Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhramarāṣṭaka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 5, 2, 16.0 indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā //
AĀ, 2, 2, 3, 8.0 sa hovāca tvām eva jānīyām iti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 9.0 vasavas tvā gāyatreṇa chandasārohantu tān anv ārohāmīti paścārddhe phalake 'ratnī pratiṣṭhāpayati //
AĀ, 5, 1, 4, 12.0 rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati //
AĀ, 5, 1, 4, 13.0 ādityās tvā jāgatena chandasārohantu tān anv ārohāmīti savyam //
AĀ, 5, 1, 4, 14.0 viśve tvā devā ānuṣṭubhena chandasārohantu tān anv ārohāmīti samārohati //
AĀ, 5, 1, 6, 2.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair iti tisraḥ //
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
AĀ, 5, 2, 2, 8.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau //
AĀ, 5, 2, 2, 21.0 viśvatodāvan viśvato na ā bhara yam tvā śaviṣṭham īmahe //
AĀ, 5, 2, 4, 5.0 vayaṃ gha tvā sutāvanta iti pañcadaśa //
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
AĀ, 5, 3, 1, 12.0 pibā somam indra mandatu tveti ṣaṭ //
Aitareyabrāhmaṇa
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 28, 22.0 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhīti //
AB, 1, 29, 18.0 pari tvā girvaṇo gira ity uttamayā paridadhāti //
AB, 1, 30, 10.0 upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha //
AB, 2, 2, 2.0 añjanti tvām adhvare devayanta ity anvāha //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 6, 9, 1.0 ā tvā vahantu haraya iti prātaḥsavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 9.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī yajati //
AB, 6, 11, 10.0 arvāṅ ehi somakāmaṃ tvāhur iti potā yajati //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 35, 15.0 ādityā rudrā vasavas tveᄆate //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Atharvaprāyaścittāni
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 1, 3, 25.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi //
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 13.2 mā tvā dabhyan yātudhānāḥ //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 9, 6.0 iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti //
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 10.2 rakṣobhyas tveti //
AVPr, 2, 9, 41.1 taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād vasūnāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 43.1 taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād ādityānāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 44.1 taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād viśveṣāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 3, 4, 3.0 tvāṃ yajño viṣṇur iti ca //
AVPr, 3, 4, 4.0 tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti //
AVPr, 4, 1, 11.0 yajñasya tvā pramayeti catasṛbhiḥ parigṛhṇīyāt //
AVPr, 4, 1, 12.0 yajñasya tvā pramayonmayābhimayā pratimayā paridadema svāheti //
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 2, 3.0 āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
AVPr, 6, 1, 22.2 tvāṃ śaśvanta upa yanti vājāḥ //
AVPr, 6, 1, 23.2 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā //
AVPr, 6, 2, 9.0 vṛṣṇo aśvasya saṃdānam asi vṛṣṭyai tvopanahyāmi //
AVPr, 6, 3, 1.1 abhivṛṣṭe some dyauś ca tvā pṛthivī ca śṛṇītām antarikṣaṃ ca /
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 3.1 ....ś ca tvā .... indur indum upāgāt sāyāme so ma bhūt sarva tasya ta indo /
AVPr, 6, 3, 12.1 dhruvaś ced upadasyet pravṛttā cet sthālī syād vasavas tvādīs tarpayantu rudrās tvā tarpayantu /
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 4, 3.0 tatra tā dadyād yāḥ kasyai tvā dāsya bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 9, 3.2 rājñas tvā satyadharmaṇo muñcāmi varuṇād aham //
AVP, 1, 9, 4.1 amuñcaṃ tvā vaiśvānarād arṇavān mahatas pari /
AVP, 1, 10, 4.2 sīsena vidhyāmas tvā yathā no 'so avīrahā //
AVP, 1, 11, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
AVP, 1, 11, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVP, 1, 12, 2.1 mitraś ca tvā varuṇaś ca riśādau jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVP, 1, 16, 2.2 ā tvā svo aśnutāṃ varṇaḥ parā śvetāni pātaya //
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 28, 1.2 yo rohitasya gor varṇas tena tvā pari dadhmasi //
AVP, 1, 28, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVP, 1, 28, 3.2 rūpaṃ rūpaṃ vayo vayas tena tvā pari dadhmasi //
AVP, 1, 30, 6.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVP, 1, 45, 1.2 anyedyukaṃ sadandiṃ tvā tṛtīyaka huve namasyaṃ sahadevam apsujam //
AVP, 1, 48, 4.1 adanti tvā pipīlikā vi vṛścanti mayūryaḥ /
AVP, 1, 50, 1.2 tatas tvā punar arvāñcaṃ bhūtasyājīgamat patiḥ //
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 54, 3.2 indriyāya tvā karmaṇe vīryāya prati gṛhṇāmi śataśāradāya //
AVP, 1, 54, 4.1 ūrje tvā balāya tvaujase sahase tvā /
AVP, 1, 54, 4.1 ūrje tvā balāya tvaujase sahase tvā /
AVP, 1, 54, 4.1 ūrje tvā balāya tvaujase sahase tvā /
AVP, 1, 54, 4.2 abhibhūyāya tvā rāṣṭrabhṛtyāya pary ūhāmi śataśāradāya //
AVP, 1, 54, 5.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVP, 1, 54, 5.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVP, 1, 60, 1.1 abhi tvām aham ojasendro dasyūn ivābhuvam /
AVP, 1, 61, 1.1 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVP, 1, 61, 5.1 jarase tvā pari dadmo jarase ni dhuvāmasi /
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 62, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVP, 1, 64, 3.2 yaṃ tvāhir iva bhogair nākulena parīmasi //
AVP, 1, 64, 4.1 ni tvā kṛṇve saṃnahane ni kurīre ny opaśe /
AVP, 1, 64, 4.2 ni tvādhamasmiṃl lomni ny u tvā muṣkayor mṛje //
AVP, 1, 64, 4.2 ni tvādhamasmiṃl lomni ny u tvā muṣkayor mṛje //
AVP, 1, 65, 3.1 mā te riṣaṃ khanitā yasmai ca tvā khanāmasi /
AVP, 1, 67, 1.2 tāṃ tvā nitatni keśebhyo dṛṃhaṇāya khanāmasi //
AVP, 1, 67, 2.1 indras tvākhanat prathamo varuṇasya duhitṛbhyaḥ /
AVP, 1, 68, 1.2 evā bhinadmi te muṣkau tasmai tvām avase huve //
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 74, 4.1 viśas tvā rājan pradiśo juṣantāṃ daivīr viśaḥ supraketāḥ saketāḥ /
AVP, 1, 75, 2.2 putrān bhrātṝn bahulān paśyamāno viśve tvā devā iha dhārayantu //
AVP, 1, 75, 3.2 indro jyaiṣṭhyena brahmaṇāyaṃ bṛhaspatir dhātā tvā dhībhir abhi rakṣatv iha //
AVP, 1, 79, 3.2 taṃ tvā sapatnasāsaham aśvattha bibharād ayam //
AVP, 1, 80, 4.2 jarase tvā jaradaṣṭiṃ pari dadāmi //
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 81, 4.1 agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi //
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 1, 82, 3.1 āyuṣe tvā varcase tvaujase ca balāya ca /
AVP, 1, 82, 3.1 āyuṣe tvā varcase tvaujase ca balāya ca /
AVP, 1, 83, 4.1 samānāṃ māsām ṛtubhiṣ ṭvāhaṃ saṃvatsarasya payasā piparmi /
AVP, 1, 83, 4.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantam uttamaṃ tvā karātaḥ //
AVP, 1, 83, 4.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantam uttamaṃ tvā karātaḥ //
AVP, 1, 85, 3.2 ete marudyutaṃ tvā brahmaṇā punar ā bharan //
AVP, 1, 93, 2.2 taṃ tvāmṛtasyeśānaṃ rājan kuṣṭhā vadāmasi //
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
AVP, 1, 95, 1.2 bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomy un no vīrāṁ īraya bheṣajebhiḥ //
AVP, 1, 95, 3.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan v agāḥ /
AVP, 1, 95, 4.2 somas tvām asmad yāvayatu vidvān avantu naḥ pitaro devahūtiṣu //
AVP, 1, 96, 1.2 dadhāma bhāgaṃ sunavāma somaṃ yajñena tvām upa śikṣema śakra //
AVP, 1, 96, 3.1 īśānaṃ tvā śuśrumā vayaṃ puro dhanānāṃ dhanapate /
AVP, 1, 98, 3.1 abhi tvādhām abhidhinā jāleneva mahājaṣam /
AVP, 1, 100, 1.2 na tvā taranty oṣadhayo bāhyāḥ parvatīyā uta //
AVP, 1, 100, 2.1 yathā tvā devy oṣadhe sarvaḥ kāmayate janaḥ /
AVP, 1, 100, 3.2 yad eṣi yan niṣīdasi tatra tvāhaṃ sam agrabham aśvam ivāśvābhidhānyā //
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 1, 103, 2.1 mā tvā rātri puro daghan mota paścād vibhāvari /
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 104, 3.1 saṃvatsarasya pratimāṃ ye tvā rātry upāsate /
AVP, 1, 107, 5.1 antarikṣe patayantaṃ vāta tvām āśum āśubhiḥ /
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 2, 6.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVP, 4, 2, 7.1 abhi tvā varcasāsicaṃ divyena payasā saha /
AVP, 4, 2, 7.2 yathāso mitravardhanas tathā tvā savitā karat //
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 5.2 anu tvā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ //
AVP, 4, 3, 6.1 anu tvā mitrāvaruṇehāvatām anu dyāvāpṛthivī oṣadhībhiḥ /
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 3, 7.2 anu svadhā cikitāṃ somo agniḥ pūṣā tvāvatu savitā savena //
AVP, 4, 5, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVP, 4, 5, 1.2 tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm //
AVP, 4, 5, 2.2 vṛṣāsi vṛṣṇyāvatī vṛṣaṇe tvā khanāmasi //
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 10, 1.2 devas tvā savitā satyadharmopasadyāṃ namasyāṃ kṛṇotu //
AVP, 4, 10, 2.2 tayā tvā patyām otāṃ kṛṇmo madhumatīṃ vayam //
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
AVP, 4, 10, 4.2 tatra tvādur gārhapatyāya devāḥ prajāvatī jaradaṣṭir yathāsaḥ //
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 4, 15, 6.1 yadi vajro visṛṣṭas tvāra kāṭaṃ patitvā yadi vā viriṣṭam /
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 17, 4.2 vadhriṃ tvā cakrur devā amṛtāsa āsuram //
AVP, 4, 19, 1.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 19, 7.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 21, 1.1 khananti tvā taimātā dāsā arasabāhavaḥ /
AVP, 4, 21, 2.1 adanti tvā kakkaṭāsaḥ kuruṅgā adhi sānuṣu /
AVP, 4, 21, 5.1 madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu /
AVP, 4, 21, 5.1 madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu /
AVP, 4, 21, 6.1 jaghāsa tvā lomakarṇas tan ny āsa paruṣṇiyām /
AVP, 4, 23, 1.1 prajāpatiṣ ṭvābadhnāt prathamam astṛtaṃ vīryāya kam /
AVP, 4, 23, 1.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 2.1 ūrdhvas tiṣṭha rakṣann apramādam astṛtemaṃ mā tvā dabhan paṇayo yātudhānāḥ /
AVP, 4, 23, 2.2 indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāñ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 3.2 tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu //
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 4, 23, 5.2 vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu //
AVP, 4, 23, 5.2 vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu //
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 4, 24, 2.2 taṃ tveto vi nayāmaḥ anu takmā //
AVP, 4, 24, 5.2 taṃ tveto nāśayāmasi brahmaṇā vīryāvatā //
AVP, 4, 25, 7.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu //
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 26, 4.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
AVP, 4, 26, 4.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
AVP, 4, 27, 3.2 abhi vardhasva bhrātṛvyān abhi ye tvā pṛtanyataḥ //
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 27, 6.2 śriyā śulkair yatamas tvā pṛtanyād āptas tubhyaṃ sa balihṛtyāya tiṣṭhatu //
AVP, 4, 31, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
AVP, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVP, 5, 1, 6.2 sadānvāghnīṃ tvā vayaṃ jaitrāyācchā vadāmasi //
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 4, 10.2 imaṃ no yajñaṃ vihave juṣasvāsmākaṃ kṛṇmo harivo medinaṃ tvā //
AVP, 5, 11, 3.2 indrāgnī tasmāt tvainasaḥ pari pātām ahardivi //
AVP, 5, 12, 4.2 yathā jīvāsi bhadrayā bibharat tvā mahābhave //
AVP, 5, 13, 1.2 ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi //
AVP, 5, 13, 2.2 dyaur enaṃ sarvataḥ pātu yas tvā pacaty odana //
AVP, 5, 17, 1.2 muñcantu tasmāt tvā devā unmattaṃ rakṣasas pari //
AVP, 5, 17, 8.1 punas tvā dur apsarasaḥ punar vātaḥ punar diśaḥ /
AVP, 5, 17, 8.2 punar yamaḥ punar yamasya dūtās te tvā muñcantv aṃhasaḥ /
AVP, 5, 18, 2.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVP, 5, 18, 8.2 anāmayitnubhyāṃ śaṃbhubhyāṃ tābhyāṃ tvābhi mṛśāmasi //
AVP, 5, 20, 1.2 agner vātasya dhrājyā apa bādhe ahaṃ tvām //
AVP, 5, 20, 3.1 pari tvā kṛṣṇavartanir agnir dhūmenārciṣā /
AVP, 5, 21, 2.2 atihāya tam atha no hinassi grāhiḥ kila tvā grahīṣyati kilāsaśīrṣaḥ //
AVP, 5, 21, 4.1 na tvā striyaḥ kāmayante na pumāṃsaḥ katame cana /
AVP, 5, 23, 1.1 īśānaṃ tvā bheṣajānāṃ vijeṣāya vṛṇīmahe /
AVP, 5, 23, 1.2 cakre sahasravīryaṃ sarasvān oṣadhe tvā //
AVP, 5, 28, 3.2 dhīrāsas tvā kavayaḥ saṃ mṛjantv iṣam ūrjaṃ yajamānāya matsva //
AVP, 5, 28, 4.1 ṛṣibhiṣ ṭvā saptabhir atriṇāhaṃ prati gṛhṇāmi bhuvane syonam /
AVP, 5, 30, 8.2 tāsāṃ yā sphātir uttamā tayā tvābhi mṛśāmasi //
AVP, 10, 2, 4.1 bhrātṛvyaś ca sapatnaś ca yas tvāmitro jighāṃsati /
AVP, 10, 2, 6.2 tubhyaṃ virāṭ payo duhāṃ tvāṃ vāñchantu viśo mahīḥ //
AVP, 10, 2, 7.1 vāñchatu tvā bṛhad rāṣṭraṃ tviṣis te mukha āhitā /
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 7, 2.1 somas tvā pātv oṣadhībhir nakṣatraiḥ pātu sūryaḥ /
AVP, 10, 7, 2.2 mādbhiṣ ṭvā candro vṛtrahā vātaḥ prāṇena rakṣatu //
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 5.1 ghṛtena tvā sam ukṣāmy agna ājyena vardhayan /
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //
AVP, 12, 3, 1.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVP, 12, 4, 5.2 vṛṣāṇaṃ vṛṣṇyāvantaṃ prajāyai tvā nayāmasi //
AVP, 12, 4, 8.1 somasya tvartviyenopaimi garbhakṛtvane /
AVP, 12, 5, 2.1 vibādhaṃ cit sahamānaṃ tvām agne janayāmasi /
AVP, 12, 5, 6.1 vṛṣabhaṃ tvā sajātānāṃ sapatnānāṃ viṣāsahim /
AVP, 12, 5, 7.2 vyāghraṃ siṃhaṃ tvā kṛṇmo damitāraṃ pṛtanyatām //
AVP, 12, 9, 5.1 idaṃ tṛtīyaṃ vaśinī vaśāsi mahimne tvā garbho abhy ā viveśa /
AVP, 12, 13, 2.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
AVP, 12, 18, 7.1 apāṃ tvā pāne yatamo dadambhaudane manthe yadi vota lehe /
AVP, 12, 18, 8.1 kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 20, 7.2 tābhir me marmāṇy abhito dadasva mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVP, 12, 22, 11.2 tam asmai viśve tvāṃ devā jarase bhartavā aduḥ //
AVP, 12, 22, 12.1 tvām āhur devavarma tvāṃ darbha brahmaṇaspatim /
AVP, 12, 22, 12.1 tvām āhur devavarma tvāṃ darbha brahmaṇaspatim /
AVP, 12, 22, 12.2 tvām indrasyāhur varma tvaṃ rāṣṭrāṇi rakṣasi //
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 3.2 rājñas tvā satyadharmaṇo muñcāmi varuṇād aham //
AVŚ, 1, 10, 4.1 muñcāmi tvā vaiśvānarād arṇavān mahatas pari /
AVŚ, 1, 12, 2.1 aṅge aṅge śociṣā śiśriyāṇaṃ namasyantas tvā haviṣā vidhema /
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 1, 16, 4.2 taṃ tvā sīsena vidhyāmo yathā no 'so avīrahā //
AVŚ, 1, 18, 3.2 sarvaṃ tad vācāpa hanmo vayaṃ devas tvā savitā sūdayatu //
AVŚ, 1, 22, 1.2 go rohitasya varṇena tena tvā paridadhmasi //
AVŚ, 1, 22, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVŚ, 1, 22, 3.2 rūpaṃ rūpaṃ vayo vayas tābhiṣ ṭvā paridadhmasi //
AVŚ, 1, 23, 2.2 ā tvā svo viśatāṃ varṇaḥ parā śuklāni pātaya //
AVŚ, 1, 29, 3.1 abhi tvā devaḥ savitābhi ṣomo avīvṛdhat /
AVŚ, 1, 29, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 1, 34, 1.1 iyaṃ vīrun madhujātā madhunā tvā khanāmasi /
AVŚ, 1, 34, 5.1 pari tvā paritatnunekṣuṇāgām avidviṣe /
AVŚ, 1, 35, 4.1 samānāṃ māsām ṛtubhiṣ ṭvā vayaṃ saṃvatsarasya payasā piparmi /
AVŚ, 2, 2, 1.2 taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham //
AVŚ, 2, 5, 4.1 ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ /
AVŚ, 2, 6, 1.1 samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 2, 10, 1.1 kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 2, 10, 5.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.2 evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
AVŚ, 2, 13, 5.2 taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam //
AVŚ, 2, 27, 2.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 2, 27, 2.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 2, 27, 3.1 indro ha cakre tvā bāhāv asurebhya starītave /
AVŚ, 2, 28, 4.1 dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne /
AVŚ, 2, 36, 7.2 ete patibhyas tvām aduḥ pratikāmāya vettave //
AVŚ, 3, 3, 1.2 yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam //
AVŚ, 3, 3, 3.1 adbhyas tvā rājā varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ /
AVŚ, 3, 3, 3.1 adbhyas tvā rājā varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ /
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 3, 5.1 hvayantu tvā pratijanāḥ prati mitrā avṛṣata /
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 4, 1.2 sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha //
AVŚ, 3, 4, 2.1 tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ /
AVŚ, 3, 4, 2.1 tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ /
AVŚ, 3, 4, 3.1 accha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai /
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 4, 6.2 sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ //
AVŚ, 3, 4, 7.2 tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha //
AVŚ, 3, 5, 8.2 saṃvatsarasya tejasā tena badhnāmi tvā maṇe //
AVŚ, 3, 7, 2.1 anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt /
AVŚ, 3, 7, 5.2 āpo viśvasya bheṣajīs tās tvā muñcantu kṣetriyāt //
AVŚ, 3, 7, 6.1 yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe /
AVŚ, 3, 9, 5.1 duṣṭyai hi tvā bhatsyāmi dūṣayiṣyāmi kābavam /
AVŚ, 3, 9, 6.2 teṣāṃ tvām agre uj jaharur maṇiṃ viṣkandhadūṣaṇam //
AVŚ, 3, 10, 3.1 saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe /
AVŚ, 3, 10, 10.1 ṛtubhyaṣ ṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ /
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVŚ, 3, 11, 7.1 jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā /
AVŚ, 3, 11, 7.1 jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā /
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 11, 8.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVŚ, 3, 11, 8.2 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 3, 15, 7.1 upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ /
AVŚ, 3, 16, 5.2 taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha //
AVŚ, 3, 17, 8.1 sīte vandāmahe tvārvācī subhage bhava /
AVŚ, 3, 21, 5.1 yaṃ tvā hotāraṃ manasābhi saṃvidus trayodaśa bhauvanāḥ pañca mānavāḥ /
AVŚ, 3, 23, 6.2 tās tvā putravidyāya daivīḥ prāvantv oṣadhayaḥ //
AVŚ, 3, 24, 6.2 tāsāṃ yā sphātimattamā tayā tvābhi mṛśāmasi //
AVŚ, 3, 25, 1.1 uttudas tvot tudatu mā dhṛthāḥ śayane sve /
AVŚ, 3, 25, 1.2 iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 2.2 tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi //
AVŚ, 3, 25, 3.2 prācīnapakṣā vyoṣā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 5.1 ājāmi tvājanyā pari mātur atho pituḥ /
AVŚ, 3, 29, 7.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVŚ, 3, 29, 8.1 bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat /
AVŚ, 4, 4, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVŚ, 4, 4, 1.2 tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm //
AVŚ, 4, 6, 3.1 suparṇas tvā garutmān viṣa prathamam āvayat /
AVŚ, 4, 7, 3.2 kṣudhā kila tvā duṣṭano jakṣivānt sa na rūrupaḥ //
AVŚ, 4, 7, 4.2 pra tvā carum iva yeṣantaṃ vacasā sthāpayāmasi //
AVŚ, 4, 7, 6.1 pavastais tvā pary akrīṇan dūrśebhir ajinair uta /
AVŚ, 4, 8, 4.2 viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ //
AVŚ, 4, 8, 5.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVŚ, 4, 8, 6.1 abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ /
AVŚ, 4, 8, 6.2 yathāso mitravardhanas tathā tvā savitā karat //
AVŚ, 4, 9, 5.2 nainaṃ viṣkandham aśnute yas tvā bibharty āñjana //
AVŚ, 4, 10, 7.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu //
AVŚ, 4, 13, 5.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVŚ, 4, 13, 7.2 anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi //
AVŚ, 4, 15, 4.1 gaṇās tvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak /
AVŚ, 4, 16, 9.1 tais tvā sarvair abhi ṣyāmi pāśair asāv āmuṣyāyaṇāmuṣyāḥ putra /
AVŚ, 4, 17, 1.1 īśāṇāṃ tvā bheṣajānām ujjeṣa ā rabhāmahe /
AVŚ, 4, 17, 1.2 cakre sahasravīryam sarvasmā oṣadhe tvā //
AVŚ, 4, 20, 6.2 piśācānt sarvān darśayeti tvā rabha oṣadhe //
AVŚ, 4, 22, 5.2 yas tvā karad ekavṛṣaṃ janānām uta rājñām uttamaṃ mānavānām //
AVŚ, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 5, 2, 4.1 yadi cin nu tvā dhanā jayantaṃ raṇe raṇe anumadanti viprāḥ /
AVŚ, 5, 2, 4.2 ojīyaḥ śuṣmint sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ //
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 5, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 7, 7.2 veda tvāhaṃ nimīvantīṃ nitudantīm arāte //
AVŚ, 5, 8, 9.3 anu tvendrā rabhāmahe syāma sumatau tava //
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 13, 4.2 ahe mriyasva mā jīvīḥ pratyag abhy etu tvā viṣam //
AVŚ, 5, 14, 1.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 5, 14, 1.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 5, 14, 7.2 tāṃ tvā punar ṇayāmasīndreṇa sayujā vayam //
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 5, 22, 11.2 mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 5, 25, 2.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVŚ, 5, 25, 8.2 vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi //
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 5, 28, 9.1 divas tvā pātu haritaṃ madhyāt tvā pātv arjunam /
AVŚ, 5, 28, 9.1 divas tvā pātu haritaṃ madhyāt tvā pātv arjunam /
AVŚ, 5, 28, 10.1 imās tisro devapurās tās tvā rakṣantu sarvataḥ /
AVŚ, 5, 28, 12.1 ā tvā cṛtatv aryamā pūṣā bṛhaspatiḥ /
AVŚ, 5, 28, 12.2 aharjātasya yan nāma tena tvāti cṛtāmasi //
AVŚ, 5, 28, 13.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 5, 30, 2.1 yat tvābhiceruḥ puruṣaḥ svo yad araṇo janaḥ /
AVŚ, 5, 30, 5.2 pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā //
AVŚ, 5, 30, 8.1 mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 5, 30, 15.2 sūryas tvādhipatir mṛtyor udāyacchatu raśmibhiḥ //
AVŚ, 5, 30, 17.3 sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ //
AVŚ, 6, 9, 2.1 mama tvā doṣaṇiśriṣaṃ kṛṇomi hṛdayaśriṣam /
AVŚ, 6, 26, 2.1 yo naḥ pāpman na jahāsi tam u tvā jahimo vayam /
AVŚ, 6, 29, 3.3 yathā yamasya tvā gṛhe 'rasaṃ praticākaśān ābhūkaṃ praticākaśān //
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 6, 48, 1.1 śyeno 'si gāyatrachandā anu tvā rabhe /
AVŚ, 6, 48, 2.1 ṛbhur asi jagacchandā anu tvā rabhe /
AVŚ, 6, 48, 3.1 vṛṣāsi triṣṭupchandā anu tvā rabhe /
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 78, 3.1 tvaṣṭā jāyām ajanayat tvaṣṭāsyai tvāṃ patim /
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 6, 87, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
AVŚ, 6, 89, 3.1 mahyaṃ tvā mitrāvaruṇau mahyaṃ devī sarasvatī /
AVŚ, 6, 89, 3.2 mahyaṃ tvā madhyaṃ bhūmyā ubhāv antau sam asyatām //
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 6, 99, 1.1 abhi tvendra varimataḥ purā tvāṃhūraṇāddhuve /
AVŚ, 6, 99, 1.1 abhi tvendra varimataḥ purā tvāṃhūraṇāddhuve /
AVŚ, 6, 106, 3.1 himasya tvā jarāyuṇā śāle pari vyayāmasi /
AVŚ, 6, 109, 3.1 asurās tvā ny akhanan devās tvod avapan punaḥ /
AVŚ, 6, 109, 3.1 asurās tvā ny akhanan devās tvod avapan punaḥ /
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 111, 4.2 punas tvā dur viśve devā yathānunmadito 'sasi //
AVŚ, 6, 113, 1.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 113, 3.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 133, 5.1 yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire /
AVŚ, 6, 136, 1.2 tāṃ tvā nitatni keśebhyo dṛṃhaṇāya khanāmasi //
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 142, 1.2 mṛṇīhi viśvā pātrāṇi mā tvā divyāśanir vadhīt //
AVŚ, 6, 142, 2.1 āśṛṇvantaṃ yavaṃ devaṃ yatra tvācchāvadāmasi /
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 7, 37, 1.1 abhi tvā manujātena dadhāmi mama vāsasā /
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 38, 3.2 pratīcī viśvān devān tāṃ tvācchāvadāmasi //
AVŚ, 7, 38, 5.2 iyaṃ ha mahyaṃ tvām oṣadhir baddhveva nyānayat //
AVŚ, 7, 45, 1.2 dūrāt tvā manya udbhṛtam īrṣyāyā nāma bheṣajam //
AVŚ, 7, 50, 5.1 ajaiṣaṃ tvā saṃlikhitam ajaiṣam uta saṃrudham /
AVŚ, 7, 56, 7.1 adanti tvā pipīlikā vi vṛścanti mayūryaḥ /
AVŚ, 7, 71, 1.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
AVŚ, 7, 72, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam //
AVŚ, 7, 74, 4.2 taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve //
AVŚ, 7, 78, 2.1 asmai kṣatrāṇi dhārayantam agne yunajmi tvā brahmaṇā daivyena /
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 7, 97, 1.1 yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha /
AVŚ, 7, 110, 3.1 upa tvā devo agrabhīc camasena bṛhaspatiḥ /
AVŚ, 7, 115, 1.2 ayasmayenāṅkena dviṣate tvā sajāmasi //
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 8, 1, 3.2 ut tvā nirṛtyāḥ pāśebhyo daivyā vācā bharāmasi //
AVŚ, 8, 1, 5.2 sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ //
AVŚ, 8, 1, 7.2 viśve devā abhi rakṣantu tveha //
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 1, 11.2 vaiśvānaro rakṣatu jātavedā divyas tvā mā pra dhāg vidyutā saha //
AVŚ, 8, 1, 12.1 mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu /
AVŚ, 8, 1, 12.1 mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu /
AVŚ, 8, 1, 12.2 pṛthivī sūryaś ca tvā rakṣatāṃ candramāś ca /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
AVŚ, 8, 1, 13.2 gopāyaṃś ca tvā jāgṛviś ca rakṣatām //
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 8, 1, 15.1 jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ /
AVŚ, 8, 1, 15.2 mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 8, 1, 16.2 ut tvādityā vasavo bharantūd indrāgnī svastaye //
AVŚ, 8, 1, 17.1 ut tvā dyaur ut pṛthivy ut prajāpatir agrabhīt /
AVŚ, 8, 1, 17.2 ut tvā mṛtyor oṣadhayaḥ somarājñīr apīparan //
AVŚ, 8, 1, 19.1 ut tvā mṛtyor apīparaṃ saṃ dhamantu vayodhasaḥ /
AVŚ, 8, 1, 19.2 mā tvā vyastakeśyo mā tvāgharudo rudan //
AVŚ, 8, 1, 19.2 mā tvā vyastakeśyo mā tvāgharudo rudan //
AVŚ, 8, 1, 20.1 āhārṣam avidaṃ tvā punar āgāḥ punarṇavaḥ /
AVŚ, 8, 2, 2.1 jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya /
AVŚ, 8, 2, 4.1 prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 2, 14.3 śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ //
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 2, 22.1 śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi /
AVŚ, 8, 2, 23.2 tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ //
AVŚ, 8, 2, 26.1 pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ /
AVŚ, 8, 2, 27.2 muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi //
AVŚ, 8, 3, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 3, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
AVŚ, 8, 5, 14.1 kaśyapas tvām asṛjata kaśyapas tvā sam airayat /
AVŚ, 8, 5, 14.1 kaśyapas tvām asṛjata kaśyapas tvā sam airayat /
AVŚ, 8, 5, 14.2 abibhas tvendro mānuṣe bibhrat saṃśreṣiṇe 'jayat /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 6, 7.1 yas tvā svapne nipadyate bhrātā bhūtvā piteva ca /
AVŚ, 8, 6, 8.1 yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm /
AVŚ, 8, 6, 8.1 yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm /
AVŚ, 8, 6, 21.2 prajāyai patye tvā piṅgaḥ paripātu kimīdinaḥ //
AVŚ, 8, 7, 26.2 tāvatīr viśvabheṣajīr ā bharāmi tvām abhi //
AVŚ, 8, 7, 28.1 ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta /
AVŚ, 8, 9, 1.2 vatsau virājaḥ salilād udaitāṃ tau tvā pṛcchāmi katareṇa dugdhā //
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 9, 1, 2.1 mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ /
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 9, 3, 11.1 yas tvā śāle nimimāya saṃjabhāra vanaspatīn /
AVŚ, 9, 3, 11.2 prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ //
AVŚ, 9, 3, 22.1 pratīcīṃ tvā pratīcīnaḥ śāle praimy ahiṃsatīm /
AVŚ, 9, 3, 24.2 vadhūm iva tvā śāle yatrakāmaṃ bharāmasi //
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 9, 5, 2.1 indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim /
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 9, 10, 13.1 pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ /
AVŚ, 10, 1, 7.1 yas tvovāca parehīti pratikūlam udāyyam /
AVŚ, 10, 1, 9.1 ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ /
AVŚ, 10, 1, 9.2 śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi //
AVŚ, 10, 1, 11.2 saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ //
AVŚ, 10, 1, 12.2 muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām //
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 1, 18.2 agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam //
AVŚ, 10, 1, 26.2 mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati //
AVŚ, 10, 1, 28.2 yas tvā cakāra taṃ prati //
AVŚ, 10, 1, 29.2 yatra yatrāsi nihitā tatas tvotthāpayāmasi parṇāl laghīyasī bhava //
AVŚ, 10, 3, 3.2 sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti //
AVŚ, 10, 3, 4.2 ayaṃ tvā sarvasmāt pāpād varaṇo vārayiṣyate //
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
AVŚ, 10, 3, 13.2 evā sapatnān me bhaṅgdhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 14.2 evā sapatnān me psāhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 15.3 pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 4, 6.1 paidva prehi prathamo 'nu tvā vayam emasi /
AVŚ, 10, 6, 3.1 yat tvā śikvaḥ parāvadhīt takṣā hastena vāsyā /
AVŚ, 10, 6, 3.2 āpas tvā tasmāj jīvalāḥ punantu śucayaḥ śucim //
AVŚ, 10, 6, 34.1 yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam /
AVŚ, 10, 7, 29.2 skambha tvā veda pratyakṣam indre sarvaṃ samāhitam //
AVŚ, 10, 7, 30.2 indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam //
AVŚ, 10, 8, 10.2 yayā yajñaḥ prāṅ tāyate tāṃ tvā pṛcchāmi katamā sā ṛcām //
AVŚ, 10, 8, 34.2 apāṃ tvā puṣpaṃ pṛcchāmi yatra tan māyayā hitam //
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
AVŚ, 10, 9, 7.2 te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane //
AVŚ, 10, 9, 8.1 vasavas tvā dakṣiṇata uttarān marutas tvā /
AVŚ, 10, 9, 8.1 vasavas tvā dakṣiṇata uttarān marutas tvā /
AVŚ, 10, 9, 9.2 te tvā sarve gopsyanti sātirātram ati drava //
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 10, 10, 9.2 indraḥ sahasraṃ pātrānt somaṃ tvāpāyayad vaśe //
AVŚ, 10, 10, 10.1 yad anūcīndram air āt tvā ṛṣabho 'hvayat /
AVŚ, 10, 10, 16.2 aśvaḥ samudro bhūtvādhy askandad vaśe tvā //
AVŚ, 10, 10, 22.2 tatas tvā brahmod ahvayat sa hi netram avet tava //
AVŚ, 11, 1, 1.2 saptaṛṣayo bhūtakṛtas te tvā manthantu prajayā saheha //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 32.1 babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 11, 2, 13.1 yo 'bhiyāto nilayate tvāṃ rudra nicikīrṣati /
AVŚ, 11, 3, 22.1 taṃ tvaudanasya pṛcchāmi yo asya mahimā mahān //
AVŚ, 11, 3, 27.1 tvam odanaṃ prāśīs tvām odanā iti //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 38.2 prāṇāpānās tvā hāsyantīty enam āha /
AVŚ, 11, 3, 39.2 rājayakṣmas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 40.2 vidyut tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 42.2 udaradāras tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 4, 19.2 evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ //
AVŚ, 11, 4, 26.2 apāṃ garbham iva jīvase prāṇa badhnāmi tvā mayi //
AVŚ, 12, 1, 18.2 mahāṃs tvendro rakṣaty apramādam /
AVŚ, 12, 1, 29.2 ūrjaṃ puṣṭaṃ bibhratīm annabhāgaṃ ghṛtaṃ tvābhiniṣīdema bhūme //
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 12, 1, 55.2 ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaś catasraḥ //
AVŚ, 12, 2, 5.1 yat tvā kruddhāḥ pracakrur manyunā puruṣe mṛte /
AVŚ, 12, 2, 5.2 sukalpam agne tat tvayā punas tvoddīpayāmasi //
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
AVŚ, 12, 2, 16.1 anyebhyas tvā puruṣebhyo gobhyo aśvebhyas tvā /
AVŚ, 12, 2, 16.1 anyebhyas tvā puruṣebhyo gobhyo aśvebhyas tvā /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 23.1 janitrīva pratiharyāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā /
AVŚ, 12, 3, 24.1 agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān /
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 12, 3, 35.1 dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu /
AVŚ, 12, 3, 35.2 taṃ tvā daṃpatī jīvantau jīvaputrāv udvāsayātaḥ pary agnidhānāt //
AVŚ, 12, 3, 55.1 prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate /
AVŚ, 12, 3, 56.1 dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate /
AVŚ, 12, 3, 57.1 pratīcyai tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate /
AVŚ, 12, 3, 58.1 udīcyai tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai /
AVŚ, 12, 3, 59.1 dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ /
AVŚ, 12, 3, 60.1 ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate /
AVŚ, 12, 4, 43.2 tās tvā pṛcchāmi vidvāṃsaṃ kasyā nāśnīyād abrāhmaṇaḥ //
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 15.1 ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ /
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 19.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 20.1 pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā /
AVŚ, 13, 1, 20.1 pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā /
AVŚ, 13, 1, 21.1 yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita /
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 13, 1, 58.1 yo adya deva sūrya tvāṃ ca māṃ cāntarāyati /
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 13, 2, 5.1 mā tvā dabhan pariyāntam ājiṃ svasti durgāṁ ati yāhi śībham /
AVŚ, 13, 2, 12.1 divi tvāttrir adhārayat sūryā māsāya kartave /
AVŚ, 13, 2, 23.1 sapta tvā harito rathe vahanti deva sūrya /
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 13, 4, 50.0 ambho amo mahaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 51.0 ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 52.0 uruḥ pṛthuḥ subhūr bhuva iti tvopāsmahe vayam //
AVŚ, 13, 4, 53.0 pratho varo vyaco loka iti tvopāsmahe vayam //
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 14, 1, 4.1 yat tvā soma prapibanti tata āpyāyase punaḥ /
AVŚ, 14, 1, 19.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 19.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 45.2 tās tvā jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ //
AVŚ, 14, 1, 50.2 bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ //
AVŚ, 14, 1, 52.1 mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ /
AVŚ, 14, 1, 58.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 58.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 2, 7.2 tās tvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ //
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
AVŚ, 14, 2, 33.1 uttiṣṭheto viśvāvaso namaseḍāmahe tvā /
AVŚ, 14, 2, 59.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 60.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 61.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 62.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 70.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām /
AVŚ, 14, 2, 70.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām /
AVŚ, 14, 2, 70.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam emam //
AVŚ, 16, 5, 1.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 16, 5, 6.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 17, 1, 8.1 mā tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra /
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 15.2 anyā kila tvāṃ kakṣyeva yuktaṃ pariṣvajātai libujeva vṛkṣam //
AVŚ, 18, 1, 16.1 anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam /
AVŚ, 18, 1, 56.1 uśantas tvedhīmahy uśantaḥ sam idhīmahi /
AVŚ, 18, 1, 57.1 dyumantas tvedhīmahi dyumantaḥ sam idhīmahi /
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
AVŚ, 18, 2, 22.1 ut tvā vahantu maruta udavāhā udaprutaḥ /
AVŚ, 18, 2, 25.1 mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī /
AVŚ, 18, 2, 31.2 yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam //
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
AVŚ, 18, 2, 54.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 2, 55.2 yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu //
AVŚ, 18, 2, 57.1 etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā /
AVŚ, 18, 2, 58.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 29.1 dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 49.2 ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt //
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /
AVŚ, 18, 4, 9.1 pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ /
AVŚ, 18, 4, 33.2 enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra //
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 88.1 ā tvāgna idhīmahi dyumantaṃ devājaram /
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
AVŚ, 19, 55, 4.2 vasorvasor vasudāna edhīndhānās tvā śataṃhimā ṛdhema //
AVŚ, 19, 55, 6.1 tvām indrā puruhūta viśvam āyur vyaśnavan /
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 9.3 tat tvā yāmīti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 3, 2, 7.2 bhūtyai tvā śiro veṣṭayāmīti /
BaudhDhS, 3, 2, 7.3 brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram /
BaudhDhS, 3, 2, 7.4 balam asi balāya tveti kamaṇḍalum /
BaudhDhS, 3, 2, 7.5 dhānyam asi puṣṭyai tveti vīvadham /
BaudhDhS, 3, 8, 11.1 prāṇāya tveti prathamam /
BaudhDhS, 3, 8, 11.2 apānāya tveti dvitīyam /
BaudhDhS, 3, 8, 11.3 vyānāya tveti tṛtīyam /
BaudhDhS, 3, 8, 11.4 udānāya tveti caturtham /
BaudhDhS, 3, 8, 11.5 samānāya tveti pañcamam /
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 28.1 athaināṃ devayajanam udānayati ekam iṣe viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.2 dve ūrje viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.3 trīṇi vratāya viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.4 catvāri māyobhavāya viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.5 pañca paśubhyo viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.6 ṣaḍrāyaspoṣāya viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.7 saptabhyo hotrābhyo viṣṇus tvā 'nvetu iti //
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 3, 36.2 nirṛtyai tvā putram āhuḥ sa naḥ marmāṇi dhāraya svāhā //
BaudhGS, 1, 3, 38.2 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhinīṃ yaje svāhā //
BaudhGS, 1, 4, 9.2 tāṃ tvā viśvasya bhūtasya pragāyām asyagrataḥ iti //
BaudhGS, 1, 4, 10.2 bhago 'ryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ iti //
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 6.2 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 31.2 saṃ tvā kāmasya yāktreṇa yuñjaty avimocanāya iti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 23.1 udīrṣvāto viśvāvaso namaseḍāmahe tvā /
BaudhGS, 1, 6, 25.1 athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti //
BaudhGS, 2, 1, 3.1 athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 1, 3.1 athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 1, 5.3 paśūnāṃ tvā hiṅkāreṇābhijighrāmyasau /
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 5, 11.2 tās tvā devīr jarasā saṃvyayantvāyuṣmānidaṃ paridhatsva vāsaḥ iti //
BaudhGS, 2, 5, 19.1 brahmavarcasamasi brahmavarcasāya tvā iti bailvam //
BaudhGS, 2, 5, 26.3 tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti //
BaudhGS, 2, 5, 26.3 tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti //
BaudhGS, 2, 5, 26.3 tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
BaudhGS, 2, 5, 71.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BaudhGS, 2, 6, 10.5 taṃ tvā bhaga praviśāni svāhā /
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 7, 6.1 athainām adbhiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti //
BaudhGS, 2, 7, 16.2 ā tvā vahantu harayaḥ sacetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 12.3 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 19.0 tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti //
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 28.1 agnihotroccheṣaṇam abhyātanakti yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti //
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 5, 19.0 sphātyai tvā nārātyā iti //
BaudhŚS, 1, 5, 24.0 etyottareṇa gārhapatyam upasādayati adityās tvopasthe sādayāmīti //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 6, 9.0 tasminn ulūkhalam adhyūhaty adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettviti //
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
BaudhŚS, 1, 6, 15.0 tasmin puroḍāśīyān udvapati prati tvā varṣavṛddhaṃ vettviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 3.0 tasminn udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asi prati tvādityās tvag vettviti //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 7, 5.0 dṛṣady upalām adhyūhati dhiṣaṇāsi pārvateyī prati tvā parvatir vettviti //
BaudhŚS, 1, 7, 6.0 tasyāṃ puroḍāśīyān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmy agnīṣomābhyām amuṣmā amuṣmai iti yathādevatam //
BaudhŚS, 1, 7, 8.0 piṃṣati prāṇāya tvāpānāya tvā vyānāya tveti //
BaudhŚS, 1, 7, 8.0 piṃṣati prāṇāya tvāpānāya tvā vyānāya tveti //
BaudhŚS, 1, 7, 8.0 piṃṣati prāṇāya tvāpānāya tvā vyānāya tveti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 9, 7.0 saṃyauti janayatyai tvā saṃyaumīti //
BaudhŚS, 1, 9, 8.0 saṃyutya vyūhyābhimṛśaty agnaye tvāgnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 5.0 atha juhūṃ saṃmārṣṭi vācaṃ prāṇaṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 7.0 athopabhṛtaṃ saṃmārṣṭi cakṣuḥ śrotraṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 9.0 atha dhruvāṃ saṃmārṣṭi prajāṃ yoniṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 12, 33.0 atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
BaudhŚS, 1, 13, 4.0 vediṃ prokṣati vedir asi barhiṣe tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 12.0 savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 3, 24.0 ekaikam upasaṃgṛhya codayed asāv aham ādhvaryaveṇa tvā gacchāmi yājayatu māṃ bhavān iti //
BaudhŚS, 2, 4, 1.0 ādityo devo daivo 'dhvaryuḥ sa me 'dhvaryur adhvaryo 'dhvaryuṃ tvā vṛṇa ity adhvaryum //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 6, 31.2 yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam /
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 3, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātviti purastāt //
BaudhŚS, 4, 3, 2.0 manojavās tvā pitṛbhir dakṣiṇataḥ pātviti dakṣiṇataḥ //
BaudhŚS, 4, 3, 3.0 pracetās tvā rudraiḥ paścāt pātviti paścāt //
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
BaudhŚS, 4, 3, 13.0 atha bhūtebhyas tveti srucam udgṛhṇāti //
BaudhŚS, 4, 3, 20.1 atha pradakṣiṇam āvṛtyedhmaṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
BaudhŚS, 4, 4, 33.0 athainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
BaudhŚS, 4, 4, 37.0 triḥ pradakṣiṇaṃ parivyayati parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānaṃ manuṣyā iti //
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
BaudhŚS, 4, 9, 17.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantviti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 1.0 taraṇir viśvadarśata ity anudrutyopayāmagṛhīto 'si sūryāya tvā bhrājasvate juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 2.0 parimṛjya sādayaty eṣa te yoniḥ sūryāya tvā bhrājasvata iti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 6.0 upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 8.0 viśvakarman haviṣā vāvṛdhāna ity anudrutyopayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 10.0 aditir na uruṣyatv ity anudrutyopayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 17.0 parimṛjya sādayaty eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 6.3 prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 35.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcaseti //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
BaudhŚS, 18, 12, 15.0 ni tvā yajñasya sādhanam iti sāvitrasya //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //
BaudhŚS, 18, 17, 1.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcasā //
BaudhŚS, 18, 17, 2.1 abhi tvā varcasāsicam divyena payasā saha /
BaudhŚS, 18, 17, 2.2 yathāsā rāṣṭravardhanas tathā tvā savitā karat //
BaudhŚS, 18, 17, 4.1 vasavas tvā purastād abhiṣiñcantu gāyatreṇa chandaseti purastāt //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
BaudhŚS, 18, 17, 6.1 etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //
BaudhŚS, 18, 17, 9.1 athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.3 tāṃ tvā ghṛtasya dhārayā juhomi vaiśvakarmaṇīṃ svāhā /
BhārGS, 1, 5, 1.5 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā /
BhārGS, 1, 5, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmān idaṃ paridhatsva vāsa iti //
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
BhārGS, 1, 6, 2.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 13, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 15, 7.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
BhārGS, 1, 15, 7.4 bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm /
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 1, 16, 1.6 tāṃ tvā viśvasya bhūtasya pragāyām asy agrata iti //
BhārGS, 1, 16, 6.4 bhagena tvā saṃsṛjāmi māsareṇa surām iveti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
BhārGS, 1, 22, 11.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhanaiḥ /
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 3.1 uttarāmā tvā kumārastaruṇa ā vatso jagatā saha /
BhārGS, 2, 3, 3.2 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśīr ayan /
BhārGS, 2, 5, 8.3 taṃ tvaimi śaraṇaṃ deva saputraḥ saha jñātibhiḥ svāhā /
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 16, 3.0 pitṛbhyas tvā juṣṭām upākaromītīmāṃ pitṛbhyo gāmupākaroti //
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 21, 5.1 nidhāyāhatam antaraṃ paridhatta āyuṣe tveti //
BhārGS, 2, 26, 3.2 avajihvaka nijihvakāva tvā haviṣā yaje /
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 6.2 pari tvā girer amihaṃ pari bhrātuḥ pari ṣvasuḥ /
BhārGS, 2, 28, 6.3 mā tvā ke cin nyemur in na pāśinaḥ /
BhārGS, 2, 28, 9.2 paramāṃ tvā parāvatam indro nayatu vṛtrahā /
BhārGS, 2, 31, 1.3 nivāte tvābhivarṣatu jīva varṣasahasraṃ tvam /
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 19, 12.0 indhānās tvā śataṃ himā ity āhutiṃ juhuyāt //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 10.0 ūrje tveti saṃnamayaty anumārṣṭi vā //
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 1, 4, 15.2 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
BhārŚS, 1, 4, 15.2 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
BhārŚS, 1, 4, 16.0 udyacchata indrasya tvā bāhubhyām udyaccha iti //
BhārŚS, 1, 4, 19.0 apareṇāhavanīyaṃ paridhīnāṃ kāle 'ntarvedy anadhaḥ sādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 5, 13.2 tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā /
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
BhārŚS, 1, 6, 10.1 mūlataḥ śākhāṃ parivāsya tam upaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣam adhārayan /
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 14, 9.3 adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 18, 11.1 veṣāya tveti śūrpam //
BhārŚS, 1, 19, 7.0 viṣṇus tvākraṃsteti uttare cakre dakṣiṇaṃ pādam atyādadhāti //
BhārŚS, 1, 19, 9.0 mitrasya tvā cakṣuṣā prekṣa iti pariṇāhaṃ prekṣate //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 20, 6.1 apareṇāhavanīyam upasādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 1, 21, 3.1 prati tvā pṛthivī vettv iti pratīcīṃ bhasadaṃ pratisamasyati //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 22, 2.1 havir udvapati prati tvā varṣavṛddhaṃ vettv iti //
BhārŚS, 1, 23, 4.1 dṛṣadi taṇḍulān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭamadhi vapāmi /
BhārŚS, 1, 23, 6.1 prāṇāya tveti prācīm upalāṃ prohati /
BhārŚS, 1, 23, 6.2 apānāya tveti pratīcīm /
BhārŚS, 1, 23, 6.3 vyānāya tveti madhyadeśe vyavadhārayati //
