /
MBh, 6, 49, 23.1 rudhirāktau tatastau tu śuśubhāte nararṣabhau /
MBh, 6, 49, 24.1 amarṣitastato rājan parākramya camūmukhe /
MBh, 6, 49, 27.2 tato 'pareṇa bhallena hastāccāpam athācchinat //
MBh, 6, 49, 30.1 tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat /
MBh, 6, 49, 33.2 na śaśāka tato gantuṃ balavān api saṃyuge //
MBh, 6, 49, 35.1 tato bhīmo mahābāhuḥ sahasābhyapatad balī /
MBh, 6, 49, 37.1 tato duryodhano rājā kaliṅgaṃ samacodayat /
MBh, 6, 49, 38.1 tataḥ sā mahatī senā kaliṅgānāṃ janeśvara /
MBh, 6, 49, 40.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 50, 6.1 tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha /
MBh, 6, 50, 9.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 6, 50, 10.1 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ /
MBh, 6, 50, 19.1 tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ /
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 50, 28.1 kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge /
MBh, 6, 50, 31.1 bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan /
MBh, 6, 50, 32.2 tataḥ svareṇa mahatā vinanāda mahāsvanam //
MBh, 6, 50, 34.1 tato bhīmo mahārāja naditvā vipulaṃ svanam /
MBh, 6, 50, 35.1 āruroha tato madhyaṃ nāgarājasya māriṣa /
MBh, 6, 50, 38.1 tatastasmād avaplutya gajād bhārata bhārataḥ /
MBh, 6, 50, 61.1 tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha /
MBh, 6, 50, 66.1 tataḥ śrutāyur balavān bhīmāya niśitāñ śarān /
MBh, 6, 50, 70.1 tataḥ punar ameyātmā nārācair niśitaistribhiḥ /
MBh, 6, 50, 71.1 tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam /
MBh, 6, 50, 72.1 tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ /
MBh, 6, 50, 72.2 kaliṅgāśca tato rājan bhīmasenam avākiran //
MBh, 6, 50, 77.1 tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī /
MBh, 6, 50, 79.2 mārgān bahūn vicaratā dhāvatā ca tatastataḥ /
MBh, 6, 50, 79.2 mārgān bahūn vicaratā dhāvatā ca tatastataḥ /
MBh, 6, 50, 97.1 tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe /
MBh, 6, 50, 101.1 tataḥ śarasahasreṇa saṃnivārya mahārathān /
MBh, 6, 50, 104.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām /
MBh, 6, 50, 105.1 sātyako 'pi tatastūrṇaṃ bhīmasya priyakāmyayā /
MBh, 6, 50, 107.1 bhīmasenastato rājann apanīte mahāvrate /
MBh, 6, 50, 115.1 tataḥ svaratham āruhya punar eva mahārathaḥ /
MBh, 6, 51, 4.1 tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ /
MBh, 6, 51, 7.1 ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā /
MBh, 6, 51, 8.2 abhyavartata saṃhṛṣṭas tato yuddham avartata //
MBh, 6, 51, 11.1 lakṣmaṇo 'pi tatastasya dhanuś cicheda patriṇā /
MBh, 6, 51, 11.2 muṣṭideśe mahārāja tata uccukruśur janāḥ //
MBh, 6, 51, 14.1 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham /
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 51, 42.1 evam uktvā tato bhīṣmo droṇam ācāryasattamam /
MBh, 6, 51, 43.1 tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata /
MBh, 6, 52, 1.2 prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavastataḥ /
MBh, 6, 52, 15.2 tatastu sātyakī rājan draupadyāḥ pañca cātmajāḥ //
MBh, 6, 52, 16.1 abhimanyustatastūrṇam irāvāṃśca tataḥ param /
MBh, 6, 52, 16.1 abhimanyustatastūrṇam irāvāṃśca tataḥ param /
MBh, 6, 52, 16.2 bhaimasenistato rājan kekayāśca mahārathāḥ //
MBh, 6, 52, 17.1 tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ /
MBh, 6, 52, 19.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 53, 1.2 tato vyūḍheṣvanīkeṣu tāvakeṣvitareṣu ca /
MBh, 6, 53, 25.1 tato droṇaśca bhīṣmaśca saindhavaśca jayadrathaḥ /
MBh, 6, 53, 31.1 tato rathasahasreṇa putro duryodhanastava /
MBh, 6, 53, 34.1 tataḥ pravavṛte bhūyaḥ saṃgrāmo lomaharṣaṇaḥ /
MBh, 6, 54, 1.2 tataste pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge /
MBh, 6, 54, 11.1 tato dharmasuto rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 54, 13.2 duryodhanastato 'bhyetya tāvubhāvabhyavārayat //
MBh, 6, 54, 16.1 tato duryodhano rājā prahāravaramohitaḥ /
MBh, 6, 54, 17.2 apovāha raṇād rājaṃstataḥ sainyam abhidyata //
MBh, 6, 54, 18.1 tatastāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ /
MBh, 6, 54, 22.1 tato rathasahasreṣu vidravatsu tatastataḥ /
MBh, 6, 54, 22.1 tato rathasahasreṣu vidravatsu tatastataḥ /
MBh, 6, 54, 22.1 tato rathasahasreṣu vidravatsu tatastataḥ /
MBh, 6, 54, 24.1 arjunastu tataḥ kruddhastava sainyaṃ viśāṃ pate /
MBh, 6, 54, 25.1 vadhyamānaṃ tatastat tu śaraiḥ pārthasya saṃyuge /
MBh, 6, 54, 27.1 tato duryodhano rājā samāśvasya viśāṃ pate /
MBh, 6, 54, 29.1 tānnivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ /
MBh, 6, 54, 31.1 saṃnivṛttāṃstatastāṃstu dṛṣṭvā rājā suyodhanaḥ /
MBh, 6, 54, 44.1 pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat /
MBh, 6, 55, 5.1 prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 55, 47.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 55, 48.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 6, 55, 49.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 55, 52.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 55, 54.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 55, 63.1 tataḥ kṛṣṇastu samare dṛṣṭvā bhīṣmaparākramam /
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 81.1 amṛṣyamāṇaḥ sa tato mahātmā yaśasvinaṃ sarvadaśārhabhartā /
MBh, 6, 55, 86.1 tataḥ sunābhaṃ vasudevaputraḥ sūryaprabhaṃ vajrasamaprabhāvam /
MBh, 6, 55, 96.1 rathād avaplutya tatastvarāvān pārtho 'pyanudrutya yadupravīram /
MBh, 6, 55, 101.1 tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya /
MBh, 6, 55, 102.2 vinādayāmāsa tato diśaśca sa pāñcajanyasya raveṇa śauriḥ //
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 55, 109.1 tataḥ śubhām āpatatīṃ sa śaktiṃ vidyutprabhāṃ śāṃtanavena muktām /
MBh, 6, 55, 110.1 tato bhujābhyāṃ balavad vikṛṣya citraṃ dhanur gāṇḍivam aprameyam /
MBh, 6, 55, 111.1 tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān /
MBh, 6, 55, 113.1 tato diśaścānudiśaśca pārthaḥ śaraiḥ sudhārair niśitair vitatya /
MBh, 6, 55, 116.2 tatastataḥ saṃnatim eva jagmur na taṃ pratīpo 'bhisasāra kaścit //
MBh, 6, 55, 116.2 tatastataḥ saṃnatim eva jagmur na taṃ pratīpo 'bhisasāra kaścit //
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 55, 127.1 tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ /
MBh, 6, 55, 129.3 tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ //
MBh, 6, 56, 6.1 tato raṇāyābhimukhī prayātā pratyarjunaṃ śāṃtanavābhiguptā /
MBh, 6, 56, 12.1 tato mahāvegasamāhatāni bherīsahasrāṇi vinedur ājau /
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 56, 25.1 tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām /
MBh, 6, 56, 26.1 tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena /
MBh, 6, 57, 12.1 tatastrigartā rājendra madrāśca saha kekayaiḥ /
MBh, 6, 57, 19.1 tataḥ sa madrakān hatvā daśabhir daśabhiḥ śaraiḥ /
MBh, 6, 57, 21.1 tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam /
MBh, 6, 57, 33.1 tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam /
MBh, 6, 57, 35.1 tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā /
MBh, 6, 57, 36.2 ājaghānorasi kruddhastato yuddham avartata //
MBh, 6, 58, 11.1 tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge /
MBh, 6, 58, 14.1 tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ /
MBh, 6, 58, 15.1 tatastu tāvakā rājan parīpsanto 'rjuniṃ raṇe /
MBh, 6, 58, 28.1 tataḥ śalyo mahārāja svasrīyau rathināṃ varau /
MBh, 6, 58, 28.3 chādyamānau tatastau tu mādrīputrau na celatuḥ //
MBh, 6, 58, 36.1 tatastu draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 59, 2.1 tataḥ sarvāṇyanīkāni tava putrasya śāsanāt /
MBh, 6, 59, 11.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 60, 1.2 tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 60, 3.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 60, 8.1 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ /
MBh, 6, 60, 11.1 evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava /
MBh, 6, 60, 21.1 tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām /
MBh, 6, 60, 22.1 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ /
MBh, 6, 60, 24.1 pratyudyayustato bhīmaṃ tava putrāścaturdaśa /
MBh, 6, 60, 28.2 suṣeṇaṃ ca tato hatvā preṣayāmāsa mṛtyave //
MBh, 6, 60, 32.1 tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe /
MBh, 6, 60, 34.1 tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān /
MBh, 6, 60, 36.1 evam uktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 60, 45.1 tatastu nṛpatiḥ kruddho bhīmasenaṃ stanāntare /
MBh, 6, 60, 48.1 tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam /
MBh, 6, 60, 53.1 ghaṭotkacastu svaṃ nāgaṃ codayāmāsa taṃ tataḥ /
MBh, 6, 60, 73.1 kauravāstu tato rājan prayayuḥ śibiraṃ svakam /
MBh, 6, 60, 79.1 tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi /
MBh, 6, 61, 16.2 śriyā paramayā yuktā yato dharmastato jayaḥ /
MBh, 6, 62, 1.2 tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ /
MBh, 6, 62, 3.1 tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ /
MBh, 6, 62, 25.1 tato devāḥ sagandharvā munayo 'psaraso 'pi ca /
MBh, 6, 62, 34.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 6, 62, 34.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 6, 64, 5.2 sraṣṭāraṃ sarvabhūtānām aṅgirāstvāṃ tato 'bravīt //
MBh, 6, 65, 14.1 tato bhīṣmo mahāstrāṇi pātayāmāsa bhārata /
MBh, 6, 65, 17.1 tato duryodhano rājā bhāradvājam abhāṣata /
MBh, 6, 65, 20.1 evam uktastato droṇastava putreṇa māriṣa /
MBh, 6, 65, 21.2 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam //
MBh, 6, 65, 23.1 bhīmasenastataḥ kruddho bhāradvājam avidhyata /
MBh, 6, 65, 24.1 tato droṇaśca bhīṣmaśca tathā śalyaśca māriṣa /
MBh, 6, 65, 29.1 tato droṇo mahārāja abhyadravata taṃ raṇe /
MBh, 6, 65, 29.2 rakṣamāṇastato bhīṣmaṃ tava putreṇa coditaḥ //
MBh, 6, 65, 31.1 tato balena mahatā putrastava viśāṃ pate /
MBh, 6, 66, 21.1 tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ /
MBh, 6, 67, 16.1 tataste sahitāḥ sarve vibhaktarathavāhanāḥ /
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 6, 68, 24.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 6, 68, 25.1 sātyakistu tatastūrṇaṃ bhīṣmam āsādya saṃyuge /
MBh, 6, 68, 26.1 tataḥ saṃdhāya vai tīkṣṇaṃ śaraṃ paramadāruṇam /
MBh, 6, 68, 28.1 tataḥ sarvasya sainyasya nisvanastumulo 'bhavat /
MBh, 6, 68, 33.2 abhyadhāvanta vegena tato yuddham avartata //
MBh, 6, 69, 7.1 tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ /
MBh, 6, 69, 15.1 drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ /
MBh, 6, 69, 21.1 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 6, 69, 27.1 tataste tāvakā vīrā rājaputrā mahārathāḥ /
MBh, 6, 69, 36.1 tataḥ svaratham āropya lakṣmaṇaṃ gautamastadā /
MBh, 6, 69, 37.1 tataḥ samākule tasmin vartamāne mahābhaye /
MBh, 6, 69, 40.1 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām /
MBh, 6, 70, 5.1 tam udīryantam ālokya rājā duryodhanastataḥ /
MBh, 6, 70, 7.2 āsasāda tato vīro bhūriśravasam āhave //
MBh, 6, 70, 23.1 saumadattistataḥ kruddhasteṣāṃ cāpāni bhārata /
MBh, 6, 70, 28.1 tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam /
MBh, 6, 70, 33.1 tato matsyāḥ kekayāśca dhanurvedaviśāradāḥ /
MBh, 6, 70, 35.1 avahāraṃ tataścakre pitā devavratastava /
MBh, 6, 70, 37.1 tataḥ svaśibiraṃ gatvā nyaviśaṃstatra bhārata /
MBh, 6, 71, 1.2 vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 71, 4.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata /
MBh, 6, 71, 11.2 irāvāṃśca tataḥ pucche makarasya vyavasthitau //
MBh, 6, 71, 22.1 tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 6, 71, 22.2 sūryodaye mahārāja tato yuddham abhūnmahat //
MBh, 6, 71, 30.1 dṛḍhāhatastato bhīmo bhāradvājasya saṃyuge /
MBh, 6, 71, 34.1 abhidyetāṃ tato vyūhau tasmin vīravarakṣaye /
MBh, 6, 73, 5.2 āsasāda tato vīraḥ sarvān duryodhanānujān //
MBh, 6, 73, 12.1 tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho /
MBh, 6, 73, 23.1 tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam /
MBh, 6, 73, 25.2 pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ //
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 6, 73, 32.1 sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 73, 35.1 tataḥ kṛtāstrāste sarve parivārya vṛkodaram /
MBh, 6, 73, 43.1 tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ /
MBh, 6, 73, 48.1 tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt /
MBh, 6, 73, 49.2 tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat //
MBh, 6, 73, 51.1 tato yudhiṣṭhiraḥ prāha samāhūya svasainikān /
MBh, 6, 73, 61.1 tato rathaṃ samāropya kekayasya vṛkodaram /
MBh, 6, 73, 68.1 tataḥ sarathanāgāśvā samakampata vāhinī /
MBh, 6, 74, 1.2 tato duryodhano rājā mohāt pratyāgatastadā /
MBh, 6, 74, 5.1 tato duryodhano rājā bhīmasenaṃ mahābalam /
MBh, 6, 74, 13.1 tataḥ saṃsthāpya samare svānyanīkāni sarvaśaḥ /
MBh, 6, 74, 30.1 tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate /
MBh, 6, 75, 1.2 tato duryodhano rājā lohitāyati bhāskare /
MBh, 6, 75, 11.1 tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe /
MBh, 6, 75, 17.1 tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ /
MBh, 6, 75, 20.1 parivārya tato bhīmaṃ hantukāmo jayadrathaḥ /
MBh, 6, 75, 21.1 dhṛṣṭaketustato rājann abhimanyuśca vīryavān /
MBh, 6, 75, 24.1 ājaghāna tatastūrṇam abhimanyur mahāmanāḥ /
MBh, 6, 75, 27.1 vikarṇasya tato bhallān preṣayāmāsa bhārata /
MBh, 6, 75, 46.1 tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa /
MBh, 6, 75, 57.1 tataḥ śāṃtanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 76, 3.1 tatastava suto rājaṃścintayābhipariplutaḥ /
MBh, 6, 76, 13.1 sarvāṇi sainyāni tataḥ prahṛṣṭo nirgacchatetyāha nṛpāṃśca sarvān /
MBh, 6, 77, 11.1 tataḥ prabhāte vimale svenānīkena vīryavān /
MBh, 6, 77, 19.1 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata /
MBh, 6, 77, 23.1 bibhitsavastato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ /
MBh, 6, 77, 29.1 alambusastato rājan sātyakiṃ yuddhadurmadam /
MBh, 6, 77, 32.1 tato rājasahasrāṇi parivavrur dhanaṃjayam /
MBh, 6, 77, 40.1 tataḥ kruddho 'rjuno rājann aindram astram udīrayat /
MBh, 6, 78, 8.1 tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam /
MBh, 6, 78, 19.1 tatastu tau pitāputrau bhāradvājaṃ rathe sthitau /
MBh, 6, 78, 20.1 bhāradvājastataḥ kruddhaḥ śaram āśīviṣopamam /
MBh, 6, 78, 24.1 bhāradvājastatastūrṇaṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 78, 27.1 aśvatthāmā tataḥ kruddho nimeṣārdhācchikhaṇḍinaḥ /
MBh, 6, 78, 30.1 tataḥ śarasahasrāṇi bahūni bharatarṣabha /
MBh, 6, 78, 32.1 tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam /
MBh, 6, 78, 33.1 śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ /
MBh, 6, 78, 36.1 sātyakistu tataḥ kruddho rākṣasaṃ krūram āhave /
MBh, 6, 78, 37.1 rākṣasendrastatastasya dhanuścicheda bhārata /
MBh, 6, 78, 50.1 tato nṛpaṃ parājitya pārṣataḥ paravīrahā /
MBh, 6, 78, 52.1 tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ /
MBh, 6, 79, 20.1 irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau /
MBh, 6, 79, 21.2 rathaḥ pradudrāva diśaḥ samudbhrāntahayastataḥ //
MBh, 6, 79, 25.1 tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ /
MBh, 6, 79, 31.1 ghaṭotkacastato rājan bhagadattaṃ mahāraṇe /
MBh, 6, 79, 36.1 tataḥ prāgjyotiṣo rājan prahasann iva bhārata /
MBh, 6, 79, 45.1 tataḥ prahasya samare nakulasya mahārathaḥ /
MBh, 6, 79, 46.2 āruroha tato yānaṃ bhrātur eva yaśasvinaḥ //
MBh, 6, 79, 49.1 sahadevastataḥ kruddhaḥ śaram udyamya vīryavān /
MBh, 6, 80, 1.2 tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare /
MBh, 6, 80, 2.1 abhyadhāvat tato rājā śrutāyuṣam ariṃdamam /
MBh, 6, 80, 8.1 tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 80, 13.1 tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate /
MBh, 6, 80, 25.1 cekitānastataḥ kruddhaḥ punaścikṣepa tāṃ gadām /
MBh, 6, 80, 27.1 cekitānastataḥ khaḍgaṃ kośād uddhṛtya bhārata /
MBh, 6, 80, 30.1 nistriṃśavegābhihatau tatastau puruṣarṣabhau /
MBh, 6, 80, 31.1 tato 'bhyadhāvad vegena karakarṣaḥ suhṛttayā /
MBh, 6, 80, 37.2 āruroha tato yānaṃ śatānīkasya māriṣa //
MBh, 6, 80, 39.1 abhimanyostatastaistu ghoraṃ yuddham avartata /
MBh, 6, 80, 41.1 tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ /
MBh, 6, 80, 51.1 tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ /
MBh, 6, 81, 11.3 yayau tato bhīmabalo manasvī gāṅgeyam ājau śaracāpapāṇiḥ //
MBh, 6, 81, 29.1 tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam /
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 6, 82, 3.1 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ /
MBh, 6, 82, 5.1 tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi /
MBh, 6, 82, 9.1 tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ /
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 82, 15.1 tato yudhiṣṭhiro vaśyān rājñastān samacodayat /
MBh, 6, 82, 16.1 tataste pārthivāḥ sarve śrutvā pārthasya bhāṣitam /
MBh, 6, 82, 26.1 anādṛtya tato bhīṣmastaṃ śikhaṇḍinam āhave /
MBh, 6, 82, 27.1 sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 82, 28.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 82, 35.1 tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ /
MBh, 6, 82, 40.1 tato duryodhano rājā lohitāyati bhāskare /
MBh, 6, 82, 47.2 avajitya tataḥ saṃkhye yayau svaśibiraṃ prati //
MBh, 6, 82, 52.1 tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravastathā /
MBh, 6, 83, 2.1 tataḥ śabdo mahān āsīt senayor ubhayor api /
MBh, 6, 83, 3.1 tato duryodhano rājā citraseno viviṃśatiḥ /
MBh, 6, 83, 7.1 tato 'nantaram evāsīd bhāradvājaḥ pratāpavān /
MBh, 6, 83, 10.1 bṛhadbalāt tataḥ śūrastrigartaḥ prasthalādhipaḥ /
MBh, 6, 83, 13.1 duryodhanād anu kṛpastataḥ śāradvato yayau /
MBh, 6, 83, 17.1 tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam /
MBh, 6, 83, 21.1 abhimanyustataḥ paścād virāṭaśca mahārathaḥ /
MBh, 6, 83, 24.1 tataḥ śūrāḥ samāsādya samare te parasparam /
MBh, 6, 83, 26.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham /
MBh, 6, 83, 37.1 tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan /
MBh, 6, 83, 39.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 84, 2.1 tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt /
MBh, 6, 84, 9.2 tato niṣṭānako ghoro bhīṣmabhīmasamāgame //
MBh, 6, 84, 11.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 84, 23.1 tataḥ punar ameyātmā prasaṃdhāya śilīmukham /
MBh, 6, 84, 28.1 bahvāśinaṃ tato bhīmaḥ śareṇa nataparvaṇā /
MBh, 6, 84, 29.1 pradudruvustataste 'nye putrāstava viśāṃ pate /
MBh, 6, 84, 30.1 tato duryodhano rājā bhrātṛvyasanakarśitaḥ /
MBh, 6, 84, 35.1 tato duryodhano rājā bhīṣmam āsādya māriṣa /
MBh, 6, 85, 15.1 tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt /
MBh, 6, 85, 27.1 tato bhīmo raṇe kruddho rabhasaśca viśeṣataḥ /
MBh, 6, 86, 3.1 tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām /
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 86, 37.1 tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ /
MBh, 6, 86, 40.1 bhūmiṣṭham atha taṃ saṃkhye sampradṛśya tataḥ punaḥ /
MBh, 6, 86, 44.1 tān sarvān patitān dṛṣṭvā bhīto duryodhanastataḥ /
MBh, 6, 86, 51.2 tvaramāṇastato māyāṃ prayoktum upacakrame //
MBh, 6, 86, 58.1 tato 'ntarikṣam utpatya irāvān api rākṣasam /
MBh, 6, 86, 63.2 tataścukrodha balavāṃścakre vegaṃ ca saṃyuge //
MBh, 6, 86, 64.1 ārśyaśṛṅgistato dṛṣṭvā samare śatrum ūrjitam /
MBh, 6, 86, 67.3 tato bahuvidhair nāgaiśchādayāmāsa rākṣasam //
MBh, 6, 87, 9.1 tato duryodhano rājā ghaṭotkacam upādravat /
MBh, 6, 87, 12.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 87, 21.1 tataḥ punar ameyātmā śaravarṣaṃ durāsadam /
MBh, 6, 88, 1.2 tatastad bāṇavarṣaṃ tu duḥsahaṃ dānavair api /
MBh, 6, 88, 2.1 tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ /
MBh, 6, 88, 25.1 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 88, 29.1 tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ /
MBh, 6, 88, 33.1 tataḥ punar ameyātmā nārācān daśa pañca ca /
MBh, 6, 89, 18.1 tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām /
MBh, 6, 90, 15.2 bhāradvājastato bhīmaṃ ṣaḍviṃśatyā samārpayat //
MBh, 6, 90, 32.1 tataḥ saṃdhāya vimalān bhallān karmārapāyitān /
MBh, 6, 90, 40.1 tataste tāvakāḥ sarve māyayā vimukhīkṛtāḥ /
MBh, 6, 91, 24.1 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 6, 91, 45.1 tataḥ prāgjyotiṣaḥ kruddhastomarān vai caturdaśa /
MBh, 6, 91, 50.1 tato bhīmaṃ puraskṛtya bhagadattam upādravan /
MBh, 6, 91, 53.3 amṛdnāt samare rājan saṃpradhāvaṃstatastataḥ //
MBh, 6, 91, 53.3 amṛdnāt samare rājan saṃpradhāvaṃstatastataḥ //
MBh, 6, 91, 69.1 draupadeyāṃstataḥ pañca pañcabhiḥ samatāḍayat /
MBh, 6, 91, 72.1 tato bhīmo mahārāja viratho rathināṃ varaḥ /
MBh, 6, 91, 77.1 tato duryodhano rājā tvaramāṇo mahārathaḥ /
MBh, 6, 92, 3.2 tato nivārayitavān dhṛtarāṣṭraṃ janeśvaram //
MBh, 6, 92, 15.1 tato rājaṃstava sutā bhīmasenam upādravan /
MBh, 6, 92, 16.1 tataḥ śāṃtanavo bhīṣmaḥ kṛpaśca rathināṃ varaḥ /
MBh, 6, 92, 18.2 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham //
MBh, 6, 92, 22.1 vyūḍhoraskaṃ tato bhīmaḥ pātayāmāsa pārthiva /
MBh, 6, 92, 24.1 tataḥ suniśitān pītān samādatta śilīmukhān /
MBh, 6, 92, 28.1 tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṃ pate /
MBh, 6, 92, 71.2 uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ //
MBh, 6, 92, 71.2 uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ //
MBh, 6, 92, 77.2 rātriḥ samabhavad ghorā nāpaśyāma tato raṇam //
MBh, 6, 92, 78.1 tato 'vahāraṃ sainyānāṃ pracakruḥ kurupāṇḍavāḥ /
MBh, 6, 92, 79.1 avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 93, 1.2 tato duryodhano rājā śakuniścāpi saubalaḥ /
MBh, 6, 93, 3.1 tato duryodhano rājā sarvāṃstān āha mantriṇaḥ /
MBh, 6, 93, 13.1 nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān /
MBh, 6, 93, 16.1 evam uktvā tato rājan karṇam āha janeśvaraḥ /
MBh, 6, 93, 17.1 āgamiṣye tataḥ kṣipraṃ tvatsakāśam ariṃdama /
MBh, 6, 93, 17.2 tatastvaṃ puruṣavyāghra prakariṣyasi saṃyugam //
MBh, 6, 93, 18.1 niṣpapāta tatastūrṇaṃ putrastava viśāṃ pate /
MBh, 6, 93, 19.1 tatastaṃ nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 6, 93, 33.1 samprāpya tu tato rājā bhīṣmasya sadanaṃ śubham /
MBh, 6, 93, 34.1 abhivādya tato bhīṣmaṃ niṣaṇṇaḥ paramāsane /
MBh, 6, 94, 20.1 āgamya tu tato rājā visṛjya ca mahājanam /
MBh, 6, 94, 20.2 praviveśa tatastūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ /
MBh, 6, 95, 21.1 tato duryodhano rājā punar bhrātaram abravīt /
MBh, 6, 95, 26.1 tataḥ śāṃtanavo bhīṣmo niryayau senayā saha /
MBh, 6, 95, 44.1 tato 'nyonyaṃ pradhāvantaḥ saṃprahāraṃ pracakrire /
MBh, 6, 95, 44.2 tataḥ śabdena mahatā pracakampe vasuṃdharā //
MBh, 6, 96, 29.1 tataḥ sa rākṣasaḥ kruddhaḥ samprāpyaivārjuniṃ raṇe /
MBh, 6, 96, 32.1 tataḥ śarasahasraistāṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 96, 34.1 tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā /
MBh, 6, 96, 34.2 tato 'bhidudrāva raṇe draupadeyānmahābalān //
MBh, 6, 96, 36.1 vīryavadbhistatastaistu pīḍito rākṣasottamaḥ /
MBh, 6, 96, 37.1 prativindhyastato rakṣo bibheda niśitaiḥ śaraiḥ /
MBh, 6, 96, 40.1 tataste bhrātaraḥ pañca rākṣasendraṃ mahāhave /
MBh, 6, 96, 43.1 pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ /
MBh, 6, 97, 10.1 tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau /
MBh, 6, 97, 11.1 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakaistribhiḥ /
MBh, 6, 97, 13.1 tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ /
MBh, 6, 97, 14.1 abhimanyustataḥ kruddho navatiṃ nataparvaṇām /
MBh, 6, 97, 17.1 tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ /
MBh, 6, 97, 21.1 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā /
MBh, 6, 97, 22.1 tataste tamasā sarve hṛtā hyāsanmahītale /
MBh, 6, 97, 24.1 tataḥ prakāśam abhavajjagat sarvaṃ mahīpate /
MBh, 6, 97, 29.1 tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam /
MBh, 6, 97, 33.1 tato dhanaṃjayo rājan vinighnaṃstava sainikān /
MBh, 6, 97, 35.1 tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate /
MBh, 6, 97, 37.1 śāradvatastato rājan bhīṣmasya pramukhe sthitam /
MBh, 6, 97, 40.1 śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ /
MBh, 6, 97, 46.1 pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān /
MBh, 6, 97, 48.1 tato 'pareṇa bhallena mādhavasya dhvajottamam /
MBh, 6, 97, 57.1 tato droṇaśca pārthaśca sameyātāṃ mahāmṛdhe /
MBh, 6, 98, 8.1 tato 'rjunaṃ raṇe droṇaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 98, 9.1 tato duryodhano rājā suśarmāṇam acodayat /
MBh, 6, 98, 15.1 śaravṛṣṭiṃ tatastāṃ tu śaravarṣeṇa pāṇḍavaḥ /
MBh, 6, 98, 19.1 prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam /
MBh, 6, 98, 20.1 tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam /
MBh, 6, 98, 21.2 praśaśāma tato vāyuḥ prasannāścābhavan diśaḥ //
MBh, 6, 98, 22.1 tataḥ pāṇḍusuto vīrastrigartasya rathavrajān /
MBh, 6, 98, 23.1 tato duryodhano rājā kṛpaśca rathināṃ varaḥ /
MBh, 6, 98, 23.2 aśvatthāmā tataḥ śalyaḥ kāmbojaśca sudakṣiṇaḥ //
MBh, 6, 98, 29.1 tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave /
MBh, 6, 98, 30.1 tam udvīkṣya gadāhastaṃ tataste gajasādinaḥ /
MBh, 6, 99, 5.1 dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ /
MBh, 6, 99, 13.1 tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ /
MBh, 6, 99, 44.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 100, 2.1 suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge /
MBh, 6, 100, 14.1 tatastāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm /
MBh, 6, 100, 15.1 ekībhūtāstataḥ sarve kuravaḥ pāṇḍavaiḥ saha /
MBh, 6, 100, 24.1 pīḍyamānastato rājā drupado vāhinīmukhe /
MBh, 6, 100, 26.2 avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ /
MBh, 6, 100, 32.1 vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām /
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 100, 37.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 101, 8.1 tataḥ śatasahasreṇa hayānāṃ subalātmajaḥ /
MBh, 6, 101, 11.1 tato duryodhano rājā śūrāṇāṃ hayasādinām /
MBh, 6, 101, 16.1 tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 101, 18.1 tataste rathino rājañ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 101, 25.1 tato duryodhano dṛṣṭvā dīnaṃ sainyam avasthitam /
MBh, 6, 101, 32.1 tato bhīmo mahābāhur dṛṣṭvā rājānam āhave /
MBh, 6, 101, 33.1 tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam /
MBh, 6, 102, 1.2 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ /
MBh, 6, 102, 3.2 dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ //
MBh, 6, 102, 38.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 102, 38.2 yato bhīṣmastato rājan duṣprekṣyo raśmivān iva //
MBh, 6, 102, 39.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 6, 102, 40.1 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 43.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 102, 45.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 102, 62.1 anvag eva tataḥ pārthastam anudrutya keśavam /
MBh, 6, 102, 65.1 tata enam uvācārtaḥ krodhaparyākulekṣaṇam /
MBh, 6, 102, 78.2 tato balānāṃ śramakarśitānāṃ mano 'vahāraṃ prati saṃbabhūva //
MBh, 6, 103, 1.3 saṃdhyā samabhavad ghorā nāpaśyāma tato raṇam //
MBh, 6, 103, 2.1 tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata /
MBh, 6, 103, 5.1 tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ /
MBh, 6, 103, 6.1 tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ /
MBh, 6, 103, 9.2 tato rātriḥ samabhavat sarvabhūtapramohinī //
MBh, 6, 103, 12.1 tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa /
MBh, 6, 103, 25.2 pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram //
MBh, 6, 103, 50.2 tato 'bravīnmahārāja vārṣṇeyaḥ kurunandanam /
MBh, 6, 103, 65.1 tato 'bravīcchāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja /
MBh, 6, 103, 82.2 tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān //
MBh, 6, 103, 83.2 te 'nujñātāstataḥ pārthā jagmuḥ svaśibiraṃ prati /
MBh, 6, 104, 2.2 tataḥ prabhāte vimale sūryasyodayanaṃ prati /
MBh, 6, 104, 5.1 cakrarakṣau tatastasya bhīmasenadhanaṃjayau /
MBh, 6, 104, 6.2 dhṛṣṭadyumnastataḥ paścāt pāñcālair abhirakṣitaḥ //
MBh, 6, 104, 7.1 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 104, 8.1 virāṭastu tataḥ paścāt svena sainyena saṃvṛtaḥ /
MBh, 6, 104, 8.2 drupadaśca mahārāja tataḥ paścād upādravat //
MBh, 6, 104, 12.2 tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ //
MBh, 6, 104, 13.1 bhagadattastataḥ paścād gajānīkena saṃvṛtaḥ /
MBh, 6, 104, 14.1 kāmbojarājo balavāṃstataḥ paścāt sudakṣiṇaḥ /
MBh, 6, 104, 17.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 104, 22.1 tatastu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ /
MBh, 6, 104, 48.1 evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ /
MBh, 6, 105, 14.2 duryodhanastato bhīṣmam abravīd bhṛśapīḍitaḥ //
MBh, 6, 105, 18.1 dhanaṃjayaśarair bhagnaṃ dravamāṇam itastataḥ /
MBh, 6, 105, 37.2 mahatyā senayā sārdhaṃ tato yuddham avartata //
MBh, 6, 106, 15.2 aśvatthāmā tataḥ kruddho vārayāmāsa bhārata //
MBh, 6, 106, 31.1 tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam /
MBh, 6, 106, 32.1 duḥśāsanastataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 6, 106, 35.1 duḥśāsanaṃ tataḥ kruddhaḥ pīḍayāmāsa pāṇḍavaḥ /
MBh, 6, 106, 37.2 ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ //
MBh, 6, 106, 41.1 tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke /
MBh, 6, 106, 44.1 pratilabhya tataḥ saṃjñāṃ putrastava viśāṃ pate /
MBh, 6, 106, 44.2 avārayat tataḥ śūro bhūya eva parākramī //
MBh, 6, 107, 5.1 tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam /
MBh, 6, 107, 7.1 bhagadattastataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 22.1 aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ /
MBh, 6, 107, 22.2 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata //
MBh, 6, 107, 25.1 aśvatthāmā tatastau tu vivyādha daśabhiḥ śaraiḥ /
MBh, 6, 107, 36.1 haiḍimbastu tato rājan durmukhaṃ śatrutāpanam /
MBh, 6, 108, 40.2 kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe //
MBh, 6, 109, 12.2 tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān /
MBh, 6, 109, 28.1 tatastu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ /
MBh, 6, 109, 41.1 tato dhanaṃjayastatra vartamāne mahāraṇe /
MBh, 6, 109, 45.1 tato duryodhano rājā suśarmāṇam acodayat /
MBh, 6, 109, 48.2 tataḥ pravavṛte yuddham arjunasya paraiḥ saha //
MBh, 6, 110, 22.1 tato bhīmo maheṣvāsaḥ phalgunaśca mahārathaḥ /
MBh, 6, 110, 23.1 tato barhiṇavājānām ayutānyarbudāni ca /
MBh, 6, 110, 24.1 tatastāñ śarajālena saṃnivārya mahārathān /
MBh, 6, 110, 29.1 tato droṇo mahārāja māgadhaśca mahārathaḥ /
MBh, 6, 110, 37.1 tato bhīṣmaśca rājā ca saubalaśca bṛhadbalaḥ /
MBh, 6, 110, 42.1 tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham /
MBh, 6, 111, 10.1 daśāhāni tatastaptvā bhīṣmaḥ pāṇḍavavāhinīm /
MBh, 6, 111, 17.1 dhṛṣṭadyumnastato rājan pāṇḍavaśca yudhiṣṭhiraḥ /
MBh, 6, 111, 23.1 tatastava sutādiṣṭā nānājanapadeśvarāḥ /
MBh, 6, 111, 25.1 tatastu tāvakāḥ śūrāḥ puraskṛtya yatavratam /
MBh, 6, 111, 35.1 tatasteṣāṃ prayatatām anyonyam abhidhāvatām /
MBh, 6, 112, 25.1 tataḥ svaratham āropya pauravaṃ tanayastava /
MBh, 6, 112, 44.1 tato droṇo mahārāja pārṣatasya mahad dhanuḥ /
MBh, 6, 112, 56.1 tato gajagato rājā bhagadattaḥ pratāpavān /
MBh, 6, 112, 59.1 prāgjyotiṣastato hitvā pāṇḍavaṃ pāṇḍupūrvaja /
MBh, 6, 112, 60.1 tato 'rjuno mahārāja bhīṣmam abhyadravad drutam /
MBh, 6, 112, 60.2 śikhaṇḍinaṃ puraskṛtya tato yuddham avartata //
MBh, 6, 112, 61.1 tataste tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 112, 102.1 tato 'bravīt tava sutaḥ sarvasainyāni māriṣa /
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 6, 112, 118.3 hayāṃścāsya tato jaghne sārathiṃ ca nyapātayat //
MBh, 6, 112, 136.1 tato bhīṣmo mahārāja divyam astram udīrayan /
MBh, 6, 112, 137.2 saṃjahāra tato bhīṣmastad astraṃ pāvakopamam //
MBh, 6, 113, 5.1 tataḥ śalyaḥ kṛpaścaiva citrasenaśca bhārata /
MBh, 6, 113, 18.1 vadhyamānastato rājan pitā śāṃtanavastava /
MBh, 6, 113, 24.1 tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm /
MBh, 6, 113, 34.1 tatastasmin kṣaṇe rājaṃścodito vānaradhvajaḥ /
MBh, 6, 113, 40.1 tataḥ śikhaṇḍī vegena pragṛhya paramāyudham /
MBh, 6, 113, 41.1 tato 'syānucarān hatvā sarvān raṇavibhāgavit /
MBh, 6, 113, 47.1 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata /
MBh, 6, 113, 49.1 tatastasya ca teṣāṃ ca yuddhe devāsuropame /
MBh, 6, 114, 8.1 tataḥ pāñcālarājaṃ ca dhṛṣṭaketum atītya ca /
MBh, 6, 114, 9.1 tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 114, 13.1 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata /
MBh, 6, 114, 40.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata /
MBh, 6, 114, 43.1 tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ /
MBh, 6, 114, 46.1 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata /
MBh, 6, 114, 49.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata //
MBh, 6, 114, 54.1 tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata /
MBh, 6, 114, 68.2 siṃhanādastato ghoraḥ pāṇḍavānām ajāyata //
MBh, 6, 114, 74.1 tataḥ senāmukhe tasmin sthitaḥ pārtho dhanaṃjayaḥ /
MBh, 6, 114, 78.1 tatastam ekaṃ bahavaḥ parivārya samantataḥ /
MBh, 6, 114, 91.1 tataḥ saṃpātino haṃsāstvaritā mānasaukasaḥ /
MBh, 6, 114, 100.1 dhārayiṣye tataḥ prāṇān utsarge niyate sati /
MBh, 6, 114, 103.1 nṛpā duryodhanamukhā niḥśvasya rurudustataḥ /
MBh, 6, 114, 108.1 tatastūryasahasreṣu nadatsu sumahābalaḥ /
MBh, 6, 115, 3.1 tato duḥkhataraṃ manye kim anyat prabhaviṣyati /
MBh, 6, 115, 24.1 tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ /
MBh, 6, 115, 28.1 vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ /
MBh, 6, 115, 33.1 tato nṛpāḥ samājahrustanūni ca mṛdūni ca /
MBh, 6, 115, 35.1 tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam /
MBh, 6, 115, 56.1 tataste vismayaṃ jagmur nānājanapadeśvarāḥ /
MBh, 6, 115, 57.1 upadhānaṃ tato dattvā pitustava janeśvara /
MBh, 6, 115, 58.2 te 'bhivādya tato bhīṣmaṃ kṛtvā cābhipradakṣiṇam //
MBh, 6, 116, 11.1 tataste kṣatriyā rājan samājahruḥ samantataḥ /
MBh, 6, 116, 21.1 tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ /
MBh, 6, 116, 23.1 utpapāta tato dhārā vimalā vāriṇaḥ śivā /
MBh, 6, 116, 24.1 atarpayat tataḥ pārthaḥ śītayā vāridhārayā /
MBh, 6, 116, 25.2 vismayaṃ paramaṃ jagmustataste vasudhādhipāḥ //
MBh, 6, 116, 36.1 tataḥ śrutvā tad vacaḥ kauravendro duryodhano dīnamanā babhūva /
MBh, 6, 117, 1.2 tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ /
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 1, 19.1 tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ /
MBh, 7, 1, 39.2 nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate //
MBh, 7, 2, 3.2 piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 5, 36.2 sa evam abhyanujñātaścakre senāpatiṃ tataḥ /
MBh, 7, 5, 38.1 tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ /
MBh, 7, 5, 39.1 tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca /
MBh, 7, 6, 22.1 tato jātābhisaṃrambhau parasparavadhaiṣiṇau /
MBh, 7, 6, 23.1 tataḥ prayāte sahasā bhāradvāje mahārathe /
MBh, 7, 6, 24.1 tatastumulam ākāśam āvṛṇot sadivākaram /
MBh, 7, 6, 30.1 tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām /
MBh, 7, 6, 37.1 tato divyāstravicchūro yājñasenir mahārathaḥ /
MBh, 7, 6, 38.2 saṃnivārya tataḥ senāṃ kurūn apyavadhīd balī //
MBh, 7, 6, 39.1 saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave /
MBh, 7, 7, 2.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau /
MBh, 7, 7, 3.2 paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ //
MBh, 7, 7, 9.1 rathān aśvānnarānnāgān abhidhāvaṃstatastataḥ /
MBh, 7, 7, 9.1 rathān aśvānnarānnāgān abhidhāvaṃstatastataḥ /
MBh, 7, 7, 11.2 dṛṣṭvā samprādravan yodhāḥ pāṇḍavasya tatastataḥ //
MBh, 7, 7, 11.2 dṛṣṭvā samprādravan yodhāḥ pāṇḍavasya tatastataḥ //
MBh, 7, 7, 14.1 tataḥ punar api droṇo nāma viśrāvayan yudhi /
MBh, 7, 7, 33.1 tato ninādo bhūtānām ākāśe samajāyata /
MBh, 7, 7, 33.2 sainyānāṃ ca tato rājann ācārye nihate yudhi //
MBh, 7, 8, 2.2 pramatto vābhavad droṇastato mṛtyum upeyivān //
MBh, 7, 8, 25.2 tato droṇaṃ samārohat pārṣataḥ pāpakarmakṛt //
MBh, 7, 8, 27.1 tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadastataḥ /
MBh, 7, 10, 30.2 tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama //
MBh, 7, 10, 35.1 tataḥ sarvānnaravyāghro hatvā narapatīn raṇe /
MBh, 7, 11, 5.1 tato duryodhanaścintya karṇaduḥśāsanādibhiḥ /
MBh, 7, 11, 7.1 tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ /
MBh, 7, 11, 24.2 apanīte tataḥ pārthe dharmarājo jitastvayā //
MBh, 7, 11, 30.2 tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ //
MBh, 7, 11, 31.1 tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat /
MBh, 7, 12, 1.2 tataste sainikāḥ śrutvā taṃ yudhiṣṭhiranigraham /
MBh, 7, 12, 3.1 tataḥ sarvān samānāyya bhrātṝn sainyāṃśca sarvaśaḥ /
MBh, 7, 12, 14.2 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha /
MBh, 7, 12, 17.1 tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata /
MBh, 7, 12, 18.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 12, 22.1 tato rukmaratho rājann arkeṇeva virājatā /
MBh, 7, 12, 27.1 mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān /
MBh, 7, 13, 1.2 tataḥ sa pāṇḍavānīke janayaṃstumulaṃ mahat /
MBh, 7, 13, 24.1 tatastau virathau rājan gadāhastau mahābalau /
MBh, 7, 13, 27.2 bhīmaṃ cakre mahārāja tataḥ sainyānyapūjayan //
MBh, 7, 13, 28.2 tato 'sya gadayā dāntān hayān sarvān apātayat //
MBh, 7, 13, 40.1 śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate /
MBh, 7, 13, 45.1 tataḥ prajavitāśvena vidhivat kalpitena ca /
MBh, 7, 13, 46.1 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ /
MBh, 7, 13, 49.1 tataḥ saṃharṣayan senāṃ siṃhavad vinadanmuhuḥ /
MBh, 7, 13, 58.1 tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam /
MBh, 7, 13, 66.1 tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ /
MBh, 7, 13, 70.1 tataścarma ca khaḍgaṃ ca samutkṣipya mahābalaḥ /
MBh, 7, 13, 75.1 tatastām eva śalyasya saubhadraḥ paravīrahā /
MBh, 7, 13, 77.1 tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ /
MBh, 7, 14, 9.1 tatastūryaninādāśca śaṅkhānāṃ ca sahasraśaḥ /
MBh, 7, 14, 23.1 tato gadāgrābhihatau kṣaṇena rudhirokṣitau /
MBh, 7, 14, 30.1 tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ /
MBh, 7, 14, 32.1 tataḥ sagadam āropya madrāṇām adhipaṃ ratham /
MBh, 7, 14, 34.1 tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham /
MBh, 7, 15, 17.1 tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam /
MBh, 7, 15, 19.1 tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ /
MBh, 7, 15, 23.1 kumārastu tato droṇaṃ sāyakena mahāhave /
MBh, 7, 15, 30.1 yugaṃdharastato rājan bhāradvājaṃ mahāratham /
MBh, 7, 15, 32.1 tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ /
MBh, 7, 15, 34.2 pañcāśadbhiḥ śitai rājaṃstata uccukruśur janāḥ //
MBh, 7, 15, 36.1 tato visphārya nayane dhanurjyām avamṛjya ca /
MBh, 7, 15, 37.1 tatastu siṃhasenasya śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 15, 39.1 tato 'bhavanmahāśabdo rājan yaudhiṣṭhire bale /
MBh, 7, 15, 44.1 tataḥ kirīṭī sahasā droṇānīkam upādravat /
MBh, 7, 15, 49.1 tato 'vahāraṃ cakruste droṇaduryodhanādayaḥ /
MBh, 7, 15, 50.2 tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ /
MBh, 7, 16, 5.2 tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ //
MBh, 7, 16, 11.1 droṇasya tu vacaḥ śrutvā trigartādhipatistataḥ /
MBh, 7, 16, 22.1 tato jvalanam ādāya hutvā sarve pṛthak pṛthak /
MBh, 7, 16, 37.1 evam uktvā tato rājaṃste 'bhyavartanta saṃyuge /
MBh, 7, 16, 46.2 anujñātastato rājñā pariṣvaktaśca phalgunaḥ /
MBh, 7, 16, 47.1 vihāyainaṃ tataḥ pārthastrigartān pratyayād balī /
MBh, 7, 16, 48.1 tato dauryodhanaṃ sainyaṃ mudā paramayā yutam /
MBh, 7, 16, 49.1 tato 'nyonyena te sene samājagmatur ojasā /
MBh, 7, 17, 1.2 tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ /
MBh, 7, 17, 7.1 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ /
MBh, 7, 17, 13.1 tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ /
MBh, 7, 17, 13.2 pratyavidhyaṃstataḥ pārthastān avidhyat tribhistribhiḥ //
MBh, 7, 17, 14.1 ekaikastu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ /
MBh, 7, 17, 16.1 tataḥ śarasahasrāṇi prāpatann arjunaṃ prati /
MBh, 7, 17, 17.1 tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ /
MBh, 7, 17, 20.1 tataḥ suśarmā daśabhiḥ surathaśca kirīṭinam /