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 26, 6.1 devas tvā savitā śrapayatv ity ulmukaiḥ pratitapati //
BhārŚS, 7, 1, 12.0 sruveṇājyam ādāya paryaṇakti devas tvā savitā madhvānaktv iti //
BhārŚS, 7, 2, 4.0 anvagram adgān kalpayati yaṃ tvāyaṃ svadhitis tetijāna iti //
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 4, 3.0 tvaṣṭā tvā rūpair upariṣṭāt pātv ity upariṣṭāt //
BhārŚS, 7, 5, 1.1 bhūtebhyas tveti srucam udgṛhyābhita uttaravediṃ pautudravān paridhīn paridadhati /
BhārŚS, 7, 5, 4.1 yatrābhijānāti sīda hotaḥ sva u loka iti tat saṃbhāreṣv agniṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BhārŚS, 7, 5, 5.2 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
BhārŚS, 7, 7, 12.2 pṛthivyai tveti mūlam /
BhārŚS, 7, 7, 12.3 antarikṣāya tveti madhyam /
BhārŚS, 7, 7, 12.4 dive tvety agram //
BhārŚS, 7, 8, 2.0 devas tvā savitā madhvānaktv iti yūpasyāgram anakti //
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
BhārŚS, 7, 8, 13.0 taṃ pratyagnim agniṣṭhāṃ mitvā pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravanim iti //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 9, 8.0 iṣe tveti barhiṣī ādatte //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 14, 11.0 apa upaspṛśya iṣe tveti vapām utkhidati //
BhārŚS, 7, 14, 14.0 ūrje tveti taniṣṭha ekaśūlayopatṛṇatti //
BhārŚS, 7, 14, 15.2 indrāgnibhyāṃ tvā juṣṭām utkṛntāmīti parivāsayati //
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
BhārŚS, 7, 21, 13.0 adbhyas tvauṣadhībhya iti pratiprasthātā barhiṣi lepaṃ nimārṣṭi //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 14.4 sa hovāca gārgyaḥ upa tvāyānīti //
BĀU, 2, 1, 15.2 vy eva tvā jñapayiṣyāmīti /
BĀU, 3, 3, 1.8 sa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavann iti //
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 9, 18.2 tvāṃ svid ime brāhmaṇā aṅgārāvakṣayaṇam akratā3 iti //
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 6, 2, 8.4 ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti //
BĀU, 6, 3, 1.5 tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā //
Chāndogyopaniṣad
ChU, 1, 8, 3.1 sa ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti /
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 4.4 mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃ brūyāt //
ChU, 2, 24, 4.2 paśyema tvā vayaṃ rāhumājyāyoā iti //
ChU, 2, 24, 8.2 paśyema tvā vayaṃ vairāhumājyāyoā iti //
ChU, 2, 24, 12.3 paśyema tvā vayaṃ sāmrāhumājyāyoā iti //
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
ChU, 4, 4, 2.3 bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 4, 4, 4.5 sā mā pratyabravīd bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
ChU, 4, 9, 2.2 ko nu tvānuśaśāseti /
ChU, 4, 10, 2.2 mā tvā agnayaḥ paripravocan /
ChU, 4, 14, 2.3 ko nu tvānuśaśāseti /
ChU, 5, 3, 1.3 kumārānu tvā aśiṣat piteti /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 14, 1.5 tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti //
ChU, 7, 15, 2.2 dhik tvāstv ity evainam āhuḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
DrāhŚS, 10, 4, 9.3 rājyāya rudrās tvā traiṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 9.5 vairājyāyādityāstvā jāgatena chandasārohantu /
DrāhŚS, 10, 4, 9.7 svārājyāya viśve tvā devā ānuṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 3, 10.0 dhik tvā jālmi puṃścali grāmasya mārjani puruṣasya puruṣasya śiśnapraṇejanīti brahmacārī //
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
DrāhŚS, 12, 3, 10.0 apa ācamya devasya tveti pratigṛhṇīyāt //
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
DrāhŚS, 12, 3, 12.0 aṅguṣṭhenānāmikayā cādāyāgneṣ ṭvāsyena prāśnāmīti prāśnīyāt //
DrāhŚS, 12, 3, 14.0 apa ācamyorasi pāṇiṃ nidadhītendrasya tvā jaṭhare sādayāmīti //
DrāhŚS, 12, 3, 23.2 akṣito'sya kṣityai tvā /
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 13, 2, 7.2 susaṃdṛśaṃ tvā vayaṃ maghavan mandiṣīmahi /
DrāhŚS, 13, 4, 12.0 saṃ tvā hinvantītyeteṣāṃ pūrvaḥ pūrvaḥ stobha uttaramuttaraṃ nidhanam //
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 3.0 amuṣmai tvā juṣṭaṃ nirvapāmīti devatānāmādeśaṃ sakṛd dvis tūṣṇīm //
GobhGS, 1, 7, 25.0 aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cāṅgulibhyām abhisaṃgṛhya prākśas trir utpunāti devas tvā savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 8, 22.0 paśūnāṃ tvā hiṅkāreṇābhijighrāmīty abhijighrya yathārtham //
GobhGS, 2, 10, 31.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvālabhya prajāpataye tvā paridadāmy asāv iti //
GobhGS, 2, 10, 32.0 savyena savyaṃ devāya tvā savitre paridadāmy asāv iti //
GobhGS, 3, 10, 20.0 hutvā cānumantrayetānu tvā mātā manyatām iti //
GobhGS, 3, 10, 21.0 yavamatībhir adbhiḥ prokṣed aṣṭakāyai tvā juṣṭāṃ prokṣāmīti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
Gopathabrāhmaṇa
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 31, 24.0 sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ //
GB, 1, 1, 32, 5.0 sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ //
GB, 1, 1, 32, 16.0 tvām upaiṣyāmi //
GB, 1, 1, 32, 18.0 sa hovācātra vā upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 2, 17, 6.0 divi tvātrir adhārayat sūryā māsāya kartava iti //
GB, 1, 3, 13, 2.0 pṛcchāmi tveva bhavantam iti //
GB, 1, 3, 20, 4.0 ta ūcur naiva tvā vidma na jānīmaḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 12, 1.2 anu tvārabhe /
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 13, 1.2 anu tvārabhe /
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 14, 1.2 anu tvārabhe /
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 2, 1, 2, 37.0 sūryasya tvā cakṣuṣā pratīkṣa ity abravīt //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
GB, 2, 1, 2, 45.0 agneṣ ṭvāsyena prāśnāmīty abravīt //
GB, 2, 1, 2, 48.0 indrasya tvā jaṭhare sādayāmīty abravīt //
GB, 2, 1, 7, 18.0 akṣityai tvā //
GB, 2, 2, 3, 4.0 āpataye tvā gṛhṇāmīty āha //
GB, 2, 2, 3, 7.0 paripataye tvety āha //
GB, 2, 2, 13, 10.0 raśmir asi kṣayāya tveti //
GB, 2, 2, 13, 13.0 pretir asi dharmaṇe tveti //
GB, 2, 2, 13, 25.0 ojo 'si pitṛbhyas tveti //
GB, 2, 2, 13, 27.0 tantur asi prajābhyas tveti //
GB, 2, 2, 13, 29.0 revad asy oṣadhībhyas tveti //
GB, 2, 2, 13, 31.0 pṛtanāṣāḍ asi paśubhyas tveti //
GB, 2, 2, 20, 3.0 indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī //
GB, 2, 2, 21, 5.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī //
GB, 2, 2, 21, 6.0 arvāṅ ehi somakāmaṃ tvāhur iti potā //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 14, 11.0 ayam u tvā vicarṣaṇa ity ukthamukham //
GB, 2, 4, 1, 5.0 evā tvām indra vajrinn atreti paryāsaḥ //
GB, 2, 4, 2, 1.0 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 8, 6.0 viśvalopa viśvadāvasya tvāsañ juhomīty āha hotādvā //
GB, 2, 4, 16, 3.0 vayam u tvām apūrvya yo na idamidaṃ pureti brāhmaṇācchaṃsina stotriyānurūpau //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 11, 2.1 ṛtubhiṣṭvārtavair āyuṣe varcase /
HirGS, 1, 11, 7.1 devasya tvā /
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 13, 8.2 pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
HirGS, 1, 14, 2.2 pari tvā gireriha pari bhrātuḥ pari ṣvasuḥ /
HirGS, 1, 15, 5.2 avajihva nijihvikāva tvā haviṣā yaje /
HirGS, 1, 17, 6.2 tattvā yāmi /
HirGS, 1, 18, 6.2 tattvā yāmi /
HirGS, 1, 19, 8.2 tat tvā yāmi /
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
HirGS, 1, 20, 1.7 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 21, 1.1 ekam iṣe viṣṇus tvānvetu /
HirGS, 1, 21, 1.2 dve ūrje viṣṇus tvānvetu /
HirGS, 1, 21, 1.3 trīṇi vratāya viṣṇus tvānvetu /
HirGS, 1, 21, 1.4 catvāri māyobhavāya viṣṇus tvānvetu /
HirGS, 1, 21, 1.5 pañca paśubhyo viṣṇus tvānvetu /
HirGS, 1, 21, 1.6 ṣaḍ rāyaspoṣāya viṣṇus tvānvetu /
HirGS, 1, 21, 1.7 sapta saptabhyo hotrābhyo viṣṇus tvānvetu /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.5 nabhyaṃ tvā sarvasya veda nabhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.7 tantiṃ tvā sarvasya veda tantir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.8 methīṃ tvā sarvasya veda methy aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.9 nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam /
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 3.2 abhi tvā pañcaśākhena śivenāvidviṣāvatā /
HirGS, 1, 24, 4.3 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya /
HirGS, 1, 26, 14.3 tattvā yāmi /
HirGS, 1, 27, 1.3 tattvā yāmi /
HirGS, 1, 27, 1.11 devasya tvā /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 4.1 ā tvā kumārastaruṇa ā vatso jagatā saha /
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
HirGS, 1, 28, 1.16 tattvā yāmi /
HirGS, 2, 1, 3.2 tattvā yāmi /
HirGS, 2, 2, 2.4 tattvā yāmi /
HirGS, 2, 2, 5.2 ābhiṣṭvāhaṃ daśabhirabhimṛśāmi daśamāsyāya sūtavā iti //
HirGS, 2, 2, 7.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhane /
HirGS, 2, 3, 10.2 kṣetriyai tvā nirṛtyai tvā druho muñcāmi varuṇasya pāśāt /
HirGS, 2, 3, 10.2 kṣetriyai tvā nirṛtyai tvā druho muñcāmi varuṇasya pāśāt /
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
HirGS, 2, 4, 1.2 tāsāṃ tvā jarasa ādadhāmi pra yakṣma etu nirṛtiṃ parācaiḥ /
HirGS, 2, 4, 10.2 tattvā yāmi /
HirGS, 2, 4, 16.2 somasya tvā dyumnenābhimṛśāmyagnestejasā sūryasya varcasā /
HirGS, 2, 4, 17.1 paśūnāṃ tvā huṃkāreṇābhijighrāmyasāvāyuṣe varcase hum /
HirGS, 2, 5, 2.2 tattvā yāmi /
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
HirGS, 2, 6, 2.2 tattvā yāmi /
HirGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sacetasaḥ śvetairaśvaiḥ saha ketumadbhiḥ /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
HirGS, 2, 15, 2.5 pitṛbhyastvā juṣṭāmupākaromīti //
HirGS, 2, 15, 3.2 pitṛbhyastvā juṣṭāṃ prokṣāmīti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 4, 4.0 prastarāt tṛṇaṃ nirasyatyāyuṣe tveti //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 19, 79.0 taṃ pratigṛhṇīyād devasya tveti //
JaimGS, 1, 19, 80.0 taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt //
JaimGS, 1, 20, 11.2 tāstvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
JaimGS, 1, 20, 20.2 tāṃ tvā ghṛtasya dhārayā saṃrādhā rādhayāmasi saṃrādhāyai svāhā /
JaimGS, 1, 21, 5.2 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
JaimGS, 1, 21, 15.1 ekam iṣe viṣṇustvānvetu /
JaimGS, 1, 21, 15.2 dve ūrje viṣṇustvānvetu /
JaimGS, 1, 21, 15.3 trīṇi rāyaspoṣāya viṣṇustvānvetu /
JaimGS, 1, 21, 15.4 catvāri mayobhavāya viṣṇustvānvetu /
JaimGS, 1, 21, 15.5 pañca prajābhyo viṣṇustvānvetu /
JaimGS, 1, 21, 15.6 ṣaḍ ṛtubhyo viṣṇustvānvetu /
JaimGS, 1, 22, 1.0 pūṣā tveta iti prasthitām anumantrayate //
JaimGS, 1, 22, 2.1 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
JaimGS, 1, 22, 2.1 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 24, 10.1 atha prāśnīyād bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 2, 2.0 anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 54, 7.2 so 'bravīn na vai tvānubhavāmi /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 3, 14, 3.2 sa tvāṃ svargyaṃ svar agām iti //
JUB, 3, 20, 10.4 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 27, 2.4 apahatapāpmā bhavati yas tvaivaṃ veda //
JUB, 3, 27, 10.1 sa candramasam āha satyasya panthā na tvā jahāti /
JUB, 3, 27, 10.2 amṛtasya panthā na tvā jahāti //
JUB, 3, 27, 11.3 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 29, 7.2 taṃ vai nu tvā pariṣvajā iti /
JUB, 3, 30, 1.2 na tu tvā pariṣvaṅgāyopalabha iti //
JUB, 4, 8, 3.2 tvām aham anena yajñenaimīti //
Jaiminīyabrāhmaṇa
JB, 1, 14, 1.0 prāṇāya tveti samidham abhyādadhāti //
JB, 1, 18, 9.1 sa tvāṃ svargyaṃ svar agām iti /
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 40, 11.0 atha samidham abhyādadhāti svargasya tvā lokasya saṃkramaṇaṃ hiraṇmayaṃ vaṃśaṃ dadhāmi svāheti //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 103, 7.0 yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 189, 11.0 gāyanti tvā gāyatriṇa iti gāyatrasya //
JB, 1, 189, 13.0 brahmāṇas tvā hoyi śatakratāv iti bṛhataḥ //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 216, 1.0 vayam u tvā tadidarthā iti kāṇvam //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 222, 1.0 abhi tvā vṛṣabhā suta ity ārṣabham //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 245, 14.0 tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 71.0 atho ha brūyād avasravas tvā haniṣyatīti //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 286, 23.0 samānaṃ nāv annādyaṃ bhaviṣyati puras tvā dhāsya iti //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
JB, 3, 122, 13.0 te vai tvā mantrayitvā pratibravāmeti //
JB, 3, 123, 11.0 tau tvā kim avocatām iti //
JB, 3, 124, 3.0 tau tvaitad evāgatya śvo vaktārau //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 2.0 āyoṣṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye //
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
JaimŚS, 6, 11.0 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JaimŚS, 8, 20.0 vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 15, 4.0 bhakṣayitvendriyāṇi saṃmṛśate nṛmaṇasi tvā dadhāmi pinva me gātrā harivo gaṇān me mā vitītṛṣa iti //
JaimŚS, 16, 17.0 kas tvā kaṃ bhakṣayāmīti //
JaimŚS, 16, 19.0 kasmai tvā kaṃ bhakṣayāmīti vā //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
Kauśikasūtra
KauśS, 1, 1, 37.0 vratena tvāṃ vratapate iti vā //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 5.0 niruptaṃ pavitrābhyāṃ prokṣati amuṣmai tvā juṣṭam yathādevatam //
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 1, 2, 10.0 pari tvāgne puraṃ vayam iti triḥ paryagni karoti //
KauśS, 1, 2, 15.0 agnaye tvā juṣṭaṃ prokṣāmi itīdhmam //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 2, 33.0 devas tvā savitot punātu //
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 3, 12.0 oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam //
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 20.0 satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭāny udvāsayati //
KauśS, 1, 8, 13.0 yat tvā śikvaḥ iti prakṣālayati //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 2, 6, 6.0 yadi cin nu tvā namo devavadhebhyo ity anvāha //
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
KauśS, 4, 3, 7.0 kṣetriyāt tveti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 3, 32.0 muñcāmi tvā iti grāmye pūtiśapharībhir odanam //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 9.1 mā te riṣan khanitā yasmai ca tvā khanāmasi /
KauśS, 4, 9, 9.3 srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam /
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 11, 22.0 uttudas tvety aṅgulyopanudati //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 7, 13.2 yat tvemahe prati nas tajjuṣasva catuṣpado dvipada āveśayeha /
KauśS, 5, 8, 39.0 devas tvā savitā śrapayatviti śrapayati //
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 6, 1, 16.2 tvām adyavanaspate vṛkṣāṇām udayuṣmahi /
KauśS, 7, 6, 12.0 ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 3.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi /
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 20.1 ahne ca tvety ahorātrābhyāṃ paridadāti //
KauśS, 7, 9, 21.1 śarade tvety ṛtubhyaḥ //
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 7, 10, 15.0 sāmās tvāgne abhyarcata ity agniṃ saṃpatkāmaḥ //
KauśS, 8, 2, 30.0 pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati //
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 6, 2.1 sapatneṣu vajraṃ grāvā tvaiṣa iti nipatantam //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 6, 14.1 agneṣ ṭvāsyena prāśnāmi bṛhaspater mukhena /
KauśS, 8, 6, 14.2 indrasya tvā jaṭhare sādayāmi varuṇasyodare /
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 7, 21.0 bhūmiṣ ṭvety enāṃ pratigṛhṇāti //
KauśS, 8, 7, 25.0 pratīcīṃ tvā pratīcīna ity udapātram agnim ādāya prapadyante //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 8, 9, 1.1 vasavas tvā gāyatreṇa chandasā nirvapantu /
KauśS, 8, 9, 2.1 rudrās tvā traiṣṭubhena chandasā /
KauśS, 8, 9, 2.2 ādityās tvā jāgatena chandasā /
KauśS, 8, 9, 2.3 viśve tvā devā ānuṣṭubhena chandasā nirvapantu /
KauśS, 8, 9, 31.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
KauśS, 9, 2, 1.1 manthāmi tvā jātavedaḥ sujātaṃ jātavedasam /
KauśS, 9, 2, 1.7 ihaivaidhi dhanasanir iha tvā samidhīmahi /
KauśS, 9, 2, 1.8 ihaidhi puṣṭivardhana iha tvā samidhīmahīti //
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 13.1 upa tvā namaseti puronuvākyā //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 6, 18.1 prajāpateṣ ṭvā grahaṃ gṛhṇāmi /
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
KauśS, 10, 1, 23.0 pra tvā muñcāmīti veṣṭaṃ vicṛtati //
KauśS, 10, 2, 10.1 bhagas tveta iti hastegṛhya nirṇayati //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
KauśS, 10, 5, 7.0 abhi tvety abhicchādayati //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 53.0 prācyāṃ tvā diśīti pratidiśam //
KauśS, 11, 2, 29.0 ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti //
KauśS, 11, 3, 32.1 mā tvā vṛkṣa iti vṛkṣamūle nidadhāti //
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
KauśS, 11, 10, 6.4 ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi /
KauśS, 11, 10, 10.2 annaṃ prāṇasya bandhanaṃ tena badhnāmi tvā mayīti //
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 2, 2.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 12, 2, 4.1 pṛthivyās tvā nābhau sādayāmy adityā upastha iti bhūmau pratiṣṭhāpya //
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 13, 7, 2.3 oṣadhībhiḥ saṃvidānāv indrāgnī tvābhirakṣatām /
KauśS, 13, 10, 2.2 tṛptiṃ yāṃ devatā vidus tāṃ tvā saṃkalpayāmasi /
KauśS, 13, 10, 2.4 tāṃ tvā saṃkalpayāmasi /
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 14, 7.12 viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha /
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 25.2 tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi /
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 2, 6.0 ṛtubhyas tveti vigrāham aṣṭau //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
KauṣB, 6, 9, 12.0 tata ādāya prāśnāty agneṣ ṭvāsyena prāśnāmīti //
KauṣB, 6, 9, 20.0 indrasya tvā jaṭhare sādayāmīti nābhim antato 'bhimṛśate //
KauṣB, 7, 10, 11.0 tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye //
KauṣB, 8, 1, 10.0 abhi tvā deva savitar iti sāvitrīṃ prathamām anvāha //
KauṣB, 8, 1, 15.0 tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 5, 22.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 7, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyā abhirūpā abhiṣṭauti //
KauṣB, 9, 2, 6.0 iḍāyās tvā pade vayam iti //
KauṣB, 9, 3, 25.0 pari tvā girvaṇo gira iti parivatyā paridadhāti //
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
KauṣB, 10, 3, 1.0 añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
Kauṣītakyupaniṣad
KU, 1, 1.15 ehi vyeva tvā jñapayiṣyāmīti //
Kaṭhopaniṣad
KaṭhUp, 1, 4.3 taṃ hovāca mṛtyave tvā dadāmīti //
KaṭhUp, 1, 11.2 sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam //
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
KaṭhUp, 1, 27.1 na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā /
KaṭhUp, 2, 4.2 vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta //
Khādiragṛhyasūtra
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
KhādGS, 2, 1, 9.0 havir nirvaped amuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakṛdyajurvā dvistūṣṇīm //
KhādGS, 2, 3, 14.0 paśūnāṃ tvetyabhijighret //
KhādGS, 2, 4, 17.0 dakṣiṇamaṃsaṃ prajāpataye tveti //
KhādGS, 2, 4, 18.0 savyena savyaṃ devāya tveti //
KhādGS, 3, 4, 3.0 hutvā cānumantrayetānu tveti //
KhādGS, 3, 4, 4.0 yavamatībhir adbhiḥ prokṣed aṣṭakāyai tvā juṣṭaṃ prokṣāmīti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
KātyŚS, 5, 4, 15.0 bhūtebhyas tveti srucam udyacchati //
KātyŚS, 6, 1, 11.0 sruveṇopaspṛśati viṣṇave tveti //
KātyŚS, 6, 1, 18.0 ayaṃ hi tveti śodhanam //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
KātyŚS, 6, 3, 2.0 devas tvety anakti //
KātyŚS, 6, 3, 10.0 brahmavani tveti pāṃsubhiḥ paryūhati //
KātyŚS, 6, 3, 27.0 dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti //
KātyŚS, 6, 3, 28.0 devasya tveti yūpe //
KātyŚS, 6, 3, 31.0 adbhyas tveti paśuṃ prokṣaṇībhiḥ prokṣati //
KātyŚS, 6, 4, 4.0 maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 10, 2, 28.0 agnaye tveti hiraṇyaṃ pratigṛhṇītaḥ //
KātyŚS, 10, 2, 29.0 rudrāya tveti gām //
KātyŚS, 10, 2, 30.0 bṛhaspataye tveti vāsaḥ //
KātyŚS, 10, 2, 31.0 yamāya tvety aśvam //
KātyŚS, 10, 3, 3.0 ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 15, 2, 6.0 devasya tveti juhoti //
KātyŚS, 15, 2, 7.0 rakṣasāṃ tveti sruvam asyati tāṃ diśaṃ yasyāṃ juhoti //
KātyŚS, 15, 4, 14.0 uttamena caritvā savitā tvety āha yajamānabāhuṃ dakṣiṇaṃ gṛhītvā //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 6, 17.0 avyathāyai tveti sunvann ārohati //
KātyŚS, 15, 7, 6.0 pāpmānaṃ te 'pahanmo 'ti tvā badhaṃ nayāmīti vā //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 20, 1, 37.0 sthāvarā apo gatvā prajāpataye tveti prokṣaty aśvaṃ pratimantram //
KātyŚS, 20, 5, 15.0 āyāya vimuktam aśvaṃ mahiṣī vāvātā parivṛktājyenābhyañjanti pūrvakāyamadhyāparakāyān yathādeśaṃ vasavas tveti pratimantram //
KātyŚS, 20, 6, 7.0 aśvaprokṣaṇam adbhyas tvā vāyuṣ ṭveti //
KātyŚS, 20, 6, 7.0 aśvaprokṣaṇam adbhyas tvā vāyuṣ ṭveti //
KātyŚS, 20, 7, 6.0 aśvaṃ viśāsty anuvākena kas tvā chyatīti //
KātyŚS, 20, 7, 11.0 brahmodgātārau ca pṛcchāmi tveti //
KātyŚS, 20, 7, 14.0 yajamāno 'dhvaryuṃ pṛcchāmi tveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 11, 2.6 ā tvā kumāras taruṇa ā vatso jagatā saha /
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
KāṭhGS, 16, 3.0 prajābhyas tveti pradadāti //
KāṭhGS, 16, 4.0 rāyaspoṣāya tveti pratigṛhṇāti //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
KāṭhGS, 25, 5.3 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
KāṭhGS, 25, 5.3 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
KāṭhGS, 25, 16.1 ākūtyā iti tribhis tvetyantaiḥ //
KāṭhGS, 25, 22.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
KāṭhGS, 30, 3.3 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛddhyai nādhamānām /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
KāṭhGS, 41, 16.3 kas tvā kam upanaye 'sau kāya tvā paridadāmi /
KāṭhGS, 41, 16.3 kas tvā kam upanaye 'sau kāya tvā paridadāmi /
KāṭhGS, 41, 17.1 prajāpataye tvā paridadāmi /
KāṭhGS, 41, 17.2 devāya tvā savitre paridadāmi /
KāṭhGS, 41, 17.3 bṛhaspataye tvā paridadāmy asau /
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
Kāṭhakasaṃhitā
KS, 3, 6, 29.0 iṣe tvorje //
KS, 3, 6, 33.0 amuṣmai tvā juṣṭām //
KS, 7, 6, 22.0 indhānās tvā śataṃ himā iti //
KS, 7, 6, 26.0 anayopastheya indhānās tvā śataṃ himā iti //
KS, 7, 8, 12.0 upa tvāgne divediva iti //
KS, 7, 10, 38.0 sa tvā stautv iti //
KS, 8, 4, 1.0 aṅgirasāṃ tvā devānāṃ vratenādadha iti //
KS, 8, 4, 7.0 indrasya tvā marutvato vratenādadha iti //
KS, 8, 4, 13.0 manos tvā grāmaṇyo vratenādadha iti //
KS, 9, 12, 37.0 kāmena tvā pratigṛhṇāmi //
KS, 10, 6, 20.0 brāhmaṇo vai tvāyam abhicarati //
KS, 10, 10, 70.0 tvām anusamārabhāmahā iti //
KS, 10, 11, 7.0 anayā tvā yājayāni //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 11, 3, 48.0 atha tvāto mokṣyāmīti //
KS, 11, 8, 53.0 pāvamānena tvā stomeneti //
KS, 11, 10, 36.0 vṛṣṭyai tvopanahyāmīti //
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
KS, 12, 9, 4.2 acchidrāṃ tvācchidreṇāśvibhyāṃ juṣṭāṃ gṛhṇāmi /
KS, 12, 9, 4.4 aśvibhyāṃ tvā /
KS, 12, 9, 4.6 acchidrāṃ tvācchidreṇa sarasvatyai juṣṭāṃ gṛhṇāmi /
KS, 12, 9, 4.8 sarasvatyai tvā /
KS, 12, 9, 4.10 acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭāṃ gṛhṇāmi /
KS, 12, 9, 4.12 indrāya tvā sutrāmṇe /
KS, 12, 9, 4.13 svādvīṃ tvā svāduneti /
KS, 13, 12, 49.0 ākūtyai tveti //
KS, 13, 12, 51.0 kāmāya tveti //
KS, 13, 12, 53.0 samṛdhe tveti //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 14, 6, 52.0 vāyur vā tvā manur vā tveti //
KS, 14, 6, 52.0 vāyur vā tvā manur vā tveti //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 15, 5, 27.0 savitā tvā prasavānāṃ suvatām //
KS, 15, 7, 26.0 gāyatrī tvā chandasāvatu //
KS, 15, 7, 32.0 triṣṭup tvā chandasāvatu //
KS, 15, 7, 38.0 jagatī tvā chandasāvatu //
KS, 15, 7, 44.0 anuṣṭup tvā chandasāvatu //
KS, 15, 7, 50.0 paṅktis tvā chandasāvatu //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 19, 3, 30.0 ā tvā jigharmi vacasā ghṛteneti pūrvam evoditam anuvadati //
KS, 19, 3, 43.0 pari tvāgne puraṃ vayam ity anuṣṭubhā //
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
KS, 19, 4, 29.0 tam u tvā dadhyaṅṅ ṛṣir iti //
KS, 19, 4, 32.0 tam u tvā pāthyo vṛṣeti pūrvam evoditam anuvadati //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 7, 1.0 aditis tvā devī viśvadevyāvatītīyaṃ vā aditiḥ //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 6.0 dhiṣaṇās tveti vidyā vai dhiṣaṇā //
KS, 19, 7, 8.0 varutrīs tveti hotrā vai varutrīḥ //
KS, 19, 7, 10.0 gnās tveti cchandāṃsi vai gnāḥ //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 22.0 devas tvā savitodvapatv iti sāvitryodvapati prasūtyai //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 19, 11, 60.0 viśas tvā sarvā vāñchantv asme rāṣṭram adhiśrayeti //
KS, 19, 12, 22.0 ud u tvā viśve devā iti prāṇā vai viśve devāḥ //
KS, 20, 8, 26.0 sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadhāti //
KS, 20, 10, 8.0 adityās tvā pṛṣṭhe sādayāmīti //
KS, 21, 3, 1.0 āyos tvā sadane sādayāmīti //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 1.0 iṣe tvā subhūtāya //
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 6, 2.6 prati tvādityās tvag vettu /
MS, 1, 1, 7, 1.2 prati tvā varṣavṛddhaṃ vettu /
MS, 1, 1, 7, 1.9 prati tvādityās tvag vettu /
MS, 1, 1, 7, 1.11 prati tvādityās tvag vettu /
MS, 1, 1, 7, 1.13 prati tvā pārvatī vettu /
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 1, 9, 4.2 janayatyai tvā /
MS, 1, 1, 9, 6.1 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyāḥ /
MS, 1, 1, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai /
MS, 1, 1, 10, 1.22 vasavas tvā parigṛhṇantu gāyatreṇa chandasā /
MS, 1, 1, 10, 1.23 rudrās tvā parigṛhṇantu traiṣṭubhena chandasā /
MS, 1, 1, 10, 1.24 ādityās tvā parigṛhṇantu jāgatena chandasā /
MS, 1, 1, 11, 3.4 satyābhighṛtaṃ satyena tvābhighārayāmi /
MS, 1, 1, 11, 3.5 adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya //
MS, 1, 1, 11, 4.2 devavītyai tvā gṛhṇāmi //
MS, 1, 1, 11, 5.6 barhiṣe tvā juṣṭaṃ prokṣāmi /
MS, 1, 1, 11, 5.8 vedyai tvā juṣṭaṃ prokṣāmi /
MS, 1, 1, 12, 1.6 mitrāvaruṇau tvottarataḥ paridhattām /
MS, 1, 1, 12, 2.0 nityahotāraṃ tvā kave dyumantaḥ samidhīmahi //
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 1, 12, 3.7 ṛṣabho 'si śākvaro vaṣaṭkārasya tvā mātrāyāṃ sādayāmi //
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 1, 8.1 citpatis tvā punātu /
MS, 1, 2, 1, 8.2 vācaspatis tvā punātu //
MS, 1, 2, 1, 9.1 devas tvā savitā punātv achidreṇa pavitreṇa /
MS, 1, 2, 3, 8.10 vāyave tvā /
MS, 1, 2, 3, 8.11 varuṇāya tvā /
MS, 1, 2, 3, 8.12 rudrāya tvā /
MS, 1, 2, 3, 8.13 nirṛtyai tvā /
MS, 1, 2, 3, 8.14 indrāya tvā /
MS, 1, 2, 3, 8.15 marudbhyas tvā //
MS, 1, 2, 4, 1.18 mitras tvā padi badhnātu /
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 4, 1.24 rudras tvāvartayatu /
MS, 1, 2, 4, 1.32 bṛhaspatiṣ ṭvā sumne ramṇātu /
MS, 1, 2, 4, 1.34 pṛthivyās tvā mūrdhann ājigharmi /
MS, 1, 2, 4, 1.38 tvaṣṭrimantas tvā sapema //
MS, 1, 2, 5, 3.2 śukras te grahaḥ svāhā tvā vicidbhyaḥ //
MS, 1, 2, 5, 5.1 prajābhyas tvā prajās tvānuprāṇantu /
MS, 1, 2, 5, 5.1 prajābhyas tvā prajās tvānuprāṇantu /
MS, 1, 2, 6, 1.3 ṛtena tvā gṛhṇāmi /
MS, 1, 2, 6, 7.2 varuṇas tvottabhnātu /
MS, 1, 2, 6, 8.2 mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //
MS, 1, 2, 6, 8.2 mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //
MS, 1, 2, 6, 11.2 varuṇas tvottabhnātu /
MS, 1, 2, 6, 12.5 viṣṇave tvā /
MS, 1, 2, 6, 12.7 viṣṇave tvā /
MS, 1, 2, 6, 12.9 viṣṇave tvā /
MS, 1, 2, 6, 12.10 agnaye tvā rāyaspoṣade /
MS, 1, 2, 6, 12.11 viṣṇave tvā /
MS, 1, 2, 6, 12.12 śyenāya tvā somabhṛte /
MS, 1, 2, 6, 12.13 viṣṇave tvā /
MS, 1, 2, 6, 12.17 varuṇāya tvā //
MS, 1, 2, 7, 6.1 āpataye tvā gṛhṇāmi /
MS, 1, 2, 7, 6.2 paripataye tvā gṛhṇāmi /
MS, 1, 2, 8, 1.6 vasavas tvā harantu gāyatreṇa chandasā /
MS, 1, 2, 8, 1.8 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.10 rudrās tvā harantu traiṣṭubhena chandasā /
MS, 1, 2, 8, 1.12 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.14 ādityās tvā harantu jāgatena chandasā /
MS, 1, 2, 8, 1.16 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.22 indraghoṣās tvā purastād vasubhiḥ pāntu /
MS, 1, 2, 8, 1.23 pitaras tvā manojavā dakṣiṇataḥ pāntu /
MS, 1, 2, 8, 1.24 rudrās tvā pracetasaḥ paścāt pāntu /
MS, 1, 2, 8, 1.32 bhūtebhyas tvā /
MS, 1, 2, 9, 8.1 vaiṣṇavam asi viṣṇus tvottabhnātu //
MS, 1, 2, 9, 11.7 viṣṇave tvā //
MS, 1, 2, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 11, 1.1 pṛthivyai tvā /
MS, 1, 2, 11, 1.2 antarikṣāya tvā /
MS, 1, 2, 11, 1.3 dive tvā /
MS, 1, 2, 11, 1.8 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 11, 2.2 nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //
MS, 1, 2, 11, 3.1 brahmavaniṃ tvā kṣatravaniṃ paryūhāmi /
MS, 1, 2, 11, 5.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
MS, 1, 2, 11, 6.1 indrāya tvā /
MS, 1, 2, 11, 6.5 indrāya tvā /
MS, 1, 2, 11, 6.7 rakṣohaṇaṃ tvā valagahanam avasiñcāmi vaiṣṇavam /
MS, 1, 2, 11, 6.8 rakṣohaṇaṃ tvā valagahanam avastṛṇāmi vaiṣṇavam /
MS, 1, 2, 11, 6.11 rakṣohaṇaṃ tvā valagahanam āstṛṇāmi vaiṣṇavam //
MS, 1, 2, 13, 6.4 mā tvā dabhan duścakṣās te māvakśat /
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 14, 4.1 yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 5.4 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 14, 6.1 svāveśo 'sy agregā netṝṇām adhi tvā sthāsyati tasya vitsva //
MS, 1, 2, 14, 7.1 ghṛtena dyāvāpṛthivī āpṛṇa devas tvā savitā madhvānaktu //
MS, 1, 2, 14, 11.1 brahmavaniṃ tvā kṣatravaniṃ paryūhāmi /
MS, 1, 2, 14, 13.2 pari tvā daivīr viśo vyayantām /
MS, 1, 2, 15, 1.1 iṣe tvā /
MS, 1, 2, 15, 1.8 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.9 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi /
MS, 1, 2, 15, 1.10 amuṣmai tvā juṣṭam /
MS, 1, 2, 15, 1.12 adbhyas tvauṣadhībhyo juṣṭaṃ prokṣāmi /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
MS, 1, 2, 16, 3.1 pṛthivyai tvā /
MS, 1, 2, 16, 3.5 iṣe tvā /
MS, 1, 2, 16, 3.6 ūrje tvā /
MS, 1, 2, 16, 4.1 ghṛtena dyāvāpṛthivī prorṇuvātām amuṣmai tvā juṣṭaṃ namaḥ sūryasya saṃdṛśe //
MS, 1, 2, 17, 1.2 amuṣmai tvā juṣṭam /
MS, 1, 2, 17, 1.4 agniṣ ṭvā śrīṇātu /
MS, 1, 2, 17, 1.5 āpas tvā samariṇvan /
MS, 1, 2, 17, 1.6 vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyathiṣe 'pām oṣadhīnāṃ rasaḥ /
MS, 1, 2, 17, 1.10 svāhā tvā vātāya /
MS, 1, 2, 17, 2.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantu //
MS, 1, 2, 18, 1.13 oṣadhībhyas tvā //
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 3, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 3, 3, 2.1 indrāya tvā suṣuttamaṃ madhumantaṃ payasvantam /
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 4, 7.0 manas tvāṣṭu //
MS, 1, 3, 4, 8.0 svāhā tvā subhava sūryāya //
MS, 1, 3, 4, 9.0 devebhyas tvā marīcipebhyaḥ //
MS, 1, 3, 4, 10.0 prāṇāya tvā //
MS, 1, 3, 4, 12.0 prāg apāg adharāg udag etās tvā diśā ādhāvantu //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 6, 2.1 upayāmagṛhīto 'si vāyave tvā //
MS, 1, 3, 6, 4.1 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //
MS, 1, 3, 6, 4.1 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 3, 8, 2.1 upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //
MS, 1, 3, 8, 2.1 upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 3, 11, 2.1 upayāmagṛhīto 'si markāya tvaiṣa te yoniḥ prajābhyas tvā //
MS, 1, 3, 11, 2.1 upayāmagṛhīto 'si markāya tvaiṣa te yoniḥ prajābhyas tvā //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 14, 2.1 indrāya tvā bṛhadvate vayasvata ukthāyuvam /
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 15, 2.1 upayāmagṛhīto 'si vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 24, 2.2 mahendrāya tvā /
MS, 1, 3, 24, 2.4 mahendrāya tvā //
MS, 1, 3, 25, 2.2 mahendrāya tvā /
MS, 1, 3, 25, 2.4 mahendrāya tvā //
MS, 1, 3, 26, 2.2 ādityebhyas tvā //
MS, 1, 3, 26, 4.2 ādityebhyas tvā //
MS, 1, 3, 27, 2.6 atas tvā viṣṇuḥ pātu /
MS, 1, 3, 28, 3.2 viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 30, 3.2 rayyai tvā /
MS, 1, 3, 30, 3.3 poṣāya tvā //
MS, 1, 3, 31, 2.2 agnaye tvāyuṣmate /
MS, 1, 3, 31, 2.4 agnaye tvāyuṣmate //
MS, 1, 3, 32, 2.2 indrāya tvaujasvate /
MS, 1, 3, 32, 2.4 indrāya tvaujasvate //
MS, 1, 3, 33, 2.2 sūryāya tvā bhrājasvate /
MS, 1, 3, 33, 2.4 sūryāya tvā bhrājasvate //
MS, 1, 3, 34, 2.2 indrāya tvā harivate /
MS, 1, 3, 34, 2.4 indrāya tvā harivate //
MS, 1, 3, 35, 1.2 prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi /
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
MS, 1, 3, 35, 1.6 pṛthivyai tvā /
MS, 1, 3, 35, 1.7 antarikṣāya tvā /
MS, 1, 3, 35, 1.8 dive tvā /
MS, 1, 3, 35, 1.9 adbhyas tvā /
MS, 1, 3, 35, 1.10 oṣadhībhyo vanaspatibhyas tvā /
MS, 1, 3, 35, 1.11 prāṇāya tvā /
MS, 1, 3, 35, 1.12 apānāya tvā /
MS, 1, 3, 35, 1.13 vyānāya tvā /
MS, 1, 3, 35, 1.14 sate tvā /
MS, 1, 3, 35, 1.15 asate tvā /
MS, 1, 3, 35, 1.16 bhūtāya tvā /
MS, 1, 3, 35, 1.17 bhavyāya tvā /
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 3, 36, 2.1 agnaye tvā pravṛhāmi gāyatreṇa chandasā /
MS, 1, 3, 36, 2.2 indrāya tvā pravṛhāmi traiṣṭubhena chandasā /
MS, 1, 3, 36, 2.3 ādityebhyas tvā pravṛhāmi jāgatena chandasā /
MS, 1, 3, 36, 2.4 reśīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.5 māndānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.6 bhandanānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.7 pūtanānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.8 pastyānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.9 mādhvīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.10 madughānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.11 devayānīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.13 śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu //
MS, 1, 3, 36, 4.3 indrāya tvā vibhūvase juhomi /
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 3, 39, 5.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 1, 4.1 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍhave jātavedaḥ /
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 4, 2, 36.0 jyotiṣe tantave tvā //
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 4, 11.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 12.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 13.0 pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 14.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 15.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 17.2 devavītyai tvā gṛhṇāmi //
MS, 1, 4, 4, 21.0 devatābhyas tvā devatābhir gṛhṇāmi //
MS, 1, 4, 5, 18.0 yunajmi tvā brahmaṇā daivyeneti //
MS, 1, 4, 9, 5.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ //
MS, 1, 4, 9, 9.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt //
MS, 1, 4, 9, 10.0 pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmīti paśavo vai salilam //
MS, 1, 4, 9, 12.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt //
MS, 1, 4, 9, 14.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 1, 4, 9, 18.2 devavītyai tvā gṛhṇāmi //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 11, 37.0 yajñasya tvā pramayābhimayā parimayonmayā parigṛhṇāmi //
MS, 1, 4, 13, 20.0 gāyatryā tvā śatākṣarayā saṃdadhāmi //
MS, 1, 5, 2, 3.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi /
MS, 1, 5, 3, 1.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
MS, 1, 5, 3, 4.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 11, 51.0 jyotiṣe tantave tvety antarāgnī upaviśya vadet //
MS, 1, 5, 13, 28.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
MS, 1, 6, 1, 2.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 14.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 2, 3.1 ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 7.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 2, 9.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
MS, 1, 6, 5, 26.0 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā //
MS, 1, 6, 5, 31.0 bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā //
MS, 1, 6, 5, 36.0 bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā //
MS, 1, 6, 5, 44.0 bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 7, 25.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 7, 1, 1.1 yat tvā kruddhaḥ parovapa manyunā sumanastara /
MS, 1, 7, 1, 1.2 sukalpam agne tat tava punas tvoddīpayāmasi //
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 8, 8, 14.1 sārasvatau tvotsau prāvatām /
MS, 1, 9, 4, 22.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
MS, 1, 9, 4, 23.0 yamāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 31.0 rudrāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 40.0 agnaye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 49.0 gnās tvākṛntan //
MS, 1, 9, 4, 52.0 bṛhaspataye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 61.0 uttānāya tvāṅgirasāya mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 71.0 kāmāya tvā pratigṛhṇāmi //
MS, 1, 10, 3, 2.1 susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi //
MS, 1, 10, 18, 1.1 uśantas tvā havāmaha uśantaḥ samidhīmahi /
MS, 1, 10, 19, 3.0 susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanti //
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 3, 33.0 annāya tvā //
MS, 1, 11, 3, 34.0 vājāya tvā //
MS, 1, 11, 3, 35.0 vājajityāyai tvā //
MS, 1, 11, 3, 36.0 iṣe tvā //
MS, 1, 11, 3, 37.0 ūrje tvā //
MS, 1, 11, 3, 38.0 rayyai tvā //
MS, 1, 11, 3, 39.0 poṣāya tvā //
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 4, 11.0 druṣadaṃ tvā nṛṣadam āyuṣadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 13.0 indrāya tvā //
MS, 1, 11, 4, 15.0 pṛthivīṣadaṃ tvāntarikṣasadaṃ nākasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 17.0 indrāya tvā //
MS, 1, 11, 4, 19.0 apsuṣadaṃ tvā ghṛtasadaṃ bhūtasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 21.0 indrāya tvā //
MS, 1, 11, 4, 25.0 indrāya tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 27.0 indrāya tvā //
MS, 1, 11, 4, 30.0 indrāya tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 32.0 indrāya tvā //
MS, 1, 11, 4, 35.0 prajāpataye tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 37.0 prajāpataye tvā //
MS, 1, 11, 4, 38.1 ayā viṣṭhā prajāpataye tvā //
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 2, 1, 3, 13.0 tathā tvā yājayiṣyāvo yathā te 'nnam atsyanti //
MS, 2, 1, 3, 15.0 yas tvā kaś copāyat tūṣṇīm evāsva //
MS, 2, 2, 1, 43.0 yāṃ tvā jano bhūmir iti //
MS, 2, 2, 1, 45.0 nirṛtiṃ tvāhaṃ pariveda viśvatā iti //
MS, 2, 3, 4, 14.2 tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //
MS, 2, 3, 4, 14.2 tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //
MS, 2, 3, 4, 15.1 pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje //
MS, 2, 3, 4, 15.1 pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje //
MS, 2, 3, 4, 16.1 bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare //
MS, 2, 3, 4, 16.1 bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare //
MS, 2, 3, 4, 17.1 agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jīvanasyāyai //
MS, 2, 3, 4, 17.1 agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jīvanasyāyai //
MS, 2, 3, 5, 43.0 pāvamānasya tvā stomena gāyatrasya vartanyā //
MS, 2, 3, 5, 44.0 upāṃśos tvā vīryeṇotsṛjā iti //
MS, 2, 3, 8, 10.1 acchidrāṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmi //
MS, 2, 3, 8, 12.1 aśvibhyāṃ tvā //
MS, 2, 3, 8, 14.1 acchidrāṃ tvācchidreṇa sarasvatyai juṣṭaṃ gṛhṇāmi //
MS, 2, 3, 8, 16.1 sarasvatyai tvā //
MS, 2, 3, 8, 18.1 acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭaṃ gṛhṇāmi //
MS, 2, 3, 8, 20.1 indrāya tvā sutrāmṇe //
MS, 2, 4, 3, 65.0 saṃdhāṃ nu saṃdadhāvahai yathā tvām eva praviśānīti //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 4, 7, 1.12 vṛṣṭyai tvopanahyāmi /
MS, 2, 4, 8, 19.0 vṛṣṭyai tvopanahyāmīti //
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 6, 3, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā //
MS, 2, 6, 6, 24.0 savitā tvā prasavānāṃ suvatām //
MS, 2, 6, 10, 2.0 gāyatrī tvā chandasām avatu //
MS, 2, 6, 10, 8.0 triṣṭup tvā chandasām avatu //
MS, 2, 6, 10, 14.0 jagatī tvā chandasām avatu //
MS, 2, 6, 10, 20.0 anuṣṭup tvā chandasām avatu //
MS, 2, 6, 10, 26.0 paṅktis tvā chandasām avatu //
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 6, 11, 2.3 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
MS, 2, 7, 1, 5.6 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 2, 7, 2, 14.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
MS, 2, 7, 2, 17.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 2, 19.2 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
MS, 2, 7, 3, 4.2 atharvā tvā prathamo niramanthad agne //
MS, 2, 7, 3, 5.1 tvām agne puṣkarād adhy atharvā niramanthata /
MS, 2, 7, 3, 6.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
MS, 2, 7, 3, 7.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
MS, 2, 7, 5, 7.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
MS, 2, 7, 6, 2.0 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 6.0 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 10.0 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 14.0 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 22.0 vasavas tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 23.0 rudrās tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 24.0 ādityās tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 25.0 indras tvā dhūpayatv aṅgirasvat //
MS, 2, 7, 6, 26.0 varuṇas tvā dhūpayatv aṅgirasvat //
MS, 2, 7, 6, 27.0 viṣṇus tvā dhūpayatv aṅgirasvat //
MS, 2, 7, 6, 28.0 bṛhaspatiṣ ṭvā dhūpayatv aṅgirasvat //
MS, 2, 7, 6, 29.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa //
MS, 2, 7, 6, 30.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe //
MS, 2, 7, 6, 31.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe //
MS, 2, 7, 6, 32.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhe //
MS, 2, 7, 6, 33.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhe //
MS, 2, 7, 6, 34.0 janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
MS, 2, 7, 6, 37.0 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ //
MS, 2, 7, 6, 43.0 vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 44.0 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 45.0 ādityās tvāchṛndantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 46.0 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
MS, 2, 7, 8, 5.6 viśas tvā sarvā vāñchantv asme rāṣṭrāṇi dhāraya //
MS, 2, 7, 9, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
MS, 2, 7, 9, 3.2 tṛtīye tvā rajasi tasthivāṃsam ṛtasya yonau mahiṣā agṛbhṇan //
MS, 2, 7, 9, 9.1 tvām agne yajamānā anu dyūn dūtaṃ kṛṇvānā ayajanta havyaiḥ /
MS, 2, 7, 10, 1.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
MS, 2, 7, 14, 10.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivaṃ mānuṣā yujā //
MS, 2, 7, 15, 13.1 agneṣ ṭvā tejasā sādayāmi /
MS, 2, 7, 15, 15.1 indrasya tvaujasā sādayāmi /
MS, 2, 7, 15, 15.5 mā tvā samudra udvadhīn mā suparṇaḥ /
MS, 2, 7, 16, 3.5 manasā tvānvārohāmi /
MS, 2, 7, 16, 3.9 vācā tvānvārohāmi /
MS, 2, 7, 16, 3.12 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.16 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.20 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 7.1 apāṃ tvā gahmant sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 7, 16, 7.4 anu tvā divyā vṛṣṭiḥ sacatām /
MS, 2, 7, 16, 7.5 mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
MS, 2, 7, 17, 4.1 ṛce tvā /
MS, 2, 7, 17, 4.2 ruce tvā /
MS, 2, 7, 17, 4.3 bhāse tvā /
MS, 2, 7, 17, 4.4 jyotiṣe tvā /
MS, 2, 7, 17, 4.9 sahasrāya tvā /
MS, 2, 7, 18, 1.0 apāṃ tvemant sādayāmi //
MS, 2, 7, 18, 2.0 apāṃ tvodmant sādayāmi //
MS, 2, 7, 18, 3.0 apāṃ tvāyane sādayāmi //
MS, 2, 7, 18, 4.0 apāṃ tvā jyotiṣi sādayāmi //
MS, 2, 7, 18, 5.0 apāṃ tvā bhasmani sādayāmi //
MS, 2, 7, 18, 6.0 samudre tvā sadane sādayāmi //
MS, 2, 7, 18, 7.0 arṇave tvā sadane sādayāmi //
MS, 2, 7, 18, 8.0 salile tvā sadane sādayāmi //
MS, 2, 7, 18, 9.0 apāṃ tvā kṣaye sādayāmi //
MS, 2, 7, 18, 10.0 apāṃ tvā sadhriṣu sādayāmi //
MS, 2, 7, 18, 11.0 apāṃ tvā sadane sādayāmi //
MS, 2, 7, 18, 12.0 apāṃ tvā sadhasthe sādayāmi //
MS, 2, 7, 18, 13.0 apāṃ tvā yonau sādayāmi //
MS, 2, 7, 18, 14.0 apāṃ tvā purīṣe sādayāmi //
MS, 2, 7, 18, 15.0 apāṃ tvā pāthasi sādayāmi //
MS, 2, 7, 18, 16.0 gāyatreṇa tvā chandasā sādayāmi //
MS, 2, 7, 18, 17.0 traiṣṭubhena tvā chandasā sādayāmi //
MS, 2, 7, 18, 18.0 jāgatena tvā chandasā sādayāmi //
MS, 2, 7, 18, 19.0 ānuṣṭubhena tvā chandasā sādayāmi //
MS, 2, 7, 18, 20.0 pāṅktena tvā chandasā sādayāmi //
MS, 2, 8, 1, 2.1 indrāgnī tvā bṛhaspatir asmin yonā asīṣadan /
MS, 2, 8, 1, 4.1 ukhyasya ketuṃ prathamaṃ juṣāṇā aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 6.1 abhi tvā rudrā vasavo gṛṇantv idaṃ brahma pipṛhi saubhagāya //
MS, 2, 8, 1, 7.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 10.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 11.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ //
MS, 2, 8, 1, 13.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 14.1 adityās tvā pṛṣṭhe sādayāmi //
MS, 2, 8, 1, 18.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 23.1 agnaye tvā vaiśvānarāya //
MS, 2, 8, 1, 24.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 38.1 agnaye tvā vaiśvānarāya //
MS, 2, 8, 1, 39.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 3, 2.55 āyuṣe tvā /
MS, 2, 8, 3, 2.56 varcase tvā /
MS, 2, 8, 3, 2.57 kṛṣyai tvā /
MS, 2, 8, 3, 2.58 kṣemāya tvā /
MS, 2, 8, 3, 2.62 iṣe tvā /
MS, 2, 8, 3, 2.63 ūrje tvā /
MS, 2, 8, 3, 2.64 rayyai tvā /
MS, 2, 8, 3, 2.65 poṣāya tvā //
MS, 2, 8, 7, 3.5 agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
MS, 2, 8, 9, 5.0 trivṛt tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 8.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 10.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 15.0 pañcadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 18.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 20.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 25.0 saptadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 28.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 30.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 35.0 ekaviṃśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 38.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 40.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 45.0 triṇavatrayastriṃśau tvā stomau pṛthivyāṃ śrayatām //
MS, 2, 8, 9, 48.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 50.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 11, 1.0 prācyā tvā diśā sādayāmi //
MS, 2, 8, 11, 4.0 dakṣiṇayā tvā diśā sādayāmi //
MS, 2, 8, 11, 7.0 pratīcyā tvā diśā sādayāmi //
MS, 2, 8, 11, 10.0 udīcyā tvā diśā sādayāmi //
MS, 2, 8, 11, 13.0 ūrdhvayā tvā diśā sādayāmi //
MS, 2, 8, 13, 18.0 salilāya tvā //
MS, 2, 8, 13, 19.0 mṛḍīkāya tvā //
MS, 2, 8, 13, 20.0 satīkāya tvā //
MS, 2, 8, 13, 21.0 ketāya tvā //
MS, 2, 8, 13, 22.0 suketāya tvā //
MS, 2, 8, 13, 23.0 saketāya tvā //
MS, 2, 8, 13, 24.0 vivasvate tvā //
MS, 2, 8, 13, 25.0 dive tvā jyotiṣe //
MS, 2, 8, 13, 26.0 ādityebhyas tvā //
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.16 prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe /
MS, 2, 8, 14, 1.26 agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.32 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.33 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm /
MS, 2, 8, 14, 1.39 sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 2.1 āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 8, 14, 2.10 sahasrāya tvā /
MS, 2, 9, 1, 1.1 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvair iha ketumadbhiḥ /
MS, 2, 9, 2, 4.1 śivena vacasā tvā giriśācchāvadāmasi /
MS, 2, 10, 1, 1.6 samudrasya tvāvakayāgne parivyayāmasi /
MS, 2, 10, 1, 2.1 himasya tvā jarāyuṇāgne parivyayāmasi /
MS, 2, 10, 5, 1.1 ud u tvā /
MS, 2, 11, 6, 26.0 annāya tvā //
MS, 2, 11, 6, 27.0 vājāya tvā //
MS, 2, 11, 6, 28.0 vājajityāyai tvā //
MS, 2, 11, 6, 29.0 iṣe tvā //
MS, 2, 11, 6, 30.0 ūrje tvā //
MS, 2, 11, 6, 31.0 rayyai tvā //
MS, 2, 11, 6, 32.0 poṣāya tvā //
MS, 2, 12, 5, 1.1 samās tvāgnā ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
MS, 2, 13, 2, 2.0 viśvābhis tvā dhībhir acchidrām upadadhāmi //
MS, 2, 13, 4, 1.0 ṛcā tvā chandasā sādayāmi //
MS, 2, 13, 4, 2.0 vaṣaṭkāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 3.0 hiṃkāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 4.0 prastāvena tvā chandasā sādayāmi //
MS, 2, 13, 4, 5.0 udgīthena tvā chandasā sādayāmi //
MS, 2, 13, 4, 6.0 pratihāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 7.0 stutena tvā chandasā sādayāmi //
MS, 2, 13, 4, 8.0 nidhanena tvā chandasā sādayāmi //
MS, 2, 13, 7, 1.3 tvām agne puṣkarād adhi /
MS, 2, 13, 7, 5.1 tvām agne aṅgiraso guhā hitam anvavindañ śiśriyāṇaṃ vane vane /
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
MS, 2, 13, 7, 6.2 tvāṃ giraḥ sindhum ivāvanīr mahīr āpṛṇanti śavasā vardhayanti ca //
MS, 2, 13, 7, 9.1 tvāṃ citraśravastama havante vikṣu jantavaḥ /
MS, 2, 13, 9, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
MS, 2, 13, 9, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
MS, 2, 13, 9, 4.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
MS, 2, 13, 9, 4.4 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
MS, 2, 13, 9, 5.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
MS, 2, 13, 9, 5.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
MS, 2, 13, 9, 5.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
MS, 2, 13, 9, 8.1 kas tvā satyo madānāṃ maṃhiṣṭho matsad andhasaḥ /
MS, 2, 13, 17, 1.0 savayase tvā //
MS, 2, 13, 17, 2.0 abhivayase tvā //
MS, 2, 13, 17, 3.0 ūrdhvavayase tvā //
MS, 2, 13, 17, 4.0 bṛhadvayase tvā //
MS, 2, 13, 17, 5.0 sahīyase tvā //
MS, 2, 13, 17, 6.0 sahamānāya tvā //
MS, 2, 13, 17, 7.0 sāsahaye tvā //
MS, 2, 13, 17, 8.0 sahasvate tvā //
MS, 2, 13, 17, 9.0 abhīṣāhe tvā //
MS, 2, 13, 17, 10.0 abhibhve tvā //
MS, 2, 13, 17, 11.0 abhimātiṣāhe tvā //
MS, 2, 13, 17, 12.0 abhimātighne tvā //
MS, 2, 13, 18, 6.0 ojodāṃ tvaujasi sādayāmi //
MS, 2, 13, 18, 7.0 payodāṃ tvā payasi sādayāmi //
MS, 2, 13, 18, 8.0 tejodāṃ tvā tejasi sādayāmi //
MS, 2, 13, 18, 9.0 yaśodāṃ tvā yaśasi sādayāmi //
MS, 2, 13, 18, 10.0 varcodāṃ tvā varcasi sādayāmi //
MS, 2, 13, 18, 11.0 pṛthivyās tvā draviṇe sādayāmi //
MS, 2, 13, 18, 12.0 antarikṣasya tvā draviṇe sādayāmi //
MS, 2, 13, 18, 13.0 divas tvā draviṇe sādayāmi //
MS, 2, 13, 18, 14.0 diśāṃ tvā draviṇe sādayāmi //
MS, 2, 13, 18, 15.0 draviṇodāṃ tvā draviṇe sādayāmi //
MS, 2, 13, 19, 1.0 jyotiṣmatīṃ tvā sādayāmi //
MS, 2, 13, 19, 2.0 jyotiṣkṛtaṃ tvā sādayāmi //
MS, 2, 13, 19, 3.0 jyotirvidaṃ tvā sādayāmi //
MS, 2, 13, 19, 4.0 ūrdhvajyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 5.0 bṛhajjyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 6.0 viśvajyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 7.0 ajasrāṃ tvā sādayāmi //
MS, 2, 13, 19, 8.0 bhāsvatīṃ tvā sādayāmi //
MS, 2, 13, 19, 9.0 dīpyamānāṃ tvā sādayāmi //
MS, 2, 13, 19, 10.0 rocamānāṃ tvā sādayāmi //
MS, 2, 13, 19, 11.0 jvalantīṃ tvā sādayāmi //
MS, 2, 13, 19, 12.0 malmalābhavantīṃ tvā sādayāmi //
MS, 2, 13, 19, 13.0 jāgratīṃ tvā sādayāmi //
MS, 2, 13, 19, 14.0 bodhayantīṃ tvā sādayāmi //
MS, 2, 13, 20, 5.0 ṛce tvā //
MS, 2, 13, 20, 6.0 ruce tvā //
MS, 2, 13, 20, 7.0 bhāse tvā //
MS, 2, 13, 20, 8.0 jyotiṣe tvā //
MS, 2, 13, 20, 67.0 ṛce tvā //
MS, 2, 13, 20, 68.0 ruce tvā //
MS, 2, 13, 20, 69.0 bhāse tvā //
MS, 2, 13, 20, 70.0 jyotiṣe tvā //
MS, 3, 1, 8, 4.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti //
MS, 3, 1, 8, 9.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti //
MS, 3, 1, 8, 12.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti //
MS, 3, 1, 8, 15.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti //
MS, 3, 1, 8, 18.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhā iti //
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 1, 8, 33.0 devas tvā savitodvapatu supāṇiḥ svaṅgurir iti //
MS, 3, 1, 8, 45.0 vasavas tvāchṛndantu gāyatreṇa chandaseti //
MS, 3, 7, 4, 2.34 prajābhyas tvety abhyūhati /
MS, 3, 7, 4, 2.43 yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra /
MS, 3, 11, 4, 8.11 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
MS, 3, 11, 8, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //
MS, 3, 11, 8, 2.3 devā devair avantu tvā /
MS, 3, 11, 8, 2.4 prathamās tvā dvitīyair abhiṣiñcantu /
MS, 3, 11, 8, 2.5 dvitīyās tvā tṛtīyaiḥ /
MS, 3, 11, 8, 2.7 satyaṃ tvā brahmaṇā /
MS, 3, 11, 8, 2.8 brahma tvā yajurbhiḥ /
MS, 3, 11, 8, 2.9 yajūṃṣi tvā sāmabhiḥ /
MS, 3, 11, 8, 2.10 sāmāni tvā ṛgbhiḥ /
MS, 3, 11, 8, 2.11 ṛcas tvā puronuvākyābhiḥ /
MS, 3, 11, 8, 2.12 puronuvākyās tvā yājyābhiḥ /
MS, 3, 11, 8, 2.13 yājyās tvā vaṣaṭkāraiḥ /
MS, 3, 11, 8, 2.14 vaṣaṭkārās tvāhutibhir abhiṣiñcantu /
MS, 3, 11, 8, 2.16 aśvinos tvā tejasā brahmavarcasāyābhiṣiñcāmi /
MS, 3, 11, 8, 2.17 sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmi /
MS, 3, 11, 8, 2.18 indrasya tvendriyeṇaujase balāyābhiṣiñcāmi /
MS, 3, 16, 1, 16.1 mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ /
MS, 3, 16, 2, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhāṃ devair yajamānāya dhehi //
MS, 3, 16, 2, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
MS, 3, 16, 3, 4.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
Mānavagṛhyasūtra
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 9, 10.1 mā tvā doṣa ity adhastāt pādayor viṣṭaram upakarṣati //
MānGS, 1, 10, 8.3 tās tvā devyo jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ /
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 13.3 mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 10, 15.5 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
MānGS, 1, 10, 15.9 yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ /
MānGS, 1, 11, 6.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
MānGS, 1, 11, 6.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
MānGS, 1, 11, 6.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sunuhi bhāgadheyam /
MānGS, 1, 11, 18.3 viṣṇus tvām unnayatviti sarvatrānuṣajati //
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
MānGS, 1, 14, 16.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām /
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 22, 3.4 tās tvā devyo jarase saṃvyayantv āyuṣmann idaṃ paridhatsva vāsaḥ /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.7 kas tvā kam upanayate /
MānGS, 1, 22, 5.8 kāya tvā paridadāmi /
MānGS, 1, 22, 5.9 kasmai tvā paridadāmi /
MānGS, 1, 22, 5.10 tasmai tvā paridadāmi /
MānGS, 1, 22, 5.11 bhagāya tvā paridadāmi /
MānGS, 1, 22, 5.12 aryamṇe tvā paridadāmi /
MānGS, 1, 22, 5.13 savitre tvā paridadāmi /
MānGS, 1, 22, 5.14 sarasvatyai tvā paridadāmi /
MānGS, 1, 22, 5.15 indrāgnibhyāṃ tvā paridadāmi /
MānGS, 1, 22, 5.16 viśvebhyas tvā devebhyaḥ paridadāmi /
MānGS, 1, 22, 5.17 sarvebhyas tvā devebhyaḥ paridadāmi /
MānGS, 1, 22, 10.5 mama vācam ekavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam /
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 8, 4.8 saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate /
MānGS, 2, 11, 12.2 madhye poṣasya puṣyatām ā tvā prāpann adyāyavaḥ /
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
MānGS, 2, 11, 13.1 vasūnāṃ tvā vasuvīryasyāhorātrayoś ceti garte sthūṇām avadadhāti //
MānGS, 2, 14, 26.4 tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tvā /
MānGS, 2, 14, 26.4 tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tvā /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 18, 2.8 yas tvā svapnena tamasā mohayitvā nipadyate /
MānGS, 2, 18, 2.10 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
Nirukta
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 6.0 nṛmaṇa ūrdhvabharasaṃ tvordhvabharā dṛśeyam //
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 3.0 śyeno nṛcakṣā agneṣṭvā cakṣuṣāvapaśyāmi //
PB, 1, 5, 7.0 soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa //
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 8, 1.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 4.0 varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 9.0 gnās tvā 'kṛntann apaso 'tanvata vayitryo 'vayan //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 12.0 varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 3.0 anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 9.0 uśig asi vasubhyas tvā vasūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 1.0 tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 2.0 revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 5.0 adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 8.0 vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
PB, 6, 4, 3.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 9, 2, 5.0 vayam u tvā tad id arthā iti kāṇvam //
PB, 9, 2, 15.0 abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 3, 16.0 mitrasya tveti madhuparkaṃ pratīkṣate //
PārGS, 1, 3, 17.0 devasya tveti pratigṛhṇāti //
PārGS, 1, 4, 13.4 tās tvā devīr jarase saṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 15.3 hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotv ity asāv iti //
PārGS, 1, 6, 3.2 bhago 'ryamā savitā purandhir mahyaṃ tvādurgārhapatyāya devāḥ /
PārGS, 1, 7, 2.2 yāṃ tvā viśvasya bhūtasya prajāyām asyāgrataḥ /
PārGS, 1, 8, 2.1 viṣṇus tvā nayatv iti sarvatrānuṣajati //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 16, 6.1 nābhyāṃ dakṣiṇe vā karṇe japati agnir āyuṣmānt sa vanaspatibhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.2 soma āyuṣmānt sa oṣadhībhir āyuṣmāṃs tenatvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.3 brahmāyuṣmat tad brāhmaṇair āyuṣmat tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.4 devā āyuṣmantas te 'mṛtenāyuṣmantas tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.5 ṛṣaya āyuṣmantaste vratair āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.6 pitara āyuṣmantaste svadhābhir āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.7 yajña āyuṣmānt sa dakṣiṇābhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.8 samudra āyuṣmānt sa sravantībhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomīti //
PārGS, 1, 18, 3.2 prajāpateṣ ṭvā hiṃkāreṇāvajighrāmi sahasrāyuṣāsau jīva śaradaḥ śatamiti //
PārGS, 1, 18, 4.1 gavāṃ tvā hiṃkāreṇeti ca trir dakṣiṇe 'sya karṇe japati /
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 1, 4.4 bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
PārGS, 3, 4, 4.5 ā tvā kumārastaruṇa ā vatso jagadaiḥ saha /
PārGS, 3, 4, 4.6 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśairupa /
PārGS, 3, 4, 7.3 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 4, 12.2 annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti //
PārGS, 3, 4, 13.2 ūrk ca tvā sūnṛtā cottare sandhau gopāyetāmiti //
PārGS, 3, 4, 18.4 tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti //
PārGS, 3, 7, 2.2 pari tvā gireraha pari mātuḥ pari svasuḥ pari pitrośca bhrātrośca sakhyebhyo visṛjāmy aham /
PārGS, 3, 7, 3.2 pari tvā hvalano hvalanirvṛttendravīrudhaḥ /
PārGS, 3, 15, 3.0 athārohatīndrasya tvā vajreṇābhitiṣṭhāmi svasti mā saṃpārayeti //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
PārGS, 3, 15, 20.2 aṅkurāste prarohantu nivāte tvābhivarṣatu /
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 6, 13.4 tenānulimped avāṃśaṃ ca ni tvā nakṣya viśpata ity etenāsya veśasthāḥ pravrajitāś ca vaśyā bhavanti //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 1, 5.1 saktumanthaṃ dadhimadhughṛtamiśram ā tvā viśantv indava ity etena saṃnayet /
SVidhB, 3, 1, 11.1 ima u tvā vicakṣata ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
SVidhB, 3, 6, 8.1 bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 8.10 bhṛgūṇāṃ tvāṅgirasāṃ vratapate vratenādadhāmīti bhṛgvaṅgirasām ādadhyāt /
TB, 1, 1, 4, 8.11 ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām /
TB, 1, 1, 4, 8.12 varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ /
TB, 1, 1, 4, 8.13 indrasya tvendriyeṇa vratapate vratenādadhāmīti rājanyasya /
TB, 1, 1, 4, 8.14 manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya /
TB, 1, 1, 4, 8.15 ṛbhūṇāṃ tvā devānāṃ vratapate vratenādadhāmīti rathakārasya /
TB, 1, 1, 7, 2.5 tena me dīdihi tena tvādadhe /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 2, 1, 9.2 yaṃ tvā samabharañ jātavedaḥ /
TB, 1, 2, 1, 10.3 upa tvāgne haviṣmatīḥ /
TB, 1, 2, 1, 10.6 taṃ tvā samidbhir aṅgiraḥ /
TB, 1, 2, 1, 11.5 ghṛtapruṣas tvā sarito vahanti /
TB, 1, 2, 1, 12.1 tvām agne samidhānaṃ yaviṣṭha /
TB, 1, 2, 1, 12.5 tvām agne pradiva āhutaṃ ghṛtena /
TB, 1, 2, 1, 18.9 divas tvā vīryeṇa /
TB, 1, 2, 1, 19.7 prajāpates tvā prāṇenābhi prāṇimi /
TB, 1, 2, 1, 20.6 prāṇe tvāmṛtam ādadhāmi /
TB, 1, 2, 1, 21.7 ojase balāya tvodyacche /
TB, 1, 2, 1, 24.3 prāṇaṃ tvāmṛta ādadhāmi /
TB, 1, 2, 1, 24.8 tena me dīdihi tena tvādadhe /
TB, 2, 1, 6, 4.5 tena tvāṃ prīṇān ity abrūtām /
TB, 2, 1, 11, 1.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
TB, 2, 2, 5, 6.7 kāmena tvā pratigṛhṇāmīty āha /
TB, 2, 2, 8, 8.9 taṃ tvāva yaśa ṛcchatīty āhuḥ /
TB, 2, 3, 10, 2.1 pra tvā padye /
TB, 3, 6, 1, 1.1 añjanti tvām adhvare devayantaḥ /
TB, 3, 6, 1, 3.16 tvāṃ vardhanti matibhir vasiṣṭhāḥ /
Taittirīyasaṃhitā
TS, 1, 1, 1, 1.0 iṣe tvorje tvā //
TS, 1, 1, 1, 1.0 iṣe tvorje tvā //
TS, 1, 1, 2, 1.7 devabarhir mā tvānvaṅ mā tiryak /
TS, 1, 1, 2, 2.3 susaṃbhṛtā tvā sam bharāmi /
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 1, 3, 11.0 somena tvā tanacmīndrāya dadhi //
TS, 1, 1, 4, 1.2 veṣāya tvā /
TS, 1, 1, 4, 1.9 mitrasya tvā cakṣuṣā prekṣe /
TS, 1, 1, 4, 1.10 mā bher mā saṃ vikthā mā tvā //
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 4, 2.5 sphātyai tvā nārātyai /
TS, 1, 1, 4, 2.9 adityās tvopasthe sādayāmi /
TS, 1, 1, 5, 1.8 adityās tvag asi prati tvā //
TS, 1, 1, 5, 2.2 adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettu /
TS, 1, 1, 5, 2.4 devavītaye tvā gṛhṇāmi /
TS, 1, 1, 5, 2.11 prati tvā varṣavṛddhaṃ vettu /
TS, 1, 1, 6, 1.2 adityās tvag asi prati tvā pṛthivī vettu /
TS, 1, 1, 6, 1.3 diva skambhanir asi prati tvādityās tvag vettu /
TS, 1, 1, 6, 1.4 dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettu /
TS, 1, 1, 6, 1.5 dhiṣaṇāsi pārvateyī prati tvā parvatir vettu /
TS, 1, 1, 6, 1.6 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām adhi vapāmi /
TS, 1, 1, 6, 1.8 prāṇāya tvāpānāya tvā vyānāya tvā /
TS, 1, 1, 6, 1.8 prāṇāya tvāpānāya tvā vyānāya tvā /
TS, 1, 1, 8, 1.5 janayatyai tvā saṃ yaumi /
TS, 1, 1, 8, 1.6 agnaye tvāgnīṣomābhyām /
TS, 1, 1, 8, 1.12 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke /
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 10, 1.3 goṣṭham mā nir mṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ sam mārjmi /
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi /
TS, 1, 1, 10, 1.6 suprajasas tvā vayaṃ supatnīr upa //
TS, 1, 1, 10, 3.2 mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya /
TS, 1, 1, 10, 3.8 śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi /
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 11, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāhā /
TS, 1, 1, 11, 1.2 vedir asi barhiṣe tvā svāhā /
TS, 1, 1, 11, 1.3 barhir asi srugbhyas tvā svāhā /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 1, 11, 1.8 ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ /
TS, 1, 1, 11, 2.2 mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 1, 11, 2.3 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ /
TS, 1, 1, 11, 2.4 vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare /
TS, 1, 1, 12, 1.3 juhv ehy agnis tvā hvayati devayajyāyai /
TS, 1, 1, 12, 1.4 upabhṛd ehi devas tvā savitā hvayati devayajyāyai /
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 2.4 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā /
TS, 1, 3, 1, 2.5 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim pary ūhāmi /
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 1, 2.12 indrāya tvā //
TS, 1, 3, 5, 2.0 arvāk tvā parair avidam paro varaiḥ //
TS, 1, 3, 5, 3.0 taṃ tvā juṣe vaiṣṇavaṃ devayajyāyai //
TS, 1, 3, 5, 4.0 devas tvā savitā madhvānaktu //
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.5 svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt /
TS, 1, 3, 6, 1.6 devas tvā savitā madhvānaktu /
TS, 1, 3, 6, 1.7 supippalābhyas tvauṣadhībhyaḥ /
TS, 1, 3, 6, 5.1 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim paryūhāmi /
TS, 1, 3, 6, 5.3 parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānam manuṣyāḥ /
TS, 1, 3, 6, 5.4 antarikṣasya tvā sānāv avagūhāmi //
TS, 1, 3, 7, 1.1 iṣe tvā /
TS, 1, 3, 8, 1.2 ṛtasya tvā devahaviḥ pāśenārabhe /
TS, 1, 3, 8, 1.4 adbhyas tvauṣadhībhyaḥ prokṣāmi /
TS, 1, 3, 9, 2.7 iṣe tvā /
TS, 1, 3, 10, 1.5 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
TS, 1, 3, 10, 2.2 agnis tvā śrīṇātu /
TS, 1, 3, 10, 3.1 tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyai /
TS, 1, 3, 10, 3.4 svāhā tvāntarikṣāya /
TS, 1, 3, 11, 1.2 adbhyas tvauṣadhībhyaḥ /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.5 mā tvā hiṃsiṣam /
TS, 1, 3, 13, 1.6 prajās tvam upāvaroha prajās tvām upāvarohantu /
TS, 1, 5, 3, 5.1 yat tvā kruddhaḥ parovapa manyunā yad avartyā /
TS, 1, 5, 3, 5.2 sukalpam agne tat tava punas tvoddīpayāmasi //
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
TS, 1, 5, 4, 14.1 yat tvā kruddhaḥ parovapeti āha //
TS, 1, 5, 4, 16.1 punas tvoddīpayāmasīti āha //
TS, 1, 5, 5, 20.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi //
TS, 1, 5, 6, 17.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
TS, 1, 5, 6, 20.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
TS, 1, 5, 6, 31.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
TS, 1, 5, 7, 51.1 indhānās tvā śataṃ himā iti āha //
TS, 1, 5, 8, 47.1 pari tvāgne puraṃ vayam iti āha //
TS, 1, 5, 8, 53.1 śataṃ tvā hemantān indhiṣīyeti vāvaitad āha //
TS, 1, 6, 5, 1.3 prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena /
TS, 1, 6, 8, 31.0 kas tvā yunakti sa tvā yunaktv ity āha //
TS, 1, 6, 8, 31.0 kas tvā yunakti sa tvā yunaktv ity āha //
TS, 1, 6, 10, 7.0 yunajmi tvā brahmaṇā daivyenety āha //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 4, 30.1 rohitena tvāgnir devatāṃ gamayatv iti //
TS, 1, 7, 5, 14.1 tasmiṃs tvā dadhāmi saha yajamāneneti //
TS, 1, 7, 6, 56.1 śataṃ tvā hemantān indhiṣīyeti //
TS, 1, 7, 6, 67.1 kas tvā yunakti sa tvā vimuñcatv iti //
TS, 1, 7, 6, 67.1 kas tvā yunakti sa tvā vimuñcatv iti //
TS, 1, 8, 5, 4.1 etat te tata ye ca tvām anu //
TS, 1, 8, 5, 5.1 etat te pitāmaha prapitāmaha ye ca tvām anu //
TS, 1, 8, 5, 7.1 susaṃdṛśaṃ tvā vayam maghavan mandiṣīmahi /
TS, 1, 8, 7, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi //
TS, 1, 8, 10, 9.1 savitā tvā prasavānāṃ suvatām //
TS, 1, 8, 21, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇāmṛtām amṛtena sṛjāmi saṃ somena //
TS, 2, 1, 11, 6.5 tvām avasyur ā cake /
TS, 2, 1, 11, 6.6 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
TS, 2, 2, 12, 9.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
TS, 2, 2, 12, 16.1 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
TS, 2, 2, 12, 17.2 taṃ tvā gṛṇāmi tavasam atavīyān kṣayantam asya rajasaḥ parāke //
TS, 3, 1, 4, 15.1 tvām u te dadhire havyavāhaṃ śṛtaṃkartāram uta yajñiyaṃ ca /
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 3, 4.9 ākūtyai tvā kāmāya tvā //
TS, 3, 4, 3, 4.9 ākūtyai tvā kāmāya tvā //
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 5, 1, 6.1 śivena vacasā tvā giriśācchāvadāmasi /
TS, 5, 1, 1, 34.1 devasya tvā savituḥ prasava ity āha //
TS, 5, 1, 3, 27.1 ā tvā jigharmi vacasā ghṛteneti āha //
TS, 5, 1, 4, 1.1 devasya tvā savituḥ prasava iti khanati //
TS, 5, 1, 4, 4.1 jyotiṣmantaṃ tvāgne supratīkam iti āha //
TS, 5, 1, 4, 33.1 atharvā tvā prathamo niramanthad agna iti āha //
TS, 5, 1, 4, 35.1 tvām agne puṣkarād adhīti āha //
TS, 5, 1, 4, 37.1 tam u tvā dadhyaṅṅ ṛṣir iti āha //
TS, 5, 1, 4, 40.1 tam u tvā pāthyo vṛṣeti āha //
TS, 5, 1, 7, 9.1 aditis tveti āha //
TS, 5, 1, 7, 14.1 devānāṃ tvā patnīr iti āha //
TS, 5, 1, 7, 17.1 dhiṣaṇās tveti āha //
TS, 5, 1, 7, 20.1 gnās tveti āha //
TS, 5, 1, 7, 23.1 varūtrayas tveti āha //
TS, 5, 1, 7, 26.1 janayas tveti āha //
TS, 5, 1, 7, 37.1 devas tvā savitodvapatv iti āha //
TS, 5, 1, 8, 59.1 samās tvāgna ṛtavo vardhayantv iti āha //
TS, 5, 1, 11, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhām asmai yajamānāya dhehi //
TS, 5, 1, 11, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
TS, 5, 2, 1, 4.2 ā tvāhārṣam ity āha /
TS, 5, 2, 1, 4.6 viśas tvā sarvā vāñchantv ity āha /
TS, 5, 2, 2, 8.1 ud u tvā viśve devā ity āha //
TS, 5, 2, 2, 53.1 punas tvādityā rudrā vasavaḥ samindhatām ity āha //
TS, 5, 2, 11, 1.2 bṛhaty uṣṇihā kakut sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 2.2 sacchandā yā ca vicchandāḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 3.2 meghyā vidyuto vācaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 4.2 aśvasya vājinas tvaci sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 5.2 devānām patnīr diśaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 12, 1.1 kas tvā chyati kas tvā viśāsti kas te gātrāṇi śimyati /
TS, 5, 2, 12, 1.1 kas tvā chyati kas tvā viśāsti kas te gātrāṇi śimyati /
TS, 5, 2, 12, 2.2 saṃvatsarasya dhāyasā śimībhiḥ śimyantu tvā //
TS, 5, 2, 12, 3.1 daivyā adhvaryavas tvā chyantu vi ca śāsatu /
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 3, 11, 21.0 pṛthivyās tvā draviṇe sādayāmīty āha //
TS, 5, 4, 6, 9.0 ud u tvā viśve devā ity āha //
TS, 5, 5, 2, 27.0 sā tvātidahyamānā vidhaviṣye //
TS, 5, 5, 2, 29.0 so 'bravīt tathā vā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 2, 31.0 prajāpatis tvā sādayatu //
TS, 5, 5, 2, 35.0 prajāpatis tvā sādayatu //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 7, 32.0 āpaṃ tvāgne manasā //
TS, 5, 5, 7, 33.0 āpaṃ tvāgne tapasā //
TS, 5, 5, 7, 34.0 āpaṃ tvāgne dīkṣayā //
TS, 5, 5, 7, 35.0 āpaṃ tvāgna upasadbhiḥ //
TS, 5, 5, 7, 36.0 āpaṃ tvāgne sutyayā //
TS, 5, 5, 7, 37.0 āpaṃ tvāgne dakṣiṇābhiḥ //
TS, 5, 5, 7, 38.0 āpaṃ tvāgne 'vabhṛthena //
TS, 5, 5, 7, 39.0 āpaṃ tvāgne vaśayā //
TS, 5, 5, 7, 40.0 āpaṃ tvāgne svagākāreṇety āha //
TS, 5, 5, 8, 20.0 prācyā tvā diśā sādayāmi //
TS, 5, 5, 8, 22.0 dakṣiṇayā tvā diśā sādayāmi //
TS, 5, 5, 8, 24.0 pratīcyā tvā diśā sādayāmi //
TS, 5, 5, 8, 26.0 udīcyā tvā diśā sādayāmi //
TS, 5, 5, 8, 28.0 ūrdhvayā tvā diśā sādayāmi //
TS, 6, 1, 1, 97.0 citpatis tvā punātv ity āha //
TS, 6, 1, 1, 100.0 vākpatis tvā punātv ity āha //
TS, 6, 1, 1, 102.0 devas tvā savitā punātv ity āha //
TS, 6, 1, 3, 7.6 kṛṣyai tvā susasyāyā ity āha tasmād akṛṣṭapacyā oṣadhayaḥ pacyante /
TS, 6, 1, 3, 7.7 supippalābhyas tvauṣadhībhya ity āha tasmād oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 1, 4, 70.0 vāyave tvā varuṇāya tveti //
TS, 6, 1, 4, 70.0 vāyave tvā varuṇāya tveti //
TS, 6, 1, 7, 50.0 mitras tvā padi badhnātv ity āha //
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 1, 7, 65.0 rudras tvā vartayatv ity āha //
TS, 6, 1, 8, 2.2 bṛhaspatis tvā sumne raṇvatv ity āha /
TS, 6, 1, 8, 2.7 pṛthivyās tvā mūrdhann ājigharmi devayajana ity āha /
TS, 6, 1, 9, 57.0 prajābhyas tvety upasamūhati //
TS, 6, 1, 9, 63.0 prāṇāya tvety upanahyati //
TS, 6, 1, 9, 65.0 vyānāya tvety anuśṛnthati //
TS, 6, 1, 11, 44.0 mā tvā pariparī vidad ity āha //
TS, 6, 2, 1, 13.0 viṣṇave tvety āha //
TS, 6, 2, 1, 16.0 viṣṇave tvety āha //
TS, 6, 2, 1, 19.0 viṣṇave tvety āha //
TS, 6, 2, 1, 21.0 agnaye tvā rāyaspoṣadāvne //
TS, 6, 2, 1, 22.0 viṣṇave tvety āha //
TS, 6, 2, 1, 24.0 śyenāya tvā somabhṛte //
TS, 6, 2, 1, 25.0 viṣṇave tvety āha //
TS, 6, 2, 2, 22.0 āpataye tvā gṛhṇāmīty āha //
TS, 6, 2, 7, 34.0 indraghoṣas tvā //
TS, 6, 2, 8, 28.0 bhūtebhyas tveti srucam udgṛhṇāti //
TS, 6, 2, 10, 1.0 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 31.0 dyutānas tvā māruto minotv ity āha //
TS, 6, 2, 10, 34.0 brahmavaniṃ tvā kṣatravanim ity āha //
TS, 6, 2, 10, 69.0 pari tvā girvaṇo gira ity āha //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 2.3 devas tvā savitā madhvānaktv ity āha tejasaivainam anakti /
TS, 6, 3, 4, 2.4 supippalābhyas tvauṣadhībhya iti caṣālam prati //
TS, 6, 3, 4, 5.2 brahmavaniṃ tvā kṣatravanim ity āha yathāyajur evaitat /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 6, 2.5 devasya tvā savituḥ prasava iti //
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 4.1 tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ /
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 4, 3, 2.0 hṛde tvety āha //
TS, 6, 4, 3, 4.0 manase tvety āha //
TS, 6, 4, 3, 6.0 dive tvā sūryāya tvety āha //
TS, 6, 4, 3, 6.0 dive tvā sūryāya tvety āha //
TS, 6, 4, 4, 1.0 devasya tvā savituḥ prasava iti grāvāṇam ādatte prasūtyai //
TS, 6, 4, 4, 8.0 indrāya tvendrāya tveti mimīte //
TS, 6, 4, 4, 8.0 indrāya tvendrāya tveti mimīte //
TS, 6, 4, 5, 35.0 yeṣām bhāgo 'si tebhyas tvety āha //
TS, 6, 4, 5, 41.0 viśvebhyas tvendriyebhyo divyebhyaḥ pārthivebhya ity āha //
TS, 6, 4, 5, 43.0 manas tvāṣṭv ity āha //
TS, 6, 4, 5, 47.0 svāhā tvā subhavaḥ sūryāyety āha //
TS, 6, 4, 5, 50.0 devebhyas tvā marīcipebhya ity āha //
TS, 6, 4, 5, 58.0 yady abhicared amuṃ jahy atha tvā hoṣyāmīti brūyāt //
TS, 6, 4, 5, 62.0 yady abhicared amuṣya tvā prāṇe sādayāmīti sādayet //
TS, 6, 4, 11, 12.0 viśvebhyas tvā devebhya ity āha //
TS, 6, 5, 1, 24.0 indrāya tvā bṛhadvate vayasvata ity āha //
TS, 6, 5, 1, 26.0 tasmai tvā viṣṇave tvety āha //
TS, 6, 5, 1, 26.0 tasmai tvā viṣṇave tvety āha //
TS, 6, 5, 3, 35.0 aṃhaspatyāya tvety āha //
TS, 6, 5, 6, 47.0 yā divyā vṛṣṭis tayā tvā śrīṇāmīti //
TS, 6, 5, 7, 33.0 viśvebhyas tvā devebhya ity āha //
TS, 6, 6, 3, 42.0 saṃ tvā viśantv oṣadhīr utāpa ity āha //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Taittirīyopaniṣad
TU, 1, 1, 1.10 tvām eva pratyakṣaṃ brahma vadiṣyāmi /
TU, 1, 4, 3.3 taṃ tvā bhaga praviśāni svāhā /
TU, 1, 12, 1.8 tvāmeva pratyakṣaṃ brahmāvādiṣam /
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 5, 2, 5.4 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai /
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 2, 13.2 madhu tvā madhulā karotv ity āha /
TĀ, 5, 3, 3.5 gāyatreṇa tvā chandasā karomīty āha /
TĀ, 5, 3, 6.2 arciṣe tvā śociṣe tvety āha /
TĀ, 5, 3, 6.2 arciṣe tvā śociṣe tvety āha /
TĀ, 5, 3, 6.6 siddhyai tvety āha /
TĀ, 5, 3, 6.8 devas tvā savitodvapatv ity āha /
TĀ, 5, 3, 7.5 sūryasya tvā cakṣuṣānvīkṣa ity āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 9.17 deva puraścara saghyāsaṃ tvety āha /
TĀ, 5, 4, 1.6 yamāya tvā makhāya tvety āha /
TĀ, 5, 4, 1.6 yamāya tvā makhāya tvety āha /
TĀ, 5, 4, 4.10 devas tvā savitā madhvānaktv ity āha //
TĀ, 5, 5, 1.1 agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha /
TĀ, 5, 5, 1.5 indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha /
TĀ, 5, 5, 1.9 varuṇas tvādityaiḥ paścād rocayatu jāgatena chandasety āha /
TĀ, 5, 5, 2.3 dyutānas tvā māruto marudbhir uttarato rocayatv ānuṣṭubhena chandasety āha /
TĀ, 5, 5, 2.7 bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha /
TĀ, 5, 6, 6.9 hṛde tvā manase tvety āha /
TĀ, 5, 6, 6.9 hṛde tvā manase tvety āha /
TĀ, 5, 7, 1.1 devasya tvā savituḥ prasava iti raśanām ādatte prasūtyai /
TĀ, 5, 7, 2.9 pūṣā tvopāvasṛjatv ity āha /
TĀ, 5, 7, 3.10 bṛhaspatis tvopasīdatv ity āha //
TĀ, 5, 7, 7.1 svāhā tvā sūryasya raśmaye vṛṣṭivanaye juhomīty āha /
TĀ, 5, 7, 7.9 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīty āha /
TĀ, 5, 7, 8.1 antarikṣeṇa tvopayacchāmīty āha /
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
TĀ, 5, 7, 10.3 agnaye tvā vasumate svāhety āha /
TĀ, 5, 7, 10.6 somāya tvā rudravate svāhety āha /
TĀ, 5, 7, 10.9 varuṇāya tvādityavate svāhety āha //
TĀ, 5, 7, 11.3 bṛhaspataye tvā viśvadevyāvate svāhety āha /
TĀ, 5, 7, 11.6 savitre tvarbhumate vibhumate prabhumate vājavate svāhety āha /
TĀ, 5, 7, 11.9 yamāya tvāṅgirasvate pitṛmate svāhety āha /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 7.2 net tvā vātaḥ skandayād iti /
TĀ, 5, 8, 7.4 amuṣya tvā prāṇe sādayāmy amunā saha nirarthaṃ gaccheti brūyād yaṃ dviṣyāt /
TĀ, 5, 8, 12.6 svadhāvino 'śīmahi tvā mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 8, 13.14 svāhā tvā sūryasya raśmibhya iti prātaḥ saṃsādayati /
TĀ, 5, 8, 13.15 svāhā tvā nakṣatrebhya iti sāyam /
TĀ, 5, 9, 1.8 divas tvā paraspāyā ity āha /
TĀ, 5, 9, 1.10 brahmaṇas tvā paraspāyā ity āha //
TĀ, 5, 9, 2.2 prāṇasya tvā paraspāyā ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 16, 5.0 devasya tveti pratigṛhya yanmadhuno madhavyamiti prāśnīyāt //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 2, 5, 7.0 iṣe tveti sāyaṃ lepam abhyavamārṣṭi //
VaikhŚS, 2, 5, 8.0 ūrje tvety ūrdhvaṃ prātar unmārṣṭi //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 7, 6.0 indhānās tvā śataṃ himā ity upasaminddhe //
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 3, 2, 8.0 ajasraṃ tvāṃ sabhāpālā ity adhvaryuḥ sabhyam anvādadhati //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 14.0 āpas tvām aśvināv iti spṛśati //
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 3, 7, 15.0 devas tvā saviteti payaḥ kumbhyām ānayati //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 5, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca //
VaikhŚS, 10, 5, 6.0 bhūtebhyas tveti srucam udgṛhṇāti hiraṇyaṃ ca //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 8.0 adbhis tvauṣadhībhyaḥ prokṣāmīti prokṣati //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 15, 2.0 ūrje tvety ekaśūlayopastṛṇatti vapā yathā vistīrṇā bhavati //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
VaikhŚS, 10, 19, 6.0 apāṃ tvauṣadhīnām iti vasāhavanyām upastīrya vasāṃ gṛhṇāti //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
Vaitānasūtra
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.2 saṃmārgeṇārvāñcam agnim upavājayati vājaṃ tvāgne jeṣyantaṃ saniṣyantaṃ saṃmārjmi vājaṃ jayeti //
VaitS, 1, 3, 8.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 1, 3, 17.1 upa tvā devaḥ itīḍābhāgaṃ pratigṛhyendra gīrbhir iti prāśnanti //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
VaitS, 2, 1, 14.2 atharvā tvā prathamo nir amanthad agne /
VaitS, 2, 1, 14.3 tvām agne puṣkarād adhy atharvā nir amanthata /
VaitS, 2, 1, 14.5 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VaitS, 2, 1, 14.7 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VaitS, 2, 2, 1.4 taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi /
VaitS, 2, 2, 7.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan nv agāḥ /
VaitS, 2, 2, 9.1 upaviśya pūrṇahomam upa tvā namaseti //
VaitS, 2, 3, 4.1 agniparistaraṇaṃ paryukṣaṇam ṛtaṃ tveti //
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 2, 6, 3.1 yat tvā śikva iti prakṣālyamānam //
VaitS, 2, 6, 17.6 dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 4, 1.12 brahma tvā tapati brahmaṇā tejasā ca /
VaitS, 3, 7, 4.1 tatra raśmir asi kṣayāya tvā kṣayaṃ jinva /
VaitS, 3, 8, 16.1 upaviśya japanty abhi tvendreti /
VaitS, 3, 9, 6.1 indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī yajati /
VaitS, 3, 10, 13.1 hotre praugastotrāya prasauti pretir asi dharmaṇe tvā dharmaṃ jinva /
VaitS, 3, 10, 13.2 maitrāvaruṇāyānvitir asi dive tvā divaṃ jinva /
VaitS, 3, 10, 13.3 brāhmaṇācchaṃsine saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva /
VaitS, 3, 10, 13.4 acchāvākāya pratidhir asi pṛthivyai tvā pṛthivīṃ jinveti //
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 11, 14.1 āmantritaḥ prasauti viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinveti //
VaitS, 3, 11, 15.1 viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya pari tvāgna iti japati //
VaitS, 3, 12, 4.2 hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva /
VaitS, 3, 12, 4.3 anuvāsi rātryai tvā rātriṃ jinva /
VaitS, 3, 12, 4.4 uśig asi vasubhyas tvā vasūn jinva /
VaitS, 3, 12, 4.5 praketo 'si rudrebhyas tvā rudrān jinveti //
VaitS, 3, 12, 7.1 taṃ vo dasmamṛtīṣaham tat tvā yāmi suvīryam iti stotriyānurūpau //
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
VaitS, 4, 1, 1.2 ukthye maitrāvaruṇādibhyaḥ prasauti tantur asi prajābhyas tvā prajāṃ jinva /
VaitS, 4, 1, 1.3 revad asy oṣadhībhyas tvauṣadhīr jinva /
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
VaitS, 4, 2, 1.1 atirātre hotrādibhyaḥ prasauty adhipatir asi prāṇāya tvā prāṇaṃ jinva /
VaitS, 4, 2, 1.2 dharuṇo 'sy apānāya tvāpānaṃ jinva /
VaitS, 4, 2, 1.3 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva /
VaitS, 4, 2, 1.4 vayodhā asi śrotrāya tvā śrotraṃ jinveti //
VaitS, 4, 2, 5.1 vayam u tvā tad id arthā vayam indra tvāyava iti stotriyānurūpau //
VaitS, 4, 2, 8.1 madhyame trivṛd asi trivṛte tvā trivṛtaṃ jinva /
VaitS, 4, 2, 8.2 pravṛd asi pravṛte tvā pravṛtaṃ jinva /
VaitS, 4, 2, 8.3 svavṛd asi svavṛte tvā svavṛtaṃ jinva /
VaitS, 4, 2, 8.4 anuvṛd asy anuvṛte tvānuvṛtaṃ jinveti //
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 4, 2, 11.1 uttama āroho 'sy ārohāya tvārohaṃ jinva /
VaitS, 4, 2, 11.2 praroho 'si prarohāya tvā prarohaṃ jinva /
VaitS, 4, 2, 11.3 saṃroho 'si saṃrohāya tvā saṃrohaṃ jinva /
VaitS, 4, 2, 11.4 anuroho 'sy anurohāya tvānurohaṃ jinveti //
VaitS, 4, 2, 14.2 vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā /
VaitS, 4, 2, 14.2 vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā /
VaitS, 4, 2, 14.2 vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā /
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 4, 3, 26.1 atiriktoktheṣu hotrādibhyaḥ prasauty ākramo 'sy ākramāya tvākramaṃ jinva /
VaitS, 4, 3, 26.2 saṃkramo 'si saṃkramāya tvā saṃkramaṃ jinva /
VaitS, 4, 3, 26.3 utkramo 'sy utkramāya tvotkramaṃ jinva /
VaitS, 4, 3, 26.4 utkrāntir asy utkrāntyai tvotkrāntiṃ jinveti //
VaitS, 5, 1, 4.1 prājāpatye paśau samidhyamānavatīm anu samās tvāgna iti japati //
VaitS, 5, 1, 8.1 pari tvāgna iti mṛtpiṇḍaṃ parilikhyamānam //
VaitS, 5, 1, 10.1 tvām agna iti puṣkaraparṇe nidhīyamānam //
VaitS, 5, 1, 12.1 pṛthivīṃ tvā pṛthivyām ity ukhāṃ kriyamāṇām /
VaitS, 5, 1, 16.1 ā tvāhārṣam ity unnītam //
VaitS, 5, 1, 22.1 punas tvety ukhye samidha ādhīyamānāḥ //
VaitS, 5, 2, 8.1 tvām agne puṣkarād adhīti gāyatrīḥ /
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 2, 9.1 ṣaṣṭhe vi tvā tatasre mithunā avasyava iti sapta /
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 23.1 ut tvā mandantv ity ājyastotriyaḥ //
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
VaitS, 7, 1, 18.1 abhi tvā jarimāhitety unmucyamānam //
VaitS, 7, 1, 26.2 saṃ tvāṃ gandharvāḥ sam u yuñjantv āpo nadyoḥ sāṃvaidye parivatsarāya /
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
VaitS, 7, 2, 1.1 pṛcchāmi tvā citaye devasakha yadi tvaṃ tatra manasā jagantha /
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
VaitS, 8, 1, 6.1 apūrve 'bhi tvā pūrvapītaya iti //
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
VaitS, 8, 2, 10.1 anatirātre 'bhi tvā vṛṣabhā suta iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.1 iṣe tvā /
VSM, 1, 1.2 ūrje tvā /
VSM, 1, 3.2 devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā /
VSM, 1, 4.4 indrasya tvā bhāgaṃ somenātanacmi /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 9.2 viṣṇus tvā kramatām /
VSM, 1, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 11.1 bhūtāya tvā nārātaye /
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 1, 13.3 agnaye tvā juṣṭaṃ prokṣāmi /
VSM, 1, 13.4 agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmi /
VSM, 1, 14.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 14.5 grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu //
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
VSM, 1, 16.3 prati tvā varṣavṛddhaṃ vettu /
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.4 viśvābhyas tvāśābhya upadadhāmi /
VSM, 1, 19.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 19.4 dhiṣaṇāsi parvatī prati tvādityās tvag vettu /
VSM, 1, 19.6 dhiṣaṇāsi pārvateyī prati tvā parvatī vettu //
VSM, 1, 20.2 prāṇāya tvā /
VSM, 1, 20.3 udānāya tvā /
VSM, 1, 20.4 vyānāya tvā /
VSM, 1, 20.6 cakṣuṣe tvā /
VSM, 1, 21.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 22.1 janayatyai tvā saṃyaumi /
VSM, 1, 22.4 iṣe tvā /
VSM, 1, 22.8 devas tvā savitā śrapayatu varṣiṣṭhe 'dhi nāke //
VSM, 1, 23.3 tritāya tvā /
VSM, 1, 23.4 dvitāya tvā /
VSM, 1, 23.5 ekatāya tvā //
VSM, 1, 24.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 27.1 gāyatreṇa tvā chandasā parigṛhṇāmi /
VSM, 1, 27.2 traiṣṭubhena tvā chandasā parigṛhṇāmi /
VSM, 1, 27.3 jāgatena tvā chandasā parigṛhṇāmi /
VSM, 1, 30.3 aniśito 'si sapatnakṣid vājinaṃ tvā vājedhyāyai saṃmārjmi /
VSM, 1, 30.6 aniśitāsi sapatnakṣid vājinīṃ tvā vājedhyāyai saṃmārjmi //
VSM, 1, 31.3 ūrje tvā /
VSM, 1, 31.4 adabdhena tvā cakṣuṣāvapaśyāmi /
VSM, 1, 32.1 savitus tvā prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 2, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā juṣṭaṃ prokṣāmi /
VSM, 2, 1.2 vedir asi barhiṣe tvā juṣṭāṃ prokṣāmi /
VSM, 2, 1.3 barhir asi srugbhyas tvā juṣṭaṃ prokṣāmi //
VSM, 2, 2.3 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhyaḥ /
VSM, 2, 3.1 gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 2, 4.1 vītihotraṃ tvā kave dyumantaṃ samidhīmahi /
VSM, 2, 5.2 sūryas tvā purastāt pātu kasyāścid abhiśastyai /
VSM, 2, 5.4 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ /
VSM, 2, 5.5 ā tvā vasavo rudrā ādityāḥ sadantu //
VSM, 2, 7.1 agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi /
VSM, 2, 8.2 aṅghriṇā viṣṇo mā tvāvakramiṣam /
VSM, 2, 9.2 avatāṃ tvāṃ dyāvāpṛthivī /
VSM, 2, 11.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 2, 11.4 agneṣ ṭvāsyena prāśnāmi //
VSM, 2, 14.3 agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmi //
VSM, 2, 16.1 vasubhyas tvā /
VSM, 2, 16.2 rudrebhyas tvā /
VSM, 2, 16.3 ādityebhyas tvā /
VSM, 2, 16.5 mitrāvaruṇau tvā vṛṣṭyāvatām /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 3, 3.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
VSM, 3, 4.1 upa tvāgne haviṣmatīr ghṛtācīr yantu haryata /
VSM, 3, 18.1 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
VSM, 3, 22.2 upa tvāgne dive dive doṣāvastar dhiyā vayam /
VSM, 3, 26.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
VSM, 3, 52.1 susaṃdṛśaṃ tvā vayaṃ maghavan vandiṣīmahi /
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 21.2 bṛhaspatiṣ ṭvā sumne ramṇātu rudro vasubhir ācake //
VSM, 4, 22.1 adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā /
VSM, 4, 24.2 āsmāko 'si śukras te grahyo vicitas tvā vicinvantu //
VSM, 4, 25.3 prajābhyas tvā /
VSM, 4, 25.4 prajās tvānuprāṇantu prajās tvam anuprāṇihi //
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 2.6 gāyatreṇa tvā chandasā manthāmi /
VSM, 5, 2.7 traiṣṭubhena tvā chandasā manthāmi /
VSM, 5, 5.1 āpataye tvā paripataye gṛhṇāmi tanūnaptrye śākvarāya śakvana ojiṣṭhāya /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.14 anu tvā devavītaye //
VSM, 5, 11.1 indraghoṣas tvā vasubhiḥ purastāt pātu /
VSM, 5, 11.2 pracetās tvā rudraiḥ paścāt pātu /
VSM, 5, 11.3 manojavās tvā pitṛbhir dakṣiṇataḥ pātu /
VSM, 5, 11.4 viśvakarmā tvādityair uttarataḥ pātu /
VSM, 5, 12.6 bhūtebhyas tvā //
VSM, 5, 19.1 viṣṇave tvā /
VSM, 5, 19.4 viṣṇave tvā //
VSM, 5, 21.5 vaiṣṇavam asi viṣṇave tvā //
VSM, 5, 22.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 26.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 5, 27.2 dyutānas tvā māruto minotu mitrāvaruṇau dhruveṇa dharmaṇā /
VSM, 5, 27.3 brahmavani tvā kṣatravani tvā rāyaspoṣavani paryūhāmi /
VSM, 5, 27.3 brahmavani tvā kṣatravani tvā rāyaspoṣavani paryūhāmi /
VSM, 5, 29.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan /
VSM, 5, 42.1 aty anyāṁ agāṃ nānyāṁ upāgām arvāk tvā parebhyo 'vidaṃ paro 'varebhyaḥ /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 43.2 ayaṃ hi tvā svadhitis tetijānaḥ praṇināya mahate saubhagāya /
VSM, 6, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 2.1 agreṇīr asi svāveśa unnetṝṇām etasya vittād adhi tvā sthāsyati /
VSM, 6, 2.2 devas tvā savitā madhvānaktu /
VSM, 6, 2.3 supippalābhyas tvauṣadhībhyaḥ /
VSM, 6, 3.3 brahmavani tvā kṣatravani rāyaspoṣavani paryūhāmi /
VSM, 6, 6.1 parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām /
VSM, 6, 8.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ //
VSM, 6, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.4 agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmi //
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 20.3 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 26.2 viśvās tvāṃ prajā upāvarohantu /
VSM, 6, 28.2 samudrasya tvākṣityā unnayāmi /
VSM, 6, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 32.1 indrāya tvā vasumate rudravate /
VSM, 6, 32.2 indrāya tvādityavate /
VSM, 6, 32.3 indrāya tvābhimātighne /
VSM, 6, 32.4 śyenāya tvā somabhṛte /
VSM, 6, 32.5 agnaye tvā rāyaspoṣade //
VSM, 6, 36.1 prāg apāg udag adharāk sarvatas tvā diśa ādhāvantu /
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 3.2 devebhyas tvā marīcipebhyaḥ /
VSM, 7, 3.3 devāṃśo yasmai tveḍe tat satyam upariprutā bhaṅgena hato 'sau phaṭ /
VSM, 7, 3.4 prāṇāya tvā /
VSM, 7, 3.5 vyānāya tvā //
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 6.2 devebhyas tvā marīcipebhyaḥ /
VSM, 7, 6.3 udānāya tvā //
VSM, 7, 7.3 vāyave tvā //
VSM, 7, 8.3 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvā /
VSM, 7, 8.5 sajoṣobhyāṃ tvā //
VSM, 7, 9.3 upayāmagṛhīto 'si mitrāvaruṇābhyāṃ tvā //
VSM, 7, 10.3 eṣa te yonir ṛtāyubhyāṃ tvā //
VSM, 7, 11.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā /
VSM, 7, 11.4 eṣa te yonir mādhvībhyāṃ tvā //
VSM, 7, 12.3 upayāmagṛhīto 'si śaṇḍāya tvā /
VSM, 7, 12.6 devās tvā śukrapāḥ praṇayantu /
VSM, 7, 16.3 upayāmagṛhīto 'si markāya tvā //
VSM, 7, 17.5 devās tvā manthipāḥ praṇayantu /
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.2 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 22.1 upayāmagṛhīto 'sīndrāya tvā bṛhadvate vayasvata ukthāvyaṃ gṛhṇāmi /
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 22.3 eṣa te yonir ukthebhyas tvā /
VSM, 7, 22.4 devebhyas tvā devāvyaṃ gṛhṇāmi yajñasyāyuṣe gṛhṇāmi //
VSM, 7, 23.1 mitrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.2 indrāya tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.3 indrāgnibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.4 indrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.5 indrābṛhaspatibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.6 indrāviṣṇubhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi //
VSM, 7, 25.2 eṣa te yonir vaiśvānarāya tvā /
VSM, 7, 29.2 yasya te nāmāmanmahi yaṃ tvā somenātītṛpāma /
VSM, 7, 30.1 upayāmagṛhīto 'si madhave tvā /
VSM, 7, 30.2 upayāmagṛhīto 'si mādhavāya tvā /
VSM, 7, 30.3 upayāmagṛhīto 'si śukrāya tvā /
VSM, 7, 30.4 upayāmagṛhīto 'si śucaye tvā /
VSM, 7, 30.5 upayāmagṛhīto 'si nabhase tvā /
VSM, 7, 30.6 upayāmagṛhīto 'si nabhasyāya tvā /
VSM, 7, 30.7 upayāmagṛhīto 'sīṣe tvā /
VSM, 7, 30.8 upayāmagṛhīto 'sy ūrje tvā /
VSM, 7, 30.9 upayāmagṛhīto 'si sahase tvā /
VSM, 7, 30.10 upayāmagṛhīto 'si sahasyāya tvā /
VSM, 7, 30.11 upayāmagṛhīto 'si tapase tvā /
VSM, 7, 30.12 upayāmagṛhīto 'si tapasyāya tvā /
VSM, 7, 30.13 upayāmagṛhīto 'sy aṃhasaspataye tvā //
VSM, 7, 31.3 upayāmagṛhīto 'sīndrāgnibhyāṃ tvā /
VSM, 7, 31.4 eṣa te yonir indrāgnibhyāṃ tvā //
VSM, 7, 32.3 upayāmagṛhīto 'sy agnīndrābhyāṃ tvā /
VSM, 7, 32.4 eṣa te yonir agnīndrābhyāṃ tvā //
VSM, 7, 33.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 33.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 34.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 34.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 35.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 35.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 36.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 36.4 eṣa te yonir indrāya tvā marutvate /
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 7, 37.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 37.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 38.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 38.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 39.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 39.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 40.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 40.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 8, 1.2 ādityebhyas tvā /
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva mā tvā dabhan //
VSM, 8, 2.3 ādityebhyas tvā //
VSM, 8, 3.3 ādityebhyas tvā //
VSM, 8, 4.3 ādityebhyas tvā //
VSM, 8, 7.2 jinva yajñaṃ jinva yajñapatiṃ bhagāya devāya tvā savitre //
VSM, 8, 8.2 viśvebhyas tvā devebhyaḥ /
VSM, 8, 8.3 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 8, 11.1 upayāmagṛhīto 'si harir asi hāriyojano haribhyāṃ tvā /
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 8, 25.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
VSM, 8, 25.2 yajñasya tvā yajñapate sūktoktau namovāke vidhema yat svāhā //
VSM, 8, 33.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 33.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 34.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 34.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 35.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 35.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 38.3 upayāmagṛhīto 'sy agnaye tvā varcase /
VSM, 8, 38.4 eṣa te yonir agnaye tvā varcase /
VSM, 8, 39.3 upayāmagṛhīto 'sīndrāya tvaujase /
VSM, 8, 39.4 eṣa te yonir indrāya tvaujase /
VSM, 8, 40.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 40.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 41.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 41.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 42.1 ājighra kalaśaṃ mahyā tvā viśantvindavaḥ /
VSM, 8, 44.3 upayāmagṛhīto 'sīndrāya tvā vimṛdhe /
VSM, 8, 44.4 eṣa te yonir indrāya tvā vimṛdhe //
VSM, 8, 45.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 45.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 46.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 46.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 47.1 upayāmagṛhīto 'sy agnaye tvā gāyatracchandasaṃ gṛhṇāmi /
VSM, 8, 47.2 indrāya tvā triṣṭupchandasaṃ gṛhṇāmi /
VSM, 8, 47.3 viśvebhyas tvā devebhyo jagacchandasaṃ gṛhṇāmi /
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 9, 2.1 dhruvasadaṃ tvā nṛṣadaṃ manaḥsadam /
VSM, 9, 2.2 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.3 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.4 apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam /
VSM, 9, 2.5 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.6 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.7 pṛthivīsadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadam /
VSM, 9, 2.8 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.9 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 3.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 3.4 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 4.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 4.4 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 30.2 sarasvatyai vāco yantur yantriye dadhāmi bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asau //