MBh, 7, 17, 24.1 tato jaghāna saṃkruddho vāsavistāṃ mahācamūm /
MBh, 7, 17, 25.1 tato bhagne bale tasmin viprayāte samantataḥ /
MBh, 7, 17, 27.1 tatastrigartarāṭ kruddhastān uvāca mahārathān /
MBh, 7, 17, 31.1 tataste saṃnyavartanta saṃśaptakagaṇāḥ punaḥ /
MBh, 7, 18, 4.1 tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam /
MBh, 7, 18, 6.1 maṇḍalāni tataścakre gatapratyāgatāni ca /
MBh, 7, 18, 11.2 tato rūpasahasrāṇi prādurāsan pṛthak pṛthak //
MBh, 7, 18, 15.1 tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt /
MBh, 7, 18, 18.1 tato naivārjunastatra na ratho na ca keśavaḥ /
MBh, 7, 18, 19.1 tataste labdhalakṣyatvād anyonyam abhicukruśuḥ /
MBh, 7, 18, 21.1 tataḥ prasiṣvide kṛṣṇaḥ khinnaścārjunam abravīt /
MBh, 7, 18, 23.1 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān /
MBh, 7, 18, 38.2 vyūḍhānīkastato droṇo yudhiṣṭhiram upādravat //
MBh, 7, 19, 1.3 bahūktvā ca tato rājan rājānaṃ ca suyodhanam //
MBh, 7, 19, 3.1 vyūḍhānīkastato droṇaḥ pāṇḍavānāṃ mahācamūm /
MBh, 7, 19, 21.1 tato yudhiṣṭhiraḥ prekṣya vyūhaṃ tam atimānuṣam /
MBh, 7, 19, 33.2 tata unmattavad rājannirmaryādam avartata //
MBh, 7, 19, 47.1 nirmanuṣyāśca mātaṅgā vinadantastatastataḥ /
MBh, 7, 19, 47.1 nirmanuṣyāśca mātaṅgā vinadantastatastataḥ /
MBh, 7, 20, 1.2 tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam /
MBh, 7, 20, 2.1 tato halahalāśabda āsīd yaudhiṣṭhire bale /
MBh, 7, 20, 3.1 dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ /
MBh, 7, 20, 4.1 tata ācāryapāñcālyau yuyudhāte parasparam /
MBh, 7, 20, 5.1 tataḥ satyajitaṃ tīkṣṇair daśabhir marmabhedibhiḥ /
MBh, 7, 20, 11.1 tataḥ satyajitaścāpaṃ chittvā droṇo vṛkasya ca /
MBh, 7, 20, 13.2 tatastasya vināśāya satvaraṃ vyasṛjaccharān //
MBh, 7, 20, 14.2 avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ //
MBh, 7, 20, 19.1 tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā /
MBh, 7, 20, 22.2 kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ //
MBh, 7, 20, 40.1 tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 20, 41.1 tato rājānam āsādya praharantam abhītavat /
MBh, 7, 20, 46.1 tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ /
MBh, 7, 21, 13.2 pathā naikena gacchanti ghūrṇamānāstatastataḥ //
MBh, 7, 21, 13.2 pathā naikena gacchanti ghūrṇamānāstatastataḥ //
MBh, 7, 22, 2.3 rajatāśvastataḥ śūraḥ śaineyaḥ saṃnyavartata //
MBh, 7, 24, 2.2 tato hatam amanyāma droṇaṃ dṛṣṭipathe hate //
MBh, 7, 24, 5.1 tato durmarṣaṇo bhīmam abhyagacchat sutastava /
MBh, 7, 24, 17.2 kṣurābhyāṃ pāṇḍavaśreṣṭhastata uccukruśur janāḥ //
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 7, 24, 35.1 tatastam iṣujālena yājñaseniḥ samāvṛṇot /
MBh, 7, 25, 11.1 tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ /
MBh, 7, 25, 16.2 tataḥ papāta dvirado vajrāhata ivācalaḥ //
MBh, 7, 25, 19.2 prāgjyotiṣastato bhīmaṃ kuñjareṇa samādravat //
MBh, 7, 25, 22.1 tataḥ sarvasya sainyasya nādaḥ samabhavanmahān /
MBh, 7, 25, 24.1 tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram /
MBh, 7, 25, 28.1 tato rājā daśārṇānāṃ prāgjyotiṣam upādravat /
MBh, 7, 25, 35.1 tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham /
MBh, 7, 25, 38.2 niścakrāma tataḥ sarvān paricikṣepa pārthivān //
MBh, 7, 25, 41.1 teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itastataḥ /
MBh, 7, 25, 43.2 siktvā vyatrāsayannāgaste pārtham aharaṃstataḥ //
MBh, 7, 25, 44.1 tatastam abhyayāt tūrṇaṃ ruciparvā kṛtīsutaḥ /
MBh, 7, 25, 45.1 tato ruciraparvāṇaṃ śareṇa nataparvaṇā /
MBh, 7, 25, 48.1 tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ /
MBh, 7, 25, 57.1 tato dhvanir dviradarathāśvapārthivair bhayād dravadbhir janito 'tibhairavaḥ /
MBh, 7, 26, 7.2 tvaramāṇastato yāhi yataḥ prāgjyotiṣādhipaḥ //
MBh, 7, 26, 10.1 taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ /
MBh, 7, 26, 18.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 7, 26, 20.2 tatastān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān //
MBh, 7, 26, 29.1 tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ /
MBh, 7, 27, 1.2 yiyāsatastataḥ kṛṣṇaḥ pārthasyāśvānmanojavān /
MBh, 7, 27, 3.1 tataḥ śvetahayaḥ kṛṣṇam abravīd ajitaṃ jayaḥ /
MBh, 7, 27, 7.1 tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 27, 9.1 tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm /
MBh, 7, 27, 12.1 tato dhanaṃjayo bāṇaistata eva mahārathān /
MBh, 7, 27, 12.1 tato dhanaṃjayo bāṇaistata eva mahārathān /
MBh, 7, 27, 18.1 tato daśa sahasrāṇi nyavartanta dhanuṣmatām /
MBh, 7, 27, 24.1 tato jīmūtasaṃkāśānnāgād indra ivābhibhūḥ /
MBh, 7, 27, 26.1 tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat /
MBh, 7, 27, 27.1 tataḥ sa śarajālena mahatābhyavakīrya tau /
MBh, 7, 27, 30.2 prāhiṇonmṛtyulokāya tato 'krudhyad dhanaṃjayaḥ //
MBh, 7, 28, 5.2 nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarāstataḥ //
MBh, 7, 28, 8.1 tato nāgasya tad varma vyadhamat pākaśāsaniḥ /
MBh, 7, 28, 9.1 tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm /
MBh, 7, 28, 10.1 tataśchatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ /
MBh, 7, 28, 11.2 bhagadattastataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ //
MBh, 7, 28, 18.2 tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata //
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 22.1 tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ /
MBh, 7, 28, 36.1 evam uktastataḥ pārthaḥ keśavena mahātmanā /
MBh, 7, 28, 37.1 tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ /
MBh, 7, 28, 40.1 tataścandrārdhabimbena śareṇa nataparvaṇā /
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 29, 2.1 tato gāndhārarājasya sutau parapuraṃjayau /
MBh, 7, 29, 5.1 tato 'rjunaḥ śaravrātair nānāpraharaṇair api /
MBh, 7, 29, 6.1 tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān /
MBh, 7, 29, 15.2 kṛṣṇau saṃmohayanmāyāṃ vidadhe śakunistataḥ //
MBh, 7, 29, 21.1 tato divyāstravicchūraḥ kuntīputro dhanaṃjayaḥ /
MBh, 7, 29, 23.1 tatastamaḥ prādurabhūd arjunasya rathaṃ prati /
MBh, 7, 29, 25.2 prāyuṅktāmbhastatastena prāyaśo 'streṇa śoṣitam //
MBh, 7, 29, 28.1 tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu /
MBh, 7, 29, 31.1 nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam /
MBh, 7, 29, 33.1 tataḥ punar dakṣiṇataḥ saṃgrāmaścitrayodhinām /
MBh, 7, 29, 36.2 svān eva bahavo jaghnur vidravantastatastataḥ //
MBh, 7, 29, 36.2 svān eva bahavo jaghnur vidravantastatastataḥ //
MBh, 7, 30, 19.1 tato nīlo 'nalaprakhyo dadāha kuruvāhinīm /
MBh, 7, 30, 27.1 tataḥ pravivyathe senā pāṇḍavī bhṛśam ākulā /
MBh, 7, 31, 3.2 ṣaḍbhir duryodhano rājā tata enam avākirat //
MBh, 7, 31, 34.1 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan /
MBh, 7, 31, 37.1 tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ /
MBh, 7, 31, 39.1 tato droṇo 'bhisaṃkruddho visṛjañ śataśaḥ śarān /
MBh, 7, 31, 59.1 tataḥ śatruṃjayaṃ hatvā pārthaḥ ṣaḍbhir ajihmagaiḥ /
MBh, 7, 31, 61.1 tato bhīmaḥ samutpatya svarathād vainateyavat /
MBh, 7, 31, 64.1 tataḥ svaratham āsthāya pāñcālyo 'nyacca kārmukam /
MBh, 7, 31, 67.1 tato duryodhano droṇo rājā caiva jayadrathaḥ /
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 77.1 tato bale bhṛśalulite parasparaṃ nirīkṣamāṇe rudhiraughasaṃplute /
MBh, 7, 32, 3.1 avahāraṃ tataḥ kṛtvā bhāradvājasya saṃmate /
MBh, 7, 32, 5.1 tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt /
MBh, 7, 32, 9.1 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīnnṛpam /
MBh, 7, 32, 14.2 tena hyupāttaṃ balavat sarvajñānam itastataḥ //
MBh, 7, 32, 17.1 tato droṇena vihito rājan vyūho vyarocata /
MBh, 7, 35, 2.2 pratyuvāca tato rājann abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 3.2 sampradhārya kṣamaṃ buddhyā tatastvaṃ yoddhum arhasi //
MBh, 7, 35, 5.1 tato 'bhimanyuḥ prahasan sārathiṃ vākyam abravīt /
MBh, 7, 35, 8.1 tato 'bhimanyustāṃ vācaṃ kadarthīkṛtya sāratheḥ /
MBh, 7, 35, 9.1 tataḥ saṃcodayāmāsa hayān asya trihāyanān /
MBh, 7, 35, 22.1 tatasteṣāṃ śarīraiśca śarīrāvayavaiśca saḥ /
MBh, 7, 36, 2.1 tato rājānam āvṛttaṃ saubhadraṃ prati saṃyuge /
MBh, 7, 36, 4.1 tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ /
MBh, 7, 36, 9.1 tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ /
MBh, 7, 36, 12.1 tataste kopitāstena śarair āśīviṣopamaiḥ /
MBh, 7, 36, 20.1 tato 'bhimanyuḥ saṃkruddhas tāpyamānastavātmajaiḥ /
MBh, 7, 36, 23.1 tatastasmin hate vīre saubhadreṇāśmakeśvare /
MBh, 7, 36, 24.1 tataḥ karṇaḥ kṛpo droṇo drauṇir gāndhārarāṭ śalaḥ /
MBh, 7, 36, 33.1 tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ /
MBh, 7, 37, 23.2 tatastat sainyam abhavad vimukhaṃ śarapīḍitam //
MBh, 7, 39, 19.1 tato 'bhavanmahad yuddhaṃ tvadīyānāṃ paraiḥ saha /
MBh, 7, 39, 22.1 tataḥ karṇaḥ śaraistīkṣṇair abhimanyuṃ durāsadam /
MBh, 7, 39, 26.1 tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām /
MBh, 7, 39, 29.1 tataḥ śilāśitaistīkṣṇair bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 39, 30.1 tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ /
MBh, 7, 39, 31.1 tata uccukruśuḥ pārthāsteṣāṃ cānucarā janāḥ /
MBh, 7, 40, 7.1 tatastad vitataṃ jālaṃ hastyaśvarathapattimat /
MBh, 7, 40, 8.2 apāyājjavanair aśvaistato 'nīkam abhidyata //
MBh, 7, 40, 11.1 saubhadrastu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ /
MBh, 7, 41, 5.1 tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam /
MBh, 7, 41, 13.1 bhaktānukampī bhagavāṃstasya cakre tato dayām /
MBh, 7, 42, 9.1 yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat /
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 45, 16.1 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā /
MBh, 7, 45, 18.1 tato duryodhanaḥ kruddhaḥ priye putre nipātite /
MBh, 7, 45, 19.1 tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ /
MBh, 7, 45, 22.1 tatastat kuñjarānīkaṃ vyadhamaddhṛṣṭam ārjuniḥ /
MBh, 7, 45, 23.1 tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat /
MBh, 7, 46, 12.1 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam /
MBh, 7, 47, 8.1 mārttikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam /
MBh, 7, 47, 10.1 tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ /
MBh, 7, 47, 18.1 tato droṇo maheṣvāsaḥ sarvāṃstān pratyabhāṣata /
MBh, 7, 48, 3.2 mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām //
MBh, 7, 48, 7.1 tataḥ subaladāyādaṃ kālakeyam apothayat /
MBh, 7, 48, 9.1 tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa /
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 49, 3.1 tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ /
MBh, 7, 50, 8.2 tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane /
MBh, 7, 50, 9.1 tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam /
MBh, 7, 50, 10.2 bībhatsur abravīt kṛṣṇam asvasthahṛdayastataḥ //
MBh, 7, 50, 70.2 tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān //
MBh, 7, 50, 74.2 putrasya pāṇḍupāñcālānmayā gupto bhavet tataḥ //
MBh, 7, 50, 79.1 evam uktvā tato vākyaṃ tiṣṭhaṃścāpavarāsimān /
MBh, 7, 50, 83.1 tatastaṃ putraśokena bhṛśaṃ pīḍitamānasam /
MBh, 7, 51, 9.1 tataḥ saindhavako rājā kṣudrastāta jayadrathaḥ /
MBh, 7, 51, 10.1 tato droṇaḥ kṛpaḥ karṇo drauṇiśca sa bṛhadbalaḥ /
MBh, 7, 51, 12.1 tato dauḥśāsaniḥ kṣipraṃ tathā tair virathīkṛtam /
MBh, 7, 51, 14.2 tataḥ paramadharmātmā diṣṭāntam upajagmivān //
MBh, 7, 51, 16.2 tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam /
MBh, 7, 51, 18.1 pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ /
MBh, 7, 51, 43.1 tato vāditraghoṣāśca prādurāsan samantataḥ /
MBh, 7, 53, 10.1 tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva /
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 55, 40.1 tato 'bhyanujñāya nṛpān kṛṣṇo bandhūṃs tathābhibhūḥ /
MBh, 7, 56, 1.2 tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ /
MBh, 7, 56, 2.1 tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ /
MBh, 7, 56, 3.1 tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ /
MBh, 7, 56, 4.1 tataḥ prītamanāḥ pārtho gandhair mālyaiśca mādhavam /
MBh, 7, 56, 6.1 sthāpayitvā tato dvāḥsthān goptṝṃścāttāyudhānnarān /
MBh, 7, 57, 5.1 tataḥ kṛṣṇo mahātejā jānan pārthasya niścayam /
MBh, 7, 57, 13.2 drutaṃ ca yāti savitā tata etad bravīmyaham //
MBh, 7, 57, 14.2 saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ //
MBh, 7, 57, 18.2 tatastasya prasādāt tvaṃ bhaktaḥ prāpsyasi tanmahat //
MBh, 7, 57, 19.1 tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ /
MBh, 7, 57, 20.1 tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe /
MBh, 7, 57, 46.1 tatastāvāgatau śarvaḥ provāca prahasann iva /
MBh, 7, 57, 48.1 tatastad vacanaṃ śrutvā pratyutthāya kṛtāñjalī /
MBh, 7, 57, 60.1 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam /
MBh, 7, 57, 62.1 tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ /
MBh, 7, 57, 63.1 tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ /
MBh, 7, 57, 65.2 tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam //
MBh, 7, 57, 68.1 tatastu tat saro gatvā sūryamaṇḍalasaṃnibham /
MBh, 7, 57, 70.1 tataḥ kṛṣṇaśca pārthaśca saṃspṛśyāpaḥ kṛtāñjalī /
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 7, 57, 73.1 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham /
MBh, 7, 57, 74.1 tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata /
MBh, 7, 57, 78.1 tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunastadā /
MBh, 7, 58, 7.2 utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ //
MBh, 7, 58, 8.1 tataḥ śuklāmbarāḥ snātāstaruṇāṣṭottaraṃ śatam /
MBh, 7, 58, 12.2 tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat //
MBh, 7, 58, 13.2 mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ //
MBh, 7, 58, 21.2 dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ //
MBh, 7, 58, 22.1 tatastasya mahābāhostiṣṭhataḥ paricārakāḥ /
MBh, 7, 58, 28.1 tato muhūrtād āsīt tu bandināṃ nisvano mahān /
MBh, 7, 58, 30.1 tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ /
MBh, 7, 58, 33.1 tataḥ praveśya vārṣṇeyam upaveśya varāsane /
MBh, 7, 59, 2.3 tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ //
MBh, 7, 59, 7.1 tato yudhiṣṭhirasteṣāṃ śṛṇvatāṃ madhusūdanam /
MBh, 7, 60, 5.1 tam abravīt tato jiṣṇur mahad āścaryam uttamam /
MBh, 7, 60, 6.1 tatastat kathayāmāsa yathādṛṣṭaṃ dhanaṃjayaḥ /
MBh, 7, 60, 7.1 tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ /
MBh, 7, 60, 8.1 anujñātāstataḥ sarve suhṛdo dharmasūnunā /
MBh, 7, 60, 13.1 tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ /
MBh, 7, 60, 15.1 tato vidyāvayovṛddhaiḥ kriyāvadbhir jitendriyaiḥ /
MBh, 7, 60, 22.1 tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ /
MBh, 7, 61, 22.1 tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā /
MBh, 7, 61, 25.1 tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ /
MBh, 7, 62, 15.2 tataścābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ //
MBh, 7, 63, 1.3 svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ //
MBh, 7, 63, 10.1 tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam /
MBh, 7, 63, 10.2 itastatastān racayan droṇaścarati vegitaḥ //
MBh, 7, 63, 20.1 tato duḥśāsanaścaiva vikarṇaśca tavātmajau /
MBh, 7, 63, 26.1 tataḥ śatasahasrāṇi yodhānām anivartinām /
MBh, 7, 63, 27.2 jayadrathastato rājan sūcipāśe vyavasthitaḥ //
MBh, 7, 63, 28.2 anu tasyābhavad bhojo jugopainaṃ tataḥ svayam //
MBh, 7, 64, 1.2 tato vyūḍheṣvanīkeṣu samutkruṣṭeṣu māriṣa /
MBh, 7, 64, 9.1 tato rathasahasreṇa dviradānāṃ śatena ca /
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 64, 25.1 tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ /
MBh, 7, 64, 26.1 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha /
MBh, 7, 64, 32.1 tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 7, 64, 33.2 avākiran bāṇajālaistataḥ kṛṣṇadhanaṃjayau //
MBh, 7, 64, 34.1 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi /
MBh, 7, 64, 39.1 tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati /
MBh, 7, 65, 5.1 tatastava suto rājan dṛṣṭvā sainyaṃ tathāgatam /
MBh, 7, 65, 29.1 varmacāpaśaraiścaiva vyavakīrṇaistatastataḥ /
MBh, 7, 65, 29.1 varmacāpaśaraiścaiva vyavakīrṇaistatastataḥ /
MBh, 7, 65, 32.1 tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ /
MBh, 7, 66, 9.1 tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ /
MBh, 7, 66, 29.1 tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ /
MBh, 7, 66, 31.1 tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyānmahābhujaḥ /
MBh, 7, 66, 32.1 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate /
MBh, 7, 66, 36.1 tato jayo mahārāja kṛtavarmā ca sātvataḥ /
MBh, 7, 66, 42.1 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 7, 67, 18.1 tato bhojo naravyāghraṃ duḥsahaḥ kurusattama /
MBh, 7, 67, 25.1 tataḥ kṛṣṇo 'bravīt pārthaṃ kṛtavarmaṇi mā dayām /
MBh, 7, 67, 26.1 tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ /
MBh, 7, 67, 29.1 tāvavidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ /
MBh, 7, 67, 41.1 tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ /
MBh, 7, 67, 58.1 tataḥ sarvāṇi sainyāni senāmukhyāśca sarvaśaḥ /
MBh, 7, 67, 71.1 tataḥ sarvāṇi sainyāni vyadravanta sutasya te /
MBh, 7, 68, 2.2 abhyavarṣaṃstato rājañ śaravarṣair dhanaṃjayam //
MBh, 7, 68, 11.1 śrutāyuśca tataḥ kruddhastomareṇa dhanaṃjayam /
MBh, 7, 68, 15.1 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate /
MBh, 7, 68, 17.1 tatastau rathināṃ śreṣṭhau labdhalakṣau dhanaṃjayam /
MBh, 7, 68, 21.1 prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ /
MBh, 7, 68, 59.1 tataḥ sa prahasan vīro gadām udyamya bhārata /
MBh, 7, 68, 61.1 tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam /
MBh, 7, 68, 62.1 tato 'paraiḥ śaraiścāpi gadāṃ tasya mahātmanaḥ /
MBh, 7, 69, 1.2 tataḥ praviṣṭe kaunteye sindhurājajighāṃsayā /
MBh, 7, 69, 65.1 tato jaghāna samare vṛtraṃ devapatiḥ svayam /
MBh, 7, 69, 68.2 evam uktvā tato droṇastava putraṃ mahādyutiḥ /
MBh, 7, 69, 75.1 tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 70, 2.2 pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddham avartata //
MBh, 7, 70, 19.2 tatastataḥ śarair droṇam apākarṣata pārṣataḥ //
MBh, 7, 70, 19.2 tatastataḥ śarair droṇam apākarṣata pārṣataḥ //
MBh, 7, 70, 27.2 amarṣitastato droṇaḥ pāñcālān vyadhamaccharaiḥ //
MBh, 7, 71, 19.1 kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ /
MBh, 7, 71, 20.1 tatastau samare śūrau yodhayantau parasparam /
MBh, 7, 71, 29.1 tato yudhiṣṭhiro rājā madrarājānam āhave /
MBh, 7, 71, 30.1 tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa /
MBh, 7, 72, 4.1 tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām /
MBh, 7, 72, 15.2 narāśvagajasaṃghānāṃ śirāṃsi ca tatastataḥ //
MBh, 7, 72, 15.2 narāśvagajasaṃghānāṃ śirāṃsi ca tatastataḥ //
MBh, 7, 72, 28.1 tataḥ śaraśatenāsya śatacandraṃ samākṣipat /
MBh, 7, 72, 34.1 tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān /
MBh, 7, 72, 35.1 tataḥ sarve rathāstūrṇaṃ pāñcālā jayagṛddhinaḥ /
MBh, 7, 73, 11.1 tato rajatasaṃkāśā mādhavasya hayottamāḥ /
MBh, 7, 73, 13.1 tataḥ śīghrāstraviduṣor droṇasātvatayostadā /
MBh, 7, 73, 33.1 tato droṇasya dāśārhaḥ śarāṃścicheda saṃyuge /
MBh, 7, 73, 35.1 tatastvaran punar droṇo dhanurhasto vyatiṣṭhata /
MBh, 7, 73, 36.1 tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam /
MBh, 7, 73, 41.1 tato 'nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 73, 45.1 tataḥ kruddho mahārāja dhanurvedasya pāragaḥ /
MBh, 7, 73, 49.1 tato yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 73, 52.1 tato yuddham abhūd rājaṃstava teṣāṃ ca dhanvinām /
MBh, 7, 74, 14.1 tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ /
MBh, 7, 74, 20.1 tatastau tu śaraugheṇa bībhatsuṃ sahakeśavam /
MBh, 7, 74, 30.1 tatastau nihatau dṛṣṭvā tayo rājan padānugāḥ /
MBh, 7, 74, 54.1 tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 75, 28.1 tataḥ śīghrataraṃ prāyāt pāṇḍavaḥ saindhavaṃ prati /
MBh, 7, 75, 30.1 vidrāvya tu tataḥ sainyaṃ pāṇḍavaḥ śatrutāpanaḥ /
MBh, 7, 75, 35.1 tato nṛpatayaḥ kruddhāḥ parivavrur dhanaṃjayam /
MBh, 7, 76, 39.1 tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat /
MBh, 7, 77, 25.1 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate /
MBh, 7, 77, 30.1 tataḥ prahṛṣṭo dāśārhaḥ pāṇḍavaśca dhanaṃjayaḥ /
MBh, 7, 78, 24.1 tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ /
MBh, 7, 78, 25.1 śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ /
MBh, 7, 78, 26.1 tataḥ kruddho raṇe pārthaḥ sṛkkaṇī parisaṃlihan /
MBh, 7, 78, 26.2 nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam //
MBh, 7, 78, 27.1 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ /
MBh, 7, 78, 33.1 tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm /
MBh, 7, 78, 35.1 tato 'rjunaṃ vṛṣṇivīrastvarito vākyam abravīt /
MBh, 7, 78, 36.1 tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn /
MBh, 7, 78, 39.2 jayadrathasya goptārastataḥ kṣubdhāḥ sahānugāḥ //
MBh, 7, 79, 21.1 tato duryodhano 'ṣṭau ca rājānaste mahārathāḥ /
MBh, 7, 79, 22.1 tato drauṇistrisaptatyā vāsudevam atāḍayat /
MBh, 7, 79, 27.1 tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat /
MBh, 7, 79, 33.1 tataḥ śaraśataistīkṣṇaistān arīñ śvetavāhanaḥ /
MBh, 7, 80, 6.1 patākāśca tatastāstu śvasanena samīritāḥ /
MBh, 7, 80, 30.1 tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ /
MBh, 7, 80, 37.1 tataste 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ /
MBh, 7, 81, 4.1 tataḥ sutumulasteṣāṃ saṃgrāmo 'vartatādbhutaḥ /
MBh, 7, 81, 11.2 sahānīkaṃ tato droṇo nyavārayata vīryavān //
MBh, 7, 81, 18.1 tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām /
MBh, 7, 81, 22.1 tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge /
MBh, 7, 81, 27.1 tatastān sāyakān sarvān droṇamuktān sahasraśaḥ /
MBh, 7, 81, 32.2 prāduścakre tato brāhmam astram astravidāṃ varaḥ //
MBh, 7, 81, 34.1 tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam /
MBh, 7, 81, 39.1 tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa /
MBh, 7, 81, 46.1 tatastvaritam āruhya sahadevarathaṃ nṛpaḥ /
MBh, 7, 82, 6.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 82, 14.1 vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam /
MBh, 7, 82, 19.1 sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat /
MBh, 7, 82, 20.1 mādreyastu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ /
MBh, 7, 82, 26.1 sahadevastataḥ kruddho niramitraṃ mahāhave /
MBh, 7, 82, 39.1 tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī /
MBh, 7, 83, 6.1 tataste bhrātaraḥ pañca śarair viddhā mahātmanā /
MBh, 7, 83, 15.1 ārṣyaśṛṅgiṃ tato bhīmo navabhir niśitaiḥ śaraiḥ /
MBh, 7, 83, 16.2 abhyadravat tato bhīmaṃ ye ca tasya padānugāḥ //
MBh, 7, 83, 19.1 pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ /
MBh, 7, 83, 24.1 evam uktvā tato bhīmam antardhānagatastadā /
MBh, 7, 83, 34.1 tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ /
MBh, 7, 83, 35.1 tataḥ śarasahasrāṇi prādurāsan samantataḥ /
MBh, 7, 84, 20.1 tataste pāṇḍavā rājan samantānniśitāñ śarān /
MBh, 7, 84, 25.1 tataḥ sumanasaḥ pārthā hate tasminniśācare /
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 7, 84, 30.2 niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam //
MBh, 7, 85, 9.1 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ /
MBh, 7, 85, 19.1 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ /
MBh, 7, 86, 38.2 dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām //
MBh, 7, 87, 26.2 prayāsyāmi tataḥ paścāt padavīṃ savyasācinaḥ //
MBh, 7, 87, 54.1 tatastān sarvato muktvā sadaśvāṃścaturo janāḥ /
MBh, 7, 87, 60.1 tataḥ snātaḥ śucir bhūtvā kṛtakautukamaṅgalaḥ /
MBh, 7, 87, 61.1 tataḥ sa madhuparkārhaḥ pītvā kailāvataṃ madhu /
MBh, 7, 87, 65.1 tataste vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ /
MBh, 7, 87, 75.1 tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ /
MBh, 7, 88, 2.1 tataḥ pāñcālarājasya putraḥ samaradurmadaḥ /
MBh, 7, 88, 5.2 tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati //
MBh, 7, 88, 16.1 tatastenaiva mārgeṇa yena yāto dhanaṃjayaḥ /
MBh, 7, 88, 16.2 iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ //
MBh, 7, 88, 21.1 siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ /
MBh, 7, 88, 24.2 prācchādayad asaṃbhrāntastato droṇa uvāca ha //
MBh, 7, 88, 41.1 tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ /
MBh, 7, 88, 47.1 tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ /
MBh, 7, 88, 48.1 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ /
MBh, 7, 88, 50.3 tataste yantari hate prādravaṃsturagā bhṛśam //
MBh, 7, 90, 3.2 vāsudevastato yuddhaṃ kurūṇām akaronmahat //
MBh, 7, 90, 10.1 tato bhīmastribhir viddhvā kṛtavarmāṇam āyasaiḥ /
MBh, 7, 90, 14.1 kṛtavarmā tato rājan sarvatastānmahārathān /
MBh, 7, 90, 19.1 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ /
MBh, 7, 90, 23.1 tato 'nyad dhanur ādāya vegavat sumahāsvanam /
MBh, 7, 90, 26.1 tataḥ kruddhastribhir bāṇair bhīmasenaṃ hasann iva /
MBh, 7, 90, 28.1 śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ /
MBh, 7, 90, 29.1 śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram /
MBh, 7, 90, 36.1 tataḥ kruddho raṇe rājan hṛdikasyātmasaṃbhavaḥ /
MBh, 7, 91, 4.2 avākirat susaṃkruddhastato 'krudhyata sātyakiḥ //
MBh, 7, 91, 5.1 tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe /
MBh, 7, 91, 7.1 tatastaṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 91, 8.2 tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ //
MBh, 7, 91, 16.1 tataḥ prāyācchanaiḥ sūtaḥ sātvatasya mate sthitaḥ /
MBh, 7, 91, 18.2 parivavrustataḥ śūrā gajānīkena sarvataḥ /
MBh, 7, 91, 30.1 tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ /
MBh, 7, 91, 31.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 91, 40.1 pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ /
MBh, 7, 91, 40.3 tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha //
MBh, 7, 91, 43.1 tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ /
MBh, 7, 91, 45.1 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam /
MBh, 7, 91, 54.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca /
MBh, 7, 92, 9.1 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ /
MBh, 7, 92, 10.2 śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ //
MBh, 7, 92, 23.3 āplutaśca tato yānaṃ citrasenasya dhanvinaḥ //
MBh, 7, 92, 29.1 tataḥ prajavitāśvena vidhivat kalpitena ca /
MBh, 7, 92, 30.1 tataḥ paramasaṃkruddhau jvalantāviva pāvakau /
MBh, 7, 92, 34.1 tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe /
MBh, 7, 92, 41.2 nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ //
MBh, 7, 93, 1.2 kālyamāneṣu sainyeṣu śaineyena tatastataḥ /
MBh, 7, 93, 1.2 kālyamāneṣu sainyeṣu śaineyena tatastataḥ /
MBh, 7, 93, 3.1 tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ /
MBh, 7, 93, 5.1 tato 'sya bāṇān aparān indrāśanisamasvanān /
MBh, 7, 93, 12.1 sātyakistu tato droṇaṃ navabhir nataparvabhiḥ /
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 19.1 tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm /
MBh, 7, 93, 21.1 tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā /
MBh, 7, 93, 25.1 tataḥ śaraśatenaiva yuyudhāno mahārathaḥ /
MBh, 7, 93, 28.1 tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi /
MBh, 7, 93, 31.2 yato droṇastataḥ sarve sahasā samupādravan //
MBh, 7, 94, 17.1 tato yayāvarjunam eva yena nivārya sainyaṃ tava mārgaṇaughaiḥ /
MBh, 7, 95, 1.2 tataḥ sa sātyakir dhīmānmahātmā vṛṣṇipuṃgavaḥ /
MBh, 7, 95, 46.1 sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 96, 1.2 jitvā yavanakāmbojān yuyudhānastato 'rjunam /
MBh, 7, 96, 29.1 tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ /
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 96, 40.1 tataḥ sa rathināṃ śreṣṭhastava putrasya sārathim /
MBh, 7, 96, 42.1 tatastava sutā rājan sainikāśca viśāṃ pate /
MBh, 7, 97, 16.1 tato rathasahasreṇa mahārathaśatena ca /
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
MBh, 7, 97, 37.1 tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ /
MBh, 7, 97, 39.1 tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ /
MBh, 7, 97, 44.1 tataḥ śabdaḥ samabhavat tava sainyasya māriṣa /
MBh, 7, 97, 49.2 pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam //
MBh, 7, 97, 50.2 paśya yodhān raṇe bhinnān dhāvamānāṃstatastataḥ //
MBh, 7, 97, 50.2 paśya yodhān raṇe bhinnān dhāvamānāṃstatastataḥ //
MBh, 7, 98, 1.3 bhāradvājastato vākyaṃ duḥśāsanam athābravīt //
MBh, 7, 98, 26.1 tato droṇo mahārāja nāma viśrāvya saṃyuge /
MBh, 7, 98, 27.1 taṃ jayantam anīkāni bhāradvājaṃ tatastataḥ /
MBh, 7, 98, 27.1 taṃ jayantam anīkāni bhāradvājaṃ tatastataḥ /
MBh, 7, 98, 33.1 tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham /
MBh, 7, 98, 35.1 tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ /
MBh, 7, 98, 44.1 tato hā heti sahasā nādaḥ samabhavannṛpa /
MBh, 7, 98, 45.2 na vivyathe tato droṇaḥ smayann evānvayudhyata //
MBh, 7, 98, 46.1 tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ /
MBh, 7, 98, 50.1 pratyāśvastastato droṇo dhanur gṛhya mahābalaḥ /
MBh, 7, 98, 56.3 tataste pradrutā vāhā rājaṃstasya mahātmanaḥ //
MBh, 7, 99, 1.2 tato duḥśāsano rājañ śaineyaṃ samupādravat /
MBh, 7, 99, 12.1 tataste paryavartanta sarve droṇarathaṃ prati /
MBh, 7, 99, 18.1 tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate /
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 100, 35.1 tataḥ pramuditāḥ pārthāḥ parivavrur yudhiṣṭhiram /
MBh, 7, 101, 11.1 tato 'bhavanmahārāja tava sainyasya vismayaḥ /
MBh, 7, 101, 12.1 tato droṇo mahārāja kekayaṃ vai viśeṣayan /
MBh, 7, 101, 26.1 so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam /
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 101, 45.1 tato droṇo maheṣvāso nāma viśrāvya saṃyuge /
MBh, 7, 101, 46.1 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 101, 48.1 tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata /
MBh, 7, 101, 63.1 tataḥ sainyānyakampanta dhṛṣṭadyumnasute hate /
MBh, 7, 101, 71.1 tato 'bravīnmahārāja drupado buddhimānnṛpa /
MBh, 7, 102, 1.2 vyūheṣvāloḍyamāneṣu pāṇḍavānāṃ tatastataḥ /
MBh, 7, 102, 1.2 vyūheṣvāloḍyamāneṣu pāṇḍavānāṃ tatastataḥ /
MBh, 7, 102, 23.3 tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati //
MBh, 7, 102, 28.1 tato 'bravīd dharmarājaṃ bhīmasenastathāgatam /
MBh, 7, 102, 52.1 tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ /
MBh, 7, 102, 90.1 tataḥ kruddho mahārāja bhīmasenaḥ parākramī /
MBh, 7, 102, 92.1 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat /
MBh, 7, 102, 95.1 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam /
MBh, 7, 102, 99.1 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha /
MBh, 7, 102, 101.1 tato vai rathaghoṣeṇa garjitena mṛgā iva /
MBh, 7, 103, 13.1 tato rathād avaplutya vegam āsthāya pāṇḍavaḥ /
MBh, 7, 103, 18.1 tataḥ svaratham āsthāya bhīmaseno mahābalaḥ /
MBh, 7, 103, 27.1 tataḥ pārtho mahānādaṃ muñcan vai mādhavaśca ha /
MBh, 7, 104, 16.1 tataḥ karṇastu viṃśatyā śarāṇāṃ bhīmam ārdayat /
MBh, 7, 104, 33.1 tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau /
MBh, 7, 105, 22.1 tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt /
MBh, 7, 105, 34.1 tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī /
MBh, 7, 106, 31.1 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati /
MBh, 7, 106, 34.1 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān /
MBh, 7, 106, 36.1 tato dvātriṃśatā bhallair niśitaistigmatejanaiḥ /
MBh, 7, 106, 51.1 tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān /
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 107, 9.1 tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca /
MBh, 7, 107, 17.1 tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam /
MBh, 7, 107, 19.1 tataḥ prahasyādhirathistūrṇam asyañ śitāñ śarān /
MBh, 7, 107, 23.1 tataḥ pradhmāpya jalajaṃ bherīśatanināditam /
MBh, 7, 108, 22.3 taṃ ca nādaṃ tataḥ śrutvā putrāste hṛṣitābhavan //
MBh, 7, 108, 24.1 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām /
MBh, 7, 109, 6.1 sāyakānāṃ tataḥ pārthastriṣaṣṭyā pratyavidhyata /
MBh, 7, 109, 8.1 tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam /
MBh, 7, 109, 12.1 tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha /
MBh, 7, 109, 15.2 duryodhanastato rājann abhyabhāṣata durmukham //
MBh, 7, 109, 17.1 duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ /
MBh, 7, 109, 19.1 tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ /
MBh, 7, 109, 21.1 tatastam evādhirathiḥ syandanaṃ durmukhe hate /
MBh, 7, 110, 34.1 kuravastu tataḥ karṇaṃ parivārya samantataḥ /
MBh, 7, 111, 2.2 bhīmasenaṃ tataḥ kruddhaḥ samādravata saṃbhramāt //
MBh, 7, 111, 4.2 tato vivyādha rādheyaṃ śatena nataparvaṇām //
MBh, 7, 111, 11.1 tato bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ /
MBh, 7, 111, 14.1 tato bhīmo mahārāja navabhir nataparvaṇām /
MBh, 7, 111, 17.1 tatastava sutā rājañ śrutvā bhrātur vaco drutam /
MBh, 7, 111, 23.1 ṣaṭtriṃśadbhistato bhallair niśitaistigmatejanaiḥ /
MBh, 7, 111, 32.1 tataḥ śarasahasreṇa dhanurmuktena bhārata /
MBh, 7, 112, 7.1 karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ /
MBh, 7, 112, 7.1 karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ /
MBh, 7, 112, 12.1 tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ /
MBh, 7, 112, 23.1 tato vāmena kaunteyaḥ pīḍayitvā śarāsanam /
MBh, 7, 112, 34.1 tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ /
MBh, 7, 113, 11.1 tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam /
MBh, 7, 113, 15.1 tataḥ prāvartata nadī ghorarūpā mahāhave /
MBh, 7, 114, 1.2 tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 114, 9.1 tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā /
MBh, 7, 114, 11.1 tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 12.1 tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ /
MBh, 7, 114, 15.1 tato bhīmo mahābāhū rādheyasya mahātmanaḥ /
MBh, 7, 114, 20.1 tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata /
MBh, 7, 114, 25.1 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām /
MBh, 7, 114, 36.1 tato vyomni viṣaktāni śarajālāni bhāgaśaḥ /
MBh, 7, 114, 53.1 tataḥ prahasyādhirathir anyad ādatta kārmukam /
MBh, 7, 114, 59.1 tad vihatyāsya rādheyastata enaṃ samabhyayāt /
MBh, 7, 114, 81.1 tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ /
MBh, 7, 114, 82.1 tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 7, 114, 86.1 tataḥ karṇaṃ samuddiśya tvaramāṇo dhanaṃjayaḥ /
MBh, 7, 114, 89.1 tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ /
MBh, 7, 114, 91.1 tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe /
MBh, 7, 115, 19.2 tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 116, 10.2 tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ //
MBh, 7, 116, 26.1 tato 'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyam abravīt /
MBh, 7, 117, 9.2 tato jñāsyasi tattvena madvīryabalapauruṣam //
MBh, 7, 117, 42.1 kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ /
MBh, 7, 117, 45.1 tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam /
MBh, 7, 117, 54.2 vāsudevastato rājan bhūyo 'rjunam abhāṣata //
MBh, 7, 118, 19.1 tataḥ sa sarvasenāyāṃ janaḥ kṛṣṇadhanaṃjayau /
MBh, 7, 118, 28.1 etat pārthasya tu vacastataḥ śrutvā mahādyutiḥ /
MBh, 7, 118, 31.2 tata utthāya śaineyo vimuktaḥ saumadattinā /
MBh, 7, 120, 6.1 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān /
MBh, 7, 120, 10.1 tato duryodhano rājā rādheyaṃ tvarito 'bravīt /
MBh, 7, 120, 65.1 tataḥ pārtho dhanuśchittvā vivyādhainaṃ stanāntare /
MBh, 7, 120, 73.1 tato duryodhano rājaṃstāvakān abhyabhāṣata /
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 121, 18.1 jayadratham amitraghnaṃ taṃ covāca tato nṛpam /
MBh, 7, 121, 23.1 evam uktvā tato rājye sthāpayitvā jayadratham /
MBh, 7, 121, 34.2 samantapañcakād bāhyaṃ śirastad vyaharat tataḥ //
MBh, 7, 121, 39.1 tatastasya narendrasya putramūrdhani bhūtalam /
MBh, 7, 121, 40.1 tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam /
MBh, 7, 121, 41.1 tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham /
MBh, 7, 121, 44.1 tato vāditraghoṣeṇa svān yodhān abhiharṣayan /
MBh, 7, 121, 45.1 tataḥ pravavṛte rājann astaṃ gacchati bhāskare /
MBh, 7, 121, 47.2 ayodhayaṃstato droṇaṃ jayonmattāstatastataḥ //
MBh, 7, 121, 47.2 ayodhayaṃstato droṇaṃ jayonmattāstatastataḥ //
MBh, 7, 121, 47.2 ayodhayaṃstato droṇaṃ jayonmattāstatastataḥ //
MBh, 7, 122, 60.1 tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ /
MBh, 7, 122, 63.1 tato vimanaso rājaṃstāvakāḥ puruṣarṣabhāḥ /
MBh, 7, 122, 64.2 tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 122, 65.2 hāhākārastato rājan sarvasainyeṣu cābhavat //
MBh, 7, 123, 7.2 tato 'rjuno 'bravīt karṇaṃ kiṃcid abhyetya saṃyuge //
MBh, 7, 123, 20.1 tato rājan hṛṣīkeśaḥ saṃgrāmaśirasi sthitam /
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 7, 124, 27.1 tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 7, 124, 33.1 tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate /
MBh, 7, 125, 9.1 tatastat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat /
MBh, 7, 125, 30.2 mohāl lubdhasya pāpasya jihmācāraistatastataḥ //
MBh, 7, 125, 30.2 mohāl lubdhasya pāpasya jihmācāraistatastataḥ //
MBh, 7, 126, 15.2 no cet pāpaṃ pare loke tvam archethāstato 'dhikam //
MBh, 7, 126, 24.1 tatastasmin paritrāṇam alabdhavati phalgunāt /
MBh, 7, 126, 39.1 evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān /
MBh, 7, 127, 1.2 tato duryodhano rājā droṇenaivaṃ pracoditaḥ /
MBh, 7, 127, 7.2 tato 'sya dattavān dvāraṃ nayuddhenārimardana //
MBh, 7, 127, 14.1 tato no yudhyamānānāṃ paraṃ śaktyā suyodhana /
MBh, 7, 127, 26.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 7, 128, 28.1 tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram /
MBh, 7, 128, 29.1 tato yudhiṣṭhiro rājā tava putrasya māriṣa /
MBh, 7, 128, 30.1 tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān /
MBh, 7, 128, 34.1 tato rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 129, 16.1 tataḥ sainyeṣu rājendra śabdaḥ samabhavanmahān /
MBh, 7, 129, 18.1 tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam /
MBh, 7, 129, 24.1 tataḥ sā bhāratī senā maṇihemavibhūṣitā /
MBh, 7, 129, 26.1 tato 'bhavanmahāśabdastumulo lomaharṣaṇaḥ /
MBh, 7, 130, 12.1 tato droṇaḥ kekayāṃśca dhṛṣṭadyumnasya cātmajān /
MBh, 7, 130, 23.1 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ /
MBh, 7, 130, 26.2 tatastām eva jagrāha prahasan pāṇḍunandanaḥ //
MBh, 7, 130, 28.1 tatastava sutā rājan bhīmasya ratham āvrajan /
MBh, 7, 130, 29.1 durmadasya tato bhīmaḥ prahasann iva saṃyuge /
MBh, 7, 130, 29.3 durmadastu tato yānaṃ duṣkarṇasyāvapupluve //
MBh, 7, 130, 31.1 tatastu durmadaścaiva duṣkarṇaśca tavātmajau /
MBh, 7, 130, 32.1 tataḥ karṇasya miṣato drauṇer duryodhanasya ca /
MBh, 7, 130, 34.1 tataḥ sutau te balinau śūrau duṣkarṇadurmadau /
MBh, 7, 130, 35.1 tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan /
MBh, 7, 130, 37.1 tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ /
MBh, 7, 130, 38.1 tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 1.2 prāyopaviṣṭe tu hate putre sātyakinā tataḥ /
MBh, 7, 131, 9.1 tataḥ kamalapattrākṣaḥ siṃhadaṃṣṭro mahābalaḥ /
MBh, 7, 131, 14.3 apayāsyasi cet tyaktvā tato mukto bhaviṣyasi //
MBh, 7, 131, 16.1 tato gajasahasreṇa rathānām ayutena ca /
MBh, 7, 131, 33.1 tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ /
MBh, 7, 131, 43.1 ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 131, 50.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 131, 51.1 tato māyādharaṃ drauṇir ghaṭotkacasutaṃ divi /
MBh, 7, 131, 65.2 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat //
MBh, 7, 131, 67.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 131, 70.1 tataḥ smayann iva drauṇir vajram astram udīrayat /
MBh, 7, 131, 71.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 131, 78.1 upasthitaistato yuddhe rākṣasair yuddhadurmadaiḥ /
MBh, 7, 131, 82.2 aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt /
MBh, 7, 131, 91.1 tato ghaṭotkaco bāṇair daśabhir gautamīsutam /
MBh, 7, 131, 94.1 tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat /
MBh, 7, 131, 95.1 tataḥ śāradvatīputraḥ preṣayāmāsa bhārata /
MBh, 7, 131, 103.1 sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ /
MBh, 7, 131, 107.1 dhṛṣṭadyumnarathaṃ gatvā bhaimasenistato nṛpa /
MBh, 7, 131, 109.1 tato mumoca nārācān drauṇistābhyāṃ sahasraśaḥ /
MBh, 7, 131, 111.1 tato rathasahasreṇa dviradānāṃ śataistribhiḥ /
MBh, 7, 131, 112.1 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam /
MBh, 7, 131, 117.1 nikṛttair hastihastaiśca vicaladbhir itastataḥ /
MBh, 7, 132, 4.1 tataḥ samabhavad yuddham atīva bhayavardhanam /
MBh, 7, 132, 8.1 tatastu sātyaker arthe bhīmaseno navaṃ dṛḍham /
MBh, 7, 132, 18.1 tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ /
MBh, 7, 132, 19.1 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata /
MBh, 7, 132, 22.1 tato yudhiṣṭhiraḥ kruddhastavānīkam aśātayat /
MBh, 7, 132, 34.1 tato nājñāsiṣaṃ kiṃcid ghoreṇa tamasāvṛte /
MBh, 7, 132, 36.1 tataḥ sainikamukhyāste praśaśaṃsur nararṣabhau /
MBh, 7, 132, 37.1 tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm /
MBh, 7, 132, 39.1 tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām /
MBh, 7, 132, 42.1 tataḥ sā bhāratī senā vadhyamānā kirīṭinā /
MBh, 7, 133, 5.3 tam apyāśu parājitya tato hantāsmi pāṇḍavam //
MBh, 7, 133, 29.2 sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ //
MBh, 7, 133, 30.2 utsahe tarasā jetuṃ tato garjāmi gautama //
MBh, 7, 133, 50.2 etam artham ahaṃ jñātvā tato garjāmi gautama //
MBh, 7, 133, 52.2 tataste khaḍgam udyamya jihvāṃ chetsyāmi durmate //
MBh, 7, 134, 10.1 tataḥ pravavṛte yuddhaṃ karṇasya saha pāṇḍavaiḥ /
MBh, 7, 134, 11.1 tataste pāṇḍavā rājan pāñcālāśca yaśasvinaḥ /
MBh, 7, 134, 20.1 tatastu śaravarṣeṇa pārthivāstam avārayan /
MBh, 7, 134, 25.1 tataste vyākulībhūtā rājānaḥ karṇapīḍitāḥ /
MBh, 7, 134, 29.1 tato duryodhano rājā dṛṣṭvā karṇasya vikramam /
MBh, 7, 134, 33.1 tato drauṇiḥ kṛpaḥ śalyo hārdikyaśca mahārathaḥ /
MBh, 7, 134, 48.1 tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam /
MBh, 7, 135, 8.2 sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase //
MBh, 7, 135, 16.1 tato 'bravīt sakaikeyān pāñcālān gautamīsutaḥ /
MBh, 7, 135, 21.1 tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām /
MBh, 7, 135, 24.1 tatastam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 135, 30.3 tatastvāhaṃ na hanmyadya droṇe jīvati saṃyuge //
MBh, 7, 135, 31.2 nihatya pitaraṃ te 'dya tatastvām api saṃyuge /
MBh, 7, 135, 46.1 tato drauṇir mahārāja pārṣatasya mahātmanaḥ /
MBh, 7, 135, 48.1 tataḥ pravivyathe senā pāṇḍavī bharatarṣabha /
MBh, 7, 136, 1.2 tato yudhiṣṭhiraścaiva bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 136, 2.1 tato duryodhano rājā bhāradvājena saṃvṛtaḥ /
MBh, 7, 136, 2.2 abhyayāt pāṇḍavān saṃkhye tato yuddham avartata /
MBh, 7, 136, 7.1 nikṛttair hastihastaiśca luṭhamānaistatastataḥ /
MBh, 7, 136, 7.1 nikṛttair hastihastaiśca luṭhamānaistatastataḥ /
MBh, 7, 136, 12.1 tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām /
MBh, 7, 136, 16.1 tataḥ sā bharatī senā vadhyamānā kirīṭinā /
MBh, 7, 137, 3.1 tataḥ saṃpreṣayad yantā saindhavāṃstānmahājavān /
MBh, 7, 137, 15.1 tato yudhi mahārāja somadatto mahārathaḥ /
MBh, 7, 137, 18.1 tato 'pareṇa bhallena dhvajaṃ cicheda kāñcanam /
MBh, 7, 137, 25.1 tatastu sātvatasyārthe bhaimasenir navaṃ dṛḍham /
MBh, 7, 137, 28.1 tatastu sātyakī rājan somadattasya saṃyuge /
MBh, 7, 137, 31.1 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam /
MBh, 7, 137, 36.1 tato yudhiṣṭhiraḥ kruddhastāvakānāṃ mahābalam /
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 137, 40.1 tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ /
MBh, 7, 137, 41.1 tato muhūrtaṃ vyathitaḥ śaraghātaprapīḍitaḥ /
MBh, 7, 137, 42.1 pratilabhya tataḥ saṃjñāṃ muhūrtād dvijasattamaḥ /
MBh, 7, 137, 43.1 asaṃbhrāntastataḥ pārtho dhanur ākṛṣya vīryavān /
MBh, 7, 137, 44.1 tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 137, 48.2 muhūrtaṃ cintayitvā tu tato dāruṇam āhavam //
MBh, 7, 138, 7.1 tataḥ sarvāṇi sainyāni senāgopāśca bhārata /
MBh, 7, 138, 10.2 tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai /
MBh, 7, 138, 13.1 te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān /
MBh, 7, 138, 17.2 pīteṣu śastreṣu ca pāvakasya pratiprabhāstatra tato babhūvuḥ //
MBh, 7, 139, 6.1 asajjanta tato vīrā vīreṣveva pṛthak pṛthak /
MBh, 7, 139, 8.1 tato 'rjuno mahārāja kauravāṇām anīkinīm /
MBh, 7, 139, 28.2 vyādideśa tataḥ sainyaṃ tasmiṃstamasi dāruṇe //
MBh, 7, 139, 29.1 tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha /
MBh, 7, 140, 34.1 tatastu samare śūro vṛṣṇīnāṃ pravaro rathī /
MBh, 7, 140, 35.1 tatastu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade /
MBh, 7, 140, 36.1 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam /
MBh, 7, 140, 38.1 tataḥ śaraśatenājau dharmaputram avākirat /
MBh, 7, 141, 7.1 tataḥ kruddho mahārāja śaineyaḥ prahasann iva /
MBh, 7, 141, 19.1 tataḥ śaraśataistīkṣṇair marmabhedibhir āśugaiḥ /
MBh, 7, 141, 21.1 tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān /
MBh, 7, 141, 25.1 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat /
MBh, 7, 141, 26.1 tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ /
MBh, 7, 141, 28.1 tataḥ pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe /
MBh, 7, 141, 29.1 tato ghaṭotkaco bāṇair daśabhir drauṇim āhave /
MBh, 7, 141, 31.1 tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa /
MBh, 7, 141, 33.1 pratilabhya tataḥ saṃjñām aśvatthāmā mahābalaḥ /
MBh, 7, 141, 45.1 tato duryodhanaḥ kruddho bhīmasenasya māriṣa /
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 141, 54.1 tataḥ sā sahasā vāhāṃstava putrasya saṃyuge /
MBh, 7, 141, 56.1 tato bhīmo hataṃ matvā tava putraṃ mahāratham /
MBh, 7, 141, 57.2 tato vicukruśuḥ sarve hā heti ca samantataḥ //
MBh, 7, 141, 59.1 tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam /
MBh, 7, 142, 4.1 tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān /
MBh, 7, 142, 7.1 tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām /
MBh, 7, 142, 10.1 sasaṃbhramastatastūrṇam avaplutya rathottamāt /
MBh, 7, 142, 10.3 rathacakraṃ tato gṛhya mumocādhirathiṃ prati //
MBh, 7, 142, 18.1 sahadevastato rājan vimanāḥ śarapīḍitaḥ /
MBh, 7, 142, 26.1 śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam /
MBh, 7, 142, 27.2 viśikhair bahubhir viddhvā tato ninye yamakṣayam //
MBh, 7, 142, 29.1 tato visphārya nayane krodhād dviguṇavikramaḥ /
MBh, 7, 142, 30.1 tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām /
MBh, 7, 142, 32.1 tataḥ sā mahatī senā prādravanniśi bhārata /
MBh, 7, 143, 6.1 tato 'sya niśitair bāṇair dhvajaṃ cicheda nākuliḥ /
MBh, 7, 143, 8.1 tatastūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ /
MBh, 7, 143, 19.1 vṛṣasenastato rājannavabhir drupadaṃ śaraiḥ /
MBh, 7, 143, 20.1 tataḥ śarasahasrāṇi vimuñcan vibabhau tadā /
MBh, 7, 143, 21.1 tatastu drupadānīkaṃ śaraiśchinnatanucchadam /
MBh, 7, 143, 24.1 tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ /
MBh, 7, 143, 40.1 āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram /
MBh, 7, 143, 41.1 tatastu tāvakāḥ sarve parivārya sutaṃ tava /
MBh, 7, 143, 42.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 7, 144, 9.1 pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ /
MBh, 7, 144, 11.1 tato 'sya saśaraṃ cāpaṃ muṣṭideśe sa cicchide /
MBh, 7, 144, 13.1 tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ /
MBh, 7, 144, 28.2 mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ //
MBh, 7, 145, 5.1 balārṇavau tatastau tu sameyātāṃ niśāmukhe /
MBh, 7, 145, 6.1 tato droṇaṃ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ /
MBh, 7, 145, 9.1 tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 145, 10.2 droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ //
MBh, 7, 145, 40.1 tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ /
MBh, 7, 145, 65.2 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha //
MBh, 7, 146, 1.2 tataste prādravan sarve tvaritā yuddhadurmadāḥ /
MBh, 7, 146, 13.1 tena saṃcodyamānastu tatastāṃsturagottamān /
MBh, 7, 146, 14.1 tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ /
MBh, 7, 146, 15.1 tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ /
MBh, 7, 146, 17.1 tataḥ samabhavad yuddham ākulaṃ bharatarṣabha /
MBh, 7, 146, 19.1 tato 'sya vāhān samare śarair ninye yamakṣayam /
MBh, 7, 146, 28.1 tatastu samare śūraḥ śakuniḥ saubalastadā /
MBh, 7, 146, 35.1 tato rathād avaplutya saubalo bharatarṣabha /
MBh, 7, 146, 44.1 dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ /
MBh, 7, 147, 9.1 tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau /
MBh, 7, 147, 14.1 tato droṇo 'harat prāṇān kṣatriyāṇāṃ viśāṃ pate /
MBh, 7, 147, 30.1 tatastau puruṣavyāghrāvubhau mādhavapāṇḍavau /
MBh, 7, 147, 31.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 7, 147, 31.2 tato droṇaśca karṇaśca parān mamṛdatur yudhi //
MBh, 7, 147, 33.1 tata utsṛjya pāṇibhyaḥ pradīpāṃstava vāhinī /
MBh, 7, 148, 1.2 tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā /
MBh, 7, 148, 4.1 tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge /
MBh, 7, 148, 7.2 tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata /
MBh, 7, 148, 11.2 rathebhyaśca narāstūrṇam adṛśyanta tatastataḥ //
MBh, 7, 148, 11.2 rathebhyaśca narāstūrṇam adṛśyanta tatastataḥ //
MBh, 7, 148, 16.2 karṇam evābhyamanyanta tato bhītā dravanti te //
MBh, 7, 148, 20.1 tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam /
MBh, 7, 148, 38.2 abhivādya tataḥ kṛṣṇaṃ pāṇḍavaṃ ca dhanaṃjayam /
MBh, 7, 148, 39.1 tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam /
MBh, 7, 149, 8.1 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ /
MBh, 7, 149, 11.1 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ /
MBh, 7, 149, 15.1 alaṃbalastataḥ kruddho bhaimaseniṃ mahāmṛdhe /
MBh, 7, 149, 17.1 tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ /
MBh, 7, 149, 18.1 tataḥ saṃcukṣubhe sainyaṃ kurūṇāṃ rākṣasārditam /
MBh, 7, 149, 21.1 tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā /
MBh, 7, 149, 22.1 taṃ pramathya tataḥ kruddhastūrṇaṃ haiḍimbir ākṣipat /
MBh, 7, 149, 30.1 tato ghaṭotkaco rājann alaṃbalavadhepsayā /
MBh, 7, 149, 32.1 tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam /
MBh, 7, 149, 35.1 abravīcca tato rājan duryodhanam idaṃ vacaḥ /
MBh, 7, 149, 36.1 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara /
MBh, 7, 149, 37.1 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 7, 150, 21.1 tataḥ karṇo 'bhyayād enam asyann asyantam antikāt /
MBh, 7, 150, 24.1 tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 150, 31.1 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ /
MBh, 7, 150, 35.1 tato 'śmavṛṣṭir atyugrā mahatyāsīt samantataḥ /
MBh, 7, 150, 40.1 tataste rudhirābhyaktā bhittvā karṇaṃ mahāhave /
MBh, 7, 150, 48.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 49.1 tato māyāvinaṃ karṇo bhīmasenasutaṃ divi /
MBh, 7, 150, 66.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 150, 69.1 smayann iva tataḥ karṇo divyam astram udīrayat /
MBh, 7, 150, 69.2 tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata //
MBh, 7, 150, 70.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 150, 73.1 tataḥ prahasya samare bhaimasenir mahābalaḥ /
MBh, 7, 150, 77.1 ghaṭotkacastataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ /
MBh, 7, 150, 80.1 tataḥ karṇo mahārāja preṣayāmāsa sāyakān /
MBh, 7, 150, 94.2 tato mumoca nārācān sūtaputraḥ paraṃtapaḥ //
MBh, 7, 150, 98.2 asaṃbhrāntastataḥ karṇastad rakṣaḥ pratyayudhyata //
MBh, 7, 150, 99.1 tataḥ kruddho mahārāja bhaimasenir mahābalaḥ /
MBh, 7, 150, 100.1 tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ /
MBh, 7, 150, 106.1 sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ /
MBh, 7, 152, 5.2 tathaiva tāvakā rājan ghūrṇamānāstatastataḥ //
MBh, 7, 152, 5.2 tathaiva tāvakā rājan ghūrṇamānāstatastataḥ //
MBh, 7, 152, 14.1 tataḥ karṇaṃ samutsṛjya bhaimasenir api prabho /
MBh, 7, 152, 28.1 tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ /
MBh, 7, 152, 41.1 tatastāṃ bhīmanirghoṣām āpatantīṃ mahāgadām /
MBh, 7, 153, 10.1 tataste 'pyāyayur hatvā rākṣasān yatra sūtajaḥ /
MBh, 7, 153, 13.1 tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām /
MBh, 7, 153, 17.1 tato vajranipātāśca sāśanistanayitnavaḥ /
MBh, 7, 153, 21.1 tato nānāpraharaṇair anyonyam abhivarṣatām /
MBh, 7, 153, 34.1 tato bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 7, 154, 5.1 tataḥ paramanārācair yudhāmanyūttamaujasau /
MBh, 7, 154, 10.1 tato 'tulair vajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ /
MBh, 7, 154, 22.1 tataḥ karṇo laghucitrāstrayodhī sarvā diśo vyāvṛṇod bāṇajālaiḥ /
MBh, 7, 154, 24.1 tato māyāṃ vihitām antarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena /
MBh, 7, 154, 25.1 tatastasyā vidyutaḥ prādurāsann ulkāścāpi jvalitāḥ kauravendra /
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 7, 154, 44.1 tato bāṇair āvṛṇod antarikṣaṃ divyāṃ māyāṃ yodhayan rākṣasasya /
MBh, 7, 154, 45.1 tato bhītāḥ samudaikṣanta karṇaṃ rājan sarve saindhavā bāhlikāśca /
MBh, 7, 154, 47.1 tato hatāśvād avaruhya vāhād antarmanāḥ kuruṣu prādravatsu /
MBh, 7, 154, 48.1 tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām /
MBh, 7, 154, 60.1 tato 'ntarikṣād apatad gatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ /
MBh, 7, 154, 62.1 tato miśrāḥ prāṇadan siṃhanādair bheryaḥ śaṅkhā murajāścānakāśca /
MBh, 7, 154, 63.1 tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ /
MBh, 7, 155, 4.1 tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt /
MBh, 7, 156, 13.2 tayā sa saṃdhito yasmājjarāsaṃdhastataḥ smṛtaḥ //
MBh, 7, 157, 4.1 tato dvairatham ānīya phalgunaṃ śakradattayā /
MBh, 7, 157, 20.2 preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ //
MBh, 7, 157, 21.1 athavā nihate pārthe pāṇḍuṣvanyatamaṃ tataḥ /
MBh, 7, 157, 30.1 tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 158, 6.1 tataḥ prabhātasamaye rājan karṇasya daivataiḥ /
MBh, 7, 158, 47.2 tato yāsyāmyahaṃ vīra svayaṃ karṇajighāṃsayā /
MBh, 7, 158, 49.1 tato rathasahasreṇa gajānāṃ ca śataistribhiḥ /
MBh, 7, 158, 50.1 tato bherīḥ samājaghnuḥ śaṅkhān dadhmuśca daṃśitāḥ /
MBh, 7, 158, 51.1 tato 'bravīnmahābāhur vāsudevo dhanaṃjayam /
MBh, 7, 158, 57.1 tato bhavet te vyasanaṃ ghoraṃ bharatasattama /
MBh, 7, 158, 62.1 sevethāḥ paramaprīto yato dharmastato jayaḥ /
MBh, 7, 159, 10.1 tato duryodhano rājā sarvodyogena pāṇḍavān /
MBh, 7, 159, 11.1 tataḥ pravavṛte yuddhaṃ śrāntavāhanasainikam /
MBh, 7, 159, 25.1 tato vinidrā viśrāntāścandramasyudite punaḥ /
MBh, 7, 159, 28.1 tathā vikrośamānasya phalgunasya tatastataḥ /
MBh, 7, 159, 28.1 tathā vikrośamānasya phalgunasya tatastataḥ /
MBh, 7, 159, 42.1 tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā /
MBh, 7, 159, 43.1 tato muhūrtād bhagavān purastācchaśalakṣaṇaḥ /
MBh, 7, 159, 46.1 tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat /
MBh, 7, 159, 47.2 vicerur na viceruśca rājannaktaṃcarāstataḥ //
MBh, 7, 159, 50.1 tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate /
MBh, 7, 160, 1.2 tato duryodhano droṇam abhigamyedam abravīt /
MBh, 7, 160, 37.2 dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavat tadā //
MBh, 7, 161, 3.1 tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān /
MBh, 7, 161, 21.1 tatastvabhyavasṛtyaiva saṃgrāmād uttarāṃ diśam /
MBh, 7, 161, 29.1 tato virāṭadrupadau droṇaṃ pratiyayū raṇe /
MBh, 7, 161, 30.1 drupadasya tataḥ pautrāstraya eva viśāṃ pate /
MBh, 7, 161, 32.1 tato droṇo 'jayad yuddhe cedikekayasṛñjayān /
MBh, 7, 161, 33.1 tatastu drupadaḥ krodhāccharavarṣam avākirat /
MBh, 7, 161, 34.1 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ /
MBh, 7, 162, 32.1 tato duryodhanaḥ karṇo droṇo duḥśāsanastathā /
MBh, 7, 162, 43.2 amanuṣyair hayaistrastaiḥ kṛṣyamāṇaistatastataḥ //
MBh, 7, 162, 43.2 amanuṣyair hayaistrastaiḥ kṛṣyamāṇaistatastataḥ //
MBh, 7, 162, 47.1 tato duryodhanasyāsīnnakulena samāgamaḥ /
MBh, 7, 162, 50.1 tataḥ praticikīrṣantam apasavyaṃ tu te sutam /
MBh, 7, 163, 1.2 tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat /
MBh, 7, 163, 4.2 tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam //
MBh, 7, 163, 7.2 pīḍyamānāḥ śaraiścāśu prādravaṃste tatastataḥ //
MBh, 7, 163, 7.2 pīḍyamānāḥ śaraiścāśu prādravaṃste tatastataḥ //
MBh, 7, 163, 10.1 vṛkodarastataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ /
MBh, 7, 163, 15.1 tato bhīmasya rādheyo gadām ādāya vīryavān /
MBh, 7, 163, 16.1 tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām /
MBh, 7, 163, 19.1 tataḥ punastu rādheyo hayān asya ratheṣubhiḥ /
MBh, 7, 163, 27.2 tataḥ prāduścakārāstram astramārgaviśāradaḥ //
MBh, 7, 163, 29.2 tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat //
MBh, 7, 163, 34.1 tato 'ntarikṣe devāśca gandharvāśca sahasraśaḥ /
MBh, 7, 163, 43.1 tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ /
MBh, 7, 163, 44.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 7, 163, 45.1 tatastrāso mahān āsīt kurupāṇḍavasenayoḥ /
MBh, 7, 163, 46.1 tataḥ pārtho 'pyasaṃbhrāntastad astraṃ pratijaghnivān /
MBh, 7, 163, 46.2 brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat //
MBh, 7, 163, 47.2 tataḥ saṃkulayuddhena tad yuddhaṃ vyākulīkṛtam //
MBh, 7, 163, 48.1 nājñāyata tataḥ kiṃcit punar eva viśāṃ pate /
MBh, 7, 164, 17.2 samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata //
MBh, 7, 164, 35.1 tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ /
MBh, 7, 164, 36.1 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam /
MBh, 7, 164, 56.2 tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam //
MBh, 7, 164, 57.1 kauraveyāṃstataḥ pārthaḥ sahasā samupādravat /
MBh, 7, 164, 58.1 pāñcālānāṃ tato droṇo 'pyakarot kadanaṃ mahat /
MBh, 7, 164, 71.1 tato bhīmo mahābāhur anīke sve mahāgajam /
MBh, 7, 164, 79.1 tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ /
MBh, 7, 164, 80.1 tato vyarocata droṇo vinighnan sarvasomakān /
MBh, 7, 164, 97.1 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim /
MBh, 7, 164, 102.1 nihato yudhi vikramya tato 'haṃ droṇam abruvam /
MBh, 7, 164, 118.1 tataḥ sa yatnam ātiṣṭhad ācāryastasya vāraṇe /
MBh, 7, 164, 123.1 tatastaṃ śaravarṣeṇa mahatā samavākirat /
MBh, 7, 164, 128.1 dhṛṣṭadyumnaṃ tato 'vidhyannavabhir niśitaiḥ śaraiḥ /
MBh, 7, 164, 137.1 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā /
MBh, 7, 164, 149.1 tataḥ śarasahasreṇa śatacandram apātayat /
MBh, 7, 164, 155.3 abhipatya tataḥ senāṃ viṣvaksenadhanaṃjayau //
MBh, 7, 164, 156.1 dhanaṃjayastataḥ kṛṣṇam abravīt paśya keśava /
MBh, 7, 165, 13.3 suyuddhena tataḥ prāṇān utsraṣṭum upacakrame //
MBh, 7, 165, 14.1 tataścaturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ /
MBh, 7, 165, 18.1 tataḥ svaratham āropya pāñcālyam arimardanaḥ /
MBh, 7, 165, 27.1 tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham /
MBh, 7, 165, 33.1 evam uktastato droṇo bhīmenotsṛjya tad dhanuḥ /
MBh, 7, 165, 58.2 abhyadravanmahāvegāstataḥ sainyaṃ vyadīryata //
MBh, 7, 165, 63.1 bhīmasenastato rājan dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 165, 68.1 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ /
MBh, 7, 165, 96.1 tataḥ śāradvataṃ rājā savrīḍam idam abravīt /
MBh, 7, 165, 99.1 tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ /
MBh, 7, 165, 100.1 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ /
MBh, 7, 165, 120.1 tato 'sya keśān savyena gṛhītvā pāṇinā tadā /
MBh, 7, 165, 124.1 sainikāśca tataḥ sarve prādravanta bhayārditāḥ /
MBh, 7, 166, 18.1 aśrupūrṇe tato netre apamṛjya punaḥ punaḥ /
MBh, 7, 166, 44.2 vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ //
MBh, 7, 166, 57.2 tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ //
MBh, 7, 167, 1.2 prādurbhūte tatastasmin astre nārāyaṇe tadā /
MBh, 7, 167, 35.1 sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam /
MBh, 7, 167, 36.1 tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ /
MBh, 7, 168, 2.1 tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata /
MBh, 7, 168, 21.1 tataḥ pāñcālarājasya putraḥ pārtham athābravīt /
MBh, 7, 169, 24.2 vāryamāṇena nihatastataḥ pāpataraṃ nu kim //
MBh, 7, 169, 42.1 tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt /
MBh, 7, 169, 61.2 yatnena mahatā vīrau vārayāmāsatustataḥ //
MBh, 7, 170, 1.2 tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ /
MBh, 7, 170, 4.1 tato vegena mahatā vinadya sa nararṣabhaḥ /
MBh, 7, 170, 9.1 tataḥ samāgamo rājan kurupāṇḍavasenayoḥ /
MBh, 7, 170, 13.1 tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca /
MBh, 7, 170, 14.1 tato nirmathyamānasya sāgarasyeva nisvanaḥ /
MBh, 7, 170, 15.1 prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā /
MBh, 7, 170, 16.1 prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ /
MBh, 7, 170, 37.1 evaṃ bruvati kaunteye dāśārhastvaritastataḥ /
MBh, 7, 170, 44.1 tata utsraṣṭukāmāṃstān astrāṇyālakṣya pāṇḍavaḥ /
MBh, 7, 170, 52.1 evam uktvā tato bhīmo droṇaputram ariṃdamaḥ /
MBh, 7, 170, 54.1 tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca /
MBh, 7, 170, 59.1 tataḥ śastrāṇi te sarve samutsṛjya mahītale /
MBh, 7, 171, 10.2 avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ //
MBh, 7, 171, 11.1 tatastad droṇaputrasya tejo 'strabalasaṃbhavam /
MBh, 7, 171, 12.1 nyastaśastrau tatastau tu nādahad astrajo 'nalaḥ /
MBh, 7, 171, 13.1 tataścakṛṣatur bhīmaṃ tasya sarvāyudhāni ca /
MBh, 7, 171, 18.1 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat /
MBh, 7, 171, 19.2 tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam //
MBh, 7, 171, 22.1 vyapoḍhe ca tato ghore tasmiṃstejasi bhārata /
MBh, 7, 171, 36.1 dhṛṣṭadyumnastato rājañ jvalantam iva pāvakam /
MBh, 7, 171, 40.1 tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani /
MBh, 7, 171, 44.1 pradudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate /
MBh, 7, 171, 59.1 tataste vivyadhuḥ sarve drauṇiṃ rājanmahārathāḥ /
MBh, 7, 171, 61.1 tato 'rjunaṃ ṣaḍbhir athājaghāna drauṇāyanir daśabhir vāsudevam /
MBh, 7, 171, 67.1 tataḥ sarve ca pāñcālā bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 172, 2.1 tataste sainikā rājannaiva tatrāvatasthire /
MBh, 7, 172, 4.1 tato drutam atikramya siṃhalāṅgūlaketanam /
MBh, 7, 172, 16.1 tatastumulam ākāśe śaravarṣam ajāyata /
MBh, 7, 172, 29.1 tatastūryasahasrāṇi nānāliṅgāni bhārata /
MBh, 7, 172, 33.1 tato muhūrtād iva tat tamo vyupaśaśāma ha /
MBh, 7, 172, 35.1 tato vīrau maheṣvāsau vimuktau keśavārjunau /
MBh, 7, 172, 37.1 tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha /
MBh, 7, 172, 42.1 tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ /
MBh, 7, 172, 43.1 tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam /
MBh, 7, 172, 54.1 athāparaṃ tapastaptvā dvistato 'nyat punar mahat /
MBh, 7, 172, 55.2 tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim //
MBh, 7, 172, 63.2 tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam //
MBh, 7, 172, 93.1 tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 1, 1.2 tato droṇe hate rājan duryodhanamukhā nṛpāḥ /
MBh, 8, 1, 2.2 paryupāsanta śokārtās tataḥ śāradvatīsutam //
MBh, 8, 1, 9.1 tataḥ prabhāte vimale sthitā diṣṭasya śāsane /
MBh, 8, 1, 14.1 tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam /
MBh, 8, 1, 16.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ /
MBh, 8, 1, 17.1 tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram /
MBh, 8, 1, 28.2 hā kaṣṭam iti coktvā sa tato vacanam ādade //
MBh, 8, 3, 5.1 tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ /
MBh, 8, 3, 9.1 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ /
MBh, 8, 4, 5.1 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān /
MBh, 8, 4, 108.3 naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ //
MBh, 8, 6, 8.1 tato duryodhano rājā sāmnā paramavalgunā /
MBh, 8, 6, 16.1 tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā /
MBh, 8, 6, 35.2 evam ukto mahātejās tato duryodhano nṛpaḥ /
MBh, 8, 6, 36.1 tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā /
MBh, 8, 7, 7.1 tataḥ śvetapatākena bālārkākāravājinā /
MBh, 8, 7, 13.1 tatas tu tvarayan yodhāñ śaṅkhaśabdena māriṣa /
MBh, 8, 7, 22.1 tataḥ prayāte rājendra karṇe naravarottame /
MBh, 8, 7, 35.1 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ /
MBh, 8, 7, 42.1 tataḥ pravavṛte yuddhaṃ naravāraṇavājinām /
MBh, 8, 8, 2.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave /
MBh, 8, 8, 34.1 tato bhāskaravarṇābham añjogatimayasmayam /
MBh, 8, 8, 35.1 tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ /
MBh, 8, 8, 40.1 tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ /
MBh, 8, 8, 41.1 tataḥ khajākayā bhīmaṃ kṣemadhūrtiḥ parābhinat /
MBh, 8, 9, 1.2 tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 8, 9, 15.1 vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ /
MBh, 8, 9, 20.1 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ /
MBh, 8, 9, 28.1 maṇḍalāni tatas tau ca vicarantau mahāraṇe /
MBh, 8, 9, 29.1 kekayasya tataś carma dvidhā cicheda sātvataḥ /
MBh, 8, 9, 34.1 tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ /
MBh, 8, 10, 3.1 śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe /
MBh, 8, 10, 5.1 pratilabhya tataḥ saṃjñāṃ citraseno mahārathaḥ /
MBh, 8, 10, 10.1 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ /
MBh, 8, 10, 11.1 śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ /
MBh, 8, 10, 13.1 tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ /
MBh, 8, 10, 16.1 tataḥ kruddho maheṣvāsas tat sainyaṃ prādravaccharaiḥ /
MBh, 8, 10, 17.1 prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ /
MBh, 8, 10, 17.2 sārathiṃ tribhir ānarchad dhvajam ekeṣuṇā tataḥ //
MBh, 8, 10, 20.1 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām /
MBh, 8, 10, 26.2 tatas tām eva cikṣepa prativindhyāya bhārata //
MBh, 8, 10, 28.1 prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam /
MBh, 8, 10, 36.1 tataḥ samāgamo ghoro babhūva sahasā tayoḥ /
MBh, 8, 11, 1.2 bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā /
MBh, 8, 11, 4.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 8, 11, 5.1 śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam /
MBh, 8, 11, 6.1 lalāṭasthaṃ tato bāṇaṃ dhārayāmāsa pāṇḍavaḥ /
MBh, 8, 11, 7.1 tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī /
MBh, 8, 11, 8.1 lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata /
MBh, 8, 11, 9.1 tataḥ śaraśatair drauṇim ardayāmāsa pāṇḍavaḥ /
MBh, 8, 11, 17.1 apasavyaṃ tataś cakre drauṇis tatra vṛkodaram /
MBh, 8, 11, 22.1 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ /
MBh, 8, 11, 23.1 tato ghoraṃ mahārāja astrayuddham avartata /
MBh, 8, 11, 27.2 ati yuddhāni sarvāṇi yuddham etat tato 'dhikam //
MBh, 8, 11, 37.1 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave /
MBh, 8, 11, 40.1 tatas tu sārathir jñātvā droṇaputram acetanam /
MBh, 8, 12, 19.2 tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me //
MBh, 8, 12, 29.1 tataḥ śarasahasrāṇi prayutāny arbudāni ca /
MBh, 8, 12, 36.1 tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān /
MBh, 8, 12, 46.1 tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat /
MBh, 8, 12, 48.1 tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ /
MBh, 8, 12, 50.1 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam /
MBh, 8, 12, 52.1 tato 'rjunaḥ sarvatodhāram astram avāsṛjad vāsudevābhiguptaḥ /
MBh, 8, 12, 60.2 dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi //
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 13, 10.1 tato 'rjunaṃ dvādaśabhiḥ śarottamair janārdanaṃ ṣoḍaśabhiḥ samārdayat /
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 13, 11.2 punar niyantṝn saha pādagoptṛbhis tatas tu cukrodha girivrajeśvaraḥ //
MBh, 8, 13, 12.1 tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā /
MBh, 8, 13, 13.2 kṣuraiḥ pracicheda sahaiva pāṇḍavas tato dvipaṃ bāṇaśataiḥ samārdayat //
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 13, 21.1 tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam /
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 14, 7.2 ugrāyudhas tatas tasya śiraḥ kāyād apāharat //
MBh, 8, 14, 22.2 saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara //
MBh, 8, 14, 26.1 tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye /
MBh, 8, 15, 21.1 tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ /
MBh, 8, 15, 24.2 tataḥ śarasahasrāṇi preṣayāmāsa pāṇḍyataḥ /
MBh, 8, 15, 25.1 tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ /
MBh, 8, 15, 26.2 cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ //
MBh, 8, 15, 39.1 tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā /
MBh, 8, 16, 7.1 tataḥ prāyāddhṛṣīkeśo rathenāpratiyodhinā /
MBh, 8, 16, 8.1 tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama /
MBh, 8, 16, 18.1 tataḥ karṇo dviṣatsenāṃ śaravarṣair viloḍayan /
MBh, 8, 16, 23.1 tataḥ pāñcālaputrāś ca draupadeyāś ca māriṣa /
MBh, 8, 16, 27.1 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ /
MBh, 8, 17, 4.2 siṣicus te tataḥ sarve pāñcālācalam āhave //
MBh, 8, 17, 22.1 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha /
MBh, 8, 17, 26.1 tataḥ śaineyapāñcālyau draupadeyāḥ prabhadrakāḥ /
MBh, 8, 17, 30.1 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm /
MBh, 8, 17, 32.1 tato bhārata kruddhena tava putreṇa dhanvinā /
MBh, 8, 17, 33.1 sahadevas tato rājan nārācena tavātmajam /
MBh, 8, 17, 35.1 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave /
MBh, 8, 17, 36.2 nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt //
MBh, 8, 17, 37.2 duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ //
MBh, 8, 17, 40.1 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe /
MBh, 8, 17, 43.1 tataḥ kruddho mahārāja sahadevaḥ pratāpavān /
MBh, 8, 17, 44.3 tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ //
MBh, 8, 17, 53.2 karma kṛtvā raṇe śūra tataḥ katthitum arhasi //
MBh, 8, 17, 56.1 nakulas tu tato viddhaḥ sūtaputreṇa bhārata /
MBh, 8, 17, 60.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 8, 17, 65.1 nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ /
MBh, 8, 17, 66.2 nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ //
MBh, 8, 17, 68.1 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata /
MBh, 8, 17, 71.2 samasarpat tato bhūtaṃ kiṃcid eva viśāṃ pate //
MBh, 8, 17, 75.2 śarapātam apakramya tataḥ prekṣakavat sthite //
MBh, 8, 17, 80.1 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ /
MBh, 8, 17, 82.1 tataḥ prahasyādhirathiḥ śarajālāni māriṣa /
MBh, 8, 17, 84.1 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ /
MBh, 8, 17, 86.3 śatacandraṃ tataś carma sarvopakaraṇāni ca //
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 8, 17, 95.1 evam uktvā mahārāja vyasarjayata taṃ tataḥ /
MBh, 8, 17, 95.3 smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat //
MBh, 8, 18, 2.1 yuyutsus tu tato rājañ śitadhāreṇa patriṇā /
MBh, 8, 18, 3.1 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge /
MBh, 8, 18, 5.1 śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 8, 18, 21.2 syālas tava mahāvīryas tatas te cukruśur janāḥ //
MBh, 8, 18, 28.1 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbaravarcasam /
MBh, 8, 18, 28.2 kālopamaṃ tato mene sutasomasya dhīmataḥ //
MBh, 8, 18, 30.1 saubalas tu tatas tasya śarāṃś cikṣepa vīryavān /
MBh, 8, 18, 31.1 tataḥ kruddho mahārāja saubalaḥ paravīrahā /
MBh, 8, 18, 35.2 prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ //
MBh, 8, 18, 36.3 sutasomas tato 'gacchacchrutakīrter mahāratham //
MBh, 8, 18, 50.1 viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa /
MBh, 8, 18, 52.1 tam abravīt tato yantā kaccit kṣemaṃ nu pārṣata /
MBh, 8, 18, 55.1 dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ /
MBh, 8, 18, 58.1 tataḥ prāyān mahārāja sārathis tvarayan hayān /
MBh, 8, 18, 65.1 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān /
MBh, 8, 18, 73.1 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ /
MBh, 8, 18, 76.1 parājite tataḥ śūre drupadasya sute prabho /
MBh, 8, 19, 17.1 tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ /
MBh, 8, 19, 19.1 tataḥ śaraśatair bhūyaḥ saṃśaptakagaṇān vaśī /
MBh, 8, 19, 20.1 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ /
MBh, 8, 19, 21.1 tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam /
MBh, 8, 19, 22.3 tataḥ śarasahasrāṇi prādurāsan viśāṃ pate //
MBh, 8, 19, 39.1 tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān /
MBh, 8, 19, 44.2 abhyayuḥ samare rājaṃs tato yuddham avartata //
MBh, 8, 19, 49.2 tata unmattavad rājan nirmaryādam avartata //
MBh, 8, 20, 9.1 tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ /
MBh, 8, 20, 11.1 tato duryodhano rājā dharmaśīlasya māriṣa /
MBh, 8, 20, 16.1 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau /
MBh, 8, 20, 17.1 tato rājan pratibhayān siṃhanādān muhur muhuḥ /
MBh, 8, 20, 19.1 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ /
MBh, 8, 20, 21.1 tato duryodhano rājā śaktiṃ cikṣepa bhārata /
MBh, 8, 20, 23.1 nipapāta tataḥ sātha hemadaṇḍā mahāghanā /
MBh, 8, 20, 26.2 cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī //
MBh, 8, 20, 28.1 tato duryodhanaḥ kruddho gadām udyamya vegitaḥ /
MBh, 8, 20, 31.1 tatas tvaritam āgatya kṛtavarmā tavātmajam /
MBh, 8, 21, 1.2 tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ /
MBh, 8, 21, 9.1 surapatisamavikramas tatas tridaśavarāvarajopamaṃ yudhi /
MBh, 8, 21, 21.1 tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ /
MBh, 8, 21, 25.1 tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan /
MBh, 8, 21, 37.2 apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ //
MBh, 8, 21, 41.1 tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 8, 22, 7.1 tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 8, 22, 34.1 tataḥ śreyaskaraṃ yat te tan nibodha janeśvara /
MBh, 8, 22, 58.1 tato draṣṭāsi samare yat kariṣyāmi bhārata /
MBh, 8, 24, 9.1 tatas te sahitā rājan sampradhāryāsakṛd bahu /
MBh, 8, 24, 11.1 tato varṣasahasre tu sameṣyāmaḥ parasparam /
MBh, 8, 24, 14.1 tato mayaḥ svatapasā cakre dhīmān purāṇi ha /
MBh, 8, 24, 20.2 koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ /
MBh, 8, 24, 20.2 koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ /
MBh, 8, 24, 28.1 tatas te lobhamohābhyām abhibhūtā vicetasaḥ /
MBh, 8, 24, 44.1 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ /
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 52.1 tataḥ prasanno bhagavān svāgatenābhinandya tān /
MBh, 8, 24, 62.2 tatas tatheti deveśas tair ukto rājasattama /
MBh, 8, 24, 64.1 tato 'bravīn mahādevo dhanurbāṇadharas tv aham /
MBh, 8, 24, 66.2 mūrtisarvasvam ādāya trailokyasya tatas tataḥ /
MBh, 8, 24, 66.2 mūrtisarvasvam ādāya trailokyasya tatas tataḥ /
MBh, 8, 24, 67.2 tato vibudhaśārdūlās taṃ rathaṃ samakalpayan //
MBh, 8, 24, 92.1 tasya vājāṃs tato devāḥ kalpayāṃcakrire vibhoḥ /
MBh, 8, 24, 97.1 etacchrutvā tato devā vākyam uktaṃ mahātmanā /
MBh, 8, 24, 108.1 tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ /
MBh, 8, 24, 112.1 tato 'dhirūḍhe varade prayāte cāsurān prati /
MBh, 8, 24, 114.1 tatas tāṃś codayāmāsa vāyuvegasamāñ jave /
MBh, 8, 24, 118.1 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ /
MBh, 8, 24, 119.1 tato 'grataḥ prādurabhūt tripuraṃ jaghnuṣo 'surān /
MBh, 8, 24, 123.1 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ /
MBh, 8, 24, 138.2 tataḥ sa tapasā caiva damena niyamena ca /
MBh, 8, 24, 143.1 tataḥ sambhūya vibudhās tān hantuṃ kṛtaniścayāḥ /
MBh, 8, 24, 144.1 abhigamya tato devā maheśvaram athābruvan /
MBh, 8, 24, 145.1 pratijñāya tato devo devatānāṃ ripukṣayam /
MBh, 8, 24, 155.1 tato 'strāṇi samastāni varāṃś ca manasepsitān /
MBh, 8, 25, 3.2 tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt /
MBh, 8, 25, 11.1 tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha /
MBh, 8, 26, 4.2 tato duryodhano bhūyo madrarājaṃ tarasvinam /
MBh, 8, 26, 7.1 tato jaitraṃ rathavaraṃ gandharvanagaropamam /
MBh, 8, 26, 10.1 tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat /
MBh, 8, 26, 11.1 tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam /
MBh, 8, 26, 22.1 tatas tūryasahasrāṇi bherīṇām ayutāni ca /
MBh, 8, 26, 32.1 tato dundubhighoṣeṇa bherīṇāṃ ninadena ca /
MBh, 8, 26, 33.1 prayāte tu tataḥ karṇe yodheṣu muditeṣu ca /
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 26, 43.2 avadhyakalpau nihatau yadā parais tato mamādyāpi raṇe 'sti sādhvasam //
MBh, 8, 26, 71.2 yadi sa jayati māṃ mahāhave tata idam astu sukatthitaṃ tava //
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 8, 27, 15.1 tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ /
MBh, 8, 27, 86.2 tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ /
MBh, 8, 27, 86.2 tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ /
MBh, 8, 27, 93.1 āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ /
MBh, 8, 28, 15.1 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan /
MBh, 8, 28, 26.2 kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam //
MBh, 8, 28, 32.1 prapetatuḥ spardhayātha tatas tau haṃsavāyasau /
MBh, 8, 28, 40.1 tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam /
MBh, 8, 29, 37.1 tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ /
MBh, 8, 29, 38.1 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt /
MBh, 8, 30, 1.2 tataḥ punar mahārāja madrarājam ariṃdamam /
MBh, 8, 30, 13.2 tata eṣāṃ samācāraḥ saṃvāsād vidito mama //
MBh, 8, 30, 53.1 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ /
MBh, 8, 30, 53.2 vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ //
MBh, 8, 30, 54.1 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ /
MBh, 8, 30, 58.2 adharmataś copayātā sā tān abhyaśapat tataḥ //
MBh, 8, 31, 1.2 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ /
MBh, 8, 31, 28.1 tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ /
MBh, 8, 32, 27.1 tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ /
MBh, 8, 32, 33.1 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ /
MBh, 8, 32, 36.1 tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān /
MBh, 8, 32, 60.2 ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ /
MBh, 8, 32, 70.1 dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ /
MBh, 8, 32, 78.2 sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ //
MBh, 8, 32, 80.2 rādheyo niśitair bāṇais tato 'bhyārchad yudhiṣṭhiram //
MBh, 8, 32, 81.1 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ /
MBh, 8, 32, 84.1 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ /
MBh, 8, 33, 10.1 tato yudhiṣṭhiraḥ karṇam adūrasthaṃ nivāritam /
MBh, 8, 33, 15.1 tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ /
MBh, 8, 33, 19.1 tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam /
MBh, 8, 33, 20.1 tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram /
MBh, 8, 33, 26.1 tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ /
MBh, 8, 33, 28.1 tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām /
MBh, 8, 33, 33.1 tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ /
MBh, 8, 33, 40.1 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ /
MBh, 8, 33, 40.3 tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ //
MBh, 8, 33, 42.1 tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham /
MBh, 8, 33, 46.1 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 33, 47.2 hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ //
MBh, 8, 33, 47.2 hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ //
MBh, 8, 34, 2.1 tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt /
MBh, 8, 34, 24.2 nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam //
MBh, 8, 34, 26.1 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata /
MBh, 8, 34, 27.1 tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate /
MBh, 8, 34, 28.1 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ /
MBh, 8, 34, 30.3 tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat //
MBh, 8, 34, 36.1 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrchitaḥ /
MBh, 8, 34, 41.1 tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam /
MBh, 8, 34, 42.1 tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm /
MBh, 8, 35, 3.2 tataḥ paraṃ kim akarot putro duryodhano mama //
MBh, 8, 35, 11.1 vivitsos tu tataḥ kruddho bhallenāpāharacchiraḥ /
MBh, 8, 35, 13.1 tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave /
MBh, 8, 35, 15.1 tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam /
MBh, 8, 35, 16.1 hāhākāras tatas tīvraḥ saṃbabhūva janeśvara /
MBh, 8, 35, 18.1 tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ /
MBh, 8, 35, 23.1 tato muhūrtād rājendra nātikṛcchrāddhasann iva /