VSM, 9, 38.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 38.3 rakṣasāṃ tvā vadhāya /
VSM, 9, 39.1 savitā tvā savānāṃ suvatām agnir gṛhapatīnāṃ somo vanaspatīnām /
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
VSM, 10, 12.1 pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam //
VSM, 10, 13.1 udīcīm ārohānuṣṭup tvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śarad ṛtuḥ phalaṃ draviṇam //
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 10, 17.1 somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa /
VSM, 10, 21.2 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
VSM, 10, 21.3 avyathāyai tvā svadhāyai tvāriṣṭo arjunaḥ /
VSM, 10, 21.3 avyathāyai tvā svadhāyai tvāriṣṭo arjunaḥ /
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 10, 34.2 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
VSM, 11, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 23.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
VSM, 11, 26.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
VSM, 11, 28.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 28.3 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
VSM, 11, 32.1 purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne /
VSM, 11, 32.2 tvām agne puṣkarād adhy atharvā niramanthata /
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VSM, 11, 34.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VSM, 11, 53.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 60.1 vasavas tvā dhūpayantu gāyatreṇa chandasāṅgirasvat /
VSM, 11, 60.2 rudrās tvā dhūpayantu traiṣṭubhena chandasāṅgirasvat /
VSM, 11, 60.3 ādityās tvā dhūpayantu jāgatena chandasāṅgirasvat /
VSM, 11, 60.4 viśve tvā devā vaiśvānarā dhūpayantv ānuṣṭubhena chandasāṅgirasvat /
VSM, 11, 60.5 indras tvā dhūpayatu /
VSM, 11, 60.6 varuṇas tvā dhūpayatu /
VSM, 11, 60.7 viṣṇustvā dhūpayatu //
VSM, 11, 61.1 aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa /
VSM, 11, 61.2 devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe /
VSM, 11, 61.3 dhiṣaṇās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad abhīndhatām ukhe /
VSM, 11, 61.4 varūtrīṣṭvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkhe /
VSM, 11, 61.5 gnās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe /
VSM, 11, 61.6 janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 11, 65.1 vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvat /
VSM, 11, 65.2 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvat /
VSM, 11, 65.3 ādityās tvāchṛndantu jāgatena chandasāṅgirasvat /
VSM, 11, 65.4 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvat //
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
VSM, 12, 11.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhibhraśat //
VSM, 12, 20.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
VSM, 12, 20.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
VSM, 12, 28.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
VSM, 12, 31.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
VSM, 12, 54.2 indrāgnī tvā bṛhaspatir asmin yonāvasīṣadan //
VSM, 12, 64.2 yāṃ tvā jano bhūmir iti pramandate nirṛtiṃ tvāhaṃ pariveda viśvataḥ //
VSM, 12, 64.2 yāṃ tvā jano bhūmir iti pramandate nirṛtiṃ tvāhaṃ pariveda viśvataḥ //
VSM, 12, 98.1 tvāṃ gandharvā akhanaṃs tvām indras tvāṃ bṛhaspatiḥ /
VSM, 12, 98.1 tvāṃ gandharvā akhanaṃs tvām indras tvāṃ bṛhaspatiḥ /
VSM, 12, 98.1 tvāṃ gandharvā akhanaṃs tvām indras tvāṃ bṛhaspatiḥ /
VSM, 12, 98.2 tvām oṣadhe somo rājā vidvān yakṣmād amucyata //
VSM, 12, 100.1 dīrghāyus ta oṣadhe khanitā yasmai ca tvā khanāmyaham /
VSM, 12, 111.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyaṃ mānuṣā yugā //
VSM, 13, 13.3 agneṣṭvā tejasā sādayāmi //
VSM, 13, 14.3 indrasya tvaujasā sādayāmi //
VSM, 13, 16.2 mā tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 17.1 prajāpatiṣṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman /
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 24.3 prajāpatiṣṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm /
VSM, 13, 30.1 apāṃ gambhant sīda mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
VSM, 13, 30.2 acchinnapatrāḥ prajā anuvīkṣasvānu tvā divyā vṛṣṭiḥ sacatām //
VSM, 13, 35.2 samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām //
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 40.2 sahasradā asi sahasrāya tvā //
VSM, 13, 53.1 apāṃ tvemant sādayāmi /
VSM, 13, 53.2 apāṃ tvodmant sādayāmi /
VSM, 13, 53.3 apāṃ tvā bhasmant sādayāmi /
VSM, 13, 53.4 apāṃ tvā jyotiṣi sādayāmi /
VSM, 13, 53.5 apāṃ tvāyane sādayāmi /
VSM, 13, 53.6 arṇave tvā sadane sādayāmi /
VSM, 13, 53.7 samudre tvā sadane sādayāmi /
VSM, 13, 53.8 sarire tvā sadane sādayāmi /
VSM, 13, 53.9 apāṃ tvā kṣaye sādayāmi /
VSM, 13, 53.10 apāṃ tvā sadhiṣi sādayāmi /
VSM, 13, 53.11 apāṃ tvā sadane sādayāmi /
VSM, 13, 53.12 apāṃ tvā sadhasthe sādayāmi /
VSM, 13, 53.13 apāṃ tvā yonau sādayāmi /
VSM, 13, 53.14 apāṃ tvā purīṣe sādayāmi /
VSM, 13, 53.15 apāṃ tvā pāthasi sādayāmi /
VSM, 13, 53.16 gāyatreṇa tvā chandasā sādayāmi /
VSM, 13, 53.17 traiṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.18 jāgatena tvā chandasā sādayāmi /
VSM, 13, 53.19 ānuṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.20 pāṅktena tvā chandasā sādayāmi //
VSM, 13, 58.12 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 1.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 2.2 abhi tvā rudrā vasavo gṛṇantv imā brahma pīpihi saubhagāya /
VSM, 14, 2.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 3.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 14, 4.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 5.2 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 14, 10.9 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 14.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm /
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
VSM, 14, 22.4 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 31.5 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 15, 3.3 agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 15, 8.1 pratipad asi pratipade tvā /
VSM, 15, 8.2 anupad asy anupade tvā /
VSM, 15, 8.3 sampad asi sampade tvā /
VSM, 15, 8.4 tejo 'si tejase tvā //
VSM, 15, 9.1 trivṛd asi trivṛte tvā /
VSM, 15, 9.2 pravṛd asi pravṛte tvā /
VSM, 15, 9.3 vivṛd asi vivṛte tvā /
VSM, 15, 9.4 savṛd asi savṛte tvā /
VSM, 15, 9.5 ākramo 'sy ākramāya tvā /
VSM, 15, 9.6 saṃkramo 'si saṃkramāya tvā /
VSM, 15, 9.7 utkramo 'sy utkramāya tvā /
VSM, 15, 9.8 utkrāntir asy utkrāntyai tvā /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 7.7 indrāya tveti madhyād vā /
VārGS, 1, 15.0 devas tvā savitotpunātv ityājyaṃ śrapayati //
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 3, 4.0 navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet //
VārGS, 3, 9.0 viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
VārGS, 5, 8.0 upavītam asi yajñasya tvopavītenopavyayāmīti yajñopavītam //
VārGS, 5, 9.2 yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām /
VārGS, 5, 17.0 ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti //
VārGS, 5, 22.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
VārGS, 7, 12.1 athainaṃ paridadīta agnaye tvā paridadāni /
VārGS, 7, 12.2 vāyave tvā paridadāni /
VārGS, 7, 12.3 sūryāya tvā paridadāni /
VārGS, 7, 12.4 prajāpataye tvā paridadānīti //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 13, 2.2 rucyai tvāgniḥ saṃsṛjatu ruciṣyā pataye bhava /
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
VārGS, 14, 2.2 saṃ tvā nahyāmi prajayā dhanena saha saṃnaddhā sunuhi bhāgadheyam /
VārGS, 14, 12.2 tvā yathoktam /
VārGS, 14, 12.3 ākūtyai tvā svāhā /
VārGS, 14, 12.4 bhūtyai tvā svāhā /
VārGS, 14, 12.5 kāmāyai tvā svāhā /
VārGS, 14, 12.6 rakṣāyai tvā svāhā /
VārGS, 14, 12.7 samṛdhe tvā svāhā /
VārGS, 14, 12.8 samṛddhyai tvā svāhā /
VārGS, 14, 13.3 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
VārGS, 14, 13.5 yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ /
VārGS, 14, 23.2 ekam iṣe viṣṇustvāṃ nayatu /
VārGS, 14, 23.9 viṣṇus tvāṃ nayatv iti dvitīyaprabhṛtyanuṣajet /
VārGS, 14, 24.1 pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
VārGS, 14, 24.1 pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
VārGS, 16, 1.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam /
VārGS, 16, 1.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūm ṛtviye nādhamānām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 22.1 pañcānāṃ tvā vātānām ityāntād anuvākasyājyagrahān //
VārŚS, 1, 1, 2, 23.1 yunajmi tveti ca paridhiṣu paridhīyamāneṣv āhavanīyam //
VārŚS, 1, 1, 3, 16.5 akṣito 'sy akṣityai tvā /
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 4.1 brāhmaudanasya prāśiṣyann odanasyādāyaudanena juhoty odanaudanasya tvā saṃjuhomi svāheti //
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 18.1 prācīr apa utsicyācāmati satyena tvābhijigharmīti hṛdayadeśam abhimṛśati /
VārŚS, 1, 1, 5, 18.2 indrasya tvā jaṭhare dadhāmīti nābhideśam //
VārŚS, 1, 2, 1, 3.1 iṣe tveti chittvā subhūtāyeti saṃnamati //
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 23.1 susaṃbhṛtā tvā saṃbharāmīti śulbe barhiḥ saṃbharati //
VārŚS, 1, 2, 1, 27.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
VārŚS, 1, 2, 1, 27.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
VārŚS, 1, 2, 1, 27.3 ity ārabhyendrasya tvā bāhubhyām udyaccha ity udyacchati //
VārŚS, 1, 2, 1, 29.1 adityās tvā pṛṣṭhe sādayāmīti paścād āhavanīyasya paridhideśe 'nadhaḥ sādayitvā devaṃgamam ity upari nidadhāti //
VārŚS, 1, 2, 1, 32.2 tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā /
VārŚS, 1, 2, 1, 33.2 devapuraś carasa ṛdhyāsaṃ tvety upari nidadhāti //
VārŚS, 1, 2, 2, 16.1 poṣāya tveti vatsam avasṛjyamānam anumantrayate //
VārŚS, 1, 2, 2, 32.1 indrāya tvā bhāgaṃ somenātanacmīty ātanakti /
VārŚS, 1, 2, 2, 33.2 tasyāḥ piṇḍaṃ pratinayaty adas tamasi viṣṇave tveti //
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 9.4 poṣāya tveti //
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
VārŚS, 1, 2, 4, 36.2 adityāstvopasthe sādayāmīti paścād gārhapatyasya sādayati //
VārŚS, 1, 2, 4, 41.1 adityās tvag asi prati tvādityās tvag vettv iti //
VārŚS, 1, 2, 4, 54.1 prati tvā varṣavṛddhaṃ vettv ity udvapati //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 14.1 āyuḥ prāṇam iti sarvataḥ sruvam agneṣ ṭvā tejiṣṭhasya tejasā niṣṭapāmīti saṃmārgaṃ niṣṭapati //
VārŚS, 1, 3, 2, 20.1 suprajasas tvā vayaṃ supatnīr upasedima /
VārŚS, 1, 3, 2, 25.1 tad anvārabhyābhisaṃmīlyāvekṣate adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya /
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 15.1 avakṛṣyāgrataram idhmād ūrdhve samidhāv ādadhāti nityahotāraṃ tveti /
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 7.2 upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyayā ity upabhṛtam //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 4, 1, 10.2 ā tvā jigharmi /
VārŚS, 1, 4, 2, 14.1 jātam abhiprāṇiti prajāpates tvā prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇeti //
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.5 agneṣ ṭvā devasyeti ca /
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 9.1 ojase balāya tvety agnim udyacchati //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 9.2 punas tvādityā ity āhavanīyam //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 2, 22.1 agnaye ca tvā pṛthivyai connayāmi /
VārŚS, 1, 5, 2, 22.2 vāyave ca tvāntarikṣāya connayāmi /
VārŚS, 1, 5, 2, 22.3 sūryāya ca tvā dive connayāmi /
VārŚS, 1, 5, 2, 22.4 adbhyaś ca tvauṣadhībhyaś connayāmīti catur unnayati //
VārŚS, 1, 5, 2, 31.1 vāyave tvety udyacchati //
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 5, 2, 37.1 oṣadhībhyas tveti darbheṣu lepaṃ nimārṣṭi //
VārŚS, 1, 5, 4, 11.1 upa tvāgne dive diva iti gārhapatyam /
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 5, 5, 8.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
VārŚS, 1, 6, 1, 8.0 aty anyān agām ity abhimantrya viṣṇave tvety ājyena paryanakti //
VārŚS, 1, 6, 1, 12.0 yaṃ tvām ayaṃ svadhitir iti prāñcaṃ prahāpayati //
VārŚS, 1, 6, 1, 22.0 agne aṅgira ity avadāya vasavas tvā harantv iti harati //
VārŚS, 1, 6, 1, 31.0 prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman //
VārŚS, 1, 6, 1, 34.0 bhūtebhyas tveti trir udīcīṃ srucam uddiśati //
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 3.1 pitṛṣadanaṃ tveti darbhair avastṛṇāti //
VārŚS, 1, 6, 3, 8.1 devas tvā savitā madhvānaktv iti yūpāgram anakti /
VārŚS, 1, 6, 3, 16.1 brahmavaniṃ tveti pāṃsubhiḥ parivapati //
VārŚS, 1, 6, 4, 2.1 iṣe tveti darbhāv ādatte //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 1, 6, 4, 16.1 prokṣaṇīḥ saṃskṛtya paśuṃ prokṣati adbhyas tvauṣadhībhya iti //
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
VārŚS, 1, 6, 5, 24.1 apaḥ spṛṣṭveṣe tveti vapām utkhidati //
VārŚS, 1, 6, 5, 25.1 ūrje tveti taniṣṭha ekaśṛṅgayopatṛṇatti //
VārŚS, 1, 6, 6, 1.1 tvām u te dadhire devayanto havyavāhaṃ śṛtaṃ kartāram uta yajñiyaṃ ca /
VārŚS, 1, 6, 7, 8.1 prayutā dveṣāṃsīti pārśvenāpas tvā samariṇvann iti gṛhītvā pārśvenāpidadhāti //
VārŚS, 1, 6, 7, 25.1 oṣadhībhyas tveti darbheṣu nimārṣṭi //
VārŚS, 1, 7, 4, 26.1 uśantas tvā havāmaha ity ekā sāmidhenī //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 2, 1, 1, 15.1 ā tvā jigharmīti pade hiraṇyaṃ nidhāyābhijuhoti //
VārŚS, 2, 1, 1, 17.1 devasya tveti khanati //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 41.1 śuṣkām ukhāṃ vasavas tvā dhūpayantv ity aśvaśakena gārhapatye dhūpayati //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
VārŚS, 2, 1, 1, 44.1 gnās tvā devīr iti pacyamānām anumantrayate /
VārŚS, 2, 1, 1, 46.1 devas tvā savitodvapatv iti pakvām udvapati //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 2, 1, 2, 9.1 rāye agne mahe tvā dānāya samidhīmahi /
VārŚS, 2, 1, 3, 12.1 ā tvāhārṣam ity āvṛtya japati //
VārŚS, 2, 1, 3, 26.1 ud u tvā viśve devā ity agnim udyacchati //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 31.0 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 16.1 apāṃ tvemant sādayāmīti pañcadaśāpasyāḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 1, 8, 2.1 prācyā tvā diśā sādayāmīti pañcātmeṣṭakā ekaikāṃ lokeṣu //
VārŚS, 2, 1, 8, 5.2 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
VārŚS, 2, 1, 8, 5.5 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe /
VārŚS, 2, 1, 8, 7.1 tvām agne vṛṣabhaṃ cekitānaṃ punaryuvānaṃ janayann upāgām /
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 2, 1, 8, 16.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 27.1 tapo yonir ity aṣṭau ṛcā tvā chandasā sādayāmīti ca //
VārŚS, 2, 2, 2, 4.3 taṃ tvā śociṣṭha dīdivaḥ /
VārŚS, 2, 2, 2, 5.1 retaḥsicam upadhāya parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 2, 2, 11.1 ṛce tvā /
VārŚS, 2, 2, 2, 11.2 ruce tvā /
VārŚS, 2, 2, 2, 11.3 dyute tvā /
VārŚS, 2, 2, 2, 11.4 bhāse tvā /
VārŚS, 2, 2, 2, 11.5 jyotiṣe tveti pañcabhir ghṛtapiṇḍān //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
VārŚS, 2, 2, 2, 24.1 sāhasro 'si sahasrāya tvety anuṣajet //
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 3, 2.1 nitānas tvā māruto marudbhir uttarataḥ pātu /
VārŚS, 2, 2, 3, 2.2 ādityās tvā purastād viśvair devaiḥ pāntu /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
VārŚS, 2, 2, 3, 2.4 devendras tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu /
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 1, 26.0 vāyur vā tveti yunakti //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 2, 17.1 havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 15.1 oṣadhībhyas tvā prajābhya iti gṛhītvauṣadhībhyaḥ prajābhyaḥ svāheti dvitīye //
VārŚS, 3, 2, 3, 16.1 prajābhyas tvā prajāpataya iti gṛhītvā prajābhyaḥ prajāpataye svāheti tṛtīye //
VārŚS, 3, 2, 5, 3.1 dadhigraheṇa pracaryādābhyaṃ dadhigrahapātreṇa gṛhṇāty agnaye tvā pravṛhāmīti paryāyaiḥ //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 5, 5.2 upayāmagṛhīto 'si śukraṃ tvā śukrāyeti ca //
VārŚS, 3, 2, 5, 15.4 prāṇāya tveti hiraṇyam abhivyaneyāt /
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 20.2 abhi tvā śūra nonuma iti dakṣiṇārdhe /
VārŚS, 3, 2, 5, 20.3 tvām iddhi havāmaha ity uttarārdhe /
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 32.1 dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha //
VārŚS, 3, 2, 7, 23.1 eṣa te yonir amuṣmai tvety āyatane yathāsthānaṃ sādayati //
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
VārŚS, 3, 2, 7, 34.1 prathamās tvā dvitīyair ity abhiṣiñcati //
VārŚS, 3, 2, 7, 62.1 teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 2, 53.0 mitrāvaruṇayos tveti yunakti //
VārŚS, 3, 4, 1, 15.1 svagā tvā devebhya iti brahmāṇam āmantrayate //
VārŚS, 3, 4, 1, 18.1 prajāpataye tvā juṣṭaṃ prokṣāmīti paryāyaiḥ //
VārŚS, 3, 4, 3, 3.1 udgātāram aparuṇaddhi udgātar niṣkeṇa tvā śatapalenāparuṇadhmīti //
VārŚS, 3, 4, 3, 9.1 udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
VārŚS, 3, 4, 4, 1.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 5.7 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 5.12 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 5.18 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
Āpastambagṛhyasūtra
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 11, 21.1 pari tveti parimṛjya tasminn uttarair mantraiḥ samidha ādadhyāt //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 22, 3.1 śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 3, 2.1 devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum //
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 15.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
ĀpŚS, 1, 4, 15.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 5, 4.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
ĀpŚS, 6, 5, 4.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 6, 6.1 adabdhena tvā cakṣuṣāvekṣa iti tṛṇena jvalatāvekṣate //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 2.1 adbhyaś ca tvauṣadhībhyaś ceti pañcamaṃ jamadagnīnām //
ĀpŚS, 6, 8, 10.1 vātāya tvety udgṛhṇāti //
ĀpŚS, 6, 9, 4.2 hiraṇyayaṃ tvā vaṃśaṃ svargasya lokasya saṃkramaṇaṃ dadhāmīti dvitīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 7.0 tayodag uddiśati saptarṣibhyas tvā saptarṣīñ jinveti //
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 7, 2, 2.0 athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
ĀpŚS, 7, 2, 3.0 devas tvā savitā madhvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 2.0 tvaṣṭā tvā rūpair upariṣṭāt pātv iti madhyam //
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 6, 7.3 yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 12, 5.1 iṣe tveti barhiṣī ādatte /
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 13, 10.0 adbhyas tvauṣadhībhyaḥ prokṣāmīti prokṣati //
ĀpŚS, 7, 16, 7.6 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu /
ĀpŚS, 7, 16, 7.7 āśānāṃ tvāśāpālebhya ity eṣā /
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 20, 2.0 tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti //
ĀpŚS, 7, 25, 1.0 apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti //
ĀpŚS, 7, 25, 5.1 vātasya tvā dhrajyā iti tenaivāpidadhāti /
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 2.0 devasya tvā savituḥ prasava iti dvābhyāṃ khanati //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 5, 5.0 vasavas tvā dhūpayantu gāyatreṇa chandaseti saptabhir aśvaśakenokhāṃ dhūpayati //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 11, 11.6 bhiṣajas tvā havāmahe bhiṣajaḥ samidhīmahi /
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 10.3 vācā tvānvārohāmi /
ĀpŚS, 16, 23, 10.8 manasā tvānvārohāmi /
ĀpŚS, 16, 24, 7.1 bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 25, 2.2 aghoraḥ prajā abhivipaśyānu tvā divyā vṛṣṭiḥ sacatām /
ĀpŚS, 16, 27, 2.1 ṛce tveti dakṣiṇe 'kṣikaṭe /
ĀpŚS, 16, 27, 2.2 ruce tveti savye //
ĀpŚS, 16, 27, 3.1 dyute tveti karṇayoḥ //
ĀpŚS, 16, 27, 4.1 bhāse tveti dakṣiṇasyāṃ nāsikāyām /
ĀpŚS, 16, 27, 4.2 jyotiṣe tvety uttarasyām //
ĀpŚS, 16, 28, 4.4 apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ /
ĀpŚS, 16, 29, 2.3 dhāmāsi dhāmyai tvā dhāmabhyas tvā dhāmasu sīda /
ĀpŚS, 16, 29, 2.3 dhāmāsi dhāmyai tvā dhāmabhyas tvā dhāmasu sīda /
ĀpŚS, 16, 29, 2.4 sanir asi sanyai tvā saneyam /
ĀpŚS, 16, 29, 2.5 vittir asi vittyai tvā videyam /
ĀpŚS, 16, 29, 2.6 śaktir asi śaktyai tvā śakeyam /
ĀpŚS, 16, 29, 2.7 bhūtir asi bhūtyai tvā bhūyāsam /
ĀpŚS, 16, 29, 2.8 karmāsi karmaṇe tvā kriyāsam //
ĀpŚS, 16, 30, 1.1 gūrdo 'si gūrdāya tvā gūrdebhyas tvā gūrde sīda /
ĀpŚS, 16, 30, 1.1 gūrdo 'si gūrdāya tvā gūrdebhyas tvā gūrde sīda /
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 16, 30, 1.3 viśveṣu tvā pārthiveṣu sādayāmi /
ĀpŚS, 16, 30, 1.4 viśveṣu tvāntarikṣeṣu sādayāmi /
ĀpŚS, 16, 30, 1.5 viśveṣu tvā divyeṣu sādayāmi /
ĀpŚS, 16, 30, 1.6 viśveṣu tvā deveṣu sādayāmi /
ĀpŚS, 16, 30, 1.7 viśvāsu tvāpsu sādayāmi /
ĀpŚS, 16, 30, 1.8 viśvāsu tvauṣadhīṣu sādayāmi /
ĀpŚS, 16, 30, 1.9 viśveṣu tvā vanaspatiṣu sādayāmi /
ĀpŚS, 16, 30, 1.10 viśvāsu tvā dikṣu sādayāmi /
ĀpŚS, 16, 30, 1.13 sapatnahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.14 abhimātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.15 arātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.16 yātuhanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.17 piśācahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.18 rakṣohaṇaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.19 śatruhaṇam amitrahaṇaṃ bhrātṛvyahaṇam asurahaṇaṃ tvendraṃ vajraṃ sādayāmi /
ĀpŚS, 16, 31, 1.3 pinvamānāsi pinvamānāya tvā pinvamānebhyas tvā pinvamāne sīda /
ĀpŚS, 16, 31, 1.3 pinvamānāsi pinvamānāya tvā pinvamānebhyas tvā pinvamāne sīda /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 16, 31, 1.7 saṃśliḍ asi saṃśliṣe tvā saṃśliḍbhyas tvā saṃśliṭsu sīda /
ĀpŚS, 16, 31, 1.7 saṃśliḍ asi saṃśliṣe tvā saṃśliḍbhyas tvā saṃśliṭsu sīda /
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 34, 4.8 dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra /
ĀpŚS, 16, 34, 4.9 īśānaṃ tvā śuśrumo vayaṃ dhanānāṃ dhanapate gomad agne /
ĀpŚS, 16, 34, 4.11 duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu /
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 16, 35, 5.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 5, 17.1 annāya tveti purastād adhvaryuḥ /
ĀpŚS, 18, 5, 17.2 annādyāya tveti dakṣiṇato brahmā /
ĀpŚS, 18, 5, 17.3 vājāya tveti paścāddhotā /
ĀpŚS, 18, 5, 17.4 vājajityāyai tvety uttarata udgātā //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 12, 6.1 purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 19, 2, 9.1 upayāmagṛhīto 'sy acchidraṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmīty āśvinam adhvaryur gṛhṇāti /
ĀpŚS, 19, 2, 9.3 indrāya tvety aindraṃ brahmā yajamāno vā //
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 18, 7.1 tvāṃ citraśravastama /
ĀpŚS, 19, 18, 7.2 manye tvā jātavedasaṃ sa havyā vakṣyānuṣag ity ete āmnāte bhavataḥ //
ĀpŚS, 19, 22, 12.1 abhi tvā śūra nonuma iti ṣaḍ ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 16.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 24, 6.0 brahmaṇa itara ṛtvijo hastam anvārabhya yajamānaṃ paryāhuḥ pāvamānena tvā stomeneti //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 5, 2.0 prajāpataye tvā juṣṭaṃ prokṣāmīti purastāt pratyaṅ tiṣṭhan //
ĀpŚS, 20, 5, 3.0 indrāgnibhyāṃ tveti dakṣiṇata udaṅ //
ĀpŚS, 20, 5, 4.0 vāyave tveti paścāt prāṅ //
ĀpŚS, 20, 5, 5.0 viśvebhyas tvā devebhya ity uttarato dakṣiṇā //
ĀpŚS, 20, 5, 6.0 devebhyas tvety adhastāt //
ĀpŚS, 20, 5, 7.0 sarvebhyas tvā devebhya ity upariṣṭāt //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 11, 16.0 meṣas tvā pacatair avatv ity apāvyāni //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 15, 12.2 vasavas tvāñjantu gāyatreṇa chandaseti gaulgulavena mahiṣī /
ĀpŚS, 20, 17, 4.1 meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 7, 17.1 pra tvā muñcāmi varuṇasya pāśād iti //
ĀśvGS, 1, 8, 1.1 prayāṇa upapadyamāne pūṣā tveto nayatu hastagṛhyeti yānam ārohayet //
ĀśvGS, 1, 10, 6.0 tasyai tasyai devatāyai caturaś caturo muṣṭīn nirvapati pavitre antardhāya amuṣmai tvā juṣṭaṃ nirvapāmīti //
ĀśvGS, 1, 10, 7.0 athainān prokṣati yathāniruptam amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 3.0 vrīhiyavamatībhir adbhiḥ purastāt prokṣaty amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 21, 7.2 mama vācam ekavrato juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ĀśvGS, 1, 23, 8.1 agnir me hotā sa me hotā hotāraṃ tvā amuṃ vṛṇa iti hotāram //
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 16.1 rudrāstvā traiṣṭubhena chandasā bhakṣayantv iti dakṣiṇataḥ //
ĀśvGS, 1, 24, 17.1 ādityāstvā jāgatena chandasā bhakṣayantv iti paścāt //
ĀśvGS, 1, 24, 18.1 viśve tvā devā ānuṣṭubhena chandasā bhakṣayantv ity uttarataḥ //
ĀśvGS, 1, 24, 19.1 bhūtebhyastveti madhyāttrirudgṛhya //
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
ĀśvGS, 2, 8, 16.2 madhye poṣasya tiṣṭhantī mā tvā prāpann aghāyavaḥ /
ĀśvGS, 2, 8, 16.3 ā tvā kumāras taruṇa ā vatso jāyatāṃ saha /
ĀśvGS, 2, 8, 16.4 ā tvā pariśritaḥ kumbha ā dadhnaḥ kalaśair ayann iti //
ĀśvGS, 3, 6, 4.1 muñcāmi tvā haviṣā jīvanāya kam ity etena //
ĀśvGS, 3, 7, 8.0 vayam u tvā pathaspata ity arthacaryāṃ cariṣyan //
ĀśvGS, 3, 12, 2.0 ā tvāhārṣam iti paścād rathasyāvasthāya //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 9, 6.0 methyor upanihitayoḥ pari tvā girvaṇo gira iti paridadhyāt //
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 9, 7.3 tvām īḍate ajiraṃ dūtyāyāgniṃ sudītiṃ sudṛśam gṛṇanta iti samyājye //
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 23.2 savitustvā prasava utpunāmy achidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 2.2 paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asyagniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 25.1 taṃ tvā samidbhiraṅgira iti /
ŚBM, 1, 4, 1, 32.1 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahīti /
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 2.1 aṅghriṇā viṣṇo mā tvāvakramiṣamiti /
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.1 anu tvā mātā manyatām anu piteti /
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 21.1 vātasya tvā dhrājyā iti /
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 9.2 upayāmagṛhīto 'sy agnaye tvā varcase /
ŚBM, 4, 5, 4, 9.3 eṣa te yonir agnaye tvā varcase //
ŚBM, 4, 5, 4, 10.2 upayāmagṛhīto 'sīndrāya tvaujase /
ŚBM, 4, 5, 4, 10.3 eṣa te yonir indrāya tvaujase //
ŚBM, 4, 5, 4, 11.2 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
ŚBM, 4, 5, 4, 11.3 eṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 5, 6, 4.6 yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena /
ŚBM, 4, 5, 8, 6.1 ājighra kalaśam mahy ā tvā viśantv indava iti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 5, 4, 1, 5.2 jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛturviḍ draviṇam //
ŚBM, 5, 4, 1, 6.2 anuṣṭuptvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śaradṛtuḥ phalaṃ draviṇam //
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 5, 4, 2, 2.1 somasya tvā dyumnenābhiṣiñcāmīti /
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 3, 19.1 ā tvā jigharmi manasā ghṛteneti /
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.1 jyotiṣmantaṃ tvāgne supratīkamiti /
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 3.1 tam u tvā dadhyaṅṅṛṣiḥ /
ŚBM, 6, 4, 2, 4.1 tam u tvā pāthyo vṛṣā /
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 3, 10.1 vasavastvā dhūpayantu /
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 3.1 aditiṣṭvā devī viśvadevyāvatī /
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.1 dhiṣaṇāstvā devīḥ /
ŚBM, 6, 5, 4, 6.1 varūtrīṣṭvā devīḥ /
ŚBM, 6, 5, 4, 7.1 gnāstvā devīḥ /
ŚBM, 6, 5, 4, 8.1 janayas tvāchinnapatrā devīḥ /
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 17.1 vasavastvāchṛndantu /
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 6, 7, 3, 7.7 viśas tvā sarvā vāñchantv ity annaṃ vai viśaḥ /
ŚBM, 6, 7, 3, 7.8 annaṃ tvā sarvaṃ vāñchatv ity etat /
ŚBM, 6, 7, 4, 4.6 samudre tvā nṛmaṇā apsv antar iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 6, 7, 4, 4.7 apsu tvā prajāpatir ity etat /
ŚBM, 6, 7, 4, 4.10 tṛtīye tvā rajasi tasthivāṃsam iti dyaur vai tṛtīyaṃ rajaḥ /
ŚBM, 6, 7, 4, 4.12 divi tvā prāṇā avardhann ity etat //
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 10, 5, 5, 5.2 na tvā svargaṃ lokam abhivakṣyati /
ŚBM, 10, 6, 1, 2.5 te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti //
ŚBM, 10, 6, 1, 5.9 vastis tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 6.9 ātmā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 7.6 tasmāt tvām pṛthag rathaśreṇayo 'nuyānti /
ŚBM, 10, 6, 1, 7.9 prāṇas tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 8.9 cakṣus tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 9.9 mūrdhā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.1 indrāgnibhyāṃ tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 7.1 vāyave tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 8.1 viśvebhyastvā devebhyo juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 8, 3, 3.3 prajāpatau tvā devatāyām upodake loke nidadhāmy asāv iti nāma gṛhṇāti /
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 19.1 iṣe tvetyadhiśritya //
ŚāṅkhGS, 1, 8, 20.1 ūrje tvetyudag udvāsya //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 12, 6.2 avidhavāṃ cāpālām evaṃ tvām iha rakṣatād imaṃ iti /
ŚāṅkhGS, 1, 15, 1.0 pra tvā muñcāmīti tṛcaṃ gṛhāt pratiṣṭhamānāyāṃ //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 19, 11.2 vṛṣāṇaṃ vṛṣann ādhehi prajāyai tvā havāmahe //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 2, 2, 3.0 yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 2, 13.0 gaṇānāṃ tveti gaṇakāmān //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 3, 3, 1.3 madhye poṣasya tṛmpatāṃ mā tvā prāpann aghāyavaḥ /
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
ŚāṅkhGS, 3, 8, 3.1 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
ŚāṅkhGS, 3, 10, 2.1 bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 1.0 ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat //
ŚāṅkhĀ, 1, 6, 3.0 sa hovāca viśvāmitras tvām eva vijānīyām iti //
ŚāṅkhĀ, 1, 6, 5.0 tvām eveti //
ŚāṅkhĀ, 1, 6, 7.0 tvām eveti //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 20.0 prajāpatiṣṭvārohatu vāyuḥ preṅkhayatviti //
ŚāṅkhĀ, 3, 1, 11.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 4, 11, 7.1 gavāṃ tvāṃ hiṃkāreṇābhihiṅkaromīti /
ŚāṅkhĀ, 4, 15, 35.0 yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti //
ŚāṅkhĀ, 6, 19, 8.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 7, 9, 5.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 2.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 4.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 12, 3, 3.1 tvāṃ rudrair hetibhiḥ pinvamānā indraṃ manvānā maruto juṣanta /
ŚāṅkhĀ, 12, 4, 4.2 taṃ tvā sapatnakṣayaṇaṃ vedātha viṣṭambhajambhanam //
Ṛgveda
ṚV, 1, 1, 7.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
ṚV, 1, 2, 2.1 vāya ukthebhir jarante tvām acchā jaritāraḥ /
ṚV, 1, 4, 9.1 taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato /
ṚV, 1, 5, 7.1 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ /
ṚV, 1, 5, 8.1 tvāṃ stomā avīvṛdhan tvām ukthā śatakrato /
ṚV, 1, 5, 8.1 tvāṃ stomā avīvṛdhan tvām ukthā śatakrato /
ṚV, 1, 5, 8.2 tvāṃ vardhantu no giraḥ //
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 10, 1.1 gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ /
ṚV, 1, 10, 1.2 brahmāṇas tvā śatakrata ud vaṃśam iva yemire //
ṚV, 1, 10, 8.1 nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ /
ṚV, 1, 10, 10.1 vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam /
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 11, 2.2 tvām abhi pra ṇonumo jetāram aparājitam //
ṚV, 1, 11, 5.2 tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ //
ṚV, 1, 12, 8.1 yas tvām agne haviṣpatir dūtaṃ deva saparyati /
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 14, 5.1 īḍate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ /
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 15, 1.1 indra somam piba ṛtunā tvā viśantv indavaḥ /
ṚV, 1, 15, 10.1 yat tvā turīyam ṛtubhir draviṇodo yajāmahe /
ṚV, 1, 16, 1.1 ā tvā vahantu harayo vṛṣaṇaṃ somapītaye /
ṚV, 1, 16, 1.2 indra tvā sūracakṣasaḥ //
ṚV, 1, 16, 4.2 sute hi tvā havāmahe //
ṚV, 1, 16, 9.2 stavāma tvā svādhyaḥ //
ṚV, 1, 19, 9.1 abhi tvā pūrvapītaye sṛjāmi somyam madhu /
ṚV, 1, 24, 3.1 abhi tvā deva savitar īśānaṃ vāryāṇām /
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 25, 19.2 tvām avasyur ā cake //
ṚV, 1, 27, 1.1 aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ /
ṚV, 1, 30, 10.1 taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta /
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 1, 36, 3.1 pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 40, 1.1 ut tiṣṭha brahmaṇaspate devayantas tvemahe /
ṚV, 1, 40, 2.1 tvām iddhi sahasas putra martya upabrūte dhane hite /
ṚV, 1, 44, 5.1 staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana /
ṚV, 1, 44, 7.1 hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate /
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 45, 5.2 yābhiḥ kaṇvasya sūnavo havante 'vase tvā //
ṚV, 1, 45, 6.1 tvāṃ citraśravastama havante vikṣu jantavaḥ /
ṚV, 1, 45, 7.1 ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam /
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 49, 1.2 vahantv aruṇapsava upa tvā somino gṛham //
ṚV, 1, 49, 4.2 tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata //
ṚV, 1, 50, 8.1 sapta tvā harito rathe vahanti deva sūrya /
ṚV, 1, 51, 10.2 ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ //
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 53, 6.1 te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate /
ṚV, 1, 53, 11.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 1, 54, 5.2 prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari //
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 59, 2.2 taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya //
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 63, 6.1 tvāṃ ha tyad indrārṇasātau svarmīḍhe nara ājā havante /
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 72, 3.1 tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān /
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 78, 1.1 abhi tvā gotamā girā jātavedo vicarṣaṇe /
ṚV, 1, 78, 2.1 tam u tvā gotamo girā rāyaskāmo duvasyati /
ṚV, 1, 78, 3.1 tam u tvā vājasātamam aṅgirasvaddhavāmahe /
ṚV, 1, 78, 4.1 tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe /
ṚV, 1, 80, 2.1 sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ /
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 82, 3.1 susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi /
ṚV, 1, 82, 6.2 ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ //
ṚV, 1, 84, 1.2 ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ //
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 84, 6.2 nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe //
ṚV, 1, 84, 9.1 yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati /
ṚV, 1, 91, 21.2 bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma //
ṚV, 1, 91, 23.2 mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau //
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 1, 102, 5.1 nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ /
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 102, 10.2 tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya //
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 104, 9.1 arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya /
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 129, 4.3 nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam //
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 130, 1.2 havāmahe tvā vayam prayasvantaḥ sute sacā /
ṚV, 1, 130, 2.3 ā tvā yacchantu harito na sūryam ahā viśveva sūryam //
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 131, 2.1 viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak /
ṚV, 1, 131, 2.2 taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi /
ṚV, 1, 131, 3.1 vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ /
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 134, 5.2 tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye /
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 138, 2.2 huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ /
ṚV, 1, 138, 3.2 tām anu tvā navīyasīṃ niyutaṃ rāya īmahe /
ṚV, 1, 138, 4.2 o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ /
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 139, 6.2 te tvā mandantu dāvane mahe citrāya rādhase /
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 142, 13.2 indrā gahi śrudhī havaṃ tvāṃ havante adhvare //
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 162, 15.1 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 164, 34.1 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ /
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 173, 7.1 samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai /
ṚV, 1, 175, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 176, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 177, 2.2 tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some //
ṚV, 1, 187, 2.1 svādo pito madho pito vayaṃ tvā vavṛmahe /
ṚV, 1, 187, 11.1 taṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima /
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 1, 190, 5.1 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ /
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 1, 13.2 tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam //
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 2, 6, 3.1 taṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ /
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 23, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
ṚV, 2, 23, 8.1 trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum /
ṚV, 2, 23, 14.1 tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam /
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 32, 3.2 padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā //
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 4.2 un no vīrāṁ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi //
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi mā tvā kācid abhibhā viśvyā vidat //
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 7, 2.2 ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ //
ṚV, 3, 8, 1.1 añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
ṚV, 3, 8, 11.2 yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya //
ṚV, 3, 9, 1.1 sakhāyas tvā vavṛmahe devam martāsa ūtaye /
ṚV, 3, 9, 6.1 taṃ tvā martā agṛbhṇata devebhyo havyavāhana /
ṚV, 3, 9, 7.2 tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare //
ṚV, 3, 10, 1.1 tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām /
ṚV, 3, 10, 2.1 tvāṃ yajñeṣv ṛtvijam agne hotāram īḍate /
ṚV, 3, 10, 9.1 taṃ tvā viprā vipanyavo jāgṛvāṃsaḥ sam indhate /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 17, 4.2 tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 19, 5.1 yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 27, 10.1 ni tvā dadhe vareṇyaṃ dakṣasyeḍā sahaskṛta /
ṚV, 3, 27, 15.1 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ sam idhīmahi /
ṚV, 3, 29, 4.1 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 30, 1.1 icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi /
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 37, 1.2 indra tvā vartayāmasi //
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 3, 40, 1.1 indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe /
ṚV, 3, 41, 9.1 arvāñcaṃ tvā sukhe rathe vahatām indra keśinā /
ṚV, 3, 42, 6.1 vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave /
ṚV, 3, 42, 9.1 tvāṃ sutasya pītaye pratnam indra havāmahe /
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 43, 3.2 ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām //
ṚV, 3, 43, 4.1 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā /
ṚV, 3, 43, 6.1 ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu /
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 47, 4.1 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 51, 4.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ /
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 3, 51, 11.2 sa tvā mamattu somyam //
ṚV, 3, 52, 6.2 ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ //
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 4, 9.2 krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 18, 8.1 mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra /
ṚV, 4, 18, 8.1 mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra /
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 30, 3.1 viśve caned anā tvā devāsa indra yuyudhuḥ /
ṚV, 4, 31, 2.1 kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ /
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 4, 32, 4.1 vayam indra tve sacā vayaṃ tvābhi nonumaḥ /
ṚV, 4, 32, 8.1 na tvā varante anyathā yad ditsasi stuto magham /
ṚV, 4, 32, 9.1 abhi tvā gotamā girānūṣata pra dāvane /
ṚV, 4, 32, 13.2 taṃ tvā vayaṃ havāmahe //
ṚV, 4, 32, 15.1 asmākaṃ tvā matīnām ā stoma indra yacchatu /
ṚV, 4, 48, 4.1 vahantu tvā manoyujo yuktāso navatir nava /
ṚV, 4, 52, 4.1 yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari /
ṚV, 4, 57, 6.1 arvācī subhage bhava sīte vandāmahe tvā /
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 4, 10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi /
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 5, 8, 2.1 tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire /
ṚV, 5, 8, 3.1 tvām agne mānuṣīr īᄆate viśo hotrāvidaṃ viviciṃ ratnadhātamam /
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 8, 6.1 tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam /
ṚV, 5, 8, 7.1 tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire /
ṚV, 5, 9, 1.1 tvām agne haviṣmanto devam martāsa īᄆate /
ṚV, 5, 9, 1.2 manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak //
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 11, 6.1 tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane /
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 13, 1.1 arcantas tvā havāmahe 'rcantaḥ sam idhīmahi /
ṚV, 5, 13, 5.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
ṚV, 5, 20, 3.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam /
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 5, 21, 3.1 tvāṃ viśve sajoṣaso devāso dūtam akrata /
ṚV, 5, 21, 3.2 saparyantas tvā kave yajñeṣu devam īᄆate //
ṚV, 5, 22, 3.1 cikitvinmanasaṃ tvā devam martāsa ūtaye /
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 5, 23, 3.1 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ /
ṚV, 5, 24, 4.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
ṚV, 5, 26, 3.1 vītihotraṃ tvā kave dyumantaṃ sam idhīmahi /
ṚV, 5, 26, 4.2 hotāraṃ tvā vṛṇīmahe //
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 11.1 stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum /
ṚV, 5, 29, 11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya //
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 5, 35, 6.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 5, 36, 5.1 vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām /
ṚV, 5, 40, 3.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ /
ṚV, 5, 40, 5.1 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 84, 2.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 1, 6.2 taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema //
ṚV, 6, 1, 7.1 taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
ṚV, 6, 2, 2.1 tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īᄆate /
ṚV, 6, 2, 2.2 tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ //
ṚV, 6, 2, 3.1 sajoṣas tvā divo naro yajñasya ketum indhate /
ṚV, 6, 4, 7.1 tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne /
ṚV, 6, 4, 7.2 indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ //
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 6, 15, 8.1 tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam /
ṚV, 6, 15, 12.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 6, 15, 15.1 abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai /
ṚV, 6, 15, 19.1 vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam /
ṚV, 6, 16, 4.1 tvām īᄆe adha dvitā bharato vājibhiḥ śunam /
ṚV, 6, 16, 7.1 tvām agne svādhyo martāso devavītaye /
ṚV, 6, 16, 11.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 6, 16, 15.1 tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam /
ṚV, 6, 16, 26.1 kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ /
ṚV, 6, 16, 37.1 upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta /
ṚV, 6, 17, 3.1 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ /
ṚV, 6, 17, 4.1 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam /
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 18, 14.1 anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām /
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 21, 6.2 arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam //
ṚV, 6, 21, 7.1 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha /
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 23, 8.2 preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ //
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 26, 1.1 śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ /
ṚV, 6, 26, 2.1 tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau /
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 33, 2.1 tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau /
ṚV, 6, 33, 4.2 svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra //
ṚV, 6, 37, 1.2 kīriś ciddhi tvā havate svarvān ṛdhīmahi sadhamādas te adya //
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 44, 10.2 nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ //
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 6, 45, 10.1 tam u tvā satya somapā indra vājānām pate /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane /
ṚV, 6, 45, 25.1 imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ /
ṚV, 6, 45, 28.1 imā u tvā sute sute nakṣante girvaṇo giraḥ /
ṚV, 6, 46, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 6, 46, 6.1 tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 53, 1.1 vayam u tvā pathas pate rathaṃ na vājasātaye /
ṚV, 6, 56, 4.1 yad adya tvā puruṣṭuta bravāma dasra mantumaḥ /
ṚV, 6, 61, 5.1 yas tvā devi sarasvaty upabrūte dhane hite /
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 7, 1, 3.2 tvāṃ śaśvanta upa yanti vājāḥ //
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 4, 6.2 mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 9.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 7, 5, 5.1 tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ /
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 11, 2.1 tvām īᄆate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 15, 7.1 ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi /
ṚV, 7, 15, 9.1 upa tvā sātaye naro viprāso yanti dhītibhiḥ /
ṚV, 7, 16, 4.1 taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṁ ā vītaye vaha /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 18, 4.2 tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha //
ṚV, 7, 18, 12.2 vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā //
ṚV, 7, 21, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu //
ṚV, 7, 21, 8.1 kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 22, 2.2 sa tvām indra prabhūvaso mamattu //