MBh, 8, 35, 27.1 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ /
MBh, 8, 35, 29.1 tataḥ subalaputrasya nāgān atibalān punaḥ /
MBh, 8, 35, 35.1 tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ /
MBh, 8, 35, 40.1 tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ /
MBh, 8, 35, 42.1 saṃnivṛttas tatas tūrṇaṃ rādheyaḥ śatrukarśanaḥ /
MBh, 8, 35, 51.1 tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare /
MBh, 8, 35, 55.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 8, 35, 60.1 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ /
MBh, 8, 37, 7.1 suśarmā tu tataḥ pārthaṃ viddhvā navabhir āśugaiḥ /
MBh, 8, 37, 7.3 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa //
MBh, 8, 37, 10.1 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa /
MBh, 8, 37, 11.1 pratilabhya tataḥ saṃjñāṃ yodhās te kurusattama /
MBh, 8, 37, 15.1 tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ /
MBh, 8, 37, 16.1 āsannāṃś ca tato yodhāñ śarair āsannayodhibhiḥ /
MBh, 8, 37, 21.1 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā /
MBh, 8, 37, 23.1 niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ /
MBh, 8, 37, 25.1 tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm /
MBh, 8, 37, 26.1 tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān /
MBh, 8, 37, 29.2 vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā //
MBh, 8, 37, 30.1 suśarmā tu tato rājan bāṇenānataparvaṇā /
MBh, 8, 37, 31.1 pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 37, 31.3 tato bāṇasahasrāṇi samutpannāni māriṣa //
MBh, 8, 37, 33.1 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat /
MBh, 8, 37, 37.1 tataḥ saṃśaptakā bhūyaḥ parivavrur dhanaṃjayam /
MBh, 8, 38, 3.1 tato yuddham atīvāsīn muhūrtam iva bhārata /
MBh, 8, 38, 5.1 śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau /
MBh, 8, 38, 7.1 tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave /
MBh, 8, 38, 8.1 tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ /
MBh, 8, 38, 9.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 38, 13.1 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 17.1 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi /
MBh, 8, 38, 19.1 śatacandraṃ tataś carma gautamaḥ pārṣatasya ha /
MBh, 8, 38, 19.2 vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ //
MBh, 8, 38, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama //
MBh, 8, 38, 24.1 suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ /
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 38, 29.2 tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ //
MBh, 8, 38, 37.1 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām /
MBh, 8, 38, 42.1 tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan /
MBh, 8, 38, 42.2 siṃhanādaravaṃ kṛtvā tato yuddham avartata //
MBh, 8, 39, 3.1 tataḥ khaṃ pūrayāmāsa śarair divyāstramantritaiḥ /
MBh, 8, 39, 10.1 vadhyamāne tataḥ sainye draupadeyā mahārathāḥ /
MBh, 8, 39, 14.1 so 'tikruddhas tato rājann āśīviṣa iva śvasan /
MBh, 8, 39, 16.1 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat /
MBh, 8, 39, 18.1 tato drauṇir mahārāja śaravarṣeṇa bhārata /
MBh, 8, 39, 19.1 tataḥ punar ameyātmā dharmarājasya kārmukam /
MBh, 8, 39, 20.1 tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ /
MBh, 8, 39, 21.1 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe /
MBh, 8, 39, 22.1 chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ /
MBh, 8, 39, 27.1 tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ /
MBh, 8, 39, 35.1 anuktvā ca tataḥ kiṃciccharavarṣeṇa pāṇḍavam /
MBh, 8, 39, 37.1 apayāte tatas tasmin dharmaputre yudhiṣṭhire /
MBh, 8, 39, 38.1 tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave /
MBh, 8, 40, 2.1 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān /
MBh, 8, 40, 3.1 bhīmasenas tataḥ karṇaṃ vihāya rathasattamam /
MBh, 8, 40, 7.1 tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ /
MBh, 8, 40, 8.1 tataḥ punar ameyātmā tava putro janādhipaḥ /
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 40, 11.1 tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata /
MBh, 8, 40, 13.1 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa /
MBh, 8, 40, 14.1 tataḥ kruddho mahārāja tava putro mahārathaḥ /
MBh, 8, 40, 18.1 bāṇabhūte tatas tasmin saṃchanne ca nabhastale /
MBh, 8, 40, 20.1 tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ /
MBh, 8, 40, 21.1 mādrīputrau tataḥ śūrau vyatikramya mahārathau /
MBh, 8, 40, 23.1 tataḥ punar ameyātmā putras te pṛthivīpate /
MBh, 8, 40, 34.1 tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ /
MBh, 8, 40, 86.1 tatas tava mahat sainyaṃ govindapreritā hayāḥ /
MBh, 8, 40, 93.1 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ /
MBh, 8, 40, 96.1 tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ /
MBh, 8, 40, 105.1 sa papāta tato vāhāt svalohitaparisravaḥ /
MBh, 8, 40, 107.1 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam /
MBh, 8, 40, 113.1 tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān /
MBh, 8, 40, 119.2 saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ //
MBh, 8, 40, 123.1 tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā /
MBh, 8, 41, 6.2 tato rājan prādurāsīn mahāghoro mahāraṇaḥ //
MBh, 8, 42, 1.2 tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ /
MBh, 8, 42, 2.1 tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ /
MBh, 8, 42, 16.1 tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham /
MBh, 8, 42, 29.1 tato drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 42, 52.1 tataḥ karṇo mahārāja vyākṣipad vijayaṃ dhanuḥ /
MBh, 8, 42, 57.1 tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam /
MBh, 8, 44, 16.1 śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat /
MBh, 8, 44, 17.1 pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ /
MBh, 8, 44, 21.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 44, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ //
MBh, 8, 44, 24.1 tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat /
MBh, 8, 44, 30.1 tataḥ sa pārṣataḥ kruddho dhanuś cicheda māriṣa /
MBh, 8, 44, 30.2 kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ //
MBh, 8, 44, 33.1 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 8, 44, 35.1 nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva /
MBh, 8, 44, 37.1 tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau /
MBh, 8, 44, 38.3 nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau //
MBh, 8, 44, 41.1 ulūkas tu tato yānād avaplutya viśāṃ pate /
MBh, 8, 44, 45.1 tato 'vaplutya sahasā śakunir bharatarṣabha /
MBh, 8, 44, 46.2 abhidudrāva vegena tato 'nīkam abhidyata //
MBh, 8, 44, 47.1 śaineyaśaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate /
MBh, 8, 44, 49.1 tato 'pāyān nṛpas tatra bhīmasenasya gocarāt /
MBh, 8, 44, 49.2 kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat /
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 44, 54.1 kṛtavarmā tato rājann uttamaujasam āhave /
MBh, 8, 44, 55.2 tatas tu satvaraṃ rājan pāṇḍusainyam upādravat //
MBh, 8, 45, 3.1 tataḥ kruddho mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 45, 4.1 avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 45, 5.1 arjunas tu tato divyam astraṃ cakre hasann iva /
MBh, 8, 45, 7.1 astrayuddhe tato rājan vartamāne bhayāvahe /
MBh, 8, 45, 9.1 tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ /
MBh, 8, 45, 10.2 hayāś ca paryadhāvanta muktayoktrās tatas tataḥ //
MBh, 8, 45, 10.2 hayāś ca paryadhāvanta muktayoktrās tatas tataḥ //
MBh, 8, 45, 12.1 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā /
MBh, 8, 45, 14.2 drauṇiś cicheda sahasā tata uccukruśur janāḥ //
MBh, 8, 45, 16.1 tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 8, 45, 20.2 tato 'bhūn ninado bhūyas tava sainyasya bhārata //
MBh, 8, 45, 25.1 tato yodhair mahārāja palāyadbhis tatas tataḥ /
MBh, 8, 45, 25.1 tato yodhair mahārāja palāyadbhis tatas tataḥ /
MBh, 8, 45, 25.1 tato yodhair mahārāja palāyadbhis tatas tataḥ /
MBh, 8, 45, 28.1 tato duryodhanaḥ karṇam abravīt praṇayād iva /
MBh, 8, 45, 35.1 tato rājan sahasrāṇi prayutāny arbudāni ca /
MBh, 8, 45, 39.1 prākampata mahī rājan nihatais tais tatas tataḥ /
MBh, 8, 45, 39.1 prākampata mahī rājan nihatais tais tatas tataḥ /
MBh, 8, 45, 50.1 tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram /
MBh, 8, 45, 51.2 tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi //
MBh, 8, 45, 52.1 tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam /
MBh, 8, 45, 55.2 ālokayāmāsa tataḥ svasainyaṃ dhanaṃjayaḥ śatrubhir apradhṛṣyaḥ //
MBh, 8, 45, 63.1 tato 'bravīd arjuno bhīmasenaṃ saṃśaptakāḥ pratyanīkaṃ sthitā me /
MBh, 8, 45, 67.1 tato hayān sarvadāśārhamukhyaḥ prācodayad bhīmam uvāca cedam /
MBh, 8, 45, 68.1 tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ /
MBh, 8, 45, 70.1 tatas tu gatvā puruṣapravīrau rājānam āsādya śayānam ekam /
MBh, 8, 47, 3.2 teṣām ahaṃ pañca śatāni hatvā tato drauṇim agamaṃ pārthivāgrya //
MBh, 8, 47, 4.1 tato 'parān bāṇasaṃghān anekān ākarṇapūrṇāyatavipramuktān /
MBh, 8, 47, 8.1 tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ vidhvastayodhaṃ drutavājināgam /
MBh, 8, 48, 14.2 tato 'haniṣyat keśavaḥ karṇam ugraṃ marutpatir vṛtram ivāttavajraḥ //
MBh, 8, 49, 30.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 8, 49, 37.2 anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat //
MBh, 8, 49, 40.2 tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ //
MBh, 8, 49, 45.3 tatas te tān samāsādya krūrā jaghnur iti śrutiḥ //
MBh, 8, 49, 70.2 tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham //
MBh, 8, 49, 72.3 tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya //
MBh, 8, 49, 101.2 utthāya tasmācchayanād uvāca pārthaṃ tato duḥkhaparītacetāḥ //
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 50, 2.1 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam /
MBh, 8, 50, 9.1 tato 'rjuno mahārāja lajjayā vai samanvitaḥ /
MBh, 8, 50, 14.1 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam /
MBh, 8, 50, 28.2 tato dhanaṃjayo rājañ śirasā praṇatas tadā /
MBh, 8, 50, 29.1 samutthāpya tato rājā pariṣvajya ca pīḍitam /
MBh, 8, 50, 48.1 tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ /
MBh, 8, 51, 1.2 tataḥ punar ameyātmā keśavo 'rjunam abravīt /
MBh, 8, 51, 24.1 tato daśa sahasrāṇi gajānāṃ bhīmakarmaṇām /
MBh, 8, 51, 24.3 tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt //
MBh, 8, 51, 42.2 tato droṇo hato yuddhe pārṣatena dhanaṃjaya //
MBh, 8, 51, 61.2 tato mām api saṃrabdho nigrahītuṃ pracakrame //
MBh, 8, 51, 75.2 śrutvā karṇo vacaḥ krūraṃ tataś cicheda kārmukam //
MBh, 8, 51, 76.1 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ /
MBh, 8, 51, 90.1 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā /
MBh, 8, 52, 2.1 tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 8, 53, 12.2 pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat //
MBh, 8, 54, 2.2 prāyāt tataḥ sārathir ugravego yato bhīmas tad balaṃ gantum aicchat //
MBh, 8, 54, 3.1 tato 'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravas taṃ samantāt /
MBh, 8, 54, 4.1 tataḥ śarān āpatato mahātmā cicheda bāṇais tapanīyapuṅkhaiḥ /
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 7.1 tato 'bhipātaṃ tava sainyamadhye prāduścakre vegam ivāttavegaḥ /
MBh, 8, 54, 9.1 tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman /
MBh, 8, 54, 10.1 tato dhīmān sārathim abravīd balī sa bhīmasenaḥ punar eva hṛṣṭaḥ /
MBh, 8, 55, 10.1 tataḥ sa puruṣavyāghraḥ sūtasainyam ariṃdama /
MBh, 8, 55, 16.1 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 8, 55, 43.2 tatas tato 'pātayata yodhāñ śatasahasraśaḥ //
MBh, 8, 55, 43.2 tatas tato 'pātayata yodhāñ śatasahasraśaḥ //
MBh, 8, 55, 46.1 tataḥ prāyān mahārāja saubaleyaḥ pratāpavān /
MBh, 8, 55, 56.1 tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān /
MBh, 8, 55, 58.1 tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām /
MBh, 8, 55, 59.2 papāta ca tato bhūmau yathā vidyun nabhaścyutā //
MBh, 8, 55, 65.2 nipapāta tato bhūmau kiṃcit prāṇo narādhipa //
MBh, 8, 55, 66.1 tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate /
MBh, 8, 56, 1.2 tato bhagneṣu sainyeṣu bhīmasenena saṃyuge /
MBh, 8, 56, 9.1 madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān /
MBh, 8, 56, 12.1 tato rathasya ninadaḥ prādurāsīn mahāraṇe /
MBh, 8, 56, 13.1 tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ /
MBh, 8, 56, 16.1 sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 56, 19.1 tataḥ prahasyādhirathir vikṣipan dhanur uttamam /
MBh, 8, 56, 29.1 tataḥ karṇo mahārāja dadāha ripuvāhinīm /
MBh, 8, 56, 30.1 te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ /
MBh, 8, 56, 30.1 te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ /
MBh, 8, 56, 56.2 anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ /
MBh, 8, 56, 56.2 anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ /
MBh, 8, 56, 58.1 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ /
MBh, 8, 56, 58.1 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ /
MBh, 8, 57, 9.1 tataḥ prāyād rathenāśu keśavas tava vāhinīm /
MBh, 8, 57, 32.1 tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam /
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 8, 57, 63.2 jaghāna cāśvān kṛtavarmaṇaḥ śubhān dhvajaṃ ca cicheda tataḥ pratāpavān //
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 8, 57, 64.3 tato 'rjunasyāśu rathena keśavaś cakāra śatrūn apasavyam āturān //
MBh, 8, 57, 65.1 tataḥ prayāntaṃ tvaritaṃ dhanaṃjayaṃ śatakratuṃ vṛtranijaghnuṣaṃ yathā /
MBh, 8, 57, 67.1 tato 'bhijaghnuḥ kupitāḥ parasparaṃ śarais tadāñjogatibhiḥ sutejanaiḥ /
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 8, 58, 5.1 tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api /
MBh, 8, 58, 14.1 tataḥ prādīryata camūr dhanaṃjayaśarāhatā /
MBh, 8, 58, 20.1 tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ /
MBh, 8, 58, 22.1 bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ /
MBh, 8, 58, 23.1 tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ /
MBh, 8, 58, 25.2 tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune //
MBh, 8, 59, 3.1 tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam /
MBh, 8, 59, 6.1 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama /
MBh, 8, 59, 10.1 tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ /
MBh, 8, 59, 15.1 tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate /
MBh, 8, 59, 18.1 aśvārohā mahārāja dhāvamānās tatas tataḥ /
MBh, 8, 59, 18.1 aśvārohā mahārāja dhāvamānās tatas tataḥ /
MBh, 8, 59, 20.1 tatas tryaṅgeṇa mahatā balena bharatarṣabha /
MBh, 8, 59, 22.1 tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam /
MBh, 8, 59, 25.1 tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat /
MBh, 8, 59, 30.1 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe /
MBh, 8, 59, 43.1 tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ /
MBh, 8, 59, 44.1 tataḥ śarasahasrāṇi karṇamuktāni māriṣa /
MBh, 8, 59, 45.1 tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 60, 1.2 tataḥ karṇaḥ kuruṣu pradruteṣu varūthinā śvetahayena rājan /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 17.2 tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ karṇas tataḥ siṃha ivonnanāda //
MBh, 8, 60, 23.1 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn /
MBh, 8, 60, 27.1 tato 'bhavad yuddham atīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha /
MBh, 8, 60, 30.1 tatas tayor yuddham atītamānuṣaṃ pradīvyatoḥ prāṇadurodare 'bhavat /
MBh, 8, 61, 2.1 tato 'bhinad bahubhiḥ kṣipram eva vareṣubhir bhīmasenaṃ mahātmā /
MBh, 8, 61, 5.1 tataḥ smṛtvā bhīmasenas tarasvī sāpatnakaṃ yat prayuktaṃ sutais te /
MBh, 8, 62, 7.1 tataḥ karṇo mahārāja praviveśa mahāraṇam /
MBh, 8, 62, 17.1 tataḥ kruddho vṛṣaseno 'bhyadhāvad ātasthivāṃsaṃ svarathaṃ hatārim /
MBh, 8, 62, 19.1 tato dhvajaṃ sphāṭikacitrakambuṃ cicheda vīro nakulaḥ kṣureṇa /
MBh, 8, 62, 21.1 tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat /
MBh, 8, 62, 23.1 tato hatāśvād avaruhya yānād ādāya carma ruciraṃ cāṣṭacandram /
MBh, 8, 62, 24.1 tato 'ntarikṣe nṛvarāśvanāgāṃś cicheda mārgān vicaran vicitrān /
MBh, 8, 62, 28.1 tato 'bhyadhāvat samare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ /
MBh, 8, 62, 37.2 tataḥ śaradvatsutasāyakair hataḥ sahaiva nāgena papāta bhūtale //
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 62, 41.1 rathāśvamātaṅgapadātibhis tataḥ parasparaṃ viprahatāpatan kṣitau /
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 46.2 tato 'patat krāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ //
MBh, 8, 62, 48.2 tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃś caturbhiś caraṇe vyapothayat //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 51.1 tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ /
MBh, 8, 62, 52.1 tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ kuṇindaputro nakulātmajaṃ smayan /
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam //
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 8, 62, 57.1 tato 'dbhutenaikaśatena pārthaṃ śarair viddhvā sūtaputrasya putraḥ /
MBh, 8, 62, 59.1 tataḥ kirīṭī raṇamūrdhni kopāt kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe /
MBh, 8, 63, 23.1 dhārtarāṣṭrās tataḥ karṇaṃ sabalā bharatarṣabha /
MBh, 8, 63, 30.1 tato 'ntarikṣe sākṣepā vivādā bharatarṣabha /
MBh, 8, 64, 3.1 tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ /
MBh, 8, 64, 6.1 tatas tvadīyāś ca pare ca sāyakaiḥ kṛte 'ndhakāre vividur na kiṃcana /
MBh, 8, 64, 7.1 tato 'stram astreṇa parasparasya tau vidhūya vātāv iva pūrvapaścimau /
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 8, 64, 13.1 tato visasruḥ punar arditāḥ śarair narottamābhyāṃ kurupāṇḍavāśrayāḥ /
MBh, 8, 64, 14.1 tatas tu duryodhanabhojasaubalāḥ kṛpaś ca śāradvatasūnunā saha /
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 8, 65, 11.2 jahy arjunaṃ karṇa tataḥ sacīrāḥ punar vanaṃ yāntu cirāya pārthāḥ //
MBh, 8, 65, 12.1 tataḥ karṇaḥ prathamaṃ tatra pārthaṃ maheṣubhir daśabhiḥ paryavidhyat /
MBh, 8, 65, 21.1 tato mahīṃ sāgaramekhalāṃ tvaṃ sapattanāṃ grāmavatīṃ samṛddhām /
MBh, 8, 65, 24.2 tato diśaś ca pradiśaś ca sarvāḥ samāvṛṇot sāyakair bhūritejāḥ /
MBh, 8, 65, 28.2 tataḥ sumuktair daśabhir jaghāna sabhāpatiṃ kāñcanavarmanaddham //
MBh, 8, 65, 29.2 tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 8, 65, 34.1 tato dhanurjyām avadhamya śīghraṃ śarān astān ādhirather vidhamya /
MBh, 8, 65, 35.2 tataḥ karṇaṃ dvādaśabhiḥ sumuktair viddhvā punaḥ saptabhir abhyavidhyat //
MBh, 8, 65, 37.1 tatas tribhiś ca tridaśādhipopamaṃ śarair bibhedādhirathir dhanaṃjayam /
MBh, 8, 65, 40.1 tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ /
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 8, 66, 1.2 tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ /
MBh, 8, 66, 4.1 tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan /
MBh, 8, 66, 5.1 tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam /
MBh, 8, 66, 9.2 hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja //
MBh, 8, 66, 11.2 tataḥ śaraḥ so 'bhyahanat kirīṭaṃ tasya dhīmataḥ //
MBh, 8, 66, 17.1 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt /
MBh, 8, 66, 19.1 tataḥ samudgrathya sitena vāsasā svamūrdhajān avyathitaḥ sthito 'rjunaḥ /
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 8, 66, 26.1 tato 'rjuno dvādaśabhir vimuktair ākarṇamuktair niśitaiḥ samarpya /
MBh, 8, 66, 28.1 tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā /
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 31.1 tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ /
MBh, 8, 66, 42.1 tataś cakramapatat tasya bhūmau sa vihvalaḥ samare sūtaputraḥ /
MBh, 8, 66, 45.1 tataḥ śarair bhīmatarair avidhyat tribhir āhave /
MBh, 8, 66, 46.1 tato 'rjunaḥ saptadaśa tigmatejān ajihmagān /
MBh, 8, 66, 50.1 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ /
MBh, 8, 66, 51.2 tato 'bravīd vṛṣṇivīras tasminn astre vināśite //
MBh, 8, 66, 53.1 chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ /
MBh, 8, 66, 54.1 tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ /
MBh, 8, 66, 57.1 tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam /
MBh, 8, 66, 58.1 tato 'nyam agnisadṛśaṃ śaraṃ sarpaviṣopamam /
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 8, 67, 8.1 taṃ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṃjayam /
MBh, 8, 67, 9.1 tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ /
MBh, 8, 67, 10.1 vāruṇena tataḥ karṇaḥ śamayāmāsa pāvakam /
MBh, 8, 67, 14.1 tataḥ kṣureṇādhiratheḥ kirīṭī suvarṇapuṅkhena śitena yattaḥ /
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 8, 68, 59.1 tataḥ prayātāḥ kuravo javena śrutvaiva śaṅkhasvanam īryamāṇam /
MBh, 8, 69, 12.1 tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ /
MBh, 8, 69, 27.2 kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam //
MBh, 8, 69, 35.1 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam /
MBh, 9, 1, 4.2 tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 9, 1, 9.1 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 9, 1, 10.1 tataḥ śalyo mahārāja kṛtvā kadanam āhave /
MBh, 9, 1, 11.1 tato duryodhano rājā hatabandhū raṇājirāt /
MBh, 9, 1, 14.1 tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ /
MBh, 9, 1, 15.2 vepamānastato rājñaḥ praviveśa niveśanam //
MBh, 9, 1, 41.1 kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ /
MBh, 9, 1, 43.3 evam uktvā tato bhūyo visaṃjño nipapāta ha //
MBh, 9, 1, 47.1 tato dīrgheṇa kālena viduraṃ vākyam abravīt /
MBh, 9, 1, 49.1 evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha /
MBh, 9, 1, 50.1 niścakramustataḥ sarvāstāḥ striyo bharatarṣabha /
MBh, 9, 1, 50.2 suhṛdaśca tataḥ sarve dṛṣṭvā rājānam āturam //
MBh, 9, 1, 51.1 tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa /
MBh, 9, 2, 2.2 vicintya ca mahārāja tato vacanam abravīt //
MBh, 9, 2, 26.2 tato nṛpatayo vīrāḥ sthāsyanti mama śāsane //
MBh, 9, 4, 1.2 evam uktastato rājā gautamena yaśasvinā /
MBh, 9, 4, 2.1 tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ /
MBh, 9, 4, 45.2 suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā //
MBh, 9, 4, 48.1 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ /
MBh, 9, 4, 50.1 tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ /
MBh, 9, 5, 3.2 jayatsenaśca rājānaste rātrim uṣitāstataḥ //
MBh, 9, 5, 7.1 tato duryodhanaḥ sthitvā rathe rathavarottamam /
MBh, 9, 5, 22.1 tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam /
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 6, 6.1 abhiṣikte tatastasmin siṃhanādo mahān abhūt /
MBh, 9, 7, 5.1 tato balāni sarvāṇi senāśiṣṭāni bhārata /
MBh, 9, 7, 7.1 tataḥ sarve samāgamya putreṇa tava sainikāḥ /
MBh, 9, 7, 29.1 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ /
MBh, 9, 7, 44.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam /
MBh, 9, 8, 1.2 tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam /
MBh, 9, 8, 28.2 rāśayaḥ sampradṛśyante girimātrāstatastataḥ //
MBh, 9, 8, 28.2 rāśayaḥ sampradṛśyante girimātrāstatastataḥ //
MBh, 9, 8, 42.1 tato nyavartata balaṃ tāvakaṃ bharatarṣabha /
MBh, 9, 9, 4.1 evam uktastataḥ prāyānmadrarājasya sārathiḥ /
MBh, 9, 9, 22.1 tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam /
MBh, 9, 9, 26.1 tataḥ prahasya nakulaścaturbhiścaturo raṇe /
MBh, 9, 9, 27.1 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam /
MBh, 9, 9, 30.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ /
MBh, 9, 9, 32.2 cicheda tarasā yuddhe tata uccukruśur janāḥ //
MBh, 9, 9, 42.1 tato 'dhiruhya nakulaḥ sutasomasya taṃ ratham /
MBh, 9, 9, 44.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 9, 9, 45.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 9, 9, 46.1 tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam /
MBh, 9, 9, 57.1 tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam /
MBh, 9, 9, 59.1 tataḥ kapidhvajo rājan hatvā saṃśaptakān raṇe /
MBh, 9, 9, 65.1 āviveśa tatastīvraṃ tāvakānāṃ mahad bhayam /
MBh, 9, 10, 13.1 tataḥ śaraśataistīkṣṇair madrarājo mahābalaḥ /
MBh, 9, 10, 14.1 prādurāsaṃstato rājannānārūpāṇyanekaśaḥ /
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 9, 10, 20.3 tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva //
MBh, 9, 10, 21.1 tataḥ prabhadrakā rājan somakāśca sahasraśaḥ /
MBh, 9, 10, 26.1 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ /
MBh, 9, 10, 29.1 tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ /
MBh, 9, 10, 31.1 tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ /
MBh, 9, 10, 38.2 tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt //
MBh, 9, 10, 52.1 tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram /
MBh, 9, 10, 53.2 yantāraṃ madrarājasya nirbibheda tato hṛdi //
MBh, 9, 10, 56.1 tataḥ sumanasaḥ pārthā bhīmasenam apūjayan /
MBh, 9, 11, 4.1 tataḥ śaṅkhapraṇādaśca tūryāṇāṃ ca sahasraśaḥ /
MBh, 9, 11, 25.1 tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe /
MBh, 9, 11, 27.1 tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ /
MBh, 9, 11, 28.1 bhujāvucchritya śastraṃ ca śabdena mahatā tataḥ /
MBh, 9, 11, 29.1 tad anīkam abhiprekṣya tataste pāṇḍunandanāḥ /
MBh, 9, 11, 38.1 tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām /
MBh, 9, 11, 47.1 tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram /
MBh, 9, 11, 53.2 nijaghāna tato rājaṃścedīn vai pañcaviṃśatim //
MBh, 9, 11, 61.1 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi /
MBh, 9, 11, 63.1 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ /
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 12, 8.1 tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ /
MBh, 9, 12, 12.1 tataḥ śalyo mahārāja nirviddhastair mahārathaiḥ /
MBh, 9, 12, 14.1 tato 'pareṇa bhallena dharmaputrasya māriṣa /
MBh, 9, 12, 17.1 sātyakistu tataḥ kruddho dharmaputre śarārdite /
MBh, 9, 12, 26.1 tataḥ śalyo mahārāja sarvāṃstān daśabhiḥ śaraiḥ /
MBh, 9, 12, 28.1 tato duryodhano rājā dṛṣṭvā śalyasya vikramam /
MBh, 9, 12, 29.1 tato rājanmahābāhur bhīmasenaḥ pratāpavān /
MBh, 9, 12, 34.1 samāchannāṃstatastāṃstu rājan vīkṣya sa sainikān /
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 12, 38.1 tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām /
MBh, 9, 13, 10.1 tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 13, 12.1 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān /
MBh, 9, 13, 25.1 tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ /
MBh, 9, 13, 26.1 tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 13, 33.1 tato 'paraistribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ /
MBh, 9, 13, 34.1 sudharmā tu tato rājan bhāradvājaṃ mahāratham /
MBh, 9, 13, 35.1 tatastu suratho 'pyājau pāñcālānāṃ mahārathaḥ /
MBh, 9, 13, 37.1 surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham /
MBh, 9, 13, 40.1 tatastaṃ patitaṃ bhūmau nārācena samāhatam /
MBh, 9, 13, 42.1 tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ /
MBh, 9, 14, 12.1 tatastu nakulaḥ śūro dharmarāje prapīḍite /
MBh, 9, 14, 16.1 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ /
MBh, 9, 14, 19.1 tatastu saśaraṃ cāpaṃ nakulasya mahātmanaḥ /
MBh, 9, 14, 22.1 bhīmasenastataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ /
MBh, 9, 14, 23.1 madrarājastataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ /
MBh, 9, 14, 33.1 tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam /
MBh, 9, 14, 34.1 tata āsīt parāmardastumulaḥ śoṇitodakaḥ /
MBh, 9, 15, 1.2 tataḥ sainyāstava vibho madrarājapuraskṛtāḥ /
MBh, 9, 15, 4.1 tato dhanaṃjayaḥ kruddhaḥ kṛpaṃ saha padānugaiḥ /
MBh, 9, 15, 8.1 tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha /
MBh, 9, 15, 14.3 tataḥ pauruṣam āsthāya madrarājam apīḍayat //
MBh, 9, 15, 26.2 tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa //
MBh, 9, 15, 28.1 tataḥ śaṅkhāṃśca bherīśca śataśaścaiva puṣkarān /
MBh, 9, 15, 54.1 tatastau tu susaṃrabdhau pradhmāpya salilodbhavau /
MBh, 9, 15, 61.1 tataḥ śaraśataṃ śalyo mumocāśu yudhiṣṭhire /
MBh, 9, 15, 64.1 tato 'sya dīpyamānena pītena niśitena ca /
MBh, 9, 15, 64.3 tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama //
MBh, 9, 15, 65.1 tato madrādhipaṃ drauṇir abhyadhāvat tathākṛtam /
MBh, 9, 15, 66.2 sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ //
MBh, 9, 16, 2.1 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 16, 8.1 tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham /
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 9, 16, 11.1 tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhir abhyavidhyat /
MBh, 9, 16, 13.1 tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau /
MBh, 9, 16, 16.1 tatastu madrādhipatir mahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya /
MBh, 9, 16, 17.1 tato 'tividdho 'tha yudhiṣṭhiro 'pi susamprayuktena śareṇa rājan /
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 16, 19.1 tvaraṃstato dharmasuto mahātmā śalyasya kruddho navabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 20.1 tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān /
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 9, 16, 22.1 tatastu śalyo navabhiḥ pṛṣatkair bhīmasya rājñaśca yudhiṣṭhirasya /
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 16, 25.1 tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā /
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 9, 16, 52.2 tato nipatito bhūmāvindradhvaja ivocchritaḥ //
MBh, 9, 16, 57.1 tato yudhiṣṭhiraścāpam ādāyendradhanuṣprabham /
MBh, 9, 16, 58.1 tataḥ pārthasya bāṇaughair āvṛtāḥ sainikāstava /
MBh, 9, 16, 59.1 tataḥ śalye nipatite madrarājānujo yuvā /
MBh, 9, 16, 62.1 tato 'sya dīpyamānena sudṛḍhena śitena ca /
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 9, 16, 78.1 tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam /
MBh, 9, 16, 79.1 tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt /
MBh, 9, 16, 82.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 9, 16, 83.1 aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam /
MBh, 9, 16, 84.1 tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram /
MBh, 9, 17, 6.1 ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 9, 17, 7.1 tato 'rjunaśca bhīmaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 17, 18.1 tato gāndhārarājasya putraḥ śakunir abravīt /
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 17, 29.1 tato naḥ samprayātānāṃ hatāmitrāstarasvinaḥ /
MBh, 9, 17, 38.1 tato hatam abhiprekṣya madrarājabalaṃ mahat /
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 9, 19, 8.1 tataḥ prabhagnā sahasā mahācamūḥ sā pāṇḍavī tena narādhipena /
MBh, 9, 19, 11.1 tatastu taṃ vai dviradaṃ mahātmā pratyudyayau tvaramāṇo jayāya /
MBh, 9, 19, 14.1 tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe /
MBh, 9, 19, 20.1 tataḥ pṛṣatkān pravavarṣa rājā sūryo yathā raśmijālaṃ samantāt /
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 9, 20, 4.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 9, 20, 17.1 tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ /
MBh, 9, 20, 21.1 tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ /
MBh, 9, 20, 22.1 tato rājanmaheṣvāsaḥ kṛtavarmā mahārathaḥ /
MBh, 9, 20, 24.3 tato 'pareṇa bhallena hṛdyenaṃ samatāḍayat //
MBh, 9, 21, 11.3 tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 21, 12.1 nakulaśca tato vīro rājānaṃ navabhiḥ śaraiḥ /
MBh, 9, 21, 19.2 tato bāṇair mahārāja pramuktaiḥ sarvatodiśam /
MBh, 9, 21, 42.3 upāśāmyat tatastīvraṃ tad rajo ghoradarśanam //
MBh, 9, 21, 43.1 tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata /
MBh, 9, 22, 6.1 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ /
MBh, 9, 22, 9.1 tato duryodhano rājā rathān saptaśatān raṇe /
MBh, 9, 22, 13.1 tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 22, 24.1 tato gāndhārarājasya putraḥ śakunir abravīt /
MBh, 9, 22, 25.1 tato naḥ samprayātānāṃ madrayodhāstarasvinaḥ /
MBh, 9, 22, 27.1 tato hataṃ paraistatra madrarājabalaṃ tadā /
MBh, 9, 22, 28.1 gāndhārarājastu punar vākyam āha tato balī /
MBh, 9, 22, 32.1 tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 22, 36.1 tato gajāḥ saptaśatāścāpapāṇibhir āsthitāḥ /
MBh, 9, 22, 38.1 tatastu saubalo rājann abhyatikramya pāṇḍavān /
MBh, 9, 22, 48.1 tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte /
MBh, 9, 22, 55.1 sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate /
MBh, 9, 22, 55.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchakunistataḥ //
MBh, 9, 22, 60.1 tatastu draupadeyāśca te ca mattā mahādvipāḥ /
MBh, 9, 22, 62.1 tatasteṣu prayāteṣu śakuniḥ saubalaḥ punaḥ /
MBh, 9, 22, 81.1 mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam /
MBh, 9, 22, 82.1 tato 'bhyadhāvaṃstvaritāḥ pāṇḍavā jayagṛddhinaḥ /
MBh, 9, 22, 85.2 nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan //
MBh, 9, 23, 5.2 tatra gaccha drutaṃ rājaṃstato drakṣyasi kauravam //
MBh, 9, 23, 7.1 tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam /
MBh, 9, 23, 7.2 sarathāṃstāvakān sarvān harṣayañśakunistataḥ //
MBh, 9, 23, 13.1 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate /
MBh, 9, 23, 53.1 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ /
MBh, 9, 24, 17.1 pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ /
MBh, 9, 24, 18.1 tatastvāpatatastasya tava putro janādhipa /
MBh, 9, 24, 19.1 dhṛṣṭadyumnastato rājaṃstava putreṇa dhanvinā /
MBh, 9, 24, 21.1 tato duryodhano rājā pṛṣṭham āruhya vājinaḥ /
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 24, 25.1 tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ /
MBh, 9, 24, 44.1 tatasteṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 24, 45.2 parākrāntāṃstato vīrānnirāśāñjīvite tadā /
MBh, 9, 24, 48.3 jitāstena vayaṃ sarve vyapayāma raṇāt tataḥ //
MBh, 9, 24, 52.1 tato muhūrtād iva tad gajānīkam avadhyata /
MBh, 9, 24, 54.1 rathamārgāṃstataścakre bhīmaseno mahābalaḥ /
MBh, 9, 25, 5.1 tato bhīmo mahārāja svarathaṃ punar āsthitaḥ /
MBh, 9, 25, 7.1 tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha /
MBh, 9, 25, 8.1 tato 'pareṇa bhallena sarvāvaraṇabhedinā /
MBh, 9, 25, 9.1 jayatsenaṃ tato viddhvā nārācena hasann iva /
MBh, 9, 25, 10.1 śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa /
MBh, 9, 25, 11.1 tataḥ kruddho raṇe bhīmo jaitraṃ bhūribalaṃ ravim /
MBh, 9, 25, 13.1 tato 'pareṇa tīkṣṇena nārācena paraṃtapaḥ /
MBh, 9, 25, 15.1 duṣpradharṣaṃ tataścaiva sujātaṃ ca sutau tava /
MBh, 9, 25, 16.1 tato yatantam aparam abhivīkṣya sutaṃ tava /
MBh, 9, 25, 20.1 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ /
MBh, 9, 25, 23.1 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ /
MBh, 9, 25, 25.1 tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa /
MBh, 9, 25, 28.1 chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ /
MBh, 9, 25, 31.1 tatastu saṃvṛto bhīmastāvakair niśitaiḥ śaraiḥ /
MBh, 9, 25, 32.1 tataḥ pañcaśatān hatvā savarūthānmahārathān /
MBh, 9, 25, 36.2 dorbhyāṃ śabdaṃ tataścakre trāsayāno mahādvipān //
MBh, 9, 26, 2.1 tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam /
MBh, 9, 26, 30.1 tato hyayatnataḥ kṣipraṃ tava putro janādhipa /
MBh, 9, 26, 32.1 pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate /
MBh, 9, 26, 35.1 tataste sahitā bhūtvā trigartānāṃ mahārathāḥ /
MBh, 9, 26, 36.2 tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ //
MBh, 9, 26, 38.1 satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ /
MBh, 9, 26, 39.1 taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ /
MBh, 9, 26, 40.1 tatastu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam /
MBh, 9, 26, 41.2 pūrayitvā tato vāhānnyahanat tasya dhanvinaḥ //
MBh, 9, 26, 42.1 tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam /
MBh, 9, 26, 46.1 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān /
MBh, 9, 26, 48.1 tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat /
MBh, 9, 26, 49.1 tasmiṃstu nihate vīre tatastasya padānugāḥ /
MBh, 9, 26, 50.1 tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ /
MBh, 9, 26, 50.3 tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha //
MBh, 9, 26, 51.2 bhīmasenaṃ samāsādya tato 'yudhyanta bhārata /
MBh, 9, 27, 2.1 tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān /
MBh, 9, 27, 6.1 tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata /
MBh, 9, 27, 29.1 tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān /
MBh, 9, 27, 37.1 tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām /
MBh, 9, 27, 41.2 dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan //
MBh, 9, 27, 43.1 tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
MBh, 9, 27, 53.2 tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ //
MBh, 9, 27, 54.1 tato bhūyo mahārāja sahadevaḥ pratāpavān /
MBh, 9, 27, 55.1 tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde /
MBh, 9, 27, 62.1 tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
MBh, 9, 28, 1.2 tataḥ kruddhā mahārāja saubalasya padānugāḥ /
MBh, 9, 28, 6.1 tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam /
MBh, 9, 28, 13.1 tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ /
MBh, 9, 28, 13.3 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata //
MBh, 9, 28, 16.1 tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm /
MBh, 9, 28, 23.1 ekākī bharataśreṣṭha tato duryodhano nṛpaḥ /
MBh, 9, 28, 26.1 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ /
MBh, 9, 28, 38.2 tato mām abravīnmuktvā svasti saṃjaya sādhaya //
MBh, 9, 28, 43.1 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā /
MBh, 9, 28, 44.2 bhrātṝṃśca sarvasainyāni paryapṛcchata māṃ tataḥ //
MBh, 9, 28, 63.1 tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ /
MBh, 9, 28, 65.1 tatastā yoṣito rājan krandantyo vai muhur muhuḥ /
MBh, 9, 28, 68.1 tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ /
MBh, 9, 28, 81.1 tataḥ sa ratham āsthāya drutam aśvān acodayat /
MBh, 9, 28, 86.3 hataśeṣaparīvāro rājā duryodhanastataḥ /
MBh, 9, 28, 88.1 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ /
MBh, 9, 28, 89.1 tato 'haṃ samanujñāpya rājānaṃ sahakeśavam /
MBh, 9, 29, 4.3 sthānaṃ nārocayaṃstatra tataste hradam abhyayuḥ //
MBh, 9, 29, 8.2 tataḥ svaśibiraṃ prāpya vyatiṣṭhan sahasainikāḥ //
MBh, 9, 29, 9.1 tataḥ kṛpaśca drauṇiśca kṛtavarmā ca sātvataḥ /
MBh, 9, 29, 29.1 tataste pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā /
MBh, 9, 29, 34.1 evam uktvā tato vyādhāḥ samprahṛṣṭā dhanārthinaḥ /
MBh, 9, 29, 37.1 āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam /
MBh, 9, 29, 42.1 tato vṛkodaro rājan dattvā teṣāṃ dhanaṃ bahu /
MBh, 9, 29, 45.2 kṣipram eva tato 'gacchat puraskṛtya janārdanam //
MBh, 9, 29, 46.1 tataḥ kilakilāśabdaḥ prādurāsīd viśāṃ pate /
MBh, 9, 29, 47.1 siṃhanādāṃstataścakruḥ kṣveḍāṃśca bharatarṣabha /
MBh, 9, 29, 53.1 tataḥ prāpto mahārāja dharmaputro yudhiṣṭhiraḥ /
MBh, 9, 29, 56.1 tato duryodhano rājā salilāntargato vasan /
MBh, 9, 30, 1.2 tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ /
MBh, 9, 30, 21.2 yuddhād bhītastatastoyaṃ praviśya pratitiṣṭhasi //
MBh, 9, 31, 37.1 tataḥ śaikyāyasīṃ gurvīṃ jātarūpapariṣkṛtām /
MBh, 9, 31, 43.2 pratyuvāca tatastān vai pāṇḍavān sahakeśavān //
MBh, 9, 31, 48.2 ājuhāva tataḥ pārthān gadayā yudhi vīryavān //
MBh, 9, 31, 54.2 tatastava suto rājan varma jagrāha kāñcanam /
MBh, 9, 32, 26.1 tatastu sātyakī rājan pūjayāmāsa pāṇḍavam /
MBh, 9, 32, 28.1 tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt /
MBh, 9, 33, 2.1 tatastāladhvajo rāmastayor yuddha upasthite /
MBh, 9, 33, 6.1 tato yudhiṣṭhiro rājā pariṣvajya halāyudham /
MBh, 9, 33, 15.1 tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam /
MBh, 9, 33, 18.1 tatastayoḥ saṃnipātastumulo romaharṣaṇaḥ /
MBh, 9, 34, 8.1 tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭravisarjitaḥ /
MBh, 9, 34, 10.1 tato vibhajyamāneṣu baleṣu balināṃ varaḥ /
MBh, 9, 34, 12.1 tato manyuparītātmā jagāma yadunandanaḥ /
MBh, 9, 34, 29.1 tato mahātmā niyame sthitātmā puṇyeṣu tīrtheṣu vasūni rājan /
MBh, 9, 34, 32.2 yayau krameṇāpratimaprabhāvas tataḥ kurukṣetram udāravṛttaḥ //
MBh, 9, 34, 37.2 evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ //
MBh, 9, 34, 43.1 tatastasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ /
MBh, 9, 34, 44.2 tato 'sya kupitānyāsannakṣatrāṇi mahātmanaḥ //