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 7, 24, 3.2 vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya //
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 28, 1.2 viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva //
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 30, 2.1 havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau /
ṚV, 7, 31, 8.1 taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī /
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 32, 16.2 satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate //
ṚV, 7, 32, 22.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ṚV, 7, 32, 23.2 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 78, 5.1 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca /
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 7, 81, 3.1 prati tvā duhitar diva uṣo jīrā abhutsmahi /
ṚV, 7, 86, 4.2 pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā tura iyām //
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 88, 7.1 dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat /
ṚV, 7, 99, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 100, 5.2 taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke //
ṚV, 7, 100, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 1, 5.1 mahe cana tvām adrivaḥ parā śulkāya deyām /
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 1, 20.1 mā tvā somasya galdayā sadā yācann ahaṃ girā /
ṚV, 8, 1, 24.1 ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye /
ṚV, 8, 1, 25.1 ā tvā rathe hiraṇyaye harī mayūraśepyā /
ṚV, 8, 1, 29.1 mama tvā sūra udite mama madhyandine divaḥ /
ṚV, 8, 2, 3.2 indra tvāsmin sadhamāde //
ṚV, 8, 2, 11.2 revantaṃ hi tvā śṛṇomi //
ṚV, 8, 2, 16.1 vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ /
ṚV, 8, 2, 29.1 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya /
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu yā mama /
ṚV, 8, 3, 7.1 abhi tvā pūrvapītaya indra stomebhir āyavaḥ /
ṚV, 8, 3, 9.1 tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye /
ṚV, 8, 3, 11.1 śagdhī na indra yat tvā rayiṃ yāmi suvīryam /
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 4, 4.1 mandantu tvā maghavann indrendavo rādhodeyāya sunvate /
ṚV, 8, 4, 14.2 arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa //
ṚV, 8, 4, 17.1 vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe /
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 20.1 yā indra prasvas tvāsā garbham acakriran /
ṚV, 8, 6, 21.1 tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ /
ṚV, 8, 6, 21.2 tvāṃ sutāsa indavaḥ //
ṚV, 8, 6, 27.1 taṃ tvā haviṣmatīr viśa upa bruvata ūtaye /
ṚV, 8, 6, 37.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 8, 6, 38.1 anu tvā rodasī ubhe cakraṃ na varty etaśam /
ṚV, 8, 6, 42.1 asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ /
ṚV, 8, 6, 45.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 11, 8.2 samatsu tvā havāmahe //
ṚV, 8, 12, 25.1 yad indra pṛtanājye devās tvā dadhire puraḥ /
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 13, 13.1 have tvā sūra udite have madhyandine divaḥ /
ṚV, 8, 13, 33.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ /
ṚV, 8, 15, 8.2 tvām āpaḥ parvatāsaś ca hinvire //
ṚV, 8, 15, 9.1 tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ /
ṚV, 8, 15, 9.2 tvāṃ śardho madaty anu mārutam //
ṚV, 8, 17, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
ṚV, 8, 17, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
ṚV, 8, 17, 7.1 ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ /
ṚV, 8, 19, 3.1 yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam /
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 19, 29.2 tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave //
ṚV, 8, 21, 1.1 vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 21, 4.1 vayaṃ hi tvā bandhumantam abandhavo viprāsa indra yemima /
ṚV, 8, 21, 5.2 abhi tvām indra nonumaḥ //
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 23, 16.1 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ /
ṚV, 8, 23, 16.2 maho rāye tam u tvā sam idhīmahi //
ṚV, 8, 23, 17.1 uśanā kāvyas tvā ni hotāram asādayat /
ṚV, 8, 23, 17.2 āyajiṃ tvā manave jātavedasam //
ṚV, 8, 23, 18.1 viśve hi tvā sajoṣaso devāso dūtam akrata /
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 24, 26.1 tam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase /
ṚV, 8, 24, 30.1 yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte /
ṚV, 8, 26, 24.1 tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe /
ṚV, 8, 32, 23.1 sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ /
ṚV, 8, 32, 30.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 33, 1.1 vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ /
ṚV, 8, 33, 2.1 svaranti tvā sute naro vaso nireka ukthinaḥ /
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 33, 14.1 vahantu tvā ratheṣṭhām ā harayo rathayujaḥ /
ṚV, 8, 34, 2.1 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu /
ṚV, 8, 34, 4.1 ā tvā kaṇvā ihāvase havante vājasātaye /
ṚV, 8, 34, 8.1 ā tvā hotā manurhito devatrā vakṣad īḍyaḥ /
ṚV, 8, 34, 9.1 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ /
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 39, 10.2 tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same //
ṚV, 8, 43, 12.1 uta tvā namasā vayaṃ hotar vareṇyakrato /
ṚV, 8, 43, 13.1 uta tvā bhṛguvacchuce manuṣvad agna āhuta /
ṚV, 8, 43, 17.1 uta tvāgne mama stuto vāśrāya pratiharyate /
ṚV, 8, 43, 20.1 taṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram /
ṚV, 8, 43, 21.2 samatsu tvā havāmahe //
ṚV, 8, 43, 23.1 taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 8, 43, 28.2 taṃ tvā gīrbhir havāmahe //
ṚV, 8, 44, 5.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 8, 44, 19.2 tvāṃ vardhantu no giraḥ //
ṚV, 8, 44, 22.1 uta tvā dhītayo mama giro vardhantu viśvahā /
ṚV, 8, 45, 5.1 prati tvā śavasī vadad girāv apso na yodhiṣat /
ṚV, 8, 45, 13.1 vidmā hi tvā dhanañjayam indra dṛᄆhā cid ārujam /
ṚV, 8, 45, 14.1 kakuhaṃ cit tvā kave mandantu dhṛṣṇav indavaḥ /
ṚV, 8, 45, 14.2 ā tvā paṇiṃ yad īmahe //
ṚV, 8, 45, 16.1 ima u tvā vi cakṣate sakhāya indra sominaḥ /
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 8, 45, 20.1 ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate /
ṚV, 8, 45, 20.2 uśmasi tvā sadhastha ā //
ṚV, 8, 45, 22.1 abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye /
ṚV, 8, 45, 23.1 mā tvā mūrā aviṣyavo mopahasvāna ā dabhan /
ṚV, 8, 45, 24.1 iha tvā goparīṇasā mahe mandantu rādhase /
ṚV, 8, 46, 2.1 tvāṃ hi satyam adrivo vidma dātāram iṣām /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 51, 6.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 52, 4.2 taṃ tvā vayaṃ sudughām iva goduho juhūmasi śravasyavaḥ //
ṚV, 8, 53, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚV, 8, 53, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚV, 8, 53, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚV, 8, 60, 1.1 agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 60, 5.2 tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ //
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 8, 60, 16.1 sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam /
ṚV, 8, 61, 3.2 vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim //
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 61, 14.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 64, 1.1 ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ /
ṚV, 8, 64, 2.2 nahi tvā kaścana prati //
ṚV, 8, 64, 6.1 vayam u tvā divā sute vayaṃ naktaṃ havāmahe /
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 65, 6.1 sutāvantas tvā vayam prayasvanto havāmahe /
ṚV, 8, 65, 7.2 taṃ tvā vayaṃ havāmahe //
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 8, 68, 10.1 taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama /
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 74, 11.1 yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ /
ṚV, 8, 74, 12.1 yaṃ tvā janāsa īᄆate sabādho vājasātaye /
ṚV, 8, 74, 15.1 satyam it tvā mahenadi paruṣṇy ava dediśam /
ṚV, 8, 76, 11.1 anu tvā rodasī ubhe krakṣamāṇam akṛpetām /
ṚV, 8, 78, 9.1 tvām id yavayur mama kāmo gavyur hiraṇyayuḥ /
ṚV, 8, 78, 9.2 tvām aśvayur eṣate //
ṚV, 8, 81, 2.1 vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham /
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 8, 90, 6.1 tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe /
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 92, 12.1 vayam u tvā śatakrato gāvo na yavaseṣv ā /
ṚV, 8, 92, 14.2 na tvām indrāti ricyate //
ṚV, 8, 92, 22.1 ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
ṚV, 8, 92, 22.2 na tvām indrāti ricyate //
ṚV, 8, 92, 27.1 parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ /
ṚV, 8, 92, 33.1 tvām iddhi tvāyavo 'nunonuvataś carān /
ṚV, 8, 93, 30.1 tvām id vṛtrahantama sutāvanto havāmahe /
ṚV, 8, 95, 1.1 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ /
ṚV, 8, 95, 1.2 abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ //
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 95, 4.1 śrudhī havaṃ tiraścyā indra yas tvā saparyati /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 8, 96, 7.1 vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ /
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 8, 97, 9.1 na tvā devāsa āśata na martyāso adrivaḥ /
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 98, 8.1 vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi /
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 99, 1.1 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ /
ṚV, 8, 102, 13.1 upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ /
ṚV, 8, 102, 17.1 taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ /
ṚV, 8, 102, 18.1 pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam /
ṚV, 8, 103, 13.2 kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ //
ṚV, 9, 1, 5.1 tvām acchā carāmasi tad id arthaṃ dive dive /
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 4, 9.1 tvāṃ yajñair avīvṛdhan pavamāna vidharmaṇi /
ṚV, 9, 8, 4.1 mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ /
ṚV, 9, 8, 5.1 devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ /
ṚV, 9, 8, 9.1 nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam /
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 17, 7.1 tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ /
ṚV, 9, 26, 6.1 taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham /
ṚV, 9, 30, 5.1 apsu tvā madhumattamaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 45, 3.1 uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam /
ṚV, 9, 48, 1.1 taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ /
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 53, 3.2 ruja yas tvā pṛtanyati //
ṚV, 9, 56, 3.1 abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata /
ṚV, 9, 60, 2.1 taṃ tvā sahasracakṣasam atho sahasrabharṇasam /
ṚV, 9, 61, 27.1 na tvā śataṃ cana hruto rādho ditsantam ā minan /
ṚV, 9, 64, 23.1 taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti vedhasaḥ /
ṚV, 9, 64, 23.2 saṃ tvā mṛjanty āyavaḥ //
ṚV, 9, 65, 4.1 vṛṣā hy asi bhānunā dyumantaṃ tvā havāmahe /
ṚV, 9, 65, 11.1 taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam /
ṚV, 9, 65, 27.1 taṃ tvā suteṣv ābhuvo hinvire devatātaye /
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 66, 9.1 mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi /
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 80, 4.1 taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ /
ṚV, 9, 80, 5.1 taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ /
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 86, 24.1 tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ /
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 87, 1.2 aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti //
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 100, 7.1 tvāṃ rihanti mātaro harim pavitre adruhaḥ /
ṚV, 9, 104, 4.1 asmabhyaṃ tvā vasuvidam abhi vāṇīr anūṣata /
ṚV, 9, 106, 8.2 tvāṃ devāso amṛtāya kam papuḥ //
ṚV, 9, 107, 2.2 sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram //
ṚV, 9, 107, 24.2 tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ //
ṚV, 9, 109, 21.1 devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti //
ṚV, 9, 110, 2.1 anu hi tvā sutaṃ soma madāmasi mahe samaryarājye /
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 4, 2.1 yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha /
ṚV, 10, 4, 3.1 śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā /
ṚV, 10, 10, 13.2 anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam //
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 16, 7.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte //
ṚV, 10, 16, 12.1 uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi /
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 17, 3.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 21, 1.1 āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 10, 21, 2.1 tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ /
ṚV, 10, 21, 2.2 veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase //
ṚV, 10, 21, 6.1 tvāṃ yajñeṣv īḍate 'gne prayaty adhvare /
ṚV, 10, 21, 7.1 tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire /
ṚV, 10, 22, 7.2 tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam //
ṚV, 10, 24, 2.1 tvāṃ yajñebhir ukthair upa havyebhir īmahe /
ṚV, 10, 26, 4.1 maṃsīmahi tvā vayam asmākaṃ deva pūṣan /
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 32, 2.2 ye tvā vahanti muhur adhvarāṁ upa te su vanvantu vagvanāṁ arādhasaḥ //
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 37, 5.2 yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum //
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 38, 5.1 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam /
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 42, 4.1 tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke /
ṚV, 10, 45, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
ṚV, 10, 45, 3.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
ṚV, 10, 45, 11.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.1 yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām /
ṚV, 10, 51, 3.1 aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu /
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 55, 1.1 dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai /
ṚV, 10, 69, 4.1 yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva /
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām /
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 73, 8.2 anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha //
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 83, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladeyāya mehi //
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 85, 22.1 ud īrṣvāto viśvāvaso namaseḍāmahe tvā /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 24.2 ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi //
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 36.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ //
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 87, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ //
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
ṚV, 10, 87, 24.2 saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ //
ṚV, 10, 91, 9.1 tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ /
ṚV, 10, 95, 7.2 mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ //
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 98, 8.1 yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 105, 11.1 śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 112, 7.1 vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante /
ṚV, 10, 112, 9.1 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām /
ṚV, 10, 115, 8.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 116, 8.2 prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ //
ṚV, 10, 118, 2.2 yat tvā srucaḥ samasthiran //
ṚV, 10, 118, 5.2 taṃ tvā havanta martyāḥ //
ṚV, 10, 118, 9.1 taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire /
ṚV, 10, 120, 4.1 iti ciddhi tvā dhanā jayantam made made anumadanti viprāḥ /
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ //
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
ṚV, 10, 122, 7.2 tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare //
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 131, 5.2 yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 137, 4.1 ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ /
ṚV, 10, 142, 6.2 ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu //
ṚV, 10, 145, 6.1 upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā /
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
ṚV, 10, 150, 3.1 tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā /
ṚV, 10, 155, 1.2 śirimbiṭhasya satvabhis tebhiṣ ṭvā cātayāmasi //
ṚV, 10, 158, 5.1 susaṃdṛśaṃ tvā vayam prati paśyema sūrya /
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 5.1 aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u /
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
ṚV, 10, 161, 5.1 āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava /
ṚV, 10, 161, 5.1 āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava /
ṚV, 10, 162, 5.1 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
ṚV, 10, 162, 6.1 yas tvā svapnena tamasā mohayitvā nipadyate /
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
ṚV, 10, 174, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
ṚV, 10, 174, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 183, 2.1 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām /
Ṛgvedakhilāni
ṚVKh, 1, 1, 3.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 1, 5, 6.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 2, 1, 1.1 mā bibher na mariṣyasi pari tvā pāmi sarvataḥ /
ṚVKh, 2, 6, 5.2 tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi //
ṚVKh, 2, 10, 6.2 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya //
ṚVKh, 2, 13, 4.2 mā tvā somasya barbṛhat sutasya madhumattamaḥ //
ṚVKh, 2, 13, 5.1 tvām agne aṅgiraḥ śocasva devavītamaḥ /
ṚVKh, 2, 14, 2.2 tasmin hi sarpaḥ sudhitas tena tvā svāpayāmasi //
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚVKh, 3, 3, 6.2 taṃ tvā vayaṃ maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚVKh, 3, 4, 4.2 taṃ tvā vayaṃ sudughām iva goduhe juhūmasi śravassu ca //
ṚVKh, 3, 5, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚVKh, 3, 5, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚVKh, 3, 15, 1.2 mama vācam ekavratā juṣasva bṛhaspatis tvā niyunaktu mahyam //
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 3, 15, 9.1 yena cittena vadasi yena tvānyo 'bhidāsati /
ṚVKh, 3, 15, 19.1 samudram iva saritaḥ sarvaṃ tvānuvartayāmasi /
ṚVKh, 3, 16, 6.1 ṛtubhiṣṭvārtavebhir āyuṣā saha varcasā /
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 4, 2, 7.1 ye tvāṃ devi prapadyanti brāhmaṇā havyavāhanīm /
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 5, 2.2 yaḥ pra hiṇomi hādya tvā vi tat tvaṃ yojayāśubhi //
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 7.1 yas tvā kṛtye pra jigāti ... //
ṚVKh, 4, 5, 35.2 tatas tathā tvā nudatu yo 'yam antar mayi śritaḥ //
ṚVKh, 4, 7, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
Arthaśāstra
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
Aṣṭasāhasrikā
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 38.2 api tu upālapsye tvā /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
Buddhacarita
BCar, 4, 65.2 yadi tvā samupekṣeya na bhavenmitratā mayi //
BCar, 4, 84.2 atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase //
BCar, 5, 75.1 bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena /
BCar, 6, 36.2 tvāmaraṇye parityajya sumantra iva rāghavam //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
BCar, 12, 118.1 yathā bhramantyo divi cāṣapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
Carakasaṃhitā
Ca, Vim., 2, 15.2 etattvāṃ dhīra pṛcchāmastanna ācakṣva buddhiman //
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 39.4 sagarbhāṃ tvāṃ sadā pāntu vaiśalyaṃ ca diśantu te /
Lalitavistara
LalVis, 2, 19.2 śakrāśca brahma nayutā ye jātaṃ tvāṃ grahīṣyanti //
LalVis, 12, 33.4 āha nāhaṃ tvāṃ vimānayāmi api tu khalu punastvamabhipaścādāgateti /
Mahābhārata
MBh, 1, 1, 1.14 .. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam /
MBh, 1, 1, 63.35 manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt /
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 3, 58.3 tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti //
MBh, 1, 4, 3.2 paramaṃ lomaharṣaṇe prakṣyāmastvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam /
MBh, 1, 4, 7.2 tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ //
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 7, 5.1 śakto 'ham api śaptuṃ tvāṃ mānyāstu brāhmaṇā mama /
MBh, 1, 10, 2.2 tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase //
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 26, 11.2 mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ //
MBh, 1, 30, 5.2 pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam //
MBh, 1, 37, 27.5 ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā /
MBh, 1, 38, 3.2 jānāmyugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā /
MBh, 1, 41, 14.2 yena tvāṃ nābhijānīmo loke vikhyātapauruṣam //
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 43, 36.1 jñātīnāṃ hitam icchantī bhagavaṃstvāṃ prasādaye /
MBh, 1, 44, 6.1 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam /
MBh, 1, 44, 6.2 kiṃ tu kāryagarīyastvāt tatastvāham acūcudam //
MBh, 1, 46, 12.5 takṣakastvāṃ mahārāja tejasā sādayiṣyati //
MBh, 1, 49, 18.1 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama /
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 53, 28.1 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana /
MBh, 1, 57, 13.2 ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate //
MBh, 1, 57, 15.2 dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam //
MBh, 1, 57, 57.59 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam /
MBh, 1, 57, 75.7 tvām āhur matsyagandheti kathaṃ bāle sugandhatā /
MBh, 1, 65, 13.2 icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane /
MBh, 1, 65, 13.6 vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini /
MBh, 1, 65, 13.12 bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi /
MBh, 1, 65, 22.2 śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu //
MBh, 1, 67, 6.2 icchāmi tvāṃ varārohe bhajamānām anindite /
MBh, 1, 67, 16.1 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ /
MBh, 1, 67, 18.10 api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite /
MBh, 1, 67, 20.8 tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite /
MBh, 1, 67, 20.10 anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām /
MBh, 1, 68, 9.37 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ /
MBh, 1, 68, 57.1 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ /
MBh, 1, 68, 69.20 svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā /
MBh, 1, 68, 80.5 nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā //
MBh, 1, 69, 40.7 tvāṃ devi pūjayiṣyanti nirviśaṅkaṃ pativratām //
MBh, 1, 71, 19.3 arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ //
MBh, 1, 71, 46.2 saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī /
MBh, 1, 72, 15.1 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi /
MBh, 1, 73, 11.3 lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham /
MBh, 1, 73, 19.9 kvacid atrāgato bhadre dṛṣṭavān asmi tvām iha //
MBh, 1, 73, 21.1 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam /
MBh, 1, 73, 23.13 tvām eva varaye pitrā paścājjñāsyasi gaccha hi /
MBh, 1, 75, 4.2 vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam /
MBh, 1, 75, 20.5 anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 22.5 atastvām anuyāsyāmi yatra dāsyati te pitā //
MBh, 1, 76, 17.2 viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini /
MBh, 1, 76, 20.3 taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ //
MBh, 1, 76, 25.2 ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MBh, 1, 76, 31.3 varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomyaham //
MBh, 1, 76, 32.2 adharmāt tvāṃ vimuñcāmi varayasva yathepsitam /
MBh, 1, 77, 13.2 sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa //
MBh, 1, 77, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyām aninditām /
MBh, 1, 77, 14.4 tadā prabhṛti tvāṃ dṛṣṭvā smarāmyaniśam uttame //
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 80, 15.2 etat saṃbodhayāmastvāṃ dharmaṃ tvam anupālaya /
MBh, 1, 80, 21.2 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MBh, 1, 83, 1.3 tat tvāṃ pṛcchāmi nahuṣasya putra kenāsi tulyastapasā yayāte //
MBh, 1, 83, 8.1 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam /
MBh, 1, 83, 9.1 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MBh, 1, 83, 9.2 abhyudgatāstvāṃ vayam adya sarve tattvaṃ pāte tava jijñāsamānāḥ //
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 83, 10.2 tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ //
MBh, 1, 83, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ //
MBh, 1, 85, 13.2 etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve //
MBh, 1, 87, 8.2 pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra /
MBh, 1, 87, 8.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 13.2 pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ /
MBh, 1, 87, 13.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 1.2 pṛcchāmi tvāṃ vasumanā rauśadaśvir yadyasti loko divi mahyaṃ narendra /
MBh, 1, 88, 1.3 yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 6.2 pṛcchāmi tvāṃ śibir auśīnaro 'haṃ mamāpi lokā yadi santīha tāta /
MBh, 1, 88, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 20.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya /
MBh, 1, 92, 5.2 tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām /
MBh, 1, 92, 11.1 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham /
MBh, 1, 92, 21.1 tvām āvrajed yadi rahaḥ sā putra varavarṇinī /
MBh, 1, 92, 35.2 vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam /
MBh, 1, 92, 44.3 prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat //
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 96, 53.30 purā nirdiṣṭabhāvā tvām āgatāsmi varānana /
MBh, 1, 96, 53.51 nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase /
MBh, 1, 96, 53.95 jānāmi tvāṃ bodhayāmi rājaputri viśeṣataḥ /
MBh, 1, 97, 7.2 kārye tvāṃ viniyokṣyāmi tacchrutvā kartum arhasi //
MBh, 1, 98, 17.19 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā /
MBh, 1, 99, 45.1 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me /
MBh, 1, 99, 46.3 ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini /
MBh, 1, 100, 2.1 kausalye devaraste 'sti so 'dya tvānupravekṣyati /
MBh, 1, 101, 18.2 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
MBh, 1, 104, 9.10 tad asminn aparādhe tvāṃ śirasābhiprasādaye /
MBh, 1, 104, 17.8 prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ /
MBh, 1, 104, 17.11 atastvāṃ bodhayāmyeṣa smartāsi vacanaṃ mama /
MBh, 1, 105, 7.33 tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan /
MBh, 1, 109, 25.1 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apyasaṃśayam /
MBh, 1, 109, 29.3 bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati //
MBh, 1, 109, 30.2 tathā sukhaṃ tvāṃ samprāptaṃ duḥkham abhyāgamiṣyati //
MBh, 1, 111, 32.1 tasmāt praheṣyāmyadya tvāṃ hīnaḥ prajananāt svayam /
MBh, 1, 112, 22.2 tvām ahaṃ naraśārdūla gacchantam anivartinam //
MBh, 1, 115, 7.3 na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā //
MBh, 1, 116, 20.1 kathaṃ dīnasya satataṃ tvām āsādya rahogatām /
MBh, 1, 116, 22.37 nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata /
MBh, 1, 117, 23.8 so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ /
MBh, 1, 119, 38.76 bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava /
MBh, 1, 122, 19.2 ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe /
MBh, 1, 123, 77.1 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaścana /
MBh, 1, 126, 32.3 tato viditvā pārthastvāṃ pratiyotsyati vā na vā /
MBh, 1, 129, 12.5 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam //
MBh, 1, 129, 18.64 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam /
MBh, 1, 132, 12.1 yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ /
MBh, 1, 135, 7.2 abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai //
MBh, 1, 139, 23.1 sāhaṃ tvām abhisamprekṣya devagarbhasamaprabham /
MBh, 1, 139, 25.1 trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt /
MBh, 1, 139, 28.5 ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa /
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 140, 5.2 āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā //
MBh, 1, 140, 11.2 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam /
MBh, 1, 140, 18.1 dhik tvām asati puṃskāme mama vipriyakāriṇi /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 1, 141, 7.2 aham eva nayiṣyāmi tvām adya yamasādanam //
MBh, 1, 141, 11.1 adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi /
MBh, 1, 141, 15.2 eṣa tvām eva durbuddhe nihanmyadyāpriyaṃvadam //
MBh, 1, 142, 6.2 bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā //
MBh, 1, 142, 18.1 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam /
MBh, 1, 143, 1.7 krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī /
MBh, 1, 143, 19.32 dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā /
MBh, 1, 145, 33.2 tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm /
MBh, 1, 147, 16.1 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam /
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 1, 155, 19.2 taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati //
MBh, 1, 155, 34.2 praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam /
MBh, 1, 158, 16.1 vayaṃ ca śaktisampannā akāle tvām adhṛṣṇumaḥ /
MBh, 1, 160, 5.1 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ /
MBh, 1, 160, 37.2 na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini /
MBh, 1, 161, 12.4 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye /
MBh, 1, 161, 12.6 dṛṣṭvaiva tvāṃ varārohe manmatho bhṛśam aṅgane /
MBh, 1, 163, 1.3 tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso //
MBh, 1, 165, 30.2 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate /
MBh, 1, 173, 11.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata //
MBh, 1, 181, 18.7 tvām āsādya mahābāho balaṃ me pratihanyate /
MBh, 1, 181, 20.2 sthito 'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava /
MBh, 1, 181, 20.3 na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi /
MBh, 1, 188, 22.40 kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmyaham /
MBh, 1, 188, 22.40 kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmyaham /
MBh, 1, 191, 12.1 yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām /
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 195, 15.2 yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati //
MBh, 1, 196, 5.1 saṃprīyamāṇaṃ tvāṃ brūyād rājan duryodhanaṃ tathā /
MBh, 1, 198, 15.2 dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ //
MBh, 1, 198, 17.2 kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati //
MBh, 1, 198, 18.2 samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati //
MBh, 1, 204, 23.2 tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana //
MBh, 1, 206, 19.1 sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām /
MBh, 1, 206, 30.2 śaraṇaṃ ca prapannāsmi tvām adya puruṣottama //
MBh, 1, 206, 32.1 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam /
MBh, 1, 209, 3.2 yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ //
MBh, 1, 209, 6.2 śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi //
MBh, 1, 209, 24.17 drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ /
MBh, 1, 211, 19.3 devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān /
MBh, 1, 212, 1.173 nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe /
MBh, 1, 212, 1.458 antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya /
MBh, 1, 212, 1.462 dīrghakālāvaruddhaṃ tvāṃ samprāptaṃ priyayā saha /
MBh, 1, 213, 12.54 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet /
MBh, 1, 215, 11.46 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.68 yājayiṣyāmi rājaṃstvāṃ samayena paraṃtapa /
MBh, 1, 215, 11.79 ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa /
MBh, 1, 215, 11.81 durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.109 upayuktaṃ mahābhāga tena tvāṃ glānir āviśat /
MBh, 1, 220, 23.1 tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ /
MBh, 1, 220, 23.1 tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ /
MBh, 1, 220, 23.2 tvām aṣṭadhā kalpayitvā yajñavāham akalpayan //
MBh, 1, 220, 26.1 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ /
MBh, 1, 223, 13.2 manīṣiṇastvāṃ yajante bahudhā caikadhaiva ca //
MBh, 2, 3, 1.3 āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpyaham //
MBh, 2, 5, 35.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
MBh, 2, 5, 40.1 kaccit sarve 'nuraktāstvāṃ kulaputrāḥ pradhānataḥ /
MBh, 2, 5, 77.2 abhitastvām upāsante rakṣaṇārtham ariṃdama //
MBh, 2, 5, 85.1 kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ /
MBh, 2, 11, 71.2 āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati //
MBh, 2, 16, 10.3 yastvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā //
MBh, 2, 20, 12.1 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ /
MBh, 2, 20, 24.1 tvām āhvayāmahe rājan sthiro yudhyasva māgadha /
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 34, 20.2 tvām eva kuravo vyaktaṃ pralambhante janārdana //
MBh, 2, 38, 12.2 yad vakṣye tvām adharmajña vākyaṃ kurukulādhama //
MBh, 2, 38, 38.1 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ /
MBh, 2, 40, 23.3 tvāṃ samāhvayate vīra govindavaradarpitaḥ //
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 42, 2.1 āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana /
MBh, 2, 42, 2.2 yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 2, 42, 46.1 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana /
MBh, 2, 42, 49.1 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana /
MBh, 2, 42, 58.3 bāndhavāstvopajīvantu sahasrākṣam ivāmarāḥ //
MBh, 2, 45, 7.1 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam /
MBh, 2, 45, 9.2 ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ //
MBh, 2, 45, 43.2 nivartayiṣyati tvāsau yadi kṣattā sameṣyati /
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 2, 52, 12.3 pṛcchāmi tvāṃ vidura brūhi nastān yair dīvyāmaḥ śataśaḥ saṃnipatya //
MBh, 2, 55, 1.2 mahārāja vijānīhi yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 2, 59, 10.2 tvām anvetāro bahavaḥ kurūṇāṃ dyūtodaye saha duḥśāsanena //
MBh, 2, 60, 4.2 yudhiṣṭhire dyūtamadena matte duryodhano draupadi tvām ajaiṣīt /
MBh, 2, 60, 4.3 sā prapadya tvaṃ dhṛtarāṣṭrasya veśma nayāmi tvāṃ karmaṇe yājñaseni //
MBh, 2, 60, 8.3 kasyeśo naḥ parājaiṣīr iti tvām āha draupadī /
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 2, 66, 33.1 smarantaṃ tvām ājamīḍha smārayiṣyāmyahaṃ punaḥ /
MBh, 2, 66, 34.2 tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ //
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 2, 68, 40.1 yathā caivoktavān bhīmastvām uddiśya sabāndhavam /
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 2, 69, 20.2 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam //
MBh, 2, 70, 5.1 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite /
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 6, 18.1 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān /
MBh, 3, 9, 1.3 vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam //
MBh, 3, 11, 14.1 tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā /
MBh, 3, 13, 33.1 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā /
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 13, 43.1 pūrve prajānisarge tvām āhur ekaṃ prajāpatim /
MBh, 3, 13, 45.1 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama /
MBh, 3, 13, 45.2 satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt //
MBh, 3, 13, 46.2 lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt //
MBh, 3, 14, 15.2 aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathātatham //
MBh, 3, 14, 16.2 tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate //
MBh, 3, 14, 17.2 ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ //
MBh, 3, 22, 12.1 dvārakādhipatir vīra āha tvām āhuko vacaḥ /
MBh, 3, 22, 12.2 keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt //
MBh, 3, 23, 24.2 jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ //
MBh, 3, 27, 9.2 bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava //
MBh, 3, 28, 4.1 yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam /
MBh, 3, 28, 5.2 yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā //
MBh, 3, 28, 10.2 śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam //
MBh, 3, 28, 12.1 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam /
MBh, 3, 28, 13.1 yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam /
MBh, 3, 28, 13.2 sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata //
MBh, 3, 28, 14.1 yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā /
MBh, 3, 28, 14.2 dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam //
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 3, 31, 7.2 iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati //
MBh, 3, 34, 77.2 savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira //
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 35, 9.1 tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma /
MBh, 3, 40, 10.2 tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam //
MBh, 3, 40, 20.3 tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya //
MBh, 3, 40, 59.1 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta /
MBh, 3, 43, 11.1 bho bho śakrātmaja śrīmāñśakras tvāṃ draṣṭum icchati /
MBh, 3, 43, 13.2 gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate //
MBh, 3, 43, 24.2 gacchāmy āmantrayāmi tvāṃ sukham asmyuṣitas tvayi //
MBh, 3, 48, 32.1 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā /
MBh, 3, 50, 20.1 damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha /
MBh, 3, 52, 5.2 lokapālāḥ sahendrāstvāṃ samāyānti didṛkṣavaḥ //
MBh, 3, 52, 6.1 prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ /
MBh, 3, 52, 22.1 devāstvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ /
MBh, 3, 53, 11.1 tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara /
MBh, 3, 53, 20.1 teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama /
MBh, 3, 56, 15.1 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ /
MBh, 3, 57, 16.2 śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ /
MBh, 3, 58, 25.2 katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane //
MBh, 3, 58, 29.1 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase /
MBh, 3, 58, 29.2 tyajeyam aham ātmānaṃ na tveva tvām anindite //
MBh, 3, 58, 34.1 vidarbharājas tatra tvāṃ pūjayiṣyati mānada /
MBh, 3, 60, 10.2 kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi //
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 61, 40.1 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām /
MBh, 3, 61, 44.2 tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām //
MBh, 3, 61, 113.2 tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī //
MBh, 3, 61, 114.2 devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 61, 116.2 tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 63, 13.2 mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti //
MBh, 3, 63, 15.1 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati /
MBh, 3, 64, 7.1 tvām upasthāsyataścemau nityaṃ vārṣṇeyajīvalau /
MBh, 3, 65, 27.2 bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ //
MBh, 3, 70, 17.2 śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi //
MBh, 3, 70, 33.1 ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ /
MBh, 3, 73, 28.1 bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ /
MBh, 3, 74, 16.2 kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam //
MBh, 3, 75, 3.1 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva /
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 77, 14.1 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha /
MBh, 3, 81, 109.2 tvām eva bhagavan sarve praviśanti yugakṣaye //
MBh, 3, 83, 100.2 na gatir vidyate 'nyasya tvām ṛte kurunandana //
MBh, 3, 89, 7.2 so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam //
MBh, 3, 90, 8.2 rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha //
MBh, 3, 95, 2.2 varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me //
MBh, 3, 95, 18.1 icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam /
MBh, 3, 95, 22.3 na cānyathāham icchāmi tvām upaituṃ kathaṃcana //
MBh, 3, 97, 9.2 īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram //
MBh, 3, 100, 24.1 tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe /
MBh, 3, 101, 16.2 tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ //
MBh, 3, 101, 17.2 tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi //
MBh, 3, 102, 9.2 ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya //
MBh, 3, 107, 19.2 teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi //
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 111, 9.2 ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam /
MBh, 3, 111, 22.2 dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt //
MBh, 3, 115, 5.3 prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati //
MBh, 3, 123, 3.2 icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane //
MBh, 3, 124, 4.2 yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya //
MBh, 3, 124, 11.1 ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam /
MBh, 3, 131, 14.1 na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham /
MBh, 3, 131, 28.3 jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau //
MBh, 3, 131, 30.1 yāvalloke manuṣyās tvāṃ kathayiṣyanti pārthiva /
MBh, 3, 133, 22.2 caturviṃśatiparva tvāṃ ṣaṇṇābhi dvādaśapradhi /
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 136, 16.1 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā /
MBh, 3, 138, 14.2 tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi //
MBh, 3, 139, 13.2 brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ //
MBh, 3, 141, 12.2 tvām ṛte puruṣavyāghra notsahed vinivartitum //
MBh, 3, 141, 13.1 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ /
MBh, 3, 142, 20.1 saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam /
MBh, 3, 144, 23.2 tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau /
MBh, 3, 146, 81.1 kāruṇyāt sauhṛdāccaiva vāraye tvāṃ mahābala /
MBh, 3, 147, 2.2 brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati //
MBh, 3, 147, 6.2 vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara /
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 147, 10.3 pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate //
MBh, 3, 147, 14.2 macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam //
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 150, 11.2 svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me //
MBh, 3, 154, 33.1 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam /
MBh, 3, 158, 41.1 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam /
MBh, 3, 159, 11.3 rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ //
MBh, 3, 159, 24.1 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ /
MBh, 3, 163, 6.1 yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama /
MBh, 3, 163, 48.1 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava /
MBh, 3, 164, 20.1 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya /
MBh, 3, 164, 20.2 ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha //
MBh, 3, 164, 23.1 mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati /
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 3, 164, 32.2 draṣṭum icchati śakras tvāṃ devarājo mahādyute //
MBh, 3, 171, 2.2 na tvābhibhavituṃ śakto mānuṣo bhuvi kaścana //
MBh, 3, 176, 15.1 tvāṃ ced avadhyam āyāntam atīva priyadarśanam /
MBh, 3, 176, 21.2 sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ //
MBh, 3, 177, 4.3 satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ //
MBh, 3, 177, 15.3 bravīhyatimatiṃ tvāṃ hi vākyair anumimīmahe //
MBh, 3, 178, 29.1 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam /
MBh, 3, 178, 31.2 patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmyaham //
MBh, 3, 178, 40.2 yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati //
MBh, 3, 178, 42.2 brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam //
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 185, 27.2 tasmāt tvāṃ bodhayāmyadya yat te hitam anuttamam //
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 3, 186, 88.1 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam /
MBh, 3, 186, 122.2 jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām //
MBh, 3, 186, 126.1 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita /
MBh, 3, 190, 47.3 hanmi vā tvām iti //
MBh, 3, 190, 60.3 mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ //
MBh, 3, 190, 63.2 catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ /
MBh, 3, 190, 64.3 ayasmayā ghorarūpā mahānto vahantu tvāṃ śitaśūlāścaturdhā //
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 65.3 te tvāṃ saśiṣyam iha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ //
MBh, 3, 192, 14.2 prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ //
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 192, 19.2 ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ //
MBh, 3, 198, 12.2 abhivādaye tvā bhagavan svāgataṃ te dvijottama /
MBh, 3, 204, 8.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu /
MBh, 3, 205, 8.2 tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān //
MBh, 3, 205, 19.2 na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam /
MBh, 3, 206, 13.2 kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama //
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 215, 14.2 trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ //
MBh, 3, 219, 5.2 tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava //
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 224, 8.1 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ /
MBh, 3, 226, 15.2 pāṇḍavāstvābhivīkṣantāṃ yayātim iva nāhuṣam //
MBh, 3, 227, 6.2 abravīd yacca māṃ tvāṃ ca saubalaṃ ca vacas tadā //
MBh, 3, 227, 20.2 evaṃ ca tvāṃ pitā rājan samanujñātum arhati //
MBh, 3, 238, 23.2 bāndhavās tvopajīvantu devā iva śatakratum //
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 241, 15.2 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 3, 243, 10.2 āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ //
MBh, 3, 246, 35.2 mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 3, 250, 2.1 buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 250, 3.2 ahaṃ hyaraṇye katham ekam ekā tvām ālapeyaṃ niratā svadharme //
MBh, 3, 250, 4.1 jānāmi ca tvāṃ surathasya putraṃ yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 252, 4.2 yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta //
MBh, 3, 252, 20.2 tenādya satyena vaśīkṛtaṃ tvāṃ draṣṭāsmi pārthaiḥ parikṛṣyamāṇam //
MBh, 3, 256, 21.2 strīkāmuka dhig astu tvāṃ kṣudraḥ kṣudrasahāyavān /
MBh, 3, 259, 34.2 śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati //
MBh, 3, 259, 35.1 yastu tvāṃ samare hantā tam evaitad vahiṣyati /