MBh, 9, 34, 50.1 tatastāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan /
MBh, 9, 34, 52.2 rohiṇyā sārdham avasat tatastāḥ kupitāḥ punaḥ //
MBh, 9, 34, 58.1 kṣīyamāṇe tataḥ some oṣadhyo na prajajñire /
MBh, 9, 34, 60.1 tato devāḥ samāgamya somam ūcur mahīpate /
MBh, 9, 34, 61.2 śrutvā tu vacanaṃ tvatto vidhāsyāmastato vayam //
MBh, 9, 34, 69.1 sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt /
MBh, 9, 34, 72.1 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ /
MBh, 9, 34, 78.1 tatastu camasodbhedam acyutastvagamad balī /
MBh, 9, 35, 4.2 tatastau vai śaśāpātha trito brāhmaṇasattamaḥ //
MBh, 9, 35, 14.1 kadāciddhi tato rājan bhrātarāvekatadvitau /
MBh, 9, 35, 15.2 yājyān sarvān upādāya pratigṛhya paśūṃstataḥ //
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 9, 35, 26.1 tritastato mahābhāgaḥ kūpastho munisattamaḥ /
MBh, 9, 35, 26.2 ārtanādaṃ tataścakre tau tu śuśruvatur munī //
MBh, 9, 35, 32.1 pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ /
MBh, 9, 35, 33.1 tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ /
MBh, 9, 35, 37.1 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ /
MBh, 9, 35, 43.1 tatastrito mahārāja bhāgāṃsteṣāṃ yathāvidhi /
MBh, 9, 35, 44.1 tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ /
MBh, 9, 36, 1.2 tato vinaśanaṃ rājann ājagāma halāyudhaḥ /
MBh, 9, 36, 3.2 subhūmikaṃ tato 'gacchat sarasvatyāstaṭe vare //
MBh, 9, 36, 10.2 gandharvāṇāṃ tatastīrtham āgacchad rohiṇīsutaḥ //
MBh, 9, 36, 19.2 nīlavāsāstato 'gacchacchaṅkhatīrthaṃ mahāyaśāḥ //
MBh, 9, 36, 28.2 tataḥ prāyād balo rājan dakṣiṇena sarasvatīm //
MBh, 9, 36, 34.2 tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat //
MBh, 9, 36, 37.2 kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ /
MBh, 9, 36, 44.1 agnihotraistatasteṣāṃ hūyamānair mahātmanām /
MBh, 9, 36, 48.1 tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ /
MBh, 9, 36, 49.1 tato yajñopavītaiste tat tīrthaṃ nirmimāya vai /
MBh, 9, 36, 50.1 tatastam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam /
MBh, 9, 36, 51.1 tataḥ kuñjān bahūn kṛtvā saṃnivṛttā saridvarā /
MBh, 9, 36, 52.1 tato nivṛtya rājendra teṣām arthe sarasvatī /
MBh, 9, 36, 53.2 ityadbhutaṃ mahaccakre tato rājanmahānadī //
MBh, 9, 36, 57.1 tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ /
MBh, 9, 37, 27.1 ekībhūtāstatastāstu tasmiṃstīrthe samāgatāḥ /
MBh, 9, 37, 27.2 saptasārasvataṃ tīrthaṃ tatastat prathitaṃ bhuvi //
MBh, 9, 37, 35.1 tatastasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 9, 37, 37.1 tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha /
MBh, 9, 37, 42.1 tato bhasma kṣatād rājannirgataṃ himasaṃnibham /
MBh, 9, 37, 48.1 tato devaḥ prītamanāstam ṛṣiṃ punar abravīt /
MBh, 9, 38, 17.1 sa tu gatvā tatastatra tīrtham auśanasaṃ dvijaḥ /
MBh, 9, 38, 18.1 tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ /
MBh, 9, 38, 20.1 te śrutvā vacanaṃ tasya tatastīrthasya mānada /
MBh, 9, 38, 23.1 tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ /
MBh, 9, 38, 25.1 tataḥ sarvān upādāya tanayān vai mahātapāḥ /
MBh, 9, 39, 5.1 sa nirviṇṇastato rājaṃstapastepe mahātapāḥ /
MBh, 9, 39, 5.2 tato vai tapasā tena prāpya vedān anuttamān //
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 9, 39, 17.1 tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam /
MBh, 9, 39, 19.1 tatastu bhagavān vipro vasiṣṭho ''śramam abhyayāt /
MBh, 9, 39, 19.2 dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam //
MBh, 9, 39, 26.1 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ /
MBh, 9, 39, 32.1 yayau rājaṃstato rāmo bakasyāśramam antikāt /
MBh, 9, 40, 6.1 evam uktvā tato rājann ṛṣīn sarvān pratāpavān /
MBh, 9, 40, 13.2 akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva //
MBh, 9, 40, 18.1 tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtastvayā /
MBh, 9, 40, 20.1 sarasvatīṃ tato gatvā sa rājā bakam abravīt /
MBh, 9, 40, 24.1 mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn /
MBh, 9, 40, 27.1 māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ /
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 9, 41, 14.1 tata enaṃ vepamānā vivarṇā prāñjalistadā /
MBh, 9, 41, 17.1 sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā /
MBh, 9, 41, 19.1 tato bhītā saricchreṣṭhā cintayāmāsa bhārata /
MBh, 9, 41, 27.1 idam antaram ityeva tataḥ sā saritāṃ varā /
MBh, 9, 41, 35.1 tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam /
MBh, 9, 41, 37.1 tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā /
MBh, 9, 42, 2.1 athājagmustato rājan rākṣasāstatra bhārata /
MBh, 9, 42, 5.3 prayayur hi tato rājan yena tīrthaṃ hi tat tathā //
MBh, 9, 42, 10.1 tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī /
MBh, 9, 42, 14.2 kṛtāñjalīstato rājan rākṣasāḥ kṣudhayārditāḥ /
MBh, 9, 42, 23.1 śodhayitvā tatastīrtham ṛṣayaste tapodhanāḥ /
MBh, 9, 42, 24.1 maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā /
MBh, 9, 43, 37.1 tato 'bhavaccaturmūrtiḥ kṣaṇena bhagavān prabhuḥ /
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 43, 42.1 tato rudraśca devī ca pāvakaśca pitāmaham /
MBh, 9, 43, 43.1 praṇipatya tataste tu vidhivad rājapuṃgava /
MBh, 9, 43, 45.1 tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ /
MBh, 9, 43, 48.1 tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ /
MBh, 9, 43, 50.1 tataḥ kumāram ādāya devā brahmapurogamāḥ /
MBh, 9, 43, 50.2 abhiṣekārtham ājagmuḥ śailendraṃ sahitāstataḥ //
MBh, 9, 44, 1.2 tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ /
MBh, 9, 44, 2.1 tato himavatā datte maṇipravaraśobhite /
MBh, 9, 44, 16.2 te kumārābhiṣekārthaṃ samājagmustatastataḥ //
MBh, 9, 44, 16.2 te kumārābhiṣekārthaṃ samājagmustatastataḥ //
MBh, 9, 44, 23.1 tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣadaṃ kratum /
MBh, 9, 44, 26.1 jayaśabdaṃ tataścakrur devāḥ sarve savāsavāḥ /
MBh, 9, 46, 9.1 samāgamya tataḥ sarve varuṇaṃ sāgarālayam /
MBh, 9, 46, 10.1 abhiṣicya tato devā varuṇaṃ yādasāṃ patim /
MBh, 9, 46, 11.1 abhiṣiktastato devair varuṇo 'pi mahāyaśāḥ /
MBh, 9, 46, 12.1 tatastatrāpyupaspṛśya dattvā ca vividhaṃ vasu /
MBh, 9, 46, 16.3 śamīgarbham athāsādya nanāśa bhagavāṃstataḥ //
MBh, 9, 46, 18.1 tato 'gnitīrtham āsādya śamīgarbhastham eva hi /
MBh, 9, 46, 21.2 tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā /
MBh, 9, 46, 23.2 upatasthur naraśreṣṭha tat tīrthaṃ lāṅgalī tataḥ /
MBh, 9, 47, 1.2 tatastīrthavaraṃ rāmo yayau badarapācanam /
MBh, 9, 47, 17.1 āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ /
MBh, 9, 47, 17.2 avidūre tatastasmād āśramāt tīrtha uttame /
MBh, 9, 47, 19.1 tataḥ sa prayatā rājan vāgyatā vigataklamā /
MBh, 9, 47, 24.2 tataḥ saṃdarśayāmāsa kanyāyai rūpam ātmanaḥ //
MBh, 9, 47, 29.1 tataste vai mahābhāgā gatvā tatra susaṃśitāḥ /
MBh, 9, 47, 32.1 arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām /
MBh, 9, 47, 33.1 brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ /
MBh, 9, 47, 34.1 pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā /
MBh, 9, 47, 34.3 tato 'bravīnmahādevaḥ pacasvaitāni suvrate //
MBh, 9, 47, 38.1 tataste munayaḥ prāptāḥ phalānyādāya parvatāt /
MBh, 9, 47, 38.2 tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā //
MBh, 9, 47, 40.1 tataḥ saṃdarśayāmāsa svarūpaṃ bhagavān haraḥ /
MBh, 9, 47, 40.2 tato 'bravīt tadā tebhyastasyāstaccaritaṃ mahat //
MBh, 9, 47, 43.1 tataḥ provāca bhagavāṃstām evārundhatīṃ punaḥ /
MBh, 9, 47, 52.2 srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ //
MBh, 9, 48, 1.2 indratīrthaṃ tato gatvā yadūnāṃ pravaro balī /
MBh, 9, 48, 4.2 pūrayāmāsa vidhivat tataḥ khyātaḥ śatakratuḥ //
MBh, 9, 48, 16.1 vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ /
MBh, 9, 49, 5.1 tato 'bhyetya mahārāja yogam āsthāya bhikṣukaḥ /
MBh, 9, 49, 15.2 jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata //
MBh, 9, 49, 16.1 tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ /
MBh, 9, 49, 19.1 tataḥ sa praviśann eva svam āśramapadaṃ muniḥ /
MBh, 9, 49, 26.1 tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ /
MBh, 9, 49, 29.2 tato 'gnihotriṇāṃ lokāṃstebhyaścāpyutpapāta ha //
MBh, 9, 49, 38.2 salokatām anuprāptam apaśyata tato 'sitaḥ //
MBh, 9, 49, 39.2 tāni sarvāṇyatītaṃ ca samapaśyat tato 'sitaḥ //
MBh, 9, 49, 40.2 lokān apaśyad gacchantaṃ jaigīṣavyaṃ tato 'sitaḥ //
MBh, 9, 49, 42.1 tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ /
MBh, 9, 49, 48.1 tataḥ siddhāsta ūcur hi devalaṃ punar eva ha /
MBh, 9, 49, 51.1 tato buddhyā vyagaṇayad devalo dharmayuktayā /
MBh, 9, 49, 52.1 tato 'bravīnmahātmānaṃ jaigīṣavyaṃ sa devalaḥ /
MBh, 9, 49, 54.1 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ /
MBh, 9, 49, 55.2 tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati //
MBh, 9, 49, 57.1 tatastu phalamūlāni pavitrāṇi ca bhārata /
MBh, 9, 49, 59.1 tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ /
MBh, 9, 49, 61.1 evamādīni saṃcintya devalo niścayāt tataḥ /
MBh, 9, 49, 62.1 tato devāḥ samāgamya bṛhaspatipurogamāḥ /
MBh, 9, 49, 65.1 tatrāpyupaspṛśya tato mahātmā dattvā ca vittaṃ halabhṛd dvijebhyaḥ /
MBh, 9, 50, 12.2 tataḥ provāca rājendra dadatī putram asya tam /
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 9, 50, 43.1 tataḥ sarve samājagmustatra rājanmaharṣayaḥ /
MBh, 9, 50, 44.1 asmān adhyāpayasveti tān uvāca tato muniḥ /
MBh, 9, 50, 45.1 tato 'bravīd ṛṣigaṇo bālastvam asi putraka /
MBh, 9, 50, 50.1 muṣṭiṃ muṣṭiṃ tataḥ sarve darbhāṇāṃ te 'bhyupāharan /
MBh, 9, 51, 8.1 tataḥ sā tapasogreṇa pīḍayitvātmanastanum /
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 51, 25.1 samantapañcakadvārāt tato niṣkramya mādhavaḥ /
MBh, 9, 52, 2.2 prakṛṣṭam etat kuruṇā mahātmanā tataḥ kurukṣetram itīha paprathe //
MBh, 9, 52, 7.1 avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ /
MBh, 9, 52, 9.2 tataḥ śakro 'bravīd devān rājarṣer yaccikīrṣitam //
MBh, 9, 52, 12.1 āgamya ca tataḥ śakrastadā rājarṣim abravīt /
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 52, 15.1 tatastam abhyanujñāpya prahṛṣṭenāntarātmanā /
MBh, 9, 53, 1.2 kurukṣetraṃ tato dṛṣṭvā dattvā dāyāṃśca sātvataḥ /
MBh, 9, 53, 10.1 nātidūraṃ tato gatvā nagaṃ tāladhvajo balī /
MBh, 9, 53, 20.1 tato 'syākathayad rājannāradaḥ sarvadharmavit /
MBh, 9, 53, 21.1 tato 'bravīd rauhiṇeyo nāradaṃ dīnayā girā /
MBh, 9, 53, 33.2 tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat /
MBh, 9, 53, 36.1 tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm /
MBh, 9, 54, 8.1 tato duryodhano rājā pragṛhya mahatīṃ gadām /
MBh, 9, 54, 11.1 tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 54, 20.1 tato duryodhano rājā gadām ādāya vīryavān /
MBh, 9, 54, 38.1 tato duryodhano rājann idam āha yudhiṣṭhiram /
MBh, 9, 54, 40.1 tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam /
MBh, 9, 54, 44.1 apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau /
MBh, 9, 55, 1.2 tato vāgyuddham abhavat tumulaṃ janamejaya /
MBh, 9, 55, 6.3 ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān //
MBh, 9, 55, 41.1 tataḥ sampūjitaḥ sarvaiḥ samprahṛṣṭatanūruhaḥ /
MBh, 9, 56, 1.2 tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam /
MBh, 9, 56, 10.1 samāgamya tato bhūyo bhrātarau balināṃ varau /
MBh, 9, 56, 20.2 gadāhastau tatastau tu maṇḍalāvasthitau balī //
MBh, 9, 56, 42.1 tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām /
MBh, 9, 56, 50.1 tatastu rabhaso bhīmo gadayā tanayaṃ tava /
MBh, 9, 56, 53.2 udatiṣṭhat tato nādaḥ sṛñjayānāṃ jagatpate //
MBh, 9, 56, 56.1 tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat /
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 56, 61.1 tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava /
MBh, 9, 56, 61.2 tataḥ sutaste pratilabhya cetanāṃ samutpapāta dvirado yathā hradāt //
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 9, 56, 65.1 tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam /
MBh, 9, 56, 66.1 tato muhūrtād upalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdram ātmanaḥ /
MBh, 9, 57, 1.2 samudīrṇaṃ tato dṛṣṭvā saṃgrāmaṃ kurumukhyayoḥ /
MBh, 9, 57, 8.2 viṣamasthastato rājā bhaviṣyati yudhiṣṭhiraḥ //
MBh, 9, 57, 19.1 gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe /
MBh, 9, 57, 34.2 apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi //
MBh, 9, 57, 39.1 tato muhūrtam āśvasya duryodhanam avasthitam /
MBh, 9, 57, 54.2 prākampanta tato rājaṃstava putre nipātite //
MBh, 9, 58, 1.2 taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam /
MBh, 9, 58, 3.1 tato duryodhanaṃ hatvā bhīmasenaḥ pratāpavān /
MBh, 9, 58, 21.2 putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ //
MBh, 9, 59, 4.1 tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ /
MBh, 9, 59, 7.2 tato lāṅgalam udyamya bhīmam abhyadravad balī //
MBh, 9, 59, 10.1 sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ /
MBh, 9, 59, 28.1 tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham /
MBh, 9, 60, 64.1 tataḥ prādhmāpayañ śaṅkhān pāñcajanyaṃ ca mādhavaḥ /
MBh, 9, 61, 1.2 tataste prayayuḥ sarve nivāsāya mahīkṣitaḥ /
MBh, 9, 61, 4.1 tataste prāviśan pārthā hatatviṭkaṃ hateśvaram /
MBh, 9, 61, 8.1 tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ /
MBh, 9, 61, 11.1 atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām /
MBh, 9, 61, 30.2 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 9, 61, 30.2 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 9, 61, 37.1 tataḥ saṃpreṣayāmāsur yādavaṃ nāgasāhvayam /
MBh, 9, 62, 2.2 na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam //
MBh, 9, 62, 32.1 tataḥ prāyānmahārāja mādhavo bhagavān rathī /
MBh, 9, 62, 36.1 tatastu yādavaśreṣṭho dhṛtarāṣṭram adhokṣajaḥ /
MBh, 9, 62, 58.2 śṛṇu mūḍha vaco mahyaṃ yato dharmastato jayaḥ //
MBh, 9, 62, 65.1 tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām /
MBh, 9, 62, 67.1 tatastvarita utthāya pādau mūrdhnā praṇamya ca /
MBh, 9, 62, 67.2 dvaipāyanasya rājendra tataḥ kauravam abravīt //
MBh, 9, 62, 70.3 prāyāt tatastu tvarito dārukeṇa sahācyutaḥ //
MBh, 9, 63, 40.1 tato janasahasrāṇi bāṣpapūrṇāni māriṣa /
MBh, 9, 63, 43.1 tad ākhyāya tataḥ sarve droṇaputrasya bhārata /
MBh, 9, 64, 1.3 hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ //
MBh, 9, 64, 13.1 tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan /
MBh, 9, 64, 46.1 rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ /
MBh, 10, 1, 1.2 tataste sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ /
MBh, 10, 1, 5.2 te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ //
MBh, 10, 1, 21.2 śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśustataḥ //
MBh, 10, 1, 24.1 tato 'staṃ parvataśreṣṭham anuprāpte divākare /
MBh, 10, 1, 31.1 tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau /
MBh, 10, 1, 38.2 nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata //
MBh, 10, 1, 42.1 tāṃstu hatvā tataḥ kākān kauśiko mudito 'bhavat /
MBh, 10, 3, 2.2 krūraṃ manastataḥ kṛtvā tāvubhau pratyabhāṣata //
MBh, 10, 4, 13.2 tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat //
MBh, 10, 4, 20.1 evam uktastato drauṇir mātulena hitaṃ vacaḥ /
MBh, 10, 4, 33.2 tato viśramitā caiva svaptā ca vigatajvaraḥ //
MBh, 10, 6, 1.2 dvāradeśe tato drauṇim avasthitam avekṣya tau /
MBh, 10, 6, 15.1 tataḥ khaḍgavaraṃ dhīmān bhūtāya prāhiṇot tadā /
MBh, 10, 6, 16.1 tataḥ sa kupito drauṇir indraketunibhāṃ gadām /
MBh, 10, 6, 17.1 tataḥ sarvāyudhābhāve vīkṣamāṇastatastataḥ /
MBh, 10, 6, 17.1 tataḥ sarvāyudhābhāve vīkṣamāṇastatastataḥ /
MBh, 10, 6, 17.1 tataḥ sarvāyudhābhāve vīkṣamāṇastatastataḥ /
MBh, 10, 7, 52.1 tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān /
MBh, 10, 8, 26.1 apakrānte tatastasmin droṇaputre mahārathe /
MBh, 10, 8, 31.1 tataste yodhamukhyāstaṃ sahasā paryavārayan /
MBh, 10, 8, 36.1 tathā sa vīro hatvā taṃ tato 'nyān samupādravat /
MBh, 10, 8, 37.1 tato nistriṃśam ādāya jaghānānyān pṛthagjanān /
MBh, 10, 8, 44.1 sa ghorarūpo vyacarat kālavacchibire tataḥ /
MBh, 10, 8, 46.1 tatastena ninādena samprabuddhāḥ prabhadrakāḥ /
MBh, 10, 8, 48.1 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 8, 50.1 tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave /
MBh, 10, 8, 54.2 sa vihvalo yayau bhūmiṃ tato 'syāpāharacchiraḥ //
MBh, 10, 8, 55.2 abhidrutya tato drauṇiṃ savye sa phalake bhṛśam //
MBh, 10, 8, 59.1 tato bhīṣmanihantā taṃ saha sarvaiḥ prabhadrakaiḥ /
MBh, 10, 8, 61.1 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ /
MBh, 10, 8, 67.2 tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca //
MBh, 10, 8, 70.1 tatastena ninādena pratyabudhyanta dhanvinaḥ /
MBh, 10, 8, 75.1 tatastacchastravitrastā utpatanto bhayāturāḥ /
MBh, 10, 8, 77.1 tato rathaṃ punar drauṇir āsthito bhīmanisvanam /
MBh, 10, 8, 79.2 śaravarṣaiśca vividhair avarṣacchātravāṃstataḥ //
MBh, 10, 8, 82.2 nidrārtāśca bhayārtāśca vyadhāvanta tatastataḥ //
MBh, 10, 8, 82.2 nidrārtāśca bhayārtāśca vyadhāvanta tatastataḥ //
MBh, 10, 8, 97.2 gotranāmabhir anyonyam ākrandanta tato janāḥ //
MBh, 10, 8, 104.1 tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ /
MBh, 10, 8, 120.2 tato muhūrtāt prāśāmyat sa śabdastumulo mahān //
MBh, 10, 8, 148.2 tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam /
MBh, 10, 8, 149.1 paryaṣvajat tato drauṇistābhyāṃ ca pratinanditaḥ /
MBh, 10, 9, 2.2 tato rathebhyaḥ praskandya parivavrustavātmajam //
MBh, 10, 9, 8.2 aviṣahyena duḥkhena tataste rurudustrayaḥ //
MBh, 10, 9, 9.1 tataste rudhiraṃ hastair mukhānnirmṛjya tasya ha /
MBh, 10, 9, 18.2 taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama /
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 10, 10, 13.2 kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ //
MBh, 10, 11, 2.1 tatastasya mahāñ śokaḥ prādurāsīnmahātmanaḥ /
MBh, 10, 11, 4.1 tatastasmin kṣaṇe kālye rathenādityavarcasā /
MBh, 10, 11, 8.1 tatastāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ /
MBh, 10, 11, 16.1 evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat /
MBh, 10, 12, 1.2 tasmin prayāte durdharṣe yadūnām ṛṣabhastataḥ /
MBh, 10, 12, 6.2 tataḥ provāca putrāya nātihṛṣṭamanā iva //
MBh, 10, 12, 11.1 tatastadā kuruśreṣṭha vanasthe tvayi bhārata /
MBh, 10, 12, 23.1 tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ /
MBh, 10, 12, 36.1 tataste prārthitaṃ cakraṃ devadānavapūjitam /
MBh, 10, 13, 20.1 tatastasyām iṣīkāyāṃ pāvakaḥ samajāyata /
MBh, 10, 14, 5.1 pūrvam ācāryaputrāya tato 'nantaram ātmane /
MBh, 10, 14, 7.1 tatastad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā /
MBh, 10, 15, 33.2 tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ /
MBh, 10, 16, 22.1 tataste puruṣavyāghrāḥ sadaśvair anilopamaiḥ /
MBh, 10, 16, 25.1 tato rājñābhyanujñāto bhīmaseno mahābalaḥ /
MBh, 10, 16, 34.2 taṃ gṛhītvā tato rājā śirasyevākarot tadā /
MBh, 10, 16, 35.1 tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ /
MBh, 10, 16, 36.1 uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī /
MBh, 10, 17, 12.1 sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ /
MBh, 10, 17, 13.2 yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ //
MBh, 10, 17, 18.1 tatastābhyo dadāvannam oṣadhīḥ sthāvarāṇi ca /
MBh, 10, 17, 19.2 tato vavṛdhire rājan prītimatyaḥ svayoniṣu //
MBh, 10, 18, 1.2 tato devayuge 'tīte devā vai samakalpayan /
MBh, 10, 18, 2.1 kalpayāmāsur avyagrā deśān yajñocitāṃs tataḥ /
MBh, 10, 18, 8.1 tataḥ kruddho mahādevas tad upādāya kārmukam /
MBh, 10, 18, 12.1 abhibhūtās tato devā viṣayān na prajajñire /
MBh, 10, 18, 13.1 tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā /
MBh, 10, 18, 13.2 apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ //
MBh, 10, 18, 15.1 apakrānte tato yajñe saṃjñā na pratyabhāt surān /
MBh, 10, 18, 17.1 prādravanta tato devā yajñāṅgāni ca sarvaśaḥ /
MBh, 10, 18, 18.2 avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tataḥ //
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 10, 18, 20.1 tato vidhanuṣaṃ devā devaśreṣṭham upāgaman /
MBh, 10, 18, 21.1 tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye /
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 10, 18, 25.1 tatas te nihatāḥ sarve tava putrā mahārathāḥ /
MBh, 11, 2, 1.2 tato 'mṛtasamair vākyair hlādayan puruṣarṣabham /
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 3, 8.2 tato vahati taṃ bhāram avaśaḥ svavaśo 'pi vā //
MBh, 11, 4, 3.1 tataḥ sa pañcame 'tīte māse māṃsaṃ prakalpayet /
MBh, 11, 4, 3.2 tataḥ sarvāṅgasampūrṇo garbho māse prajāyate //
MBh, 11, 4, 4.2 tatastu vāyuvegena ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 4, 7.1 tataḥ prāptottare kāle vyādhayaścāpi taṃ tathā /
MBh, 11, 5, 6.1 sa tad vanaṃ vyanusaran vipradhāvan itastataḥ /
MBh, 11, 8, 26.1 tataste bhavitā devi bhārasya yudhi nāśanam /
MBh, 11, 9, 6.2 āmantryānyonyam īyuḥ sma bhṛśam uccukruśustataḥ //
MBh, 11, 9, 7.2 aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt //
MBh, 11, 9, 8.1 tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu /
MBh, 11, 9, 14.1 vilapantyo rudantyaśca dhāvamānāstatastataḥ /
MBh, 11, 9, 14.1 vilapantyo rudantyaśca dhāvamānāstatastataḥ /
MBh, 11, 10, 1.2 krośamātraṃ tato gatvā dadṛśustānmahārathān /
MBh, 11, 10, 20.2 āmantryānyonyam udvignāstridhā te prayayustataḥ //
MBh, 11, 11, 11.1 tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ /
MBh, 11, 11, 19.1 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ /
MBh, 11, 12, 1.2 tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ /
MBh, 11, 12, 6.1 tato 'nyavṛttam ātmānaṃ samavekṣasva bhārata /
MBh, 11, 12, 15.1 tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca mādryāśca putrau puruṣapravīrau /
MBh, 11, 13, 1.2 dhṛtarāṣṭrābhyanujñātāstataste kurupuṃgavāḥ /
MBh, 11, 13, 2.1 tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 11, 13, 9.2 uktavatyasi gāndhāri yato dharmastato jayaḥ //
MBh, 11, 14, 9.2 kleśitāśca vane nityaṃ tata etat kṛtaṃ mayā //
MBh, 11, 14, 18.2 pratijñāṃ tām anistīrya tatastat kṛtavān aham //
MBh, 11, 15, 7.1 tataḥ sa kunakībhūto darśanīyanakho nṛpaḥ /
MBh, 11, 15, 11.1 tato bāṣpaṃ samutsṛjya saha putraistathā pṛthā /
MBh, 11, 16, 9.1 tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ /
MBh, 11, 16, 17.1 tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam /
MBh, 11, 17, 1.2 tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā /
MBh, 11, 17, 6.2 abruvaṃ puruṣavyāghra yato dharmastato jayaḥ //
MBh, 11, 18, 23.1 tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam /
MBh, 11, 21, 11.2 tataḥ śareṇāpahṛtaṃ śiraste dhanaṃjayenāhave śatrumadhye //
MBh, 11, 22, 16.2 śiro bhartur anāsādya dhāvamānām itastataḥ //
MBh, 11, 24, 14.1 tataḥ pāpataraṃ karma kṛtavān api sātyakiḥ /
MBh, 11, 25, 35.1 tataḥ kopaparītāṅgī putraśokapariplutā /
MBh, 11, 26, 20.1 devarṣir lomaśo dṛṣṭastataḥ prāpto 'smyanusmṛtim /
MBh, 11, 26, 23.1 yān suparṇāśca gṛdhrāśca vikarṣanti tatastataḥ /
MBh, 11, 26, 23.1 yān suparṇāśca gṛdhrāśca vikarṣanti tatastataḥ /
MBh, 11, 27, 2.2 tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca //
MBh, 11, 27, 6.1 tataḥ kuntī mahārāja sahasā śokakarśitā /
MBh, 11, 27, 13.1 tataḥ sa puruṣavyāghraḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 11, 27, 19.1 tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam /
MBh, 11, 27, 22.1 tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ /
MBh, 11, 27, 23.1 tata ānāyayāmāsa karṇasya saparicchadam /
MBh, 12, 1, 7.1 pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā /
MBh, 12, 2, 25.1 tataścakre mahīgraste mūrdhānaṃ te vicetasaḥ /
MBh, 12, 2, 27.1 tataḥ prasādayāmāsa punastaṃ dvijasattamam /
MBh, 12, 3, 3.1 viditāstrastataḥ karṇo ramamāṇo ''śrame bhṛgoḥ /
MBh, 12, 3, 4.1 tataḥ kadācid rāmastu carann āśramam antikāt /
MBh, 12, 3, 15.1 tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān /
MBh, 12, 3, 26.1 tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan /
MBh, 12, 4, 2.1 tataḥ kadācid rājānaḥ samājagmuḥ svayaṃvare /
MBh, 12, 4, 5.1 tataḥ svayaṃvare tasmin sampravṛtte mahotsave /
MBh, 12, 4, 10.1 tataḥ samupaviṣṭeṣu teṣu rājasu bhārata /
MBh, 12, 4, 11.1 tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata /
MBh, 12, 4, 15.1 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira /
MBh, 12, 4, 18.1 tato vidhanuṣaḥ kāṃścit kāṃścid udyatakārmukān /
MBh, 12, 6, 8.1 tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ /
MBh, 12, 6, 12.1 tataḥ śokaparītātmā sadhūma iva pāvakaḥ /
MBh, 12, 7, 41.2 vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata //
MBh, 12, 8, 16.1 arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyastatastataḥ /
MBh, 12, 8, 16.1 arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyastatastataḥ /
MBh, 12, 10, 10.1 yathāruhya mahāvṛkṣam apahṛtya tato madhu /
MBh, 12, 11, 9.3 tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ //
MBh, 12, 11, 17.2 saṃtyajya mūḍhā vartante tato yāntyaśrutīpatham //
MBh, 12, 11, 27.1 tataste tad vacaḥ śrutvā tasya dharmārthasaṃhitam /
MBh, 12, 12, 25.1 sa ratnāni vicitrāṇi saṃbhṛtāni tatastataḥ /
MBh, 12, 12, 25.1 sa ratnāni vicitrāṇi saṃbhṛtāni tatastataḥ /
MBh, 12, 14, 5.2 bhartāram abhisamprekṣya tato vacanam abravīt //
MBh, 12, 15, 51.1 paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān /
MBh, 12, 17, 22.2 tata eva ca vistāraṃ brahma sampadyate tadā //
MBh, 12, 18, 27.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 12, 18, 35.2 dadātyaharahaḥ pūrvaṃ ko nu dharmatarastataḥ //
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 21, 19.3 apramattāstataḥ svargaṃ prāptāḥ puṇyaiḥ svakarmabhiḥ //
MBh, 12, 23, 1.3 novāca kiṃcit kauravyastato dvaipāyano 'bravīt //
MBh, 12, 24, 4.1 tataḥ kadācillikhitaḥ śaṅkhasyāśramam āgamat /
MBh, 12, 24, 19.1 tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ /
MBh, 12, 24, 21.3 dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā //
MBh, 12, 24, 24.1 prādurāstāṃ tatastasya karau jalajasaṃnibhau /
MBh, 12, 24, 24.2 tataḥ sa vismito bhrātur darśayāmāsa tau karau //
MBh, 12, 24, 25.1 tatastam abravīcchaṅkhastapasedaṃ kṛtaṃ mayā /
MBh, 12, 25, 5.2 anubhūya tataḥ paścāt prasthātāsi viśāṃ pate //
MBh, 12, 25, 6.2 ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi //
MBh, 12, 25, 7.2 tataḥ paścānmahārāja gamiṣyasi parāṃ gatim //
MBh, 12, 26, 27.2 tato jñāsyasi kaḥ kasya kena vā katham eva vā //
MBh, 12, 28, 5.2 utpannam imam ātmānaṃ narasyānantaraṃ tataḥ /
MBh, 12, 28, 11.2 sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇastatastataḥ //
MBh, 12, 28, 11.2 sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇastatastataḥ //
MBh, 12, 28, 17.2 avarjanīyāste 'rthā vai kāṅkṣitāśca tato 'nyathā //
MBh, 12, 29, 14.2 gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi //
MBh, 12, 29, 25.2 sahasraśo 'tha śataśastato 'smayata vaitithiḥ //
MBh, 12, 29, 77.2 māndhāteti tatastasya nāma cakre śatakratuḥ //
MBh, 12, 29, 78.1 tatastu payaso dhārāṃ puṣṭihetor mahātmanaḥ /
MBh, 12, 29, 105.1 yasmai vahnir varān prādāt tato vavre varān gayaḥ /
MBh, 12, 29, 116.2 tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī //
MBh, 12, 29, 131.2 tato rājeti nāmāsya anurāgād ajāyata //
MBh, 12, 30, 11.1 tataḥ kadācit tau rājā mahātmānau tathāgatau /
MBh, 12, 30, 16.1 vavṛdhe ca tatastasya hṛdi kāmo mahātmanaḥ /
MBh, 12, 30, 18.2 kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam //
MBh, 12, 30, 33.1 tataḥ kadācid bhagavān parvato 'nusasāra ha /
MBh, 12, 30, 34.1 tato 'bhivādya provāca nāradaṃ parvatastadā /
MBh, 12, 30, 35.1 tam uvāca tato dṛṣṭvā parvataṃ nāradastadā /
MBh, 12, 30, 39.1 tāṃ parvatastato dṛṣṭvā pradravantīm aninditām /
MBh, 12, 31, 1.2 tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata /
MBh, 12, 31, 8.1 tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam /
MBh, 12, 31, 10.1 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam /
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 12, 31, 31.1 tato bhāgīrathītīre kadācid vananirjhare /
MBh, 12, 31, 33.2 vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe //
MBh, 12, 31, 38.1 tatastā mātarastasya rudantyaḥ śokakarśitāḥ /
MBh, 12, 31, 39.1 tataḥ sa rājā sasmāra mām antargatamānasaḥ /
MBh, 12, 31, 44.1 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ /
MBh, 12, 37, 27.2 pūjayitvā tataḥ paścād gṛhastho bhoktum arhati //
MBh, 12, 38, 20.1 tatastaṃ nṛpatiśreṣṭhaṃ cāturvarṇyahitepsayā /
MBh, 12, 38, 32.1 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam /
MBh, 12, 38, 42.1 tato rathāśca bahulā nāgāśca samalaṃkṛtāḥ /
MBh, 12, 38, 43.1 tato vaitālikaiḥ sūtair māgadhaiśca subhāṣitaiḥ /
MBh, 12, 39, 9.1 tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā /
MBh, 12, 39, 9.2 ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ //
MBh, 12, 39, 9.2 ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ //
MBh, 12, 39, 15.1 niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ /
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 39, 21.1 tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ /
MBh, 12, 39, 22.1 niḥśabde ca sthite tatra tato viprajane punaḥ /
MBh, 12, 39, 29.1 tataste brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ /
MBh, 12, 39, 31.2 tato rājan brāhmaṇāste sarva eva viśāṃ pate /
MBh, 12, 39, 32.1 jajñuścaiva mahātmānastatastaṃ jñānacakṣuṣā /
MBh, 12, 39, 35.2 tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ /
MBh, 12, 39, 41.2 abhayaṃ sarvabhūtebhyastatastasmai jagatprabhuḥ //
MBh, 12, 39, 43.1 tato devāḥ sametyātha brahmāṇam idam abruvan /
MBh, 12, 39, 46.2 dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati //
MBh, 12, 40, 1.2 tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ /
MBh, 12, 40, 6.2 dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan //
MBh, 12, 40, 8.1 tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam /
MBh, 12, 40, 16.1 tato 'nuvādayāmāsuḥ paṇavānakadundubhīḥ /
MBh, 12, 40, 17.2 tato niṣkasahasreṇa brāhmaṇān svasti vācayat /
MBh, 12, 40, 22.1 tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 41, 6.1 yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ /
MBh, 12, 42, 1.2 tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe /
MBh, 12, 44, 1.2 tato visarjayāmāsa sarvāḥ prakṛtayo nṛpaḥ /
MBh, 12, 44, 2.1 tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam /
MBh, 12, 44, 6.1 tato duryodhanagṛhaṃ prāsādair upaśobhitam /
MBh, 12, 45, 13.1 tato mahati paryaṅke maṇikāñcanabhūṣite /
MBh, 12, 46, 10.2 tataḥ svagocare nyasya mano buddhīndriyāṇi ca /
MBh, 12, 46, 11.2 māṃ dhyāti puruṣavyāghrastato me tadgataṃ manaḥ //
MBh, 12, 46, 18.2 śaraṇaṃ mām upāgacchat tato me tadgataṃ manaḥ //
MBh, 12, 46, 19.2 vetti dharmabhṛtāṃ śreṣṭhastato me tadgataṃ manaḥ //
MBh, 12, 47, 66.1 tasmin uparate śabde tataste brahmavādinaḥ /
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 48, 1.2 tataḥ sa ca hṛṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ /
MBh, 12, 48, 9.2 ihedānīṃ tato rāmaḥ karmaṇo virarāma ha //
MBh, 12, 48, 15.2 tato vrajann eva gadāgrajaḥ prabhuḥ śaśaṃsa tasmai nikhilena tattvataḥ /
MBh, 12, 49, 8.1 tataḥ prītastu kaunteya bhārgavaḥ kurunandana /
MBh, 12, 49, 17.1 tām ṛcīkastadā dṛṣṭvā dhyānayogena vai tataḥ /
MBh, 12, 49, 27.2 tataḥ satyavatī putraṃ janayāmāsa bhārgavam /
MBh, 12, 49, 36.1 āpavastaṃ tato roṣācchaśāpārjunam acyuta /
MBh, 12, 49, 41.1 tato 'rjunasya bāhūṃstu chittvā vai pauruṣānvitaḥ /
MBh, 12, 49, 41.2 taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam /
MBh, 12, 49, 44.1 tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān /
MBh, 12, 49, 45.1 tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān /
MBh, 12, 49, 48.1 tato varṣasahasreṣu samatīteṣu keṣucit /
MBh, 12, 49, 53.1 tato ye kṣatriyā rājañ śataśastena jīvitāḥ /
MBh, 12, 49, 56.2 dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ //
MBh, 12, 49, 59.1 tataḥ śūrpārakaṃ deśaṃ sāgarastasya nirmame /
MBh, 12, 49, 61.1 tataḥ śūdrāśca vaiśyāśca yathāsvairapracāriṇaḥ /
MBh, 12, 49, 63.1 tataḥ kālena pṛthivī praviveśa rasātalam /
MBh, 12, 49, 64.1 ūruṇā dhārayāmāsa kaśyapaḥ pṛthivīṃ tataḥ /
MBh, 12, 49, 75.2 samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā //
MBh, 12, 49, 78.1 tataḥ pṛthivyā nirdiṣṭāṃstān samānīya kaśyapaḥ /
MBh, 12, 50, 1.2 tato rāmasya tat karma śrutvā rājā yudhiṣṭhiraḥ /
MBh, 12, 50, 6.1 tataste dadṛśur bhīṣmaṃ śaraprastaraśāyinam /
MBh, 12, 50, 11.1 tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ /
MBh, 12, 50, 11.2 parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ //
MBh, 12, 50, 12.1 tato niśamya gāṅgeyaṃ śāmyamānam ivānalam /
MBh, 12, 51, 10.3 tato vapur mayā divyaṃ tava rājan pradarśitam //
MBh, 12, 51, 14.2 tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham //
MBh, 12, 52, 1.2 tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 12, 52, 22.2 tataste vyāsasahitāḥ sarva eva maharṣayaḥ /
MBh, 12, 52, 23.1 tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt /
MBh, 12, 52, 26.1 tato muhūrtād bhagavān sahasrāṃśur divākaraḥ /
MBh, 12, 52, 27.1 tato maharṣayaḥ sarve samutthāya janārdanam /
MBh, 12, 52, 28.1 tataḥ praṇāmam akarot keśavaḥ pāṇḍavastathā /
MBh, 12, 52, 29.1 tataste dharmaniratāḥ samyak tair abhipūjitāḥ /
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 52, 33.1 tataḥ purastād bhagavānniśākaraḥ samutthitastām abhiharṣayaṃścamūm /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 53, 1.2 tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ /
MBh, 12, 53, 2.2 avalokya tataḥ paścād dadhyau brahma sanātanam //
MBh, 12, 53, 3.1 tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ /
MBh, 12, 53, 7.1 tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ /
MBh, 12, 53, 8.1 tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā /
MBh, 12, 53, 9.2 ādarśe vimale kṛṣṇastataḥ sātyakim abravīt //
MBh, 12, 53, 11.1 tataḥ kṛṣṇasya vacanāt sātyakistvarito yayau /
MBh, 12, 53, 16.2 tato necchāmi kaunteya pṛthagjanasamāgamam //
MBh, 12, 53, 18.1 tato yudhiṣṭhiro rājā yamau bhīmārjunāvapi /
MBh, 12, 53, 24.1 tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ /
MBh, 12, 53, 25.1 tato 'vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ /
MBh, 12, 54, 27.2 tato me vipulā buddhistvayi bhīṣma samāhitā //
MBh, 12, 57, 41.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 12, 57, 41.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 12, 58, 25.2 tato vyāsaśca bhagavān devasthāno 'śmanā saha /
MBh, 12, 58, 27.1 tato dīnamanā bhīṣmam uvāca kurusattamaḥ /
MBh, 12, 58, 29.1 tato dvijātīn abhivādya keśavaḥ kṛpaśca te caiva yudhiṣṭhirādayaḥ /
MBh, 12, 58, 29.2 pradakṣiṇīkṛtya mahānadīsutaṃ tato rathān āruruhur mudā yutāḥ //
MBh, 12, 58, 30.2 upāsya saṃdhyāṃ vidhivat paraṃtapās tataḥ puraṃ te viviśur gajāhvayam //
MBh, 12, 59, 1.2 tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ /
MBh, 12, 59, 4.1 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 59, 15.2 khedaṃ paramam ājagmustatastānmoha āviśat //
MBh, 12, 59, 18.1 aprāptasyābhimarśaṃ tu kurvanto manujāstataḥ /
MBh, 12, 59, 21.1 viplute naraloke 'smiṃstato brahma nanāśa ha /
MBh, 12, 59, 24.2 lobhamohādibhir bhāvaistato no bhayam āviśat //
MBh, 12, 59, 25.2 tataḥ sma samatāṃ yātā martyaistribhuvaneśvara //
MBh, 12, 59, 26.2 kriyāvyuparamāt teṣāṃ tato 'gacchāma saṃśayam //
MBh, 12, 59, 28.1 tān uvāca surān sarvān svayaṃbhūr bhagavāṃstataḥ /
MBh, 12, 59, 29.1 tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam /
MBh, 12, 59, 75.1 etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ /
MBh, 12, 59, 86.1 tatastāṃ bhagavānnītiṃ pūrvaṃ jagrāha śaṃkaraḥ /
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 59, 94.1 tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ /
MBh, 12, 59, 101.2 tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi //
MBh, 12, 59, 104.2 tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ //
MBh, 12, 59, 106.2 tataḥ sa prāñjalir vainyo maharṣīṃstān uvāca ha //
MBh, 12, 59, 115.1 vainyastatastān uvāca devān ṛṣipurogamān /
MBh, 12, 59, 128.1 brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate /
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 60, 1.2 tataḥ punaḥ sa gāṅgeyam abhivādya pitāmaham /
MBh, 12, 64, 17.2 buddhyā bhaktyā cottamaśraddhayā ca tataste 'haṃ dadmi varaṃ yatheṣṭam //
MBh, 12, 66, 32.2 tadā bhavati sattvasthastato brahma samaśnute //
MBh, 12, 67, 18.1 tāḥ sametya tataścakruḥ samayān iti naḥ śrutam /
MBh, 12, 67, 31.1 tato mahīṃ pariyayau parjanya iva vṛṣṭimān /
MBh, 12, 69, 4.1 ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ /
MBh, 12, 69, 8.1 praṇidhīṃśca tataḥ kuryājjaḍāndhabadhirākṛtīn /
MBh, 12, 70, 16.2 tatastu dvāparaṃ nāma sa kālaḥ sampravartate //
MBh, 12, 70, 28.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 12, 73, 7.1 tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam /
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 74, 13.2 cāturvarṇyaṃ bhavati ca sampramūḍhaṃ tataḥ prajāḥ kṣayasaṃsthā bhavanti //
MBh, 12, 74, 16.2 rājñaḥ sakāśe na bibheti cāpi tato bhayaṃ jāyate kṣatriyasya //
MBh, 12, 74, 17.1 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ /
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 74, 21.3 vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ //
MBh, 12, 75, 5.1 tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat /
MBh, 12, 75, 7.1 tata ugraṃ tapastaptvā vasiṣṭho brahmavittamaḥ /
MBh, 12, 75, 8.1 tato vaiśravaṇo rājā mucukundam adarśayat /
MBh, 12, 75, 12.1 mucukundastataḥ kruddhaḥ pratyuvāca dhaneśvaram /
MBh, 12, 75, 16.1 tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam /
MBh, 12, 75, 19.2 tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau /
MBh, 12, 75, 20.1 tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām /
MBh, 12, 76, 4.1 rājñā hi pūjito dharmastataḥ sarvatra pūjyate /
MBh, 12, 76, 32.2 prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikastataḥ //
MBh, 12, 77, 14.2 tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ //
MBh, 12, 80, 13.3 tena krītena dharmeṇa tato yajñaḥ pratāyate //
MBh, 12, 81, 4.2 yato dharmastato vā syānmadhyastho vā tato bhavet //
MBh, 12, 81, 4.2 yato dharmastato vā syānmadhyastho vā tato bhavet //
MBh, 12, 82, 10.1 syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ /
MBh, 12, 82, 10.2 yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ //
MBh, 12, 83, 10.2 rājayuktāpacārāṃśca sarvān buddhvā tatastataḥ //
MBh, 12, 83, 10.2 rājayuktāpacārāṃśca sarvān buddhvā tatastataḥ //
MBh, 12, 83, 47.2 tatastaṃ saṃvṛṇotyeva tam atītya ca vardhate //
MBh, 12, 83, 58.3 tataḥ kāraṇam ājñāya puruṣaṃ puruṣaṃ jahi //
MBh, 12, 83, 65.2 tato rājakule nāndī saṃjajñe bhūyasī punaḥ /
MBh, 12, 84, 15.2 amitrāḥ samprasīdanti tato mitrībhavantyapi //
MBh, 12, 84, 30.2 vācā kṣipati saṃrabdhastataḥ paścāt prasīdati //
MBh, 12, 86, 11.1 tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet /
MBh, 12, 86, 18.1 tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet /
MBh, 12, 87, 19.2 cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet //
MBh, 12, 87, 22.1 tatastathā vidhātavyaṃ sarvam evāpramādataḥ /
MBh, 12, 88, 14.1 phalaṃ karma ca samprekṣya tataḥ sarvaṃ prakalpayet /
MBh, 12, 89, 6.2 tato bhūyastato bhūyaḥ kāmaṃ vṛddhiṃ samācaret //
MBh, 12, 89, 6.2 tato bhūyastato bhūyaḥ kāmaṃ vṛddhiṃ samācaret //
MBh, 12, 89, 10.1 tatastān bhedayitvātha parasparavivakṣitān /
MBh, 12, 91, 22.1 tatastasmād apakramya sāgacchat pākaśāsanam /
MBh, 12, 92, 47.1 tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param /
MBh, 12, 96, 8.1 sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet /
MBh, 12, 96, 21.1 tataḥ samūlo hriyate nadīkūlād iva drumaḥ /
MBh, 12, 97, 20.2 ājahāra divodāsastato viprakṛto 'bhavat //
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 99, 49.2 prahrādaṃ ca nihatyājau tato devādhipo 'bhavam //
MBh, 12, 101, 17.1 yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ /
MBh, 12, 104, 6.1 tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān /
MBh, 12, 104, 24.2 tataḥ śaknoti śatrūṇāṃ prahartum avicārayan //
MBh, 12, 104, 26.1 aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret /
MBh, 12, 106, 7.2 tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn //
MBh, 12, 106, 10.1 tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam /
MBh, 12, 106, 21.2 tato gacchatvasiddhārthaḥ pīḍyamāno mahājanam //
MBh, 12, 107, 9.2 tata āhūya vaidehaṃ munir vacanam abravīt /
MBh, 12, 107, 22.1 tataḥ kauśalyam āhūya vaideho vākyam abravīt /
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 108, 11.1 lobham eko hi vṛṇute tato 'marṣam anantaram /