MBh, 3, 261, 17.2 āśīviṣas tvāṃ saṃkruddhaścaṇḍo daśati durbhage //
MBh, 3, 262, 3.2 kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā //
MBh, 3, 262, 12.1 dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati /
MBh, 3, 262, 28.1 rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana /
MBh, 3, 263, 29.1 nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalāgatam /
MBh, 3, 264, 4.1 na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada /
MBh, 3, 264, 60.2 saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati //
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 266, 62.1 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha /
MBh, 3, 266, 62.2 sakhibhāvācca sugrīvaḥ kuśalaṃ tvānupṛcchati //
MBh, 3, 266, 64.2 avaimi tvāṃ hanūmantam avindhyavacanād aham //
MBh, 3, 267, 37.2 śaraistvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ //
MBh, 3, 268, 10.1 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ /
MBh, 3, 268, 15.1 hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava /
MBh, 3, 270, 27.2 tau tvāṃ balena mahatā sahitāvanuyāsyataḥ //
MBh, 3, 275, 13.1 suvṛttām asuvṛttāṃ vāpyahaṃ tvām adya maithili /
MBh, 3, 275, 28.3 ahaṃ vai tvāṃ prabravīmi maithilī pratigṛhyatām //
MBh, 3, 275, 36.2 abhivādaye tvāṃ rājendra yadi tvaṃ janako mama /
MBh, 3, 275, 44.1 divyās tvām upabhogāś ca matprasādakṛtāḥ sadā /
MBh, 3, 275, 48.2 kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati //
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 280, 19.2 saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe //
MBh, 3, 280, 22.3 mama tvāmantraya gurūn na māṃ doṣaḥ spṛśed ayam //
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 3, 281, 12.3 atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam //
MBh, 3, 281, 78.1 yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye /
MBh, 3, 282, 22.2 putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca /
MBh, 3, 282, 34.2 tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā //
MBh, 3, 284, 11.1 upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā /
MBh, 3, 284, 14.1 taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ /
MBh, 3, 284, 22.2 ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye /
MBh, 3, 284, 24.1 prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham /
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 8.2 ataśca tvāṃ bravīmyetat kriyatām aviśaṅkayā //
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 287, 11.1 upasthāsyati sā tvāṃ vai pūjayānavamanya ca /
MBh, 3, 287, 22.1 saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati /
MBh, 3, 290, 15.2 śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te //
MBh, 3, 292, 12.1 pātu tvāṃ varuṇo rājā salile salileśvaraḥ /
MBh, 3, 292, 13.1 pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ /
MBh, 3, 292, 15.1 rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca /
MBh, 3, 292, 15.2 vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam //
MBh, 3, 292, 16.2 yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam //
MBh, 3, 292, 17.1 dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati /
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam /
MBh, 3, 292, 20.1 dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam /
MBh, 3, 292, 21.1 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe /
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 3, 298, 6.3 tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha //
MBh, 3, 298, 10.1 dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ /
MBh, 4, 6, 10.1 kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ /
MBh, 4, 8, 20.2 mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate /
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 8, 21.2 prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 22.2 te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 8, 25.1 yaśca tvāṃ satataṃ paśyet puruṣaścāruhāsini /
MBh, 4, 8, 32.2 evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi /
MBh, 4, 13, 18.2 te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ //
MBh, 4, 14, 16.2 naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā //
MBh, 4, 15, 26.1 nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi /
MBh, 4, 15, 33.2 tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 15, 38.2 kastvāvadhīd varārohe kasmād rodiṣi śobhane /
MBh, 4, 15, 40.3 yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate //
MBh, 4, 16, 15.2 aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ //
MBh, 4, 20, 19.2 te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ //
MBh, 4, 21, 5.1 yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam /
MBh, 4, 21, 12.3 na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā //
MBh, 4, 21, 15.2 yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 21, 44.2 tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ //
MBh, 4, 22, 27.1 evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam /
MBh, 4, 23, 10.2 striyastvadoṣāstāṃ vaktum atastvāṃ prabravīmyaham //
MBh, 4, 23, 19.3 diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyantyanāgasam //
MBh, 4, 32, 18.2 mā tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam /
MBh, 4, 32, 42.3 ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān //
MBh, 4, 33, 11.2 tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot //
MBh, 4, 35, 11.2 sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān //
MBh, 4, 36, 18.2 so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ //
MBh, 4, 36, 19.2 neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām //
MBh, 4, 36, 21.2 prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ //
MBh, 4, 38, 13.2 kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja //
MBh, 4, 39, 22.1 diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya /
MBh, 4, 39, 22.3 yad ajñānād avocaṃ tvāṃ kṣantum arhasi tanmama //
MBh, 4, 40, 8.2 bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi /
MBh, 4, 40, 11.1 manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam /
MBh, 4, 40, 22.1 tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam /
MBh, 4, 63, 31.1 na tvām adya mudā yuktam ahaṃ devitum utsahe /
MBh, 4, 64, 5.3 mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet //
MBh, 4, 67, 5.1 tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate /
MBh, 5, 7, 11.1 ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana /
MBh, 5, 7, 33.1 bhavāṃstu kīrtimāṃlloke tad yaśastvāṃ gamiṣyati /
MBh, 5, 12, 12.1 te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute /
MBh, 5, 12, 16.3 dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite //
MBh, 5, 12, 30.1 kṣipraṃ tvām abhikāmaśca vinaśiṣyati pārthivaḥ /
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 14, 2.2 icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane //
MBh, 5, 15, 12.1 vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho /
MBh, 5, 15, 31.3 śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute //
MBh, 5, 16, 2.1 tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 16, 2.1 tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 5, 16, 6.1 tvām agne jaladān āhur vidyutaśca tvam eva hi /
MBh, 5, 16, 8.2 ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ //
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 18, 17.1 tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara /
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 23, 4.1 anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī /
MBh, 5, 23, 6.2 gāvalgaṇe saṃjaya svāgataṃ te prītātmāhaṃ tvābhivadāmi sūta /
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 26, 27.1 jānāsi tvaṃ kleśam asmāsu vṛttaṃ tvāṃ pūjayan saṃjayāhaṃ kṣameyam /
MBh, 5, 27, 18.2 rājānaśca ye vijitāḥ purastāt tvām eva te saṃśrayeyuḥ samastāḥ //
MBh, 5, 30, 1.2 āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu /
MBh, 5, 30, 3.3 vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham //
MBh, 5, 32, 7.3 abhivādya tvāṃ pāṇḍuputro manasvī yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat //
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 32, 9.2 abhyetya tvāṃ tāta vadāmi saṃjaya ajātaśatruṃ ca sukhena pārtham /
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 33, 2.2 īśvarastvāṃ mahārājo mahāprājña didṛkṣati //
MBh, 5, 33, 64.1 pañca tvānugamiṣyanti yatra yatra gamiṣyasi /
MBh, 5, 34, 3.1 pāpāśaṅkī pāpam evānupaśyan pṛcchāmi tvāṃ vyākulenātmanāham /
MBh, 5, 35, 18.3 prahrāda tat tvāṃ pṛcchāmi mā praśnam anṛtaṃ vadīḥ //
MBh, 5, 36, 22.3 pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni //
MBh, 5, 39, 70.1 rājan bhūyo bravīmi tvāṃ putreṣu samam ācara /
MBh, 5, 40, 11.1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MBh, 5, 47, 1.2 pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ /
MBh, 5, 53, 17.1 matsyāstvām adya nārcanti pāñcālāśca sakekayāḥ /
MBh, 5, 53, 17.2 śālveyāḥ śūrasenāśca sarve tvām avajānate /
MBh, 5, 54, 26.1 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam /
MBh, 5, 56, 52.1 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam /
MBh, 5, 63, 1.2 duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 65, 7.2 tayostu tvāṃ saṃnidhau tad vadeyaṃ kṛtsnaṃ mataṃ vāsudevārjunābhyām //
MBh, 5, 67, 11.3 yasya te saṃjayo dūto yastvāṃ śreyasi yokṣyate //
MBh, 5, 70, 3.1 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam /
MBh, 5, 70, 77.2 upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama //
MBh, 5, 70, 89.3 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam //
MBh, 5, 71, 12.2 yat tvām upadhinā rājan dyūtenāvañcayat tadā /
MBh, 5, 71, 18.1 ye tatrāsan samānītāste dṛṣṭvā tvām anāgasam /
MBh, 5, 73, 7.2 api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ //
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 75, 2.2 uta te veda karmāṇi na tvāṃ paribhavāmyaham //
MBh, 5, 78, 12.2 sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava //
MBh, 5, 80, 19.1 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru /
MBh, 5, 81, 68.1 sabhāsadaśca rājānastvāṃ ca satyaṃ janārdana /
MBh, 5, 81, 72.2 yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam //
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 89, 20.1 kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana /
MBh, 5, 92, 9.1 tvām arthayante govinda divi śakram ivāmarāḥ /
MBh, 5, 93, 18.1 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ /
MBh, 5, 93, 40.1 āhustvāṃ pāṇḍavā rājann abhivādya prasādya ca /
MBh, 5, 93, 55.1 dāhitaśca nirastaśca tvām evopāśritaḥ punaḥ /
MBh, 5, 93, 56.2 tvanmukhān akarod rājanna ca tvām atyavartata //
MBh, 5, 99, 16.2 taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase //
MBh, 5, 103, 17.1 so 'haṃ pakṣaikadeśena vahāmi tvāṃ gataklamaḥ /
MBh, 5, 103, 20.2 aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye //
MBh, 5, 105, 19.1 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham /
MBh, 5, 112, 18.2 svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati //
MBh, 5, 119, 23.3 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam //
MBh, 5, 121, 8.2 yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ //
MBh, 5, 122, 59.1 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ /
MBh, 5, 123, 4.1 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ /
MBh, 5, 123, 10.1 dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ /
MBh, 5, 123, 11.2 āhatustvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa //
MBh, 5, 123, 13.1 ye tvāṃ protsāhayantyete naite kṛtyāya karhicit /
MBh, 5, 123, 17.3 na hi tvām utsahe vaktuṃ bhūyo bharatasattama //
MBh, 5, 123, 19.1 duryodhana na śocāmi tvām ahaṃ bharatarṣabha /
MBh, 5, 124, 12.1 abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ /
MBh, 5, 124, 15.1 śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ /
MBh, 5, 124, 17.1 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam /
MBh, 5, 126, 22.2 baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ //
MBh, 5, 126, 23.1 vaikartanaṃ tvāṃ ca māṃ ca trīn etānmanujarṣabha /
MBh, 5, 127, 14.2 bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ //
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 5, 131, 27.2 kaliṃ putrapravādena saṃjaya tvām ajījanam //
MBh, 5, 131, 39.1 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā /
MBh, 5, 132, 3.2 naiva samprāpnuvanti tvāṃ mumūrṣum iva bheṣajam //
MBh, 5, 132, 8.1 samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt /
MBh, 5, 132, 9.2 tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ //
MBh, 5, 132, 30.2 mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana //
MBh, 5, 132, 31.2 api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam //
MBh, 5, 132, 34.1 yadi tvām anupaśyāmi parasya priyavādinam /
MBh, 5, 133, 4.3 tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam //
MBh, 5, 133, 6.1 taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya /
MBh, 5, 133, 19.1 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān /
MBh, 5, 133, 32.2 te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam //
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 5, 136, 13.1 abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīmapūrvajaḥ /
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 136, 16.2 tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām //
MBh, 5, 138, 11.1 mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ /
MBh, 5, 138, 15.2 ṣaṣṭhe ca tvāṃ tathā kāle draupadyupagamiṣyati //
MBh, 5, 138, 16.1 adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ /
MBh, 5, 138, 18.1 ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim /
MBh, 5, 138, 23.1 pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ /
MBh, 5, 138, 23.2 ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ /
MBh, 5, 138, 26.1 stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ /
MBh, 5, 140, 2.1 api tvāṃ na tapet karṇa rājyalābhopapādanā /
MBh, 5, 141, 45.2 api tvā kṛṣṇa paśyāma jīvanto 'smānmahāraṇāt /
MBh, 5, 143, 1.2 rādheyo 'ham ādhirathiḥ karṇastvām abhivādaye /
MBh, 5, 143, 4.2 ajījanat tvāṃ mayyeṣa karṇa śastrabhṛtāṃ varam //
MBh, 5, 145, 30.1 pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati /
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 153, 15.2 vayaṃ tvām anuyāsyāmaḥ saurabheyā ivarṣabham //
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 158, 27.2 bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam //
MBh, 5, 159, 13.1 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ /
MBh, 5, 165, 3.2 protsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha //
MBh, 5, 166, 5.2 vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana //
MBh, 5, 166, 8.1 tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān /
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 5, 169, 11.1 tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ /
MBh, 5, 172, 3.2 āgatāhaṃ mahābāho tvām uddiśya mahādyute //
MBh, 5, 172, 5.2 nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai //
MBh, 5, 172, 14.2 tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe //
MBh, 5, 172, 15.1 na cānyapūrvā rājendra tvām ahaṃ samupasthitā /
MBh, 5, 174, 10.2 tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane /
MBh, 5, 174, 23.2 pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ //
MBh, 5, 176, 10.1 yadi tvām āpageyo vai na nayed gajasāhvayam /
MBh, 5, 176, 10.2 śālvastvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ //
MBh, 5, 176, 27.2 bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata /
MBh, 5, 178, 13.1 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ /
MBh, 5, 178, 20.2 prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā //
MBh, 5, 178, 33.2 tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana //
MBh, 5, 178, 34.2 tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava //
MBh, 5, 179, 3.1 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam /
MBh, 5, 179, 4.1 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā /
MBh, 5, 179, 5.2 yā tvām ajījananmandaṃ yuddhakāmukam āturam //
MBh, 5, 180, 16.1 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate /
MBh, 5, 180, 17.1 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ /
MBh, 5, 184, 10.1 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana /
MBh, 5, 186, 3.2 te tvāṃ nivārayantyadya prasvāpaṃ mā prayojaya //
MBh, 5, 186, 17.1 vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe /
MBh, 5, 190, 21.1 daśārṇarājo rājaṃstvām idaṃ vacanam abravīt /
MBh, 5, 190, 23.2 eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava //
MBh, 5, 191, 9.2 prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava //
MBh, 5, 193, 38.1 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati /
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 6, 4, 12.1 prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ /
MBh, 6, BhaGī 2, 2.2 kutastvā kaśmalamidaṃ viṣame samupasthitam /
MBh, 6, BhaGī 2, 7.1 kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ /
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, BhaGī 2, 35.1 bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ /
MBh, 6, BhaGī 10, 13.1 āhustvāmṛṣayaḥ sarve devarṣirnāradastathā /
MBh, 6, BhaGī 10, 17.1 kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan /
MBh, 6, BhaGī 11, 16.1 anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato 'nantarūpam /
MBh, 6, BhaGī 11, 17.2 paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam //
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 11, 22.2 gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve //
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 6, BhaGī 11, 26.1 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ /
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, BhaGī 11, 42.2 eko 'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam //
MBh, 6, BhaGī 11, 44.1 tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam /
MBh, 6, BhaGī 11, 46.1 kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, BhaGī 18, 66.2 ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ //
MBh, 6, 41, 32.2 āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha /
MBh, 6, 41, 33.3 śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata //
MBh, 6, 41, 37.1 atastvāṃ klībavad vākyaṃ bravīmi kurunandana /
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 41, 47.1 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ /
MBh, 6, 41, 48.3 śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ //
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 54.3 ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi //
MBh, 6, 41, 56.2 pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam /
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 41, 64.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 65.3 śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ //
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 73.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 74.3 śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe //
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 6, 41, 93.1 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt /
MBh, 6, 46, 32.1 dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa /
MBh, 6, 46, 34.2 ahaṃ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaśca māriṣa //
MBh, 6, 48, 16.2 eṣa tvā prāpaye vīra pitāmaharathaṃ prati //
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 61, 30.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava /
MBh, 6, 61, 42.2 viśveśvaro vāsudevo 'si tasmād yogātmānaṃ daivataṃ tvām upaimi //
MBh, 6, 61, 58.1 tvadbhaktiniratā deva niyamaistvā samāhitāḥ /
MBh, 6, 61, 69.1 tvāṃ hi brahmarṣayo loke devāścāmitavikrama /
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 62, 31.1 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ /
MBh, 6, 64, 2.2 lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt /
MBh, 6, 64, 3.1 yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasām api /
MBh, 6, 64, 3.2 devānām api devaṃ ca tvām āha bhagavān bhṛguḥ /
MBh, 6, 64, 5.2 sraṣṭāraṃ sarvabhūtānām aṅgirāstvāṃ tato 'bravīt //
MBh, 6, 64, 8.1 evaṃ tvām abhijānanti tapasā bhāvitā narāḥ /
MBh, 6, 65, 18.2 vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham //
MBh, 6, 70, 14.2 vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ //
MBh, 6, 75, 3.2 adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam //
MBh, 6, 75, 8.1 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam /
MBh, 6, 80, 47.1 jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam /
MBh, 6, 85, 11.2 tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam //
MBh, 6, 91, 8.2 tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvam arhasi //
MBh, 6, 91, 10.1 śṛṇu rājanmama vaco yat tvā vakṣyāmi kaurava /
MBh, 6, 93, 35.1 tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana /
MBh, 6, 94, 6.1 yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā /
MBh, 6, 94, 9.2 karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham /
MBh, 6, 96, 23.2 ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam //
MBh, 6, 102, 67.1 mithyāvādīti lokastvāṃ kathayiṣyati mādhava /
MBh, 6, 103, 43.1 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt /
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 6, 103, 62.2 ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha //
MBh, 6, 103, 64.1 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama /
MBh, 6, 104, 41.1 kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana /
MBh, 6, 104, 43.1 jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram /
MBh, 6, 104, 45.2 adya tvā yodhayiṣyāmi raṇe puruṣasattama //
MBh, 6, 104, 46.1 dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ /
MBh, 6, 104, 50.1 ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ /
MBh, 6, 105, 22.1 ṛte tvāṃ puruṣavyāghra devatulyaparākrama /
MBh, 6, 108, 40.2 kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe //
MBh, 6, 112, 83.2 ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te //
MBh, 6, 115, 45.2 yadyanyathā pravartethāḥ śapeyaṃ tvām ahaṃ ruṣā //
MBh, 6, 115, 62.2 tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā //
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 6, 116, 31.1 vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ /
MBh, 6, 117, 18.1 vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ /
MBh, 6, 117, 29.3 anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā //
MBh, 6, 117, 31.1 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi /
MBh, 7, 3, 20.2 śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ //
MBh, 7, 4, 3.2 bāndhavāstvānujīvantu sahasrākṣam ivāmarāḥ //
MBh, 7, 4, 9.1 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ /
MBh, 7, 5, 29.2 anuyāsyāmahe tvājau saurabheyā ivarṣabham //
MBh, 7, 8, 39.2 bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya //
MBh, 7, 12, 8.2 pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana //
MBh, 7, 12, 9.1 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati /
MBh, 7, 12, 10.2 na tvāṃ droṇo nigṛhṇīyājjīvamāne mayi dhruvam //
MBh, 7, 12, 11.2 devair vā sahito daityair na tvāṃ prāpsyatyasau mṛdhe //
MBh, 7, 18, 21.2 kvāsi pārtha na paśye tvāṃ kaccijjīvasi śatruhan //
MBh, 7, 34, 20.3 vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi //
MBh, 7, 34, 21.1 dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge /
MBh, 7, 34, 22.2 ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 7, 39, 5.2 tat tvām idam anuprāptaṃ tat kopād vai mahātmanām //
MBh, 7, 45, 15.2 paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam //
MBh, 7, 50, 43.1 nūnaṃ vaivasvataśca tvā varuṇaśca priyātithiḥ /
MBh, 7, 52, 14.1 na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha /
MBh, 7, 52, 25.2 ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ //
MBh, 7, 53, 17.2 śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata //
MBh, 7, 55, 4.1 nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyantyanivartinam /
MBh, 7, 55, 5.2 bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam //
MBh, 7, 55, 13.2 ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam //
MBh, 7, 55, 15.2 kathaṃ tvā virathaṃ vīraṃ drakṣyāmyanyair nipātitam //
MBh, 7, 59, 8.1 ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ /
MBh, 7, 59, 21.1 nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati /
MBh, 7, 61, 35.1 kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā /
MBh, 7, 62, 4.2 nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 5.2 nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 6.2 kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 8.2 vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 11.2 na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa //
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 7, 62, 12.2 tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate //
MBh, 7, 62, 13.2 tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam //
MBh, 7, 62, 16.1 teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam /
MBh, 7, 63, 15.1 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ /
MBh, 7, 66, 33.3 na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet //
MBh, 7, 69, 11.1 jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam /
MBh, 7, 69, 14.2 na hyahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram //
MBh, 7, 69, 27.2 kathaṃ tvām apyatikrāntaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 69, 36.1 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 69, 38.2 tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate //
MBh, 7, 69, 60.2 śaraṇaṃ tvāṃ prapannāḥ sma gatir bhava maheśvara //
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 85, 18.1 pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ sahasainikaḥ /
MBh, 7, 85, 50.1 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ /
MBh, 7, 85, 69.2 droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati //
MBh, 7, 85, 92.2 tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate //
MBh, 7, 85, 93.2 tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala //
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 7, 86, 23.2 pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate //
MBh, 7, 86, 25.2 tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ //
MBh, 7, 86, 25.2 tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ //
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 87, 29.2 tvām evādya yuyutsante paśya kālasya paryayam //
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 95, 18.1 āyuṣman katareṇa tvā prāpayāmi dhanaṃjayam /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 97, 51.2 tvām eva hi jighāṃsantaḥ prādravanti samantataḥ //
MBh, 7, 105, 8.2 yatra tvāṃ puruṣavyāghram atikrāntāstrayo rathāḥ //
MBh, 7, 114, 72.2 na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara //
MBh, 7, 114, 79.1 gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe /
MBh, 7, 117, 4.1 adya tvāṃ samare hatvā nityaṃ śūrābhimāninam /
MBh, 7, 117, 5.2 drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau //
MBh, 7, 117, 6.1 adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā /
MBh, 7, 117, 18.2 nāhatvā saṃnivartiṣye tvām adya puruṣādhama //
MBh, 7, 123, 8.2 adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam //
MBh, 7, 123, 12.3 na ca tvāṃ paruṣaṃ kiṃcid uktavān pāṇḍunandanaḥ //
MBh, 7, 123, 17.1 tvāṃ ca mūḍhākṛtaprajñam atimāninam āhave /
MBh, 7, 123, 24.3 te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ //
MBh, 7, 123, 26.2 vardhayiṣyāmi bhūyastvāṃ vijitāriṃ hatadviṣam //
MBh, 7, 124, 15.2 tvāṃ bhaktā ye hṛṣīkeśa durgāṇyatitaranti te //
MBh, 7, 124, 22.1 tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ /
MBh, 7, 131, 6.2 anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam //
MBh, 7, 131, 11.1 tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam /
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 7, 131, 56.2 tvām adya nihaniṣyāmi krauñcam agnisuto yathā //
MBh, 7, 131, 86.2 ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ //
MBh, 7, 135, 23.3 ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ //
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
MBh, 7, 135, 30.3 tatastvāhaṃ na hanmyadya droṇe jīvati saṃyuge //
MBh, 7, 135, 31.2 nihatya pitaraṃ te 'dya tatastvām api saṃyuge /
MBh, 7, 137, 44.2 yudhiṣṭhira mahābāho yat tvā vakṣyāmi tacchṛṇu //
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 7, 145, 61.2 ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ //
MBh, 7, 148, 32.2 ṛte tvāṃ puruṣavyāghra rākṣasād vā ghaṭotkacāt //
MBh, 7, 148, 40.1 ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 7, 151, 11.1 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān /
MBh, 7, 155, 22.2 tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe //
MBh, 7, 155, 23.2 ṛte tvā puruṣavyāghra śape satyena cānagha //
MBh, 7, 164, 24.1 yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava /
MBh, 7, 164, 25.3 kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata //
MBh, 7, 165, 64.2 bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata /
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 7, 169, 14.2 yaśasā ca parityaktāstvāṃ prāpya kulapāṃsanam //
MBh, 7, 169, 18.2 tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ //
MBh, 7, 169, 27.1 nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān /
MBh, 7, 169, 33.2 gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam //
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 7, 172, 75.1 na ca tvā prasahiṣyanti devāsuramahoragāḥ /
MBh, 7, 172, 76.2 na kaścit tvāṃ ca devo 'pi samareṣu vijeṣyati //
MBh, 8, 4, 56.2 tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam //
MBh, 8, 5, 27.3 tvām adya santo manyante yayātim iva nāhuṣam //
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 17, 51.2 tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ //
MBh, 8, 22, 41.1 adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam /
MBh, 8, 22, 60.2 anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ //
MBh, 8, 23, 3.2 yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam //
MBh, 8, 23, 39.2 āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam //
MBh, 8, 23, 47.2 vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge //
MBh, 8, 23, 48.2 vāsudevād api tvāṃ ca loko 'yam iti manyate //
MBh, 8, 24, 51.2 manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ //
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 105.1 tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam /
MBh, 8, 27, 23.2 ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane //
MBh, 8, 27, 27.1 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā /
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 27, 32.2 tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra //
MBh, 8, 27, 67.2 tau hatvā samare hantā tvām addhā sahabāndhavam //
MBh, 8, 27, 101.2 mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama //
MBh, 8, 28, 2.2 tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā //
MBh, 8, 28, 8.3 atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ //
MBh, 8, 28, 49.4 prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām //
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 29, 20.2 hanyām ahaṃ tādṛśānāṃ śatāni kṣamāmi tvāṃ kṣamayā kālayogāt //
MBh, 8, 29, 40.2 jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu //
MBh, 8, 30, 82.2 sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau //
MBh, 8, 30, 84.1 rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt /
MBh, 8, 40, 123.3 atiśete hi yatra tvā droṇaputro 'dya bhārata //
MBh, 8, 42, 23.3 pāñcālāpasadādya tvāṃ preṣayiṣyāmi mṛtyave //
MBh, 8, 42, 24.2 adya tvā patsyate tad vai yathā hy akuśalaṃ tathā //
MBh, 8, 42, 27.2 tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt //
MBh, 8, 43, 40.1 eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate /
MBh, 8, 43, 48.3 anyonyarakṣitaṃ vīra balaṃ tvām abhivartate //
MBh, 8, 45, 30.1 sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha /
MBh, 8, 46, 24.1 tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā /
MBh, 8, 46, 31.1 yaḥ paryupāsīt pradiśo diśaś ca tvāṃ sūtaputraḥ samare parīpsan /
MBh, 8, 47, 14.1 āmantraye tvāṃ brūhi jayaṃ raṇe me purā bhīmaṃ dhārtarāṣṭrā grasante /
MBh, 8, 48, 11.2 evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti //
MBh, 8, 48, 12.2 na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam //
MBh, 8, 49, 5.2 harṣakāle tu samprāpte kasmāt tvā manyur āviśat //
MBh, 8, 49, 7.1 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam /
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 8, 49, 111.1 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api /
MBh, 8, 50, 24.1 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam /
MBh, 8, 50, 27.1 ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya /
MBh, 8, 50, 33.1 adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate /
MBh, 8, 50, 50.2 tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim //
MBh, 8, 50, 62.2 ṛte tvām iti me buddhis tvam adya jahi sūtajam //
MBh, 8, 51, 4.2 tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani //
MBh, 8, 51, 5.2 tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ //
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 25.2 bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ /
MBh, 8, 51, 37.2 tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam //
MBh, 8, 51, 46.1 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata /
MBh, 8, 57, 18.2 tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare //
MBh, 8, 57, 21.1 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa /
MBh, 8, 57, 24.2 eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ //
MBh, 8, 57, 29.2 bhayahā yo bhaved vīra tvām ṛte sūtanandana //
MBh, 8, 57, 30.1 ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge /
MBh, 8, 62, 12.2 tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ //
MBh, 8, 63, 74.2 yadi karṇa raṇe hanyād adya tvāṃ śvetavāhanaḥ /
MBh, 8, 63, 76.2 śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam //
MBh, 8, 64, 26.1 mamāpi mānaḥ paramaḥ sadā tvayi bravīmy atas tvāṃ paramāc ca sauhṛdāt /
MBh, 8, 65, 14.3 kathaṃ nu tvāṃ sūtaputraḥ kirīṭin maheṣubhir daśabhir avidhyad agre //
MBh, 9, 3, 9.1 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 9, 3, 13.1 tatra tvāṃ prativakṣyāmi kiṃcid eva hitaṃ vacaḥ /
MBh, 9, 3, 46.2 viniyuñjīta rājye tvāṃ govindavacanena ca //
MBh, 9, 3, 49.2 na tvā bravīmi kārpaṇyānna prāṇaparirakṣaṇāt /
MBh, 9, 3, 49.3 pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi //
MBh, 9, 4, 4.2 pāṇḍavair atitejobhir lokastvām anudṛṣṭavān //
MBh, 9, 5, 26.2 senāpatyena varaye tvām ahaṃ mātulātulam /
MBh, 9, 6, 30.2 tvām ṛte puruṣavyāghra śārdūlasamavikramam //
MBh, 9, 26, 9.1 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 30, 39.2 āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe /
MBh, 9, 30, 43.1 adyāpi tvaham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira /
MBh, 9, 30, 54.2 tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām //
MBh, 9, 31, 21.1 ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha /
MBh, 9, 31, 30.1 gadayā tvāṃ mahābāho vijeṣyāmi sahānujam /
MBh, 9, 32, 2.1 yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira /
MBh, 9, 32, 20.1 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 32, 22.2 tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana //
MBh, 9, 32, 24.1 tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati /
MBh, 9, 32, 44.2 tvām apyadya haniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 34, 47.2 samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet //
MBh, 9, 34, 51.2 samaṃ vartasva bhāryāsu mā tvāṃ śapsye virocana //
MBh, 9, 37, 44.2 tvām eva sarvaṃ viśati punar eva yugakṣaye //
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām //
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 50, 19.2 jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ //
MBh, 9, 55, 34.2 tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 58, 17.1 dhārmiko bhīmaseno 'sāvityāhustvāṃ purā janāḥ /
MBh, 9, 58, 19.2 yad vayaṃ tvāṃ jighāṃsāmastvaṃ cāsmān kurusattama //
MBh, 9, 59, 42.2 upāvṛttā mahārāja tvām adya nihatadviṣam //
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 9, 62, 24.2 vīkṣituṃ puruṣaḥ śaktastvām ṛte puruṣottama //
MBh, 9, 62, 53.1 tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm /
MBh, 9, 62, 56.1 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate /
MBh, 9, 62, 68.1 āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 10, 4, 1.3 na tvā vārayituṃ śakto vajrapāṇir api svayam //
MBh, 10, 4, 2.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau /
MBh, 10, 4, 3.1 ahaṃ tvām anuyāsyāmi kṛtavarmā ca sātvataḥ /
MBh, 10, 4, 7.1 na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham /
MBh, 10, 4, 12.1 ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama /
MBh, 10, 4, 16.1 mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā /
MBh, 10, 7, 62.1 kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā /
MBh, 10, 9, 19.1 āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām /
MBh, 10, 9, 21.2 paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge //
MBh, 10, 9, 22.1 kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ /
MBh, 10, 9, 26.1 nanu rāmo 'bravīd rājaṃstvāṃ sadā yadunandanaḥ /
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 10, 9, 29.1 duryodhana na śocāmi tvām ahaṃ puruṣarṣabha /
MBh, 10, 9, 30.2 dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām //
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 10, 9, 35.2 yad vayaṃ nānugacchāmastvāṃ dhig asmānnarādhamān //
MBh, 10, 9, 39.2 yad vai tvāṃ nānugacchāmastena tapsyāmahe vayam //
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 10, 16, 9.1 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ /
MBh, 11, 8, 12.1 dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 11, 8, 40.1 tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhur muhuḥ /
MBh, 11, 11, 24.1 tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha /
MBh, 11, 15, 13.3 na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm /
MBh, 11, 20, 9.1 avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate /
MBh, 11, 20, 16.1 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ /
MBh, 11, 20, 18.1 bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām /
MBh, 11, 20, 19.1 dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat /
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 11, 20, 22.2 yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā //
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 11, 25, 39.2 tena tvāṃ duravāpātmañ śapsye cakragadādhara //
MBh, 12, 1, 12.2 kaccicchriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate //
MBh, 12, 1, 18.1 idam anyacca bhagavan yat tvāṃ vakṣyāmi nārada /
MBh, 12, 8, 10.2 bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam //
MBh, 12, 8, 34.1 sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ /
MBh, 12, 10, 14.2 tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata //
MBh, 12, 14, 30.2 yudhiṣṭhirastvāṃ pāñcāli sukhe dhāsyatyanuttame //
MBh, 12, 14, 33.2 baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām //
MBh, 12, 18, 13.1 aśītir dharmakāmāstvāṃ kṣatriyāḥ paryupāsate /
MBh, 12, 18, 18.2 bahavaḥ kṛmayaścaiva kiṃ punastvām anarthakam //
MBh, 12, 28, 52.2 na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca //
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 30, 24.1 vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho /
MBh, 12, 31, 46.2 yathā tvāṃ keśavaḥ prāha vyāsaśca sumahātapāḥ //
MBh, 12, 38, 22.1 brāhmaṇāstvāṃ mahābāho bhrātaraśca mahaujasaḥ /
MBh, 12, 43, 4.1 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim /
MBh, 12, 43, 4.1 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim /
MBh, 12, 43, 4.2 nāmabhistvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ //
MBh, 12, 43, 6.2 pṛśnigarbhastvam evaikas triyugaṃ tvāṃ vadantyapi //
MBh, 12, 43, 15.2 hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava //
MBh, 12, 46, 23.2 jñānānyalpībhaviṣyanti tasmāt tvāṃ codayāmyaham //
MBh, 12, 46, 28.2 tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam //
MBh, 12, 47, 62.1 tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 12, 50, 20.1 tvāṃ hi rājye sthitaṃ sphīte samagrāṅgam arogiṇam /
MBh, 12, 50, 27.1 ahaṃ hi tvābhijānāmi yastvaṃ puruṣasattama /
MBh, 12, 51, 15.2 antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam //
MBh, 12, 54, 33.1 rājāno hataśiṣṭāstvāṃ rājann abhita āsate /
MBh, 12, 54, 35.2 jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ //
MBh, 12, 59, 129.2 nātivartiṣyate kaścid rājaṃstvām iti pārthiva //
MBh, 12, 66, 31.2 tyāgavātādhvagā śīghrā naustvā saṃtārayiṣyati //
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 76, 36.1 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
MBh, 12, 76, 37.2 vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ //
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 82, 30.3 tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham //
MBh, 12, 83, 17.1 rājaṃstvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram /
MBh, 12, 83, 38.2 kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm //
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 84, 6.2 te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ //
MBh, 12, 84, 8.2 na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ //
MBh, 12, 86, 12.2 kārye khalu vipanne tvāṃ so 'dharmastāṃśca pīḍayet //
MBh, 12, 90, 17.2 ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ /
MBh, 12, 91, 23.2 tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī //
MBh, 12, 92, 14.2 mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam //
MBh, 12, 92, 18.2 mā tvā durbalacakṣūṃṣi dhakṣyantyagnir ivāśrayam //
MBh, 12, 93, 1.3 pṛcchāmi tvā kuruśreṣṭha tanme brūhi pitāmaha //
MBh, 12, 105, 17.2 na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca //
MBh, 12, 106, 2.2 śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ //
MBh, 12, 107, 14.1 yadyayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat /
MBh, 12, 107, 14.2 jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade //
MBh, 12, 112, 26.2 te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare //
MBh, 12, 124, 8.2 śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi //
MBh, 12, 124, 10.2 ājāneyā vahanti tvāṃ kasmācchocasi putraka //
MBh, 12, 126, 44.2 prasādaye tvā bhagavan putreṇecchāmi saṃgatim /
MBh, 12, 136, 3.2 pṛcchāmi tvā kuruśreṣṭha tanme vyākhyātum arhasi //
MBh, 12, 136, 48.1 sauhṛdenābhibhāṣe tvā kaccinmārjāra jīvasi /
MBh, 12, 136, 49.2 ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte //
MBh, 12, 136, 61.2 ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi //
MBh, 12, 136, 72.1 ahaṃ tvānupravekṣyāmi nakulānme mahad bhayam /
MBh, 12, 136, 99.2 na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me //
MBh, 12, 136, 123.2 sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam //
MBh, 12, 136, 124.1 ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam /
MBh, 12, 136, 163.1 jānāmi kṣudhitaṃ hi tvām āhārasamayaśca te /
MBh, 12, 139, 77.3 duṣkṛtī brāhmaṇaṃ santaṃ yastvām aham upālabhe //
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 140, 34.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 142, 24.2 praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ //
MBh, 12, 142, 37.2 uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya //
MBh, 12, 146, 18.2 pratismārayitārastvāṃ yamadūtā yamakṣaye //
MBh, 12, 147, 2.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye /
MBh, 12, 147, 17.1 na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye /
MBh, 12, 147, 18.1 so 'haṃ na kenaciccārthī tvāṃ ca dharmam upāhvaye /
MBh, 12, 150, 10.2 tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam //
MBh, 12, 150, 13.1 tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ /
MBh, 12, 150, 16.2 gharmārtāstvāṃ samāsādya sukhaṃ vindanti śalmale //
MBh, 12, 151, 2.2 bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate //
MBh, 12, 151, 3.1 bahūnyākṣepayuktāni tvām āha vacanāni saḥ /
MBh, 12, 151, 4.1 jānāmi tvām ahaṃ vāyo sarvaprāṇabhṛtāṃ varam /
MBh, 12, 151, 7.1 nāhaṃ tvā nābhijānāmi viditaścāsi me druma /
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 12, 164, 23.2 tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati //
MBh, 12, 164, 24.2 sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām //
MBh, 12, 168, 10.2 yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim //
MBh, 12, 168, 11.1 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate /
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 171, 24.1 tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava /
MBh, 12, 171, 25.2 na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
MBh, 12, 171, 42.1 parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ /
MBh, 12, 171, 44.2 na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ //
MBh, 12, 192, 16.1 niyato japa caikāgro dharmastvāṃ samupaiṣyati /
MBh, 12, 192, 19.2 dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ /
MBh, 12, 192, 27.3 eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ //
MBh, 12, 192, 29.2 phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve //
MBh, 12, 192, 30.2 kālaste svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ //
MBh, 12, 192, 31.2 kālena coditaṃ vipra tvām ito netum adya vai //
MBh, 12, 192, 43.3 yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija //
MBh, 12, 192, 88.3 mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa //
MBh, 12, 192, 96.1 evaṃ vivadamānau svastvām ihābhyāgatau nṛpa /
MBh, 12, 192, 102.3 niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ //
MBh, 12, 192, 109.3 na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ //
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 217, 38.2 pātayeyam ahaṃ tvādya savajram api muṣṭinā //
MBh, 12, 217, 55.1 tvām apyatibalaṃ śakraṃ devarājaṃ balotkaṭam /
MBh, 12, 217, 58.2 māṃ ca lolā parityajya tvām agād vibudhādhipa //
MBh, 12, 217, 59.2 tvām apyevaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati //
MBh, 12, 218, 16.3 yastvām eko viṣahituṃ śaknuyāt kamalālaye //
MBh, 12, 218, 20.2 ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam /
MBh, 12, 218, 29.2 bhūtānām iha vai yastvā mayā vinihitāṃ satīm /
MBh, 12, 218, 32.2 tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato //
MBh, 12, 220, 21.2 vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara //
MBh, 12, 220, 29.1 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam /
MBh, 12, 220, 35.1 kālena tvāham ajayaṃ kālenāhaṃ jitastvayā /
MBh, 12, 220, 36.2 kecit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā //
MBh, 12, 220, 40.1 tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā /
MBh, 12, 220, 66.2 kṣamasva nacirād indra tvām apyupagamiṣyati //
MBh, 12, 220, 68.1 kālaḥ prathamam āyānmāṃ paścāt tvām anudhāvati /
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 80.2 tena tvā marṣaye śakra durmarṣaṇatarastvayā //
MBh, 12, 220, 107.1 rajaśca hi tamaśca tvā spṛśato na jitendriyam /
MBh, 12, 220, 108.2 dṛṣṭvā tvāṃ mama saṃjātā tvayyanukrośinī matiḥ //
MBh, 12, 249, 12.2 prasādya tvāṃ mahādeva yācāmyāvṛttijāḥ prajāḥ //
MBh, 12, 250, 6.2 tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā //
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 250, 25.2 na hareyaṃ prajā deva punastvāhaṃ prasādaye //
MBh, 12, 250, 28.1 dharmaḥ sanātanaśca tvām ihaivānupravekṣyate /
MBh, 12, 250, 29.2 na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ //
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 254, 3.1 adhyagā naiṣṭhikīṃ buddhiṃ kutastvām idam āgatam /
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 256, 15.2 vayaṃ jijñāsamānāstvā samprāptā dharmadarśanāt //