MBh, 12, 108, 25.2 pṛthag gaṇasya bhinnasya vimatasya tato 'nyathā /
MBh, 12, 110, 6.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 12, 111, 1.2 kliśyamāneṣu bhūteṣu taistair bhāvaistatastataḥ /
MBh, 12, 111, 1.2 kliśyamāneṣu bhūteṣu taistair bhāvaistatastataḥ /
MBh, 12, 112, 55.1 śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ /
MBh, 12, 112, 68.1 tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ /
MBh, 12, 113, 5.2 vareṇa chandayāmāsa tataścainaṃ pitāmahaḥ //
MBh, 12, 113, 9.2 cacārāśrāntahṛdayo vātaścāgāt tato mahān //
MBh, 12, 113, 12.2 abhakṣayat tato grīvām uṣṭrasya bharatarṣabha //
MBh, 12, 113, 15.1 sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatastadā /
MBh, 12, 114, 7.1 tataḥ prāha nadī gaṅgā vākyam uttaram arthavat /
MBh, 12, 114, 8.2 tatastyajanti tat sthānaṃ prātilomyād acetasaḥ //
MBh, 12, 116, 2.2 kathito vākyasaṃcārastato vijñāpayāmi te //
MBh, 12, 117, 11.1 tato 'bhyayānmahāvīryo dvīpī kṣatajabhojanaḥ /
MBh, 12, 117, 16.2 tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ /
MBh, 12, 117, 17.1 tato 'bhyayānmahāraudro vyāditāsyaḥ kṣudhānvitaḥ /
MBh, 12, 117, 19.1 tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā /
MBh, 12, 117, 19.3 tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate //
MBh, 12, 117, 25.1 tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ /
MBh, 12, 117, 26.1 tataḥ kamalaṣaṇḍāni śallakīgahanāni ca /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 35.2 tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ /
MBh, 12, 117, 37.1 tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt /
MBh, 12, 117, 39.1 tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ /
MBh, 12, 117, 40.1 tatastena tapaḥśaktyā vidito jñānacakṣuṣā /
MBh, 12, 117, 44.1 tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ /
MBh, 12, 121, 56.1 tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 122, 22.1 tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam /
MBh, 12, 122, 24.1 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ /
MBh, 12, 122, 36.1 mahādevastatastasmin vṛtte yajñe yathāvidhi /
MBh, 12, 122, 43.2 prajāpatestato dharmo jāgarti vinayātmakaḥ //
MBh, 12, 122, 44.2 vyavasāyāt tatastejo jāgarti paripālayan //
MBh, 12, 122, 46.2 vedāḥ pratiṣṭhā jyotirbhyastato hayaśirāḥ prabhuḥ //
MBh, 12, 123, 17.2 tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca //
MBh, 12, 124, 1.3 dharmasya śīlam evādau tato me saṃśayo mahān //
MBh, 12, 124, 20.1 tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ /
MBh, 12, 124, 21.1 tato bṛhaspatistasmai jñānaṃ naiḥśreyasaṃ param /
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 124, 26.2 jñānam asti viśeṣeṇa tato hṛṣṭaśca so 'bhavat //
MBh, 12, 124, 27.1 sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ /
MBh, 12, 124, 28.2 trailokyarājye saktasya tato nopadiśāmi te //
MBh, 12, 124, 30.1 tataḥ prīto 'bhavad rājā prahrādo brahmavādine /
MBh, 12, 124, 42.2 tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat /
MBh, 12, 124, 44.1 datte vare gate vipre cintāsīnmahatī tataḥ /
MBh, 12, 124, 48.1 tasmiṃstejasi yāte tu tādṛgrūpastato 'paraḥ /
MBh, 12, 124, 49.2 tatra yāsyāmi daityendra yataḥ śīlaṃ tato hyaham //
MBh, 12, 124, 50.1 tato 'paro mahārāja prajvalann iva tejasā /
MBh, 12, 124, 52.2 niścakrāma tatastasmāt pṛṣṭaścāha mahātmanā /
MBh, 12, 124, 52.3 vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hyaham //
MBh, 12, 124, 53.2 pṛṣṭaścāha balaṃ viddhi yato vṛttam ahaṃ tataḥ /
MBh, 12, 124, 54.1 tataḥ prabhāmayī devī śarīrāt tasya niryayau /
MBh, 12, 124, 55.2 tvayā tyaktā gamiṣyāmi balaṃ yatra tato hyaham //
MBh, 12, 124, 56.1 tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ /
MBh, 12, 124, 69.3 etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam //
MBh, 12, 125, 7.2 durlabhatvācca paśyāmi kim anyad durlabhaṃ tataḥ //
MBh, 12, 125, 11.1 tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ /
MBh, 12, 125, 12.1 tataḥ sa rājā tāruṇyād aurasena balena ca /
MBh, 12, 125, 14.2 punar abhyeti javano javena mahatā tataḥ //
MBh, 12, 125, 18.1 tato gavyūtimātreṇa mṛgayūthapayūthapaḥ /
MBh, 12, 125, 19.1 tasminnipatite bāṇe bhūmau prajvalite tataḥ /
MBh, 12, 125, 20.2 āsasāda tato rājā śrāntaścopāviśat punaḥ //
MBh, 12, 125, 24.1 tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha /
MBh, 12, 125, 33.1 bhavattapovighāto vā yena syād virame tataḥ /
MBh, 12, 126, 1.2 tatasteṣāṃ samastānām ṛṣīṇām ṛṣisattamaḥ /
MBh, 12, 126, 1.3 ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt //
MBh, 12, 126, 4.2 pitṝṇāṃ devatānāṃ ca tato ''śramam iyāṃ tadā //
MBh, 12, 126, 5.2 adūrād āśramaṃ kaṃcid vāsārtham agamaṃ tataḥ //
MBh, 12, 126, 6.1 tataścīrājinadharaṃ kṛśam uccam atīva ca /
MBh, 12, 126, 12.1 tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ /
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 126, 25.1 tataste munayaḥ sarve parivārya nararṣabham /
MBh, 12, 126, 34.2 tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt /
MBh, 12, 126, 34.3 rājānaṃ bhagavān viprastataḥ kṛśatanustanuḥ //
MBh, 12, 126, 43.2 etacchrutvā tato rājan sa rājā sāvarodhanaḥ /
MBh, 12, 126, 46.1 tataḥ prahasya bhagavāṃstanur dharmabhṛtāṃ varaḥ /
MBh, 12, 126, 49.1 etad dṛṣṭaṃ mayā rājaṃstataśca vacanaṃ śrutam /
MBh, 12, 126, 49.2 āśām apanayasvāśu tataḥ kṛśatarīm imām //
MBh, 12, 129, 14.2 viliṅgamitvā mitreṇa tataḥ svayam upakramet //
MBh, 12, 130, 12.2 karṇāveva pidhātavyau prastheyaṃ vā tato 'nyataḥ //
MBh, 12, 135, 11.1 tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam /
MBh, 12, 135, 15.1 tataḥ prakṣālyamāneṣu matsyeṣu vimale jale /
MBh, 12, 136, 47.1 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit /
MBh, 12, 136, 65.1 tatastīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ /
MBh, 12, 136, 91.2 tataśchetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye //
MBh, 12, 136, 93.1 tato bhavatyatikrānte traste bhīte ca lomaśa /
MBh, 12, 136, 102.2 surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva //
MBh, 12, 136, 109.1 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ /
MBh, 12, 136, 115.1 tataścicheda taṃ tantuṃ mārjārasya sa mūṣakaḥ /
MBh, 12, 136, 118.1 tatastasmād bhayānmukto durlabhaṃ prāpya jīvitam /
MBh, 12, 136, 190.2 svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ //
MBh, 12, 136, 191.1 tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ /
MBh, 12, 137, 10.3 hatvā tataḥ sa rājendra dhātryā hastam upāgamat //
MBh, 12, 137, 17.2 bhittvā svasthā tata idaṃ pūjanī vākyam abravīt //
MBh, 12, 138, 11.2 tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet //
MBh, 12, 138, 14.2 apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ //
MBh, 12, 139, 25.2 āśramān samparityajya paryadhāvann itastataḥ //
MBh, 12, 139, 45.2 śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ //
MBh, 12, 139, 57.1 viśvāmitrastato rājann ityukto bharatarṣabha /
MBh, 12, 139, 89.1 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ /
MBh, 12, 140, 4.1 bahvyaḥ pratividhātavyāḥ prajñā rājñā tatastataḥ /
MBh, 12, 140, 4.1 bahvyaḥ pratividhātavyāḥ prajñā rājñā tatastataḥ /
MBh, 12, 140, 6.2 dharmaḥ pratividhātavyo buddhyā rājñā tatastataḥ //
MBh, 12, 140, 6.2 dharmaḥ pratividhātavyo buddhyā rājñā tatastataḥ //
MBh, 12, 141, 16.1 tataḥ kadācit tasyātha vanasthasya samudgataḥ /
MBh, 12, 141, 19.1 tato dhārākule loke saṃbhramannaṣṭacetanaḥ /
MBh, 12, 141, 27.2 duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā //
MBh, 12, 142, 29.1 evam uktastataḥ pakṣī parṇānyāstīrya bhūtale /
MBh, 12, 142, 30.2 tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat //
MBh, 12, 142, 32.2 agnipratyāgataprāṇastataḥ prāha vihaṃgamam //
MBh, 12, 142, 41.1 tataḥ satyapratijño vai sa pakṣī prahasann iva /
MBh, 12, 143, 1.2 tatastaṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ /
MBh, 12, 143, 10.1 tato yaṣṭiṃ śalākāśca kṣārakaṃ pañjaraṃ tathā /
MBh, 12, 144, 1.2 tato gate śākunike kapotī prāha duḥkhitā /
MBh, 12, 144, 10.1 tataścitrāmbaradharaṃ bhartāraṃ sānvapaśyata /
MBh, 12, 144, 12.1 tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ /
MBh, 12, 145, 4.1 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam /
MBh, 12, 145, 8.1 tato drumāṇāṃ mahatāṃ pavanena vane tadā /
MBh, 12, 145, 11.1 tataḥ sa dehamokṣārthaṃ samprahṛṣṭena cetasā /
MBh, 12, 145, 12.1 tatastenāgninā dagdho lubdhako naṣṭakilbiṣaḥ /
MBh, 12, 145, 13.1 tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ /
MBh, 12, 146, 8.1 tato bhīto mahāprājño jagarhe subhṛśaṃ tadā /
MBh, 12, 146, 17.2 tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi //
MBh, 12, 148, 5.2 tasmāt samīkṣayaiva syād bhavet tasmiṃstato guṇaḥ //
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 149, 12.1 tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa /
MBh, 12, 149, 13.1 viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam /
MBh, 12, 149, 36.2 tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata //
MBh, 12, 149, 49.2 tato neṣyatha vā putram ihasthā vā bhaviṣyatha //
MBh, 12, 149, 72.2 varam asmai prayaccheyustato jīved ayaṃ śiśuḥ //
MBh, 12, 149, 90.1 tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ /
MBh, 12, 149, 98.2 śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha //
MBh, 12, 149, 107.1 tatastān āha manujān varado 'smīti śūlabhṛt /
MBh, 12, 149, 111.1 tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ /
MBh, 12, 149, 116.1 tataste tvaritā rājañ śrutvā śokam aghodbhavam /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 151, 12.2 darśayiṣyāmi te tejastato rātrir upāgamat //
MBh, 12, 151, 19.1 tato niścitya manasā śalmaliḥ kṣubhitastadā /
MBh, 12, 151, 21.1 tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān /
MBh, 12, 152, 18.2 yā yā vikriyate saṃsthā tataḥ sābhiprapadyate //
MBh, 12, 152, 19.2 tata eva hi kauravya dṛśyante lubdhabuddhiṣu /
MBh, 12, 157, 17.1 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā /
MBh, 12, 159, 36.1 etāni ca tato 'nyāni nirdeśyānīti dhāraṇā /
MBh, 12, 160, 8.1 tatastasyottaraṃ vākyaṃ svaravarṇopapāditam /
MBh, 12, 160, 15.1 tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ /
MBh, 12, 160, 33.1 tato varṣasahasrānte vitānam akarot prabhuḥ /
MBh, 12, 160, 37.2 vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ //
MBh, 12, 160, 41.1 tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam /
MBh, 12, 160, 43.1 tatastad rūpam utsṛjya babhau nistriṃśa eva saḥ /
MBh, 12, 160, 44.1 tatastaṃ śitikaṇṭhāya rudrāyarṣabhaketave /
MBh, 12, 160, 45.1 tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ /
MBh, 12, 160, 48.1 tato devo mahādevaḥ śūlapāṇir bhagākṣihā /
MBh, 12, 160, 53.1 tatastad dānavānīkaṃ saṃpraṇetāram acyutam /
MBh, 12, 160, 63.1 tato maharṣayaḥ sarve sarve devagaṇāstathā /
MBh, 12, 160, 64.1 tataḥ sa bhagavān rudro dānavakṣatajokṣitam /
MBh, 12, 160, 71.1 adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ /
MBh, 12, 160, 72.2 āyuśca tasmāl lebhe taṃ nahuṣaśca tato bhuvi //
MBh, 12, 160, 73.2 āmūrtarayasastasmāt tato bhūmiśayo nṛpaḥ //
MBh, 12, 160, 75.1 tataścaiḍabiḍāllebhe dhundhumāro janeśvaraḥ /
MBh, 12, 160, 75.2 dhundhumārācca kāmbojo mucukundastato 'labhat //
MBh, 12, 160, 76.2 raivatād yuvanāśvaśca yuvanāśvāt tato raghuḥ //
MBh, 12, 160, 79.2 ruśadaśvād bharadvājo droṇastasmāt kṛpastataḥ /
MBh, 12, 160, 79.3 tatastvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān //
MBh, 12, 161, 4.1 tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān /
MBh, 12, 161, 20.1 tato dharmārthakuśalau mādrīputrāvanantaram /
MBh, 12, 161, 26.2 tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam //
MBh, 12, 161, 39.2 tato vacaḥ saṃgrahavigraheṇa proktvā yavīyān virarāma bhīmaḥ //
MBh, 12, 161, 40.1 tato muhūrtād atha dharmarājo vākyāni teṣām anucintya samyak /
MBh, 12, 161, 47.1 tatastad agryaṃ vacanaṃ manonugaṃ samastam ājñāya tato 'tihetumat /
MBh, 12, 161, 47.1 tatastad agryaṃ vacanaṃ manonugaṃ samastam ājñāya tato 'tihetumat /
MBh, 12, 161, 48.3 punaśca papraccha saridvarāsutaṃ tataḥ paraṃ dharmam ahīnasattvaḥ //
MBh, 12, 162, 31.1 tasya kṣayam upāgamya tato bhikṣām ayācata /
MBh, 12, 162, 38.1 tataḥ kadācid aparo dvijastaṃ deśam āgamat /
MBh, 12, 162, 41.1 tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ /
MBh, 12, 162, 47.2 pratyuvāca tato rājan viniścitya tadārtavat //
MBh, 12, 163, 2.1 sāmudrakān sa vaṇijastato 'paśyat sthitān pathi /
MBh, 12, 163, 4.1 sa kathaṃcit tatastasmāt sārthānmukto dvijastadā /
MBh, 12, 163, 11.1 tato 'paśyat suramye sa suvarṇasikatācite /
MBh, 12, 163, 17.1 tato 'staṃ bhāskare yāte saṃdhyākāla upasthite /
MBh, 12, 164, 7.1 tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata /
MBh, 12, 164, 10.1 tato 'bravīd gautamastaṃ daridro 'haṃ mahāmate /
MBh, 12, 164, 14.1 tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam /
MBh, 12, 164, 19.1 tato meruvrajaṃ nāma nagaraṃ śailatoraṇam /
MBh, 12, 164, 21.1 tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira /
MBh, 12, 164, 22.1 tataḥ puravarāt tasmāt puruṣāḥ śvetaveṣṭanāḥ /
MBh, 12, 164, 25.1 tataḥ sa prādravad vipro vismayād vigataklamaḥ /
MBh, 12, 165, 1.2 tataḥ sa vidito rājñaḥ praviśya gṛham uttamam /
MBh, 12, 165, 6.2 tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet /
MBh, 12, 165, 10.1 tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam /
MBh, 12, 165, 14.1 tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ /
MBh, 12, 165, 18.2 tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ //
MBh, 12, 165, 21.1 tato mahārhaiste sarve ratnair abhyarcitāḥ śubhaiḥ /
MBh, 12, 165, 22.1 tatastān rākṣasendraśca dvijān āha punar vacaḥ /
MBh, 12, 165, 24.1 tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ /
MBh, 12, 165, 26.1 tatastam abhyagād rājan rājadharmā khagottamaḥ /
MBh, 12, 165, 30.1 tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃcana /
MBh, 12, 166, 3.1 tato 'lātena dīptena viśvastaṃ nijaghāna tam /
MBh, 12, 166, 5.1 tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam /
MBh, 12, 166, 13.1 tato 'vidūre jagṛhur gautamaṃ rākṣasāstadā /
MBh, 12, 167, 1.2 tataścitāṃ bakapateḥ kārayāmāsa rākṣasaḥ /
MBh, 12, 167, 3.2 upariṣṭāt tatastasya sā babhūva payasvinī //
MBh, 12, 167, 4.2 so 'patad vai tatastasyāṃ citāyāṃ rājadharmaṇaḥ //
MBh, 12, 167, 5.1 tataḥ saṃjīvitastena bakarājastadānagha /
MBh, 12, 167, 6.1 tato 'bhyayād devarājo virūpākṣapuraṃ tadā /
MBh, 12, 167, 8.2 tato roṣād idaṃ prāha bakendrāya pitāmahaḥ //
MBh, 12, 167, 11.1 rājadharmā tataḥ prāha praṇipatya puraṃdaram /
MBh, 12, 169, 35.2 śīle sthitir daṇḍanidhānam ārjavaṃ tatastataścoparamaḥ kriyābhyaḥ //
MBh, 12, 169, 35.2 śīle sthitir daṇḍanidhānam ārjavaṃ tatastataścoparamaḥ kriyābhyaḥ //
MBh, 12, 170, 19.1 tam atikrāntamaryādam ādadānaṃ tatastataḥ /
MBh, 12, 170, 19.1 tam atikrāntamaryādam ādadānaṃ tatastataḥ /
MBh, 12, 171, 27.1 paretya yo na labhate tato duḥkhataraṃ nu kim /
MBh, 12, 173, 50.1 tataḥ sa munir utthāya kāśyapastam uvāca ha /
MBh, 12, 173, 52.1 tataḥ saṃpūjayāmāsa kāśyapo harivāhanam /
MBh, 12, 175, 10.2 maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt //
MBh, 12, 175, 14.2 agnimārutasaṃyogāt tataḥ samabhavanmahī //
MBh, 12, 175, 15.1 tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 12, 175, 34.1 tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ /
MBh, 12, 176, 10.1 tataḥ salilam utpannaṃ tamasīvāparaṃ tamaḥ /
MBh, 12, 177, 3.3 tatasteṣāṃ mahābhūtaśabdo 'yam upapadyate //
MBh, 12, 180, 25.2 tataḥ paraṃ kṣetravidaṃ vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 181, 2.1 tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam /
MBh, 12, 187, 5.1 tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ /
MBh, 12, 187, 54.2 avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ //
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 188, 8.1 tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ /
MBh, 12, 192, 8.2 vedamātā tatastasya tajjapyaṃ samapūjayat //
MBh, 12, 192, 13.2 tat tatheti tato devī madhuraṃ pratyabhāṣata //
MBh, 12, 192, 21.2 tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi //
MBh, 12, 192, 68.2 samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam //
MBh, 12, 192, 69.1 yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate /
MBh, 12, 192, 83.2 tato vikṛtaceṣṭau dvau puruṣau samupasthitau /
MBh, 12, 192, 93.1 tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye /
MBh, 12, 193, 20.1 hāhākārastato dikṣu sarvāsu sumahān abhūt /
MBh, 12, 193, 21.1 tataḥ svāgatam ityāha tat tejaḥ sa pitāmahaḥ /
MBh, 12, 193, 24.1 uṣyatāṃ mayi cetyuktvācetayat sa tataḥ punaḥ /
MBh, 12, 193, 26.1 svayaṃbhuvam atho devā abhivādya tato 'bruvan /
MBh, 12, 193, 30.3 āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam //
MBh, 12, 194, 7.1 jñānaṃ yataḥ prārthayate naro vai tatastadarthā bhavati pravṛttiḥ /
MBh, 12, 195, 1.2 akṣarāt khaṃ tato vāyur vāyor jyotistato jalam /
MBh, 12, 195, 1.2 akṣarāt khaṃ tato vāyur vāyor jyotistato jalam /
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 197, 10.1 indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ /
MBh, 12, 197, 11.1 avyaktāt prasṛtaṃ jñānaṃ tato buddhistato manaḥ /
MBh, 12, 197, 11.1 avyaktāt prasṛtaṃ jñānaṃ tato buddhistato manaḥ /
MBh, 12, 198, 1.3 prajñākaraṇasaṃyuktaṃ tato buddhiḥ pravartate //
MBh, 12, 199, 6.2 abhisaṃdhipūrvakaṃ karma karmamūlaṃ tataḥ phalam //
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 199, 19.2 avyayatvācca nirdvaṃdvaṃ dvaṃdvābhāvāt tataḥ param //
MBh, 12, 200, 12.1 tatastasminmahābāho prādurbhūte mahātmani /
MBh, 12, 200, 31.1 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira /
MBh, 12, 200, 43.1 tatastasminmahāghore saṃdhyākāle yugāntike /
MBh, 12, 202, 5.1 tataste madhuparkeṇa pūjāṃ cakrur atho mayi /
MBh, 12, 202, 9.2 na śarma lebhire rājan viśamānāstatastataḥ //
MBh, 12, 202, 9.2 na śarma lebhire rājan viśamānāstatastataḥ //
MBh, 12, 202, 15.1 tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ /
MBh, 12, 202, 19.1 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā /
MBh, 12, 202, 20.1 tato devādidevaḥ sa yogātmā yogasārathiḥ /
MBh, 12, 202, 24.1 tataste dānavāḥ sarve tena śabdena bhīṣitāḥ /
MBh, 12, 202, 27.1 tato devagaṇāḥ sarve pitāmaham upābruvan /
MBh, 12, 203, 26.1 vāyostejastataścāpastvadbhyo hi vasudhodgatā /
MBh, 12, 206, 3.2 mānavā jñānasaṃmohāt tataḥ kāmaṃ prayānti vai //
MBh, 12, 206, 4.2 mānadarpād ahaṃkāram ahaṃkārāt tataḥ kriyāḥ //
MBh, 12, 208, 23.2 jñānendhitaṃ tato jñānam arkavat saṃprakāśate //
MBh, 12, 209, 10.1 tatastam upavartante guṇā rājasatāmasāḥ /
MBh, 12, 209, 11.1 tataḥ paśyatyasaṃbaddhān vātapittakaphottarān /
MBh, 12, 210, 28.2 brahmabhūtā virajasastato yānti parāṃ gatim //
MBh, 12, 211, 15.2 tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm //
MBh, 12, 212, 30.2 pravṛttaṃ raja ityeva tatastad abhicintayet //
MBh, 12, 212, 46.1 kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe /
MBh, 12, 215, 19.2 lakṣyate yatamānānāṃ puruṣārthastataḥ kutaḥ //
MBh, 12, 215, 23.2 ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā //
MBh, 12, 216, 12.1 tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam /
MBh, 12, 217, 12.1 tatastu ye nivartante jāyante vā punaḥ punaḥ /
MBh, 12, 218, 12.3 parākrame ca dharme ca parācīnastato baliḥ //
MBh, 12, 218, 15.1 apākṛtā tataḥ śakra tvayi vatsyāmi vāsava /
MBh, 12, 218, 30.2 tatastyaktaḥ śriyā rājā daityānāṃ balir abravīt /
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 221, 49.1 tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt /
MBh, 12, 221, 85.1 tato 'nalasakho vāyuḥ pravavau devaveśmasu /
MBh, 12, 221, 87.1 tato divaṃ prāpya sahasralocanaḥ śriyopapannaḥ suhṛdā surarṣiṇā /
MBh, 12, 221, 89.1 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ /
MBh, 12, 224, 4.2 bharadvājasya viprarṣestato me buddhir uttamā //
MBh, 12, 224, 5.2 tato bhūyastu pṛcchāmi tad bhavān vaktum arhati //
MBh, 12, 224, 42.2 śarīrāśrayaṇaṃ prāptāstataḥ puruṣa ucyate //
MBh, 12, 225, 2.1 tataḥ pralīne sarvasmin sthāvare jaṅgame tathā /
MBh, 12, 225, 4.1 āpastataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ /
MBh, 12, 225, 8.1 tatastu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ /
MBh, 12, 230, 10.2 tadbhūtaśca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 231, 28.2 tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tataḥ //
MBh, 12, 232, 14.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 12, 232, 15.2 tataḥ śrotraṃ tataścakṣur jihvāṃ ghrāṇaṃ ca yogavit //
MBh, 12, 232, 15.2 tataḥ śrotraṃ tataścakṣur jihvāṃ ghrāṇaṃ ca yogavit //
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 232, 25.2 taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ //
MBh, 12, 233, 20.2 tataḥ paraṃ kṣetravido vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 236, 15.2 vānaprastho gṛhasthaśca tato 'nyaḥ sampravartate //
MBh, 12, 236, 18.2 evaṃdharmasu vidvāṃsastataḥ svargam upāgaman //
MBh, 12, 236, 26.1 keśalomanakhān vāpya vānaprastho munistataḥ /
MBh, 12, 236, 30.1 tataḥ paraṃ śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttam uttamam /
MBh, 12, 237, 2.2 prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param /
MBh, 12, 238, 7.2 anīśvaraḥ praśāntātmā tato 'rchatyamṛtaṃ padam //
MBh, 12, 238, 9.2 sattve cittaṃ samāveśya tataḥ kālañjaro bhavet //
MBh, 12, 238, 19.2 idam eva tataḥ śreya iti manyeta tattvavit //
MBh, 12, 242, 18.3 tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 244, 5.1 tataḥ pākaḥ prakāśaśca jyotiścakṣuśca tanmayam /
MBh, 12, 246, 6.2 sa tam eva tato hanti viṣaṃ grastam ivāturam //
MBh, 12, 247, 2.2 tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam //
MBh, 12, 248, 17.1 tato divaṃ bhuvaṃ khaṃ ca jagacca sacarācaram /
MBh, 12, 248, 19.1 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ /
MBh, 12, 249, 3.3 lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate //
MBh, 12, 249, 5.2 saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat //
MBh, 12, 249, 14.1 tato 'gnim upasaṃgṛhya bhagavāṃl lokapūjitaḥ /
MBh, 12, 250, 12.2 tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ //
MBh, 12, 250, 20.1 punar gatvā tato rājanmaunam ātiṣṭhad uttamam /
MBh, 12, 250, 21.1 tato jagāma sā kanyā kauśikīṃ bharatarṣabha /
MBh, 12, 250, 22.1 tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam /
MBh, 12, 250, 23.1 tato himavato mūrdhni yatra devāḥ samījire /
MBh, 12, 250, 23.2 tatrāṅguṣṭhena rājendra nikharvam aparaṃ tataḥ /
MBh, 12, 250, 24.1 tatastām abravīt tatra lokānāṃ prabhavāpyayaḥ /
MBh, 12, 250, 25.1 tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham /
MBh, 12, 250, 26.2 tadābravīd devadevo nigṛhyedaṃ vacastataḥ //
MBh, 12, 252, 11.2 yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati //
MBh, 12, 253, 7.1 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ /
MBh, 12, 253, 17.1 tataḥ kadācit sa munir varṣāsvākāśam āsthitaḥ /
MBh, 12, 253, 22.2 tatastau pariviśvastau sukhaṃ tatroṣatustadā //
MBh, 12, 253, 26.1 ahanyahani cāgamya tatastau tasya mūrdhani /
MBh, 12, 253, 29.1 tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ /
MBh, 12, 253, 30.1 tataḥ kadācit tāṃstatra paśyan pakṣīn yatavrataḥ /
MBh, 12, 253, 37.2 naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ //
MBh, 12, 253, 38.1 tatasteṣu pralīneṣu jājalir jātavismayaḥ /
MBh, 12, 253, 38.2 siddho 'smīti matiṃ cakre tatastaṃ māna āviśat //
MBh, 12, 253, 49.1 tataḥ siddhasya tapasā tava vipra śakuntakāḥ /
MBh, 12, 253, 50.1 jātapakṣā yadā te ca gatāścārīm itastataḥ /
MBh, 12, 253, 50.2 manyamānastato dharmaṃ caṭakaprabhavaṃ dvija /
MBh, 12, 253, 51.1 amarṣavaśam āpannastataḥ prāpto bhavān iha /
MBh, 12, 254, 24.1 tatrāparāṇi dārūṇi saṃsṛjyante tatastataḥ /
MBh, 12, 254, 24.1 tatrāparāṇi dārūṇi saṃsṛjyante tatastataḥ /
MBh, 12, 254, 24.3 evam evāyam ācāraḥ prādurbhūto yatastataḥ //
MBh, 12, 254, 27.2 tatastān eva kavayaḥ śāstreṣu pravadantyuta /
MBh, 12, 255, 2.1 kṛṣyā hyannaṃ prabhavati tatastvam api jīvasi /
MBh, 12, 255, 11.2 ādityājjāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ //
MBh, 12, 256, 1.3 pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā //
MBh, 12, 256, 3.1 āhvayainānmahābrahman viśamānāṃstatastataḥ /
MBh, 12, 256, 3.1 āhvayainānmahābrahman viśamānāṃstatastataḥ /
MBh, 12, 256, 5.2 tato jājalinā tena samāhūtāḥ patatriṇaḥ /
MBh, 12, 256, 16.1 spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param /
MBh, 12, 256, 19.1 tato 'cireṇa kālena tulādhāraḥ sa eva ca /
MBh, 12, 257, 3.1 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam /
MBh, 12, 258, 41.2 dīrghaḥ kālo vyatikrāntastatastasyāgamat pitā //
MBh, 12, 258, 51.2 yadyadya cirakārī tvaṃ tato 'si cirakārikaḥ //
MBh, 12, 258, 57.2 śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame //
MBh, 12, 258, 62.1 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani /
MBh, 12, 258, 70.1 evaṃ sarveṣu kāryeṣu vimṛśya puruṣastataḥ /
MBh, 12, 260, 18.3 phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate //
MBh, 12, 262, 20.2 gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ //
MBh, 12, 263, 3.2 yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam //
MBh, 12, 263, 5.1 tataścintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat /
MBh, 12, 263, 9.1 tato dhūpaiśca gandhaiśca mālyair uccāvacair api /
MBh, 12, 263, 10.1 tataḥ svalpena kālena tuṣṭo jaladharastadā /
MBh, 12, 263, 13.1 tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā /
MBh, 12, 263, 18.1 tatastu devavacanānmaṇibhadro mahāyaśāḥ /
MBh, 12, 263, 20.2 tatastaṃ maṇibhadrastu punar vacanam abravīt /
MBh, 12, 263, 27.2 tatastad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ /
MBh, 12, 263, 27.3 abhyāsam akarod dharme tatastuṣṭāsya devatāḥ //
MBh, 12, 263, 29.2 tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira /
MBh, 12, 263, 30.1 tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ /
MBh, 12, 263, 35.1 vāyubhakṣastataḥ paścād bahūn varṣagaṇān abhūt /
MBh, 12, 263, 38.1 tataḥ prahṛṣṭavadano bhūya ārabdhavāṃstapaḥ /
MBh, 12, 263, 42.1 tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam /
MBh, 12, 263, 43.1 tato rājñāṃ sahasrāṇi magnāni niraye tadā /
MBh, 12, 263, 46.2 tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam /
MBh, 12, 263, 49.2 tataḥ papāta śirasā brāhmaṇastoyadhāriṇe /
MBh, 12, 263, 52.1 tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha /
MBh, 12, 264, 10.1 tatastu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat /
MBh, 12, 264, 13.1 tataḥ sa hariṇo gatvā padānyaṣṭau nyavartata /
MBh, 12, 264, 15.1 tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā /
MBh, 12, 264, 18.1 tatastaṃ bhagavān dharmo yajñaṃ yājayata svayam /
MBh, 12, 265, 4.1 tatastadarthaṃ yatate karma cārabhate punaḥ /
MBh, 12, 265, 5.1 tato rāgaḥ prabhavati dveṣaśca tadanantaram /
MBh, 12, 265, 5.2 tato lobhaḥ prabhavati mohaśca tadanantaram //
MBh, 12, 265, 8.1 tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati /
MBh, 12, 265, 20.2 tato mokṣāya yatate nānupāyād upāyataḥ //
MBh, 12, 267, 32.3 dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam //
MBh, 12, 269, 13.2 ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet //
MBh, 12, 270, 8.2 tata eva samutthena tamasā rudhyate 'pi ca //
MBh, 12, 270, 27.2 dhṛtim āsthāya bhagavanna śocāmi tatastvaham //
MBh, 12, 270, 28.2 tato me bhagavān dṛṣṭo harir nārāyaṇaḥ prabhuḥ //
MBh, 12, 271, 6.1 sanatkumārastu tataḥ śrutvā prāha vaco 'rthavat /
MBh, 12, 271, 29.2 jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate //
MBh, 12, 271, 38.1 śataṃ sahasrāṇi tataścaritvā prāpnoti varṇaṃ haritaṃ tu paścāt /
MBh, 12, 271, 40.2 tataḥ sa hāridram upaiti varṇaṃ saṃhāravikṣepaśate vyatīte //
MBh, 12, 271, 41.2 avipramukto niraye ca daitya tataḥ sahasrāṇi daśāparāṇi //
MBh, 12, 271, 43.1 sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti /
MBh, 12, 271, 48.2 tasmād upāvṛtya manuṣyaloke tato mahānmānuṣatām upaiti //
MBh, 12, 271, 49.1 tasmād upāvṛtya tataḥ krameṇa so 'gre sma saṃtiṣṭhati bhūtasargam /
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 55.2 tato 'vyayaṃ sthānam upaiti brahma duṣprāpam abhyeti sa śāśvataṃ vai /
MBh, 12, 272, 11.1 tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ /
MBh, 12, 272, 13.1 tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram /
MBh, 12, 272, 15.2 devāsuraistataḥ sainyaiḥ sarvam āsīt samākulam //
MBh, 12, 272, 18.1 tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 272, 19.1 tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ /
MBh, 12, 272, 28.1 tato buddhim upāgamya bhagavān pākaśāsanaḥ /
MBh, 12, 272, 29.1 tato 'ṅgiraḥsutaḥ śrīmāṃste caiva paramarṣayaḥ /
MBh, 12, 272, 30.1 tato bhagavatastejo jvaro bhūtvā jagatpateḥ /
MBh, 12, 272, 32.1 tato bṛhaspatir dhīmān upāgamya śatakratum /
MBh, 12, 272, 41.1 tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ /
MBh, 12, 273, 5.1 tatastaṃ ratham āsthāya devāpyāyitam āhave /
MBh, 12, 273, 6.3 athāsya jṛmbhataḥ śakrastato vajram avāsṛjat //
MBh, 12, 273, 8.1 tato nādaḥ samabhavat punar eva samantataḥ /
MBh, 12, 273, 27.1 tataḥ svayaṃbhuvā dhyātastatra vahnir mahātmanā /
MBh, 12, 273, 27.2 brahmāṇam upasaṃgamya tato vacanam abravīt //
MBh, 12, 273, 34.1 tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ /
MBh, 12, 273, 35.1 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham /
MBh, 12, 273, 40.2 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā /
MBh, 12, 273, 41.1 āhūyāpsaraso devastato lokapitāmahaḥ /
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 273, 54.2 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira /
MBh, 12, 273, 56.2 brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān //
MBh, 12, 274, 19.1 tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ /
MBh, 12, 274, 31.1 tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ /
MBh, 12, 274, 34.1 tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ /
MBh, 12, 274, 36.1 tatastasya sureśasya krodhād amitatejasaḥ /
MBh, 12, 274, 40.2 devāścāpyadravan sarve tato bhītā diśo daśa //
MBh, 12, 274, 56.2 vyajṛmbhata tataḥ śakrastasmai vajram avāsṛjat //
MBh, 12, 275, 5.3 teṣāṃ tattvāni jānāmi tato na vimanā hyaham //
MBh, 12, 275, 6.2 loke phalāni citrāṇi tato na vimanā hyaham //
MBh, 12, 276, 13.1 teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatastataḥ /
MBh, 12, 276, 13.1 teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatastataḥ /
MBh, 12, 276, 35.1 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu /
MBh, 12, 276, 46.2 vyavadhāvet tatastūrṇaṃ sasarpāccharaṇād iva //
MBh, 12, 278, 10.1 hṛte dhane tataḥ śarma na lebhe dhanadastathā /
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 278, 15.2 gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ //
MBh, 12, 278, 23.2 tato devātidevastaṃ brahmā samupasarpata //
MBh, 12, 278, 27.1 tataḥ pinākī yogātmā dhyānayogaṃ samāviśat /
MBh, 12, 278, 27.2 uśanā tu samudvigno nililye jaṭhare tataḥ //
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 12, 278, 37.1 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā /
MBh, 12, 279, 5.1 tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit /
MBh, 12, 279, 18.1 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate /
MBh, 12, 282, 13.1 apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ /
MBh, 12, 283, 10.2 darpātmanāṃ tataḥ krodhaḥ punasteṣām ajāyata //
MBh, 12, 283, 11.1 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam /
MBh, 12, 283, 11.2 hrīścaivāpyanaśad rājaṃstato moho vyajāyata //
MBh, 12, 283, 12.1 tato mohaparītāste nāpaśyanta yathā purā /
MBh, 12, 283, 13.2 tato 'bhyagacchan devāṃśca brāhmaṇāṃścāvamanya ha //
MBh, 12, 283, 18.1 tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam /
MBh, 12, 284, 7.1 tato lobhābhibhūtātmā saṅgād vardhayate janam /
MBh, 12, 284, 9.1 tato mānena sampanno rakṣann ātmaparājayam /
MBh, 12, 284, 25.2 tato 'sya naśyati prajñā vidyevābhyāsavarjitā //
MBh, 12, 284, 33.1 tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ /
MBh, 12, 284, 34.1 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ /
MBh, 12, 286, 16.2 bhūtaiḥ prakṛtim āpannaistato bhūmau nimajjati //
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
MBh, 12, 290, 70.1 tatastān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ /
MBh, 12, 290, 106.2 tāṃścānusaṃcārya tataḥ kṛtārthāḥ patanti vipreṣu yateṣu bhūyaḥ //
MBh, 12, 290, 107.2 tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe //
MBh, 12, 291, 34.2 ahanyahani bhūtātmā tataḥ kṣara iti smṛtaḥ //
MBh, 12, 294, 10.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ //
MBh, 12, 295, 34.1 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān /
MBh, 12, 296, 12.1 tatastyajati so 'vyaktaṃ sargapralayadharmiṇam /
MBh, 12, 296, 13.1 tataḥ kevaladharmāsau bhavatyavyaktadarśanāt /
MBh, 12, 297, 4.2 nijagāda tatastasmai śreyaskaram idaṃ vacaḥ //
MBh, 12, 299, 3.1 tato brahmāṇam asṛjaddhairaṇyāṇḍasamudbhavam /
MBh, 12, 300, 4.1 tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ /
MBh, 12, 300, 7.1 jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ /
MBh, 12, 300, 8.1 tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam /
MBh, 12, 300, 16.1 tataḥ samabhavat sarvam akṣayāvyayam avraṇam /
MBh, 12, 304, 16.1 evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam /
MBh, 12, 306, 5.1 tataḥ praṇamya śirasā mayoktastapatāṃ varaḥ /
MBh, 12, 306, 6.1 tato māṃ bhagavān āha vitariṣyāmi te dvija /
MBh, 12, 306, 7.1 tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru /
MBh, 12, 306, 7.2 vivṛtaṃ ca tato me 'syaṃ praviṣṭā ca sarasvatī //
MBh, 12, 306, 8.1 tato vidahyamāno 'haṃ praviṣṭo 'mbhastadānagha /
MBh, 12, 306, 9.1 tato vidahyamānaṃ mām uvāca bhagavān raviḥ /
MBh, 12, 306, 9.2 muhūrtaṃ sahyatāṃ dāhastataḥ śītībhaviṣyasi //
MBh, 12, 306, 13.1 tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau /
MBh, 12, 306, 14.1 tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā /
MBh, 12, 306, 15.1 tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam /
MBh, 12, 306, 16.1 tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham /
MBh, 12, 306, 18.1 tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ /
MBh, 12, 306, 19.1 miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham /
MBh, 12, 306, 20.2 pitrā te munibhiścaiva tato 'ham anumānitaḥ //
MBh, 12, 306, 27.1 viśvāvasustato rājan vedāntajñānakovidaḥ /
MBh, 12, 306, 32.1 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm /
MBh, 12, 306, 59.2 sanatkumārasya tataḥ śukrasya ca mahātmanaḥ //
MBh, 12, 306, 61.1 daivatebhyaḥ pitṛbhyaśca daityebhyaśca tatastataḥ /
MBh, 12, 306, 61.1 daivatebhyaḥ pitṛbhyaśca daityebhyaśca tatastataḥ /
MBh, 12, 308, 10.1 tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ /
MBh, 12, 308, 14.1 tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam /
MBh, 12, 308, 77.2 tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum //
MBh, 12, 308, 158.2 sa tuṣyed daśabhāgena tatastvanyo daśāvaraiḥ //
MBh, 12, 309, 87.2 tataḥ kleśam avāpnoti paratreha tathaiva ca //
MBh, 12, 312, 30.2 prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ //
MBh, 12, 312, 32.2 prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ //
MBh, 12, 312, 34.2 arham āsanam ādiśya niścakrāma tataḥ punaḥ //
MBh, 12, 312, 45.1 tato muhūrtād utthāya kṛtvā śaucam anantaram /
MBh, 12, 313, 1.2 tataḥ sa rājā janako mantribhiḥ saha bhārata /
MBh, 12, 313, 35.2 tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute //
MBh, 12, 314, 29.1 tato nivedayāmāsa pitre sarvam aśeṣataḥ /
MBh, 12, 314, 31.1 tataḥ kadācicchiṣyāstaṃ parivāryāvatasthire /
MBh, 12, 315, 5.2 pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam //
MBh, 12, 315, 7.1 te 'nujñātāstataḥ sarve guruṇā satyavādinā /
MBh, 12, 315, 25.1 tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat /
MBh, 12, 315, 33.2 apānaśca tato jñeyaḥ prāṇaścāpi tataḥ param //
MBh, 12, 315, 33.2 apānaśca tato jñeyaḥ prāṇaścāpi tataḥ param //
MBh, 12, 316, 55.1 tataḥ karma samādatte punar anyannavaṃ bahu /
MBh, 12, 316, 57.1 tato nivṛtto bandhāt svāt karmaṇām udayād iha /
MBh, 12, 318, 28.2 prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ //
MBh, 12, 318, 48.1 tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ /
MBh, 12, 319, 3.1 tataḥ sa prāṅmukho vidvān āditye nacirodite /
MBh, 12, 319, 5.2 prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram //
MBh, 12, 319, 7.1 tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā /
MBh, 12, 319, 9.1 nāradenābhyanujñātastato dvaipāyanātmajaḥ /
MBh, 12, 319, 17.1 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ /
MBh, 12, 319, 20.1 tataḥ samaticakrāma malayaṃ nāma parvatam /
MBh, 12, 319, 25.1 tato dvaipāyanasutaṃ bahumānapuraḥsaram /
MBh, 12, 319, 27.1 tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ /
MBh, 12, 320, 2.2 tataḥ sattvaṃ jahau dhīmāṃstad adbhutam ivābhavat //
MBh, 12, 320, 3.1 tatastasmin pade nitye nirguṇe liṅgavarjite /
MBh, 12, 320, 10.2 tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte /
MBh, 12, 320, 11.1 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ /
MBh, 12, 320, 12.1 tato mahān abhūcchabdo divi sarvadivaukasām /
MBh, 12, 320, 16.1 tato mandākinīṃ ramyām upariṣṭād abhivrajan /
MBh, 12, 320, 22.1 tataḥ śuketi dīrgheṇa śaikṣeṇākranditastadā /
MBh, 12, 320, 24.1 tata ekākṣaraṃ nādaṃ bho ityeva samīrayan /
MBh, 12, 320, 25.1 tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak /
MBh, 12, 320, 28.1 tato mandākinītīre krīḍanto 'psarasāṃ gaṇāḥ /
MBh, 12, 321, 21.1 kṛte daive ca pitrye ca tatastābhyāṃ nirīkṣitaḥ /
MBh, 12, 321, 31.2 ātmā hi nau sa vijñeyas tatastaṃ pūjayāvahe //
MBh, 12, 321, 36.2 ātmaprāptāni ca tato jānanti dvijasattamāḥ //
MBh, 12, 321, 40.1 dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ /
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 322, 6.2 kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye //
MBh, 12, 322, 29.3 lokān saṃcintya manasā tataḥ śāstraṃ pracakrire //
MBh, 12, 322, 33.1 tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ /
MBh, 12, 322, 35.1 tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ /
MBh, 12, 322, 44.1 yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasustataḥ /
MBh, 12, 322, 50.1 tataste lokapitaraḥ sarvalokārthacintakāḥ /
MBh, 12, 323, 1.2 tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute /
MBh, 12, 323, 11.1 prītastato 'sya bhagavān devadevaḥ purātanaḥ /
MBh, 12, 323, 13.1 bṛhaspatistataḥ kruddhaḥ sruvam udyamya vegitaḥ /
MBh, 12, 323, 16.1 tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ /
MBh, 12, 323, 22.1 tato vratasyāvabhṛthe vāg uvācāśarīriṇī /
MBh, 12, 323, 28.2 tato no dṛṣṭiviṣayastadā pratihato 'bhavat //
MBh, 12, 323, 29.2 tato naḥ prādurabhavad vijñānaṃ devayogajam //
MBh, 12, 323, 30.2 tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat //
MBh, 12, 323, 36.1 sahitāścābhyadhāvanta tataste mānavā drutam /
MBh, 12, 323, 37.1 tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim /
MBh, 12, 323, 46.1 tato 'smān supariśrāntāṃstapasā cāpi karśitān /
MBh, 12, 323, 51.1 vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ /
MBh, 12, 323, 52.1 tatastad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa /
MBh, 12, 323, 54.4 samānīya tato yajñaṃ daivataṃ samapūjayat //
MBh, 12, 323, 55.2 brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ //
MBh, 12, 324, 14.1 kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ /
MBh, 12, 324, 16.1 tatastasminmuhūrte 'tha rājoparicarastadā /
MBh, 12, 324, 29.1 tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ /
MBh, 12, 324, 35.1 tata enaṃ samutkṣipya sahasā vinatāsutaḥ /
MBh, 12, 324, 38.2 tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca //
MBh, 12, 326, 57.2 tatastasmai varān prīto dadāvaham anuttamān //
MBh, 12, 326, 66.2 tato yugasahasrānte saṃhariṣye jagat punaḥ /
MBh, 12, 326, 67.2 tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā //
MBh, 12, 326, 76.1 tato rājyaṃ pradāsyāmi śakrāyāmitatejase /
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
MBh, 12, 326, 87.1 tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam /
MBh, 12, 326, 87.2 vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ //
MBh, 12, 326, 110.1 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ /
MBh, 12, 326, 111.2 tato mayaitacchrutvā ca kīrtitaṃ tava bhārata //
MBh, 12, 327, 9.2 tataste nāsthitā mārgaṃ dhruvam akṣayam avyayam //
MBh, 12, 327, 19.3 tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata //
MBh, 12, 327, 39.1 tataste brahmaṇā sārdham ṛṣayo vibudhāstathā /
MBh, 12, 327, 48.2 tataste vibudhāḥ sarve brahmā te ca maharṣayaḥ //
MBh, 12, 327, 51.1 tato 'tha varado devastān sarvān amarān sthitān /
MBh, 12, 327, 58.2 māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama //
MBh, 12, 327, 74.1 tatastretāyugaṃ nāma trayī yatra bhaviṣyati /
MBh, 12, 327, 75.1 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati /
MBh, 12, 327, 76.1 tatastiṣye 'tha samprāpte yuge kalipuraskṛte /
MBh, 12, 327, 82.1 tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam /
MBh, 12, 328, 14.2 tato yajñaśca yaṣṭā ca purāṇaḥ puruṣo virāṭ /
MBh, 12, 328, 23.1 pramāṇāni hi pūjyāni tatastaṃ pūjayāmyaham /
MBh, 12, 328, 26.2 ṛta ātmānam eveti tato rudraṃ bhajāmyaham //
MBh, 12, 328, 36.2 sarvabhūtādhivāsaśca vāsudevastato hyaham //
MBh, 12, 328, 40.2 mamaitāni sadā garbhe pṛśnigarbhastato hyaham //
MBh, 12, 328, 42.1 tataḥ sa brahmaṇaḥ putra ādya ṛṣivarastritaḥ /
MBh, 12, 328, 45.1 tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā /
MBh, 12, 329, 5.2 tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat /
MBh, 12, 329, 15.2 tataḥ prādurbhūtā bhujagāḥ /
MBh, 12, 329, 18.3 tato devā vardhante vayaṃ kṣīyāmaḥ /
MBh, 12, 329, 23.2 tato mantrāñ jajāpa /
MBh, 12, 329, 38.3 tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm /
MBh, 12, 329, 39.2 tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ /
MBh, 12, 329, 39.4 tataḥ sa varadastān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu /
MBh, 12, 329, 39.5 tataḥ svaṃ sthānaṃ prāpsyatīti //
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 40.5 tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa //
MBh, 12, 329, 41.1 tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva /
MBh, 12, 329, 45.4 tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ /
MBh, 12, 330, 4.2 ṛtadhāmā tato vipraiḥ satyaścāhaṃ prakīrtitaḥ //
MBh, 12, 330, 15.2 vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama //
MBh, 12, 330, 26.2 na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ //
MBh, 12, 330, 27.2 imām uddhṛtavān bhūmim ekaśṛṅgastato hyaham //
MBh, 12, 330, 40.2 dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ //
MBh, 12, 330, 43.1 tato dadhīcivacanād dakṣayajñam apāharat /
MBh, 12, 330, 45.1 tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha /
MBh, 12, 330, 45.2 babhūvur muñjavarṇāstu tato 'haṃ muñjakeśavān //
MBh, 12, 330, 47.2 tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā /
MBh, 12, 330, 49.2 tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt //
MBh, 12, 330, 61.2 prasādayāmāsa tato devaṃ nārāyaṇaṃ prabhum /
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 331, 6.3 na tato 'sti paraṃ manye pāvanaṃ divi ceha ca //
MBh, 12, 331, 22.1 tato meroḥ pracakrāma parvataṃ gandhamādanam /
MBh, 12, 331, 23.1 tataḥ sa dadṛśe devau purāṇāvṛṣisattamau /
MBh, 12, 331, 31.1 tatastau tapasāṃ vāsau yaśasāṃ tejasām api /
MBh, 12, 331, 51.2 vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ /
MBh, 12, 332, 3.2 tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottama //
MBh, 12, 332, 8.2 yena sma yujyate sūryastato lokān virājate //
MBh, 12, 332, 9.2 yena sma yujyate vāyustato lokān vivātyasau //
MBh, 12, 332, 10.2 ākāśaṃ yujyate yena tatastiṣṭhatyasaṃvṛtam //
MBh, 12, 332, 15.2 manobhūtāstato bhūyaḥ pradyumnaṃ praviśantyuta //
MBh, 12, 332, 17.1 tatastraiguṇyahīnāste paramātmānam añjasā /
MBh, 12, 333, 1.3 daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param //
MBh, 12, 333, 2.1 tatastaṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ /
MBh, 12, 333, 5.1 tatastadbhāvito nityaṃ yaje vaikuṇṭham avyayam /
MBh, 12, 333, 8.3 tataste mantradāḥ putrāḥ pitṛtvam upapedire //
MBh, 12, 333, 16.1 maryādāsthāpanārthaṃ ca tato vacanam uktavān /
MBh, 12, 334, 11.2 tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat //
MBh, 12, 335, 18.2 ahaṃkārastato jāto brahmā śubhacaturmukhaḥ /
MBh, 12, 335, 20.2 sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat //
MBh, 12, 335, 26.1 tato vigrahavantau tau vedān dṛṣṭvāsurottamau /
MBh, 12, 335, 28.1 tato hṛteṣu vedeṣu brahmā kaśmalam āviśat /
MBh, 12, 335, 28.2 tato vacanam īśānaṃ prāha vedair vinākṛtaḥ //
MBh, 12, 335, 33.3 tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ //
MBh, 12, 335, 52.1 tatastāvasurau kṛtvā vedān samayabandhanān /
MBh, 12, 335, 52.2 rasātale vinikṣipya yataḥ śabdastato drutau //
MBh, 12, 335, 53.3 prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ //
MBh, 12, 335, 54.2 vedānām ālayaścāpi babhūvāśvaśirāstataḥ //
MBh, 12, 335, 56.1 tata uttamam āsthāya vegaṃ balavatāṃ varau /
MBh, 12, 335, 63.1 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe /
MBh, 12, 335, 65.1 tatastayor vadhenāśu vedāpaharaṇena ca /
MBh, 12, 335, 66.1 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ /
MBh, 12, 335, 80.1 manaścāpi tato bhūtam avyaktaguṇalakṣaṇam /
MBh, 12, 336, 14.3 vaikhānasebhyaḥ somastu tataḥ so 'ntardadhe punaḥ //
MBh, 12, 336, 16.1 tato yogasthito rudraḥ purā kṛtayuge nṛpa /
MBh, 12, 336, 16.3 antardadhe tato bhūyastasya devasya māyayā //
MBh, 12, 336, 22.2 tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ //
MBh, 12, 336, 28.1 tato brahmā namaścakre devāya harimedhase /
MBh, 12, 336, 29.1 upadiśya tato dharmaṃ brahmaṇe 'mitatejase /
MBh, 12, 336, 30.1 tato 'tha varado devo brahmalokapitāmahaḥ /
MBh, 12, 336, 31.1 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham /
MBh, 12, 336, 31.2 tato hi sātvato dharmo vyāpya lokān avasthitaḥ //
MBh, 12, 336, 33.1 dharmapratiṣṭhāhetośca manuṃ svārociṣaṃ tataḥ /
MBh, 12, 336, 34.1 tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa /
MBh, 12, 336, 35.1 tataḥ śaṅkhapadaścāpi putram ātmajam aurasam /
MBh, 12, 336, 35.3 tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ //
MBh, 12, 336, 37.1 sanatkumāro bhagavāṃstataḥ prādhītavānnṛpa /
MBh, 12, 336, 39.2 tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ //
MBh, 12, 336, 43.2 antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ //
MBh, 12, 336, 46.1 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama /
MBh, 12, 336, 46.2 āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ //
MBh, 12, 336, 65.2 nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ //
MBh, 12, 336, 69.2 nārāyaṇātmake mokṣe tato yānti parāṃ gatim //
MBh, 12, 336, 73.2 hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ //
MBh, 12, 337, 18.2 tataḥ sa prādurabhavad athainaṃ vākyam abravīt //
MBh, 12, 337, 22.1 sa evam ukto bhagavān bhūtvāthāntarhitastataḥ /
MBh, 12, 337, 23.1 svarūpiṇī tato buddhir upatasthe hariṃ prabhum /
MBh, 12, 337, 25.2 tatastam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā //
MBh, 12, 337, 40.2 tatastutoṣa bhagavān haristenāsya karmaṇā /
MBh, 12, 337, 48.1 tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ /
MBh, 12, 337, 54.2 apāntaratamā nāma tato jāto ''jñayā hareḥ /
MBh, 12, 338, 12.1 tataḥ khānnipapātāśu dharaṇīdharamūrdhani /
MBh, 12, 338, 15.2 nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ //
MBh, 12, 338, 17.2 tato 'haṃ parvataṃ prāptastvimaṃ tvatpādasevitam //
MBh, 12, 339, 6.2 tāni vetti sa yogātmā tataḥ kṣetrajña ucyate //
MBh, 12, 341, 6.1 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca /
MBh, 12, 344, 7.2 tatastena kṛtātithyaḥ so 'tithiḥ śatrusūdana /
MBh, 12, 344, 9.1 tataḥ prabhātasamaye so 'tithistena pūjitaḥ /
MBh, 12, 344, 10.1 tataḥ sa vipraḥ kṛtadharmaniścayaḥ kṛtābhyanujñaḥ svajanena dharmavit /
MBh, 12, 345, 4.1 tatastasya vacaḥ śrutvā rūpiṇī dharmavatsalā /
MBh, 12, 345, 13.2 tataḥ sa viprastāṃ nāgīṃ samādhāya punaḥ punaḥ /
MBh, 12, 350, 3.2 vijṛmbhatyambare vipra kim āścaryataraṃ tataḥ //
MBh, 12, 350, 13.1 tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam /
MBh, 12, 352, 4.2 mayā pratyabhyanujñātastato yāsyasi brāhmaṇa //
MBh, 13, 1, 42.3 ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam //
MBh, 13, 1, 44.1 yathā vāyur jaladharān vikarṣati tatastataḥ /
MBh, 13, 1, 44.1 yathā vāyur jaladharān vikarṣati tatastataḥ /
MBh, 13, 1, 73.2 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ /
MBh, 13, 2, 23.1 tato 'sya vitate yajñe naṣṭo 'bhūddhavyavāhanaḥ /
MBh, 13, 2, 23.2 tato duryodhano rājā vākyam āhartvijastadā //
MBh, 13, 2, 28.1 tato mahātmā tān āha dahano brāhmaṇarṣabhān /
MBh, 13, 2, 29.1 tataste kālyam utthāya tasmai rājñe nyavedayan /
MBh, 13, 2, 30.1 tataḥ sa rājā tacchrutvā vacanaṃ brahmavādinām /
MBh, 13, 2, 32.1 tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ /
MBh, 13, 2, 33.1 tatastāṃ samalaṃkṛtya kanyām ahatavāsasam /
MBh, 13, 2, 52.1 tām abravīt tato vipro rājaputrīṃ sudarśanām /
MBh, 13, 2, 56.1 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha /
MBh, 13, 2, 58.1 tatastvāśramam āgamya sa pāvakasutastadā /
MBh, 13, 2, 75.1 tato nādaḥ samabhavad dikṣu sarvāsu bhārata /
MBh, 13, 2, 76.1 uṭajāt tu tatastasmānniścakrāma sa vai dvijaḥ /
MBh, 13, 4, 10.2 śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām //
MBh, 13, 4, 13.2 tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ /
MBh, 13, 4, 19.1 tataḥ sa vismito rājā gādhiḥ śāpabhayena ca /
MBh, 13, 4, 24.1 tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat /
MBh, 13, 4, 27.2 pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ //
MBh, 13, 4, 28.2 tvaṃ ca sā copayuñjīthāṃ tataḥ putrāvavāpsyathaḥ //
MBh, 13, 4, 29.1 tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata /
MBh, 13, 4, 30.1 tām uvāca tato mātā sutāṃ satyavatīṃ tadā /
MBh, 13, 4, 33.2 tato me tvaccarau bhāvaḥ pādape ca sumadhyame /
MBh, 13, 4, 38.2 sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā //
MBh, 13, 4, 45.2 tataḥ sā janayāmāsa jamadagniṃ sutaṃ śubham //
MBh, 13, 4, 47.1 tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ /
MBh, 13, 5, 9.1 tataścintām upagataḥ śakraḥ katham ayaṃ dvijaḥ /
MBh, 13, 5, 11.1 tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ /
MBh, 13, 5, 14.1 tato daśaśatākṣeṇa sādhu sādhviti bhāṣitam /
MBh, 13, 5, 14.2 aho vijñānam ityevaṃ tapasā pūjitastataḥ //
MBh, 13, 5, 29.1 tataḥ phalāni patrāṇi śākhāścāpi manoramāḥ /
MBh, 13, 6, 4.1 tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ /
MBh, 13, 6, 8.2 kṣetrabījasamāyogāt tataḥ sasyaṃ samṛdhyate //
MBh, 13, 8, 22.1 putravacca tato rakṣyā upāsyā guruvacca te /
MBh, 13, 9, 9.1 tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt /
MBh, 13, 10, 12.2 tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata //
MBh, 13, 10, 27.2 kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt //
MBh, 13, 10, 40.1 tato 'bravīnnarendraṃ sa purodhā bharatarṣabha /
MBh, 13, 10, 56.2 tato visṛṣṭo rājñā tu vipro dānānyanekaśaḥ /
MBh, 13, 10, 57.1 kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ /
MBh, 13, 10, 59.1 tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama /
MBh, 13, 12, 9.2 avagāhya tataḥ snāto rājā strītvam avāpa ha //
MBh, 13, 12, 20.1 uvāca putrāṃśca tataḥ strībhūtaḥ pārthivottamaḥ /
MBh, 13, 12, 25.1 tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ /
MBh, 13, 12, 30.1 brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt /
MBh, 13, 12, 32.3 putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ //
MBh, 13, 12, 39.1 tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 14, 48.1 tato māṃ bhagavān āha sāmnā paramavalgunā /
MBh, 13, 14, 78.1 tataḥ piṣṭaṃ samāloḍya toyena saha mādhava /
MBh, 13, 14, 79.2 tataḥ piṣṭarasaṃ tāta na me prītim udāvahat //
MBh, 13, 14, 80.1 tato 'ham abruvaṃ bālyājjananīm ātmanastadā /
MBh, 13, 14, 81.1 tato mām abravīnmātā duḥkhaśokasamanvitā /
MBh, 13, 14, 86.1 tato 'haṃ tapa āsthāya toṣayāmāsa śaṃkaram /
MBh, 13, 14, 88.1 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 13, 14, 92.1 tato mām āha devendraḥ prītaste 'haṃ dvijottama /
MBh, 13, 14, 118.1 gāyadbhir nṛtyamānaiśca utpatadbhir itastataḥ /
MBh, 13, 14, 149.3 tato 'ham astuvaṃ devaṃ stavenānena suvratam //
MBh, 13, 14, 168.1 tataḥ śītāmbusaṃyuktā divyagandhasamanvitā /
MBh, 13, 14, 169.1 dundubhiśca tato divyastāḍito devakiṃkaraiḥ /
MBh, 13, 14, 170.1 tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ /
MBh, 13, 14, 172.1 evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā /
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 194.1 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi /
MBh, 13, 15, 28.2 tato mām abravīd devaḥ paśya kṛṣṇa vadasva ca //
MBh, 13, 15, 29.2 tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ //
MBh, 13, 16, 1.2 mūrdhnā nipatya niyatastejaḥsaṃnicaye tataḥ /
MBh, 13, 16, 4.1 tato māṃ jagato mātā dharaṇī sarvapāvanī /
MBh, 13, 16, 62.1 karmanyāsakṛtānāṃ ca viraktānāṃ tatastataḥ /
MBh, 13, 16, 62.1 karmanyāsakṛtānāṃ ca viraktānāṃ tatastataḥ /
MBh, 13, 16, 67.2 na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ //
MBh, 13, 17, 1.2 tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira /
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 17, 152.2 tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ //
MBh, 13, 18, 1.2 mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ /
MBh, 13, 18, 4.1 catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā /
MBh, 13, 18, 8.2 muktaścāsmyavaśaḥ pāpāt tato duḥkhavināśanaḥ /
MBh, 13, 18, 11.1 nāmabhiścāstuvaṃ devaṃ tatastuṣṭo 'bhavad bhavaḥ /
MBh, 13, 18, 20.2 tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ //
MBh, 13, 18, 38.3 abravīnmāṃ tato mātā duḥkhitā rudatī bhṛśam //
MBh, 13, 18, 46.1 tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ /
MBh, 13, 19, 14.2 gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ //
MBh, 13, 19, 23.1 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham /
MBh, 13, 19, 25.1 tāṃ dṛṣṭvā vinivṛttastvaṃ tataḥ pāṇiṃ grahīṣyasi /
MBh, 13, 20, 2.2 tato 'gacchat sa bhagavān uttarām uttamāṃ diśam /
MBh, 13, 20, 5.1 tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ /
MBh, 13, 20, 12.1 tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam /
MBh, 13, 20, 12.2 vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt //
MBh, 13, 20, 17.1 tatasteṣāṃ niṣaṇṇānāṃ dhanado vākyam abravīt /
MBh, 13, 20, 23.1 tato vaiśravaṇo rājā bhagavantam uvāca ha /
MBh, 13, 20, 29.2 pradakṣiṇaṃ tataścakre prayataḥ śirasā naman /
MBh, 13, 20, 31.1 tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata /
MBh, 13, 20, 38.2 tato 'bhavat tasya cintā kva me vāso bhaved iti //
MBh, 13, 20, 39.1 atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt /
MBh, 13, 20, 42.1 tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ /
MBh, 13, 20, 47.1 tataḥ pradakṣiṇīkṛtya kanyāstāstam ṛṣiṃ tadā /
MBh, 13, 20, 68.2 tataḥ sa ṛṣir ekāgrastāṃ striyaṃ pratyabhāṣata /
MBh, 13, 20, 76.2 upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ //
MBh, 13, 21, 3.2 bhadrāsanaṃ tataścitraṃ ṛṣir anvāviśannavam //
MBh, 13, 21, 6.1 tata utthāya sa munistadā paramavismitaḥ /
MBh, 13, 21, 8.3 vyagamaccāpyahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ //
MBh, 13, 22, 9.1 kāmyayā pṛṣṭavāṃstvaṃ māṃ tato vyāhṛtam uttaram /
MBh, 13, 22, 17.1 tam uvāca tato vipraḥ pratigṛhṇīṣva me sutām /
MBh, 13, 23, 27.2 kālyam arthaṃ niṣeveta tato dharmam anantaram /
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 27, 12.1 tataste bhīṣmam āmantrya pāṇḍavāṃśca maharṣayaḥ /
MBh, 13, 28, 21.2 tato gatvā mahāraṇyam atapyata mahat tapaḥ //
MBh, 13, 28, 22.1 tataḥ saṃtāpayāmāsa vibudhāṃstapasānvitaḥ /
MBh, 13, 29, 2.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ /
MBh, 13, 29, 7.1 tato daśaguṇe kāle labhate śūdratām api /
MBh, 13, 29, 7.2 śūdrayonāvapi tato bahuśaḥ parivartate //
MBh, 13, 29, 8.1 tatastriṃśadguṇe kāle labhate vaiśyatām api /
MBh, 13, 29, 9.1 tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate /
MBh, 13, 29, 10.1 tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām /
MBh, 13, 29, 11.1 tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām /
MBh, 13, 29, 12.1 tatastu triśate kāle labhate dvijatām api /
MBh, 13, 29, 13.1 tataścatuḥśate kāle śrotriyo nāma jāyate /
MBh, 13, 31, 21.2 hatavāhanabhūyiṣṭhastato dainyam upāgamat //
MBh, 13, 31, 22.1 hatayodhastato rājan kṣīṇakośaśca bhūmipaḥ /
MBh, 13, 31, 28.1 tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm /
MBh, 13, 31, 31.1 tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ /
MBh, 13, 31, 33.1 tatastaṃ yauvarājyena sthāpayitvā pratardanam /
MBh, 13, 31, 34.1 tatastu vaitahavyānāṃ vadhāya sa mahīpatiḥ /
MBh, 13, 31, 42.3 tato dadāvāsanaṃ ca tasmai śiṣyo bhṛgostadā //
MBh, 13, 31, 45.2 pūjayāmāsa ca tato vidhinā parameṇa ha //
MBh, 13, 31, 53.1 tatastenābhyanujñāto yayau rājā pratardanaḥ /
MBh, 13, 34, 29.2 satataṃ pūjayethāstvaṃ tataḥ śreyo 'bhipatsyase //
MBh, 13, 40, 5.2 svayaṃ gacchanti devatvaṃ tato devān iyād bhayam //
MBh, 13, 40, 27.1 tataḥ sa bhagavāṃstasmai vipulāya mahātmane /
MBh, 13, 40, 40.2 devaśarmā mahābhāgastato bharatasattama //
MBh, 13, 40, 58.1 tato viṣṭabhya vipulo gurupatnyāḥ kalevaram /
MBh, 13, 41, 1.2 tataḥ kadācid devendro divyarūpavapurdharaḥ /
MBh, 13, 41, 1.3 idam antaram ityevaṃ tato 'bhyāgād athāśramam //
MBh, 13, 41, 13.1 ehyehīti tataḥ sā taṃ prativaktum iyeṣa ca /
MBh, 13, 41, 31.1 viśrāntāya tatastasmai sahāsīnāya bhāryayā /
MBh, 13, 42, 7.1 tānyagṛhṇāt tato rājan rucir nalinalocanā /
MBh, 13, 42, 9.2 āmantritā tato 'gacchad rucir aṅgapater gṛhān //
MBh, 13, 42, 12.1 tato vipulam ānāyya devaśarmā mahātapāḥ /
MBh, 13, 42, 15.1 tataḥ sa tāni jagrāha divyāni rucirāṇi ca /
MBh, 13, 42, 16.2 tato jagāma tūrṇaṃ ca campāṃ campakamālinīm //
MBh, 13, 42, 18.2 ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ //
MBh, 13, 42, 20.2 manasoddiśya vipulaṃ tato vākyam athocatuḥ //
MBh, 13, 42, 25.1 tataḥ ṣaḍ anyān puruṣān akṣaiḥ kāñcanarājataiḥ /
MBh, 13, 44, 40.1 tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ /
MBh, 13, 44, 41.1 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ /
MBh, 13, 47, 6.1 kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha /
MBh, 13, 50, 9.2 tataścordhvasthito dhīmān abhavad bharatarṣabha //
MBh, 13, 50, 11.1 tataḥ kadācit samaye kasmiṃścinmatsyajīvinaḥ /
MBh, 13, 50, 14.1 tataste bahubhir yogaiḥ kaivartā matsyakāṅkṣiṇaḥ /
MBh, 13, 50, 14.2 gaṅgāyamunayor vāri jālair abhyakiraṃstataḥ //
MBh, 13, 50, 16.1 tataste sumahaccaiva balavacca suvartitam /
MBh, 13, 51, 1.2 nahuṣastu tataḥ śrutvā cyavanaṃ taṃ tathāgatam /
MBh, 13, 51, 23.1 nahuṣastu tataḥ śrutvā maharṣer vacanaṃ nṛpa /
MBh, 13, 51, 40.2 tatastasya prasādāt te maharṣer bhāvitātmanaḥ /
MBh, 13, 51, 41.1 tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān /
MBh, 13, 51, 42.1 tatastau gavijaścaiva cyavanaśca bhṛgūdvahaḥ /
MBh, 13, 51, 43.1 tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ /
MBh, 13, 51, 44.1 tato jagrāha dharme sa sthitim indranibho nṛpaḥ /
MBh, 13, 51, 45.1 samāptadīkṣaścyavanastato 'gacchat svam āśramam /
MBh, 13, 52, 15.1 tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi /
MBh, 13, 52, 19.1 evam ukte tato vākye cyavano bhārgavastadā /
MBh, 13, 52, 23.2 gṛhoddeśaṃ tatastatra darśanīyam adarśayat //
MBh, 13, 52, 26.1 tam apṛcchat tato rājā kuśikaḥ praṇatastadā /
MBh, 13, 52, 27.1 tataḥ sa parayā prītyā pratyuvāca janādhipam /
MBh, 13, 52, 29.1 tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit /
MBh, 13, 52, 30.1 tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ /
MBh, 13, 52, 34.1 tataḥ sa bhagavān vipraḥ samādiśya narādhipam /
MBh, 13, 52, 38.2 antarhito 'bhūd rājendra tato rājāpatat kṣitau //
MBh, 13, 53, 10.1 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ /
MBh, 13, 53, 11.2 tata utthāya sahasā snānaśālāṃ viveśa ha /
MBh, 13, 53, 20.2 tataḥ sarvaṃ samānīya tacca śayyāsanaṃ muniḥ //
MBh, 13, 53, 25.2 na śaśāka tato draṣṭum antaraṃ cyavanastadā //
MBh, 13, 53, 31.1 tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham /
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 53, 39.1 tato ratnānyanekāni striyo yugyam ajāvikam /
MBh, 13, 53, 48.2 tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ /
MBh, 13, 53, 49.2 tato 'sya bhagavān prīto babhūva munisattamaḥ //
MBh, 13, 53, 50.2 vimocya caitau vidhivat tato vākyam uvāca ha //
MBh, 13, 53, 65.1 tata enam upājagmur amātyāḥ sapurohitāḥ /
MBh, 13, 53, 67.1 tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ /
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
MBh, 13, 54, 1.2 tataḥ sa rājā rātryante pratibuddho mahāmanāḥ /
MBh, 13, 54, 2.1 tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam /
MBh, 13, 54, 19.2 antarhitastato bhūyaścyavanaḥ śayanaṃ ca tat //
MBh, 13, 54, 20.1 tato 'nyasmin vanoddeśe punar eva dadarśa tam /
MBh, 13, 54, 23.1 tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā /
MBh, 13, 54, 24.1 tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ /
MBh, 13, 54, 33.1 tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam /
MBh, 13, 55, 2.2 yadi prīto 'si bhagavaṃstato me vada bhārgava /
MBh, 13, 55, 12.1 tataḥ svakularakṣārtham ahaṃ tvā samupāgamam /
MBh, 13, 55, 13.1 tato 'ham āgamya purā tvām avocaṃ mahīpate /
MBh, 13, 55, 14.2 tena jīvasi rājarṣe na bhavethāstato 'nyathā //
MBh, 13, 55, 22.1 tato 'haṃ ratham āruhya tvām avocaṃ narādhipa /
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 56, 4.1 tata utpatsyate 'smākaṃ kule gotravivardhanaḥ /
MBh, 13, 57, 34.2 svargāya cāhur hi hiraṇyadānaṃ tato viśiṣṭaṃ kanakapradānam //
MBh, 13, 57, 43.1 tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha /
MBh, 13, 57, 44.1 tatastu pāṇḍavāḥ sarve draupadī ca yaśasvinī /
MBh, 13, 60, 7.1 brāhmaṇāṃstarpayed dravyaistato yajñe yatavrataḥ /
MBh, 13, 60, 17.1 tataśca brahmabhūyastvam avāpsyasi dhanāni ca /
MBh, 13, 61, 32.2 asmiṃl loke pare caiva tataścājanane punaḥ //
MBh, 13, 61, 51.1 ityuktaḥ sa surendreṇa tato devapurohitaḥ /
MBh, 13, 62, 8.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 13, 62, 39.1 tataḥ sasyāni rohanti yena vartayate jagat /
MBh, 13, 62, 39.2 māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ //
MBh, 13, 62, 40.1 sambhavanti tataḥ śukrāt prāṇinaḥ pṛthivīpate /
MBh, 13, 62, 44.2 yathāvad anurūpebhyastataḥ svargam avāpsyasi //
MBh, 13, 63, 3.2 papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī //
MBh, 13, 65, 9.2 tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho //
MBh, 13, 65, 22.2 tato 'gastyaśca kaṇvaśca bhṛgur atrir vṛṣākapiḥ /
MBh, 13, 65, 23.1 tato devā mahātmāna ījire yajñam acyuta /
MBh, 13, 65, 41.2 tataścarmaṇvatī rājan gocarmabhyaḥ pravartitā //
MBh, 13, 67, 6.1 gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya /
MBh, 13, 68, 6.1 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param /
MBh, 13, 68, 10.2 pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ //
MBh, 13, 69, 5.2 nāśaknuvan samuddhartuṃ tato jagmur janārdanam //
MBh, 13, 69, 10.1 nṛgastato 'bravīt kṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ /
MBh, 13, 69, 17.1 tatastam aparaṃ vipraṃ yāce vinimayena vai /
MBh, 13, 69, 21.1 yamastu pūjayitvā māṃ tato vacanam abravīt /
MBh, 13, 69, 30.1 tatastasmin divaṃ prāpte nṛge bharatasattama /
MBh, 13, 70, 3.1 ṛṣir uddālakir dīkṣām upagamya tataḥ sutam /
MBh, 13, 70, 16.1 tatastvahaṃ taṃ śanakair avocaṃ vṛtaṃ sadasyair abhipūjyamānam /
MBh, 13, 70, 37.1 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim /
MBh, 13, 72, 8.2 īdṛśān viddhi tāṃllokānnāsti lokastato 'dhikaḥ //
MBh, 13, 72, 32.3 tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ //
MBh, 13, 76, 1.2 tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa /
MBh, 13, 76, 13.1 acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ /
MBh, 13, 76, 13.2 brāhmaṇāśca tataḥ śreṣṭhāsteṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 76, 14.2 sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ //
MBh, 13, 76, 21.1 tat tejastu tato raudraṃ kapilā gā viśāṃ pate /
MBh, 13, 76, 29.1 tato devair mahādevastadā paśupatiḥ kṛtaḥ /
MBh, 13, 77, 15.2 sāyaṃ prātar namasyecca gāstataḥ puṣṭim āpnuyāt //
MBh, 13, 77, 23.2 gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvastato vayam //
MBh, 13, 78, 27.2 svargāccyutaścāpi tato nṛloke kule samutpatsyati gomināṃ saḥ //
MBh, 13, 79, 14.2 yajñaṃ vahanti sambhūya kim astyabhyadhikaṃ tataḥ //
MBh, 13, 79, 17.2 param idam iti bhūmipo vicintya pravaram ṛṣer vacanaṃ tato mahātmā /
MBh, 13, 80, 14.1 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha /
MBh, 13, 81, 16.3 adhruvā calacittāsi tatastvāṃ varjayāmahe //
MBh, 13, 81, 25.3 paśyantīnāṃ tatastāsāṃ tatraivāntaradhīyata //
MBh, 13, 82, 14.1 tataḥ provāca taṃ brahmā śakraṃ balanisūdanam /
MBh, 13, 82, 18.2 tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ //
MBh, 13, 82, 20.3 upariṣṭāt tato 'smākaṃ vasantyetāḥ sadaiva hi //
MBh, 13, 83, 13.1 tato 'gratastapaḥsiddhān upaveśya bahūn ṛṣīn /
MBh, 13, 83, 15.1 tatastaṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ /
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 13, 83, 17.3 piṇḍo deyo nareṇeha tato matir abhūnmama //
MBh, 13, 83, 19.1 tato 'haṃ tad anādṛtya pitur hastanidarśanam /
MBh, 13, 83, 20.1 tato darbheṣu tat sarvam adadaṃ bharatarṣabha /
MBh, 13, 83, 21.1 tataḥ so 'ntarhito bāhuḥ pitur mama narādhipa /
MBh, 13, 83, 21.2 tato māṃ darśayāmāsuḥ svapnānte pitarastadā //
MBh, 13, 83, 28.1 tato 'haṃ vismito rājan pratibuddho viśāṃ pate /
MBh, 13, 83, 31.1 tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ /
MBh, 13, 83, 41.3 tataḥ sarve samudvignā bhagavantam upāgaman //
MBh, 13, 83, 47.2 ūrdhvaretāḥ samabhavat tataḥprabhṛti cāpi saḥ //
MBh, 13, 83, 48.1 rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte /
MBh, 13, 83, 52.2 praskannaṃ tu tatastasmāt kiṃcit tatrāpatad bhuvi //
MBh, 13, 84, 19.1 etad vākyam upaśrutya tato devā mahātmanaḥ /
MBh, 13, 84, 20.1 tatastrailokyam ṛṣayo vyacinvanta suraiḥ saha /
MBh, 13, 84, 22.1 tataḥ saṃjātasaṃtrāsān agner darśanalālasān /
MBh, 13, 84, 32.1 ityuktvā tāṃstato devāḥ punar eva mahīm imām /
MBh, 13, 84, 43.1 tataḥprabhṛti cāpyagniḥ śamīgarbheṣu dṛśyate /
MBh, 13, 84, 45.1 tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā /
MBh, 13, 84, 51.2 anyatra bhavato vīryaṃ tasmāt trāyasva nastataḥ //
MBh, 13, 84, 62.1 tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam /
MBh, 13, 84, 73.2 jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana //
MBh, 13, 84, 77.1 tataḥ sa kārttikeyatvam avāpa paramadyutiḥ /
MBh, 13, 84, 79.1 tataḥprabhṛti cāpyetajjātarūpam udāhṛtam /
MBh, 13, 85, 10.1 tatastasmin sampravṛtte satre jvalitapāvake /
MBh, 13, 85, 12.1 tataḥ saṃjanayāmāsa bhūtagrāmaṃ sa vīryavān /
MBh, 13, 85, 12.2 tatastu tejasastasmājjajñe lokeṣu taijasam //
MBh, 13, 85, 25.1 tato 'bravīnmahādevo varuṇaḥ paramātmakaḥ /
MBh, 13, 85, 30.1 tato 'bruvan devagaṇāḥ pitāmaham upetya vai /
MBh, 13, 85, 64.1 tataḥ saṃpadyate 'nyeṣu lokeṣvapratimaḥ sadā /
MBh, 13, 86, 7.1 ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt /
MBh, 13, 86, 9.1 tatastā vardhamānasya kumārasya mahātmanaḥ /
MBh, 13, 86, 10.1 tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite /
MBh, 13, 86, 11.1 tatastaṃ ṣaḍadhiṣṭhānaṃ garbham ekatvam āgatam /
MBh, 13, 86, 15.1 tato devāstrayastriṃśad diśaśca sadigīśvarāḥ /
MBh, 13, 86, 20.1 tato devāḥ priyāṇyasya sarva eva samācaran /
MBh, 13, 90, 29.2 tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate //
MBh, 13, 91, 10.1 tataḥ saṃcintayāmāsa śrāddhakalpaṃ samāhitaḥ /
MBh, 13, 91, 13.1 sapta viprāṃstato bhojye yugapat samupānayat /
MBh, 13, 91, 14.1 dakṣiṇāgrāstato darbhā viṣṭareṣu niveśitāḥ /
MBh, 13, 91, 18.1 tataḥ saṃcintayāmāsa vaṃśakartāram ātmanaḥ /
MBh, 13, 91, 23.2 tato 'ryamṇe ca somāya varuṇāya ca nityaśaḥ //
MBh, 13, 91, 26.2 tato 'gniścaiva somaśca āpyāyyāviha te 'nagha //
MBh, 13, 92, 11.1 etacchrutvā tu pitarastataste vijvarābhavan /
MBh, 13, 92, 13.1 pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe /
MBh, 13, 92, 13.2 prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ //
MBh, 13, 92, 17.2 suhṛtsaṃbandhivargāṇāṃ tato dadyājjalāñjalim //
MBh, 13, 94, 20.2 arthibhyo dīyatāṃ sarvam ityuktvā te tato yayuḥ //
MBh, 13, 94, 22.1 tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ /
MBh, 13, 94, 23.2 bhṛtyāsteṣāṃ tatastāni pragrāhitum upādravan //
MBh, 13, 94, 37.3 tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva //
MBh, 13, 95, 19.1 tataste yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām /
MBh, 13, 95, 23.3 ekaiko nāma me proktvā tato gṛhṇīta māciram //
MBh, 13, 95, 24.3 atriḥ kṣudhāparītātmā tato vacanam abravīt //
MBh, 13, 95, 50.1 tataste munayaḥ sarve puṣkarāṇi bisāni ca /
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 95, 83.3 naiva lobhaṃ tadā cakrustataḥ svargam avāpnuvan //
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 96, 15.2 tato 'śapañśapathān paryayeṇa sahaiva te pārthiva putrapautraiḥ //
MBh, 13, 96, 42.2 tatastu taiḥ śapathaiḥ śapyamānair nānāvidhair bahubhiḥ kauravendra /
MBh, 13, 96, 51.1 prayayuste tato bhūyastīrthāni vanagocarāḥ /
MBh, 13, 97, 9.1 tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare /
MBh, 13, 97, 14.1 sa tām ṛṣistataḥ kruddho vākyam āha śubhānanām /
MBh, 13, 97, 18.3 atiṣṭhat sūryam abhito yato yāti tatomukhaḥ //
MBh, 13, 97, 20.1 ādatte raśmibhiḥ sūryo divi vidvaṃstatastataḥ /
MBh, 13, 97, 20.1 ādatte raśmibhiḥ sūryo divi vidvaṃstatastataḥ /
MBh, 13, 97, 21.1 tato 'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham /
MBh, 13, 97, 23.1 tatastadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam /
MBh, 13, 98, 3.1 tataḥ sūryo madhurayā vācā tam idam abravīt /
MBh, 13, 98, 8.2 tataḥ prahasya bhagavāñjamadagnir uvāca tam /
MBh, 13, 100, 16.2 vaiśvadevaṃ tataḥ kuryāt paścād brāhmaṇavācanam //
MBh, 13, 100, 17.1 tato 'nnenāvaśeṣeṇa bhojayed atithīn api /
MBh, 13, 100, 17.2 arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān //
MBh, 13, 101, 6.1 tatastau siddhasaṃkalpau merau kāñcanaparvate /
MBh, 13, 101, 14.1 tataḥ papraccha daityendraḥ kavīndraṃ praśnam uttamam /
MBh, 13, 102, 27.1 tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam /
MBh, 13, 103, 11.1 tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ /
MBh, 13, 103, 11.3 tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata //
MBh, 13, 103, 13.1 tato bhṛgur mahātejā maitrāvaruṇim abravīt /
MBh, 13, 103, 15.1 tataḥ sa devarāṭ prāptastam ṛṣiṃ vāhanāya vai /
MBh, 13, 103, 15.2 tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate //
MBh, 13, 103, 20.1 na cukopa sa dharmātmā tataḥ pādena devarāṭ /
MBh, 13, 103, 26.1 tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum /
MBh, 13, 103, 31.1 tataḥ śakraṃ samānāyya devān āha pitāmahaḥ /
MBh, 13, 104, 10.1 caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ /
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 32.2 tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 106, 39.1 tato me brāhmaṇāstuṣṭāstasmin karmaṇi sādhite /
MBh, 13, 107, 117.1 apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā /
MBh, 13, 110, 12.2 dve samāpte tataḥ padme so 'psarobhir vaset saha //
MBh, 13, 111, 21.2 tataḥ siddhim avāpnoti dvividhaṃ śaucam uttamam //
MBh, 13, 112, 7.1 tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ /
MBh, 13, 112, 8.1 tato dharmasuto rājā bhagavantaṃ bṛhaspatim /
MBh, 13, 112, 13.2 muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ /
MBh, 13, 112, 23.1 tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate /
MBh, 13, 112, 26.1 tatastṛpteṣu rājendra teṣu bhūteṣu pañcasu /
MBh, 13, 112, 27.1 tato garbhaḥ sambhavati strīpuṃsoḥ pārtha saṃgame /
MBh, 13, 112, 30.1 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham /
MBh, 13, 112, 35.2 tataḥ sa puruṣo bhūtvā sevate nityadā sukham //
MBh, 13, 112, 42.2 brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ //
MBh, 13, 112, 44.1 kṛmibhāvāt pramuktastu tato jāyati gardabhaḥ /
MBh, 13, 112, 44.3 śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ //
MBh, 13, 112, 46.1 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ /
MBh, 13, 112, 46.1 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ /
MBh, 13, 112, 46.2 tataḥ pretaḥ parikliṣṭaḥ paścājjāyati brāhmaṇaḥ //
MBh, 13, 112, 49.2 tatastu nidhanaṃ prāpya brahmayonau prajāyate //
MBh, 13, 112, 52.2 biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ //
MBh, 13, 112, 54.2 vyālo bhūtvā tu ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 56.2 śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 58.2 duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 60.2 mṛgastu caturo māsāṃstataśchāgaḥ prajāyate //
MBh, 13, 112, 61.1 chāgastu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ /
MBh, 13, 112, 61.2 kīṭaḥ saṃjāyate jantustato jāyati mānuṣaḥ //
MBh, 13, 112, 64.1 tataḥ pretya mahārāja punar jāyati sūkaraḥ /
MBh, 13, 112, 65.1 śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva /
MBh, 13, 112, 65.2 śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ //
MBh, 13, 112, 66.2 śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā //
MBh, 13, 112, 70.2 tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ //
MBh, 13, 112, 72.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 74.2 adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ //
MBh, 13, 112, 75.2 anirvāpya samaśnan vai tato jāyati vāyasaḥ //
MBh, 13, 112, 76.1 vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ /
MBh, 13, 112, 78.2 tato nidhanam āpanno mānuṣatvam upāśnute //
MBh, 13, 112, 79.2 tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ //
MBh, 13, 112, 82.2 yātanāḥ prāpya tatrogrāstato vadhyati bhārata //
MBh, 13, 112, 83.3 tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ //
MBh, 13, 112, 84.1 tato garbhaśatair jantur bahubhiḥ samprajāyate /
MBh, 13, 112, 84.2 saṃsārāṃśca bahūn gatvā tatastiryak prajāyate //
MBh, 13, 112, 85.2 apunarbhāvasaṃyuktastataḥ kūrmaḥ prajāyate //
MBh, 13, 112, 87.1 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate /
MBh, 13, 112, 88.2 hato mṛgastato mīnaḥ so 'pi jālena badhyate //
MBh, 13, 112, 90.1 tatastu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ /
MBh, 13, 112, 90.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 92.1 tataḥ paścānmahārāja kṛmiyonau prajāyate /
MBh, 13, 112, 93.3 tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute //
MBh, 13, 114, 4.2 kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute //
MBh, 13, 115, 1.2 tato yudhiṣṭhiro rājā śaratalpe pitāmaham /
MBh, 13, 116, 25.2 ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate //
MBh, 13, 116, 26.2 hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe //
MBh, 13, 116, 55.1 ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ /
MBh, 13, 116, 70.2 śāradaṃ kaumudaṃ māsaṃ tataste svargam āpnuvan //
MBh, 13, 120, 3.3 kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvam eṣyasi //
MBh, 13, 120, 5.2 kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi //
MBh, 13, 120, 8.1 tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ /
MBh, 13, 120, 12.4 tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ //
MBh, 13, 122, 7.2 tribhir guṇaiḥ samuditastato bhavati vai dvijaḥ //
MBh, 13, 126, 15.1 kathāścakrustataste tu madhurā dharmasaṃhitāḥ /
MBh, 13, 126, 16.1 tato nārāyaṇaṃ tejo vratacaryendhanotthitam /
MBh, 13, 126, 20.1 tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ /
MBh, 13, 126, 23.1 tato nārāyaṇo dṛṣṭvā tān ṛṣīn vismayānvitān /
MBh, 13, 126, 29.1 tato vigatasaṃtrāsā vayam apyarikarśana /
MBh, 13, 126, 34.1 tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ /
MBh, 13, 126, 45.1 tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau /
MBh, 13, 126, 47.1 tato munigaṇāḥ sarve nāradaṃ devadarśanam /
MBh, 13, 127, 1.2 tato nārāyaṇasuhṛnnārado bhagavān ṛṣiḥ /
MBh, 13, 127, 26.1 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā /
MBh, 13, 127, 29.1 tato vitimiro lokaḥ kṣaṇena samapadyata /
MBh, 13, 127, 31.1 tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam /
MBh, 13, 127, 34.1 tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ /
MBh, 13, 127, 36.1 taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ /
MBh, 13, 127, 37.2 pitur dainyam anicchantīṃ prītyāpaśyat tato girim //
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 127, 43.3 naṣṭālokastato lokaḥ kṣaṇena samapadyata //
MBh, 13, 127, 51.1 tatastām abravīd devaḥ subhage śrūyatām iti /
MBh, 13, 128, 3.2 tatastato mukhaṃ cāru mama devi vinirgatam //
MBh, 13, 128, 3.2 tatastato mukhaṃ cāru mama devi vinirgatam //
MBh, 13, 128, 11.2 tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ //
MBh, 13, 128, 12.1 tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā /
MBh, 13, 128, 24.2 tato munigaṇaḥ sarvastāṃ devīṃ pratyapūjayat /
MBh, 13, 129, 48.2 kāmakrodhau tataḥ paścājjetavyāviti me matiḥ //
MBh, 13, 131, 11.2 svadharmāt pracyuto viprastataḥ śūdratvam āpnute //
MBh, 13, 133, 22.2 varṣapūgaistato janma labhante kutsite kule //
MBh, 13, 133, 28.2 tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet //
MBh, 13, 134, 4.1 varuṇasya tato gaurī sūryasya ca suvarcalā /
MBh, 13, 134, 22.3 tato devanadī gaṅgā niyuktā pratipūjya tām //
MBh, 13, 134, 30.2 tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ /
MBh, 13, 134, 57.1 tato yayur bhūtagaṇāḥ saritaśca yathāgatam /
MBh, 13, 137, 11.1 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ /
MBh, 13, 137, 21.2 athainam antarikṣasthastato vāyur abhāṣata //
MBh, 13, 137, 24.1 taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ /
MBh, 13, 138, 5.1 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ /
MBh, 13, 139, 1.3 aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau //
MBh, 13, 139, 3.2 ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat //
MBh, 13, 139, 4.1 tatastāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā /
MBh, 13, 139, 5.2 dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa //
MBh, 13, 139, 12.1 tata āhūya sotathyaṃ dadāvatra yaśasvinīm /
MBh, 13, 139, 16.1 athākhyātam utathyāya tataḥ patnyavamardanam //
MBh, 13, 139, 24.1 tataḥ kruddho 'bravīd bhūmim utathyo brāhmaṇottamaḥ /
MBh, 13, 139, 25.1 tatastad iriṇaṃ jātaṃ samudraścāpasarpitaḥ /
MBh, 13, 139, 29.1 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit /
MBh, 13, 140, 1.2 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 3.2 bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ //
MBh, 13, 140, 4.1 tataḥ kadācit te rājan dīptam ādityavarcasam /
MBh, 13, 140, 11.1 tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ /
MBh, 13, 140, 15.1 ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt /
MBh, 13, 140, 18.1 adūrāt tu tatasteṣāṃ brahmadattavaraṃ saraḥ /
MBh, 13, 140, 20.2 tatastair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ //
MBh, 13, 140, 21.2 tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ //
MBh, 13, 140, 24.1 saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat /
MBh, 13, 141, 20.1 tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ /
MBh, 13, 141, 20.2 cyavanena tato mantrair abhibhūtāḥ surābhavan //
MBh, 13, 141, 26.1 te saṃmantrya tato devā madasyāsyagatāstadā /
MBh, 13, 141, 27.1 tataḥ sa praṇataḥ śakraścakāra cyavanasya tat /
MBh, 13, 141, 28.1 tataḥ pratyāharat karma madaṃ ca vyabhajanmuniḥ /
MBh, 13, 142, 7.1 tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam /
MBh, 13, 142, 18.1 teṣāṃ tejastathā vīryaṃ devānāṃ vavṛdhe tataḥ /
MBh, 13, 143, 37.2 tataḥ pradyumnam aniruddhaṃ caturtham ājñāpayatyātmayonir mahātmā //
MBh, 13, 143, 38.2 tataścakārāvanimārutau ca khaṃ jyotir āpaśca tathaiva pārtha //
MBh, 13, 143, 39.2 tato bhūmiṃ vyadadhāt pañcabījāṃ dyauḥ pṛthivyāṃ dhāsyati bhūri vāri /
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 13, 144, 15.1 taṃ sma nādriyate kaścit tato 'haṃ tam avāsayam //
MBh, 13, 144, 18.2 kanyāścālaṃkṛtā dagdhvā tato vyapagataḥ svayam //
MBh, 13, 144, 21.1 tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam /
MBh, 13, 144, 21.2 tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt /
MBh, 13, 144, 22.1 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā /
MBh, 13, 144, 26.2 tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ //
MBh, 13, 144, 29.1 āśīviṣaviṣaṃ tīkṣṇaṃ tatastīkṣṇataraṃ viṣam /
MBh, 13, 144, 30.2 tāṃ nāmarṣayata śrīmāṃstatastūrṇam acodayat //
MBh, 13, 144, 31.1 tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ /
MBh, 13, 144, 33.1 tato vilokya tejasvī brāhmaṇo mām uvāca ha /
MBh, 13, 144, 43.1 tava mātaram ityuktvā tato māṃ punar abravīt /
MBh, 13, 144, 46.2 tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca //
MBh, 13, 144, 48.1 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham /
MBh, 13, 145, 16.1 bhṛśaṃ bhītāstataḥ śāntiṃ cakruḥ svastyayanāni ca /
MBh, 13, 145, 17.1 tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ /
MBh, 13, 145, 19.1 tataḥ praṇemur devāste vepamānāḥ sma śaṃkaram /
MBh, 13, 145, 20.2 tataḥ prasādayāmāsuḥ śarvaṃ te vibudhottamāḥ //
MBh, 13, 145, 21.1 jepuśca śatarudrīyaṃ devāḥ kṛtvāñjaliṃ tataḥ /
MBh, 13, 145, 26.1 tata ūcur mahātmāno devāḥ sarve samāgatāḥ /
MBh, 13, 145, 33.1 tato dhyātvātha bhagavān brahmā tam amitaujasam /
MBh, 13, 145, 34.1 tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ /
MBh, 13, 146, 7.2 māṃsaśoṇitamajjādo yat tato rudra ucyate //
MBh, 13, 146, 8.2 yacca viśvaṃ mahat pāti mahādevastataḥ smṛtaḥ //
MBh, 13, 146, 11.2 sthāvaraṃ jaṅgamaṃ caiva bahurūpastataḥ smṛtaḥ //
MBh, 13, 146, 12.2 viśve devāśca yat tasmin viśvarūpastataḥ smṛtaḥ //
MBh, 13, 146, 18.1 pūjyamāne tatastasminmodate sa maheśvaraḥ /
MBh, 13, 147, 11.2 tatastair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira //
MBh, 13, 150, 1.2 kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
MBh, 13, 152, 5.1 uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ /
MBh, 13, 153, 1.2 tataḥ kuntīsuto rājā paurajānapadaṃ janam /
MBh, 13, 153, 12.2 āsasāda kurukṣetre tataḥ śāṃtanavaṃ nṛpam //
MBh, 13, 153, 15.1 śayānaṃ vīraśayane dadarśa nṛpatistataḥ /
MBh, 13, 153, 15.2 tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ //
MBh, 13, 153, 25.1 tataścalavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam /
MBh, 13, 153, 39.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 13, 153, 39.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 13, 153, 41.2 ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ //
MBh, 13, 154, 8.1 tatas tvādāya dārūṇi gandhāṃś ca vividhān bahūn /
MBh, 13, 154, 12.1 tato 'sya vidhivaccakruḥ pitṛmedhaṃ mahātmanaḥ /
MBh, 13, 154, 13.1 tataś candanakāṣṭhaiś ca tathā kāleyakair api /
MBh, 13, 154, 18.1 tato bhāgīrathī devī tanayasyodake kṛte /
MBh, 13, 154, 34.1 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ /
MBh, 14, 2, 14.1 tam evaṃvādinaṃ vyāsastataḥ provāca dharmavit /
MBh, 14, 3, 7.2 tato devāḥ kriyāvanto dānavān abhyadharṣayan //
MBh, 14, 4, 15.2 tataḥ pradadhmau sa karaṃ prādurāsīt tato balam //
MBh, 14, 4, 15.2 tataḥ pradadhmau sa karaṃ prādurāsīt tato balam //
MBh, 14, 4, 16.1 tatastān ajayat sarvān prātisīmānnarādhipān /
MBh, 14, 4, 26.1 tataḥ kuṇḍāni pātrīśca piṭharāṇyāsanāni ca /
MBh, 14, 5, 7.2 indratvaṃ prāpya lokeṣu tato vavre purohitam /
MBh, 14, 6, 29.2 tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata //
MBh, 14, 6, 33.1 tato nivṛtya saṃvartaḥ pariśrānta upāviśat /
MBh, 14, 7, 3.3 guruputro mameti tvaṃ tato me prītir uttamā //
MBh, 14, 7, 5.3 tato mām abhyanujñāya praviṣṭo havyavāhanam //
MBh, 14, 7, 7.1 tato maruttam unmatto vācā nirbhartsayann iva /
MBh, 14, 7, 12.2 tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi //
MBh, 14, 8, 32.3 tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim /
MBh, 14, 9, 10.2 tataḥ prāyād dhūmaketur mahātmā vanaspatīn vīrudhaścāvamṛdnan /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
MBh, 14, 9, 24.3 punar yadyukto na kariṣyate vacas tato vajraṃ samprahartāsmi tasmai //
MBh, 14, 9, 33.1 tato roṣāt sarvato ghorarūpaṃ sapatnaṃ te janayāmāsa bhūyaḥ /
MBh, 14, 10, 3.2 tato gatvā dhṛtarāṣṭro narendraṃ provācedaṃ vacanaṃ vāsavasya /
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 10, 27.2 tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam //
MBh, 14, 10, 30.1 tato yajño vavṛdhe tasya rājño yatra devāḥ svayam annāni jahruḥ /
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
MBh, 14, 10, 33.1 tato rājā jātarūpasya rāśīn pade pade kārayāmāsa hṛṣṭaḥ /
MBh, 14, 10, 34.1 tato vittaṃ vividhaṃ saṃnidhāya yathotsāhaṃ kārayitvā ca kośam /
MBh, 14, 10, 36.2 tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya /
MBh, 14, 10, 36.3 manaścakre tena vittena yaṣṭuṃ tato 'mātyair mantrayāmāsa bhūyaḥ //
MBh, 14, 11, 1.3 vāsudevo mahātejāstato vacanam ādade //
MBh, 14, 11, 8.2 vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat //
MBh, 14, 11, 9.2 viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 11.2 viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 13.2 viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 15.2 ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 17.2 viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 19.1 tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha /
MBh, 14, 13, 16.2 tatastapasi tasyātha punaḥ prādurbhavāmyaham //
MBh, 14, 14, 13.1 tato dharmasuto rājā tatraivopāviśat prabhuḥ /
MBh, 14, 14, 16.1 tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ /
MBh, 14, 15, 11.1 tataḥ kathānte govindo guḍākeśam uvāca ha /
MBh, 14, 16, 3.1 tataḥ kaṃcit sabhoddeśaṃ svargoddeśasamaṃ nṛpa /
MBh, 14, 16, 4.1 tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ /
MBh, 14, 16, 8.1 evam uktastataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata /
MBh, 14, 16, 37.1 tataḥ kadācin nirvedānnikārānnikṛtena ca /
MBh, 14, 16, 37.3 tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā //
MBh, 14, 16, 39.2 itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ /
MBh, 14, 17, 1.2 tatastasyopasaṃgṛhya pādau praśnān sudurvacān /
MBh, 14, 17, 17.1 tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran /
MBh, 14, 17, 25.1 teṣu marmasu bhinneṣu tataḥ sa samudīrayan /
MBh, 14, 17, 25.3 tataḥ sa cetano jantur nābhijānāti kiṃcana //
MBh, 14, 17, 27.1 tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam /
MBh, 14, 17, 30.1 yathāndhakāre khadyotaṃ līyamānaṃ tatastataḥ /
MBh, 14, 17, 30.1 yathāndhakāre khadyotaṃ līyamānaṃ tatastataḥ /
MBh, 14, 17, 33.1 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ /
MBh, 14, 17, 34.3 tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ //
MBh, 14, 18, 7.3 tataḥ spandayate 'ṅgāni sa garbhaścetanānvitaḥ //
MBh, 14, 18, 12.1 tatastat kṣīyate caiva punaścānyat pracīyate /
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //
MBh, 14, 18, 25.1 tataḥ pradhānam asṛjaccetanā sā śarīriṇām /
MBh, 14, 18, 33.1 nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam /
MBh, 14, 19, 13.1 vimuktaḥ sarvasaṃskāraistato brahma sanātanam /
MBh, 14, 19, 16.2 tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet //
MBh, 14, 19, 18.2 tata ekāntaśīlaḥ sa paśyatyātmānam ātmani //
MBh, 14, 20, 15.1 tata eva pravartante tam eva praviśanti ca /
MBh, 14, 20, 25.1 tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ /
MBh, 14, 20, 25.1 tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ /
MBh, 14, 20, 25.2 tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate //
MBh, 14, 20, 25.2 tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate //
MBh, 14, 20, 26.1 tataḥ saṃjāyate śabdaḥ saṃśayastatra jāyate /
MBh, 14, 20, 26.2 tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ //
MBh, 14, 21, 3.2 tataścāhavanīyastu tasmin saṃkṣipyate haviḥ //
MBh, 14, 21, 4.1 tato vācaspatir jajñe samānaḥ paryavekṣate /
MBh, 14, 21, 15.1 tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ /
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
MBh, 14, 21, 21.1 tataḥ samāne pratitiṣṭhatīha ityeva pūrvaṃ prajajalpa cāpi /
MBh, 14, 22, 24.2 tataḥ śrutam upādāya śrutārtham upatiṣṭhati //
MBh, 14, 23, 4.2 prāṇena saṃbhṛto vāyur apāno jāyate tataḥ /
MBh, 14, 23, 4.3 apāne saṃbhṛto vāyustato vyānaḥ pravartate //
MBh, 14, 23, 9.2 prāṇaḥ pralīyata tataḥ punaśca pracacāra ha /
MBh, 14, 23, 9.3 samānaścāpyudānaśca vaco 'brūtāṃ tataḥ śubhe //
MBh, 14, 23, 15.1 prālīyata tato vyānaḥ punaśca pracacāra ha /
MBh, 14, 23, 18.1 tataḥ samānaḥ prālilye punaśca pracacāra ha /
MBh, 14, 23, 21.1 tataḥ prālīyatodānaḥ punaśca pracacāra ha /
MBh, 14, 23, 22.1 tatastān abravīd brahmā samavetān prajāpatiḥ /
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 8.2 prāṇena vikṛte śukre tato 'pānaḥ pravartate //
MBh, 14, 26, 2.1 eko gurur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 3.1 eko bandhur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 4.1 ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 5.1 eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 13.1 tasya cānumate karma tataḥ paścāt pravartate /
MBh, 14, 27, 4.2 na tad asti pṛthagbhāve kiṃcid anyat tataḥ samam /
MBh, 14, 27, 4.3 na tad astyapṛthagbhāve kiṃcid dūrataraṃ tataḥ //
MBh, 14, 27, 5.1 tasmāddhrasvataraṃ nāsti na tato 'sti bṛhattaram /
MBh, 14, 28, 27.2 upapattyā yatistūṣṇīṃ vartamānastataḥ param /
MBh, 14, 29, 8.1 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ /
MBh, 14, 29, 10.1 tatastejaḥ prajajvāla rāmasyāmitatejasaḥ /
MBh, 14, 29, 11.1 tataḥ paraśum ādāya sa taṃ bāhusahasriṇam /
MBh, 14, 29, 14.1 tatastu kṣatriyāḥ kecijjamadagniṃ nihatya ca /
MBh, 14, 29, 17.1 tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ /
MBh, 14, 30, 8.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 11.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 14.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 17.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 19.3 tavaiva marma bhetsyanti tato hāsyasi jīvitam //
MBh, 14, 30, 20.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 23.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 26.2 tato 'larkastapo ghoram āsthāyātha suduṣkaram /
MBh, 14, 30, 26.4 susamāhitacetāstu tato 'cintayata prabhuḥ //
MBh, 14, 30, 30.2 tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase //
MBh, 14, 31, 10.1 lobhāddhi jāyate tṛṣṇā tataścintā prasajyate /
MBh, 14, 32, 7.1 samāśvāsya tato rājā vyapete kaśmale tadā /
MBh, 14, 32, 7.2 tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt //
MBh, 14, 32, 10.2 tato me kaśmalasyānte matiḥ punar upasthitā //
MBh, 14, 32, 24.1 tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt /
MBh, 14, 34, 3.3 tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ //
MBh, 14, 34, 9.2 yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati //
MBh, 14, 34, 10.2 tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye /
MBh, 14, 35, 30.3 tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam //
MBh, 14, 38, 11.2 divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ //
MBh, 14, 38, 11.2 divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ //
MBh, 14, 38, 13.2 vikurvate prakṛtyā vai divaṃ prāptāstatastataḥ /
MBh, 14, 38, 13.2 vikurvate prakṛtyā vai divaṃ prāptāstatastataḥ /
MBh, 14, 39, 6.2 alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tataḥ //
MBh, 14, 39, 7.2 alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tataḥ //
MBh, 14, 39, 8.2 alpaṃ tatra rajo jñeyaṃ tamaścālpataraṃ tataḥ //
MBh, 14, 42, 5.1 tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame /
MBh, 14, 42, 14.2 etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate //
MBh, 14, 42, 29.2 adhibhūtaṃ tato rūpaṃ sūryastatrādhidaivatam //
MBh, 14, 42, 58.1 sa sarvadoṣanirmuktastataḥ paśyati yat param /
MBh, 14, 42, 59.2 ekadhā bahudhā caiva vikurvāṇastatastataḥ //
MBh, 14, 42, 59.2 ekadhā bahudhā caiva vikurvāṇastatastataḥ //
MBh, 14, 44, 2.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ /
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 14, 46, 53.2 tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ //
MBh, 14, 48, 4.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ //
MBh, 14, 48, 10.1 pṛthagbhūtastato nityam ityetad avicāritam /
MBh, 14, 49, 54.1 ākāśam uttamaṃ bhūtam ahaṃkārastataḥ param /
MBh, 14, 49, 54.2 ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ //
MBh, 14, 50, 18.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
MBh, 14, 50, 39.2 evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha //
MBh, 14, 50, 40.3 kṛtavanto mahātmānastato lokān avāpnuvan //
MBh, 14, 50, 41.2 samyag ācara śuddhātmaṃstataḥ siddhim avāpsyasi //
MBh, 14, 50, 42.3 cakāra sarvaṃ kaunteya tato mokṣam avāptavān //
MBh, 14, 50, 47.1 tatastvaṃ samyag ācīrṇe dharme 'smin kurunandana /
MBh, 14, 51, 1.2 tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam /
MBh, 14, 51, 4.1 tatastau ratham āsthāya prayātau kṛṣṇapāṇḍavau /
MBh, 14, 51, 28.1 tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau /
MBh, 14, 51, 30.2 taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatastaṃ paryupāsatām //
MBh, 14, 51, 31.1 tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān /
MBh, 14, 51, 35.1 tatastau tat praviśyātha dadṛśāte mahābalau /
MBh, 14, 51, 37.1 tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau /
MBh, 14, 51, 52.1 tayā sa samyak pratinanditastadā tathaiva sarvair vidurādibhistataḥ /
MBh, 14, 51, 55.1 nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān /
MBh, 14, 51, 56.1 tato yayau śatrugaṇapramardanaḥ śinipravīrānugato janārdanaḥ /
MBh, 14, 52, 9.2 uttaṅko brāhmaṇaśreṣṭhastataḥ papraccha mādhavam //
MBh, 14, 52, 16.1 tataste nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ /
MBh, 14, 52, 17.2 tato yamakṣayaṃ jagmuḥ samāsādyetaretaram //
MBh, 14, 53, 7.2 tataḥ paraṃ nāsti caiva devadevāt sanātanāt //
MBh, 14, 54, 4.2 tataḥ sa tasmai prītātmā darśayāmāsa tad vapuḥ /
MBh, 14, 54, 13.2 tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ /
MBh, 14, 54, 14.1 tataḥ kadācid bhagavān uttaṅkastoyakāṅkṣayā /
MBh, 14, 54, 15.1 tato digvāsasaṃ dhīmānmātaṅgaṃ malapaṅkinam /
MBh, 14, 54, 21.1 uttaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ /
MBh, 14, 55, 8.1 tataḥ kadācid rājendra kāṣṭhānyānayituṃ yayau /
MBh, 14, 55, 10.2 tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale //
MBh, 14, 55, 11.1 tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaśca bhārgavaḥ /
MBh, 14, 55, 12.1 tato gurusutā tasya padmapatranibhekṣaṇā /
MBh, 14, 55, 24.1 tatastāṃ pratijagrāha yuvā bhūtvā yaśasvinīm /
MBh, 14, 55, 31.1 sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ /
MBh, 14, 55, 33.1 tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam /
MBh, 14, 56, 20.1 saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā /
MBh, 14, 57, 3.3 śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale //
MBh, 14, 57, 24.2 krodhāmarṣābhitaptāṅgastato vai dvijapuṃgavaḥ //
MBh, 14, 57, 26.1 tataḥ khanata evātha viprarṣer dharaṇītalam /
MBh, 14, 57, 32.1 tato vajraprahāraistair dāryamāṇā vasuṃdharā /
MBh, 14, 57, 39.1 dhamasvāpānam etanme tatastvaṃ vipra lalpsyase /
MBh, 14, 57, 45.1 tato 'sya romakūpebhyo dhmāyamānasya bhārata /
MBh, 14, 57, 53.1 tataḥ sampūjito nāgaistatrottaṅkaḥ pratāpavān /
MBh, 14, 57, 55.2 parikramyāhṛte divye tataste maṇikuṇḍale //
MBh, 14, 58, 15.1 tataḥ sampūjyamānaḥ sa viveśa bhavanaṃ śubham /
MBh, 14, 59, 11.1 tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave /
MBh, 14, 59, 12.1 akarot sa tataḥ kālaṃ śaratalpagato muniḥ /
MBh, 14, 59, 13.1 tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ /
MBh, 14, 59, 18.2 tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ //
MBh, 14, 59, 19.1 tataḥ senāpatir abhūt karṇo dauryodhane bale /
MBh, 14, 59, 21.1 tataḥ pārthaṃ samāsādya pataṃga iva pāvakam /
MBh, 14, 59, 28.1 tataḥ śiṣṭena sainyena samantāt parivārya tam /
MBh, 14, 59, 30.1 tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe /
MBh, 14, 59, 31.1 tatastat pāṇḍavaṃ sainyaṃ saṃsuptaṃ śibire niśi /
MBh, 14, 60, 6.1 tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ /
MBh, 14, 60, 20.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ /
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha /
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /
MBh, 14, 61, 9.1 ājagāma tato vyāso jñātvā divyena cakṣuṣā /
MBh, 14, 61, 18.1 tataḥ saṃcodayāmāsa vyāso dharmātmajaṃ nṛpam /
MBh, 14, 61, 18.2 aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat //
MBh, 14, 62, 18.1 tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca /
MBh, 14, 62, 21.1 tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca /
MBh, 14, 63, 1.2 tataste prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 14, 63, 17.2 tataḥ prabhāte vimale dvijarṣabhā vaco 'bruvan dharmasutaṃ narādhipam //
MBh, 14, 64, 1.3 kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe //
MBh, 14, 64, 5.3 kiṃkarāṇāṃ tataḥ paścāccakāra balim uttamam //
MBh, 14, 64, 12.1 tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ /
MBh, 14, 65, 11.1 tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā /
MBh, 14, 65, 12.1 tatastvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām /
MBh, 14, 65, 14.1 tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā /
MBh, 14, 65, 29.1 evam ukte tataḥ kuntīṃ pratyagṛhṇājjanārdanaḥ /
MBh, 14, 67, 3.1 tataḥ sa prāviśat tūrṇaṃ janmaveśma pitustava /
MBh, 14, 68, 16.2 upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat //
MBh, 14, 69, 2.1 tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat /
MBh, 14, 69, 3.2 tataḥ prāṇān punar lebhe pitā tava janeśvara /
MBh, 14, 69, 4.1 babhūvur muditā rājaṃstatastā bharatastriyaḥ /
MBh, 14, 69, 5.1 tatastā muditāḥ sarvāḥ praśaśaṃsur janārdanam /
MBh, 14, 69, 8.3 tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ //
MBh, 14, 70, 8.1 tatastat param āścaryaṃ vicitraṃ mahad adbhutam /
MBh, 14, 70, 10.1 tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ /
MBh, 14, 71, 1.3 vyāsam āmantrya medhāvī tato vacanam abravīt //
MBh, 14, 71, 9.1 tato 'bravīnmahātejā vyāso dharmātmajaṃ nṛpam /
MBh, 14, 72, 1.2 dīkṣākāle tu samprāpte tataste sumahartvijaḥ /
MBh, 14, 72, 11.1 tataḥ śabdo mahārāja daśāśāḥ pratipūrayan /
MBh, 14, 73, 2.2 viṣayānte tato vīrā daṃśitāḥ paryavārayan //
MBh, 14, 73, 4.1 tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam /
MBh, 14, 73, 6.1 abravīcca tato jiṣṇuḥ prahasann iva bhārata /
MBh, 14, 73, 9.1 tatastrigartarājānaṃ sūryavarmāṇam āhave /
MBh, 14, 73, 10.1 tataste rathaghoṣeṇa khuranemisvanena ca /
MBh, 14, 73, 11.1 sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām /
MBh, 14, 73, 25.1 tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt /
MBh, 14, 73, 26.1 tato halahalāśabdo divaspṛg abhavat tadā /
MBh, 14, 73, 27.1 tataḥ samprekṣya taṃ kruddhaṃ kālāntakayamopamam /
MBh, 14, 73, 28.1 abhisṛtya parīpsārthaṃ tataste dhṛtavarmaṇaḥ /
MBh, 14, 73, 29.1 tato yodhāñ jaghānāśu teṣāṃ sa daśa cāṣṭa ca /
MBh, 14, 74, 5.1 tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ /
MBh, 14, 74, 5.2 hayam utsṛjya taṃ vīrastataḥ pārtham upādravat //
MBh, 14, 74, 8.1 tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham /
MBh, 14, 74, 9.2 preṣayāmāsa saṃkruddhastataḥ śvetahayaṃ prati //
MBh, 14, 74, 16.1 tato 'rjunastūrṇataraṃ rukmapuṅkhān ajihmagān /
MBh, 14, 74, 18.1 tataḥ sa punar āruhya vāraṇapravaraṃ raṇe /
MBh, 14, 74, 19.1 tasmai bāṇāṃstato jiṣṇur nirmuktāśīviṣopamān /
MBh, 14, 75, 2.1 tataścaturthe divase vajradatto mahābalaḥ /
MBh, 14, 75, 12.1 tatastaṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ /
MBh, 14, 75, 16.1 tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ /
MBh, 14, 75, 20.2 taṃ na bhetavyam ityāha tato bhūmigataṃ nṛpam //
MBh, 14, 76, 1.2 saindhavair abhavad yuddhaṃ tatastasya kirīṭinaḥ /
MBh, 14, 76, 5.1 tataste tu mahāvīryā rājānaḥ paryavārayan /
MBh, 14, 76, 10.1 tato rathasahasreṇa hayānām ayutena ca /
MBh, 14, 76, 12.1 tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan /
MBh, 14, 76, 14.1 tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite /
MBh, 14, 76, 15.1 tato vavau mahārāja māruto romaharṣaṇaḥ /
MBh, 14, 76, 23.1 tato mohasamāpannaṃ jñātvā pārthaṃ divaukasaḥ /
MBh, 14, 76, 24.1 tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca /
MBh, 14, 76, 25.1 tataḥ pradīpite devaiḥ pārthatejasi pārthiva /
MBh, 14, 76, 26.1 vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ /
MBh, 14, 76, 27.1 tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ /
MBh, 14, 76, 28.1 tataste saindhavā yodhāḥ sarva eva sarājakāḥ /
MBh, 14, 77, 1.2 tato gāṇḍīvabhṛcchūro yuddhāya samavasthitaḥ /
MBh, 14, 77, 2.1 tataḥ saindhavayodhāste punar eva vyavasthitāḥ /
MBh, 14, 77, 3.2 tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā //
MBh, 14, 77, 6.2 tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata //
MBh, 14, 77, 13.1 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām /
MBh, 14, 77, 16.1 tataḥ prāsāṃśca śaktīśca punar eva dhanaṃjaye /
MBh, 14, 77, 21.1 tataste phalgunenājau śaraiḥ saṃnataparvabhiḥ /
MBh, 14, 77, 26.2 kvāsāviti tato rājan duḥśalā vākyam abravīt //
MBh, 14, 77, 30.1 taṃ tu dṛṣṭvā nipatitaṃ tatastasyātmajaṃ vibho /
MBh, 14, 77, 43.1 tataḥ saindhavakān yodhān vinirjitya nararṣabhaḥ /
MBh, 14, 78, 7.2 prakriyeyaṃ tato yuktā bhavet tava narādhama //
MBh, 14, 78, 9.1 sā dadarśa tataḥ putraṃ vimṛśantam adhomukham /
MBh, 14, 78, 10.1 tataḥ sā cārusarvāṅgī tam upetyoragātmajā /
MBh, 14, 78, 17.1 tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam /
MBh, 14, 78, 19.1 tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ /
MBh, 14, 78, 33.1 tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā /
MBh, 14, 78, 35.2 mahīṃ jagāma mohārtastato rājan dhanaṃjayaḥ //
MBh, 14, 78, 36.2 so 'pi mohaṃ jagāmāśu tataścitrāṅgadāsutaḥ //
MBh, 14, 78, 39.1 śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā /
MBh, 14, 79, 1.2 tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā /
MBh, 14, 79, 18.2 tataḥ prāyam upāsīnā tūṣṇīm āsījjanādhipa //
MBh, 14, 80, 2.1 tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ /
MBh, 14, 81, 10.2 saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam //
MBh, 14, 81, 17.2 ulūpyā saha tiṣṭhantīṃ tato 'pṛcchad dhanaṃjayaḥ //
MBh, 14, 81, 21.1 tam uvāca tataḥ pṛṣṭo maṇipūrapatistadā /
MBh, 14, 83, 4.1 tataḥ purāt sa niṣkramya rathī dhanvī śarī talī /
MBh, 14, 83, 11.1 tato gāṇḍīvabhṛcchūro gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 14, 83, 15.1 tato gāṇḍīvabhṛcchūro māgadhena samāhataḥ /
MBh, 14, 83, 23.1 tata enaṃ vimanasaṃ kṣatradharme samāsthitam /
MBh, 14, 83, 29.1 tato yatheṣṭam agamat punar eva sa kesarī /
MBh, 14, 83, 29.2 tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān //
MBh, 14, 84, 2.1 tataḥ sa punar āvṛtya hayaḥ kāmacaro balī /
MBh, 14, 84, 8.2 tataścakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam //
MBh, 14, 84, 9.1 tatastam api kaunteyaḥ samareṣvaparājitaḥ /
MBh, 14, 84, 13.1 tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām /
MBh, 14, 84, 15.1 tataḥ puryā viniṣkramya vṛṣṇyandhakapatistadā /
MBh, 14, 84, 16.3 tatastābhyām anujñāto yayau yena hayo gataḥ //
MBh, 14, 84, 17.1 tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ /
MBh, 14, 84, 17.2 krameṇa vyacarat sphītaṃ tataḥ pañcanadaṃ yayau //
MBh, 14, 85, 4.2 parivārya hayaṃ jagmustataścukrodha pāṇḍavaḥ //
MBh, 14, 85, 5.1 tataḥ śirāṃsi dīptāgraisteṣāṃ cicheda pāṇḍavaḥ /
MBh, 14, 85, 18.1 tato gāndhārarājasya mantrivṛddhapuraḥsarā /
MBh, 14, 86, 1.3 nyavartata tato vājī yena nāgāhvayaṃ puram //
MBh, 14, 86, 11.1 tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha /
MBh, 14, 86, 25.1 tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā /
MBh, 14, 87, 14.1 tatra jātisahasrāṇi puruṣāṇāṃ tatastataḥ /
MBh, 14, 87, 14.1 tatra jātisahasrāṇi puruṣāṇāṃ tatastataḥ /
MBh, 14, 89, 15.1 tato dvitīye divase mahāñ śabdo vyavardhata /
MBh, 14, 89, 16.1 tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ /
MBh, 14, 89, 22.1 tato rājā sahāmātyaḥ kṛṣṇaśca yadunandanaḥ /
MBh, 14, 90, 3.1 dadau kuntī tatastābhyāṃ ratnāni vividhāni ca /
MBh, 14, 90, 11.1 tatastṛtīye divase satyavatyāḥ suto muniḥ /
MBh, 14, 90, 21.1 abhiṣūya tato rājan somaṃ somapasattamāḥ /
MBh, 14, 90, 26.1 tato yūpocchraye prāpte ṣaḍ bailvān bharatarṣabha /
MBh, 14, 90, 32.1 tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ /
MBh, 14, 91, 2.1 tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ /
MBh, 14, 91, 2.2 upasaṃveśayan rājaṃstatastāṃ drupadātmajām /
MBh, 14, 91, 7.1 tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi /
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 91, 18.1 tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram /
MBh, 14, 91, 25.3 kālena mahatā jahrustat suvarṇaṃ tatastataḥ //
MBh, 14, 91, 25.3 kālena mahatā jahrustat suvarṇaṃ tatastataḥ //
MBh, 14, 91, 26.1 tataste brāhmaṇāḥ sarve muditā jagmur ālayān /
MBh, 14, 91, 31.1 rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca /
MBh, 14, 92, 9.1 tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ /
MBh, 14, 93, 20.2 tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām //
MBh, 14, 93, 23.1 ityuktā sā tataḥ prāha dharmārthau nau samau dvija /
MBh, 14, 93, 29.2 tam uñchavṛttir ālakṣya tataścintāparo 'bhavat //
MBh, 14, 93, 38.3 parīkṣitaśca bahudhā saktūn ādadmi te tataḥ //
MBh, 14, 93, 55.2 tatastuṣṭo 'bhavad viprastasya sādhor mahātmanaḥ //
MBh, 14, 93, 64.2 kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā //
MBh, 14, 93, 68.1 dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param /
MBh, 14, 93, 68.2 kālaḥ parataro dānācchraddhā cāpi tataḥ parā //
MBh, 14, 93, 72.2 śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ //
MBh, 14, 93, 83.2 bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt //
MBh, 14, 93, 84.1 tatastu saktugandhena kledena salilasya ca /
MBh, 14, 93, 88.1 tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ /
MBh, 14, 94, 12.1 tato dīnān paśūn dṛṣṭvā ṛṣayaste tapodhanāḥ /
MBh, 14, 94, 19.2 tataḥ saṃdhāya śakreṇa papracchur nṛpatiṃ vasum //
MBh, 14, 95, 12.1 tataḥ karmāntare rājann agastyasya mahātmanaḥ /
MBh, 14, 95, 16.1 ityevam ukte vacane tato 'gastyaḥ pratāpavān /
MBh, 14, 95, 26.2 tataste munayo dṛṣṭvā munestasya tapobalam /
MBh, 14, 95, 32.1 prītāstato bhaviṣyāmo vayaṃ dvijavarottama /
MBh, 14, 95, 36.1 tato yajñasamāptau tān visasarja mahāmunīn /
MBh, 14, 96, 6.1 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ /
MBh, 14, 96, 14.2 muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ //
MBh, 15, 2, 6.1 tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 2, 10.1 tataste sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 15, 4, 12.1 tataḥ pañcadaśe varṣe samatīte narādhipaḥ /
MBh, 15, 4, 15.1 tataḥ samānayāmāsa dhṛtarāṣṭraḥ suhṛjjanam /
MBh, 15, 6, 27.2 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ /
MBh, 15, 7, 4.2 tato glānamanāstāta naṣṭasaṃjña ivābhavam //
MBh, 15, 7, 7.1 upalabhya tataḥ prāṇān dhṛtarāṣṭro mahīpatiḥ /
MBh, 15, 7, 17.2 kriyatāṃ tāvad āhārastato vetsyāmahe vayam //
MBh, 15, 7, 18.1 tato 'bravīnmahātejā dharmaputraṃ sa pārthivaḥ /
MBh, 15, 8, 19.1 gate bhagavati vyāse rājā pāṇḍusutastataḥ /
MBh, 15, 8, 22.2 kriyatāṃ tāvad āhārastato gacchāśramaṃ prati //
MBh, 15, 9, 1.2 tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān /
MBh, 15, 9, 7.1 tato 'bravīnmahārāja kuntīputram upahvare /
MBh, 15, 10, 6.1 paśyethāśca tato yodhān sadā tvaṃ pariharṣayan /
MBh, 15, 11, 6.2 dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ //
MBh, 15, 12, 3.2 āmardakāle rājendra vyapasarpastato varaḥ //
MBh, 15, 12, 4.1 vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ /
MBh, 15, 13, 11.1 tato niṣkramya nṛpatistasmād antaḥpurāt tadā /
MBh, 15, 13, 12.2 tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ //
MBh, 15, 15, 2.1 tūṣṇīṃbhūtāṃstatastāṃstu bāṣpakaṇṭhānmahīpatiḥ /
MBh, 15, 15, 10.1 tataḥ saṃdhāya te sarve vākyānyatha samāsataḥ /
MBh, 15, 15, 11.1 tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ /
MBh, 15, 16, 27.1 tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ /
MBh, 15, 18, 6.1 tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ /
MBh, 15, 20, 2.1 tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān /
MBh, 15, 20, 11.1 tato 'nantaram evātra sarvavarṇānmahīpatiḥ /
MBh, 15, 20, 15.2 tato nirvartayāmāsa dānayajñaṃ kurūdvahaḥ //
MBh, 15, 21, 1.2 tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 15, 21, 3.2 vadhūparivṛto rājā niryayau bhavanāt tataḥ //
MBh, 15, 21, 4.1 tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ /
MBh, 15, 21, 5.1 tato lājaiḥ sumanobhiśca rājā vicitrābhistad gṛhaṃ pūjayitvā /
MBh, 15, 21, 5.2 saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ //
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
MBh, 15, 21, 11.2 tato niṣpetur brāhmaṇakṣatriyāṇāṃ viṭśūdrāṇāṃ caiva nāryaḥ samantāt //
MBh, 15, 22, 1.2 tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva /
MBh, 15, 22, 32.2 tataḥ pramṛjya sāśrūṇi putrān vacanam abravīt //
MBh, 15, 24, 2.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata /
MBh, 15, 24, 4.1 tato 'bravīnmahārājo dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 15, 24, 16.2 tato bhāgīrathītīre nivāsam akarot prabhuḥ //
MBh, 15, 24, 19.1 viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ /
MBh, 15, 24, 23.1 tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ /
MBh, 15, 25, 1.2 tato bhāgīrathītīre medhye puṇyajanocite /
MBh, 15, 25, 4.1 sāyāhne sa mahīpālastato gaṅgām upetya ha /
MBh, 15, 25, 6.1 kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā /
MBh, 15, 25, 8.1 tato bhāgīrathītīrāt kurukṣetraṃ jagāma saḥ /
MBh, 15, 26, 1.2 tatastasminmuniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ /
MBh, 15, 27, 11.1 tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ /
MBh, 15, 29, 5.1 anusmaranto jananīṃ tataste kurunandanāḥ /
MBh, 15, 29, 26.2 nyavasannṛpatiḥ pañca tato 'gacchad vanaṃ prati //
MBh, 15, 30, 1.2 ājñāpayāmāsa tataḥ senāṃ bharatasattamaḥ /
MBh, 15, 30, 2.1 yogo yoga iti prītyā tataḥ śabdo mahān abhūt /
MBh, 15, 30, 7.1 tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ /
MBh, 15, 30, 16.1 tato yudhiṣṭhiro rājā kurukṣetram avātarat /
MBh, 15, 30, 18.1 tataḥ pramuditaḥ sarvo janastad vanam añjasā /
MBh, 15, 31, 1.2 tataste pāṇḍavā dūrād avatīrya padātayaḥ /
MBh, 15, 31, 3.1 āśramaṃ te tato jagmur dhṛtarāṣṭrasya pāṇḍavāḥ /
MBh, 15, 31, 4.1 tatastatra samājagmustāpasā vividhavratāḥ /
MBh, 15, 31, 5.1 tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt /
MBh, 15, 31, 6.1 tam ūcuste tato vākyaṃ yamunām avagāhitum /
MBh, 15, 31, 7.1 tair ākhyātena mārgeṇa tataste prayayustadā /
MBh, 15, 31, 8.1 tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ /
MBh, 15, 31, 12.2 karṣantī tau tataste tāṃ dṛṣṭvā saṃnyapatan bhuvi //
MBh, 15, 31, 14.1 tataste bāṣpam utsṛjya gāndhārīsahitaṃ nṛpam /
MBh, 15, 31, 16.1 tato nāryo nṛsiṃhānāṃ sa ca yodhajanastadā /
MBh, 15, 31, 20.1 tataścāśramam āgacchat siddhacāraṇasevitam /
MBh, 15, 33, 21.1 tato vivikta ekānte tasthau buddhimatāṃ varaḥ /
MBh, 15, 33, 24.1 tataḥ so 'nimiṣo bhūtvā rājānaṃ samudaikṣata /
MBh, 15, 33, 33.1 ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ /
MBh, 15, 33, 34.1 tataḥ sa rājā dyutimān sa ca sarvo janastadā /
MBh, 15, 33, 37.1 tataste vṛkṣamūleṣu kṛtavāsaparigrahāḥ /
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
MBh, 15, 34, 23.1 tataḥ sa rājā kauravyaḥ kuntīputraśca vīryavān /
MBh, 15, 34, 24.1 samāgatastato vyāsaḥ śatayūpādibhir vṛtaḥ /
MBh, 15, 36, 11.1 niṣeduste tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt /
MBh, 15, 36, 13.2 striyaścānyāstathānyābhiḥ sahopaviviśustataḥ //
MBh, 15, 36, 15.1 tataḥ kathānte vyāsastaṃ prajñācakṣuṣam īśvaram /
MBh, 15, 36, 19.1 śrutvā samāgamam imaṃ sarveṣāṃ vastato nṛpa /
MBh, 15, 37, 17.1 tām uvāca tato vyāso yat te kāryaṃ vivakṣitam /
MBh, 15, 37, 18.1 tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā /
MBh, 15, 38, 5.1 tataḥ śāpabhayād vipram avocaṃ punar eva tam /
MBh, 15, 38, 7.1 ityuktvāntarhito viprastato 'haṃ vismitābhavam /
MBh, 15, 38, 12.2 putro me tvatsamo deva bhaved iti tato 'bruvam //
MBh, 15, 38, 13.1 tato māṃ tejasāviśya mohayitvā ca bhānumān /
MBh, 15, 38, 14.1 tato 'ham antarbhavane pitur vṛttāntarakṣiṇī /
MBh, 15, 39, 5.2 avaterustataḥ sarve devabhāgair mahītalam //
MBh, 15, 39, 16.2 tataḥ punar gatāḥ svargaṃ kṛte karmaṇi śobhane //
MBh, 15, 39, 21.1 tato gaṅgāṃ samāsādya krameṇa sa janārṇavaḥ /
MBh, 15, 39, 24.2 tataḥ kṛtābhiṣekāste naiśaṃ karma samācaran //
MBh, 15, 40, 1.2 tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ /
MBh, 15, 40, 4.1 tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam /
MBh, 15, 40, 6.1 tataḥ sutumulaḥ śabdo jalāntar janamejaya /
MBh, 15, 40, 7.1 tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 15, 40, 13.2 sarve bhāsuradehāste samuttasthur jalāt tataḥ //
MBh, 15, 41, 1.2 tataste bharataśreṣṭhāḥ samājagmuḥ parasparam /
MBh, 15, 41, 5.1 tataste prīyamāṇā vai karṇena saha pāṇḍavāḥ /
MBh, 15, 41, 11.2 āmantryānyonyam āśliṣya tato jagmur yathāgatam //
MBh, 15, 41, 12.1 tato visarjayāmāsa lokāṃstānmunipuṃgavaḥ /
MBh, 15, 41, 17.3 tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ //
MBh, 15, 41, 19.1 tatastasya vacaḥ śrutvā śraddadhānā varāṅganāḥ /
MBh, 15, 41, 20.1 vimuktā mānuṣair dehaistatastā bhartṛbhiḥ saha /
MBh, 15, 43, 7.1 tatastadrūpavayasam āgataṃ nṛpatiṃ divaḥ /
MBh, 15, 43, 9.1 tataḥ so 'vabhṛthe rājā mudito janamejayaḥ /
MBh, 15, 44, 39.1 tam uvāca tataḥ kuntī pariṣvajya mahābhujam /
MBh, 15, 44, 50.1 nyāyataḥ śvaśure vṛttiṃ prayujya prayayustataḥ /
MBh, 15, 44, 51.1 tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti /
MBh, 15, 44, 52.1 tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ /
MBh, 15, 45, 18.1 tataḥ kadācid gaṅgāyāḥ kacche sa nṛpasattamaḥ /
MBh, 15, 45, 22.1 tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt /
MBh, 15, 45, 22.2 idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate //
MBh, 15, 45, 36.1 tatastapovane tasmin samājagmustapodhanāḥ /
MBh, 15, 47, 3.1 yājakās tu tatas tasya tān agnīn nirjane vane /
MBh, 15, 47, 10.2 tataḥ sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ /
MBh, 15, 47, 12.1 tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ /
MBh, 15, 47, 21.1 tataḥ sa pṛthivīpālo dattvā śrāddhānyanekaśaḥ /
MBh, 15, 47, 22.2 saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tataḥ //
MBh, 16, 2, 2.2 ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān /
MBh, 16, 2, 12.1 tathoktvā munayaste tu tataḥ keśavam abhyayuḥ //
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 2, 20.1 tato rājabhayāt sarve niyamaṃ cakrire tadā /
MBh, 16, 4, 6.1 tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 7.1 tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ /
MBh, 16, 4, 8.1 tataḥ sīdhuṣu saktāśca niryayur nagarād bahiḥ /
MBh, 16, 4, 9.1 tataḥ prabhāse nyavasan yathoddeśaṃ yathāgṛham /
MBh, 16, 4, 12.1 tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 14.1 tatastūryaśatākīrṇaṃ naṭanartakasaṃkulam /
MBh, 16, 4, 16.1 tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ /
MBh, 16, 4, 19.1 tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt /
MBh, 16, 4, 24.1 tata utthāya sakrodhaḥ sātyakir vākyam abravīt /
MBh, 16, 4, 29.1 ekībhūtāstataḥ sarve kālaparyāyacoditāḥ /
MBh, 16, 4, 36.1 tato 'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā /
MBh, 16, 4, 43.2 pradyumnaṃ cāniruddhaṃ ca tataścukrodha bhārata //
MBh, 16, 5, 1.2 tato yayur dārukaḥ keśavaśca babhruśca rāmasya padaṃ patantaḥ /
MBh, 16, 5, 2.1 tataḥ samāsādya mahānubhāvaḥ kṛṣṇastadā dārukam anvaśāsat /
MBh, 16, 5, 3.1 tato 'rjunaḥ kṣipram ihopayātu śrutvā mṛtān yādavān brahmaśāpāt /
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /
MBh, 16, 5, 7.1 tataḥ purīṃ dvāravatīṃ praviśya janārdanaḥ pitaraṃ prāha vākyam /
MBh, 16, 5, 10.1 tato mahānninadaḥ prādurāsīt sastrīkumārasya purasya tasya /
MBh, 16, 5, 11.2 tato gatvā keśavastaṃ dadarśa rāmaṃ vane sthitam ekaṃ vivikte //
MBh, 16, 5, 12.2 śvetaṃ yayau sa tataḥ prekṣyamāṇo mahārṇavo yena mahānubhāvaḥ //
MBh, 16, 5, 16.1 tato gate bhrātari vāsudevo jānan sarvā gatayo divyadṛṣṭiḥ /
MBh, 16, 5, 16.2 vane śūnye vicaraṃścintayāno bhūmau tataḥ saṃviveśāgryatejāḥ //
MBh, 16, 5, 18.2 mene tataḥ saṃkramaṇasya kālaṃ tataścakārendriyasaṃnirodham //
MBh, 16, 5, 18.2 mene tataḥ saṃkramaṇasya kālaṃ tataścakārendriyasaṃnirodham //
MBh, 16, 5, 23.1 tato rājan bhagavān ugratejā nārāyaṇaḥ prabhavaścāvyayaśca /
MBh, 16, 5, 24.1 tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan /
MBh, 16, 6, 3.1 tato 'rjunastān āmantrya keśavasya priyaḥ sakhā /
MBh, 16, 6, 13.1 sātrājitī tataḥ satyā rukmiṇī ca viśāṃ pate /
MBh, 16, 6, 14.1 tatastāḥ kāñcane pīṭhe samutthāyopaveśya ca /
MBh, 16, 6, 15.1 tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ /
MBh, 16, 7, 12.1 tataḥ putrāṃśca pautrāṃśca bhrātṝn atha sakhīn api /
MBh, 16, 7, 12.2 śayānānnihatān dṛṣṭvā tato mām abravīd idam //
MBh, 16, 8, 13.2 sajjam āśu tataścakruḥ svasiddhyarthaṃ samutsukāḥ //
MBh, 16, 8, 15.1 śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān /
MBh, 16, 8, 16.1 tataḥ śabdo mahān āsīd vasudevasya veśmani /
MBh, 16, 8, 19.1 tataḥ śauriṃ nṛyuktena bahumālyena bhārata /
MBh, 16, 8, 21.2 purastāt tasya yānasya yājakāśca tato yayuḥ //
MBh, 16, 8, 24.2 tato 'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ //
MBh, 16, 8, 26.1 tataḥ prādurabhūcchabdaḥ samiddhasya vibhāvasoḥ /
MBh, 16, 8, 27.1 tato vajrapradhānāste vṛṣṇivīrakumārakāḥ /
MBh, 16, 8, 31.1 tataḥ śarīre rāmasya vāsudevasya cobhayoḥ /
MBh, 16, 8, 44.1 tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ /
MBh, 16, 8, 45.1 tataste pāpakarmāṇo lobhopahatacetasaḥ /
MBh, 16, 8, 47.1 tato yaṣṭipraharaṇā dasyavaste sahasraśaḥ /
MBh, 16, 8, 49.1 tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ /
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /
MBh, 16, 8, 56.1 kalatrasya bahutvāt tu saṃpatatsu tatastataḥ /
MBh, 16, 8, 56.1 kalatrasya bahutvāt tu saṃpatatsu tatastataḥ /
MBh, 16, 8, 57.1 miṣatāṃ sarvayodhānāṃ tatastāḥ pramadottamāḥ /
MBh, 16, 8, 58.1 tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ /
MBh, 16, 8, 64.2 nyavartata tato rājannedam astīti cābravīt //
MBh, 16, 8, 65.1 tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ /
MBh, 16, 8, 68.1 tato vṛddhāṃśca bālāṃśca striyaścādāya pāṇḍavaḥ /
MBh, 16, 9, 2.2 arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ //
MBh, 17, 1, 6.1 tato yuyutsum ānāyya pravrajan dharmakāmyayā /
MBh, 17, 1, 14.1 tatastu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ /
MBh, 17, 1, 17.1 tato 'numānya dharmātmā paurajānapadaṃ janam /
MBh, 17, 1, 18.1 tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ /
MBh, 17, 1, 21.1 tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān /
MBh, 17, 1, 24.2 nyavartanta tataḥ sarve narā nagaravāsinaḥ //
MBh, 17, 1, 27.2 kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ //
MBh, 17, 1, 34.1 tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt /
MBh, 17, 1, 40.1 tataste bhrātaraḥ sarve dhanaṃjayam acodayan /
MBh, 17, 1, 41.1 tato 'gnir bharataśreṣṭha tatraivāntaradhīyata /
MBh, 17, 1, 41.2 yayuśca pāṇḍavā vīrāstataste dakṣiṇāmukhāḥ //
MBh, 17, 1, 42.1 tataste tūttareṇaiva tīreṇa lavaṇāmbhasaḥ /
MBh, 17, 1, 43.1 tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te /
MBh, 17, 2, 1.2 tataste niyatātmāna udīcīṃ diśam āsthitāḥ /
MBh, 17, 2, 8.1 sahadevastato dhīmānnipapāta mahītale /
MBh, 17, 2, 18.2 papāta śokasaṃtaptastato 'nu paravīrahā //
MBh, 17, 2, 21.3 na ca tat kṛtavān eṣa śūramānī tato 'patat //
MBh, 17, 3, 1.2 tataḥ saṃnādayañśakro divaṃ bhūmiṃ ca sarvaśaḥ /
MBh, 17, 3, 10.3 tato vicārya kriyatāṃ dharmarāja tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 22.1 tato dharmaśca śakraśca marutaścāśvināvapi /
MBh, 17, 3, 25.1 tato devanikāyastho nāradaḥ sarvalokavit /
MBh, 18, 1, 6.1 tato yudhiṣṭhiro dṛṣṭvā duryodhanam amarṣitaḥ /
MBh, 18, 2, 14.2 ityuktvā taṃ tato devā devadūtam upādiśan /
MBh, 18, 2, 15.1 tataḥ kuntīsuto rājā devadūtaśca jagmatuḥ /
MBh, 18, 2, 40.1 ityuktāste tataḥ sarve samantād avabhāṣire /
MBh, 18, 2, 42.2 tato vimamṛśe rājā kiṃ nvidaṃ daivakāritam //
MBh, 18, 3, 6.1 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ /
MBh, 18, 3, 9.1 tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ /
MBh, 18, 3, 14.2 vyājenaiva tato rājan darśito narakastava //
MBh, 18, 3, 35.2 tatastvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam //
MBh, 18, 3, 40.1 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ /
MBh, 18, 3, 41.1 tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ /
MBh, 18, 4, 1.2 tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ /
MBh, 18, 4, 8.2 tato 'sya bhagavān indraḥ kathayāmāsa devarāṭ //
MBh, 18, 5, 27.1 tataḥ samāpayāmāsuḥ karma tat tasya yājakāḥ /
MBh, 18, 5, 28.1 tato dvijātīn sarvāṃs tān dakṣiṇābhir atoṣayat /
MBh, 18, 5, 28.2 pūjitāś cāpi te rājñā tato jagmur yathāgatam //
MBh, 18, 5, 29.2 tatas takṣaśilāyāḥ sa punar āyād gajāhvayam //