MBh, 12, 259, 1.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 272, 25.2 nirīkṣate tvāṃ bhagavāṃstyaja mohaṃ sureśvara //
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 12, 273, 31.2 yastvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kvacit /
MBh, 12, 283, 23.1 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ /
MBh, 12, 288, 4.2 śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe /
MBh, 12, 288, 4.3 pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit //
MBh, 12, 306, 67.2 kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama /
MBh, 12, 308, 22.2 sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me //
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 169.2 na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa //
MBh, 12, 313, 12.1 so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ /
MBh, 12, 313, 49.2 paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam //
MBh, 12, 313, 50.1 ahaṃ ca tvānupaśyāmi ye cāpyanye manīṣiṇaḥ /
MBh, 12, 316, 3.2 kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat //
MBh, 12, 316, 35.1 na hi tvā prasthitaṃ kaścit pṛṣṭhato 'nugamiṣyati /
MBh, 12, 316, 35.2 sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati //
MBh, 12, 321, 25.2 yajante tvām aharahar nānāmūrtisamāsthitam //
MBh, 12, 322, 15.2 tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam //
MBh, 12, 324, 24.1 prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 329, 32.6 tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti /
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 337, 43.2 parasparavināśārthaṃ tvām ṛte dvijasattama //
MBh, 12, 342, 1.3 mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu //
MBh, 12, 346, 6.1 asmān abhigataścāsi vayaṃ ca tvām upasthitāḥ /
MBh, 12, 348, 7.1 na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet /
MBh, 12, 349, 3.1 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi /
MBh, 12, 349, 10.2 atastvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija //
MBh, 13, 1, 4.2 tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsvivāmbujam //
MBh, 13, 1, 7.2 na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau //
MBh, 13, 1, 43.1 kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam /
MBh, 13, 1, 51.2 nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmyaham /
MBh, 13, 1, 57.2 tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam //
MBh, 13, 2, 79.1 vijitaśca tvayā mṛtyur yo 'yaṃ tvām anugacchati /
MBh, 13, 2, 83.1 ardhenaughavatī nāma tvām ardhenānuyāsyati /
MBh, 13, 4, 14.2 sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama //
MBh, 13, 5, 12.2 pṛcche tvā śuṣkam etaṃ vai kasmānna tyajasi drumam //
MBh, 13, 10, 52.1 etasmāt kāraṇād brahman prahase tvāṃ dvijottama /
MBh, 13, 10, 52.2 na tvāṃ paribhavan brahman prahasāmi gurur bhavān //
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 13, 14, 23.2 rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham /
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 15, 30.2 tapaśca sattvaṃ ca rajastamaśca tvām eva satyaṃ ca vadanti santaḥ //
MBh, 13, 15, 33.2 ye vā divisthā devatāścāpi puṃsāṃ tasmāt paraṃ tvām ṛṣayo vadanti //
MBh, 13, 15, 40.1 tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati /
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 15, 45.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ /
MBh, 13, 15, 45.2 pradhānavidhiyogasthastvām eva viśate budhaḥ //
MBh, 13, 16, 16.2 na vidustvāṃ tu tattvena kuto vetsyāmahe vayam //
MBh, 13, 16, 19.1 tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api /
MBh, 13, 16, 39.1 taṃ tvāṃ devāsuranarāstattvena na vidur bhavam /
MBh, 13, 16, 67.2 na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ //
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 20, 53.2 kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām //
MBh, 13, 28, 10.2 uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati //
MBh, 13, 29, 16.1 mataṅga sampradhāryaitad yad ahaṃ tvām acūcudam /
MBh, 13, 34, 20.2 mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe /
MBh, 13, 36, 3.2 śreṣṭhaṃ tvāṃ kena manyante tanme prabrūhi pṛcchataḥ //
MBh, 13, 38, 6.2 na tvām aviṣaye bhadre niyokṣyāmi kathaṃcana /
MBh, 13, 41, 20.2 na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā //
MBh, 13, 41, 22.1 jāne tvāṃ bāliśamatim akṛtātmānam asthiram /
MBh, 13, 41, 23.1 nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā /
MBh, 13, 41, 24.2 dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā //
MBh, 13, 43, 2.3 te tvā jānanti nipuṇa ātmā ca rucir eva ca //
MBh, 13, 43, 8.1 te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam /
MBh, 13, 43, 10.2 nākhyātam iti jānantaste tvām āhustathā dvija //
MBh, 13, 43, 13.1 yadi tvahaṃ tvā durvṛttam adrākṣaṃ dvijasattama /
MBh, 13, 43, 13.2 śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā //
MBh, 13, 43, 18.1 tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca /
MBh, 13, 55, 12.1 tataḥ svakularakṣārtham ahaṃ tvā samupāgamam /
MBh, 13, 55, 13.1 tato 'ham āgamya purā tvām avocaṃ mahīpate /
MBh, 13, 55, 17.2 pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvām iti prabho //
MBh, 13, 55, 22.1 tato 'haṃ ratham āruhya tvām avocaṃ narādhipa /
MBh, 13, 55, 23.2 dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat //
MBh, 13, 56, 1.3 yadarthaṃ tvāham ucchettuṃ samprāpto manujādhipa //
MBh, 13, 58, 18.2 yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati //
MBh, 13, 60, 24.1 jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira /
MBh, 13, 60, 25.2 jñātayastvānujīvantu suhṛdaśca paraṃtapa //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 81, 5.1 icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi /
MBh, 13, 81, 10.2 adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha /
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 81, 16.2 nāvamanyāmahe devi na tvāṃ paribhavāmahe /
MBh, 13, 81, 16.3 adhruvā calacittāsi tatastvāṃ varjayāmahe //
MBh, 13, 84, 46.2 tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati /
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 98, 5.2 sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā /
MBh, 13, 98, 6.2 tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā //
MBh, 13, 102, 23.1 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ /
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 13, 103, 16.2 yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa //
MBh, 13, 103, 27.3 sa tvāṃ mokṣayitā śāpād ityuktvāntaradhīyata //
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 105, 14.3 vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 16.3 yatrābalā balinaṃ yātayanti tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 18.3 gandharvayakṣair apsarobhiśca juṣṭā tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 20.3 sudarśanā yatra jambūr viśālā tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 23.3 gandharvāṇām apsarasāṃ ca sadma tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 26.2 yatra cerṣyā nāsti nārīnarāṇāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 29.3 somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 32.3 ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 35.3 varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 40.3 manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 42.3 tasminn ahaṃ durlabhe tvāpradhṛṣye gavāṃ loke hastinaṃ yātayiṣye //
MBh, 13, 105, 54.3 yatropayāti haribhiḥ somapīthī tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 55.1 budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā /
MBh, 13, 105, 58.2 ayaṃ sutaste dvijamukhya nāgaś cāghrāyate tvām abhivīkṣamāṇaḥ /
MBh, 13, 119, 3.1 jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām /
MBh, 13, 121, 1.3 pṛcchāmi tvā satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 13, 121, 23.2 na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ //
MBh, 13, 123, 2.2 diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ /
MBh, 13, 125, 11.2 avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 14.2 jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 17.2 vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 21.1 tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam /
MBh, 13, 125, 25.1 nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam /
MBh, 13, 126, 3.2 śāstā ca na hi naḥ kaścit tvām ṛte bharatarṣabha //
MBh, 13, 126, 4.2 vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva //
MBh, 13, 134, 2.2 pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam //
MBh, 13, 134, 6.1 tena tvāṃ paripṛcchāmi dharmajñe dharmavādini /
MBh, 13, 134, 12.2 upasparśanahetostvā samīpasthā upāsate //
MBh, 13, 137, 9.1 caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama /
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 13, 137, 24.2 vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham //
MBh, 13, 144, 1.3 vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ //
MBh, 13, 144, 41.1 na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini /
MBh, 13, 152, 3.1 upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā /
MBh, 13, 152, 9.1 anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā /
MBh, 13, 153, 42.1 tvāṃ ca jānāmyahaṃ vīra purāṇam ṛṣisattamam /
MBh, 13, 153, 44.2 anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva /
MBh, 14, 1, 16.2 anujīvantu sarve tvāṃ jñātayo jñātivardhana //
MBh, 14, 6, 6.2 na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate /
MBh, 14, 6, 9.1 na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi /
MBh, 14, 6, 19.1 taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ /
MBh, 14, 6, 19.2 prasannastvāṃ mahārāja saṃvarto yājayiṣyati //
MBh, 14, 6, 25.1 pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha /
MBh, 14, 6, 26.1 sa cet tvām anuyuñjīta mamābhigamanepsayā /
MBh, 14, 7, 11.1 nāhaṃ tenānanujñātastvām āvikṣita karhicit /
MBh, 14, 7, 12.2 tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi //
MBh, 14, 7, 20.1 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau /
MBh, 14, 7, 21.2 kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam //
MBh, 14, 9, 1.3 kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti //
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 9, 19.3 mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 9, 35.2 sa tvāṃ dantān vidaśann abhyadhāvaj jighāṃsayā śūlam udyamya ghoram //
MBh, 14, 10, 3.3 gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha tvām āgataṃ vaktukāmaṃ narendra //
MBh, 14, 16, 41.3 acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam //
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 20, 4.2 tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim //
MBh, 14, 22, 29.2 asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ //
MBh, 14, 28, 12.1 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca /
MBh, 14, 35, 4.2 yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me //
MBh, 14, 51, 8.2 yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavanmanāḥ //
MBh, 14, 52, 20.2 saṃbandhinaḥ priyāstasmācchapsye 'haṃ tvām asaṃśayam //
MBh, 14, 52, 21.2 tasmānmanyuparītastvāṃ śapsyāmi madhusūdana //
MBh, 14, 54, 1.2 abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana /
MBh, 14, 54, 8.2 punastvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam //
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
MBh, 14, 56, 7.2 tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara //
MBh, 14, 56, 12.3 so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale //
MBh, 14, 56, 23.2 yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ //
MBh, 14, 57, 9.3 praśnaṃ tu kaṃcit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa //
MBh, 14, 60, 10.1 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati /
MBh, 14, 60, 29.2 kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam //
MBh, 14, 65, 26.1 tāstvāṃ vayaṃ praṇamyeha yācāmo madhusūdana /
MBh, 14, 66, 9.1 sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā /
MBh, 14, 66, 11.1 akāmaṃ tvā kariṣyāmi brahmabandho narādhama /
MBh, 14, 66, 12.2 prasādaye tvā durdharṣa jīvatām abhimanyujaḥ //
MBh, 14, 67, 13.1 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye /
MBh, 14, 67, 17.1 sā tvā prasādya śirasā yāce śatrunibarhaṇa /
MBh, 14, 67, 23.2 abhimanyau hate vīra tvām eṣyāmyacirād iti //
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
MBh, 14, 70, 19.2 yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta //
MBh, 14, 71, 23.1 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ /
MBh, 14, 75, 3.2 tvāṃ nihatya kariṣyāmi pitustoyaṃ yathāvidhi //
MBh, 14, 75, 24.1 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa /
MBh, 14, 77, 28.2 tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam /
MBh, 14, 77, 30.2 gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī //
MBh, 14, 77, 36.2 yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya //
MBh, 14, 78, 5.1 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam /
MBh, 14, 78, 7.1 yadyahaṃ nyastaśastrastvām āgaccheyaṃ sudurmate /
MBh, 14, 82, 6.2 na me kopastvayā kāryaḥ śirasā tvāṃ prasādaye //
MBh, 14, 82, 20.2 na hi tvāṃ devarājo 'pi samareṣu parājayet //
MBh, 14, 93, 46.2 vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai /
MBh, 14, 93, 48.2 kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nvaham //
MBh, 15, 6, 9.2 kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe //
MBh, 15, 6, 12.2 pṛṣṭhatastvānuyāsyāmi satyenātmānam ālabhe //
MBh, 15, 6, 14.1 bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye /
MBh, 15, 6, 15.1 bhavitavyam anuprāptaṃ manye tvāṃ tajjanādhipa /
MBh, 15, 6, 15.2 diṣṭyā śuśrūṣamāṇastvāṃ mokṣyāmi manaso jvaram //
MBh, 15, 7, 4.1 vyāyāmaścāyam atyarthaṃ kṛtastvām abhiyācatā /
MBh, 15, 8, 1.3 dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan //
MBh, 15, 8, 4.1 aham apyetad eva tvāṃ bravīmi kuru me vacaḥ /
MBh, 15, 8, 22.1 idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ /
MBh, 15, 17, 4.1 sa tvā kurukulaśreṣṭha kiṃcid artham abhīpsati /
MBh, 15, 17, 21.2 na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate //
MBh, 15, 19, 7.1 na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ /
MBh, 15, 22, 10.2 eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā //
MBh, 15, 22, 19.2 na tvām abhyanujānāmi prasādaṃ kartum arhasi //
MBh, 15, 26, 17.2 tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati //
MBh, 15, 26, 17.2 tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati //
MBh, 15, 29, 10.1 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā /
MBh, 15, 33, 2.1 ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ /
MBh, 15, 33, 9.1 kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim /
MBh, 15, 35, 6.1 kaccit kuntī ca rājaṃstvāṃ śuśrūṣur anahaṃkṛtā /
MBh, 15, 35, 23.1 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha /
MBh, 15, 38, 11.2 dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varastava //
MBh, 15, 44, 17.2 tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ //
MBh, 15, 45, 23.1 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhicit /
MBh, 16, 9, 6.1 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha /
MBh, 17, 3, 33.1 adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa /
MBh, 18, 2, 34.2 sukham āsādayiṣyāmastvāṃ dṛṣṭvā rājasattama //
MBh, 18, 3, 22.1 adya tvāṃ devagandharvā divyāścāpsaraso divi /
Rāmāyaṇa
Rām, Bā, 14, 17.2 tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā //
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 58, 2.1 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam /
Rām, Bā, 59, 13.1 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā /
Rām, Bā, 63, 12.2 uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām //
Rām, Bā, 67, 5.2 janakas tvāṃ mahārāja pṛcchate sapuraḥsaram //
Rām, Bā, 69, 11.2 sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam //
Rām, Bā, 75, 17.1 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram /
Rām, Bā, 75, 18.2 tvām apratimakarmāṇam apratidvandvam āhave //
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 4, 7.1 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 16.1 adya prakṛtayaḥ sarvās tvām icchanti narādhipam /
Rām, Ay, 4, 16.2 atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka //
Rām, Ay, 4, 22.2 śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa //
Rām, Ay, 4, 24.1 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ /
Rām, Ay, 4, 41.2 yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati //
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ay, 5, 9.1 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ /
Rām, Ay, 7, 10.1 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
Rām, Ay, 7, 13.2 viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām //
Rām, Ay, 9, 9.2 agacchat tvām upādāya devarājasya sāhyakṛt //
Rām, Ay, 9, 18.1 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum /
Rām, Ay, 9, 21.2 tau smāraya mahābhāge so 'rtho mā tvām atikramet //
Rām, Ay, 9, 28.1 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm /
Rām, Ay, 10, 8.2 sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini //
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 16, 41.1 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
Rām, Ay, 17, 12.2 adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 18, 26.2 prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam //
Rām, Ay, 21, 6.2 ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi //
Rām, Ay, 22, 4.1 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ /
Rām, Ay, 22, 5.1 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ /
Rām, Ay, 22, 8.2 mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha //
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 22, 17.2 paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani //
Rām, Ay, 23, 11.1 vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
Rām, Ay, 23, 13.1 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
Rām, Ay, 23, 22.3 so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam //
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 31, 4.2 sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate //
Rām, Ay, 31, 19.1 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ /
Rām, Ay, 31, 32.2 tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 33, 13.2 pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti //
Rām, Ay, 33, 17.2 vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite //
Rām, Ay, 35, 10.2 kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi //
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 37, 7.1 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama /
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 37, 27.1 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa /
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Rām, Ay, 40, 19.2 dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī //
Rām, Ay, 40, 28.1 anugantum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ /
Rām, Ay, 44, 18.1 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
Rām, Ay, 46, 10.2 mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam //
Rām, Ay, 46, 26.2 asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati //
Rām, Ay, 46, 34.1 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam /
Rām, Ay, 46, 34.2 cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ //
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 50.2 śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ //
Rām, Ay, 46, 51.1 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī /
Rām, Ay, 46, 70.1 tatas tvāṃ devi subhage kṣemeṇa punar āgatā /
Rām, Ay, 46, 72.1 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
Rām, Ay, 46, 76.2 agrato gaccha saumitre sītā tvām anugacchatu //
Rām, Ay, 46, 77.1 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan /
Rām, Ay, 48, 19.1 cirasya khalu kākutstha paśyāmi tvām ihāgatam /
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 56, 4.1 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
Rām, Ay, 56, 11.1 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
Rām, Ay, 57, 34.2 na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ //
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 58, 45.2 tena tvām abhiśapsyāmi suduḥkham atidāruṇam //
Rām, Ay, 58, 49.1 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate /
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 67, 5.2 duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama //
Rām, Ay, 67, 14.2 sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
Rām, Ay, 68, 8.2 duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm //
Rām, Ay, 72, 22.2 tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam //
Rām, Ay, 73, 4.2 pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja //
Rām, Ay, 78, 12.1 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ /
Rām, Ay, 81, 9.1 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate /
Rām, Ay, 84, 20.2 apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan //
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 86, 7.1 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama /
Rām, Ay, 94, 22.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
Rām, Ay, 94, 28.1 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ /
Rām, Ay, 98, 11.1 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ /
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 98, 62.1 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
Rām, Ay, 98, 67.1 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi /
Rām, Ay, 100, 8.2 ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate //
Rām, Ay, 102, 1.3 nivartayitukāmas tu tvām etad vākyam abravīt //
Rām, Ay, 104, 12.2 tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ //
Rām, Ay, 104, 16.1 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā /
Rām, Ay, 108, 12.2 avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate //
Rām, Ay, 110, 14.2 tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate //
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 3, 9.1 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam /
Rām, Ār, 3, 19.2 yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge //
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 5, 18.1 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ /
Rām, Ār, 6, 9.1 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ār, 8, 20.1 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye /
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 10, 70.1 abhivādaye tvā bhagavan sukham adhyuṣito niśām /
Rām, Ār, 10, 70.2 āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam //
Rām, Ār, 12, 4.2 duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī //
Rām, Ār, 12, 17.1 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
Rām, Ār, 15, 31.2 vanastham api tāpasye yas tvām anuvidhīyate //
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 16, 21.1 tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt /
Rām, Ār, 17, 11.2 bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati //
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 20, 10.2 śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī //
Rām, Ār, 28, 11.1 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ār, 28, 13.1 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 34, 18.1 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam /
Rām, Ār, 35, 6.1 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam /
Rām, Ār, 38, 16.1 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
Rām, Ār, 39, 4.2 icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā //
Rām, Ār, 39, 5.2 yas tvām icchati naśyantaṃ svakṛtena niśācara //
Rām, Ār, 39, 6.2 ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ //
Rām, Ār, 39, 17.1 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati /
Rām, Ār, 43, 12.2 na tvām asmin vane hātum utsahe rāghavaṃ vinā //
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 43, 30.2 rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ //
Rām, Ār, 43, 31.2 api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ //
Rām, Ār, 45, 23.1 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm /
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Ār, 48, 23.2 nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati //
Rām, Ār, 48, 27.3 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt //
Rām, Ār, 51, 16.2 paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam //
Rām, Ār, 51, 23.2 na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam //
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ār, 53, 32.1 ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati /
Rām, Ār, 54, 10.1 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
Rām, Ār, 54, 22.3 tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ //
Rām, Ār, 57, 3.1 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa /
Rām, Ār, 57, 4.2 dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi //
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ār, 59, 15.3 jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha //
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 65, 29.2 tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau /
Rām, Ār, 66, 4.1 tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ /
Rām, Ār, 67, 6.1 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane /
Rām, Ār, 67, 22.2 bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite //
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ki, 5, 4.2 rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ //
Rām, Ki, 5, 6.2 strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ //
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 8, 34.1 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava /
Rām, Ki, 8, 42.1 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam /
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 10, 7.2 dhik tvām iti ca mām uktvā bahu tat tad uvāca ha //
Rām, Ki, 10, 29.1 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare /
Rām, Ki, 10, 29.2 tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam //
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 12, 10.2 suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam //
Rām, Ki, 12, 34.2 yena tvām abhijānīyāṃ dvaṃdvayuddham upāgatam //
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 15, 14.2 aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ //
Rām, Ki, 17, 18.1 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam /
Rām, Ki, 17, 19.2 nāhaṃ tvām abhijānāmi dharmacchadmābhisaṃvṛtam //
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 20, 18.1 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā /
Rām, Ki, 22, 15.2 syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ //
Rām, Ki, 22, 21.2 na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate //
Rām, Ki, 23, 4.2 ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate //
Rām, Ki, 23, 16.2 vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate //
Rām, Ki, 23, 25.1 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā /
Rām, Ki, 23, 26.1 ahaṃ putrasahāyā tvām upāse gatacetanam /
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Rām, Ki, 25, 6.2 arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ //
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 33, 15.2 na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam //
Rām, Ki, 34, 12.1 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā /
Rām, Ki, 34, 22.2 adya tvām upayāsyanti jahi kopam ariṃdama /
Rām, Ki, 35, 17.2 varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama //
Rām, Ki, 37, 33.1 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam /
Rām, Ki, 38, 4.2 jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam //
Rām, Ki, 43, 12.1 anena tvāṃ hariśreṣṭha cihnena janakātmajā /
Rām, Ki, 51, 15.2 tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ //
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 16.2 kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ //
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 53, 19.2 ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati //
Rām, Ki, 53, 20.2 śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati //
Rām, Ki, 61, 13.1 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam /
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Ki, 65, 23.1 tatastvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam /
Rām, Ki, 65, 26.1 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca /
Rām, Su, 1, 82.2 tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama //
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 1, 99.2 sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ //
Rām, Su, 1, 104.2 teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara //
Rām, Su, 1, 113.1 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ /
Rām, Su, 1, 133.2 tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati //
Rām, Su, 1, 136.2 ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam //
Rām, Su, 18, 3.1 kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye /
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 18, 13.1 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt /
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 27.1 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ /
Rām, Su, 18, 31.2 tāstvāṃ paricariṣyanti śriyam apsaraso yathā //
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 19, 13.1 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ /
Rām, Su, 20, 5.1 etasmāt kāraṇānna tvāṃ ghātayāmi varānane /
Rām, Su, 20, 9.2 mama tvāṃ prātarāśārtham ārabhante mahānase //
Rām, Su, 20, 13.2 nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt //
Rām, Su, 20, 20.2 na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā //
Rām, Su, 20, 29.2 nāśayāmyaham adya tvāṃ sūryaḥ saṃdhyām ivaujasā //
Rām, Su, 21, 12.2 sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 21, 13.2 antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 22, 22.2 asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam //
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 26, 13.2 yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 32, 2.2 vaidehi kuśalī rāmastvāṃ ca kauśalam abravīt //
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Su, 32, 38.2 tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam //
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 33, 45.2 caranna ratim āpnoti tvām apaśyannṛpātmaje //
Rām, Su, 33, 46.1 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ /
Rām, Su, 33, 60.2 rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham //
Rām, Su, 33, 61.2 tvām āha sa varārohe vasantīṃ rāvaṇālaye //
Rām, Su, 33, 72.1 rāghavaśca mahāvīryaḥ kṣipraṃ tvām abhipatsyate /
Rām, Su, 34, 8.1 na hi tvāṃ prākṛtaṃ manye vānaraṃ vānararṣabha /
Rām, Su, 34, 32.1 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ /
Rām, Su, 34, 43.2 bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 35, 29.2 yāsyāmi paśya vaidehi tvām udyamya vihāyasam //
Rām, Su, 35, 53.2 kathaṃcit sāmparāye tvāṃ jayeyuḥ kapisattama //
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 9.1 icchāmi tvāṃ samānetum adyaiva raghubandhunā /
Rām, Su, 36, 19.2 bhakṣya gṛddhena kālena dāritā tvām upāgatā //
Rām, Su, 36, 28.2 trīṃl lokān samparikramya tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 35.1 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam /
Rām, Su, 37, 42.2 tvām ādāya varārohe svapuraṃ pratiyāsyati //
Rām, Su, 38, 2.1 tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara /
Rām, Su, 38, 7.2 etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha //
Rām, Su, 38, 11.2 tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam //
Rām, Su, 38, 16.2 rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ //
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 46, 11.1 na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham /
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Su, 54, 1.2 abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām //
Rām, Su, 56, 21.3 tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me //
Rām, Su, 56, 82.2 rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram //
Rām, Su, 56, 115.2 rākṣaseśa harīśastvāṃ vākyam āha samāhitam /
Rām, Su, 56, 123.1 iti vānararājastvām āhetyabhihito mayā /
Rām, Su, 63, 22.2 etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha //
Rām, Su, 65, 17.1 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca /
Rām, Su, 65, 28.2 rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam //
Rām, Yu, 4, 42.2 uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ //
Rām, Yu, 8, 2.2 na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe //
Rām, Yu, 9, 20.1 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama /
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 10, 18.2 na tvām icchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ //
Rām, Yu, 17, 15.3 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge //
Rām, Yu, 17, 37.2 tvām āhvayati yuddhāya krathano nāma yūthapaḥ //
Rām, Yu, 17, 38.2 gavayo nāma tejasvī tvāṃ krodhād abhivartate //
Rām, Yu, 18, 5.2 ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya //
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 19, 21.2 sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate //
Rām, Yu, 19, 27.2 tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate //
Rām, Yu, 19, 33.2 sugrīvo vānarendrastvāṃ yuddhārtham abhivartate //
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 24, 13.2 dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu //
Rām, Yu, 24, 27.1 śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam /
Rām, Yu, 24, 28.2 rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati //
Rām, Yu, 24, 30.2 ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite //
Rām, Yu, 25, 23.2 na tvām utsahate moktum artham arthaparo yathā //
Rām, Yu, 25, 24.1 notsahaty amṛto moktuṃ yuddhe tvām iti maithili /
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Rām, Yu, 28, 22.1 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye /
Rām, Yu, 31, 61.1 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadehikam /
Rām, Yu, 31, 67.1 āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ /
Rām, Yu, 31, 68.1 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam /
Rām, Yu, 31, 69.2 śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 47, 56.2 tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara //
Rām, Yu, 47, 64.2 tatastvāṃ māmako muṣṭir nayiṣyati yamakṣayam /
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 48, 78.1 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ /
Rām, Yu, 51, 3.1 śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ /
Rām, Yu, 55, 106.2 tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam //
Rām, Yu, 56, 10.2 nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ //
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 61, 17.2 pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā //
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 66, 15.2 paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire //
Rām, Yu, 68, 17.3 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī //
Rām, Yu, 68, 26.1 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara /
Rām, Yu, 70, 14.1 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam /
Rām, Yu, 71, 16.2 sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam //
Rām, Yu, 72, 13.2 tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ /
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 74, 9.2 samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me //
Rām, Yu, 75, 20.2 gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā //
Rām, Yu, 75, 21.2 bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam //
Rām, Yu, 75, 22.2 hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā //
Rām, Yu, 75, 25.2 avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana //
Rām, Yu, 76, 12.2 adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ //
Rām, Yu, 89, 27.2 diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam //
Rām, Yu, 91, 19.2 tvāṃ nihatya raṇaślāghin karomi tarasā samam //
Rām, Yu, 91, 20.1 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava /
Rām, Yu, 92, 19.2 adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam //
Rām, Yu, 94, 7.2 yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye //
Rām, Yu, 99, 6.2 aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ //
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 24.1 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām /
Rām, Yu, 102, 9.2 yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati //
Rām, Yu, 103, 20.2 kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat //
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Yu, 105, 16.2 śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ //
Rām, Yu, 105, 28.2 ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam /
Rām, Yu, 106, 5.2 suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha //
Rām, Yu, 107, 15.1 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam /
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 107, 19.1 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam /
Rām, Yu, 107, 20.2 iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam //
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 109, 3.2 upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava //
Rām, Yu, 109, 8.2 ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja //
Rām, Yu, 109, 21.2 manyur na khalu kartavyastvaritastvānumānaye //
Rām, Yu, 110, 7.2 yatastvām avagacchanti tataḥ saṃbodhayāmi te //
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Yu, 110, 17.1 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca /
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 112, 5.1 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam /
Rām, Yu, 112, 8.2 samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā //
Rām, Yu, 113, 21.2 sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt //
Rām, Yu, 113, 33.2 anuśocasi kākutsthaṃ sa tvā kuśalam abravīt //
Rām, Yu, 115, 44.2 yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam //
Rām, Yu, 116, 9.1 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ /
Rām, Utt, 1, 13.2 tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam //
Rām, Utt, 1, 15.2 diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā //
Rām, Utt, 12, 13.2 tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti //
Rām, Utt, 15, 21.2 na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ //
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 28.2 evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam //
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 24, 26.2 mānadānaviśeṣaistvāṃ toṣayiṣyāmi nityaśaḥ //
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Rām, Utt, 26, 13.2 kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate //
Rām, Utt, 26, 19.1 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ /
Rām, Utt, 27, 10.2 gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama //
Rām, Utt, 29, 9.2 dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām //
Rām, Utt, 30, 33.2 eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt //
Rām, Utt, 35, 55.2 tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho //
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 48, 11.2 tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ //
Rām, Utt, 48, 16.2 abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe //
Rām, Utt, 49, 11.2 tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā /
Rām, Utt, 50, 12.1 kasmiṃścit kāraṇe tvāṃ ca maithilīṃ ca yaśasvinīm /
Rām, Utt, 53, 9.1 yaśca tvām abhiyuñjīta yuddhāya vigatajvaraḥ /
Rām, Utt, 54, 16.1 rājye tvām abhiṣekṣyāmi madhostu nagare śubhe /
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Rām, Utt, 61, 5.1 ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe /
Rām, Utt, 63, 7.1 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana /
Rām, Utt, 63, 8.2 mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham //
Rām, Utt, 64, 4.2 yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam //
Rām, Utt, 66, 15.2 kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham //
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 67, 17.1 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ /
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 71, 6.2 pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 73, 6.2 āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi //
Rām, Utt, 73, 10.1 muhūrtam api rāma tvāṃ ye nu paśyanti kecana /
Rām, Utt, 73, 11.1 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi /
Rām, Utt, 74, 10.1 mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ /
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Rām, Utt, 93, 5.2 dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ //
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Rām, Utt, 95, 6.2 viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā //
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /
Rām, Utt, 97, 6.2 na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana //
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Saundarānanda
SaundĀ, 4, 35.2 muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam //
SaundĀ, 4, 36.1 athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām /
SaundĀ, 5, 46.2 yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye 'pi //
SaundĀ, 5, 47.2 tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya //
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
SaundĀ, 6, 46.2 āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham //
SaundĀ, 11, 18.1 tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā /
SaundĀ, 15, 3.1 sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 3.1 maharṣe sampravakṣyāmi yamo na tvātrilocanam /
Śvetāśvataropaniṣad
ŚvetU, 4, 22.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
Agnipurāṇa
AgniPur, 9, 9.1 rāmaḥ sugrīvamitras tvāṃ mārgayan preṣayacca mām /
AgniPur, 9, 11.2 rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //
AgniPur, 9, 15.1 adya tvāṃ darśayiṣyāmi sasugrīvaṃ ca rāghavam /
AgniPur, 12, 11.1 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati /
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 33.1 oṃ āhirasy āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām /
AHS, Śār., 1, 33.2 dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti /
AHS, Utt., 1, 4.2 nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu //
AHS, Utt., 39, 89.2 śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ //
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 58.1 re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam /
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
Bodhicaryāvatāra
BoCA, 6, 89.2 yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu //
BoCA, 8, 168.2 tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ //
BoCA, 8, 171.1 tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ /
BoCA, 8, 172.2 nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 68.1 ato 'nuśāsitāraṃ tvām anuśāsati bāliśāḥ /
BKŚS, 3, 34.2 ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase //
BKŚS, 3, 60.2 matkṛte tvām api krūra ipphakaḥ pīḍayed iti //
BKŚS, 4, 111.1 sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ /
BKŚS, 5, 20.2 tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ //
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 140.1 yadi ca grāhayet kiṃcit tvāṃ nāgādhipatis tataḥ /
BKŚS, 5, 293.2 rājann udayanaś cauraḥ sadāras tvāṃ namasyati //
BKŚS, 5, 299.2 pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham //
BKŚS, 5, 318.1 tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā /
BKŚS, 5, 320.2 tvām eva śocitavatī seva śaptaṃ śatakratum //
BKŚS, 7, 56.2 yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām //
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
BKŚS, 9, 91.1 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ /
BKŚS, 10, 59.2 cetasyāvāsamadhyena tvāṃ nayāmīti coktavān //
BKŚS, 10, 136.2 kariṣyati nirutkaṇṭham ivaṃ tvā padmadevikā //
BKŚS, 11, 58.1 preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ /
BKŚS, 14, 18.1 tat prajāḥ pālayeḥ putra prajās tvāṃ pālayantu ca /
BKŚS, 15, 91.2 dhik tvāṃ śāradacandrābhamanaḥputrikapāṃsanīm //
BKŚS, 15, 92.2 tāṃ ca tvāṃ ca tatas tasya gamayiṣyāmi pṛṣṭhataḥ //
BKŚS, 15, 123.1 tena vijñāpayāmi tvāṃ kriyatāṃ ca vaco mama /
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 15, 141.2 duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam //
BKŚS, 16, 14.1 athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam /
BKŚS, 18, 78.1 mayālambitahastaṃ tvāṃ na kaścid api paśyati /
BKŚS, 18, 121.2 śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava //
BKŚS, 18, 165.2 tena tvām anuśocāmi dvitīyāṃ jananīm iva //
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 205.1 taskarān yadi paśyāmas tatas tvāṃ devi caṇḍike /
BKŚS, 18, 226.1 tvām amī kuṭilālāpaṃ manyante tāmraliptikāḥ /
BKŚS, 18, 234.2 bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi //
BKŚS, 19, 83.1 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati /
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
BKŚS, 22, 52.2 āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām //
BKŚS, 22, 107.1 hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm /
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 23, 101.1 sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam /
BKŚS, 25, 83.2 muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram //
BKŚS, 25, 91.1 tatas tām uktavān asmi dhik tvāṃ niṣkaruṇāśayām /
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
BKŚS, 27, 104.1 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ /
Daśakumāracarita
DKCar, 1, 4, 19.7 te 'pi vaṃśasaṃpallāvaṇyāḍhyāya yūne mahyaṃ tvāṃ dāsyantyeva /
DKCar, 2, 2, 93.1 nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 189.1 tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
DKCar, 2, 3, 124.1 ataḥ sthāna eva tvāṃ dunoti mīnaketuḥ //
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
DKCar, 2, 3, 174.1 tad aham īdṛśena vaivāhikena nepathyena tvām abhisṛtavatī //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 70.1 tvadāyatte ca rājye nālameva tvāmatikramya māmavaroddhuṃ bhīmadhanvā //
DKCar, 2, 6, 102.1 so 'brūta na cedbravīṣi praśnān aśnāmi tvām iti //
DKCar, 2, 6, 204.1 tvāmiyamanavastho niṣkaruṇaśceti ratnavatīnimittamatyarthaṃ nindati //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 6, 251.1 tvāmidānīmutpannāpatyāṃ draṣṭumicchāmi //
Divyāvadāna
Divyāv, 1, 404.0 idānīṃ tvāmevāgamya cakṣuḥ pratilabdham //
Divyāv, 2, 210.0 sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 8, 413.0 tāstvāmatyarthamupalālayanti evaṃ ca vakṣyanti etu mahāsārthavāhaḥ //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 89.0 gṛhapate bhagavānevamāha tvāmevāhamuddiśyāgataḥ tvaṃ ca dvāraṃ baddhvā avasthitaḥ //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 13, 256.1 teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ /
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 19, 181.1 no cedvayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 196.1 no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ //
Harivaṃśa
HV, 6, 3.1 so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare /
HV, 6, 4.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm /
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 12, 8.1 apṛcchaṃ caiva durdharṣaṃ vidyāma tvām kathaṃ prabho /
HV, 23, 153.2 tapasvī brāhmaṇaś ca tvāṃ haniṣyati sa bhārgavaḥ //
HV, 29, 5.1 vayam abhyupapatsyāmaḥ kṛṣṇena tvāṃ pradharṣitam /
Harṣacarita
Harṣacarita, 1, 57.1 eṣā tvāmanuyāsyati sāvitrī //
Kirātārjunīya
Kir, 1, 46.2 riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ //
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 3, 54.2 pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //
Kir, 11, 14.1 cittavān asi kalyāṇī yat tvāṃ matir upasthitā /
Kir, 11, 36.2 pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ //
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kumārasaṃbhava
KumSaṃ, 2, 13.1 tvām āmananti prakṛtiṃ puruṣārthapravartinīm /
KumSaṃ, 2, 13.2 taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ //
KumSaṃ, 3, 13.1 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
KumSaṃ, 3, 18.2 apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ //
KumSaṃ, 4, 21.2 vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api //
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
KumSaṃ, 6, 22.1 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
KumSaṃ, 6, 67.1 sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te /
KumSaṃ, 8, 48.2 tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati //
KumSaṃ, 8, 75.2 tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā //
Kāmasūtra
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
Kāvyālaṃkāra
KāvyAl, 2, 69.1 ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ /
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.1 ktvā tosun kasun ity evamantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kūrmapurāṇa
KūPur, 1, 9, 17.1 mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham /
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 11, 61.3 na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate //
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 224.1 tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ /
KūPur, 1, 11, 251.2 tvāmeva śaraṇaṃ yāsye prasīda parameśvari //
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 11, 317.2 tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ //
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
KūPur, 1, 15, 191.1 tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt /
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 23, 18.2 papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 24, 30.1 tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 29, 17.3 kathaṃ tvāṃ puruṣo devamacirādeva paśyati //
KūPur, 1, 31, 26.2 kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 31, 36.2 kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam /
KūPur, 1, 31, 37.1 tvāṃ brahmapāraṃ hṛdi saṃniviṣṭaṃ hiraṇmayaṃ yoginamādimantam /
KūPur, 1, 31, 38.2 tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram //
KūPur, 1, 31, 40.2 taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti //
KūPur, 1, 31, 42.2 taṃ brahmapāraṃ praṇato 'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye //
KūPur, 1, 31, 45.2 śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi //
KūPur, 1, 34, 7.2 mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ //
KūPur, 2, 1, 4.2 avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ //
KūPur, 2, 1, 25.1 nahyanyo vidyate vettā tvāmṛte parameśvara /
KūPur, 2, 5, 22.2 tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam /
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 26.2 paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye saṃniviṣṭam //
KūPur, 2, 5, 27.2 namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam //
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 5, 29.2 tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam //
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 30.2 śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ //
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 5, 31.2 vedyaṃ tvāṃ śaraṇaṃ ye prapannāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 5, 37.1 tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 18, 36.3 puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam //
KūPur, 2, 18, 37.2 namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 42.1 prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram /
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
KūPur, 2, 33, 122.1 prapadye tvāṃ virūpākṣaṃ bhur bhuvaḥ svaḥ svarūpiṇam /
KūPur, 2, 37, 120.2 ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā //
KūPur, 2, 37, 125.1 kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
Laṅkāvatārasūtra
LAS, 1, 29.2 adhyeṣayāmi tvā yakṣā jinaputrāśca paṇḍitāḥ //
LAS, 1, 30.2 adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada //
Liṅgapurāṇa
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 16, 9.2 prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ //
LiPur, 1, 20, 51.1 tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā /
LiPur, 1, 20, 96.2 tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam //
LiPur, 1, 20, 97.2 ahaṃ tvāmagrataḥ kṛtvā stoṣyāmyanalasaprabham //
LiPur, 1, 21, 83.1 tvāṃ prasādya purāsmābhir dviṣanto nihatā yudhi /
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 23, 12.1 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ /
LiPur, 1, 23, 50.1 viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara /
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 31, 44.2 yācanta tapasā yuktāḥ paśyāmastvāṃ yathāpurā //
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 37, 33.1 grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham /
LiPur, 1, 41, 57.1 ete vai saṃsthitā rudrāstvāṃ rakṣitumihāgatāḥ /
LiPur, 1, 59, 7.1 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam /
LiPur, 1, 62, 16.1 prāpto vanamidaṃ brahmannadya tvāṃ dṛṣṭavānprabho /
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 62, 34.1 na vidustvāṃ mahātmānaṃ sanakādyā maharṣayaḥ /
LiPur, 1, 62, 34.2 tatkathaṃ tvāmahaṃ vidyāṃ namaste bhuvaneśvara //
LiPur, 1, 66, 83.1 ete saṃbodhayāmastvāṃ dharmaṃ ca anupālaya //
LiPur, 1, 71, 107.1 sarvataḥ pāṇipādaṃ tvāṃ sarvato'kṣiśiromukham /
LiPur, 1, 71, 108.1 mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam /
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 157.2 anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām //
LiPur, 1, 72, 157.2 anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām //
LiPur, 1, 95, 29.1 stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa /
LiPur, 1, 96, 101.2 bhagavaṃstvāmeva bhavaṃ vadanti brahmavādinaḥ //
LiPur, 1, 97, 20.2 gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara /
LiPur, 1, 105, 19.1 yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka /
LiPur, 1, 105, 23.1 tvām anabhyarcya kalyāṇaṃ śrautaṃ smārtaṃ ca laukikam /
LiPur, 1, 105, 25.1 tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye /
LiPur, 1, 105, 27.2 vighnair bādhayasi tvāṃ cennārcayanti phalārthinaḥ //
LiPur, 1, 107, 43.2 nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram //
LiPur, 2, 3, 20.2 vāṇīm ākāśasambhūtāṃ tvāmuddiśya vihaṅgama //
LiPur, 2, 3, 40.2 tena pāpena samprāptaḥ kṣudrogastvāṃ sadā nṛpa //
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 80.2 tatra tvāṃ gītasampannaṃ kariṣyāmi mahāvratam //
LiPur, 2, 5, 28.1 sarvalokeśvaro 'haṃ tvāṃ rakṣituṃ samupāgataḥ /
LiPur, 2, 5, 36.2 tvāṃ prapanno'smi govinda jaya devakinandana /
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 5, 135.2 māyāyogena tasmāttvāṃ tamo hyabhibhaviṣyati //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
Matsyapurāṇa
MPur, 1, 21.2 sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 11, 61.2 ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha //
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 25, 24.3 arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ //
MPur, 25, 54.2 saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī /
MPur, 26, 15.1 āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi /
MPur, 27, 11.2 lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham //
MPur, 27, 21.1 jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam /
MPur, 29, 6.1 vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam /
MPur, 29, 23.3 dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MPur, 30, 21.3 tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ //
MPur, 30, 26.2 ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MPur, 30, 33.3 varṇasaṃkarato brahmanniti tvāṃ pravṛṇomyaham //
MPur, 30, 34.2 adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam /
MPur, 31, 13.2 sā tvāṃ yāce prasādyeha rantumehi narādhipa //
MPur, 31, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām /
MPur, 32, 31.3 tasmājjarā tvām acirāddharṣayiṣyati durjayā //
MPur, 34, 18.2 etatsaṃbodhayāmastvāṃ svadharmamanupālaya //
MPur, 34, 25.1 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MPur, 37, 1.3 tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte //
MPur, 37, 8.1 dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam /
MPur, 37, 9.1 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MPur, 37, 9.2 pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ //
MPur, 37, 10.1 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭumagre na ca tvamasmānpṛcchasi ke vayaṃ sma /
MPur, 37, 10.2 tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ //
MPur, 37, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ //
MPur, 39, 13.2 etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve //
MPur, 42, 1.3 yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 2.3 lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti //
MPur, 42, 6.2 pṛcchāmi tvāṃ śibirauśīnaro'haṃ mamāpi lokā yadi santi tāta /
MPur, 42, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 21.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ /
MPur, 43, 43.2 tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava //
MPur, 44, 6.3 nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham //
MPur, 45, 15.3 kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt /
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 48, 48.2 eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam //
MPur, 48, 56.2 durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā //
MPur, 62, 29.1 yathā na devi deveśastvāṃ parityajya gacchati /
MPur, 66, 7.2 tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā //
MPur, 69, 30.2 namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 72, 17.1 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ /
MPur, 72, 21.1 virocana iti prāhustasmāttvāṃ devadānavāḥ /
MPur, 72, 36.2 rūpārthī tvāṃ prapanno'haṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 80, 3.3 tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye //
MPur, 81, 25.1 yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati /
MPur, 93, 51.1 surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ /
MPur, 93, 52.3 brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te //
MPur, 93, 53.3 etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ //
MPur, 93, 54.2 grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ //
MPur, 93, 57.3 ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye //
MPur, 95, 6.2 prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 95, 22.1 namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ /
MPur, 103, 15.2 tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ /
MPur, 103, 24.2 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam /
MPur, 129, 2.1 pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ /
MPur, 133, 6.2 asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ //
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 136, 24.1 diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam /
MPur, 144, 70.2 hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ //
MPur, 153, 7.1 tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam /
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 154, 11.1 vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam /
MPur, 154, 11.2 tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ //
MPur, 154, 15.2 bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya /
MPur, 154, 75.1 ekānaṃśeti lokastvāṃ varade pūjayiṣyati /
MPur, 154, 84.1 ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye /
MPur, 154, 209.2 upadeśena bahunā kiṃ tvāṃ prati vade priyam /
MPur, 154, 267.2 tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 390.1 samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ /
MPur, 154, 402.1 vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe /
MPur, 155, 27.1 ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām /
MPur, 159, 25.2 śakrastvāmāha deveśo daityaketo divaspatiḥ /
MPur, 161, 30.2 nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ /
MPur, 163, 99.2 paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 100.2 paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 101.2 paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 103.2 paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 167, 44.1 tatastvāṃ ghoratapasā prāvṛṇodamitaujasam /
MPur, 167, 49.2 tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati //
MPur, 170, 24.1 jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam /
MPur, 170, 24.1 jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam /
MPur, 170, 25.1 amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam /
MPur, 170, 25.2 tatastvāmāgatāvāvāmabhitaḥ prasamīkṣitum //
Meghadūta
Megh, Pūrvameghaḥ, 6.1 jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ /
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Megh, Pūrvameghaḥ, 9.1 tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīmavyāpannāmavihatagatirdrakṣyasi bhrātṛjāyām /
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Megh, Pūrvameghaḥ, 20.1 adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ /
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Megh, Pūrvameghaḥ, 23.2 tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsambhramāliṅgitāni //
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Uttarameghaḥ, 1.2 antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ //
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Megh, Uttarameghaḥ, 45.1 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
Narasiṃhapurāṇa
NarasiṃPur, 1, 17.1 atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune /
Nāṭyaśāstra
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
Suśrutasaṃhitā
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 5, 22.2 dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ //
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Sū., 5, 30.2 etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi //
Su, Cik., 13, 26.2 śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ //
Su, Utt., 27, 21.2 śirasā tvābhivande 'haṃ pratigṛhṇīṣva me balim /
Su, Utt., 28, 12.2 devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ //
Su, Utt., 28, 14.2 raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ //
Su, Utt., 34, 9.2 jalāśayālayā devī pātu tvāṃ śītapūtanā //
Su, Utt., 35, 9.2 goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā //
Tantrākhyāyikā
TAkhy, 1, 65.1 kas tvām adhunā vārttāṃ pṛcchati //
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 12.0 mantraniyamaḥ devasya tveti nirvapati //
Viṣṇupurāṇa
ViPur, 1, 4, 18.1 tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ /
ViPur, 1, 4, 20.1 tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā /
ViPur, 1, 9, 64.2 śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ //
ViPur, 1, 9, 71.1 tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ /
ViPur, 1, 9, 72.2 yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam //
ViPur, 1, 9, 119.1 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 12, 33.3 dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ //
ViPur, 1, 12, 35.2 bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya //
ViPur, 1, 12, 49.2 taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
ViPur, 1, 12, 95.1 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ /
ViPur, 1, 13, 76.2 tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm /
ViPur, 1, 15, 41.1 na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā /
ViPur, 1, 15, 43.2 tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām //
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 1, 20, 19.2 tvām anusmarataḥ sā me hṛdayānmāpasarpatu //
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 2, 16, 16.2 yathācāryasya tena tvāṃ manye prāptamahaṃ gurum //
ViPur, 3, 17, 13.2 tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 157.1 tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ //
ViPur, 5, 1, 42.1 aṇoraṇīyāṃsamasatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttiragryā /
ViPur, 5, 1, 46.1 ekastvamagryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam /
ViPur, 5, 1, 57.2 parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārthamapārapāram //
ViPur, 5, 1, 79.1 yaśodāśayane māṃ tu devakyāstvāmanindite /
ViPur, 5, 1, 80.1 kaṃsaśca tvāmupādāya devi śailaśilātale /
ViPur, 5, 1, 81.1 tatastvāṃ śatadṛk śakraḥ praṇamya mama gauravāt /
ViPur, 5, 1, 84.1 ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca /
ViPur, 5, 3, 27.2 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati //
ViPur, 5, 5, 14.2 rakṣatu tvāmaśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ /
ViPur, 5, 5, 15.2 varāharūpadhṛgdevaḥ sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 5, 16.2 nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 5, 21.1 tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ /
ViPur, 5, 5, 21.2 hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ //
ViPur, 5, 9, 27.2 sahasrapadmodbhavayonirādyaḥ sahasraśastvāṃ munayo gṛṇanti //
ViPur, 5, 12, 12.1 sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ /
ViPur, 5, 13, 5.2 yathā tvadvīryamālokya na tvāṃ manyāmahe naram //
ViPur, 5, 15, 20.1 tvām ṛte yādavāścaite duṣṭā dānapate mayi /
ViPur, 5, 18, 52.2 anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara //
ViPur, 5, 19, 24.2 śrīstvāṃ matsaṃśrayā bhadra na kadācittyajiṣyati //
ViPur, 5, 23, 22.1 proktaśca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati /
ViPur, 5, 23, 42.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
ViPur, 5, 23, 46.1 so 'haṃ tvāṃ śaraṇamapāramīśamīḍyaṃ samprāptaḥ paramapadaṃ yato na kiṃcit /
ViPur, 5, 25, 13.2 so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā //
ViPur, 5, 27, 15.2 tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśambaraḥ //
ViPur, 5, 30, 18.1 ārādhya tvāmabhīpsante kāmānātmabhavakṣayam /
ViPur, 5, 30, 69.2 pārijātasragābhogā tvāmupasthāsyate śacī //
ViPur, 5, 31, 5.3 jānīmastvāṃ bhagavato na tu sūkṣmavido vayam //
ViPur, 5, 33, 41.2 kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam /
ViPur, 5, 33, 44.2 mayā dattavaro daityastatastvāṃ kṣamayāmyaham //
ViPur, 6, 2, 13.2 tat kathyatāṃ tato hṛtsthaṃ pṛcchāmas tvāṃ prayojanam //
ViPur, 6, 6, 24.1 sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
Viṣṇusmṛti
ViSmṛ, 1, 47.2 tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ //
ViSmṛ, 1, 64.1 ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān /
ViSmṛ, 21, 14.1 saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 233.1 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
YāSmṛ, 1, 281.2 tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te //
Śatakatraya
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Bhairavastava
Bhairavastava, 1, 9.2 tvāṃ priyam āpya sudarśanam ekam durlabham anyajanaiḥ samayajñam //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 13.2 manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt //
BhāgPur, 1, 5, 5.3 tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam //
BhāgPur, 1, 7, 16.2 gāṇḍīvamuktairviśikhair upāhare tvākramya yat snāsyasi dagdhaputrā //
BhāgPur, 1, 8, 18.2 namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param /
BhāgPur, 1, 8, 26.2 naivārhatyabhidhātuṃ vai tvām akiñcanagocaram //
BhāgPur, 1, 8, 28.1 manye tvāṃ kālam īśānam anādinidhanaṃ vibhum /
BhāgPur, 1, 16, 36.2 tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhradaṅgam //
BhāgPur, 1, 17, 32.1 tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
BhāgPur, 1, 17, 36.3 lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam //
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 9, 35.1 ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajoguṇaḥ /
BhāgPur, 3, 12, 10.2 tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ //
BhāgPur, 3, 14, 21.1 na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari /
BhāgPur, 3, 15, 6.1 ye tvānanyena bhāvena bhāvayanty ātmabhāvanam /
BhāgPur, 3, 15, 47.1 taṃ tvāṃ vidāma bhagavan param ātmatattvaṃ sattvena samprati ratiṃ racayantam eṣām /
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 3, 18, 4.2 tvāṃ yogamāyābalam alpapauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛcchucaḥ //
BhāgPur, 3, 18, 28.1 diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam /
BhāgPur, 3, 21, 21.1 taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram /
BhāgPur, 3, 21, 26.2 āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ //
BhāgPur, 3, 21, 28.2 sā tvāṃ brahman nṛpavadhūḥ kāmam āśu bhajiṣyati //
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 3, 22, 14.1 ahaṃ tvāśṛṇavaṃ vidvan vivāhārthaṃ samudyatam /
BhāgPur, 3, 23, 57.2 yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt //
BhāgPur, 3, 24, 32.1 tvāṃ sūribhis tattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham /
BhāgPur, 3, 24, 34.2 parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ //
BhāgPur, 3, 25, 11.1 taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram /
BhāgPur, 3, 33, 8.1 taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyaksrotasy ātmani saṃvibhāvyam /
BhāgPur, 4, 6, 42.2 āne tvām īśaṃ viśvasya jagato yonibījayoḥ /
BhāgPur, 4, 7, 36.3 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ //
BhāgPur, 4, 8, 81.3 vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam //
BhāgPur, 4, 9, 9.1 nūnaṃ vimuṣṭamatayas tava māyayā te ye tvāṃ bhavāpyayavimokṣaṇam anyahetoḥ /
BhāgPur, 4, 12, 7.2 varaṃ varārho 'mbujanābhapādayoranantaraṃ tvāṃ vayamaṅga śuśruma //
BhāgPur, 4, 12, 24.2 pārṣadāviha samprāptau netuṃ tvāṃ bhagavatpadam //
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
BhāgPur, 4, 17, 22.2 vasudhe tvāṃ vadhiṣyāmi macchāsanaparāṅmukhīm /
BhāgPur, 4, 17, 27.1 tvāṃ stabdhāṃ durmadāṃ nītvā māyāgāṃ tilaśaḥ śaraiḥ /
BhāgPur, 4, 20, 27.1 athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ /
BhāgPur, 4, 20, 29.1 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam /
BhāgPur, 4, 25, 8.1 ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava /
BhāgPur, 4, 27, 24.1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
BhāgPur, 8, 6, 13.1 taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham /
BhāgPur, 8, 7, 22.2 taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum //
BhāgPur, 10, 1, 34.2 asyāstvāmaṣṭamo garbho hantā yāṃ vahase 'budha //
BhāgPur, 10, 2, 10.1 arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm /
BhāgPur, 10, 2, 26.2 satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ //
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 3, 26.2 nimeṣādirvatsarānto mahīyāṃstaṃ tveśānaṃ kṣemadhāma prapadye //
BhāgPur, 11, 4, 10.1 tvāṃ sevatāṃ surakṛtā bahavo 'ntarāyāḥ /
BhāgPur, 11, 6, 45.2 kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi //
BhāgPur, 11, 14, 31.2 yathā tvām aravindākṣa yādṛśaṃ vā yadātmakam /
BhāgPur, 11, 16, 2.2 upāsate tvāṃ bhagavan yāthātathyena brāhmaṇāḥ //
BhāgPur, 11, 16, 3.1 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ /
BhāgPur, 11, 16, 4.2 na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te //
Bhāratamañjarī
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 274.2 kaḥ putraṃ nayanānandamṛte tvāmavamanyate //
BhāMañj, 1, 326.2 kṣatriyo 'haṃ munisute subhru tvāmarthaye katham //
BhāMañj, 1, 328.1 anabhyupagatāṃ pitrā voḍhuṃ tvāṃ nāhamutsahe /
BhāMañj, 1, 337.2 pūrṇenduvadanāṃ subhru kastvāṃ na bahu manyate //
BhāMañj, 1, 1241.2 bhajamānaṃ svayaṃ subhru kastvā na bahu manyate //
BhāMañj, 5, 284.2 kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam //
BhāMañj, 5, 299.2 tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi //
BhāMañj, 5, 577.1 mayā jite 'thavā śatrau yaśastvā pratipadyate /
BhāMañj, 5, 602.2 grahīṣyati parityaktāmapi tvāṃ mā śucaṃ kṛthāḥ //
BhāMañj, 5, 607.2 putri madvacasā bhīṣmo na tvāṃ tyakṣyati gauravāt //
BhāMañj, 6, 61.2 tanmā kāryānnivartasva lokastvāmanuvartatām //
BhāMañj, 6, 82.2 ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam //
BhāMañj, 6, 125.1 śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta /
BhāMañj, 6, 129.2 tvāṃ yena pūritaṃ sarvam anavacchinnavarṣmaṇā //
BhāMañj, 6, 137.1 naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
BhāMañj, 6, 143.1 athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate /
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 6, 452.1 jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam /
BhāMañj, 7, 233.1 svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ /
BhāMañj, 7, 306.1 kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ /
BhāMañj, 7, 373.1 ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām /
BhāMañj, 7, 448.2 arjunaste priyaḥ śiṣyastvāmullaṅghya gato yadi //
BhāMañj, 7, 759.2 svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ //
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 8, 135.1 prahāravikṣataṃ deva tvāmahaṃ draṣṭumāgataḥ /
BhāMañj, 8, 145.1 gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam /
BhāMañj, 12, 43.2 tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase //
BhāMañj, 12, 46.2 nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā //
BhāMañj, 13, 192.1 so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā /
BhāMañj, 13, 246.2 dhanyatā māninī manye vahati tvāṃ vasuṃdharā //
BhāMañj, 13, 891.1 sā tacchrutvāvadacchakraṃ tvāmahaṃ samupasthitā /
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 919.2 tyaktvāntikamavāptā tvāṃ satyaśīle mama sthitiḥ //
BhāMañj, 13, 949.2 bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ //
BhāMañj, 13, 1220.2 pitāmaha śarairyastvāṃ ghātayitvā nirīkṣate //
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1270.3 bhaviṣyati kṣitau puṇyā nityaṃ tvāṃ cānuyāsyati //
BhāMañj, 13, 1775.3 tvāmāmantrya vrajāmyeṣa putra lokānsanātanān //
BhāMañj, 14, 25.2 bravīthā nārado mahyaṃ tvāmihasthaṃ nyavedayat //
BhāMañj, 14, 37.2 tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi //
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 14, 104.1 jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ /
BhāMañj, 14, 110.2 mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau //
BhāMañj, 14, 151.2 dhiktvām akṣatriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ //
BhāMañj, 14, 164.2 tvāṃ prāptaṃ nayanānandaṃ paśyāmi nihataṃ kṣitau //
BhāMañj, 14, 170.2 ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim //
Garuḍapurāṇa
GarPur, 1, 1, 6.2 sūta jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam /
GarPur, 1, 2, 6.2 dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
GarPur, 1, 6, 19.2 stutvātvāmupacāraiśca pūjayiṣyanti śaṅkara //
GarPur, 1, 13, 2.1 prācyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 3.1 yāmyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 4.1 pratīcyāṃ rakṣa māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 23, 8.1 daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret /
GarPur, 1, 42, 16.1 prātastvāṃ pūjayiṣyāmi atra saṃnihito bhava /
GarPur, 1, 48, 34.1 ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam /
GarPur, 1, 48, 90.2 piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit //
GarPur, 1, 48, 94.1 devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
GarPur, 1, 99, 14.1 dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
GarPur, 1, 100, 7.1 tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te /
GarPur, 1, 131, 20.1 trāhi māṃ devadeveśa tvāmṛte 'nyo na rakṣitā /
GarPur, 1, 133, 2.1 tvāmaśoka harābhīṣṭa madhumāsasamudbhava /
Gītagovinda
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 6, 19.1 aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati /
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.2 svinno dānair vipinakariṇāṃ saumya seviṣyate tvām āmodānām ahamahamikām ādiśan gandhavāhaḥ //
Hitopadeśa
Hitop, 1, 17.4 atas tvām aham utthāpayāmi /
Hitop, 1, 56.10 idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 73.4 tad ahaṃ tvāṃ tatra nītvā darśayāmi /
Hitop, 2, 57.1 karaṭako brūte kadācit tvām anavasarapraveśād avamanyate svāmī /
Hitop, 2, 112.1 tasya tādṛśīm avasthām avalokya parikliṣṭamanās tvām anuvartitum āgatā /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Kathāsaritsāgara
KSS, 1, 1, 40.2 pitā tvāṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ //
KSS, 1, 4, 50.2 asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram //
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
KSS, 1, 5, 100.1 rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
KSS, 1, 5, 127.2 tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe //
KSS, 1, 6, 145.1 ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
KSS, 1, 6, 146.2 tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat //
KSS, 1, 7, 25.2 vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām //
KSS, 1, 7, 28.1 upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam /
KSS, 1, 7, 29.1 dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā /
KSS, 2, 2, 56.1 gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn /
KSS, 2, 2, 141.2 āgatya caṇḍikāyāstvām upahārīkariṣyati //
KSS, 2, 2, 145.1 atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā /
KSS, 2, 2, 149.2 na tvāṃ kṣameta tadgaccha vismartavyā na sundarī //
KSS, 2, 2, 155.2 dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ //
KSS, 2, 3, 24.1 sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
KSS, 2, 3, 55.2 tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam //
KSS, 2, 3, 59.2 tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam //
KSS, 2, 3, 60.1 tvāṃ cennipātayetkaścittato me kā gatirbhavet /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
KSS, 2, 5, 4.1 sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
KSS, 2, 5, 121.2 svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā //
KSS, 2, 5, 122.1 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
KSS, 3, 1, 145.2 tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te //
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 4, 2, 89.1 tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 214.1 tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ /
KSS, 5, 1, 163.1 atarkyatapasaṃ vande tvām ityavitathaṃ vadan /
KSS, 5, 1, 201.2 eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati //
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
KSS, 5, 2, 200.1 atastadā samaṃ rājñā yāntaṃ tvām amunā pathā /
KSS, 5, 2, 203.2 vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam //
KSS, 5, 3, 150.2 sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati //
KSS, 5, 3, 151.1 tacca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
KSS, 5, 3, 153.2 ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama //
KSS, 5, 3, 211.1 ehyasmatsvāminī bhadra vakti tvām iti vādinī /
KSS, 6, 1, 45.2 sadyo nipātayiṣyanti tvām ete puruṣāstataḥ //
Kālikāpurāṇa
KālPur, 54, 15.2 mahāmāyāyai vidmahe tvāṃ caṇḍikākhyāṃ dhīmahi //
KālPur, 55, 11.1 atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 12.2 śaraṇam tvām gatāḥ sarve trāhi naś caiva nityaśaḥ //
Mukundamālā
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
Mātṛkābhedatantra
MBhT, 8, 1.3 tvāṃ vinā trāṇakartā ca mama jñāne na vartate //
Narmamālā
KṣNarm, 1, 52.1 so 'bravīttvāmahaṃ śrutvā sthitaṃ śaktimatāṃ dhuri /
KṣNarm, 3, 54.2 tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 633.0 tṛptām ājyādinā saṃskṛtāṃ vapāṃ tvāmuddiśya jahuḥ tyaktavantaḥ //
Rasamañjarī
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.3 tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha //
Skandapurāṇa
SkPur, 1, 11.2 tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ //
SkPur, 4, 7.2 rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati //
SkPur, 5, 58.2 sa prāpya paramaṃ jñānaṃ mūḍha tvā vinayiṣyati //
SkPur, 5, 63.2 tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham //
SkPur, 11, 39.3 sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati //
SkPur, 12, 5.2 uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham //
SkPur, 12, 18.2 ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana //
SkPur, 12, 19.2 ihaiva tvāṃ mahābhāga varayāmi manoratham //
SkPur, 12, 46.2 dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
SkPur, 17, 26.2 tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija //
SkPur, 18, 15.1 uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam /
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
Tantrāloka
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 26, 63.2 yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Vetālapañcaviṃśatikā
VetPV, Intro, 33.2 ato'haṃ kartum icchāmi tvām evottarasādhakam //
Ānandakanda
ĀK, 1, 2, 232.1 dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param /
ĀK, 1, 2, 235.1 brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada /
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 236.2 yastvāmastīti ca vadettasya siddhirbhavetsadā //
ĀK, 1, 2, 237.2 saṃskṛtaṃ kurute sūta tvāmaṣṭādaśakarmabhiḥ //
ĀK, 1, 2, 246.1 jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān /
ĀK, 1, 2, 249.1 ye tvāṃ nindanti sūtendra mārjālakharavāyasāḥ /
ĀK, 1, 3, 115.2 yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ //
ĀK, 1, 3, 116.1 yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
ĀK, 1, 15, 592.2 śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ //
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 16, 123.1 yenendro varuṇo viṣṇustena tvāmupacakrame /
ĀK, 1, 16, 123.2 tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā //
Āryāsaptaśatī
Āsapt, 2, 5.2 tad api na muñcati sa tvāṃ vasudhāchāyām iva sudhāṃśuḥ //
Āsapt, 2, 34.2 tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ //
Āsapt, 2, 80.2 khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati //
Āsapt, 2, 100.2 tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ //
Āsapt, 2, 144.2 viśrāmyati subhaga tvām aṅgulir āsādya merum iva //
Āsapt, 2, 147.2 antar vahati varākī sā tvāṃ nāseva niḥśvāsam //
Āsapt, 2, 161.2 sa tvāṃ tyajati na parvasv api madhurām ikṣuyaṣṭim iva //
Āsapt, 2, 184.1 kupitāṃ caraṇapraharaṇabhayena muñcāmi na khalu caṇḍi tvām /
Āsapt, 2, 231.2 tvām iyam aṅgulikalpitakacāvakāśā vilokayati //
Āsapt, 2, 240.1 tāṃ tāpayanti manmathabāṇās tvāṃ prīṇayanti bata subhaga /
Āsapt, 2, 246.2 chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām //
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Āsapt, 2, 261.2 īṣāṃ vā meḍhiṃ vādhunātanās tvāṃ vidhitsanti //
Āsapt, 2, 265.1 tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ /
Āsapt, 2, 296.2 jāgarayiṣyati durgatagṛhiṇī tvāṃ tad api śiśiraniśi //
Āsapt, 2, 337.2 citrakaratūlikeva tvāṃ sā pratibhitti bhāvayati //
Āsapt, 2, 343.2 tvāṃ sakhi paśyāmi tathā chāyām iva saṃkucanmānām //
Āsapt, 2, 345.2 abhisarati subhaga sā tvāṃ vidalantī kaṇṭakaṃ tamasi //
Āsapt, 2, 382.2 tvām anudhāvati taraṇis tad api guṇākarṣataraleyam //
Āsapt, 2, 415.1 bhramarīva koṣagarbhe gandhahṛtā kusumam anusarantī tvām /
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āsapt, 2, 489.2 vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati //
Āsapt, 2, 502.2 harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi //
Āsapt, 2, 521.1 vṛtivivareṇa viśantī subhaga tvām īkṣituṃ sakhīdṛṣṭiḥ /
Āsapt, 2, 564.2 tvāṃ muṣṭimeyamadhyām adhunā śaktiṃ smaro vahati //
Āsapt, 2, 568.2 aparāddhā subhaga tvāṃ svayam aham anunetum āyātā //
Āsapt, 2, 628.2 tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ //
Śukasaptati
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 2, 3.20 ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 25.15 tato 'sau prītastvāṃ prati sarvaṃ dāsyati /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 81.2 tad ahaṃ tvāṃ trir āhūya nidhāsye tvayy anāgate //
GokPurS, 2, 24.2 ādau tvām arcayitvā yo 'rcayatīha mahābalam //
GokPurS, 3, 18.1 nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi /
GokPurS, 3, 18.2 iti tasmai varaṃ datvā rudram ārādhya tadgirau //
GokPurS, 3, 53.2 militās tatra baddhvā tvāṃ ninyū rājāntikaṃ carāḥ //
GokPurS, 4, 20.1 tvām eva varayantīyaṃ kalyāṇī jagadīśvaram /
GokPurS, 5, 8.1 sa ca tvāṃ darśayāmāsa tad ahaṃ tvām upasthitā /
GokPurS, 5, 8.1 sa ca tvāṃ darśayāmāsa tad ahaṃ tvām upasthitā /
GokPurS, 5, 37.1 iti datvā varaṃ śambhus tasmiṃlliṅge tirodadhe /
GokPurS, 5, 67.3 mā bhaiṣīr dharmagupta tvām uddhariṣyāmy ahaṃ dhruvam //
GokPurS, 6, 26.1 janmāyutaṃ devadeva tvām ārādhitavān purā /
GokPurS, 6, 30.1 iti tasmai varaṃ datvā tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 37.1 iti tasmai varaṃ datvā talliṅge 'ntaradhāt prabhuḥ /
GokPurS, 6, 50.2 iti tasmai varaṃ datvā tatraivāntardadhe śivaḥ //
GokPurS, 6, 76.2 iti datvā varaṃ brahmā tatraivāntardadhe nṛpa //
GokPurS, 7, 10.3 iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ //
GokPurS, 7, 16.3 iti teṣāṃ varaṃ datvā brahmā cāntaradhīyata //
GokPurS, 7, 27.2 iti datvā varaṃ bhūmyai śaṅkaro 'ntaradhīyata //
GokPurS, 7, 73.2 iti datvā varaṃ tasmai tatraivāntardadhuḥ surāḥ //
GokPurS, 8, 11.1 ato me tadvaraṃ datvā labhasva upayamaṃ sukham /
GokPurS, 9, 43.1 iti datvā varaṃ śambhus tatraivāntaradhīyata /
GokPurS, 10, 60.2 iti tebhyo varaṃ datvā tatraivāntardadhe hariḥ //
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 11, 79.1 iha datvā sarvabhogāṃstasmai dāsyāmi matpadam /
GokPurS, 12, 8.2 iti datvā varaṃ tasmai tasmiṃl liṅge 'vasat tataḥ //
GokPurS, 12, 12.1 iti datvā varaṃ tasmai tatraivāntardadhe haraḥ /
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /
GokPurS, 12, 82.1 tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram /
GokPurS, 12, 89.1 kṛtvā vratāni sarvāṇi datvā dānāni sarvaśaḥ /
Haribhaktivilāsa
HBhVil, 1, 103.3 dagdhaṃ māṃ kāladaṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ //
HBhVil, 2, 122.2 surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ /
HBhVil, 2, 126.1 etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ /
HBhVil, 2, 129.2 ete tvām abhiṣiñcantu dharmakāmārthasiddhaye //
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 3, 125.2 bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam /
HBhVil, 3, 262.2 jagatsraṣṭar jaganmardin namāmi tvāṃ sureśvara //
HBhVil, 4, 312.2 bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham //
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 86.2 yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayatī satīnāṃ mūrdhanyā bhidurahṛdayābhūd anudinam //
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 10, 2.0 prajāpataye tvā juṣṭamadhikṣipāmi iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 56.0 madhu tvā madhunā karotv ity apa upasṛjati //
KaṭhĀ, 2, 1, 89.0 devānāṃ tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantv ity aśvaśakair dhūpayati //
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //
KaṭhĀ, 2, 1, 98.0 devas tvā savitodvapatv iti sāvitrodvapati prasūtyai //
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 1, 123.0 sūryasya tvā cakṣuṣānvīkṣa ity avekṣate //
KaṭhĀ, 2, 1, 126.0 śchṛṇattu tvā vāg iti payasāśchṛṇatti //
KaṭhĀ, 2, 1, 129.0 śchṛṇattu tvorg iti annaṃ vā ūrk //
KaṭhĀ, 2, 1, 131.0 śchṛṇattu tvā paya iti paśavo vai payaḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 2, 2, 23.0 prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 25.0 dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 27.0 pratīcyā tvā diśā savitrā devatayā jāgatena śchandasā varṣā ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 29.0 udīcyā tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena śchandasā śaradam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 31.0 ūrdhvayā tvā diśā bṛhaspatinā devatayā pāṅktena śchandasā hemantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 33.0 anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //
KaṭhĀ, 2, 2, 73.0 deva puraścararghyāsaṃ tvā svarghyāsaṃ tveti vedena mahāvīraṃ saṃmārṣṭi //
KaṭhĀ, 2, 2, 73.0 deva puraścararghyāsaṃ tvā svarghyāsaṃ tveti vedena mahāvīraṃ saṃmārṣṭi //
KaṭhĀ, 2, 3, 5.0 antarikṣam abravīd vanaspatibhis tvāntardhāsyāmīti //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 44.0 tvaṣṭṛmantas tvā sapemeti //
KaṭhĀ, 2, 5-7, 70.0 pūṣā tveti vatsam upāvasṛjati satanūtvāya //
KaṭhĀ, 2, 5-7, 78.0 sūryasya tvā raśmaye vṛṣṭivanaye svāhety ūrdhvam utkrāntam anumantrayate //
KaṭhĀ, 2, 5-7, 84.0 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti //
KaṭhĀ, 2, 5-7, 87.0 antarikṣeṇa tvopayacchāmīty adhastād upayāmena dhārayati //
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
KaṭhĀ, 2, 5-7, 91.0 [... au1 letterausjhjh] samudrāya tvā vātāya svāheti juhoti //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 105.0 devebhyas tvā gharmapebhyas svāhety upayāmena mahāvīre juhoti //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 21.1 prāṇasya tvā paraspāṃ cakṣuṣas tanvam pāhi /
KaṭhĀ, 3, 4, 21.2 śrotrasya tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
KokSam, 1, 23.1 cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
KokSam, 1, 58.2 svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam //
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
KokSam, 2, 50.1 kalyāṇāṅgi priyasahacarīṃ tvām anāsādayadbhir bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām /
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
Rasārṇavakalpa
RAK, 1, 325.3 tvāmahaṃ sampravakṣyāmi śṛṇuṣvāyatalocane //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 74.1 evam adhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi /
SDhPS, 3, 43.1 so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 9.1 atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.3 vaiśaṃpāyana tasmāt tvāṃ pṛcchāmi ṛṣisannidhau //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.3 nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 9, 27.1 kalpe kalpe mahādeva tvāmayaṃ paryupāsate /
SkPur (Rkh), Revākhaṇḍa, 12, 9.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 19, 9.1 mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 19, 16.1 dṛṣṭvā tvāṃ sīdamānaṃ tu rudreṇāhaṃ visarjitā /
SkPur (Rkh), Revākhaṇḍa, 20, 78.1 yā gatā tvāṃ parityajya bhūtale supratiṣṭhitā /
SkPur (Rkh), Revākhaṇḍa, 26, 8.3 padmayone suraśreṣṭha tvāṃ vayaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 49.1 bhavabhāvavināśārthaṃ bhava tvāṃ śaraṇaṃ bhaje /
SkPur (Rkh), Revākhaṇḍa, 26, 78.3 ko 'nyastribhuvane ślāghyas tvāṃ muktvā danupuṃgava //
SkPur (Rkh), Revākhaṇḍa, 28, 93.1 aprāpya tvāṃ kim atyantam ucchrayī na vināśayet /
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 37, 7.2 viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 8.2 nānyā gatiḥ sureśāna tvāṃ muktvā parameśvara //
SkPur (Rkh), Revākhaṇḍa, 47, 4.3 padmayone suraśreṣṭha tvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 9.1 ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe /
SkPur (Rkh), Revākhaṇḍa, 48, 27.3 na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka //
SkPur (Rkh), Revākhaṇḍa, 53, 40.2 pṛcchāmi tvāṃ kathaṃ ko vā kutastvamiha cāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 11.2 āgataṃ tvāṃ gṛhadvāre kadā drakṣyāmi putraka //
SkPur (Rkh), Revākhaṇḍa, 54, 15.1 pariṣvajitum icchāmi tvāmahaṃ putra supriya /
SkPur (Rkh), Revākhaṇḍa, 60, 31.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 85, 11.3 śaraṇaṃ tvāṃ prasanno 'smi pāhi māṃ kamalāsana //
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 90, 23.2 tasmāttvāṃ śaraṇaṃ prāptāḥ śaraṇaṃ no vidhe bhava //
SkPur (Rkh), Revākhaṇḍa, 90, 61.1 kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 45.2 dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 122, 27.2 yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 42.2 adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 142, 46.1 tvāṃ na jānāti deveśaṃ caturbāhuṃ janārdanam /
SkPur (Rkh), Revākhaṇḍa, 153, 16.1 vartate ṛtukālo me bhartāraṃ tvāmupasthitā /
SkPur (Rkh), Revākhaṇḍa, 171, 24.1 śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi /
SkPur (Rkh), Revākhaṇḍa, 171, 24.2 jīvantaṃ tvāṃ prapaśyāma tvantarannavatārayan /
SkPur (Rkh), Revākhaṇḍa, 171, 44.1 svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim /
SkPur (Rkh), Revākhaṇḍa, 193, 16.3 parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam //
SkPur (Rkh), Revākhaṇḍa, 193, 31.2 tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī //
SkPur (Rkh), Revākhaṇḍa, 198, 25.3 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
SkPur (Rkh), Revākhaṇḍa, 198, 47.3 jaganmātāmbikā devī tvāmṛtenānvapūrayat //
SkPur (Rkh), Revākhaṇḍa, 198, 61.1 prasādaṃ kuru dharmajñe mama tvājñaptum arhasi /
SkPur (Rkh), Revākhaṇḍa, 209, 24.2 dhik tvāṃ ca paruṣaṃ vākyam ūcus te girisannidhau //
SkPur (Rkh), Revākhaṇḍa, 209, 29.2 dṛṣṭvānṛtaṃ gatās tatra tvāṃ baddhāmbhasi nikṣipe //
SkPur (Rkh), Revākhaṇḍa, 221, 13.2 nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye //
SkPur (Rkh), Revākhaṇḍa, 221, 14.2 niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.6 tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ /
UḍḍT, 7, 4.8 tena tvāṃ khanayiṣyāmi tiṣṭha tiṣṭha mahauṣadhi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 9.0 pra tvā muñcāmīti vedaṃ vimucya yoktram //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 1, 17, 19.1 imam ā śṛṇudhī havaṃ yat tvā gīrbhir havāmahe /
ŚāṅkhŚS, 2, 2, 14.1 uta tvām adite mahi /
ŚāṅkhŚS, 2, 2, 17.0 agne dyumnena upa tvā juhvaḥ //
ŚāṅkhŚS, 2, 2, 18.0 arcantas tvāgniṃ stomeneti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 6, 10.0 ṛtaṃ tvā satyena pariṣiñcāmīti tris trir ekaikaṃ paryukṣya hutvā ca //
ŚāṅkhŚS, 2, 6, 11.0 satyaṃ tvartena pariṣiñcāmīti prātaḥ //
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 7, 14.0 ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ //
ŚāṅkhŚS, 2, 8, 9.0 agneṣ ṭvā cakṣuṣāvekṣa iti samidham ādīpyāvajyotya //
ŚāṅkhŚS, 2, 10, 6.0 saṃ tvā sṛjāmi prajayā dhanenetyañjalau //
ŚāṅkhŚS, 2, 11, 3.2 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 4, 7, 8.0 agneṣṭvāsyena prāśnāmīti prāśyāsaṃkhādan //
ŚāṅkhŚS, 4, 7, 14.0 indrasya tvā jaṭhare sādayāmīti nābhim //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 4, 17, 7.0 rudrāya tvā juṣṭam upākaromi //
ŚāṅkhŚS, 4, 17, 8.0 rudrāya tvā juṣṭaṃ prokṣāmi //
ŚāṅkhŚS, 4, 17, 9.0 rudrāya tvā juṣṭaṃ niyunajmīti //
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 4, 21, 10.0 ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe //
ŚāṅkhŚS, 4, 21, 11.0 rudrās tvendrarājāno bhakṣayantv ity uttarārdhād uttarārdhe //
ŚāṅkhŚS, 4, 21, 12.0 viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam //
ŚāṅkhŚS, 5, 5, 6.0 tvāṃ citraśravastama yad vāhiṣṭham iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 7, 4.0 hotāraṃ citrarathaṃ yas tvā svaśva iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 9, 12.0 pari tvā girvaṇo 'dhi dvayoḥ //
ŚāṅkhŚS, 5, 9, 18.0 gaṇānāṃ tveti sūktam //
ŚāṅkhŚS, 5, 10, 3.0 abhi tvā deva savitar ity abhidhīyamānāyām //
ŚāṅkhŚS, 5, 13, 10.0 pari tvā girvaṇa iti paridhāya //
ŚāṅkhŚS, 5, 14, 11.0 hotā deva upa tvāgna iti tṛcau //
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //
ŚāṅkhŚS, 6, 4, 1.5 aśvaṃ na tveti daśa /
ŚāṅkhŚS, 6, 4, 1.7 abhi tvā gotamā girā /
ŚāṅkhŚS, 6, 4, 1.11 arcantas tvā /
ŚāṅkhŚS, 6, 4, 7.4 sakhāyas tvety aṣṭau /
ŚāṅkhŚS, 6, 4, 9.1 tvām agne manīṣiṇaḥ /
ŚāṅkhŚS, 6, 4, 9.3 puru tvā //
ŚāṅkhŚS, 15, 2, 5.0 ā tvā rathaṃ yathotaya ity eva pratipadyeta //
ŚāṅkhŚS, 16, 6, 1.1 pṛcchāmi tvā citaye devasakha yadi tvam atra manasā jagantha /
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //
ŚāṅkhŚS, 16, 6, 4.2 etat tvātra pratimanvāno 'smi na māyayā bhavasy uttaro mat //
ŚāṅkhŚS, 16, 6, 5.0 pṛcchāmi tvā param antaṃ pṛthivyā iti yajamānaṃ pṛcchati //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //